Valmiki: Ramayana, Kandas 1-7


Based on the text entered by Muneo Tokunaga et al.


Input by Muneo Tokunaga, revised by John Smith (Cambridge)
[GRETIL-Version: 2017-07-06]


Revision:
      2017-07-06: erroneous line breaks removed by Tyler Neill






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Vālmīki: Rāmāyaṇa, Kāṇḍas 1-7


1.001.001a tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam
1.001.001c nāradaṃ paripapraccha vālmīkir munipuṃgavam
1.001.002a ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān
1.001.002c dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ
1.001.003a cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ
1.001.003c vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ
1.001.004a ātmavān ko jitakrodho matimān ko 'nasūyakaḥ
1.001.004c kasya bibhyati devāś ca jātaroṣasya saṃyuge
1.001.005a etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me
1.001.005c maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram
1.001.006a śrutvā caitat trilokajño vālmīker nārado vacaḥ
1.001.006c śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt
1.001.007a bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ
1.001.007c mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ
1.001.008a ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ
1.001.008c niyatātmā mahāvīryo dyutimān dhṛtimān vaśī
1.001.009a buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ
1.001.009c vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ
1.001.010a mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ
1.001.010c ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ
1.001.011a samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān
1.001.011c pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ
1.001.012a dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ
1.001.012c yaśasvī jñānasaṃpannaḥ śucir vaśyaḥ samādhimān
1.001.013a rakṣitā jīvalokasya dharmasya parirakṣitā
1.001.013c vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ
1.001.014a sarvaśāstrārthatattvajño smṛtimān pratibhānavān
1.001.014c sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ
1.001.015a sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ
1.001.015c āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ
1.001.016a sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ
1.001.016c samudra iva gāmbhīrye dhairyeṇa himavān iva
1.001.017a viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ
1.001.017c kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ
1.001.018a dhanadena samas tyāge satye dharma ivāparaḥ
1.001.018c tam evaṃguṇasaṃpannaṃ rāmaṃ satyaparākramam
1.001.019a jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam
1.001.019c yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ
1.001.020a tasyābhiṣekasaṃbhārān dṛṣṭvā bhāryātha kaikayī
1.001.020c pūrvaṃ dattavarā devī varam enam ayācata
1.001.020e vivāsanaṃ ca rāmasya bharatasyābhiṣecanam
1.001.021a sa satyavacanād rājā dharmapāśena saṃyataḥ
1.001.021c vivāsayām āsa sutaṃ rāmaṃ daśarathaḥ priyam
1.001.022a sa jagāma vanaṃ vīraḥ pratijñām anupālayan
1.001.022c pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt
1.001.023a taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha
1.001.023c snehād vinayasaṃpannaḥ sumitrānandavardhanaḥ
1.001.024a sarvalakṣaṇasaṃpannā nārīṇām uttamā vadhūḥ
1.001.024c sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā
1.001.025a paurair anugato dūraṃ pitrā daśarathena ca
1.001.025c śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat
1.001.026a te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ
1.001.026c citrakūṭam anuprāpya bharadvājasya śāsanāt
1.001.027a ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ
1.001.027c devagandharvasaṃkāśās tatra te nyavasan sukham
1.001.028a citrakūṭaṃ gate rāme putraśokāturas tadā
1.001.028c rājā daśarathaḥ svargaṃ jagāma vilapan sutam
1.001.029a mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ
1.001.029c niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ
1.001.029e sa jagāma vanaṃ vīro rāmapādaprasādakaḥ
1.001.030a pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ
1.001.030c nivartayām āsa tato bharataṃ bharatāgrajaḥ
1.001.031a sa kāmam anavāpyaiva rāmapādāv upaspṛśan
1.001.031c nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā
1.001.032a rāmas tu punar ālakṣya nāgarasya janasya ca
1.001.032c tatrāgamanam ekāgre daṇḍakān praviveśa ha
1.001.033a virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha
1.001.033c sutīkṣṇaṃ cāpy agastyaṃ ca agastya bhrātaraṃ tathā
1.001.034a agastyavacanāc caiva jagrāhaindraṃ śarāsanam
1.001.034c khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau
1.001.035a vasatas tasya rāmasya vane vanacaraiḥ saha
1.001.035c ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām
1.001.036a tena tatraiva vasatā janasthānanivāsinī
1.001.036c virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī
1.001.037a tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān
1.001.037c kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ
1.001.038a nijaghāna raṇe rāmas teṣāṃ caiva padānugān
1.001.038c rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa
1.001.039a tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ
1.001.039c sahāyaṃ varayām āsa mārīcaṃ nāma rākṣasaṃ
1.001.040a vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ
1.001.040c na virodho balavatā kṣamo rāvaṇa tena te
1.001.041a anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ
1.001.041c jagāma sahamarīcas tasyāśramapadaṃ tadā
1.001.042a tena māyāvinā dūram apavāhya nṛpātmajau
1.001.042c jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam
1.001.043a gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm
1.001.043c rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ
1.001.044a tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam
1.001.044c mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha
1.001.045a kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam
1.001.045c taṃ nihatya mahābāhur dadāha svargataś ca saḥ
1.001.046a sa cāsya kathayām āsa śabarīṃ dharmacāriṇīm
1.001.046c śramaṇīṃ dharmanipuṇām abhigaccheti rāghava
1.001.046e so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ
1.001.047a śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ
1.001.047c pampātīre hanumatā saṃgato vānareṇa ha
1.001.048a hanumadvacanāc caiva sugrīveṇa samāgataḥ
1.001.048c sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ
1.001.049a tato vānararājena vairānukathanaṃ prati
1.001.049c rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca
1.001.049e vālinaś ca balaṃ tatra kathayām āsa vānaraḥ
1.001.050a pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati
1.001.050c sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave
1.001.051a rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam
1.001.051c pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam
1.001.052a bibheda ca punaḥ sālān saptaikena maheṣuṇā
1.001.052c giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā
1.001.053a tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ
1.001.053c kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā
1.001.054a tato 'garjad dharivaraḥ sugrīvo hemapiṅgalaḥ
1.001.054c tena nādena mahatā nirjagāma harīśvaraḥ
1.001.055a tataḥ sugrīvavacanād dhatvā vālinam āhave
1.001.055c sugrīvam eva tad rājye rāghavaḥ pratyapādayat
1.001.056a sa ca sarvān samānīya vānarān vānararṣabhaḥ
1.001.056c diśaḥ prasthāpayām āsa didṛkṣur janakātmajām
1.001.057a tato gṛdhrasya vacanāt saṃpāter hanumān balī
1.001.057c śatayojanavistīrṇaṃ pupluve lavaṇārṇavam
1.001.058a tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām
1.001.058c dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām
1.001.059a nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca
1.001.059c samāśvāsya ca vaidehīṃ mardayām āsa toraṇam
1.001.060a pañca senāgragān hatvā sapta mantrisutān api
1.001.060c śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat
1.001.061a astreṇonmuham ātmānaṃ jñātvā paitāmahād varāt
1.001.061c marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā
1.001.062a tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm
1.001.062c rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ
1.001.063a so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam
1.001.063c nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ
1.001.064a tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ
1.001.064c samudraṃ kṣobhayām āsa śarair ādityasaṃnibhaiḥ
1.001.065a darśayām āsa cātmānaṃ samudraḥ saritāṃ patiḥ
1.001.065c samudravacanāc caiva nalaṃ setum akārayat
1.001.066a tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave
1.001.066c abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam
1.001.067a karmaṇā tena mahatā trailokyaṃ sacarācaram
1.001.067c sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ
1.001.068a tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ
1.001.068c kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha
1.001.069a devatābhyo varān prāpya samutthāpya ca vānarān
1.001.069c puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā
1.001.070a nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ
1.001.070c rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān
1.001.071a prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ
1.001.071c nirāyamo arogaś ca durbhikṣabhayavarjitaḥ
1.001.072a na putramaraṇaṃ ke cid drakṣyanti puruṣāḥ kva cit
1.001.072c nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ
1.001.073a na vātajaṃ bhayaṃ kiṃ cin nāpsu majjanti jantavaḥ
1.001.073c na cāgrijaṃ bhayaṃ kiṃ cid yathā kṛtayuge tathā
1.001.074a aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ
1.001.074c gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam
1.001.075a rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ
1.001.075c cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati
1.001.076a daśavarṣasahasrāṇi daśavarṣaśatāni ca
1.001.076c rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati
1.001.077a idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam
1.001.077c yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate
1.001.078a etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ
1.001.078c saputrapautraḥ sagaṇaḥ pretya svarge mahīyate
1.001.079a paṭhan dvijo vāgṛṣabhatvam īyāt; syāt kṣatriyo bhūmipatitvam īyāt
1.001.079c vaṇigjanaḥ paṇyaphalatvam īyāj; janaś ca śūdro 'pi mahattvam īyāt
1.002.001a nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ
1.002.001c pūjayām āsa dharmātmā sahaśiṣyo mahāmuniḥ
1.002.002a yathāvat pūjitas tena devarṣir nāradas tadā
1.002.002c āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasaṃ
1.002.003a sa muhūtaṃ gate tasmin devalokaṃ munis tadā
1.002.003c jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ
1.002.004a sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ
1.002.004c śiṣyam āha sthitaṃ pārśve dṛṣṭvā tīrtham akardamam
1.002.005a akardamam idaṃ tīrthaṃ bharadvāja niśāmaya
1.002.005c ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā
1.002.006a nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama
1.002.006c idam evāvagāhiṣye tamasātīrtham uttamam
1.002.007a evam ukto bharadvājo vālmīkena mahātmanā
1.002.007c prāyacchata munes tasya valkalaṃ niyato guroḥ
1.002.008a sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ
1.002.008c vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam
1.002.009a tasyābhyāśe tu mithunaṃ carantam anapāyinam
1.002.009c dadarśa bhagavāṃs tatra krauñcayoś cāruniḥsvanam
1.002.010a tasmāt tu mithunād ekaṃ pumāṃsaṃ pāpaniścayaḥ
1.002.010c jaghāna vairanilayo niṣādas tasya paśyataḥ
1.002.011a taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale
1.002.011c bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram
1.002.012a tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam
1.002.012c ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata
1.002.013a tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ
1.002.013c niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt
1.002.014a mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ
1.002.014c yat krauñcamithunād ekam avadhīḥ kāmamohitam
1.002.015a tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ
1.002.015c śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā
1.002.016a cintayan sa mahāprājñaś cakāra matimān matim
1.002.016c śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ
1.002.017a pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ
1.002.017c śokārtasya pravṛtto me śloko bhavatu nānyathā
1.002.018a śiṣyas tu tasya bruvato muner vākyam anuttamam
1.002.018c pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ
1.002.019a so 'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi
1.002.019c tam eva cintayann artham upāvartata vai muniḥ
1.002.020a bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ
1.002.020c kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha
1.002.021a sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit
1.002.021c upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ
1.002.022a ājagāma tato brahmā lokakartā svayaṃprabhuḥ
1.002.022c caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam
1.002.023a vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāg yataḥ
1.002.023c prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ
1.002.024a pūjayām āsa taṃ devaṃ pādyārghyāsanavandanaiḥ
1.002.024c praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam
1.002.025a athopaviśya bhagavān āsane paramārcite
1.002.025c vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ
1.002.026a upaviṣṭe tadā tasmin sākṣāl lokapitāmahe
1.002.026c tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ
1.002.027a pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā
1.002.027c yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt
1.002.028a śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ
1.002.028c jagāv antargatamanā bhūtvā śokaparāyaṇaḥ
1.002.029a tam uvāca tato brahmā prahasan munipuṃgavam
1.002.029c śloka eva tvayā baddho nātra kāryā vicāraṇā
1.002.030a macchandād eva te brahman pravṛtteyaṃ sarasvatī
1.002.030c rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama
1.002.031a dharmātmano guṇavato loke rāmasya dhīmataḥ
1.002.031c vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam
1.002.032a rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ
1.002.032c rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ
1.002.033a vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ
1.002.033c tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati
1.002.034a na te vāg anṛtā kāvye kā cid atra bhaviṣyati
1.002.034c kuru rāma kathāṃ puṇyāṃ ślokabaddhāṃ manoramām
1.002.035a yāvat sthāsyanti girayaḥ saritaś ca mahītale
1.002.035c tāvad rāmāyaṇakathā lokeṣu pracariṣyati
1.002.036a yāvad rāmasya ca kathā tvatkṛtā pracariṣyati
1.002.036c tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi
1.002.037a ity uktvā bhagavān brahmā tatraivāntaradhīyata
1.002.037c tataḥ saśiṣyo vālmīkir munir vismayam āyayau
1.002.038a tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ
1.002.038c muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ
1.002.039a samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā
1.002.039c so 'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ
1.002.040a tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ
1.002.040c kṛtsnaṃ rāmāyaṇaṃ kāvyam īdṛśaiḥ karavāṇy aham
1.002.041a udāravṛttārthapadair manoramais; tadāsya rāmasya cakāra kīrtimān
1.002.041c samākṣaraiḥ ślokaśatair yaśasvino; yaśaskaraṃ kāvyam udāradhīr muniḥ
1.003.001a śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam
1.003.001c vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ
1.003.002a upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ
1.003.002c prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim
1.003.003a janma rāmasya sumahad vīryaṃ sarvānukūlatām
1.003.003c lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām
1.003.004a nānācitrāḥ kathāś cānyā viśvāmitrasahāyane
1.003.004c jānakyāś ca vivāhaṃ ca dhanuṣaś ca vibhedanam
1.003.005a rāmarāmavivādaṃ ca guṇān dāśarathes tathā
1.003.005c tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām
1.003.006a vyāghātaṃ cābhiṣekasya rāmasya ca vivāsanam
1.003.006c rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam
1.003.007a prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam
1.003.007c niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā
1.003.008a gaṅgāyāś cābhisaṃtāraṃ bharadvājasya darśanam
1.003.008c bharadvājābhyanujñānāc citrakūṭasya darśanam
1.003.009a vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā
1.003.009c prasādanaṃ ca rāmasya pituś ca salilakriyām
1.003.010a pādukāgryābhiṣekaṃ ca nandigrāma nivāsanam
1.003.010c daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam
1.003.011a anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam
1.003.011c śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā
1.003.012a vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca
1.003.012c mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā
1.003.013a rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam
1.003.013c kabandhadarśanaṃ caiva pampāyāś cāpi darśanam
1.003.014a śarbaryā darśanaṃ caiva hanūmaddarśanaṃ tathā
1.003.014c vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ
1.003.015a ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam
1.003.015c pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham
1.003.016a vālipramathanaṃ caiva sugrīvapratipādanam
1.003.016c tārāvilāpasamayaṃ varṣarātrinivāsanam
1.003.017a kopaṃ rāghavasiṃhasya balānām upasaṃgraham
1.003.017c diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam
1.003.018a aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam
1.003.018c prāyopaveśanaṃ caiva saṃpāteś cāpi darśanam
1.003.019a parvatārohaṇaṃ caiva sāgarasya ca laṅghanam
1.003.019c rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam
1.003.020a āpānabhūmigamanam avarodhasya darśanam
1.003.020c aśokavanikāyānaṃ sītāyāś cāpi darśanam
1.003.021a abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam
1.003.021c rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam
1.003.022a maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca
1.003.022c rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam
1.003.023a grahaṇaṃ vāyusūnoś ca laṅkādāhābhigarjanam
1.003.023c pratiplavanam evātha madhūnāṃ haraṇaṃ tathā
1.003.024a rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā
1.003.024c saṃgamaṃ ca samudrasya nalasetoś ca bandhanam
1.003.025a pratāraṃ ca samudrasya rātrau laṅkāvarodhanam
1.003.025c vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam
1.003.026a kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam
1.003.026c rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure
1.003.027a bibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam
1.003.027c ayodhyāyāś ca gamanaṃ bharatena samāgamam
1.003.028a rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam
1.003.028c svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam
1.003.029a anāgataṃ ca yat kiṃ cid rāmasya vasudhātale
1.003.029c tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ
1.004.001a prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ
1.004.001c cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān
1.004.002a kṛtvā tu tan mahāprājñaḥ sabhaviṣyaṃ sahottaram
1.004.002c cintayām āsa ko nv etat prayuñjīyād iti prabhuḥ
1.004.003a tasya cintayamānasya maharṣer bhāvitātmanaḥ
1.004.003c agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau
1.004.004a kuśīlavau tu dharmajñau rājaputrau yaśasvinau
1.004.004c bhrātarau svarasaṃpannau dadarśāśramavāsinau
1.004.005a sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau
1.004.005c vedopabṛhmaṇārthāya tāv agrāhayata prabhuḥ
1.004.006a kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat
1.004.006c paulastya vadham ity eva cakāra caritavrataḥ
1.004.007a pāṭhye geye ca madhuraṃ pramāṇais tribhir anvitam
1.004.007c jātibhiḥ saptabhir yuktaṃ tantrīlayasamanvitam
1.004.008a hāsyaśṛṅgārakāruṇyaraudravīrabhayānakaiḥ
1.004.008c bībhatsādirasair yuktaṃ kāvyam etad agāyatām
1.004.009a tau tu gāndharvatattvajñau sthāna mūrcchana kovidau
1.004.009c bhrātarau svarasaṃpannau gandharvāv iva rūpiṇau
1.004.010a rūpalakṣaṇasaṃpannau madhurasvarabhāṣiṇau
1.004.010c bimbād ivoddhṛtau bimbau rāmadehāt tathāparau
1.004.011a tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam
1.004.011c vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau
1.004.012a ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame
1.004.012c yathopadeśaṃ tattvajñau jagatus tau samāhitau
1.004.012e mahātmānau mahābhāgau sarvalakṣaṇalakṣitau
1.004.013a tau kadā cit sametānām ṛṣīṇāṃ bhāvitātmanām
1.004.013c āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām
1.004.014a tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ
1.004.014c sādhu sādhv ity tāv ūcatuḥ paraṃ vismayam āgatāḥ
1.004.015a te prītamanasaḥ sarve munayo dharmavatsalāḥ
1.004.015c praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau
1.004.016a aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ
1.004.016c ciranirvṛttam apy etat pratyakṣam iva darśitam
1.004.017a praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām
1.004.017c sahitau madhuraṃ raktaṃ saṃpannaṃ svarasaṃpadā
1.004.018a evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ
1.004.018c saṃraktataram atyarthaṃ madhuraṃ tāv agāyatām
1.004.019a prītaḥ kaś cin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau
1.004.019c prasanno valkalaṃ kaś cid dadau tābhyāṃ mahāyaśāḥ
1.004.020a āścaryam idam ākhyānaṃ muninā saṃprakīrtitam
1.004.020c paraṃ kavīnām ādhāraṃ samāptaṃ ca yathākramam
1.004.021a praśasyamānau sarvatra kadā cit tatra gāyakau
1.004.021c rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ
1.004.022a svaveśma cānīya tato bhrātarau sakuśīlavau
1.004.022c pūjayām āsa pūjārhau rāmaḥ śatrunibarhaṇaḥ
1.004.023a āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ
1.004.023c upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ
1.004.024a dṛṣṭvā tu rūpasaṃpannau tāv ubhau vīṇinau tataḥ
1.004.024c uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā
1.004.025a śrūyatām idam ākhyānam anayor devavarcasoḥ
1.004.025c vicitrārthapadaṃ samyag gāyator madhurasvaram
1.004.026a imau munī pārthivalakṣmaṇānvitau; kuśīlavau caiva mahātapasvinau
1.004.026c mamāpi tad bhūtikaraṃ pracakṣate; mahānubhāvaṃ caritaṃ nibodhata
1.004.027a tatas tu tau rāmavacaḥ pracoditāv; agāyatāṃ mārgavidhānasaṃpadā
1.004.027c sa cāpi rāmaḥ pariṣadgataḥ śanair; bubhūṣayāsaktamanā babhūva
1.005.001a sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā
1.005.001c prajāpatim upādāya nṛpāṇāṃ jayaśālinām
1.005.002a yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ
1.005.002c ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan
1.005.003a ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām
1.005.003c mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam
1.005.004a tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ
1.005.004c dharmakāmārthasahitaṃ śrotavyam anasūyayā
1.005.005a kosalo nāma muditaḥ sphīto janapado mahān
1.005.005c niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān
1.005.006a ayodhyā nāma nagarī tatrāsīl lokaviśrutā
1.005.006c manunā mānavendreṇa yā purī nirmitā svayam
1.005.007a āyatā daśa ca dve ca yojanāni mahāpurī
1.005.007c śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā
1.005.008a rājamārgeṇa mahatā suvibhaktena śobhitā
1.005.008c muktapuṣpāvakīrṇena jalasiktena nityaśaḥ
1.005.009a tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ
1.005.009c purīm āvāsayām āsa divi devapatir yathā
1.005.010a kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām
1.005.010c sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ
1.005.011a sūtamāgadhasaṃbādhāṃ śrīmatīm atulaprabhām
1.005.011c uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām
1.005.012a vadhūnāṭakasaṅghaiś ca saṃyuktāṃ sarvataḥ purīm
1.005.012c udyānāmravaṇopetāṃ mahatīṃ sālamekhalām
1.005.013a durgagambhīraparighāṃ durgām anyair durāsadām
1.005.013c vājivāraṇasaṃpūrṇāṃ gobhir uṣṭraiḥ kharais tathā
1.005.014a sāmantarājasaṅghaiś ca balikarmabhir āvṛtām
1.005.014c nānādeśanivāsaiś ca vaṇigbhir upaśobhitām
1.005.015a prasādai ratnavikṛtaiḥ parvatair upaśobhitām
1.005.015c kūṭāgāraiś ca saṃpūrṇām indrasyevāmarāvatīm
1.005.016a citrām aṣṭāpadākārāṃ varanārīgaṇair yutām
1.005.016c sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām
1.005.017a gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām
1.005.017c śālitaṇḍulasaṃpūrṇām ikṣukāṇḍarasodakām
1.005.018a dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā
1.005.018c nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām
1.005.019a vimānam iva siddhānāṃ tapasādhigataṃ divi
1.005.019c suniveśitaveśmāntāṃ narottamasamāvṛtām
1.005.020a ye ca bāṇair na vidhyanti viviktam aparāparam
1.005.020c śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ
1.005.021a siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane
1.005.021c hantāro niśitaiḥ śastrair balād bāhubalair api
1.005.022a tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ
1.005.022c purīm āvāsayām āsa rājā daśarathas tadā
1.005.023a tām agnimadbhir guṇavadbhir āvṛtāṃ; dvijottamair vedaṣaḍaṅgapāragaiḥ
1.005.023c sahasradaiḥ satyaratair mahātmabhir; maharṣikalpair ṛṣibhiś ca kevalaiḥ
1.006.001a puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ
1.006.001c dīrghadarśī mahātejāḥ paurajānapadapriyaḥ
1.006.002a ikṣvākūṇām atiratho yajvā dharmarato vaśī
1.006.002c maharṣikalpo rājarṣis triṣu lokṛṣu viśrutaḥ
1.006.003a balavān nihatāmitro mitravān vijitendriyaḥ
1.006.003c dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ
1.006.004a yathā manur mahātejā lokasya parirakṣitā
1.006.004c tathā daśaratho rājā vasañ jagad apālayat
1.006.005a tena satyābhisaṃdhena trivargam anutiṣṭhatā
1.006.005c pālitā sā purī śreṣṭhendreṇa ivāmarāvatī
1.006.006a tasmin puravare hṛṣṭā dharmātmanā bahu śrutāḥ
1.006.006c narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ
1.006.007a nālpasaṃnicayaḥ kaś cid āsīt tasmin purottame
1.006.007c kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān
1.006.008a kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kva cit
1.006.008c draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ
1.006.009a sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ
1.006.009c muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ
1.006.010a nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān
1.006.010c nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate
1.006.011a nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk
1.006.011c nāhastābharaṇo vāpi dṛśyate nāpy anātmavān
1.006.012a nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ
1.006.012c kaś cid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ
1.006.013a svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ
1.006.013c dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe
1.006.014a na nāstiko nānṛtako na kaś cid abahuśrutaḥ
1.006.014c nāsūyako na cāśakto nāvidvān vidyate tadā
1.006.015a na dīnaḥ kṣiptacitto vā vyathito vāpi kaś cana
1.006.015c kaś cin naro vā nārī vā nāśrīmān nāpy arūpavān
1.006.015e draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān
1.006.016a varṇeṣv agryacaturtheṣu devatātithipūjakāḥ
1.006.016c dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ
1.006.017a kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ
1.006.017c śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ
1.006.018a sā tenekṣvākunāthena purī suparirakṣitā
1.006.018c yathā purastān manunā mānavendreṇa dhīmatā
1.006.019a yodhānām agnikalpānāṃ peśalānām amarṣiṇām
1.006.019c saṃpūrṇākṛtavidyānāṃ guhākesariṇām iva
1.006.020a kāmbojaviṣaye jātair bāhlīkaiś ca hayottamaiḥ
1.006.020c vanāyujair nadījaiś ca pūrṇāharihayopamaiḥ
1.006.021a vindhyaparvapajair mattaiḥ pūrṇā haimavatair api
1.006.021c madānvitair atibalair mātaṅgaiḥ parvatopamaiḥ
1.006.022a añjanād api niṣkrāntair vāmanād api ca dvipaiḥ
1.006.022c bhadramandrair bhadramṛgair mṛgamandraiś ca sā purī
1.006.023a nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ
1.006.023c sā yojane ca dve bhūyaḥ satyanāmā prakāśate
1.006.024a tāṃ satyanāmāṃ dṛḍhatoraṇārgalām; gṛhair vicitrair upaśobhitāṃ śivām
1.006.024c purīm ayodhyāṃ nṛsahasrasaṃkulāṃ; śaśāsa vai śakrasamo mahīpatiḥ
1.007.001a aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ
1.007.001c śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ
1.007.002a dhṛṣṭir jayanto vijayaḥ siddhārtho arthasādhakaḥ
1.007.002c aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat
1.007.003a ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau
1.007.003c vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare
1.007.004a śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ
1.007.004c kīrtimantaḥ praṇihitā yathā vacanakāriṇaḥ
1.007.005a tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ
1.007.005c krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ
1.007.006a teṣām aviditaṃ kiṃ cit sveṣu nāsti pareṣu vā
1.007.006c kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam
1.007.007a kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ
1.007.007c prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api
1.007.008a kośasaṃgrahaṇe yuktā balasya ca parigrahe
1.007.008c ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam
1.007.009a vīrāṃś ca niyatotsāhā rāja śāstram anuṣṭhitāḥ
1.007.009c śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām
1.007.010a brahmakṣatram ahiṃsantas te kośaṃ samapūrayan
1.007.010c sutīkṣṇadaṇḍāḥ saṃprekṣya puruṣasya balābalam
1.007.011a śucīnām ekabuddhīnāṃ sarveṣāṃ saṃprajānatām
1.007.011c nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kva cit
1.007.012a kaś cin na duṣṭas tatrāsīt paradāraratir naraḥ
1.007.012c praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat
1.007.013a suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ
1.007.013c hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā
1.007.014a gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ
1.007.014c videśeṣv api vijñātāḥ sarvato buddhiniścayāt
1.007.015a īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ
1.007.015c upapanno guṇopetair anvaśāsad vasuṃdharām
1.007.016a avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan
1.007.016c nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ
1.007.017a tair mantribhir mantrahitair niviṣṭair; vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ
1.007.017c sa pārthivo dīptim avāpa yuktas; tejomayair gobhir ivodito 'rkaḥ
1.008.001a tasya tv evaṃ prabhāvasya dharmajñasya mahātmanaḥ
1.008.001c sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ
1.008.002a cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ
1.008.002c sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham
1.008.003a sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān
1.008.003c mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ
1.008.004a tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam
1.008.004c śīghram ānaya me sarvān gurūṃs tān sapurohitān
1.008.005a etac chrutvā rahaḥ sūto rājānam idam abravīt
1.008.005c ṛtvigbhir upadiṣṭo 'yaṃ purāvṛtto mayā śrutaḥ
1.008.006a sanatkumāro bhagavān pūrvaṃ kathitavān kathām
1.008.006c ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati
1.008.007a kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ
1.008.007c ṛṣyaśṛṅga iti khyātas tasya putro bhaviṣyati
1.008.008a sa vane nityasaṃvṛddho munir vanacaraḥ sadā
1.008.008c nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt
1.008.009a dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ
1.008.009c lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā
1.008.010a tasyaivaṃ vartamānasya kālaḥ samabhivartata
1.008.010c agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam
1.008.011a etasminn eva kāle tu romapādaḥ pratāpavān
1.008.011c aṅgeṣu prathitā rājā bhaviṣyati mahābalaḥ
1.008.012a tasya vyatikramād rājño bhaviṣyati sudāruṇā
1.008.012c anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā
1.008.013a anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ
1.008.013c brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati
1.008.014a bhavantaḥ śrutadharmāṇo loke cāritravedinaḥ
1.008.014c samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet
1.008.015a vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ
1.008.015c vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya
1.008.016a ānāyya ca mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam
1.008.016c prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ
1.008.017a teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate
1.008.017c kenopāyena vai śakyam ihānetuṃ sa vīryavān
1.008.018a tato rājā viniścitya saha mantribhir ātmavān
1.008.018c purohitam amātyāṃś ca preṣayiṣyati satkṛtān
1.008.019a te tu rājño vacaḥ śrutvā vyathitā vanatānanāḥ
1.008.019c na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam
1.008.020a vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān
1.008.020c āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati
1.008.021a evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ
1.008.021c ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate
1.008.022a ṛṣyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati
1.008.022c sanatkumārakathitam etāvad vyāhṛtaṃ mayā
1.008.023a atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata
1.008.023c yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām
1.009.001a sumantraś codito rājñā provācedaṃ vacas tadā
1.009.001c yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha
1.009.002a romapādam uvācedaṃ sahāmātyaḥ purohitaḥ
1.009.002c upāyo nirapāyo 'yam asmābhir abhicintitaḥ
1.009.003a ṛṣyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ
1.009.003c anabhijñaḥ sa nārīṇāṃ viṣayāṇāṃ sukhasya ca
1.009.004a indriyārthair abhimatair naracitta pramāthibhiḥ
1.009.004c puram ānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām
1.009.005a gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ
1.009.005c pralobhya vividhopāyair āneṣyantīha satkṛtāḥ
1.009.006a śrutvā tatheti rājā ca pratyuvāca purohitam
1.009.006c purohito mantriṇaś ca tathā cakruś ca te tadā
1.009.007a vāramukhyās tu tac chrutvā vanaṃ praviviśur mahat
1.009.007c āśramasyāvidūre 'smin yatnaṃ kurvanti darśane
1.009.008a ṛṣiputrasya ghorasya nityam āśramavāsinaḥ
1.009.008c pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt
1.009.009a na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā
1.009.009c strī vā pumān vā yac cānyat sattvaṃ nagara rāṣṭrajam
1.009.010a tataḥ kadā cit taṃ deśam ājagāma yadṛcchayā
1.009.010c vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ
1.009.011a tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ
1.009.011c ṛṣiputram upāgamya sarvā vacanam abruvan
1.009.012a kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam
1.009.012c ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ
1.009.013a adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ
1.009.013c hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam
1.009.014a pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ
1.009.014c ṛṣyaśṛṅga iti khyātaṃ nāma karma ca me bhuvi
1.009.015a ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ
1.009.015c kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam
1.009.016a ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai
1.009.016c tad āśramapadaṃ draṣṭuṃ jagmuḥ sarvāś ca tena ha
1.009.017a gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha
1.009.017c idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ
1.009.018a pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ
1.009.018c ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ
1.009.019a asmākam api mukhyāni phalānīmāni vai dvija
1.009.019c gṛhāṇa prati bhadraṃ te bhakṣayasva ca mā ciram
1.009.020a tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ
1.009.020c modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān
1.009.021a tāni cāsvādya tejasvī phalānīti sma manyate
1.009.021c anāsvāditapūrvāṇi vane nityanivāsinām
1.009.022a āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca
1.009.022c gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ
1.009.023a gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ
1.009.023c asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate
1.009.024a tato 'paredyus taṃ deśam ājagāma sa vīryavān
1.009.024c manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ
1.009.025a dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭa mānasāḥ
1.009.025c upasṛtya tataḥ sarvās tās tam ūcur idaṃ vacaḥ
1.009.026a ehy āśramapadaṃ saumya asmākam iti cābruvan
1.009.026c tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati
1.009.027a śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam
1.009.027c gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ
1.009.028a tatra cānīyamāne tu vipre tasmin mahātmani
1.009.028c vavarṣa sahasā devo jagat prahlādayaṃs tadā
1.009.029a varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ
1.009.029c pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ
1.009.030a arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ
1.009.030c vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet
1.009.031a antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi
1.009.031c śāntāṃ śāntena manasā rājā harṣam avāpa saḥ
1.009.032a evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ
1.009.032c ṛṣyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā
1.010.001a bhūya eva ca rājendra śṛṇu me vacanaṃ hitam
1.010.001c yathā sa devapravaraḥ kathayām āsa buddhimān
1.010.002a ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ
1.010.002c rājā daśaratho nāmnā śrīmān satyapratiśravaḥ
1.010.003a aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati
1.010.003c kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati
1.010.004a putras tv aṅgasya rājñas tu romapāda iti śrutaḥ
1.010.004c taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ
1.010.005a anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum
1.010.005c āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca
1.010.006a śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca
1.010.006c pradāsyate putravantaṃ śāntā bhartāram ātmavān
1.010.007a pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ
1.010.007c āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā
1.010.008a taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ
1.010.008c ṛṣyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit
1.010.009a yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ
1.010.009c labhate ca sa taṃ kāmaṃ dvija mukhyād viśāṃ patiḥ
1.010.010a putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ
1.010.010c vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ
1.010.011a evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām
1.010.011c sanatkumāro bhagavān purā devayuge prabhuḥ
1.010.012a sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam
1.010.012c svayam eva mahārāja gatvā sabalavāhanaḥ
1.010.013a anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca
1.010.013c sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ
1.010.014a vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ
1.010.014c abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ
1.010.015a āsādya taṃ dvijaśreṣṭhaṃ romapādasamīpagam
1.010.015c ṛṣiputraṃ dadarśādau dīpyamānam ivānalam
1.010.016a tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ
1.010.016c sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā
1.010.017a romapādena cākhyātam ṛṣiputrāya dhīmate
1.010.017c sakhyaṃ saṃbandhakaṃ caiva tadā taṃ pratyapūjayat
1.010.018a evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ
1.010.018c saptāṣṭadivasān rājā rājānam idam abravīt
1.010.019a śāntā tava sutā rājan saha bhartrā viśāmpate
1.010.019c madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam
1.010.020a tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ
1.010.020c uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā
1.010.021a ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā
1.010.021c sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā
1.010.022a tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā
1.010.022c nanandatur daśaratho romapādaś ca vīryavān
1.010.023a tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ
1.010.023c paurebhyaḥ preṣayām āsa dūtān vai śīghragāminaḥ
1.010.023e kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam
1.010.024a tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam
1.010.024c tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā
1.010.025a tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha
1.010.025c śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham
1.010.026a tataḥ pramuditāḥ sarve dṛṣṭvā vai nāgarā dvijam
1.010.026c praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā
1.010.027a antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ
1.010.027c kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt
1.010.028a antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām
1.010.028c saha bhartrā viśālākṣīṃ prītyānandam upāgaman
1.010.029a pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ
1.010.029c uvāsa tatra sukhitā kaṃ cit kālaṃ saha dvijā
1.011.001a tataḥ kāle bahutithe kasmiṃś cit sumanohare
1.011.001c vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat
1.011.002a tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam
1.011.002c yajñāya varayām āsa saṃtānārthaṃ kulasya ca
1.011.003a tatheti ca sa rājānam uvāca ca susatkṛtaḥ
1.011.003c saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām
1.011.004a tato rājābravīd vākyaṃ sumantraṃ mantrisattamam
1.011.004c sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ
1.011.005a tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ
1.011.005c samānayat sa tān viprān samastān vedapāragān
1.011.006a suyajñaṃ vāmadevaṃ ca jābālim atha kāśyapam
1.011.006c purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ
1.011.007a tān pūjayitvā dharmātmā rājā daśarathas tadā
1.011.007c idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt
1.011.008a mama lālapyamānasya putrārthaṃ nāsti vai sukham
1.011.008c tadarthaṃ hayamedhena yakṣyāmīti matir mama
1.011.009a tad ahaṃ yaṣṭum icchāmi śāstradṛṣṭena karmaṇā
1.011.009c ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham
1.011.010a tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan
1.011.010c vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam
1.011.011a ṛṣyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā
1.011.011c saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām
1.011.012a sarvathā prāpyase putrāṃś caturo 'mitavikramān
1.011.012c yasya te dhārmikī buddhir iyaṃ putrārtham āgatāḥ
1.011.013a tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam
1.011.013c amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram
1.011.014a gurūṇāṃ vacanāc chīghraṃ saṃbhārāḥ saṃbhriyantu me
1.011.014c samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām
1.011.015a sarayvāś cottare tīre yajñabhūmir vidhīyatām
1.011.015c śāntayaś cābhivardhantāṃ yathākalpaṃ yathāvidhi
1.011.016a śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā
1.011.016c nāparādho bhavet kaṣṭo yady asmin kratusattame
1.011.017a chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ
1.011.017c vidhihīnasya yajñasya sadyaḥ kartā vinaśyati
1.011.018a tad yathāvidhi pūrvaṃ me kratur eṣa samāpyate
1.011.018c tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣv iha
1.011.019a tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan
1.011.019c pārthivendrasya tad vākyaṃ yathājñaptam akurvata
1.011.020a tato dvijās te dharmajñam astuvan pārthivarṣabham
1.011.020c anujñātās tataḥ sarve punar jagmur yathāgatam
1.011.021a gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ
1.011.021c visarjayitvā svaṃ veśma praviveśa mahā dyutiḥ
1.012.001a punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat
1.012.001c abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca
1.012.002a abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam
1.012.002c yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava
1.012.003a yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām
1.012.003c bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo bhavān
1.012.004a voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ
1.012.004c tatheti ca sa rājānam abravīd dvijasattamaḥ
1.012.005a kariṣye sarvam evaitad bhavatā yat samarthitam
1.012.005c tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān
1.012.006a sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān
1.012.006c karmāntikāñ śilpakārān vardhakīn khanakān api
1.012.007a gaṇakāñ śilpinaś caiva tathaiva naṭanartakān
1.012.007c tathā śucīñ śāstravidaḥ puruṣān subahuśrutān
1.012.008a yajñakarma samīhantāṃ bhavanto rājaśāsanāt
1.012.008c iṣṭakā bahusāhasrī śīghram ānīyatām iti
1.012.009a aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ
1.012.009c brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ
1.012.010a bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ
1.012.010c tathā paurajanasyāpi kartavyā bahuvistarāḥ
1.012.011a āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ
1.012.011c tathā jānapadasyāpi janasya bahuśobhanam
1.012.012a dātavyam annaṃ vidhivat satkṛtya na tu līlayā
1.012.012c sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ
1.012.013a na cāvajñā prayoktavyā kāmakrodhavaśād api
1.012.013c yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā
1.012.014a teṣām api viśeṣeṇa pūjā kāryā yathākramam
1.012.014c yathā sarvaṃ suvihitaṃ na kiṃ cit parihīyate
1.012.015a tathā bhavantaḥ kurvantu prītisnigdhena cetasā
1.012.015c tataḥ sarve samāgamya vasiṣṭham idam abruvan
1.012.016a yathoktaṃ tat kariṣyāmo na kiṃ cit parihāsyate
1.012.016c tataḥ sumantram āhūya vasiṣṭho vākyam abravīt
1.012.017a nimantrayasya nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ
1.012.017c brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ
1.012.018a samānayasva satkṛtya sarvadeśeṣu mānavān
1.012.018c mithilādhipatiṃ śūraṃ janakaṃ satyavikramam
1.012.019a niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam
1.012.019c tam ānaya mahābhāgaṃ svayam eva susatkṛtam
1.012.019e pūrvasaṃbandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te
1.012.020a tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam
1.012.020c sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha
1.012.021a tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam
1.012.021c śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya
1.012.022a aṅgeśvaraṃ mahābhāgaṃ romapādaṃ susatkṛtam
1.012.022c vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam
1.012.023a prācīnān sindhusauvīrān saurāṣṭhreyāṃś ca pārthivān
1.012.023c dākṣiṇātyān narendrāṃś ca samastān ānayasva ha
1.012.024a santi snigdhāś ca ye cānye rājānaḥ pṛthivītale
1.012.024c tān ānaya yathākṣipraṃ sānugān sahabāndhavān
1.012.025a vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā
1.012.025c vyādiśat puruṣāṃs tatra rājñām ānayane śubhān
1.012.026a svayam eva hi dharmātmā prayayau muniśāsanāt
1.012.026c sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ
1.012.027a te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate
1.012.027c sarvaṃ nivedayanti sma yajñe yad upakalpitam
1.012.028a tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt
1.012.028c avajñayā na dātavyaṃ kasya cil līlayāpi vā
1.012.028e avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ
1.012.029a tataḥ kaiś cid ahorātrair upayātā mahīkṣitaḥ
1.012.029c bahūni ratnāny ādāya rājño daśarathasya ha
1.012.030a tato vasiṣṭhaḥ suprīto rājānam idam abravīt
1.012.030c upayātā naravyāghra rājānas tava śāsanāt
1.012.031a mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ
1.012.031c yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ
1.012.032a niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt
1.012.032c sarvakāmair upahṛtair upetaṃ vai samantataḥ
1.012.033a tathā vasiṣṭhavacanād ṛṣyaśṛṅgasya cobhayoḥ
1.012.033c śubhe divasa nakṣatre niryāto jagatīpatiḥ
1.012.034a tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ
1.012.034c ṛṣyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā
1.013.001a atha saṃvatsare pūrṇe tasmin prāpte turaṅgame
1.013.001c sarayvāś cottare tīre rājño yajño 'bhyavartata
1.013.002a ṛṣyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ
1.013.002c aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ
1.013.003a karma kurvanti vidhivad yājakā vedapāragāḥ
1.013.003c yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ
1.013.004a pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ
1.013.004c cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ
1.013.005a abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi
1.013.005c prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ
1.013.006a na cāhutam abhūt tatra skhalitaṃ vāpi kiṃ cana
1.013.006c dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire
1.013.007a na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate
1.013.007c nāvidvān brāhmaṇas tatra nāśatānucaras tathā
1.013.008a brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate
1.013.008c tāpasā bhujate cāpi śramaṇā bhuñjate tathā
1.013.009a vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca
1.013.009c aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate
1.013.010a dīyatāṃ dīyatām annaṃ vāsāṃsi vividhāni ca
1.013.010c iti saṃcoditās tatra tathā cakrur anekaśaḥ
1.013.011a annakūṭāś ca bahavo dṛśyante parvatopamāḥ
1.013.011c divase divase tatra siddhasya vidhivat tadā
1.013.012a annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ
1.013.012c aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ
1.013.013a svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan
1.013.013c upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ
1.013.014a karmāntare tadā viprā hetuvādān bahūn api
1.013.014c prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā
1.013.015a divase divase tatra saṃstare kuśalā dvijāḥ
1.013.015c sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ
1.013.016a nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ
1.013.016c sadasyas tasya vai rājño nāvādakuśalo dvijaḥ
1.013.017a prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā
1.013.017c tāvanto bilvasahitāḥ parṇinaś ca tathāpare
1.013.018a śleṣmātakamayo diṣṭo devadārumayas tathā
1.013.018c dvāv eva tatra vihitau bāhuvyastaparigrahau
1.013.019a kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ
1.013.019c śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan
1.013.020a vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ
1.013.020c aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ
1.013.021a ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ
1.013.021c saptarṣayo dīptimanto virājante yathā divi
1.013.022a iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ
1.013.022c cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi
1.013.022e sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ
1.013.023a garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ
1.013.023c niyuktās tatra paśavas tat tad uddiśya daivatam
1.013.024a uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ
1.013.024c śāmitre tu hayas tatra tathā jala carāś ca ye
1.013.025a ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā
1.013.025c paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā
1.013.025e aśvaratnottamaṃ tasya rājño daśarathasya ha
1.013.026a kausalyā taṃ hayaṃ tatra paricarya samantataḥ
1.013.026c kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā
1.013.027a patatriṇā tadā sārdhaṃ susthitena ca cetasā
1.013.027c avasad rajanīm ekāṃ kausalyā dharmakāmyayā
1.013.028a hotādhvaryus tathodgātā hayena samayojayan
1.013.028c mahiṣyā parivṛtthyātha vāvātām aparāṃ tathā
1.013.029a patatriṇas tasya vapām uddhṛtya niyatendriyaḥ
1.013.029c ṛtvik parama saṃpannaḥ śrapayām āsa śāstrataḥ
1.013.030a dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ
1.013.030c yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ
1.013.031a hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ
1.013.031c agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ
1.013.032a plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ
1.013.032c aśvamedhasya caikasya vaitaso bhāga iṣyate
1.013.033a tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ
1.013.033c catuṣṭomam ahas tasya prathamaṃ parikalpitam
1.013.034a ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram
1.013.034c kāritās tatra bahavo vihitāḥ śāstradarśanāt
1.013.035a jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau
1.013.035c abhijid viśvajic caiva aptoryāmo mahākratuḥ
1.013.036a prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ
1.013.036c adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam
1.013.037a udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā
1.013.037c aśvamedhe mahāyajñe svayambhuvihite purā
1.013.038a kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ
1.013.038c ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ
1.013.039a ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam
1.013.039c bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati
1.013.040a na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane
1.013.040c ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa
1.013.040e niṣkrayaṃ kiṃ cid eveha prayacchatu bhavān iti
1.013.041a gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ
1.013.041c daśakoṭiṃ suvarṇasya rajatasya caturguṇam
1.013.042a ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu
1.013.042c ṛṣyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate
1.013.043a tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ
1.013.043c suprītamanasaḥ sarve pratyūcur muditā bhṛśam
1.013.044a tataḥ prītamanā rājā prāpya yajñam anuttamam
1.013.044c pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ
1.013.045a tato 'bravīd ṛṣyaśṛṅgaṃ rājā daśarathas tadā
1.013.045c kulasya vardhanaṃ tat tu kartum arhasi suvrata
1.013.046a tatheti ca sa rājānam uvāca dvijasattamaḥ
1.013.046c bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ
1.014.001a medhāvī tu tato dhyātvā sa kiṃ cid idam uttamam
1.014.001c labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt
1.014.002a iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt
1.014.002c atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ
1.014.003a tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putra kāraṇāt
1.014.003c juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā
1.014.004a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
1.014.004c bhāgapratigrahārthaṃ vai samavetā yathāvidhi
1.014.005a tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ
1.014.005c abruvaṃl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat
1.014.006a bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ
1.014.006c sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ
1.014.007a tvayā tasmai varo dattaḥ prītena bhagavan purā
1.014.007c mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe
1.014.008a udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ
1.014.008c śakraṃ tridaśarājānaṃ pradharṣayitum icchati
1.014.009a ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā
1.014.009c atikrāmati durdharṣo varadānena mohitaḥ
1.014.010a nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ
1.014.010c calormimālī taṃ dṛṣṭvā samudro 'pi na kampate
1.014.011a tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt
1.014.011c vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi
1.014.012a evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt
1.014.012c hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ
1.014.013a tena gandharvayakṣāṇāṃ devadānavarakṣasām
1.014.013c avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā
1.014.014a nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā
1.014.014c tasmāt sa mānuṣād vadhyo mṛtur nānyo 'sya vidyate
1.014.015a etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam
1.014.015c devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā
1.014.016a etasminn antare viṣṇur upayāto mahādyutiḥ
1.014.016c brahmaṇā ca samāgamya tatra tasthau samāhitaḥ
1.014.017a tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ
1.014.017c tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā
1.014.018a rājño daśarathasya tvam ayodhyādhipater vibho
1.014.018c dharmajñasya vadānyasya maharṣisamatejasaḥ
1.014.018e tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca
1.014.018g viṣṇo putratvam āgaccha kṛtvātmānaṃ caturvidham
1.014.019a tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam
1.014.019c avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam
1.014.020a sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān
1.014.020c rākṣaso rāvaṇo mūrkho vīryotsekena bādhate
1.014.021a tad uddhataṃ rāvaṇam ṛddhatejasaṃ; pravṛddhadarpaṃ tridaśeśvaradviṣam
1.014.021c virāvaṇaṃ sādhu tapasvikaṇṭakaṃ; tapasvinām uddhara taṃ bhayāvaham
1.015.001a tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ
1.015.001c jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt
1.015.002a upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ
1.015.002c yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam
1.015.003a evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam
1.015.003c mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge
1.015.004a sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama
1.015.004c yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ
1.015.005a saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ
1.015.005c nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt
1.015.006a avajñātāḥ purā tena varadānena mānavāḥ
1.015.006c tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa
1.015.007a ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān
1.015.007c pitaraṃ rocayām āsa tadā daśarathaṃ nṛpam
1.015.008a sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ
1.015.008c ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ
1.015.009a tato vai yajamānasya pāvakād atulaprabham
1.015.009c prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam
1.015.010a kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam
1.015.010c snigdhaharyakṣatanujaśmaśrupravaramūrdhajam
1.015.011a śubhalakṣaṇasaṃpannaṃ divyābharaṇabhūṣitam
1.015.011c śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam
1.015.012a divākarasamākāraṃ dīptānalaśikhopamam
1.015.012c taptajāmbūnadamayīṃ rājatāntaparicchadām
1.015.013a divyapāyasasaṃpūrṇāṃ pātrīṃ patnīm iva priyām
1.015.013c pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva
1.015.014a samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam
1.015.014c prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa
1.015.015a tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ
1.015.015c bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te
1.015.016a atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt
1.015.016c rājann arcayatā devān adya prāptam idaṃ tvayā
1.015.017a idaṃ tu naraśārdūla pāyasaṃ devanirmitam
1.015.017c prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam
1.015.018a bhāryāṇām anurūpāṇām aśnīteti prayaccha vai
1.015.018c tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa
1.015.019a tatheti nṛpatiḥ prītaḥ śirasā pratigṛhyatām
1.015.019c pātrīṃ devānnasaṃpūrṇāṃ devadattāṃ hiraṇmayīm
1.015.020a abhivādya ca tad bhūtam adbhutaṃ priyadarśanam
1.015.020c mudā paramayā yuktaś cakārābhipradakṣiṇam
1.015.021a tato daśarathaḥ prāpya pāyasaṃ devanirmitam
1.015.021c babhūva paramaprītaḥ prāpya vittam ivādhanaḥ
1.015.022a tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram
1.015.022c saṃvartayitvā tat karma tatraivāntaradhīyata
1.015.023a harṣaraśmibhir udyotaṃ tasyāntaḥpuram ābabhau
1.015.023c śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ
1.015.024a so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt
1.015.024c pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ
1.015.025a kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā
1.015.025c ardhād ardhaṃ dadau cāpi sumitrāyai narādhipaḥ
1.015.026a kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt
1.015.026c pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam
1.015.027a anucintya sumitrāyai punar eva mahīpatiḥ
1.015.027c evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak
1.015.028a tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ
1.015.028c saṃmānaṃ menire sarvāḥ praharṣoditacetasaḥ
1.016.001a putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ
1.016.001c uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam
1.016.002a satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ
1.016.002c viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ
1.016.003a māyāvidaś ca śūrāṃś ca vāyuvegasamāñjave
1.016.003c nayajñān buddhisaṃpannān viṣṇutulyaparākramān
1.016.004a asaṃhāryān upāyajñān divyasaṃhananānvitān
1.016.004c sarvāstraguṇasaṃpannān amṛtaprāśanān iva
1.016.005a apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca
1.016.005c yakṣapannagakanyāsu ṛṣkavidyādharīṣu ca
1.016.006a kiṃnarīṇāṃ ca gātreṣu vānarīṇāṃ tanūṣu ca
1.016.006c sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān
1.016.007a te tathoktā bhagavatā tat pratiśrutya śāsanam
1.016.007c janayām āsur evaṃ te putrān vānararūpiṇaḥ
1.016.008a ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ
1.016.008c cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ
1.016.009a te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ
1.016.009c aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ
1.016.010a te gajācalasaṃkāśā vapuṣmanto mahābalāḥ
1.016.010c ṛkṣavānaragopucchāḥ kṣipram evābhijajñire
1.016.011a yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ
1.016.011c ajāyata samastena tasya tasya sutaḥ pṛthak
1.016.012a golāṅgūlīṣu cotpannāḥ ke cit saṃmatavikramāḥ
1.016.012c ṛkṣīṣu ca tathā jātā vānarāḥ kiṃnarīṣu ca
1.016.013a śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ
1.016.013c nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ
1.016.014a vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān
1.016.014c kṣobhayeyuś ca vegena samudraṃ saritāṃ patim
1.016.015a dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam
1.016.015c nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān
1.016.016a gṛhṇīyur api mātaṅgān mattān pravrajato vane
1.016.016c nardamānāṃś ca nādena pātayeyur vihaṃgamān
1.016.017a īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpimām
1.016.017c śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām
1.016.017e babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn
1.016.018a anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśaḥ
1.016.018c anye nānāvidhāñ śailān kānanāni ca bhejire
1.016.019a sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam
1.016.019c bhrātarāv upatasthus te sarva eva harīśvarāḥ
1.016.020a tair meghavṛndācalatulyakāyair; mahābalair vānarayūthapālaiḥ
1.016.020c babhūva bhūr bhīmaśarīrarūpaiḥ; samāvṛtā rāmasahāyahetoḥ
1.017.001a nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ
1.017.001c pratigṛhya surā bhāgān pratijagmur yathāgatam
1.017.002a samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ
1.017.002c praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ
1.017.003a yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ
1.017.003c muditāḥ prayayur deśān praṇamya munipuṃgavam
1.017.004a gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ
1.017.004c praviveśa purīṃ śrīmān puraskṛtya dvijottamān
1.017.005a śāntayā prayayau sārdham ṛṣyaśṛṅgaḥ supūjitaḥ
1.017.005c anvīyamāno rājñātha sānuyātreṇa dhīmatā
1.017.006a kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam
1.017.006c viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam
1.017.007a kausalyā śuśubhe tena putreṇāmitatejasā
1.017.007c yathā vareṇa devānām aditir vajrapāṇinā
1.017.008a bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ
1.017.008c sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ
1.017.009a atha lakṣmaṇaśatrughnau sumitrājanayat sutau
1.017.009c vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau
1.017.010a rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak
1.017.010c guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ
1.017.011a atītyaikādaśāhaṃ tu nāma karma tathākarot
1.017.011c jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam
1.017.012a saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā
1.017.012c vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā
1.017.012e teṣāṃ janmakriyādīni sarvakarmāṇy akārayat
1.017.013a teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ
1.017.013c babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ
1.017.014a sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ
1.017.014c sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ
1.017.015a teṣām api mahātejā rāmaḥ satyaparākramaḥ
1.017.015c bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ
1.017.016a rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ
1.017.016c sarvapriyakaras tasya rāmasyāpi śarīrataḥ
1.017.017a lakṣmaṇo lakṣmisaṃpanno bahiḥprāṇa ivāparaḥ
1.017.017c na ca tena vinā nidrāṃ labhate puruṣottamaḥ
1.017.017e mṛṣṭam annam upānītam aśnāti na hi taṃ vinā
1.017.018a yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ
1.017.018c tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan
1.017.019a bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ
1.017.019c prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ
1.017.020a sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ
1.017.020c babhūva paramaprīto devair iva pitāmahaḥ
1.017.021a te yadā jñānasaṃpannāḥ sarve samuditā guṇaiḥ
1.017.021c hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ
1.017.022a atha rājā daśarathas teṣāṃ dārakriyāṃ prati
1.017.022c cintayām āsa dharmātmā sopādhyāyaḥ sabāndhavaḥ
1.017.023a tasya cintayamānasya mantrimadhye mahātmanaḥ
1.017.023c abhyāgacchan mahātejo viśvāmitro mahāmuniḥ
1.017.024a sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha
1.017.024c śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam
1.017.025a tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ
1.017.025c saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ
1.017.026a te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā
1.017.026c prāptam āvedayām āsur nṛpāyekṣvākave tadā
1.017.027a teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ
1.017.027c pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ
1.017.028a sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam
1.017.028c prahṛṣṭavadano rājā tato 'rghyam upahārayat
1.017.029a sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭtena karmaṇā
1.017.029c kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam
1.017.030a vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ
1.017.030c ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha
1.017.031a te sarve hṛṣṭamanasas tasya rājño niveśanam
1.017.031c viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ
1.017.032a atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim
1.017.032c uvāca paramodāro hṛṣṭas tam abhipūjayan
1.017.033a yathāmṛtasya saṃprāptir yathā varṣam anūdake
1.017.033c yathā sadṛśadāreṣu putrajanmāprajasya ca
1.017.033e pranaṣṭasya yathā lābho yathā harṣo mahodaye
1.017.033g tathaivāgamanaṃ manye svāgataṃ te mahāmune
1.017.034a kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ
1.017.034c pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika
1.017.034e adya me saphalaṃ janma jīvitaṃ ca sujīvitam
1.017.035a pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ
1.017.035c brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā
1.017.036a tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama
1.017.036c śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho
1.017.037a brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati
1.017.037c icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye
1.017.038a kāryasya na vimarśaṃ ca gantum arhasi kauśika
1.017.038c kartā cāham aśeṣeṇa daivataṃ hi bhavān mama
1.017.039a iti hṛdayasukhaṃ niśamya vākyaṃ; śrutisukham ātmavatā vinītam uktam
1.017.039c prathitaguṇayaśā guṇair viśiṣṭaḥ; parama ṛṣiḥ paramaṃ jagāma harṣam
1.018.001a tac chrutvā rājasiṃhasya vākyam adbhutavistaram
1.018.001c hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata
1.018.002a sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ
1.018.002c mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ
1.018.003a yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam
1.018.003c kuruṣva rājaśārdūla bhava satyapratiśravaḥ
1.018.004a ahaṃ niyamam ātiṣṭha siddhyarthaṃ puruṣarṣabha
1.018.004c tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau
1.018.005a vrate me bahuśaś cīrṇe samāptyāṃ rākṣasāv imau
1.018.005c mārīcaś ca subāhuś ca vīryavantau suśikṣitau
1.018.005e tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām
1.018.006a avadhūte tathā bhūte tasmin niyamaniścaye
1.018.006c kṛtaśramo nirutsāhas tasmād deśād apākrame
1.018.007a na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva
1.018.007c tathābhūtā hi sā caryā na śāpas tatra mucyate
1.018.008a svaputraṃ rājaśārdūla rāmaṃ satyaparākramam
1.018.008c kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi
1.018.009a śakto hy eṣa mayā gupto divyena svena tejasā
1.018.009c rākṣasā ye vikartāras teṣām api vināśane
1.018.010a śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ
1.018.010c trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati
1.018.011a na ca tau rāmam āsādya śaktau sthātuṃ kathaṃ cana
1.018.011c na ca tau rāghavād anyo hantum utsahate pumān
1.018.012a vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau
1.018.012c rāmasya rājaśārdūla na paryāptau mahātmanaḥ
1.018.013a na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva
1.018.013c ahaṃ te pratijānāmi hatau tau viddhi rākṣasau
1.018.014a ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam
1.018.014c vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ
1.018.015a yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi
1.018.015c sthiram icchasi rājendra rāmaṃ me dātum arhasi
1.018.016a yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ
1.018.016c vasiṣṭha pramukhāḥ sarve tato rāmaṃ visarjaya
1.018.017a abhipretam asaṃsaktam ātmajaṃ dātum arhasi
1.018.017c daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam
1.018.018a nātyeti kālo yajñasya yathāyaṃ mama rāghava
1.018.018c tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ
1.018.019a ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ
1.018.019c virarāma mahātejā viśvāmitro mahāmuniḥ
1.018.020a iti hṛdayamanovidāraṇaṃ; munivacanaṃ tad atīva śuśruvān
1.018.020c narapatir agamad bhayaṃ mahad; vyathitamanāḥ pracacāla cāsanāt
1.019.001a tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam
1.019.001c muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt
1.019.002a ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ
1.019.002c na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ
1.019.003a iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ
1.019.003c anayā saṃvṛto gatvā yodhāhaṃ tair niśācaraiḥ
1.019.004a ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ
1.019.004c yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi
1.019.005a aham eva dhanuṣpāṇir goptā samaramūrdhani
1.019.005c yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ
1.019.006a nirvighnā vratavaryā sā bhaviṣyati surakṣitā
1.019.006c ahaṃ tatra gamiṣyāmil na rāma netum arhasi
1.019.007a bālo hy akṛtavidyaś ca na ca vetti balābalam
1.019.007c na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ
1.019.007e na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam
1.019.008a viprayukto hi rāmeṇa muhūrtam api notsahe
1.019.008c jīvituṃ muniśārdūla na rāmaṃ netum arhasi
1.019.009a yadi vā rāghavaṃ brahman netum icchasi suvrata
1.019.009c caturaṅgasamāyuktaṃ mayā saha ca taṃ naya
1.019.010a ṣaṣṭir varṣasahasrāṇi jātasya mama kauśikaḥ
1.019.010c duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi
1.019.011a caturṇām ātmajānāṃ hi prītiḥ paramikā mama
1.019.011c jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi
1.019.012a kiṃ vīryā rākṣasās te ca kasya putrāś ca ke ca te
1.019.012c kathaṃ pramāṇāḥ ke caitān rakṣanti munipuṃgava
1.019.013a kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām
1.019.013c māmakair vā balair brahman mayā vā kūṭayodhinām
1.019.014a sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe
1.019.014c sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ
1.019.015a tasya tad vacanaṃ śrutvā viśvāmitro 'bhyabhāṣata
1.019.015c paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ
1.019.016a sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam
1.019.016c mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ
1.019.017a śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ
1.019.017c sākṣād vaiśravaṇabhrātā putro viśvaraso muneḥ
1.019.018a yadā svayaṃ na yajñasya vighnakartā mahābalaḥ
1.019.018c tena saṃcoditau tau tu rākṣasau sumahā balau
1.019.018e mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ
1.019.019a ity ukto muninā tena rājovāca muniṃ tadā
1.019.019c na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ
1.019.020a sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake
1.019.020c devadānavagandharvā yakṣāḥ pataga pannagāḥ
1.019.021a na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi
1.019.021c sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ
1.019.022a tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ
1.019.022c sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ
1.019.023a katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam
1.019.023c bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam
1.019.024a atha kālopamau yuddhe sutau sundopasundayoḥ
1.019.024c yajñavighnakarau tau te naiva dāsyāmi putrakam
1.019.025a mārīcaś ca subāhuś ca vīryavantau suśikṣitau
1.019.025c tayor anyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ
1.020.001a tac chrutvā vacanaṃ tasya snehaparyākulākṣaram
1.020.001c samanyuḥ kauśiko vākyaṃ pratyuvaca mahīpatim
1.020.002a pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi
1.020.002c rāgavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ
1.020.003a yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam
1.020.003c mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ
1.020.004a tasya roṣaparītasya viśvāmitrasya dhīmataḥ
1.020.004c cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān
1.020.005a trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ
1.020.005c nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt
1.020.006a ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ
1.020.006c dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi
1.020.007a triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ
1.020.007c svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi
1.020.008a saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava
1.020.008c iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya
1.020.009a kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ
1.020.009c guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā
1.020.010a eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ
1.020.010c eṣa buddhyādhiko loke tapasaś ca parāyaṇam
1.020.011a eṣo 'strān vividhān vetti trailokye sacarācare
1.020.011c nainam anyaḥ pumān vetti na ca vetsyanti ke cana
1.020.012a na devā narṣayaḥ ke cin nāsurā na ca rākṣasāḥ
1.020.012c gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ
1.020.013a sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ
1.020.013c kauśikāya purā dattā yadā rājyaṃ praśāsati
1.020.014a te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ
1.020.014c nakarūpā mahāvīryā dīptimanto jayāvahāḥ
1.020.015a jayā ca suprabhā caiva dakṣakanye sumadhyame
1.020.015c te suvāte 'straśastrāṇi śataṃ parama bhāsvaram
1.020.016a pañcāśataṃ sutāṃl lebhe jayā nāma varān purā
1.020.016c vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ
1.020.017a suprabhājanayac cāpi putrān pañcāśataṃ punaḥ
1.020.017c saṃhārān nāma durdharṣān durākrāmān balīyasaḥ
1.020.018a tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ
1.020.018c apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit
1.020.019a evaṃ vīryo mahātejā viśvāmitro mahātapāḥ
1.020.019c na rāmagamane rājan saṃśayaṃ gantum arhasi
1.021.001a tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam
1.021.001c prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam
1.021.002a kṛtasvastyayanaṃ mātrā pitrā daśarathena ca
1.021.002c purodhasā vasiṣṭhena maṅgalair abhimantritam
1.021.003a sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam
1.021.003c dadau kuśikaputrāya suprītenāntarātmanā
1.021.004a tato vāyuḥ sukhasparśo virajasko vavau tadā
1.021.004c viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam
1.021.005a puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ
1.021.005c śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani
1.021.006a viśvāmitro yayāv agre tato rāmo mahāyaśāḥ
1.021.006c kākapakṣadharo dhanvī taṃ ca saumitrir anvagāt
1.021.007a kalāpinau dhanuṣpāṇī śobhayānau diśo daśa
1.021.007c viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau
1.021.007e anujagmatur akṣudrau pitāmaham ivāśvinau
1.021.008a baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī
1.021.008c sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī
1.021.009a adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe
1.021.009c rāmeti madhurā vāṇīṃ viśvāmitro 'bhyabhāṣata
1.021.010a gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ
1.021.010c mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā
1.021.011a na śramo na jvaro vā te na rūpasya viparyayaḥ
1.021.011c na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ
1.021.012a na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaś cana
1.021.012c triṣu lokeṣu vā rāma na bhavet sadṛśas tava
1.021.013a na saubhāgye na dākṣiṇye na jñāne buddhiniścaye
1.021.013c nottare pratipattavyo samo loke tavānagha
1.021.014a etadvidyādvaye labdhe bhavitā nāsti te samaḥ
1.021.014c balā cātibalā caiva sarvajñānasya mātarau
1.021.015a kṣutpipāse na te rāma bhaviṣyete narottama
1.021.015c balām atibalāṃ caiva paṭhataḥ pathi rāghava
1.021.015e vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi
1.021.016a pitāmahasute hy ete vidye tejaḥsamanvite
1.021.016c pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika
1.021.017a kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ
1.021.017c tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ
1.021.018a tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ
1.021.018c pratijagrāha te vidye maharṣer bhāvitātmanaḥ
1.021.018e vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ
1.021.019a gurukāryāṇi sarvāṇi niyujya kuśikātmaje
1.021.019c ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ
1.022.001a prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ
1.022.001c abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare
1.022.002a kausalyā suprajā rāma pūrvā saṃdhyā pravartate
1.022.002c uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam
1.022.003a tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau
1.022.003c snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam
1.022.004a kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam
1.022.004c abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ
1.022.005a tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm
1.022.005c dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe
1.022.006a tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām
1.022.006c bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ
1.022.007a taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam
1.022.007c ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ
1.022.008a kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān
1.022.008c bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau
1.022.009a tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ
1.022.009c abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ
1.022.010a kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ
1.022.011a tapasyantam iha sthāṇuṃ niyamena samāhitam
1.022.011c kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam
1.022.011e dharṣayām āsa durmedhā huṃkṛtaś ca mahātmanā
1.022.012a dagdhasya tasya raudreṇa cakṣuṣā raghunandana
1.022.012c vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ
1.022.013a tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā
1.022.013c aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha
1.022.014a anaṅga iti vikhyātas tadā prabhṛti rāghava
1.022.014c sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha
1.022.015a tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā
1.022.015c śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate
1.022.016a ihādya rajanīṃ rāma vasema śubhadarśana
1.022.016c puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam
1.022.017a teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā
1.022.017c vijñāya paramaprītā munayo harṣam āgaman
1.022.018a arghyaṃ pādyaṃ tathātithyaṃ nivedyakuśikātmaje
1.022.018c rāmalakṣmaṇayoḥ paścād akurvann atithikriyām
1.022.019a satkāraṃ samanuprāpya kathābhir abhirañjayan
1.022.019c nyavasan susukhaṃ tatra kāmāśramapade tadā
1.023.001a tataḥ prabhāte vimale kṛtāhnikam ariṃdamau
1.023.001c viśvāmitraṃ puraskṛtya nadyās tīram upāgatau
1.023.002a te ca sarve mahātmāno munayaḥ saṃśitavratāḥ
1.023.002c upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan
1.023.003a ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ
1.023.003c ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ
1.023.004a viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca
1.023.004c tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām
1.023.005a atha rāmaḥ sarinmadhye papraccha munipuṅgavam
1.023.005c vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ
1.023.006a rāghavasya vacaḥ śrutvā kautūhala samanvitam
1.023.006c kathayām āsa dharmātmā tasya śabdasya niścayam
1.023.007a kailāsaparvate rāma manasā nirmitaṃ saraḥ
1.023.007c brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ
1.023.008a tasmāt susrāva sarasaḥ sāyodhyām upagūhate
1.023.008c saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā
1.023.009a tasyāyam atulaḥ śabdo jāhnavīm abhivartate
1.023.009c vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru
1.023.010a tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau
1.023.010c tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau
1.023.011a sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ
1.023.011c aviprahatam aikṣvākaḥ papraccha munipuṃgavam
1.023.012a aho vanam idaṃ durgaṃ jhillikāgaṇanāditam
1.023.012c bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntair dāruṇāravaiḥ
1.023.013a nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ
1.023.013c siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam
1.023.014a dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ
1.023.014c saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam
1.023.015a tam uvāca mahātejā viśvāmitro mahāmuniḥ
1.023.015c śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam
1.023.016a etau janapadau sphītau pūrvam āstāṃ narottama
1.023.016c maladāś ca karūṣāś ca devanirmāṇa nirmitau
1.023.017a purā vṛtravadhe rāma malena samabhiplutam
1.023.017c kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat
1.023.018a tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ
1.023.018c kalaśaiḥ snāpayām āsur malaṃ cāsya pramocayan
1.023.019a iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca
1.023.019c śarīrajaṃ mahendrasya tato harṣaṃ prapedire
1.023.020a nirmalo niṣkarūṣaś ca śucir indro yadābhavat
1.023.020c dadau deśasya suprīto varaṃ prabhur anuttamam
1.023.021a imau janapadau sthītau khyātiṃ loke gamiṣyataḥ
1.023.021c maladāś ca karūṣāś ca mamāṅgamaladhāriṇau
1.023.022a sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan
1.023.022c deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā
1.023.023a etau janapadau sthītau dīrghakālam ariṃdama
1.023.023c maladāś ca karūṣāś ca muditau dhanadhānyataḥ
1.023.024a kasya cit tv atha kālasya yakṣī vai kāmarūpiṇī
1.023.024c balaṃ nāgasahasrasya dhārayantī tadā hy abhūt
1.023.025a tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ
1.023.025c mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ
1.023.026a imau janapadau nityaṃ vināśayati rāghava
1.023.026c maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī
1.023.027a seyaṃ panthānam āvārya vasaty atyardhayojane
1.023.027c ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ
1.023.028a svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm
1.023.028c manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ
1.023.029a na hi kaś cid imaṃ deśaṃ śakroty āgantum īdṛśam
1.023.029c yakṣiṇyā ghorayā rāma utsāditam asahyayā
1.023.030a etat te sarvam ākhyātaṃ yathaitad daruṇaṃ vanam
1.023.030c yakṣyā cotsāditaṃ sarvam adyāpi na nivartate
1.024.001a atha tasyāprameyasya muner vacanam uttamam
1.024.001c śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram
1.024.002a alpavīryā yadā yakṣāḥ śrūyante munipuṃgava
1.024.002c kathaṃ nāgasahasrasya dhārayaty abalā balam
1.024.003a viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā
1.024.003c varadānakṛtaṃ vīryaṃ dhārayaty abalā balam
1.024.004a pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān
1.024.004c anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ
1.024.005a pitāmahas tu suprītas tasya yakṣapates tadā
1.024.005c kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ
1.024.006a dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ
1.024.006c na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ
1.024.007a tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm
1.024.007c jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm
1.024.008a kasya cit tv atha kālalsya yakṣī putraṃ vyajāyata
1.024.008c mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat
1.024.009a sunde tu nihate rāma agastyam ṛṣisattamam
1.024.009c tāṭakā saha putreṇa pradharṣayitum icchati
1.024.010a rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ
1.024.010c agastyaḥ paramakruddhas tāṭakām api śaptavān
1.024.011a puruṣādī mahāyakṣī virūpā vikṛtānanā
1.024.011c idaṃ rūpam apahāya dāruṇaṃ rūpam astu te
1.024.012a saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā
1.024.012c deśam utsādayaty enam agastyacaritaṃ śubham
1.024.013a enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām
1.024.013c gobrāhmaṇahitārthāya jahi duṣṭaparākramām
1.024.014a na hy enāṃ śāpasaṃsṛṣṭāṃ kaś cid utsahate pumān
1.024.014c nihantuṃ triṣu lokeṣu tvām ṛte raghunandana
1.024.015a na hi te strīvadhakṛte ghṛṇā kāryā narottama
1.024.015c cāturvarṇyahitārthāya kartavyaṃ rājasūnunā
1.024.016a rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ
1.024.016c adharmyāṃ jahi kākutsha dharmo hy asyā na vidyate
1.024.017a śrūyate hi purā śakro virocanasutāṃ nṛpa
1.024.017c pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat
1.024.018a viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā
1.024.018c anindraṃ lokam icchantī kāvyamātā niṣūditā
1.024.019a etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ
1.024.019c adharmaniratā nāryo hatāḥ puruṣasattamaiḥ
1.025.001a muner vacanam aklībaṃ śrutvā naravarātmajaḥ
1.025.001c rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ
1.025.002a pitur vacananirdeśāt pitur vacanagauravāt
1.025.002c vacanaṃ kauśikasyeti kartavyam aviśaṅkayā
1.025.003a anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā
1.025.003c pitrā daśarathenāhaṃ nāvajñeyaṃ ca tad vacaḥ
1.025.004a so 'haṃ pitur vacaḥ śrutvā śāsanād brahma vādinaḥ
1.025.004c kariṣyāmi na saṃdehas tāṭakāvadham uttamam
1.025.005a gobrāhmaṇahitārthāya deśasyāsya sukhāya ca
1.025.005c tava caivāprameyasya vacanaṃ kartum udyataḥ
1.025.006a evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ
1.025.006c jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan
1.025.007a tena śabdena vitrastās tāṭakā vanavāsinaḥ
1.025.007c tāṭakā ca susaṃkruddhā tena śabdena mohitā
1.025.008a taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā
1.025.008c śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ
1.025.009a tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām
1.025.009c pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so 'bhyabhāṣata
1.025.010a paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ
1.025.010c bhidyeran darśanād asyā bhīrūṇāṃ hṛdayāni ca
1.025.011a enāṃ paśya durādharṣāṃ māyā balasamanvitām
1.025.011c vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām
1.025.012a na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām
1.025.012c vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ
1.025.013a evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā
1.025.013c udyamya bāhū garjantī rāmam evābhyadhāvata
1.025.014a tām āpatantīṃ vegena vikrāntām aśanīm iva
1.025.014c śareṇorasi vivyādha sā papāta mamāra ca
1.025.015a tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatis tadā
1.025.015c sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan
1.025.016a uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ
1.025.016c surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan
1.025.017a mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ
1.025.017c toṣitāḥ karmaṇānena snehaṃ darśaya rāghave
1.025.018a prajāpater bhṛśāśvasya putrān satyaparākramān
1.025.018c tapobalabhṛtān brahman rāghavāya nivedaya
1.025.019a pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ
1.025.019c kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā
1.025.020a evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam
1.025.020c viśvāmitraṃ pūjayitvā tataḥ saṃdhyā pravartate
1.025.021a tato munivaraḥ prītis tāṭakā vadhatoṣitaḥ
1.025.021c mūrdhni rāmam upāghrāya idaṃ vacanam abravīt
1.025.022a ihādya rajanīṃ rāma vasema śubhadarśana
1.025.022c śvaḥ prabhāte gamiṣyāmas tad āśramapadaṃ mama
1.026.001a atha tāṃ rajanīm uṣya viśvāmiro mahāyaśāḥ
1.026.001c prahasya rāghavaṃ vākyam uvāca madhurākṣaram
1.026.002a patituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ
1.026.002c prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ
1.026.003a devāsuragaṇān vāpi sagandharvoragān api
1.026.003c yair amitrān prasahyājau vaśīkṛtya jayiṣyasi
1.026.004a tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ
1.026.004c daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava
1.026.005a dharmacakraṃ tato vīra kālacakraṃ tathaiva ca
1.026.005c viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca
1.026.006a vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā
1.026.006c astraṃ brahmaśiraś caiva aiṣīkam api rāghava
1.026.007a dadāmi te mahābāho brāhmam astram anuttamam
1.026.007c gade dve caiva kākutstha modakī śikharī ubhe
1.026.008a pradīpte naraśārdūla prayacchāmi nṛpātmaja
1.026.008c dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca
1.026.009a vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam
1.026.009c aśanī dve prayacchāmi śuṣkārdre raghunandana
1.026.010a dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā
1.026.010c āgneyam astra dayitaṃ śikharaṃ nāma nāmataḥ
1.026.011a vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava
1.026.011c astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca
1.026.012a śakti dvayaṃ ca kākutstha dadāmi tava cānagha
1.026.012c kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam
1.026.013a dhārayanty asurā yāni dadāmy etāni sarvaśaḥ
1.026.013c vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ
1.026.014a asiratnaṃ mahābāho dadāmi nṛvarātmaja
1.026.014c gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ
1.026.015a prasvāpanapraśamane dadmi sauraṃ ca rāghava
1.026.015c darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane
1.026.016a madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā
1.026.016c paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ
1.026.016e pratīccha naraśārdūla rājaputra mahāyaśaḥ
1.026.017a tāmasaṃ naraśārdūla saumanaṃ ca mahābalam
1.026.017c saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja
1.026.018a satyam astraṃ mahābāho tathā māyādharaṃ param
1.026.018c ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam
1.026.019a somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam
1.026.019c dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam
1.026.020a etān nāma mahābāho kāmarūpān mahābalān
1.026.020c gṛhāṇa paramodārān kṣipram eva nṛpātmaja
1.026.021a sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā
1.026.021c dadau rāmāya suprīto mantragrāmam anuttamam
1.026.022a japatas tu munes tasya viśvāmitrasya dhīmataḥ
1.026.022c upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam
1.026.023a ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā
1.026.023c ime sma paramodāra kiṃkarās tava rāghava
1.026.024a pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā
1.026.024c manasā me bhaviṣyadhvam iti tāny abhyacodayat
1.026.025a tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim
1.026.025c abhivādya mahātejā gamanāyopacakrame
1.027.001a pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ
1.027.001c gacchann eva ca kākutstho viśvāmitram athābravīt
1.027.002a gṛhītāstro 'smi bhagavan durādharṣaḥ surair api
1.027.002c astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava
1.027.003a evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ
1.027.003c saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ
1.027.004a satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasam eva ca
1.027.004c pratihārataraṃ nāma parāṅmukham avāṅmukham
1.027.005a lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau
1.027.005c daśākṣaśatavaktrau ca daśaśīrṣaśatodarau
1.027.006a padmanābhamahānābhau dundunābhasunābhakau
1.027.006c jyotiṣaṃ kṛśanaṃ caiva nairāśya vimalāv ubhau
1.027.007a yaugandharaharidrau ca daityapramathanau tathā
1.027.007c pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau
1.027.008a karavīrakaraṃ caiva dhanadhānyau ca rāghava
1.027.008c kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā
1.027.009a jṛmbhakaṃ sarvanābhaṃ ca santānavaraṇau tathā
1.027.009c bhṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ
1.027.010a pratīccha mama bhadraṃ te pātrabhūto 'si rāghava
1.027.010c divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ
1.027.011a rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ
1.027.011c ime sma naraśārdūla śādhi kiṃ karavāma te
1.027.012a gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ
1.027.012c mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha
1.027.013a atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam
1.027.013c evam astv iti kākutstham uktvā jagmur yathāgatam
1.027.014a sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim
1.027.014c gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt
1.027.015a kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ
1.027.015c vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me
1.027.016a darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca
1.027.016c nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam
1.027.017a niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt
1.027.017c anayā tv avagacchāmi deśasya sukhavattayā
1.027.018a sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam
1.027.018c saṃprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ
1.028.001a atha tasyāprameyasya tad vanaṃ paripṛcchataḥ
1.028.001c viśvāmitro mahātejā vyākhyātum upacakrame
1.028.002a eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ
1.028.002c siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ
1.028.003a etasminn eva kāle tu rājā vairocanir baliḥ
1.028.003c nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān
1.028.003e kārayām āsa tad rājyaṃ triṣu lokeṣu viśrutaḥ
1.028.004a bales tu yajamānasya devāḥ sāgnipurogamāḥ
1.028.004c samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame
1.028.005a balir vairocanir viṣṇo yajate yajñam uttamam
1.028.005c asamāpte kratau tasmin svakāryam abhipadyatām
1.028.006a ye cainam abhivartante yācitāra itas tataḥ
1.028.006c yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati
1.028.007a sa tvaṃ surahitārthāya māyāyogam upāśritaḥ
1.028.007c vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam
1.028.008a ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati
1.028.008c siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ
1.028.009a atha viṣṇur mahātejā adityāṃ samajāyata
1.028.009c vāmanaṃ rūpam āsthāya vairocanim upāgamat
1.028.010a trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ
1.028.010c ākramya lokāṃl lokātmā sarvabhūtahite rataḥ
1.028.011a mahendrāya punaḥ prādān niyamya balim ojasā
1.028.011c trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ
1.028.012a tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ
1.028.012c mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate
1.028.013a etam āśramam āyānti rākṣasā vighnakāriṇaḥ
1.028.013c atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ
1.028.014a adya gacchāmahe rāma siddhāśramam anuttamam
1.028.014c tad āśramapadaṃ tāta tavāpy etad yathā mama
1.028.015a taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ
1.028.015c utpatyotpatya sahasā viśvāmitram apūjayan
1.028.016a yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate
1.028.016c tathaiva rājaputrābhyām akurvann atithikriyām
1.028.017a muhūrtam atha viśrāntau rājaputrāv ariṃdamau
1.028.017c prāñjalī muniśārdūlam ūcatū raghunandanau
1.028.018a adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava
1.028.018c siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava
1.028.019a evam ukto mahātejā viśvāmitro mahāmuniḥ
1.028.019c praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ
1.028.020a kumārāv api tāṃ rātrim uṣitvā susamāhitau
1.028.020c prabhātakāle cotthāya viśvāmitram avandatām
1.029.001a atha tau deśakālajñau rājaputrāv ariṃdamau
1.029.001c deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ
1.029.002a bhagavañ śrotum icchāvo yasmin kāle niśācarau
1.029.002c saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam
1.029.003a evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā
1.029.003c sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau
1.029.004a adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām
1.029.004c dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati
1.029.005a tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau
1.029.005c anidrau ṣaḍahorātraṃ tapovanam arakṣatām
1.029.006a upāsāṃ cakratur vīrau yattau paramadhanvinau
1.029.006c rarakṣatur munivaraṃ viśvāmitram ariṃdamau
1.029.007a atha kāle gate tasmin ṣaṣṭhe 'hani samāgate
1.029.007c saumitram abravīd rāmo yatto bhava samāhitaḥ
1.029.008a rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā
1.029.008c prajajvāla tato vediḥ sopādhyāyapurohitā
1.029.009a mantravac ca yathānyāyaṃ yajño 'sau saṃpravartate
1.029.009c ākāśe ca mahāñ śabdaḥ prādur āsīd bhayānakaḥ
1.029.010a āvārya gaganaṃ megho yathā prāvṛṣi nirgataḥ
1.029.010c tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām
1.029.011a mārīcaś ca subāhuś ca tayor anucarās tathā
1.029.011c āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan
1.029.012a tāv āpatantau sahasā dṛṣṭvā rājīvalocanaḥ
1.029.012c lakṣmaṇaṃ tv abhisaṃprekṣya rāmo vacanam abravīt
1.029.013a paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān
1.029.013c mānavāstrasamādhūtān anilena yathāghanān
1.029.014a mānavaṃ paramodāram astraṃ paramabhāsvaram
1.029.014c cikṣepa paramakruddho mārīcor asi rāghavaḥ
1.029.015a sa tena paramāstreṇa mānavena samāhitaḥ
1.029.015c saṃpūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasaṃplave
1.029.016a vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam
1.029.016c nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt
1.029.017a paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam
1.029.017c mohayitvā nayaty enaṃ na ca prāṇair viyujyate
1.029.018a imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ
1.029.018c rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān
1.029.019a vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ
1.029.019c subāhur asi cikṣepa sa viddhaḥ prāpatad bhuvi
1.029.020a śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ
1.029.020c rāghavaḥ paramodāro munīnāṃ mudam āvahan
1.029.021a sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ
1.029.021c ṛṣibhiḥ pūjitas tatra yathendro vijaye purā
1.029.022a atha yajñe samāpte tu viśvāmitro mahāmuniḥ
1.029.022c nirītikā diśo dṛṣṭvā kākutstham idam abravīt
1.029.023a kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā
1.029.023c siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ
1.030.001a atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣaṇau
1.030.001c ūṣatur muditau vīrau prahṛṣṭenāntarātmanā
1.030.002a prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau
1.030.002c viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ
1.030.003a abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam
1.030.003c ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau
1.030.004a imau svo muniśārdūla kiṃkarau samupasthitau
1.030.004c ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim
1.030.005a evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ
1.030.005c viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan
1.030.006a maithilasya naraśreṣṭha janakasya bhaviṣyati
1.030.006c yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam
1.030.007a tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi
1.030.007c adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi
1.030.008a tad dhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ
1.030.008c aprameyabalaṃ ghoraṃ makhe paramabhāsvaram
1.030.009a nāsya devā na gandharvā nāsurā na ca rākṣasāḥ
1.030.009c kartum āropaṇaṃ śaktā na kathaṃ cana mānuṣāḥ
1.030.010a dhanuṣas tasya vīryaṃ hi jijñāsanto mahīkṣitaḥ
1.030.010c na śekur āropayituṃ rājaputrā mahābalāḥ
1.030.011a tad dhanur naraśārdūla maithilasya mahātmanaḥ
1.030.011c tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam
1.030.012a tad dhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ
1.030.012c yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ
1.030.013a evam uktvā munivaraḥ prasthānam akarot tadā
1.030.013c sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ
1.030.014a svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham
1.030.014c uttare jāhnavītīre himavantaṃ śiloccayam
1.030.015a pradakṣiṇaṃ tataḥ kṛtvā siddhāśramam anuttamam
1.030.015c uttarāṃ diśam uddiśya prasthātum upacakrame
1.030.016a taṃ vrajantaṃ munivaram anvagād anusāriṇām
1.030.016c śakaṭī śatamātraṃ tu prayāṇe brahmavādinām
1.030.017a mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ
1.030.017c anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim
1.030.018a te gatvā dūram adhvānaṃ lambamāne divākare
1.030.018c vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ
1.030.019a te 'staṃ gate dinakare snātvā hutahutāśanāḥ
1.030.019c viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ
1.030.020a rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca
1.030.020c agrato niṣasādātha viśvāmitrasya dhīmataḥ
1.030.021a atha rāmo mahātejā viśvāmitraṃ mahāmunim
1.030.021c papraccha muniśārdūlaṃ kautūhalasamanvitaḥ
1.030.022a bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ
1.030.022c śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ
1.030.023a codito rāmavākyena kathayām āsa suvrataḥ
1.030.023c tasya deśasya nikhilam ṛṣimadhye mahātapāḥ
1.031.001a brahmayonir mahān āsīt kuśo nāma mahātapāḥ
1.031.001c vaidarbhyāṃ janayām āsa caturaḥ sadṛśān sutān
1.031.002a kuśāmbaṃ kuśanābhaṃ ca ādhūrta rajasaṃ vasum
1.031.002c dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā
1.031.002e tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ
1.031.003a kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ
1.031.003c niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā
1.031.004a kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm
1.031.004c kuśanābhas tu dharmātmā paraṃ cakre mahodayam
1.031.005a ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ
1.031.005c cakre puravaraṃ rājā vasuś cakre girivrajam
1.031.006a eṣā vasumatī rāma vasos tasya mahātmanaḥ
1.031.006c ete śailavarāḥ pañca prakāśante samantataḥ
1.031.007a sumāgadhī nadī ramyā māgadhān viśrutāyayau
1.031.007c pañcānāṃ śailamukhyānāṃ madhye māleva śobhate
1.031.008a saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ
1.031.008c pūrvābhicaritā rāma sukṣetrā sasyamālinī
1.031.009a kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam
1.031.009c janayām āsa dharmātmā ghṛtācyāṃ raghunandana
1.031.010a tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ
1.031.010c udyānabhūmim āgamya prāvṛṣīva śatahradāḥ
1.031.011a gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava
1.031.011c āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ
1.031.012a atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi
1.031.012c udyānabhūmim āgamya tārā iva ghanāntare
1.031.013a tāḥ sarvaguṇasaṃpannā rūpayauvanasaṃyutāḥ
1.031.013c dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt
1.031.014a ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha
1.031.014c mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha
1.031.015a tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ
1.031.015c apahāsya tato vākyaṃ kanyāśatam athābravīt
1.031.016a antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama
1.031.016c prabhāvajñāś ca te sarvāḥ kim asmān avamanyase
1.031.017a kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama
1.031.017c sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam
1.031.018a mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam
1.031.018c nāvamanyasva dharmeṇa svayaṃvaram upāsmahe
1.031.019a pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ
1.031.019c yasya no dāsyati pitā sa no bhartā bhaviṣyati
1.031.020a tāsāṃ tad vacanaṃ śrutvā vāyuḥ paramakopanaḥ
1.031.020c praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ
1.031.021a tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham
1.031.021c dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt
1.031.022a kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate
1.031.022c kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha
1.032.001a tasya tad vacanaṃ śrutvā kuśanābhasya dhīmataḥ
1.032.001c śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata
1.032.002a vāyuḥ sarvātmako rājan pradharṣayitum icchati
1.032.002c aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate
1.032.003a pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ
1.032.003c pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava
1.032.004a tena pāpānubandhena vacanaṃ na pratīcchatā
1.032.004c evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛṣam
1.032.005a tāsāṃ tadvacanaṃ śrutvā rājā paramadhārmikaḥ
1.032.005c pratyuvāca mahātejāḥ kanyāśatam anuttamam
1.032.006a kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam
1.032.006c aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama
1.032.007a alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā
1.032.007c duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ
1.032.008a yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ
1.032.008c kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ
1.032.009a kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat
1.032.009c visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ
1.032.010a mantrajño mantrayām āsa pradānaṃ saha mantribhiḥ
1.032.010c deśe kāle pradānasya sadṛśe pratipādanam
1.032.011a etasminn eva kāle tu cūlī nāma mahāmuniḥ
1.032.011c ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat
1.032.012a tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate
1.032.012c somadā nāma bhadraṃ te ūrmilā tanayā tadā
1.032.013a sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā
1.032.013c uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ
1.032.014a sa ca tāṃ kālayogena provāca raghunandana
1.032.014c parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam
1.032.015a parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram
1.032.015c uvāca paramaprītā vākyajñā vākyakovidam
1.032.016a lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ
1.032.016c brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam
1.032.017a apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasya cit
1.032.017c brāhmeṇopagatāyāś ca dātum arhasi me sutam
1.032.018a tasyāḥ prasanno brahmarṣir dadau putram anuttamam
1.032.018c brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam
1.032.019a sa rājā brahmadattas tu purīm adhyavasat tadā
1.032.019c kāmpilyāṃ parayā lakṣmyā devarājo yathā divam
1.032.020a sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ
1.032.020c brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā
1.032.021a tam āhūya mahātejā brahmadattaṃ mahīpatiḥ
1.032.021c dadau kanyāśataṃ rājā suprītenāntarātmanā
1.032.022a yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana
1.032.022c brahmadatto mahī pālas tāsāṃ devapatir yathā
1.032.023a spṛṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ
1.032.023c yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā
1.032.024a sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ
1.032.024c babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ
1.032.025a kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ
1.032.025c sadāraṃ preṣayām āsa sopādhyāya gaṇaṃ tadā
1.032.026a somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām
1.032.026c yathānyāyaṃ ca gandharvī snuṣās tāḥ pratyanandata
1.033.001a kṛtodvāhe gate tasmin brahmadatte ca rāghava
1.033.001c aputraḥ putralābhāya pautrīm iṣṭim akalpayat
1.033.002a iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim
1.033.002c uvāca paramaprītaḥ kuśo brahmasutas tadā
1.033.003a putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ
1.033.003c gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm
1.033.004a evam uktvā kuśo rāma kuśanābhaṃ mahīpatim
1.033.004c jagāmākāśam āviśya brahmalokaṃ sanātanam
1.033.005a kasya cit tv atha kālasya kuśanābhasya dhīmataḥ
1.033.005c jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ
1.033.006a sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ
1.033.006c kuśavaṃśaprasūto 'smi kauśiko raghunandana
1.033.007a pūrvajā bhaginī cāpi mama rāghava suvratā
1.033.007c nāmnā satyavatī nāma ṛcīke pratipāditā
1.033.008a saśarīrā gatā svargaṃ bhartāram anuvartinī
1.033.008c kauśikī paramodārā sā pravṛttā mahānadī
1.033.009a divyā puṇyodakā ramyā himavantam upāśritā
1.033.009c lokasya hitakāmārthaṃ pravṛttā bhaginī mama
1.033.010a tato 'haṃ himavatpārśve vasāmi niyataḥ sukham
1.033.010c bhaginyāḥ snehasaṃyuktaḥ kauśikyā raghunandana
1.033.011a sā tu satyavatī puṇyā satye dharme pratiṣṭhitā
1.033.011c pativratā mahābhāgā kauśikī saritāṃ varā
1.033.012a ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ
1.033.012c siddhāśramam anuprāpya siddho 'smi tava tejasā
1.033.013a eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā
1.033.013c deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi
1.033.014a gato 'rdharātraḥ kākutstha kathāḥ kathayato mama
1.033.014c nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ
1.033.015a niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ
1.033.015c naiśena tamasā vyāptā diśaś ca raghunandana
1.033.016a śanair viyujyate saṃdhyā nabho netrair ivāvṛtam
1.033.016c nakṣatratārāgahanaṃ jyotirbhir avabhāsate
1.033.017a uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ
1.033.017c hlādayan prāṇināṃ loke manāṃsi prabhayā vibho
1.033.018a naiśāni sarvabhūtāni pracaranti tatas tataḥ
1.033.018c yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ
1.033.019a evam uktvā mahātejā virarāma mahāmuniḥ
1.033.019c sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan
1.033.020a rāmo 'pi saha saumitriḥ kiṃ cid āgatavismayaḥ
1.033.020c praśasya muniśārdūlaṃ nidrāṃ samupasevate
1.034.001a upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ
1.034.001c niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata
1.034.002a suprabhātā niśā rāma pūrvā saṃdhyā pravartate
1.034.002c uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya
1.034.003a tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām
1.034.003c gamanaṃ rocayām āsa vākyaṃ cedam uvāca ha
1.034.004a ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ
1.034.004c katareṇa pathā brahman saṃtariṣyāmahe vayam
1.034.005a evam uktas tu rāmeṇa viśvāmitro 'bravīd idam
1.034.005c eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ
1.034.006a te gatvā dūram adhvānaṃ gate 'rdhadivase tadā
1.034.006c jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām
1.034.007a tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām
1.034.007c babhūvur muditāḥ sarve munayaḥ saharāghavāḥ
1.034.007e tasyās tīre tataś cakrus te āvāsaparigraham
1.034.008a tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ
1.034.008c hutvā caivāgnihotrāṇi prāśya cāmṛtavad dhaviḥ
1.034.009a viviśur jāhnavītīre śucau muditamānasāḥ
1.034.009c viśvāmitraṃ mahātmānaṃ parivārya samantataḥ
1.034.010a saṃprahṛṣṭamanā rāmo viśvāmitram athābravīt
1.034.010c bhagavañ śrotum icchāmi gaṅgāṃ tripathagāṃ nadīm
1.034.010e trailokyaṃ katham ākramya gatā nadanadīpatim
1.034.011a codito rāma vākyena viśvāmitro mahāmuniḥ
1.034.011c vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame
1.034.012a śailendro himavān nāma dhātūnām ākaro mahān
1.034.012c tasya kanyā dvayaṃ rāma rūpeṇāpratimaṃ bhuvi
1.034.013a yā meruduhitā rāma tayor mātā sumadhyamā
1.034.013c nāmnā menā manojñā vai patnī himavataḥ priyā
1.034.014a tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā
1.034.014c umā nāma dvitīyābhūt kanyā tasyaiva rāghava
1.034.015a atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā
1.034.015c śailendraṃ varayām āsur gaṅgāṃ tripathagāṃ nadīm
1.034.016a dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm
1.034.016c svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā
1.034.017a pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ
1.034.017c gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā
1.034.018a yā cānyā śailaduhitā kanyāsīd raghunandana
1.034.018c ugraṃ sā vratam āsthāya tapas tepe tapodhanā
1.034.019a ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām
1.034.019c rudrāyāpratirūpāya umāṃ lokanamaskṛtām
1.034.020a ete te śaila rājasya sute lokanamaskṛte
1.034.020c gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava
1.034.021a etat te dharmam ākhyātaṃ yathā tripathagā nadī
1.034.021c khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara
1.035.001a ukta vākye munau tasminn ubhau rāghavalakṣmaṇau
1.035.001c pratinandya kathāṃ vīrāv ūcatur munipuṃgavam
1.035.002a dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā
1.035.002c duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi
1.035.003a vistaraṃ vistarajño 'si divyamānuṣasaṃbhavam
1.035.003c trīn patho hetunā kena pāvayel lokapāvanī
1.035.004a kathaṃ gaṅgāṃ tripathagā viśrutā sariduttamā
1.035.004c triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā
1.035.005a tathā bruvati kākutsthe viśvāmitras tapodhanaḥ
1.035.005c nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat
1.035.006a purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ
1.035.006c dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame
1.035.007a śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam
1.035.007c na cāpi tanayo rāma tasyām āsīt paraṃtapa
1.035.008a tato devāḥ samudvignāḥ pitāmahapurogamāḥ
1.035.008c yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate
1.035.009a abhigamya surāḥ sarve praṇipatyedam abruvan
1.035.009c devadeva mahādeva lokasyāsya hite rata
1.035.009e surāṇāṃ praṇipātena prasādaṃ kartum arhasi
1.035.010a na lokā dhārayiṣyanti tava tejaḥ surottama
1.035.010c brāhmeṇa tapasā yukto devyā saha tapaś cara
1.035.011a trailokyahitakāmārthaṃ tejas tejasi dhāraya
1.035.011c rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi
1.035.012a devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ
1.035.012c bāḍham ity abravīt sarvān punaś cedam uvāca ha
1.035.013a dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā
1.035.013c tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu
1.035.014a yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam
1.035.014c dhārayiṣyati kas tan me bruvantu surasattamāḥ
1.035.015a evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam
1.035.015c yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati
1.035.016a evam uktaḥ surapatiḥ pramumoca mahītale
1.035.016c tejasā pṛthivī yena vyāptā sagirikānanā
1.035.017a tato devāḥ punar idam ūcuś cātha hutāśanam
1.035.017c praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ
1.035.018a tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ
1.035.018c divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham
1.035.018e yatra jāto mahātejāḥ kārtikeyo 'gnisaṃbhavaḥ
1.035.019a athomāṃ ca śivaṃ caiva devāḥ sarṣi gaṇās tadā
1.035.019c pūjayām āsur atyarthaṃ suprītamanasas tataḥ
1.035.020a atha śaila sutā rāma tridaśān idam abravīt
1.035.020c samanyur aśapat sarvān krodhasaṃraktalocanā
1.035.021a yasmān nivāritā caiva saṃgatā putrakāmyayā
1.035.021c apatyaṃ sveṣu dāreṣu notpādayitum arhatha
1.035.021e adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ
1.035.022a evam uktvā surān sarvāñ śaśāpa pṛthivīm api
1.035.022c avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi
1.035.023a na ca putrakṛtāṃ prītiṃ matkrodhakaluṣī kṛtā
1.035.023c prāpsyasi tvaṃ sudurmedhe mama putram anicchatī
1.035.024a tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā
1.035.024c gamanāyopacakrāma diśaṃ varuṇapālitām
1.035.025a sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ
1.035.025c himavatprabhave śṛṅge saha devyā maheśvaraḥ
1.035.026a eṣa te vistaro rāma śailaputryā niveditaḥ
1.035.026c gaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇaḥ
1.036.001a tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā
1.036.001c senāpatim abhīpsantaḥ pitāmaham upāgaman
1.036.002a tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham
1.036.002c praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ
1.036.003a yo naḥ senāpatir deva datto bhagavatā purā
1.036.003c sa tapaḥ param āsthāya tapyate sma sahomayā
1.036.004a yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā
1.036.004c saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ
1.036.005a devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ
1.036.005c sāntvayan madhurair vākyais tridaśān idam abravīt
1.036.006a śailaputryā yad uktaṃ tan na prajāsyatha patniṣu
1.036.006c tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ
1.036.007a iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ
1.036.007c janayiṣyati devānāṃ senāpatim ariṃdamam
1.036.008a jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam
1.036.008c umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ
1.036.009a tac chrutvā vacanaṃ tasya kṛtārthā raghunandana
1.036.009c praṇipatya surāḥ sarve pitāmaham apūjayan
1.036.010a te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam
1.036.010c agniṃ niyojayām āsuḥ putrārthaṃ sarvadevatāḥ
1.036.011a devakāryam idaṃ deva samādhatsva hutāśana
1.036.011c śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja
1.036.012a devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ
1.036.012c garbhaṃ dhāraya vai devi devatānām idaṃ priyam
1.036.013a ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat
1.036.013c sa tasyā mahimāṃ dṛṣṭvā samantād avakīryata
1.036.014a samantatas tadā devīm abhyaṣiñcata pāvakaḥ
1.036.014c sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana
1.036.015a tam uvāca tato gaṅgā sarvadevapurohitam
1.036.015c aśaktā dhāraṇe deva tava tejaḥ samuddhatam
1.036.015e dahyamānāgninā tena saṃpravyathitacetanā
1.036.016a athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ
1.036.016c iha haimavate pāde garbho 'yaṃ saṃniveśyatām
1.036.017a śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram
1.036.017c utsasarja mahātejāḥ srotobhyo hi tadānagha
1.036.018a yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham
1.036.018c kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham
1.036.019a tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata
1.036.019c malaṃ tasyābhavat tatra trapusīsakam eva ca
1.036.020a tad etad dharaṇīṃ prāpya nānādhātur avardhata
1.036.021a nikṣiptamātre garbhe tu tejobhir abhirañjitam
1.036.021c sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam
1.036.022a jātarūpam iti khyātaṃ tadā prabhṛti rāghava
1.036.022c suvarṇaṃ puruṣavyāghra hutāśanasamaprabham
1.036.023a taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ
1.036.023c kṣīrasaṃbhāvanārthāya kṛttikāḥ samayojayan
1.036.024a tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam
1.036.024c daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ
1.036.025a tatas tu devatāḥ sarvāḥ kārtikeya iti bruvan
1.036.025c putras trailokya vikhyāto bhaviṣyati na saṃśayaḥ
1.036.026a teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave
1.036.026c snāpayan parayā lakṣmyā dīpyamānam ivānalam
1.036.027a skanda ity abruvan devāḥ skannaṃ garbhaparisravāt
1.036.027c kārtikeyaṃ mahābhāgaṃ kākutsthajvalanopamam
1.036.028a prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānām anuttamam
1.036.028c ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ
1.036.029a gṛhītvā kṣīram ekāhnā sukumāra vapus tadā
1.036.029c ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ
1.036.030a surasenāgaṇapatiṃ tatas tam amaladyutim
1.036.030c abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ
1.036.031a eṣa te rāma gaṅgāyā vistaro 'bhihito mayā
1.036.031c kumārasaṃbhavaś caiva dhanyaḥ puṇyas tathaiva ca
1.037.001a tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram
1.037.001c punar evāparaṃ vākyaṃ kākutstham idam abravīt
1.037.002a ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ
1.037.002c sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ
1.037.003a vaidarbhaduhitā rāma keśinī nāma nāmataḥ
1.037.003c jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī
1.037.004a ariṣṭanemiduhitā rūpeṇāpratimā bhuvi
1.037.004c dvitīyā sagarasyāsīt patnī sumatisaṃjñitā
1.037.005a tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ
1.037.005c himavantaṃ samāsādya bhṛguprasravaṇe girau
1.037.006a atha varṣa śate pūrṇe tapasārādhito muniḥ
1.037.006c sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ
1.037.007a apatyalābhaḥ sumahān bhaviṣyati tavānagha
1.037.007c kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha
1.037.008a ekā janayitā tāta putraṃ vaṃśakaraṃ tava
1.037.008c ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati
1.037.009a bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam
1.037.009c ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā
1.037.010a ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati
1.037.010c śrotum icchāvahe brahman satyam astu vacas tava
1.037.011a tayos tad vacanaṃ śrutvā bhṛguḥ parama dhārmikaḥ
1.037.011c uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām
1.037.012a eko vaṃśakaro vāstu bahavo vā mahābalāḥ
1.037.012c kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati
1.037.013a munes tu vacanaṃ śrutvā keśinī raghunandana
1.037.013c putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau
1.037.014a ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā
1.037.014c mahotsāhān kīrtimato jagrāha sumatiḥ sutān
1.037.015a pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca
1.037.015c jagāma svapuraṃ rājā sabhāryā raghunandana
1.037.016a atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata
1.037.016c asamañja iti khyātaṃ keśinī sagarātmajam
1.037.017a sumatis tu naravyāghra garbhatumbaṃ vyajāyata
1.037.017c ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ
1.037.018a ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan
1.037.018c kālena mahatā sarve yauvanaṃ pratipedire
1.037.019a atha dīrgheṇa kālena rūpayauvanaśālinaḥ
1.037.019c ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā
1.037.020a sa ca jyeṣṭho naraśreṣṭha sagarasyātmasaṃbhavaḥ
1.037.020c bālān gṛhītvā tu jale sarayvā raghunandana
1.037.020e prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai
1.037.021a paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt
1.037.022a tasya putro 'ṃśumān nāma asamañjasya vīryavān
1.037.022c saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ
1.037.023a tataḥ kālena mahatā matiḥ samabhijāyata
1.037.023c sagarasya naraśreṣṭha yajeyam iti niścitā
1.037.024a sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā
1.037.024c yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame
1.038.001a viśvāmitravacaḥ śrutvā kathānte raghunandana
1.038.001c uvāca paramaprīto muniṃ dīptam ivānalam
1.038.002a śrotum ichāmi bhadraṃ te vistareṇa kathām imām
1.038.002c pūrvako me kathaṃ brahman yajñaṃ vai samupāharat
1.038.003a viśvāmitras tu kākutstham uvāca prahasann iva
1.038.003c śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ
1.038.004a śaṃkaraśvaśuro nāma himavān acalottamaḥ
1.038.004c vindhyaparvatam āsādya nirīkṣete parasparam
1.038.005a tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama
1.038.005c sa hi deśo naravyāghra praśasto yajñakarmaṇi
1.038.006a tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ
1.038.006c aṃśumān akarot tāta sagarasya mate sthitaḥ
1.038.007a tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ
1.038.007c rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat
1.038.008a hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ
1.038.008c upādhyāya gaṇāḥ sarve yajamānam athābruvan
1.038.009a ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate
1.038.009c hartāraṃ jahi kākutstha hayaś caivopanīyatām
1.038.010a yajñac chidraṃ bhavaty etat sarveṣām aśivāya naḥ
1.038.010c tat tathā kriyatāṃ rājan yathāchidraḥ kratur bhavet
1.038.011a upādhyāya vacaḥ śrutvā tasmin sadasi pārthivaḥ
1.038.011c ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha
1.038.012a gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ
1.038.012c mantrapūtair mahābhāgair āsthito hi mahākratuḥ
1.038.013a tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ
1.038.013c samudramālinīṃ sarvāṃ pṛthivīm anugacchata
1.038.014a ekaikaṃ yojanaṃ putrā vistāram abhigacchata
1.038.015a yāvat turagasaṃdarśas tāvat khanata medinīm
1.038.015c tam eva hayahartāraṃ mārgamāṇā mamājñayā
1.038.016a dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham
1.038.016c iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam
1.038.017a ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ
1.038.017c jagmur mahītalaṃ rāma pitur vacanayantritāḥ
1.038.018a yojanāyām avistāram ekaiko dharaṇītalam
1.038.018c bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ
1.038.019a śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ
1.038.019c bhidyamānā vasumatī nanāda raghunandana
1.038.020a nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava
1.038.020c rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat
1.038.021a yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana
1.038.021c bibhidur dharaṇīṃ vīrā rasātalam anuttamam
1.038.022a evaṃ parvatasaṃbādhaṃ jambūdvīpaṃ nṛpātmajāḥ
1.038.022c khananto nṛpaśārdūla sarvataḥ paricakramuḥ
1.038.023a tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ
1.038.023c saṃbhrāntamanasaḥ sarve pitāmaham upāgaman
1.038.024a te prasādya mahātmānaṃ viṣaṇṇavadanās tadā
1.038.024c ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ
1.038.025a bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ
1.038.025c bahavaś ca mahātmāno vadhyante jalacāriṇaḥ
1.038.026a ayaṃ yajñahano 'smākam anenāśvo 'panīyate
1.038.026c iti te sarvabhūtāni nighnanti sagarātmajaḥ
1.039.001a devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ
1.039.001c pratyuvāca susaṃtrastān kṛtāntabalamohitān
1.039.002a yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ
1.039.002c kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām
1.039.003a pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ
1.039.003c sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām
1.039.004a pitāmahavacaḥ śrutvā trayas triṃśad ariṃdamaḥ
1.039.004c devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam
1.039.005a sagarasya ca putrāṇāṃ prādur āsīn mahātmanām
1.039.005c pṛthivyāṃ bhidyamānāyāṃ nirghāta sama niḥsvanaḥ
1.039.006a tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam
1.039.006c sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan
1.039.007a parikrāntā mahī sarvā sattvavantaś ca sūditāḥ
1.039.007c devadānavarakṣāṃsi piśācoragakiṃnarāḥ
1.039.008a na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca
1.039.008c kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām
1.039.009a teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ
1.039.009c samanyur abravīd vākyaṃ sagaro raghunandana
1.039.010a bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam
1.039.010c aśvahartāram āsādya kṛtārthāś ca nivartatha
1.039.011a pitur vacanam āsthāya sagarasya mahātmanaḥ
1.039.011c ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan
1.039.012a khanyamāne tatas tasmin dadṛśuḥ parvatopamam
1.039.012c diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam
1.039.013a saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana
1.039.013c śirasā dhārayām āsa virūpākṣo mahāgajaḥ
1.039.014a yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ
1.039.014c khedāc cālayate śīrṣaṃ bhūmikampas tadhā bhavet
1.039.015a taṃ te pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam
1.039.015c mānayanto hi te rāma jagmur bhittvā rasātalam
1.039.016a tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ
1.039.016c dakṣiṇasyām api diśi dadṛśus te mahāgajam
1.039.017a mahāpadmaṃ mahātmānaṃ sumahāparvatopamam
1.039.017c śirasā dhārayantaṃ te vismayaṃ jagmur uttamam
1.039.018a tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ
1.039.018c ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam
1.039.019a paścimāyām api diśi mahāntam acalopamam
1.039.019c diśāgajaṃ saumanasaṃ dadṛśus te mahābalāḥ
1.039.020a taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam
1.039.020c khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā
1.039.021a uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram
1.039.021c bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām
1.039.022a samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam
1.039.022c ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam
1.039.023a tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam
1.039.023c roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ
1.039.024a dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam
1.039.024c hayaṃ ca tasya devasya carantam avidūrataḥ
1.039.025a te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ
1.039.025c abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan
1.039.026a asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi
1.039.026c durmedhas tvaṃ hi saṃprāptān viddhi naḥ sagarātmajān
1.039.027a śrutvā tad vacanaṃ teṣāṃ kapilo raghunandana
1.039.027c roṣeṇa mahatāviṣṭo huṃkāram akarot tadā
1.039.028a tatas tenāprameyena kapilena mahātmanā
1.039.028c bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ
1.040.001a putrāṃś ciragatāñ jñātvā sagaro raghunandana
1.040.001c naptāram abravīd rājā dīpyamānaṃ svatejasā
1.040.002a śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā
1.040.002c pitḥṇāṃ gatim anviccha yena cāśvo 'pahāritaḥ
1.040.003a antarbhaumāni sattvāni vīryavanti mahānti ca
1.040.003c teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam
1.040.004a abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api
1.040.004c siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ
1.040.005a evam ukto 'ṃśumān samyak sagareṇa mahātmanā
1.040.005c dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ
1.040.006a sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ
1.040.006c prāpadyata naraśreṣṭha tena rājñābhicoditaḥ
1.040.007a daityadānavarakṣobhiḥ piśācapatagoragaiḥ
1.040.007c pūjyamānaṃ mahātejā diśāgajam apaśyata
1.040.008a sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam
1.040.008c pitḥn sa paripapraccha vājihartāram eva ca
1.040.009a diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ
1.040.009c āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi
1.040.010a tasya tad vacanaṃ śrutvā sarvān eva diśāgajān
1.040.010c yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame
1.040.011a taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ
1.040.011c pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ
1.040.012a teṣāṃ tad vacanaṃ śrutvā jagāma laghuvikramaḥ
1.040.012c bhasmarāśīkṛtā yatra pitaras tasya sāgarāḥ
1.040.013a sa duḥkhavaśam āpannas tv asamañjasutas tadā
1.040.013c cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ
1.040.014a yajñiyaṃ ca hayaṃ tatra carantam avidūrataḥ
1.040.014c dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ
1.040.015a dadarśa puruṣavyāghro kartukāmo jalakriyām
1.040.015c salilārthī mahātejā na cāpaśyaj jalāśayam
1.040.016a visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam
1.040.016c pitḥṇāṃ mātulaṃ rāma suparṇam anilopamam
1.040.017a sa cainam abravīd vākyaṃ vainateyo mahābalaḥ
1.040.017c mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ
1.040.018a kapilenāprameyena dagdhā hīme mahābalāḥ
1.040.018c salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam
1.040.019a gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha
1.040.019c bhasmarāśīkṛtān etān pāvayel lokapāvanī
1.040.020a tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā
1.040.020c ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati
1.040.021a gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha
1.040.021c yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi
1.040.022a suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān
1.040.022c tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ
1.040.023a tato rājānam āsādya dīkṣitaṃ raghunandana
1.040.023c nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā
1.040.024a tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ
1.040.024c yajñaṃ nirvartayām āsa yathākalpaṃ yathāvidhi
1.040.025a svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ
1.040.025c gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata
1.040.026a agatvā niścayaṃ rājā kālena mahatā mahān
1.040.026c triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ
1.041.001a kāladharmaṃ gate rāma sagare prakṛtījanāḥ
1.041.001c rājānaṃ rocayām āsur aṃśumantaṃ sudhārmikam
1.041.002a sa rājā sumahān āsīd aṃśumān raghunandana
1.041.002c tasya putro mahān āsīd dilīpa iti viśrutaḥ
1.041.003a tasmin rājyaṃ samāveśya dilīpe raghunandana
1.041.003c himavacchikhare ramye tapas tepe sudāruṇam
1.041.004a dvādtriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ
1.041.004c tapovanagato rājā svargaṃ lebhe tapodhanaḥ
1.041.005a dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham
1.041.005c duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata
1.041.006a kathaṃ gaṅgāvataraṇaṃ kathaṃ teṣāṃ jalakriyā
1.041.006c tārayeyaṃ kathaṃ caitān iti cintā paro 'bhavat
1.041.007a tasya cintayato nityaṃ dharmeṇa viditātmanaḥ
1.041.007c putro bhagīratho nāma jajñe paramadhārmikaḥ
1.041.008a dilīpas tu mahātejā yajñair bahubhir iṣṭavān
1.041.008c triṃśadvarṣasahasrāṇi rājā rājyam akārayat
1.041.009a agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati
1.041.009c vyādhinā naraśārdūla kāladharmam upeyivān
1.041.010a indralokaṃ gato rājā svārjitenaiva karmaṇā
1.041.010c ramye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ
1.041.011a bhagīrathas tu rājarṣir dhārmiko raghunandana
1.041.011c anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ
1.041.012a sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana
1.041.012c ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ
1.041.013a tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ
1.041.013c suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ
1.041.014a tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ
1.041.014c bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt
1.041.015a bhagīratha mahābhāga prītas te 'haṃ janeśvara
1.041.015c tapasā ca sutaptena varaṃ varaya suvrata
1.041.016a tam uvāca mahātejāḥ sarvalokapitāmaham
1.041.016c bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ
1.041.017a yṛadi me bhagavān prīto yady asti tapasaḥ phalam
1.041.017c sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ
1.041.018a gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām
1.041.018c svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ
1.041.019a deyā ca saṃtator deva nāvasīdet kulaṃ ca naḥ
1.041.019c ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ
1.041.020a uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ
1.041.020c pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām
1.041.021a manoratho mahān eṣa bhagīratha mahāratha
1.041.021c evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana
1.041.022a iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā
1.041.022c tāṃ vai dhārayituṃ rājan haras tatra niyujyatām
1.041.023a gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate
1.041.023c tau vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ
1.041.024a tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt
1.041.024c jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ
1.042.001a devadeve gate tasmin so 'ṅguṣṭhāgranipīḍitām
1.042.001c kṛtvā vasumatīṃ rāma saṃvatsaram upāsata
1.042.002a atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ
1.042.002c umāpatiḥ paśupatī rājānam idam abravīt
1.042.003a prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam
1.042.003c śirasā dhārayiṣyāmi śailarājasutām aham
1.042.004a tato haimavatī jyeṣṭhā sarvalokanamaskṛtā
1.042.004c tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham
1.042.004e ākāśād apatad rāma śive śivaśirasy uta
1.042.005a naiva sā nirgamaṃ lekhe jaṭāmaṇḍalamohitā
1.042.005c tatraivābabhramad devī saṃvatsaragaṇān bahūn
1.042.006a anena toṣitaś cāsīd atyarthaṃ raghunandana
1.042.006c visasarja tato gaṅgāṃ haro bindusaraḥ prati
1.042.007a gaganāc chaṃkaraśiras tato dharaṇim āgatā
1.042.007c vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam
1.042.008a tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā
1.042.008c vyalokayanta te tatra gaganād gāṃ gatāṃ tadā
1.042.009a vimānair nagarākārair hayair gajavarais tathā
1.042.009c pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ
1.042.010a tad adbhutatamaṃ loke gaṅgā patanam uttamam
1.042.010c didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ
1.042.011a saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā
1.042.011c śatādityam ivābhāti gaganaṃ gatatoyadam
1.042.012a śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ
1.042.012c vidyudbhir iva vikṣiptair ākāśam abhavat tadā
1.042.013a pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā
1.042.013c śāradābhrair ivākrītṇaṃ gaganaṃ haṃsasaṃplavaiḥ
1.042.014a kva cid drutataraṃ yāti kuṭilaṃ kva cid āyatam
1.042.014c vinataṃ kva cid uddhūtaṃ kva cid yāti śanaiḥ śanaiḥ
1.042.015a salilenaiva salilaṃ kva cid abhyāhataṃ punaḥ
1.042.015c muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ
1.042.016a tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ
1.042.016c vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam
1.042.017a tatrarṣigaṇagandharvā vasudhātalavāsinaḥ
1.042.017c bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ
1.042.018a śāpāt prapatitā ye ca gaganād vasudhātalam
1.042.018c kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ
1.042.019a dhūpapāpāḥ punas tena toyenātha subhāsvatā
1.042.019c punar ākāśam āviśya svāṃl lokān pratipedire
1.042.020a mumude mudito lokas tena toyena bhāsvatā
1.042.020c kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ
1.042.021a bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ
1.042.021c prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt
1.042.022a devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ
1.042.022c gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ
1.042.023a sarvāś cāpsaraso rāma bhagīratharathānugāḥ
1.042.023c gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye
1.042.024a yato bhagīratho rājā tato gaṅgā yaśasvinī
1.042.024c jagāma saritāṃ śreṣṭhā sarvapāpavināśinī
1.043.001a sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā
1.043.001c praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ
1.043.002a bhasmany athāplute rāma gaṅgāyāḥ salilena vai
1.043.002c sarva lokaprabhur brahmā rājānam idam abravīt
1.043.003a tāritā naraśārdūla divaṃ yātāś ca devavat
1.043.003c ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ
1.043.004a sāgarasya jalaṃ loke yāvat sthāsyati pārthiva
1.043.004c sagarasyātmajās tāvat svarge sthāsyanti devavat
1.043.005a iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati
1.043.005c tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā
1.043.006a gaṅgā tripathagā nāma divyā bhāgīrathīti ca
1.043.006c tripatho bhāvayantīti tatas tripathagā smṛtā
1.043.007a pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa
1.043.007c kuruṣva salilaṃ rājan pratijñām apavarjaya
1.043.008a pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā
1.043.008c dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ
1.043.009a tathaivāṃśumatā tāta loke 'pratimatejasā
1.043.009c gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā
1.043.010a rājarṣiṇā guṇavatā maharṣisamatejasā
1.043.010c mattulyatapasā caiva kṣatradharmasthitena ca
1.043.011a dilīpena mahābhāga tava pitrātitejasā
1.043.011c punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha
1.043.012a sā tvayā samatikrāntā pratijñā puruṣarṣabha
1.043.012c prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam
1.043.013a yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama
1.043.013c anena ca bhavān prāpto dharmasyāyatanaṃ mahat
1.043.014a plāvayasva tvam ātmānaṃ narottama sadocite
1.043.014c salile puruṣavyāghra śuciḥ puṇyaphalo bhava
1.043.015a pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām
1.043.015c svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa
1.043.016a ity evam uktvā deveśaḥ sarvalokapitāmahaḥ
1.043.016c yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ
1.043.017a bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam
1.043.017c yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ
1.043.017e kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha
1.043.018a samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha
1.043.018c pramumoda ca lokas taṃ nṛpam āsādya rāghava
1.043.018e naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ
1.043.019a eṣa te rāma gaṅgāyā vistaro 'bhihito mayā
1.043.019c svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate
1.043.020a dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca
1.043.020c idam ākhyānam ākhyātaṃ gaṅgāvataraṇaṃ mayā
1.044.001a viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
1.044.001c vismayaṃ paramaṃ gatvā viśvāmitram athābravīt
1.044.002a atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā
1.044.002c gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam
1.044.003a tasya sā śarvarī sarvā saha saumitriṇā tadā
1.044.003c jagāma cintayānasya viśvāmitrakathāṃ śubhām
1.044.004a tataḥ prabhāte vimale viśvāmitraṃ mahāmunim
1.044.004c uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ
1.044.005a gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam
1.044.005c kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ
1.044.005e imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava
1.044.006a tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm
1.044.006c naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām
1.044.006e bhagavantam iha prāptaṃ jñātvā tvaritam āgatā
1.044.007a tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ
1.044.007c saṃtāraṃ kārayām āsa sarṣisaṃghaḥ sarāghavaḥ
1.044.008a uttaraṃ tīram āsādya saṃpūjyarṣigaṇaṃ tatha
1.044.008c gaṅgākūle niviṣṭās te viśālāṃ dadṛśuḥ purīm
1.044.009a tato munivaras tūrṇaṃ jagāma saharāghavaḥ
1.044.009c viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā
1.044.010a atha rāmo mahāprājño viśvāmitraṃ mahāmunim
1.044.010c papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm
1.044.011a kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune
1.044.011c śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me
1.044.012a tasya tad vacanaṃ śrutvā rāmasya munipuṃgavaḥ
1.044.012c ākhyātuṃ tat samārebhe viśālasya purātanam
1.044.013a śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām
1.044.013c asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava
1.044.014a pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ
1.044.014c aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ
1.044.015a tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām
1.044.015c amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ
1.044.016a teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām
1.044.016c kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai
1.044.017a tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim
1.044.017c manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ
1.044.018a atha dhanvantarir nāma apsarāś ca suvarcasaḥ
1.044.018c apsu nirmathanād eva rasāt tasmād varastriyaḥ
1.044.018e utpetur manujaśreṣṭha tasmād apsaraso 'bhavan
1.044.019a ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām
1.044.019c asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ
1.044.020a na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ
1.044.020c apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ
1.044.021a varuṇasya tataḥ kanyā vāruṇī raghunandana
1.044.021c utpapāta mahābhāgā mārgamāṇā parigraham
1.044.022a diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām
1.044.022c adites tu sutā vīra jagṛhus tām aninditām
1.044.023a asurās tena daiteyāḥ surās tenāditeḥ sutāḥ
1.044.023c hṛṣṭāḥ pramuditāś cāsan vāruṇī grahaṇāt surāḥ
1.044.024a uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham
1.044.024c udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam
1.044.025a atha tasya kṛte rāma mahān āsīt kulakṣayaḥ
1.044.025c adites tu tataḥ putrā diteḥ putrāṇa sūdayan
1.044.026a aditer ātmajā vīrā diteḥ putrān nijaghnire
1.044.026c tasmin ghore mahāyuddhe daiteyādityayor bhṛśam
1.044.027a nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ
1.044.027c śaśāsa mudito lokān sarṣisaṃghān sacāraṇān
1.045.001a hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā
1.045.001c mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt
1.045.002a hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ
1.045.002c śakrahantāram icchāmi putraṃ dīrghatapo'rjitam
1.045.003a sāhaṃ tapaś cariṣyāmi garbhaṃ me dātum arhasi
1.045.003c īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi
1.045.004a tasyās tadvacanaṃ śrutvā mārīcaḥ kāśyapas tadā
1.045.004c pratyuvāca mahātejā ditiṃ paramaduḥkhitām
1.045.005a evaṃ bhavatu bhadraṃ te śucir bhava tapodhane
1.045.005c janayiṣyasi putraṃ tvaṃ śakra hantāram āhave
1.045.006a pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi
1.045.006c putraṃ trailokya hantāraṃ mattas tvaṃ janayiṣyasi
1.045.007a evam uktvā mahātejāḥ pāṇinā sa mamārja tām
1.045.007c samālabhya tataḥ svastīty uktvā sa tapase yayau
1.045.008a gate tasmin naraśreṣṭha ditiḥ paramaharṣitā
1.045.008c kuśaplavanam āsādya tapas tepe sudāruṇam
1.045.009a tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha
1.045.009c sahasrākṣo naraśreṣṭha parayā guṇasaṃpadā
1.045.010a agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca
1.045.010c nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam
1.045.011a gātrasaṃvāhanaiś caiva śramāpanayanais tathā
1.045.011c śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha
1.045.012a atha varṣasahasretu daśone raghu nandana
1.045.012c ditiḥ paramasaṃprītā sahasrākṣam athābravīt
1.045.013a tapaś carantyā varṣāṇi daśa vīryavatāṃ vara
1.045.013c avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ
1.045.014a tam ahaṃ tvatkṛte putra samādhāsye jayotsukam
1.045.014c trailokyavijayaṃ putra saha bhokṣyasi vijvaraḥ
1.045.015a evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare
1.045.015c nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ
1.045.016a dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām
1.045.016c śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca
1.045.017a tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ
1.045.017c garbhaṃ ca saptadhā rāma bibheda paramātmavān
1.045.018a bidhyamānas tato garbho vajreṇa śataparvaṇā
1.045.018c ruroda susvaraṃ rāma tato ditir abudhyata
1.045.019a mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata
1.045.019c bibheda ca mahātejā rudantam api vāsavaḥ
1.045.020a na hantavyo na hantavya ity evaṃ ditir abravīt
1.045.020c niṣpapāta tataḥ śakro mātur vacanagauravāt
1.045.021a prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata
1.045.021c aśucir devi suptāsi pādayoḥ kṛtamūrdhajā
1.045.022a tadantaram ahaṃ labdhvā śakrahantāram āhave
1.045.022c abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi
1.046.001a saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā
1.046.001c sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt
1.046.002a mamāparādhād garbho 'yaṃ saptadhā viphalīkṛtaḥ
1.046.002c nāparādho 'sti deveśa tavātra balasūdana
1.046.003a priyaṃ tu kṛtam icchāmi mama garbhaviparyaye
1.046.003c marutāṃ saptaṃ saptānāṃ sthānapālā bhavantv ime
1.046.004a vātaskandhā ime sapta carantu divi putrakāḥ
1.046.004c mārutā iti vikhyātā divyarūpā mamātmajāḥ
1.046.005a brahmalokaṃ caratv eka indralokaṃ tathāparaḥ
1.046.005c divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ
1.046.006a catvāras tu suraśreṣṭha diśo vai tava śāsanāt
1.046.006c saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ
1.046.006e tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ
1.046.007a tasyās tadvacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ
1.046.007c uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ
1.046.008a sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ
1.046.008c vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ
1.046.009a evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane
1.046.009c jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam
1.046.010a eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā
1.046.010c ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ
1.046.011a ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ
1.046.011c alambuṣāyām utpanno viśāla iti viśrutaḥ
1.046.012a tena cāsīd iha sthāne viśāleti purī kṛtā
1.046.013a viśālasya suto rāma hemacandro mahābalaḥ
1.046.013c sucandra iti vikhyāto hemacandrād anantaraḥ
1.046.014a sucandratanayo rāma dhūmrāśva iti viśrutaḥ
1.046.014c dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata
1.046.015a sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān
1.046.015c kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ
1.046.016a kuśāśvasya mahātejāḥ somadattaḥ pratāpavān
1.046.016c somadattasya putras tu kākutstha iti viśrutaḥ
1.046.017a tasya putro mahātejāḥ saṃpraty eṣa purīm imām
1.046.017c āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ
1.046.018a ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ
1.046.018c dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ
1.046.019a ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam
1.046.019c śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭum arhasi
1.046.020a sumatis tu mahātejā viśvāmitram upāgatam
1.046.020c śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ
1.046.021a pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ
1.046.021c prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt
1.046.022a dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune
1.046.022c saṃprāpto darśanaṃ caiva nāsti dhanyataro mama
1.047.001a pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame
1.047.001c kathānte sumatir vākyaṃ vyājahāra mahāmunim
1.047.002a imau kumārau bhadraṃ te devatulyaparākramau
1.047.002c gajasiṃhagatī vīrau śārdūlavṛṣabhopamau
1.047.003a padmapatraviśālākṣau khaḍgatūṇīdhanurdharau
1.047.003c aśvināv iva rūpeṇa samupasthitayauvanau
1.047.004a yadṛcchayaiva gāṃ prāptau devalokād ivāmarau
1.047.004c kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune
1.047.005a bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram
1.047.005c parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ
1.047.006a kimarthaṃ ca naraśreṣṭhau saṃprāptau durgame pathi
1.047.006c varāyudhadharau vīrau śrotum icchāmi tattvataḥ
1.047.007a tasya tad vacanaṃ śrutvā yathāvṛtthaṃ nyavedayat
1.047.007c siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā
1.047.008a viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ
1.047.008c atithī paramau prāptau putrau daśarathasya tau
1.047.008e pūjayām āsa vidhivat satkārārhau mahābalau
1.047.009a tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau
1.047.009c uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ
1.047.010a tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām
1.047.010c sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan
1.047.011a mithilopavane tatra āśramaṃ dṛśya rāghavaḥ
1.047.011c purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam
1.047.012a śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam
1.047.012c śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ
1.047.013a tac chrutā rāghaveṇoktaṃ vākyaṃ vākya viśāradaḥ
1.047.013c pratyuvāca mahātejā viśvamitro mahāmuniḥ
1.047.014a hanta te kathayiṣyāmi śṛṇu tattvena rāghava
1.047.014c yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā
1.047.015a gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ
1.047.015c āśramo divyasaṃkāśaḥ surair api supūjitaḥ
1.047.016a sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā
1.047.016c varṣapūgāny anekāni rājaputra mahāyaśaḥ
1.047.017a tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ
1.047.017c muniveṣadharo 'halyām idaṃ vacanam abravīt
1.047.018a ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite
1.047.018c saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame
1.047.019a muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana
1.047.019c matiṃ cakāra durmedhā devarājakutūhalāt
1.047.020a athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā
1.047.020c kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho
1.047.020e ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ
1.047.021a indras tu prahasan vākyam ahalyām idam abravīt
1.047.021c suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam
1.047.022a evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ
1.047.022c sa saṃbhramāt tvaran rāma śaṅkito gautamaṃ prati
1.047.023a gautamaṃ sa dadarśātha praviśanti mahāmunim
1.047.023c devadānavadurdharṣaṃ tapobalasamanvitam
1.047.023e tīrthodakapariklinnaṃ dīpyamānam ivānalam
1.047.023g gṛhītasamidhaṃ tatra sakuśaṃ munipuṅgavam
1.047.024a dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat
1.047.025a atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ
1.047.025c durvṛttaṃ vṛttasaṃpanno roṣād vacanam abravīt
1.047.026a mama rūpaṃ samāsthāya kṛtavān asi durmate
1.047.026c akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati
1.047.027a gautamenaivam uktasya saroṣeṇa mahātmanā
1.047.027c petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt
1.047.028a tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān
1.047.028c iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi
1.047.029a vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī
1.047.029c adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi
1.047.030a yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ
1.047.030c āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi
1.047.031a tasyātithyena durvṛtte lobhamohavivarjitā
1.047.031c matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi
1.047.032a evam uktvā mahātejā gautamo duṣṭacāriṇīm
1.047.032c imam āśramam utsṛjya siddhacāraṇasevite
1.047.032e himavacchikhare ramye tapas tepe mahātapāḥ
1.048.001a aphalas tu tataḥ śakro devān agnipurogamān
1.048.001c abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān
1.048.002a kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ
1.048.002c krodham utpādya hi mayā surakāryam idaṃ kṛtam
1.048.003a aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā
1.048.003c śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā
1.048.004a tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ
1.048.004c surasāhyakaraṃ sarve saphalaṃ kartum arhatha
1.048.005a śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ
1.048.005c pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ
1.048.006a ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ
1.048.006c meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata
1.048.007a aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati
1.048.007c bhavatāṃ harṣaṇārthāya ye ca dāsyanti mānavāḥ
1.048.008a agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ
1.048.008c utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan
1.048.009a tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ
1.048.009c aphalān bhuñjate meṣān phalais teṣām ayojayan
1.048.010a indras tu meṣavṛṣaṇas tadā prabhṛti rāghava
1.048.010c gautamasya prabhāvena tapasaś ca mahātmanaḥ
1.048.011a tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ
1.048.011c tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm
1.048.012a viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
1.048.012c viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha
1.048.013a dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām
1.048.013c lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ
1.048.014a prayatnān nirmitāṃ dhātrā divyāṃ māyāmayīm iva
1.048.014c dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva
1.048.015a satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva
1.048.015c madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva
1.048.016a sa hi gautamavākyena durnirīkṣyā babhūva ha
1.048.016c trayāṇām api lokānāṃ yāvad rāmasya darśanam
1.048.017a rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā
1.048.017c smarantī gautamavacaḥ pratijagrāha sā ca tau
1.048.018a pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā
1.048.018c pratijagrāha kākutstho vidhidṛṣṭena karmaṇā
1.048.019a puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ
1.048.019c gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ
1.048.020a sādhu sādhv iti devās tām ahalyāṃ samapūjayan
1.048.020c tapobalaviśuddhāṅgīṃ gautamasya vaśānugām
1.048.021a gautamo 'pi mahātejā ahalyāsahitaḥ sukhī
1.048.021c rāmaṃ saṃpūjya vidhivat tapas tepe mahātapāḥ
1.048.022a rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ
1.048.022c sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ
1.049.001a tataḥ prāguttarāṃ gatvā rāmaḥ saumitriṇā saha
1.049.001c viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat
1.049.002a rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ
1.049.002c sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ
1.049.003a bahūnīha sahasrāṇi nānādeśanivāsinām
1.049.003c brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām
1.049.004a ṛṣivāṭāś ca dṛśyante śakaṭīśatasaṃkulāḥ
1.049.004c deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam
1.049.005a rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ
1.049.005c niveśam akarod deśe vivikte salilāyute
1.049.006a viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā
1.049.006c śatānandaṃ puraskṛtya purohitam aninditam
1.049.007a ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram
1.049.007c viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam
1.049.008a pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ
1.049.008c papraccha kuśalaṃ rājño yajñasya ca nirāmayam
1.049.009a sa tāṃś cāpi munīn pṛṣṭvā sopādhyāya purodhasaḥ
1.049.009c yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān
1.049.010a atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata
1.049.010c āsane bhagavān āstāṃ sahaibhir munisattamaiḥ
1.049.011a janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ
1.049.011c purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ
1.049.012a āsaneṣu yathānyāyam upaviṣṭān samantataḥ
1.049.012c dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt
1.049.013a adya yajñasamṛddhir me saphalā daivataiḥ kṛtā
1.049.013c adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā
1.049.014a dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava
1.049.014c yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha
1.049.015a dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ
1.049.015c tato bhāgārthino devān draṣṭum arhasi kauśika
1.049.016a ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā
1.049.016c punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ
1.049.017a imau kumārau bhadraṃ te devatulyaparākramau
1.049.017c gajasiṃhagatī vīrau śārdūlavṛṣabhopamau
1.049.018a padmapatraviśālākṣau khaḍgatūṇīdhanurdharau
1.049.018c aśvināv iva rūpeṇa samupasthitayauvanau
1.049.019a yadṛcchayaiva gāṃ prāptau devalokād ivāmarau
1.049.019c kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune
1.049.020a varāyudhadharau vīrau kasya putrau mahāmune
1.049.020c bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram
1.049.021a parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ
1.049.021c kākapakṣadharau vīrau śrotum icchāmi tattvataḥ
1.049.022a tasya tadvacanaṃ śrutvā janakasya mahātmanaḥ
1.049.022c nyavedayan mahātmānau putrau daśarathasya tau
1.049.023a siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā
1.049.023c tac cāgamanam avyagraṃ viśālāyāś ca darśanam
1.049.024a ahalyādarśanaṃ caiva gautamena samāgamam
1.049.024c mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā
1.049.025a etat sarvaṃ mahātejā janakāya mahātmane
1.049.025c nivedya virarāmātha viśvāmitro mahāmuniḥ
1.050.001a tasya tadvacanaṃ śrutvā viśvāmitrasya dhīmataḥ
1.050.001c hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ
1.050.002a gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ
1.050.002c rāmasaṃdarśanād eva paraṃ vismayam āgataḥ
1.050.003a sa tau niṣaṇṇau saṃprekṣya sukhāsīnau nṛpātmajau
1.050.003c śatānando muniśreṣṭhaṃ viśvāmitram athābravīt
1.050.004a api te muniśārdūla mama mātā yaśasvinī
1.050.004c darśitā rājaputrāya tapo dīrgham upāgatā
1.050.005a api rāme mahātejo mama mātā yaśasvinī
1.050.005c vanyair upāharat pūjāṃ pūjārhe sarvadehinām
1.050.006a api rāmāya kathitaṃ yathāvṛttaṃ purātanam
1.050.006c mama mātur mahātejo devena duranuṣṭhitam
1.050.007a api kauśika bhadraṃ te guruṇā mama saṃgatā
1.050.007c mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ
1.050.008a api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja
1.050.008c ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ
1.050.009a api śāntena manasā gurur me kuśikātmaja
1.050.009c ihāgatena rāmeṇa prayatenābhivāditaḥ
1.050.010a tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ
1.050.010c pratyuvāca śatānandaṃ vākyajño vākyakovidam
1.050.011a nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā
1.050.011c saṃgatā muninā patnī bhārgaveṇeva reṇukā
1.050.012a tac chrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ
1.050.012c śatānando mahātejā rāmaṃ vacanam abravīt
1.050.013a svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava
1.050.013c viśvāmitraṃ puraskṛtya maharṣim aparājitam
1.050.014a acintyakarmā tapasā brahmarṣir amitaprabhaḥ
1.050.014c viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim
1.050.015a nāsti dhanyataro rāma tvatto 'nyo bhuvi kaś cana
1.050.015c goptā kuśikaputras te yena taptaṃ mahat tapaḥ
1.050.016a śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ
1.050.016c yathābalaṃ yathāvṛttaṃ tan me nigadataḥ śṛṇu
1.050.017a rājābhūd eṣa dharmātmā dīrgha kālam ariṃdamaḥ
1.050.017c dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ
1.050.018a prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ
1.050.018c kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ
1.050.019a kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ
1.050.019c gādheḥ putro mahātejā viśvāmitro mahāmuniḥ
1.050.020a viśvamitro mahātejāḥ pālayām āsa medinīm
1.050.020c bahuvarṣasahasrāṇi rājā rājyam akārayat
1.050.021a kadā cit tu mahātejā yojayitvā varūthinīm
1.050.021c akṣauhiṇīparivṛtaḥ paricakrāma medinīm
1.050.022a nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn
1.050.022c āśramān kramaśo rājā vicarann ājagāmaha
1.050.023a vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam
1.050.023c nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam
1.050.024a devadānavagandharvaiḥ kiṃnarair upaśobhitam
1.050.024c praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam
1.050.025a brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam
1.050.025c tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ
1.050.026a satataṃ saṃkulaṃ śrīmad brahmakalpair mahātmabhiḥ
1.050.026c abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā
1.050.027a phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ
1.050.027c ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ
1.050.028a vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam
1.050.028c dadarśa jayatāṃ śreṣṭha viśvāmitro mahābalaḥ
1.051.001a sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ
1.051.001c praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam
1.051.002a svāgataṃ tava cety ukto vasiṣṭhena mahātmanā
1.051.002c āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha
1.051.003a upaviṣṭāya ca tadā viśvāmitrāya dhīmate
1.051.003c yathānyāyaṃ munivaraḥ phalamūlam upāharat
1.051.004a pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ
1.051.004c tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata
1.051.005a viśvāmitro mahātejā vanaspatigaṇe tathā
1.051.005c sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam
1.051.006a sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ
1.051.006c papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ
1.051.007a kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan
1.051.007c prajāḥ pālayase rājan rājavṛttena dhārmika
1.051.008a kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane
1.051.008c kaccit te vijitāḥ sarve ripavo ripusūdana
1.051.009a kaccid bale ca kośe ca mitreṣu ca paraṃtapa
1.051.009c kuśalaṃ te naravyāghra putrapautre tathānagha
1.051.010a sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat
1.051.010c viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ
1.051.011a kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ
1.051.011c mudā paramayā yuktau prīyetāṃ tau parasparam
1.051.012a tato vasiṣṭho bhagavān kathānte raghunandana
1.051.012c viśvāmitram idaṃ vākyam uvāca prahasann iva
1.051.013a ātithyaṃ kartum icchāmi balasyāsya mahābala
1.051.013c tava caivāprameyasya yathārhaṃ saṃpratīccha me
1.051.014a satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām
1.051.014c rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ
1.051.015a evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ
1.051.015c kṛtam ity abravīd rājā pūjāvākyena me tvayā
1.051.016a phalamūlena bhagavan vidyate yat tavāśrame
1.051.016c pādyenācamanīyena bhagavaddarśanena ca
1.051.017a sarvathā ca mahāprājña pūjārheṇa supūjitaḥ
1.051.017c gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā
1.051.018a evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi
1.051.018c nyamantrayata dharmātmā punaḥ punar udāradhīḥ
1.051.019a bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha
1.051.019c yathā priyaṃ bhagavatas tathāstu munisattama
1.051.020a evam ukto mahātejā vasiṣṭho japatāṃ varaḥ
1.051.020c ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ
1.051.021a ehy ehi śabale kṣipraṃ śṛṇu cāpi vaco mama
1.051.021c sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham
1.051.021e bhojanena mahārheṇa satkāraṃ saṃvidhatsva me
1.051.022a yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam
1.051.022c tat sarvaṃ kāmadhug divye abhivarṣakṛte mama
1.051.023a rasenānnena pānena lehyacoṣyeṇa saṃyutam
1.051.023c annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara
1.052.001a evam uktā vasiṣṭhena śabalā śatrusūdana
1.052.001c vidadhe kāmadhuk kāmān yasya yasya yathepsitam
1.052.002a ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān
1.052.002c pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā
1.052.003a uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ
1.052.003c mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca
1.052.004a nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca
1.052.004c bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ
1.052.005a sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam
1.052.005c viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam
1.052.006a viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat
1.052.006c sāntaḥ puravaro rājā sabrāhmaṇapurohitaḥ
1.052.007a sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā
1.052.007c yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt
1.052.008a pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ
1.052.008c śrūyatām abhidhāsyāmi vākyaṃ vākyaviśārada
1.052.009a gavāṃ śatasahasreṇa dīyatāṃ śabalā mama
1.052.009c ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ
1.052.009e tasmān me śabalāṃ dehi mamaiṣā dharmato dvija
1.052.010a evam uktas tu bhagavān vasiṣṭho munisattamaḥ
1.052.010c viśvāmitreṇa dharmātmā pratyuvāca mahīpatim
1.052.011a nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām
1.052.011c rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā
1.052.012a na parityāgam arheyaṃ matsakāśād ariṃdama
1.052.012c śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā
1.052.013a asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca
1.052.013c āyattam agnihotraṃ ca balir homas tathaiva ca
1.052.014a svāhākāravaṣaṭkārau vidyāś ca vividhās tathā
1.052.014c āyattam atra rājarṣe sarvam etan na saṃśayaḥ
1.052.015a sarva svam etat satyena mama tuṣṭikarī sadā
1.052.015c kāraṇair bahubhī rājan na dāsye śabalāṃ tava
1.052.016a vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ
1.052.016c saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśāradaḥ
1.052.017a hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān
1.052.017c dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa
1.052.018a hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām
1.052.018c dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān
1.052.019a hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām
1.052.019c sahasram ekaṃ daśa ca dadāmi tava suvrata
1.052.020a nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca
1.052.020c dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama
1.052.021a evam uktas tu bhagavān viśvāmitreṇa dhīmatā
1.052.021c na dāsyāmīti śabalāṃ prāha rājan kathaṃ cana
1.052.022a etad eva hi me ratnam etad eva hi me dhanam
1.052.022c etad eva hi sarvasvam etad eva hi jīvitam
1.052.023a darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ
1.052.023c etad eva hi me rājan vividhāś ca kriyās tathā
1.052.024a adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ
1.052.024c bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm
1.053.001a kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ
1.053.001c tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata
1.053.002a nīyamānā tu śabalā rāma rājñā mahātmanā
1.053.002c duḥkhitā cintayām āsa rudantī śokakarśitā
1.053.003a parityaktā vasiṣṭhena kim ahaṃ sumahātmanā
1.053.003c yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā
1.053.004a kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ
1.053.004c yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ
1.053.005a iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ
1.053.005c jagāma vegena tadā vasiṣṭhaṃ paramaujasaṃ
1.053.006a nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana
1.053.006c jagāmānilavegena pādamūlaṃ mahātmanaḥ
1.053.007a śabalā sā rudantī ca krośantī cedam abravīt
1.053.007c vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī
1.053.008a bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta
1.053.008c yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ
1.053.009a evam uktas tu brahmarṣir idaṃ vacanam abravīt
1.053.009c śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām
1.053.010a na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā
1.053.010c eṣa tvāṃ nayate rājā balān matto mahābalaḥ
1.053.011a na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ
1.053.011c balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca
1.053.012a iyam akṣauhiṇīpūrṇā savājirathasaṃkulā
1.053.012c hastidhvajasamākīrṇā tenāsau balavattaraḥ
1.053.013a evam uktā vasiṣṭhena pratyuvāca vinītavat
1.053.013c vacanaṃ vacanajñā sā brahmarṣim amitaprabham
1.053.014a na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ
1.053.014c brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram
1.053.015a aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ
1.053.015c viśvāmitro mahāvīryas tejas tava durāsadam
1.053.016a niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām
1.053.016c tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ
1.053.017a ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ
1.053.017c sṛjasveti tadovāca balaṃ parabalārujam
1.053.018a tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa
1.053.018c nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ
1.053.019a sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ
1.053.019c pahlavān nāśayām āsa śastrair uccāvacair api
1.053.020a viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā
1.053.020c bhūya evāsṛjad ghorāñ śakān yavanamiśritān
1.053.021a tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ
1.053.021c prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhaiḥ
1.053.022a dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ
1.053.022c nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ
1.053.023a tato 'strāṇi mahātejā viśvāmitro mumoca ha
1.054.001a tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān
1.054.001c vasiṣṭhaś codayām āsa kāmadhuk sṛja yogataḥ
1.054.002a tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ
1.054.002c ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ
1.054.003a yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā
1.054.003c romakūpeṣu mecchāś ca harītāḥ sakirātakāḥ
1.054.004a tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt
1.054.004c sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana
1.054.005a dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā
1.054.005c viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham
1.054.006a abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam
1.054.006c huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ
1.054.007a te sāśvarathapādātā vasiṣṭhena mahātmanā
1.054.007c bhasmīkṛtā muhūrtena viśvāmitrasutās tadā
1.054.008a dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ
1.054.008c savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā
1.054.009a saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ
1.054.009c uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ
1.054.010a hataputrabalo dīno lūnapakṣa iva dvijaḥ
1.054.010c hatadarpo hatotsāho nirvedaṃ samapadyata
1.054.011a sa putram ekaṃ rājyāya pālayeti niyujya ca
1.054.011c pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata
1.054.012a sa gatvā himavatpārśvaṃ kiṃnaroragasevitam
1.054.012c mahādevaprasādārthaṃ tapas tepe mahātapāḥ
1.054.013a kena cit tv atha kālena deveśo vṛṣabhadhvajaḥ
1.054.013c darśayām āsa varado viśvāmitraṃ mahāmunim
1.054.014a kimarthaṃ tapyase rājan brūhi yat te vivakṣitam
1.054.014c varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām
1.054.015a evam uktas tu devena viśvāmitro mahātapāḥ
1.054.015c praṇipatya mahādevam idaṃ vacanam abravīt
1.054.016a yadi tuṣṭo mahādeva dhanurvedo mamānagha
1.054.016c sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām
1.054.017a yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu
1.054.017c gandharvayakṣarakṣaḥsu pratibhāntu mamānagha
1.054.018a tava prasādād bhavatu devadeva mamepsitam
1.054.018c evam astv iti deveśo vākyam uktvā divaṃ gataḥ
1.054.019a prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ
1.054.019c darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā
1.054.020a vivardhamāno vīryeṇa samudra iva parvaṇi
1.054.020c hatam eva tadā mene vasiṣṭham ṛṣisattamam
1.054.021a tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ
1.054.021c yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā
1.054.022a udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ
1.054.022c dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ
1.054.023a vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ
1.054.023c vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ
1.054.024a vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ
1.054.024c muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham
1.054.025a vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ
1.054.025c nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ
1.054.026a evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ
1.054.026c viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt
1.054.027a āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi
1.054.027c durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi
1.054.028a ity uktvā paramakruddho daṇḍam udyamya satvaraḥ
1.054.028c vidhūma iva kālāgnir yamadaṇḍam ivāparam
1.055.001a evam ukto vasiṣṭhena viśvāmitro mahābalaḥ
1.055.001c āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt
1.055.002a vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt
1.055.003a kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya
1.055.003c nāśayāmy eṣa te darpaṃ śastrasya tava gādhija
1.055.004a kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat
1.055.004c paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana
1.055.005a tasyāstraṃ gādhiputrasya ghoram āgneyam uttamam
1.055.005c brahmadaṇḍena tac chāntam agner vega ivāmbhasā
1.055.006a vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā
1.055.006c aiṣīkaṃ cāpi cikṣepa ruṣito gādhinandanaḥ
1.055.007a mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā
1.055.007c jṛmbhaṇaṃ mohanaṃ caiva saṃtāpanavilāpane
1.055.008a śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam
1.055.008c brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśam eva ca
1.055.009a pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā
1.055.009c daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathāiva ca
1.055.010a dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca
1.055.010c vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā
1.055.011a śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā
1.055.011c vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam
1.055.012a triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam
1.055.012c etāny astrāṇi cikṣepa sarvāṇi raghunandana
1.055.013a vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat
1.055.013c tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ
1.055.014a teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ
1.055.014c tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ
1.055.015a devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ
1.055.015c trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite
1.055.016a tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā
1.055.016c vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava
1.055.017a brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ
1.055.017c trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam
1.055.018a romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ
1.055.018c marīcya iva niṣpetur agner dhūmākulārciṣaḥ
1.055.019a prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ
1.055.019c vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ
1.055.020a tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam
1.055.020c amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā
1.055.021a nigṛhītas tvayā brahman viśvāmitro mahātapāḥ
1.055.021c prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ
1.055.022a evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ
1.055.022c viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt
1.055.023a dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam
1.055.023c ekena brahmadaṇḍena sarvāstrāṇi hatāni me
1.055.024a tad etat samavekṣyāhaṃ prasannendriyamānasaḥ
1.055.024c tapo mahat samāsthāsye yad vai brahmatvakārakam
1.056.001a tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ
1.056.001c viniḥśvasya viniḥśvasya kṛtavairo mahātmanā
1.056.002a sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava
1.056.002c tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ
1.056.002e phalamūlāśano dāntaś cacāra paramaṃ tapaḥ
1.056.003a athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ
1.056.003c haviṣpando madhuṣpando dṛḍhanetro mahārathaḥ
1.056.004a pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ
1.056.004c abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam
1.056.005a jitā rājarṣilokās te tapasā kuśikātmaja
1.056.005c anena tapasā tvāṃ hi rājarṣir iti vidmahe
1.056.006a evam uktvā mahātejā jagāma saha daivataiḥ
1.056.006c triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ
1.056.007a viśvāmitro 'pi tac chrutvā hriyā kiṃ cid avāṅmukhaḥ
1.056.007c duḥkhena mahatāviṣṭaḥ samanyur idam abravīt
1.056.008a tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ
1.056.008c devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam
1.056.009a evaṃ niścitya manasā bhūya eva mahātapāḥ
1.056.009c tapaś cacāra kākutstha paramaṃ paramātmavān
1.056.010a etasminn eva kāle tu satyavādī jitendriyaḥ
1.056.010c triśaṅkur iti vikhyāta ikṣvāku kulanandanaḥ
1.056.011a tasya buddhiḥ samutpannā yajeyam iti rāghava
1.056.011c gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim
1.056.012a sa vasiṣṭhaṃ samāhūya kathayām āsa cintitam
1.056.012c aśakyam iti cāpy ukto vasiṣṭhena mahātmanā
1.056.013a pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam
1.056.013c vasiṣṭhā dīrgha tapasas tapo yatra hi tepire
1.056.014a triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram
1.056.014c vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ
1.056.015a so 'bhigamya mahātmānaḥ sarvān eva guroḥ sutān
1.056.015c abhivādyānupūrvyeṇa hriyā kiṃ cid avāṅmukhaḥ
1.056.015e abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ
1.056.016a śaraṇaṃ vaḥ prapadye 'haṃ śaraṇyāñ śaraṇāgataḥ
1.056.016c pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā
1.056.017a yaṣṭukāmo mahāyajñaṃ tad anujñātum arthatha
1.056.017c guruputrān ahaṃ sarvān namaskṛtya prasādaye
1.056.018a śirasā praṇato yāce brāhmaṇāṃs tapasi sthitān
1.056.018c te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ
1.056.018e saśarīro yathāhaṃ hi devalokam avāpnuyām
1.056.019a pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ
1.056.019c guruputrān ṛte sarvān nāhaṃ paśyāmi kāṃ cana
1.056.020a ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ
1.056.020c tasmād anantaraṃ sarve bhavanto daivataṃ mama
1.057.001a tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam
1.057.001c ṛṣiputraśataṃ rāma rājānam idam abravīt
1.057.002a pratyākhyāto 'si durbuddhe guruṇā satyavādinā
1.057.002c taṃ kathaṃ samatikramya śākhāntaram upeyivān
1.057.003a ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ
1.057.003c na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ
1.057.004a aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ
1.057.004c taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava
1.057.005a bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ
1.057.005c yājane bhagavāñ śaktas trailokyasyāpi pārthiva
1.057.006a teṣāṃ tadvacanaṃ śrutvā krodhaparyākulākṣaram
1.057.006c sa rājā punar evaitān idaṃ vacanam abravīt
1.057.007a pratyākhyāto 'smi guruṇā guruputrais tathaiva ca
1.057.007c anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ
1.057.008a ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam
1.057.008c śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi
1.057.008e evam uktvā mahātmāno viviśus te svam āśramam
1.057.009a atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ
1.057.009c nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ
1.057.009e cityamālyānulepaś ca āyasābharaṇo 'bhavat
1.057.010a taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam
1.057.010c prādravan sahitā rāma paurā ye 'syānugāminaḥ
1.057.011a eko hi rājā kākutstha jagāma paramātmavān
1.057.011c dahyamāno divārātraṃ viśvāmitraṃ tapodhanam
1.057.012a viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam
1.057.012c caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ
1.057.013a kāruṇyāt sa mahātejā vākyaṃ parama dhārmikaḥ
1.057.013c idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam
1.057.014a kim āgamanakāryaṃ te rājaputra mahābala
1.057.014c ayodhyādhipate vīra śāpāc caṇḍālatāṃ gataḥ
1.057.015a atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ
1.057.015c abravīt prāñjalir vākyaṃ vākyajño vākyakovidam
1.057.016a pratyākhyāto 'smi guruṇā guruputrais tathaiva ca
1.057.016c anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ
1.057.017a saśarīro divaṃ yāyām iti me saumyadarśanam
1.057.017c mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam
1.057.018a anṛtaṃ nokta pūrvaṃ me na ca vakṣye kadā cana
1.057.018c kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape
1.057.019a yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ
1.057.019c guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ
1.057.020a dharme prayatamānasya yajñaṃ cāhartum icchataḥ
1.057.020c paritoṣaṃ na gacchanti guravo munipuṃgava
1.057.021a daivam eva paraṃ manye pauruṣaṃ tu nirarthakam
1.057.021c daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ
1.057.022a tasya me paramārtasya prasādam abhikāṅkṣataḥ
1.057.022c kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ
1.057.023a nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me
1.057.023c daivaṃ puruṣakāreṇa nivartayitum arhasi
1.058.001a uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ
1.058.001c abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam
1.058.002a ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam
1.058.002c śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava
1.058.003a aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ
1.058.003c yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ
1.058.004a guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate
1.058.004c anena saha rūpeṇa saśarīro gamiṣyasi
1.058.005a hastaprāptam ahaṃ manye svargaṃ tava nareśvara
1.058.005c yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ
1.058.006a evam uktvā mahātejāḥ putrān paramadhārmikān
1.058.006c vyādideśa mahāprājñān yajñasaṃbhārakāraṇāt
1.058.007a sarvāñ śiṣyān samāhūya vākyam etad uvāca ha
1.058.008a sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā
1.058.008c saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān
1.058.009a yad anyo vacanaṃ brūyān madvākyabalacoditaḥ
1.058.009c tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam
1.058.010a tasya tadvacanaṃ śrutvā diśo jagmus tadājñayā
1.058.010c ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ
1.058.011a te ca śiṣyāḥ samāgamya muniṃ jvalitatejasaṃ
1.058.011c ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām
1.058.012a śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ
1.058.012c sarvadeśeṣu cāgacchan varjayitvā mahodayam
1.058.013a vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram
1.058.013c yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava
1.058.014a kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ
1.058.014c kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ
1.058.015a brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam
1.058.015c kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ
1.058.016a etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ
1.058.016c vāsiṣṭhā muniśārdūla sarve te samahodayāḥ
1.058.017a teṣāṃ tadvacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ
1.058.017c krodhasaṃraktanayanaḥ saroṣam idam abravīt
1.058.018a yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam
1.058.018c bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ
1.058.019a adya te kālapāśena nītā vaivasvatakṣayam
1.058.019c saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ
1.058.020a śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ
1.058.020c vikṛtāś ca virūpāś ca lokān anucarantv imān
1.058.021a mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat
1.058.021c dūṣiṭaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati
1.058.022a prāṇātipātanirato niranukrośatāṃ gataḥ
1.058.022c dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati
1.058.023a etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ
1.058.023c virarāma mahātejā ṛṣimadhye mahāmuniḥ
1.059.001a tapobalahatān kṛtvā vāsiṣṭhān samahodayān
1.059.001c ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata
1.059.002a ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ
1.059.002c dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ
1.059.002e svenānena śarīreṇa devalokajigīṣayā
1.059.003a yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati
1.059.003c tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha
1.059.004a viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ
1.059.004c ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam
1.059.005a ayaṃ kuśikadāyādo muniḥ paramakopanaḥ
1.059.005c yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ
1.059.006a agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ
1.059.006c tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam
1.059.006e gacched ikṣvākudāyādo viśvāmitrasya tejasā
1.059.007a tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhate
1.059.008a evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā
1.059.008c yājakāś ca mahātejā viśvāmitro 'bhavat kratau
1.059.009a ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ
1.059.009c cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi
1.059.010a tataḥ kālena mahatā viśvāmitro mahātapāḥ
1.059.010c cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ
1.059.011a nāhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ
1.059.011c tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ
1.059.012a sruvam udyamya sakrodhas triśaṅkum idam abravīt
1.059.012c paśya me tapaso vīryaṃ svārjitasya nareśvara
1.059.013a eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā
1.059.013c duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa
1.059.014a svārjitaṃ kiṃ cid apy asti mayā hi tapasaḥ phalam
1.059.014c rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja
1.059.015a uktavākye munau tasmin saśarīro nareśvaraḥ
1.059.015c divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā
1.059.016a devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ
1.059.016c saha sarvaiḥ suragaṇair idaṃ vacanam abravīt
1.059.017a triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ
1.059.017c guruśāpahato mūḍha pata bhūmim avākśirāḥ
1.059.018a evam ukto mahendreṇa triśaṅkur apatat punaḥ
1.059.018c vikrośamānas trāhīti viśvāmitraṃ tapodhanam
1.059.019a tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ
1.059.019c roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt
1.059.020a ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ
1.059.020c sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ
1.059.021a nakṣatramālām aparām asṛjat krodhamūrchitaḥ
1.059.021c dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ
1.059.022a sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ
1.059.022c anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ
1.059.022e daivatāny api sa krodhāt sraṣṭuṃ samupacakrame
1.059.023a tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ
1.059.023c viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ
1.059.024a ayaṃ rājā mahābhāga guruśāpaparikṣataḥ
1.059.024c saśarīro divaṃ yātuṃ nārhaty eva tapodhana
1.059.025a teṣāṃ tadvacanaṃ śrutvā devānāṃ munipuṃgavaḥ
1.059.025c abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ
1.059.026a saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ
1.059.026c ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe
1.059.027a sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ
1.059.027c nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha
1.059.028a yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ
1.059.028c matkṛtāni surāḥ sarve tad anujñātum arhatha
1.059.029a evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam
1.059.030a evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ
1.059.030c gagane tāny anekāni vaiśvānarapathād bahiḥ
1.059.031a nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan
1.059.031c avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ
1.059.032a viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ
1.059.032c ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ
1.059.033a tato devā mahātmāno munayaś ca tapodhanāḥ
1.059.033c jagmur yathāgataṃ sarve yajñasyānte narottama
1.060.001a viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn
1.060.001c abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ
1.060.002a mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam
1.060.002c diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ
1.060.003a paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ
1.060.003c sukhaṃ tapaś cariṣyāmaḥ paraṃ tad dhi tapovanam
1.060.004a evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ
1.060.004c tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ
1.060.005a etasminn eva kāle tu ayodhyādhipatir nṛpaḥ
1.060.005c ambarīṣa iti khyāto yaṣṭuṃ samupacakrame
1.060.006a tasya vai yajamānasya paśum indro jahāra ha
1.060.006c pranaṣṭe tu paśau vipro rājānam idam abravīt
1.060.007a paśur adya hṛto rājan pranaṣṭas tava durnayāt
1.060.007c arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara
1.060.008a prāyaścittaṃ mahad dhy etan naraṃ vā puruṣarṣabha
1.060.008c ānayasva paśuṃ śīghraṃ yāvat karma pravartate
1.060.009a upādhyāya vacaḥ śrutvā sa rājā puruṣarṣabha
1.060.009c anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ
1.060.010a deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca
1.060.010c āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ
1.060.011a sa putrasahitaṃ tāta sabhāryaṃ raghunandana
1.060.011c bhṛgutunde samāsīnam ṛcīkaṃ saṃdadarśa ha
1.060.012a tam uvāca mahātejāḥ praṇamyābhiprasādya ca
1.060.012c brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ
1.060.012e pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ
1.060.013a gavāṃ śatasahasreṇa vikriṇīṣe sutaṃ yadi
1.060.013c paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava
1.060.014a sarve parisṛtā deśā yajñiyaṃ na labhe paśum
1.060.014c dātum arhasi mūlyena sutam ekam ito mama
1.060.015a evam ukto mahātejā ṛcīkas tv abravīd vacaḥ
1.060.015c nāhaṃ jyeṣṭhaṃ naraśreṣṭhaṃ vikrīṇīyāṃ kathaṃ cana
1.060.016a ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām
1.060.016c uvāca naraśārdūlam ambarīṣaṃ tapasvinī
1.060.017a mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa
1.060.018a prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ
1.060.018c mātḥṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasaṃ
1.060.019a uktavākye munau tasmin munipatnyāṃ tathaiva ca
1.060.019c śunaḥśepaḥ svayaṃ rāma madhyamo vākyam abravīt
1.060.020a pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasaṃ
1.060.020c vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām
1.060.021a gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ
1.060.021c gṛhītvā paramaprīto jagāma raghunandana
1.060.022a ambarīṣas tu rājarṣī ratham āropya satvaraḥ
1.060.022c śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ
1.061.001a śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ
1.061.001c vyaśrāmyat puṣkare rājā madhyāhne raghunandana
1.061.002a tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ
1.061.002c puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha
1.061.003a viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇa ca
1.061.003c papātāṅke mune rāma vākyaṃ cedam uvāca ha
1.061.004a na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ
1.061.004c trātum arhasi māṃ saumya dharmeṇa munipuṃgava
1.061.005a trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ
1.061.005c rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ
1.061.006a svargalokam upāśnīyāṃ tapas taptvā hy anuttamam
1.061.006c sa me nātho hy anāthasya bhava bhavyena cetasā
1.061.006e piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt
1.061.007a tasya tadvacanaṃ śrutvā viśvāmitro mahātapāḥ
1.061.007c sāntvayitvā bahuvidhaṃ putrān idam uvāca ha
1.061.008a yatkṛte pitaraḥ putrāñ janayanti śubhārthinaḥ
1.061.008c paralokahitārthāya tasya kālo 'yam āgataḥ
1.061.009a ayaṃ munisuto bālo mattaḥ śaraṇam icchati
1.061.009c asya jīvitamātreṇa priyaṃ kuruta putrakāḥ
1.061.010a sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ
1.061.010c paśubhūtā narendrasya tṛptim agneḥ prayacchata
1.061.011a nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet
1.061.011c devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ
1.061.012a munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ
1.061.012c sābhimānaṃ naraśreṣṭha salīlam idam abruvan
1.061.013a katham ātmasutān hitvā trāyase 'nyasutaṃ vibho
1.061.013c akāryam iva paśyāmaḥ śvamāṃsam iva bhojane
1.061.014a teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ
1.061.014c krodhasaṃraktanayano vyāhartum upacakrame
1.061.015a niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam
1.061.015c atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam
1.061.016a śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu
1.061.016c pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha
1.061.017a kṛtvā śāpasamāyuktān putrān munivaras tadā
1.061.017c śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām
1.061.018a pavitrapāśair āsakto raktamālyānulepanaḥ
1.061.018c vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara
1.061.019a ime tu gāthe dve divye gāyethā muniputraka
1.061.019c ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi
1.061.020a śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ
1.061.020c tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha
1.061.021a rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ
1.061.021c nivartayasva rājendra dīkṣāṃ ca samupāhara
1.061.022a tad vākyam ṛṣiputrasya śrutvā harṣaṃ samutsukaḥ
1.061.022c jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ
1.061.023a sadasyānumate rājā pavitrakṛtalakṣaṇam
1.061.023c paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat
1.061.024a sa baddho vāgbhir agryābhir abhituṣṭāva vai surau
1.061.024c indram indrānujaṃ caiva yathāvan muniputrakaḥ
1.061.025a tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ
1.061.025c dīrgham āyus tadā prādāc chunaḥśepāya rāghava
1.061.026a sa ca rājā naraśreṣṭha yajñasya ca samāptavān
1.061.026c phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam
1.061.027a viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ
1.061.027c puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca
1.062.001a pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim
1.062.001c abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ
1.062.002a abravīt sumahātejā brahmā suruciraṃ vacaḥ
1.062.002c ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ
1.062.003a tam evam uktvā deveśas tridivaṃ punar abhyagāt
1.062.003c viśvāmitro mahātejā bhūyas tepe mahat tapaḥ
1.062.004a tataḥ kālena mahatā menakā paramāpsarāḥ
1.062.004c puṣkareṣu naraśreṣṭha snātuṃ samupacakrame
1.062.005a tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ
1.062.005c rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā
1.062.006a dṛṣṭvā kandarpavaśago munis tām idam abravīt
1.062.006c apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame
1.062.006e anugṛhṇīṣva bhadraṃ te madanena sumohitam
1.062.007a ity uktā sā varārohā tatrāvāsam athākarot
1.062.007c tapaso hi mahāvighno viśvāmitram upāgataḥ
1.062.008a tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava
1.062.008c viśvāmitrāśrame saumya sukhena vyaticakramuḥ
1.062.009a atha kāle gate tasmin viśvāmitro mahāmuniḥ
1.062.009c savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ
1.062.010a buddhir muneḥ samutpannā sāmarṣā raghunandana
1.062.010c sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat
1.062.011a ahorātrāpadeśena gatāḥ saṃvatsarā daśa
1.062.011c kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ
1.062.012a viniḥśvasan munivaraḥ paścāt tāpena duḥkhitaḥ
1.062.013a bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām
1.062.013c menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ
1.062.013e uttaraṃ parvataṃ rāma viśvāmitro jagāma ha
1.062.014a sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ
1.062.014c kauśikītīram āsādya tapas tepe sudāruṇam
1.062.015a tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ
1.062.015c uttare parvate rāma devatānām abhūd bhayam
1.062.016a amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ
1.062.016c maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ
1.062.017a devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ
1.062.017c abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam
1.062.018a maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ
1.062.018c mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika
1.062.019a brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ
1.062.019c prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham
1.062.020a brahmarṣi śabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ
1.062.020c yadi me bhagavān āha tato 'haṃ vijitendriyaḥ
1.062.021a tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ
1.062.021c yatasva muniśārdūla ity uktvā tridivaṃ gataḥ
1.062.022a viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ
1.062.022c ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran
1.062.023a dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ
1.062.023c śiśire salilasthāyī rātryahāni tapodhanaḥ
1.062.024a evaṃ varṣasahasraṃ hi tapo ghoram upāgamat
1.062.024c tasmin saṃtapyamāne tu viśvāmitre mahāmunau
1.062.025a saṃbhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca
1.062.025c rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ
1.062.026a uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca
1.063.001a surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā
1.063.001c lobhanaṃ kauśikasyeha kāmamohasamanvitam
1.063.002a tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā
1.063.002c vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram
1.063.003a ayaṃ surapate ghoro viśvāmitro mahāmuniḥ
1.063.003c krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ
1.063.003e tato hi me bhayaṃ deva prasādaṃ kartum arhasi
1.063.004a tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim
1.063.004c mā bhaiṣi rambhe bhadraṃ te kuruṣva mama śāsanam
1.063.005a kokilo hṛdayagrāhī mādhave ruciradrume
1.063.005c ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ
1.063.006a tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram
1.063.006c tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam
1.063.007a sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam
1.063.007c lobhayām āsa lalitā viśvāmitraṃ śucismitā
1.063.008a kokilasya tu śuśrāva valgu vyāharataḥ svanam
1.063.008c saṃprahṛṣṭena manasā tata enām udaikṣata
1.063.009a atha tasya ca śabdena gītenāpratimena ca
1.063.009c darśanena ca rambhāyā muniḥ saṃdeham āgataḥ
1.063.010a sahasrākṣasya tat karma vijñāya munipuṃgavaḥ
1.063.010c rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ
1.063.011a yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam
1.063.011c daśavarṣasahasrāṇi śailī sthāsyasi durbhage
1.063.012a brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ
1.063.012c uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām
1.063.013a evam uktvā mahātejā viśvāmitro mahāmuniḥ
1.063.013c aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ
1.063.014a tasya śāpena mahatā rambhā śailī tadābhavat
1.063.014c vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ
1.063.015a kopena sa mahātejās tapo 'paharaṇe kṛte
1.063.015c indriyair ajitai rāma na lebhe śāntim ātmanaḥ
1.064.001a atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ
1.064.001c pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam
1.064.002a maunaṃ varṣasahasrasya kṛtvā vratam anuttamam
1.064.002c cakārāpratimaṃ rāma tapaḥ paramaduṣkaram
1.064.003a pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim
1.064.003c vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat
1.064.004a tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ
1.064.004c mohitās tejasā tasya tapasā mandaraśmayaḥ
1.064.004e kaśmalopahatāḥ sarve pitāmaham athābruvan
1.064.005a bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ
1.064.005c lobhitaḥ krodhitaś caiva tapasā cābhivardhate
1.064.006a na hy asya vṛjinaṃ kiṃ cid dṛśyate sūkṣmam apy atha
1.064.006c na dīyate yadi tv asya manasā yad abhīpsitam
1.064.006e vināśayati trailokyaṃ tapasā sacarācaram
1.064.006g vyākulāś ca diśaḥ sarvā na ca kiṃ cit prakāśate
1.064.007a sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ
1.064.007c prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ
1.064.008a buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ
1.064.008c tāvat prasādyo bhagavān agnirūpo mahādyutiḥ
1.064.009a kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam
1.064.009c devarājye cikīrṣeta dīyatām asya yan matam
1.064.010a tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ
1.064.010c viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan
1.064.011a brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ
1.064.011c brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika
1.064.012a dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ
1.064.012c svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham
1.064.013a pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām
1.064.013c kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ
1.064.014a brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca
1.064.014c oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām
1.064.015a kṣatravedavidāṃ śreṣṭho brahmavedavidām api
1.064.015c brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ
1.064.015e yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ
1.064.016a tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ
1.064.016c sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt
1.064.017a brahmarṣitvaṃ na saṃdehaḥ sarvaṃ saṃpatsyate tava
1.064.017c ity uktvā devatāś cāpi sarvā jagmur yathāgatam
1.064.018a viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam
1.064.018c pūjayām āsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam
1.064.019a kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ
1.064.019c evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā
1.064.020a eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ
1.064.020c eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam
1.064.021a śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau
1.064.021c janakaḥ prāñjalir vākyam uvāca kuśikātmajam
1.064.022a dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava
1.064.022c yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika
1.064.023a pāvito 'haṃ tvayā brahman darśanena mahāmune
1.064.023c guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā
1.064.024a vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ
1.064.024c śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā
1.064.025a sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ
1.064.026a aprameyaṃ tapas tubhyam aprameyaṃ ca te balam
1.064.026c aprameyā guṇāś caiva nityaṃ te kuśikātmaja
1.064.027a tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho
1.064.027c karmakālo muniśreṣṭha lambate ravimaṇḍalam
1.064.028a śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ
1.064.028c svāgataṃ tapasāṃ śreṣṭha mām anujñātum arhasi
1.064.029a evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ
1.064.029c pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ
1.064.030a viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ
1.064.030c svaṃ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ
1.065.001a tataḥ prabhāte vimale kṛtakarmā narādhipaḥ
1.065.001c viśvāmitraṃ mahātmānam ājuhāva sarāghavam
1.065.002a tam arcayitvā dharmātmā śāstradṛṣṭtena karmaṇā
1.065.002c rāghavau ca mahātmānau tadā vākyam uvāca ha
1.065.003a bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha
1.065.003c bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham
1.065.004a evam uktaḥ sa dharmātmā janakena mahātmanā
1.065.004c pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ
1.065.005a putrau daśarathasyemau kṣatriyau lokaviśrutau
1.065.005c draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati
1.065.006a etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau
1.065.006c darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ
1.065.007a evam uktas tu janakaḥ pratyuvāca mahāmunim
1.065.007c śrūyatām asya dhanuṣo yad artham iha tiṣṭhati
1.065.008a devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ
1.065.008c nyāso 'yaṃ tasya bhagavan haste datto mahātmanā
1.065.009a dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān
1.065.009c rudras tu tridaśān roṣāt salilam idam abravīt
1.065.010a yasmād bhāgārthino bhāgān nākalpayata me surāḥ
1.065.010c varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ
1.065.011a tato vimanasaḥ sarve devā vai munipuṃgava
1.065.011c prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ
1.065.012a prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām
1.065.013a tad etad devadevasya dhanūratnaṃ mahātmanaḥ
1.065.013c nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho
1.065.014a atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama
1.065.014c kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā
1.065.015a bhūtalād utthitā sā tu vyavardhata mamātmajā
1.065.015c vīryaśulketi me kanyā sthāpiteyam ayonijā
1.065.016a bhūtalād utthitāṃ tāṃ tu vardhamānāṃ mamātmajām
1.065.016c varayām āsur āgamya rājāno munipuṃgava
1.065.017a teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām
1.065.017c vīryaśulketi bhagavan na dadāmi sutām aham
1.065.018a tataḥ sarve nṛpatayaḥ sametya munipuṃgava
1.065.018c mithilām abhyupāgamya vīryaṃ jijñāsavas tadā
1.065.019a teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam
1.065.019c na śekur grahaṇe tasya dhanuṣas tolane 'pi vā
1.065.020a teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune
1.065.020c pratyākhyātā nṛpatayas tan nibodha tapodhana
1.065.021a tataḥ paramakopena rājāno munipuṃgava
1.065.021c arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ
1.065.022a ātmānam avadhūtaṃ te vijñāya munipuṃgava
1.065.022c roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm
1.065.023a tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ
1.065.023c sādhanāni munireṣṭha tato 'haṃ bhṛśaduḥkhitaḥ
1.065.024a tato devagaṇān sarvāṃs tapasāhaṃ prasādayam
1.065.024c daduś ca paramaprītāś caturaṅgabalaṃ surāḥ
1.065.025a tato bhagnā nṛpatayo hanyamānā diśo yayuḥ
1.065.025c avīryā vīryasaṃdigdhā sāmātyāḥ pāpakāriṇaḥ
1.065.026a tad etan muniśārdūla dhanuḥ paramabhāsvaram
1.065.026c rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata
1.065.027a yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune
1.065.027c sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham
1.066.001a janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ
1.066.001c dhanur darśaya rāmāya iti hovāca pārthivam
1.066.002a tataḥ sa rājā janakaḥ sacivān vyādideśa ha
1.066.002c dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam
1.066.003a janakena samādiṣṭhāḥ sacivāḥ prāviśan purīm
1.066.003c tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā
1.066.004a nṛpāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām
1.066.004c mañjūṣām aṣṭacakrāṃ tāṃ samūhas te kathaṃ cana
1.066.005a tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ
1.066.005c suropamaṃ te janakam ūcur nṛpati mantriṇaḥ
1.066.006a idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ
1.066.006c mithilādhipa rājendra darśanīyaṃ yadīcchasi
1.066.007a teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata
1.066.007c viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau
1.066.008a idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam
1.066.008c rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā
1.066.009a naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ
1.066.009c gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ
1.066.010a kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe
1.066.010c āropaṇe samāyoge vepane tolane 'pi vā
1.066.011a tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava
1.066.011c darśayaitan mahābhāga anayo rājaputrayoḥ
1.066.012a viśvāmitras tu dharmātmā śrutvā janakabhāṣitam
1.066.012c vatsa rāma dhanuḥ paśya iti rāghavam abravīt
1.066.013a maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ
1.066.013c mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt
1.066.014a idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā
1.066.014c yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā
1.066.015a bāḍham ity eva taṃ rājā muniś ca samabhāṣata
1.066.015c līlayā sa dhanur madhye jagrāha vacanān muneḥ
1.066.016a paśyatāṃ nṛṣahasrāṇāṃ bahūnāṃ raghunandanaḥ
1.066.016c āropayat sa dharmātmā salīlam iva tad dhanuḥ
1.066.017a āropayitvā maurvīṃ ca pūrayām āsa vīryavān
1.066.017c tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ
1.066.018a tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ
1.066.018c bhūmikampaś ca sumahān parvatasyeva dīryataḥ
1.066.019a nipetuś ca narāḥ sarve tena śabdena mohitāḥ
1.066.019c vrajayitvā munivaraṃ rājānaṃ tau ca rāghavau
1.066.020a pratyāśvasto jane tasmin rājā vigatasādhvasaḥ
1.066.020c uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam
1.066.021a bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ
1.066.021c atyadbhutam acintyaṃ ca atarkitam idaṃ mayā
1.066.022a janakānāṃ kule kīrtim āhariṣyati me sutā
1.066.022c sītā bhartāram āsādya rāmaṃ daśarathātmajam
1.066.023a mama satyā pratijñā ca vīryaśulketi kauśika
1.066.023c sītā prāṇair bahumatā deyā rāmāya me sutā
1.066.024a bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ
1.066.024c mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ
1.066.025a rājānaṃ praśritair vākyair ānayantu puraṃ mama
1.066.025c pradānaṃ vīryaśulkāḥ kathayantu ca sarvaśaḥ
1.066.026a muniguptau ca kākutsthau kathayantu nṛpāya vai
1.066.026c prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ
1.066.027a kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ
1.066.027c ayodhyāṃ preṣayām āsa dharmātmā kṛtaśāsanāt
1.067.001a janakena samādiṣṭā dūtās te klāntavāhanāḥ
1.067.001c trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm
1.067.002a te rājavacanād dūtā rājaveśmapraveśitāḥ
1.067.002c dadṛśur devasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam
1.067.003a baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ
1.067.003c rājānaṃ prayatā vākyam abruvan madhurākṣaram
1.067.004a maithilo janako rājā sāgnihotrapuraskṛtaḥ
1.067.004c kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam
1.067.005a muhur muhur madhurayā snehasaṃyuktayā girā
1.067.005c janakas tvāṃ mahārāja pṛcchate sapuraḥsaram
1.067.006a pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ
1.067.006c kauśikānumate vākyaṃ bhavantam idam abravīt
1.067.007a pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā
1.067.007c rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ
1.067.008a seyaṃ mama sutā rājan viśvāmitra puraḥsaraiḥ
1.067.008c yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ
1.067.009a tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā
1.067.009c rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi
1.067.010a asmai deyā mayā sītā vīryaśulkā mahātmane
1.067.010c pratijñāṃ tartum icchāmi tad anujñātum arhasi
1.067.011a sopādhyāyo mahārāja purohitapuraskṛtaḥ
1.067.011c śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau
1.067.012a prītiṃ ca mama rājendra nirvartayitum arhasi
1.067.012c putrayor ubhayor eva prītiṃ tvam api lapsyase
1.067.013a evaṃ videhādhipatir madhuraṃ vākyam abravīt
1.067.013c viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ
1.067.014a dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ
1.067.014c vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt
1.067.015a guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ
1.067.015c lakṣmaṇena saha bhrātrā videheṣu vasaty asau
1.067.016a dṛṣṭavīryas tu kākutstho janakena mahātmanā
1.067.016c saṃpradānaṃ sutāyās tu rāghave kartum icchati
1.067.017a yadi vo rocate vṛttaṃ janakasya mahātmanaḥ
1.067.017c purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ
1.067.018a mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ
1.067.018c suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ
1.067.019a mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ
1.067.019c ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ
1.068.001a tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ
1.068.001c rājā daśaratho hṛṣṭaḥ sumantram idam abravīt
1.068.002a adya sarve dhanādhyakṣā dhanam ādāya puṣkalam
1.068.002c vrajantv agre suvihitā nānāratnasamanvitāḥ
1.068.003a caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ
1.068.003c mamājñāsamakālaṃ ca yānayugyam anuttamam
1.068.004a vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
1.068.004c mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā
1.068.005a ete dvijāḥ prayāntv agre syandanaṃ yojayasva me
1.068.005c yathā kālātyayo na syād dūtā hi tvarayanti mām
1.068.006a vacanāc ca narendrasya sā senā caturaṅgiṇī
1.068.006c rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt
1.068.007a gatvā caturahaṃ mārgaṃ videhān abhyupeyivān
1.068.007c rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat
1.068.008a tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam
1.068.008c janako mudito rājā harṣaṃ ca paramaṃ yayau
1.068.008e uvāca na naraśreṣṭho naraśreṣṭhaṃ mudānvitam
1.068.009a svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava
1.068.009c putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām
1.068.010a diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ
1.068.010c saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ
1.068.011a diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam
1.068.011c rāghavaiḥ saha saṃbandhād vīryaśreṣṭhair mahātmabhiḥ
1.068.012a śvaḥ prabhāte narendrendra nirvartayitum arhasi
1.068.012c yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam
1.068.013a tasya tadvacanaṃ śrutvā ṛṣimadhye narādhipaḥ
1.068.013c vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim
1.068.014a pratigraho dātṛvaśaḥ śrutam etan mayā purā
1.068.014c yathā vakṣyasi dharmajña tat kariṣyāmahe vayam
1.068.015a tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ
1.068.015c śrutvā videhādhipatiḥ paraṃ vismayam āgataḥ
1.068.016a tataḥ sarve munigaṇāḥ parasparasamāgame
1.068.016c harṣeṇa mahatā yuktās tāṃ niśām avasan sukham
1.068.017a rājā ca rāghavau putrau niśāmya pariharṣitaḥ
1.068.017c uvāsa paramaprīto janakena supūjitaḥ
1.068.018a janako 'pi mahātejāḥ kriyā dharmeṇa tattvavit
1.068.018c yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha
1.069.001a tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ
1.069.001c uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam
1.069.002a bhrātā mama mahātejā yavīyān atidhārmikaḥ
1.069.002c kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām
1.069.003a vāryāphalakaparyantāṃ pibann ikṣumatīṃ nadīm
1.069.003c sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam
1.069.004a tam ahaṃ draṣṭum icchāmi yajñagoptā sa me mataḥ
1.069.004c prītiṃ so 'pi mahātejā iṃmāṃ bhoktā mayā saha
1.069.005a śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ
1.069.005c samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā
1.069.006a ājñayā tu narendrasya ājagāma kuśadhvajaḥ
1.069.007a sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam
1.069.007c so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam
1.069.008a rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata
1.069.008c upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau
1.069.009a preṣayām āsatur vīrau mantriśreṣṭhaṃ sudāmanam
1.069.009c gaccha mantripate śīghram aikṣvākam amitaprabham
1.069.009e ātmajaiḥ saha durdharṣam ānayasva samantriṇam
1.069.010a aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam
1.069.010c dadarśa śirasā cainam abhivādyedam abravīt
1.069.011a ayodhyādhipate vīra vaideho mithilādhipaḥ
1.069.011c sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam
1.069.012a mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā
1.069.012c sabandhur agamat tatra janako yatra vartate
1.069.013a sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ
1.069.013c vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt
1.069.014a viditaṃ te mahārāja ikṣvākukuladaivatam
1.069.014c vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ
1.069.015a viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ
1.069.015c eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam
1.069.016a tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ
1.069.016c uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam
1.069.017a avyaktaprabhavo brahmā śāśvato nitya avyayaḥ
1.069.017c tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ
1.069.018a vivasvān kaśyapāj jajñe manur vaivaivataḥ smṛtaḥ
1.069.018c manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ
1.069.019a tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam
1.069.019c ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata
1.069.020a vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān
1.069.020c bāṇasya tu mahātejā anaraṇyaḥ pratāpavān
1.069.021a anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ
1.069.021c triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ
1.069.022a dhundhumārān mahātejā yuvanāśvo mahārathaḥ
1.069.022c yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ
1.069.023a māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata
1.069.023c susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit
1.069.024a yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ
1.069.024c bharatāt tu mahātejā asito nāma jāyata
1.069.025a saha tena gareṇaiva jātaḥ sa sagaro 'bhavat
1.069.025c sagarasyāsamañjas tu asamañjād athāṃśumān
1.069.026a dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ
1.069.026c bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā
1.069.027a raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ
1.069.027c kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ
1.069.028a sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt
1.069.028c śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ
1.069.029a maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt
1.069.029c ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ
1.069.030a nahuṣasya yayātis tu nābhāgas tu yayātijaḥ
1.069.030c nābhāgasya bhabhūvāja ajād daśaratho 'bhavat
1.069.030e tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau
1.069.031a ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām
1.069.031c ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām
1.069.032a rāmalakṣmaṇayor arthe tvatsute varaye nṛpa
1.069.032c sadṛśābhyāṃ naraśreṣṭha sadṛśe dātum arhasi
1.070.001a evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ
1.070.001c śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param
1.070.002a pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ
1.070.002c vaktavyaṃ kulajātena tan nibodha mahāmune
1.070.003a rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā
1.070.003c nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ
1.070.004a tasya putro mithir nāma janako mithi putrakaḥ
1.070.004c prathamo janako nāma janakād apy udāvasuḥ
1.070.005a udāvasos tu dharmātmā jāto vai nandivardhanaḥ
1.070.005c nandivardhana putras tu suketur nāma nāmataḥ
1.070.006a suketor api dharmātmā devarāto mahābalaḥ
1.070.006c devarātasya rājarṣer bṛhadratha iti śrutaḥ
1.070.007a bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān
1.070.007c mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ
1.070.008a sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ
1.070.008c dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ
1.070.009a haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ
1.070.009c pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ
1.070.010a putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ
1.070.010c devamīḍhasya vibudho vibudhasya mahīdhrakaḥ
1.070.011a mahīdhrakasuto rājā kīrtirāto mahābalaḥ
1.070.011c kīrtirātasya rājarṣer mahāromā vyajāyata
1.070.012a mahāroṃṇas tu dharmātmā svarṇaromā vyajāyata
1.070.012c svarṇaroṃṇas tu rājarṣer hrasvaromā vyajāyata
1.070.013a tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ
1.070.013c jyeṣṭho 'ham anujo bhrātā mama vīraḥ kuśadhvajaḥ
1.070.014a māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ
1.070.014c kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ
1.070.015a vṛddhe pitari svaryāte dharmeṇa dhuram āvaham
1.070.015c bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam
1.070.016a kasya cit tv atha kālasya sāṃkāśyād agamat purāt
1.070.016c sudhanvā vīryavān rājā mithilām avarodhakaḥ
1.070.017a sa ca me preṣayām āsa śaivaṃ dhanur anuttamam
1.070.017c sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti
1.070.018a tasyāpradānād brahmarṣe yuddham āsīn mayā saha
1.070.018c sa hato 'bhimukho rājā sudhanvā tu mayā raṇe
1.070.019a nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam
1.070.019c sāṃkāśye bhrātaraṃ śūram abhyaṣiñcaṃ kuśadhvajam
1.070.020a kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune
1.070.020c dadāmi paramaprīto vadhvau te munipuṃgava
1.070.021a sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca
1.070.021c vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām
1.070.022a dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ
1.070.022c dadāmi paramaprīto vadhvau te raghunandana
1.070.023a rāmalakṣmaṇayo rājan godānaṃ kārayasva ha
1.070.023c pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru
1.070.024a maghā hy adya mahābāho tṛtīye divase prabho
1.070.024c phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru
1.070.024e rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam
1.071.001a tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ
1.071.001c uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam
1.071.002a acintyāny aprameyāni kulāni narapuṃgava
1.071.002c ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaś cana
1.071.003a sadṛśo dharmasaṃbandhaḥ sadṛśo rūpasaṃpadā
1.071.003c rāmalakṣmaṇayo rājan sītā cormilayā saha
1.071.004a vaktavyaṃ na naraśreṣṭha śrūyatāṃ vacanaṃ mama
1.071.005a bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ
1.071.005c asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi
1.071.005e sutā dvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe
1.071.006a bharatasya kumārasya śatrughnasya ca dhīmataḥ
1.071.006c varayema sute rājaṃs tayor arthe mahātmanoḥ
1.071.007a putrā daśarathasyeme rūpayauvanaśālinaḥ
1.071.007c lokapālopamāḥ sarve devatulyaparākramāḥ
1.071.008a ubhayor api rājendra saṃbandhenānubadhyatām
1.071.008c ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ
1.071.009a viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā
1.071.009c janakaḥ prāñjalir vākyam uvāca munipuṃgavau
1.071.010a sadṛśaṃ kulasaṃbandhaṃ yad ājñāpayathaḥ svayam
1.071.010c evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime
1.071.010e patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau
1.071.011a ekāhnā rājaputrīṇāṃ catasḥṇāṃ mahāmune
1.071.011c pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ
1.071.012a uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ
1.071.012c vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ
1.071.013a evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ
1.071.013c ubhau munivarau rājā janako vākyam abravīt
1.071.014a paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā
1.071.014c imāny āsanamukhyāni āsetāṃ munipuṃgavau
1.071.015a yathā daśarathasyeyaṃ tathāyodhyā purī mama
1.071.015c prabhutve nāsit saṃdeho yathārhaṃ kartum arhathaḥ
1.071.016a tathā bruvati vaidehe janake raghunandanaḥ
1.071.016c rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim
1.071.017a yuvām asaṃkhyeya guṇau bhrātarau mithileśvarau
1.071.017c ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ
1.071.018a svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam
1.071.018c śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt
1.071.019a tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā
1.071.019c munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ
1.071.020a sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ
1.071.020c prabhāte kālyam utthāya cakre godānam uttamam
1.071.021a gavāṃ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ
1.071.021c ekaikaśo dadau rājā putrān uddhiśya dharmataḥ
1.071.022a suvarṇaśṛṅgāḥ saṃpannāḥ savatsāḥ kāṃsyadohanāḥ
1.071.022c gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ
1.071.023a vittam anyac ca subahu dvijebhyo raghunandanaḥ
1.071.023c dadau godānam uddiśya putrāṇāṃ putravatsalaḥ
1.071.024a sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā
1.071.024c lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ
1.072.001a yasmiṃs tu divase rājā cakre godānam uttamam
1.072.001c tasmiṃs tu divase śūro yudhājit samupeyivān
1.072.002a putraḥ kekayarājasya sākṣād bharatamātulaḥ
1.072.002c dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt
1.072.003a kekayādhipatī rājā snehāt kuśalam abravīt
1.072.003c yeṣāṃ kuśalakāmo 'si teṣāṃ saṃpraty anāmayam
1.072.004a svasrīyaṃ mama rājendra draṣṭukāmo mahīpate
1.072.004c tadartham upayāto 'ham ayodhyāṃ raghunandana
1.072.005a śrutvā tv ahaym ayodhyāyāṃ vivāhārthaṃ tāv ātmajān
1.072.005c mithilām upayātās tu tvayā saha mahīpate
1.072.006a tvarayābhupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam
1.072.006c atha rājā daśarathaḥ priyātithim upasthima
1.072.007a dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat
1.072.007c tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ
1.072.008a ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat
1.072.008c yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ
1.072.008e bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ
1.072.009a vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api
1.072.010a rājā raśaratho rājan kṛtakautukamaṅgalaiḥ
1.072.010c putrair naravaraśreṣṭha dātāram abhikāṅkṣate
1.072.011a dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi
1.072.011c svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam
1.072.012a ity uktaḥ paramodāro vasiṣṭhena mahātmanā
1.072.012c pratyuvāca mahātejā vākyaṃ paramadharmavit
1.072.013a kaḥ sthitaḥ pratihāro me kasyājñā saṃpratīkṣyate
1.072.013c svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava
1.072.014a kṛtakautukasarvasvā vedimūlam upāgatāḥ
1.072.014c mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ
1.072.015a sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣhitaḥ
1.072.015c avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate
1.072.016a tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā
1.072.016c praveśayām āsa sutān sarvān ṛṣigaṇān api
1.072.017a abravīj janako rājā kausalyānandavardhanam
1.072.017c iyaṃ sītā mama sutā sahadharmacarī tava
1.072.017e pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā
1.072.018a lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā
1.072.018c pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ
1.072.019a tam evam uktvā janako bharataṃ cābhyabhāṣata
1.072.019c gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana
1.072.020a śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ
1.072.020c śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā
1.072.021a sarve bhavantaḥ saṃyāś ca sarve sucaritavratāḥ
1.072.021c patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ
1.072.022a janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan
1.072.022c catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ
1.072.023a agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca
1.072.023c ṛṣīṃś caiva mahātmānaḥ saha bhāryā raghūttamāḥ
1.072.023e yathoktena tathā cakrur vivāhaṃ vidhipūrvakam
1.072.024a puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā
1.072.024c divyadundubhinirghoṣair gītavāditranisvanaiḥ
1.072.025a nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam
1.072.025c vivāhe raghumukhyānāṃ tad adbhutam ivābhavat
1.072.026a īdṛśe vartamāne tu tūryodghuṣṭaninādite
1.072.026c trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ
1.072.027a athopakāryāṃ jagmus te sadārā raghunandanaḥ
1.072.027c rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ
1.073.001a atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ
1.073.001c āpṛcchya tau ca rājānau jagāmottaraparvatam
1.073.002a viśvāmitro gate rājā vaidehaṃ mithilādhipam
1.073.002c āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm
1.073.003a atha rājā videhānāṃ dadau kanyādhanaṃ bahu
1.073.003c gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ
1.073.004a kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca
1.073.004c hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam
1.073.005a dadau kanyā pitā tāsāṃ dāsīdāsam anuttamam
1.073.005c hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca
1.073.006a dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam
1.073.006c dattvā bahudhanaṃ rājā samanujñāpya pārthivam
1.073.007a praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ
1.073.007c rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ
1.073.008a ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ
1.073.008c gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam
1.073.009a ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ
1.073.009c bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam
1.073.010a tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata
1.073.010c asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ
1.073.010e kim idaṃ hṛdayotkampi mano mama viṣīdati
1.073.011a rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ
1.073.011c uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam
1.073.012a upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam
1.073.012c mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam
1.073.013a teṣāṃ saṃvadatāṃ tatra vāyuḥ prādur babhūva ha
1.073.013c kampayan medinīṃ sarvāṃ pātayaṃś ca drumāṃḥ śubhān
1.073.014a tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ
1.073.014c bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam
1.073.015a vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā
1.073.015c sasaṃjñā iva tatrāsan sarvam anyad vicetanam
1.073.016a tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ
1.073.016c dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam
1.073.017a kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham
1.073.017c jvalantam iva tejobhir durnirīkṣyaṃ pṛthagjanaiḥ
1.073.018a skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam
1.073.018c pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram
1.073.019a taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam
1.073.019c vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ
1.073.019e saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ
1.073.020a kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati
1.073.020c pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ
1.073.020e kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam
1.073.021a evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam
1.073.021c ṛṣayo rāma rāmeti madhurāṃ vācam abruvan
1.073.022a pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān
1.073.022c rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata
1.074.001a rāma dāśarathe vīra vīryaṃ te śrūyate 'dhutam
1.074.001c dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam
1.074.002a tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā
1.074.002c tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham
1.074.003a tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ
1.074.003c pūrayasva śareṇaiva svabalaṃ darśayasva ca
1.074.004a tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe
1.074.004c dvandvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava
1.074.005a tasya tadvacanaṃ śrutvā rājā daśarataḥs tadā
1.074.005c viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt
1.074.006a kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ
1.074.006c bālānāṃ mama putrāṇām abhayaṃ dātum arhasi
1.074.007a bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām
1.074.007c sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi
1.074.008a sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām
1.074.008c dattvā vanam upāgamya mahendrakṛtaketanaḥ
1.074.009a mama sarvavināśāya saṃprāptas tvaṃ mahāmune
1.074.009c na caikasmin hate rāme sarve jīvāmahe vayam
1.074.010a bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān
1.074.010c anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata
1.074.011a ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute
1.074.011c dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā
1.074.012a atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave
1.074.012c tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutsha yat tvayā
1.074.013a idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ
1.074.013c samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam
1.074.014a tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham
1.074.014c śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā
1.074.015a abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ
1.074.015c virodhaṃ janayām āsa tayoḥ satyavatāṃ varaḥ
1.074.016a virodhe ca mahad yuddham abhavad romaharṣaṇam
1.074.016c śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ
1.074.017a tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam
1.074.017c huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ
1.074.018a devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ
1.074.018c yācitau praśamaṃ tatra jagmatus tau surottamau
1.074.019a jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ
1.074.019c adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā
1.074.020a dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ
1.074.020c devarātasya rājarṣer dadau haste sasāyakam
1.074.021a idaṃ ca viṣṇavaṃ rāma dhanuḥ parapuraṃjayam
1.074.021c ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam
1.074.022a ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ
1.074.022c pitur mama dadau divyaṃ jamadagner mahātmanaḥ
1.074.023a nyastaśastre pitari me tapobalasamanvite
1.074.023c arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ
1.074.024a vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam
1.074.024c kṣatram utsādayaṃ roṣāj jātaṃ jātam anekaśaḥ
1.074.025a pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane
1.074.025c yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe
1.074.026a dattvā mahendranilayas tapobalasamanvitaḥ
1.074.026c śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ
1.074.027a tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat
1.074.027c kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam
1.074.028a yojayasva dhanuḥ śreṣṭhe śaraṃ parapuraṃjayam
1.074.028c yadi śaknoṣi kākutstha dvandvaṃ dāsyāmi te tataḥ
1.075.001a śrutvā taj jāmadagnyasya vākyaṃ dāśarathis tadā
1.075.001c gauravād yantritakathaḥ pitū rāmam athābravīt
1.075.002a śrutavān asmi yat karma kṛtavān asi bhārgava
1.075.002c anurundhyāmahe brahman pitur ānṛṇyam āsthitaḥ
1.075.003a vīryahīnam ivāśaktaṃ kṣatradharmeṇa bhārgava
1.075.003c avajānāmi me tejaḥ paśya me 'dya parākramam
1.075.004a ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham
1.075.004c śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ
1.075.005a āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha
1.075.005c jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ
1.075.006a brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca
1.075.006c tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram
1.075.007a imāṃ vā tvadgatiṃ rāma tapobalasamārjitān
1.075.007c lokān apratimān vāpi haniṣyāmi yad icchasi
1.075.008a na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ
1.075.008c moghaḥ patati vīryeṇa baladarpavināśanaḥ
1.075.009a varāyudhadharaṃ rāma draṣṭuṃ sarṣigaṇāḥ surāḥ
1.075.009c pitāmahaṃ puraskṛtya sametās tatra saṃghaśaḥ
1.075.010a gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ
1.075.010c yakṣarākṣasanāgāś ca tad draṣṭuṃ mahad adbhutam
1.075.011a jaḍīkṛte tadā loke rāme varadhanurdhare
1.075.011c nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata
1.075.012a tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ
1.075.012c rāmaṃ kamala patrākṣaṃ mandaṃ mandam uvāca ha
1.075.013a kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā
1.075.013c viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt
1.075.014a so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām
1.075.014c iti pratijñā kākutstha kṛtā vai kāśyapasya ha
1.075.015a tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava
1.075.015c manojavaṃ gamiṣyāmi mahendraṃ parvatottamam
1.075.016a lokās tv apratimā rāma nirjitās tapasā mayā
1.075.016c jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ
1.075.017a akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram
1.075.017c dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa
1.075.018a ete suragaṇāḥ sarve nirīkṣante samāgatāḥ
1.075.018c tvām apratimakarmāṇam apratidvandvam āhave
1.075.019a na ceyaṃ mama kākutstha vrīḍā bhavitum arhati
1.075.019c tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ
1.075.020a śaram apratimaṃ rāma moktum arhasi suvrata
1.075.020c śaramokṣe gamiṣyāmi mahendraṃ parvatottamam
1.075.021a tathā bruvati rāme tu jāmadagnye pratāpavān
1.075.021c rāmo dāśarathiḥ śrīmāṃś cikṣepa śaram uttamam
1.075.022a tato vitimirāḥ sarvā diśā copadiśas tathā
1.075.022c surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham
1.075.023a rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca
1.075.023c tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ
1.076.001a gate rāme praśāntātmā rāmo dāśarathir dhanuḥ
1.076.001c varuṇāyāprameyāya dadau haste sasāyakam
1.076.002a abhivādya tato rāmo vasiṣṭha pramukhān ṛṣīn
1.076.002c pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ
1.076.003a jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī
1.076.003c ayodhyābhimukhī senā tvayā nāthena pālitā
1.076.004a rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam
1.076.004c bāhubhyāṃ saṃpariṣvajya mūrdhni cāghrāya rāghavam
1.076.005a gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ
1.076.005c codayām āsa tāṃ senāṃ jagāmāśu tataḥ purīm
1.076.006a patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām
1.076.006c siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām
1.076.007a rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ
1.076.007c saṃpūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām
1.076.008a kausalyā ca sumitrā ca kaikeyī ca sumadhyamā
1.076.008c vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ
1.076.009a tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm
1.076.009c kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ
1.076.010a maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ
1.076.010c devatāyatanāny āśu sarvās tāḥ pratyapūjayan
1.076.011a abhivādyābhivādyāṃś ca sarvā rājasutās tadā
1.076.011c remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ
1.076.012a kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ
1.076.012c śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ
1.076.013a teṣām atiyaśā loke rāmaḥ satyaparākramaḥ
1.076.013c svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ
1.076.014a rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn
1.076.014c manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ
1.076.015a priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti
1.076.015c guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata
1.076.016a tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate
1.076.016c antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā
1.076.017a tasya bhūyo viśeṣeṇa maithilī janakātmajā
1.076.017c devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī
1.076.018a tayā sa rājarṣisuto 'bhirāmayā; sameyivān uttamarājakanyayā
1.076.018c atīva rāmaḥ śuśubhe 'tikāmayā; vibhuḥ śriyā viṣṇur ivāmareśvaraḥ

2.001.001a kasya cit tv atha kālasya rājā daśarathaḥ sutam
2.001.001c bharataṃ kekayīputram abravīd raghunandanaḥ
2.001.002a ayaṃ kekayarājasya putro vasati putraka
2.001.002c tvāṃ netum āgato vīra yudhājin mātulas tava
2.001.003a śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ
2.001.003c gamanāyābhicakrāma śatrughnasahitas tadā
2.001.004a āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam
2.001.004c mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau
2.001.005a yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ
2.001.005c svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha
2.001.006a sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ
2.001.006c mātulenāśvapatinā putrasnehena lālitaḥ
2.001.007a tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ
2.001.007c bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam
2.001.008a rājāpi tau mahātejāḥ sasmāra proṣitau sutau
2.001.008c ubhau bharataśatrughnau mahendravaruṇopamau
2.001.009a sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ
2.001.009c svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ
2.001.010a teṣām api mahātejā rāmo ratikaraḥ pituḥ
2.001.010c svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ
2.001.011a gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ
2.001.011c pitaraṃ devasaṃkāśaṃ pūjayām āsatus tadā
2.001.012a pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ
2.001.012c cakāra rāmo dharmātmā priyāṇi ca hitāni ca
2.001.013a mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ
2.001.013c gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata
2.001.014a evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā
2.001.014c rāmasya śīlavṛttena sarve viṣayavāsinaḥ
2.001.015a sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate
2.001.015c ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate
2.001.016a kathaṃ cid upakāreṇa kṛtenaikena tuṣyati
2.001.016c na smaraty apakārāṇāṃ śatam apy ātmavattayā
2.001.017a śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ
2.001.017c kathayann āsta vai nityam astrayogyāntareṣv api
2.001.018a kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ
2.001.018c vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ
2.001.019a dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān
2.001.019c laukike samayācare kṛtakalpo viśāradaḥ
2.001.020a śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ
2.001.020c yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ
2.001.021a āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit
2.001.021c śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api
2.001.022a arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ
2.001.022c vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit
2.001.023a ārohe vinaye caiva yukto vāraṇavājinām
2.001.023c dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ
2.001.024a abhiyātā prahartā ca senānayaviśāradaḥ
2.001.024c apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ
2.001.025a anasūyo jitakrodho na dṛpto na ca matsarī
2.001.025c na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ
2.001.026a evaṃ śraiṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ
2.001.026c saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ
2.001.026e buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ
2.001.027a tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ
2.001.027c guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ
2.001.028a tam evaṃvṛttasaṃpannam apradhṛṣya parākramam
2.001.028c lokapālopamaṃ nātham akāmayata medinī
2.001.029a etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam
2.001.029c dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ
2.001.030a eṣā hy asya parā prītir hṛdi saṃparivartate
2.001.030c kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam
2.001.031a vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ
2.001.031c mattaḥ priyataro loke parjanya iva vṛṣṭimān
2.001.032a yamaśakrasamo vīrye bṛhaspatisamo matau
2.001.032c mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ
2.001.033a mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam
2.001.033c anena vayasā dṛṣṭvā yathā svargam avāpnuyām
2.001.034a taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ
2.001.034c niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata
2.001.035a nānānagaravāstavyān pṛthagjānapadān api
2.001.035c samānināya medinyāḥ pradhānān pṛthivīpatiḥ
2.001.036a atha rājavitīrṇeṣu vividheṣv āsaneṣu ca
2.001.036c rājānam evābhimukhā niṣedur niyatā nṛpāḥ
2.001.037a sa labdhamānair vinayānvitair nṛpaiḥ; purālayair jānapadaiś ca mānavaiḥ
2.001.037c upopaviṣṭair nṛpatir vṛto babhau; sahasracakṣur bhagavān ivāmaraiḥ
2.002.001a tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ
2.002.001c hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ
2.002.002a dundubhisvanakalpena gambhīreṇānunādinā
2.002.002c svareṇa mahatā rājā jīgmūta iva nādayan
2.002.003a so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam
2.002.003c śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat
2.002.004a mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā
2.002.004c prajā nityam atandreṇa yathāśakty abhirakṣatā
2.002.005a idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam
2.002.005c pāṇḍur asyātapatrasyac chāyāyāṃ jaritaṃ mayā
2.002.006a prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ
2.002.006c jīrṇasyāsya śarīrasya viśrāntim abhirocaye
2.002.007a rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ
2.002.007c pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan
2.002.008a so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite
2.002.008c saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān
2.002.009a anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ
2.002.009c puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ
2.002.010a taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam
2.002.010c yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam
2.002.011a anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ
2.002.011c trailokyam api nāthena yena syān nāthavattaram
2.002.012a anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm
2.002.012c gatakleśo bhaviṣyāmi sute tasmin niveśya vai
2.002.013a iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam
2.002.013c vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ
2.002.014a tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ
2.002.014c ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam
2.002.015a anekavarṣasāhasro vṛddhas tvam asi pārthiva
2.002.015c sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam
2.002.016a iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam
2.002.016c ajānann iva jijñāsur idaṃ vacanam abravīt
2.002.017a kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati
2.002.017c bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam
2.002.018a te tam ūcur mahātmānaṃ paurajānapadaiḥ saha
2.002.018c bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te
2.002.019a divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ
2.002.019c ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate
2.002.020a rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ
2.002.020c dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ
2.002.021a kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ
2.002.021c mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ
2.002.022a priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ
2.002.022c bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā
2.002.023a tenāsyehātulā kīrtir yaśas tejaś ca vardhate
2.002.023c devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ
2.002.024a yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā
2.002.024c gatvā saumitrisahito nāvijitya nivartate
2.002.025a saṃgrāmāt punar āgamya kuñjareṇa rathena vā
2.002.025c paurān svajanavan nityaṃ kuśalaṃ paripṛcchati
2.002.026a putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca
2.002.026c nikhilenānupūrvyā ca pitā putrān ivaurasān
2.002.027a śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ
2.002.027c iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate
2.002.028a vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ
2.002.028c utsaveṣu ca sarveṣu piteva parituṣyati
2.002.029a satyavādī maheṣvāso vṛddhasevī jitendriyaḥ
2.002.029c vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ
2.002.029e diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ
2.002.030a balam ārogyam āyuś ca rāmasya viditātmanaḥ
2.002.030c āśaṃsate janaḥ sarvo rāṣṭre puravare tathā
2.002.031a abhyantaraś ca bāhyaś ca paurajānapado janaḥ
2.002.031c striyo vṛddhās taruṇyaś ca sāyaṃprātaḥ samāhitāḥ
2.002.032a sarvān devān namasyanti rāmasyārthe yaśasvinaḥ
2.002.032c teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām
2.002.033a rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam
2.002.033c paśyāmo yauvarājyasthaṃ tava rājottamātmajam
2.002.034a taṃ devadevopamam ātmajaṃ te; sarvasya lokasya hite niviṣṭam
2.002.034c hitāya naḥ kṣipram udārajuṣṭaṃ; mudābhiṣektuṃ varada tvam arhasi
2.003.001a teṣām ajñalipadmāni pragṛhītāni sarvaśaḥ
2.003.001c pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ
2.003.002a aho 'smi paramaprītaḥ prabhāvaś cātulo mama
2.003.002c yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha
2.003.003a iti pratyarcya tān rājā brāhmaṇān idam abravīt
2.003.003c vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām
2.003.004a caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ
2.003.004c yauvarājyāya rāmasya sarvam evopakalpyatām
2.003.005a kṛtam ity eva cābrūtām abhigamya jagatpatim
2.003.005c yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau
2.003.006a tataḥ sumantraṃ dyutimān rājā vacanam abravīt
2.003.006c rāmaḥ kṛtātmā bhavatā śīghram ānīiyatām iti
2.003.007a sa tatheti pratijñāya sumantro rājaśāsanāt
2.003.007c rāmaṃ tatrānayāṃ cakre rathena rathināṃ varam
2.003.008a atha tatra samāsīnās tadā daśarathaṃ nṛpam
2.003.008c prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ
2.003.009a mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ
2.003.009c upāsāṃ cakrire sarve taṃ devā iva vāsavam
2.003.010a teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ
2.003.010c prāsādastho rathagataṃ dadarśāyāntam ātmajam
2.003.011a gandharvarājapratimaṃ loke vikhyātapauruṣam
2.003.011c dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam
2.003.012a candrakāntānanaṃ rāmam atīva priyadarśanam
2.003.012c rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam
2.003.013a gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ
2.003.013c na tatarpa samāyāntaṃ paśyamāno narādhipaḥ
2.003.014a avatārya sumantras taṃ rāghavaṃ syandanottamāt
2.003.014c pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt
2.003.015a sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ
2.003.015c āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ
2.003.016a sa prāñjalir abhipretya praṇataḥ pitur antike
2.003.016c nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ
2.003.017a taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ
2.003.017c gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam
2.003.018a tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam
2.003.018c dideśa rājā ruciraṃ rāmāya paramāsanam
2.003.019a tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ
2.003.019c svayeva prabhayā merum udaye vimalo raviḥ
2.003.020a tena vibhrājitā tatra sā sabhābhivyarocata
2.003.020c vimalagrahanakṣatrā śāradī dyaur ivendunā
2.003.021a taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam
2.003.021c alaṃkṛtam ivātmānam ādarśatalasaṃsthitam
2.003.022a sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ
2.003.022c uvācedaṃ vaco rājā devendram iva kaśyapaḥ
2.003.023a jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ
2.003.023c utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ
2.003.024a tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ
2.003.024c tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi
2.003.025a kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi
2.003.025c guṇavaty api tu snehāt putra vakṣyāmi te hitam
2.003.026a bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ
2.003.026c kāmakrodhasamutthāni tyajethā vyasanāni ca
2.003.027a parokṣayā vartamāno vṛttyā pratyakṣayā tathā
2.003.027c amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya
2.003.028a tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm
2.003.028c tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ
2.003.028e tasmāt putra tvam ātmānaṃ niyamyaiva samācara
2.003.029a tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ
2.003.029c tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan
2.003.030a sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca
2.003.030c vyādideśa priyākhyebhyaḥ kausalyā pramadottamā
2.003.031a athābhivādya rājānaṃ ratham āruhya rāghavaḥ
2.003.031c yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ
2.003.032a te cāpi paurā nṛpater vacas tac; chrutvā tadā lābham iveṣṭam āpya
2.003.032c narendram āmantya gṛhāṇi gatvā; devān samānarcur atīva hṛṣṭāḥ
2.004.001a gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ
2.004.001c mantrayitvā tataś cakre niścayajñaḥ sa niścayam
2.004.002a śva eva puṣyo bhavitā śvo 'bhiṣecyeta me sutaḥ
2.004.002c rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ
2.004.003a athāntargṛham āviśya rājā daśarathas tadā
2.004.003c sūtam ājñāpayām āsa rāmaṃ punar ihānaya
2.004.004a pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau
2.004.004c rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ
2.004.005a dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ
2.004.005c śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat
2.004.006a praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt
2.004.006c yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ
2.004.007a tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati
2.004.007c śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā
2.004.008a iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ
2.004.008c prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram
2.004.009a taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ
2.004.009c praveśayām āsa gṛhaṃ vivikṣuḥ priyam uttamam
2.004.010a praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ
2.004.010c dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ
2.004.011a praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ
2.004.011c pradiśya cāsmai ruciram āsanaṃ punar abravīt
2.004.012a rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ
2.004.012c annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ
2.004.013a jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi
2.004.013c dattam iṣṭam adhītaṃ ca mayā puruṣasattama
2.004.014a anubhūtāni ceṣṭāni mayā vīra sukhāni ca
2.004.014c devarṣi pitṛviprāṇām anṛṇo 'smi tathātmanaḥ
2.004.015a na kiṃ cin mama kartavyaṃ tavānyatrābhiṣecanāt
2.004.015c ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi
2.004.016a adya prakṛtayaḥ sarvās tvām icchanti narādhipam
2.004.016c atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka
2.004.017a api cādyāśubhān rāma svapnān paśyāmi dāruṇān
2.004.017c sanirghātā maholkāś ca patantīha mahāsvanāḥ
2.004.018a avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ
2.004.018c āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ
2.004.019a prāyeṇa hi nimittānām īdṛśānāṃ samudbhave
2.004.019c rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati
2.004.020a tad yāvad eva me ceto na vimuhyati rāghava
2.004.020c tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ
2.004.021a adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum
2.004.021c śvaḥ puṣya yogaṃ niyataṃ vakṣyante daivacintakāḥ
2.004.022a tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām
2.004.022c śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa
2.004.023a tasmāt tvayādya vratinā niśeyaṃ niyatātmanā
2.004.023c saha vadhvopavastavyā darbhaprastaraśāyinā
2.004.024a suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ
2.004.024c bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi
2.004.025a viproṣitaś ca bharato yāvad eva purād itaḥ
2.004.025c tāvad evābhiṣekas te prāptakālo mato mama
2.004.026a kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ
2.004.026c jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ
2.004.027a kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ
2.004.027c satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava
2.004.028a ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane
2.004.028c vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham
2.004.029a praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane
2.004.029c tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau
2.004.030a tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm
2.004.030c vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam
2.004.031a prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā
2.004.031c sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam
2.004.032a tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā
2.004.032c sumitrayānvāsyamānā sītayā lakṣmaṇena ca
2.004.033a śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam
2.004.033c prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam
2.004.034a tathā saniyamām eva so 'bhigamyābhivādya ca
2.004.034c uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā
2.004.035a amba pitrā niyukto 'smi prajāpālanakarmaṇi
2.004.035c bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ
2.004.036a sītayāpy upavastavyā rajanīyaṃ mayā saha
2.004.036c evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā
2.004.037a yāni yāny atra yogyāni śvobhāviny abhiṣecane
2.004.037c tāni me maṅgalāny adya vaidehyāś caiva kāraya
2.004.038a etac chrutvā tu kausalyā cirakālābhikāṅkṣitam
2.004.038c harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata
2.004.039a vatsa rāma ciraṃ jīva hatās te paripanthinaḥ
2.004.039c jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya
2.004.040a kalyāṇe bata nakṣatre mayi jāto 'si putraka
2.004.040c yena tvayā daśaratho guṇair ārādhitaḥ pitā
2.004.041a amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe
2.004.041c yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati
2.004.042a ity evam ukto mātredaṃ rāmo bhāratam abravīt
2.004.042c prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva
2.004.043a lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām
2.004.043c dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā
2.004.044a saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca
2.004.044c jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye
2.004.045a ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca
2.004.045c abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam
2.005.001a saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane
2.005.001c purohitaṃ samāhūya vasiṣṭham idam abravīt
2.005.002a gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana
2.005.002c śrīyaśorājyalābhāya vadhvā saha yatavratam
2.005.003a tatheti ca sa rājānam uktvā vedavidāṃ varaḥ
2.005.003c svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam
2.005.004a sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham
2.005.004c tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ
2.005.005a tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ
2.005.005c mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt
2.005.006a abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ
2.005.006c tato 'vatārayām āsa parigṛhya rathāt svayam
2.005.007a sa cainaṃ praśritaṃ dṛṣṭvā saṃbhāṣyābhiprasādya ca
2.005.007c priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ
2.005.008a prasannas te pitā rāma yauvarājyam avāpsyasi
2.005.008c upavāsaṃ bhavān adya karotu saha sītayā
2.005.009a prātas tvām abhiṣektā hi yauvarājye narādhipaḥ
2.005.009c pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā
2.005.010a ity uktvā sa tadā rāmam upavāsaṃ yatavratam
2.005.010c mantravat kārayām āsa vaidehyā sahitaṃ muniḥ
2.005.011a tato yathāvad rāmeṇa sa rājño gurur arcitaḥ
2.005.011c abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt
2.005.012a suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ
2.005.012c sabhājito viveśātha tān anujñāpya sarvaśaḥ
2.005.013a hṛṣṭanārī narayutaṃ rāmaveśma tadā babhau
2.005.013c yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ
2.005.014a sa rājabhavanaprakhyāt tasmād rāmaniveśanāt
2.005.014c nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam
2.005.015a vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ
2.005.015c babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ
2.005.016a janavṛndormisaṃgharṣaharṣasvanavatas tadā
2.005.016c babhūva rājamārgasya sāgarasyeva nisvanaḥ
2.005.017a siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī
2.005.017c āsīd ayodhyā nagarī samucchritagṛhadhvajā
2.005.018a tadā hy ayodhyā nilayaḥ sastrībālābalo janaḥ
2.005.018c rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ
2.005.019a prajālaṃkārabhūtaṃ ca janasyānandavardhanam
2.005.019c utsuko 'bhūj jano draṣṭuṃ tam ayodhyā mahotsavam
2.005.020a evaṃ taṃ janasaṃbādhaṃ rājamārgaṃ purohitaḥ
2.005.020c vyūhann iva janaughaṃ taṃ śanai rāja kulaṃ yayau
2.005.021a sitābhraśikharaprakhyaṃ prāsadam adhiruhya saḥ
2.005.021c samiyāya narendreṇa śakreṇeva bṛhaspatiḥ
2.005.022a tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ
2.005.022c papraccha sa ca tasmai tat kṛtam ity abhyavedayat
2.005.023a guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam
2.005.023c viveśāntaḥpuraṃ rājā siṃho giriguhām iva
2.005.024a tad agryaveṣapramadājanākulaṃ; mahendraveśmapratimaṃ niveśanam
2.005.024c vyadīpayaṃś cāru viveśa pārthivaḥ; śaśīva tārāgaṇasaṃkulaṃ nabhaḥ
2.006.001a gate purohite rāmaḥ snāto niyatamānasaḥ
2.006.001c saha patnyā viśālākṣyā nārāyaṇam upāgamat
2.006.002a pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā
2.006.002c mahate daivatāyājyaṃ juhāva jvalite 'nale
2.006.003a śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam
2.006.003c dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare
2.006.004a vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ
2.006.004c śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ
2.006.005a ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ
2.006.005c alaṃkāravidhiṃ kṛtsnaṃ kārayām āsa veśmanaḥ
2.006.006a tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām
2.006.006c pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ
2.006.007a tuṣṭāva praṇataś caiva śirasā madhusūdanam
2.006.007c vimalakṣaumasaṃvīto vācayām āsa ca dvijān
2.006.008a teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā
2.006.008c ayodhyāṃ pūrayām āsa tūryaghoṣānunāditaḥ
2.006.009a kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam
2.006.009c ayodhyā nilayaḥ śrutvā sarvaḥ pramudito janaḥ
2.006.010a tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam
2.006.010c prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ
2.006.011a sitābhraśikharābheṣu devatāyataneṣu ca
2.006.011c catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca
2.006.012a nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca
2.006.012c kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca
2.006.013a sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca
2.006.013c dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā
2.006.014a naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām
2.006.014c manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ
2.006.015a rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ
2.006.015c rāmābhiṣeke saṃprāpte catvareṣu gṛheṣu ca
2.006.016a bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ
2.006.016c rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ
2.006.017a kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ
2.006.017c rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane
2.006.018a prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā
2.006.018c dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ
2.006.019a alaṃkāraṃ purasyaivaṃ kṛtvā tat puravāsinaḥ
2.006.019c ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam
2.006.020a sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca
2.006.020c kathayanto mithas tatra praśaśaṃsur janādhipam
2.006.021a aho mahātmā rājāyam ikṣvākukulanandanaḥ
2.006.021c jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'hbiṣekṣyati
2.006.022a sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ
2.006.022c cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ
2.006.023a anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ
2.006.023c yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ
2.006.024a ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ
2.006.024c yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam
2.006.025a evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā
2.006.025c digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ
2.006.026a te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam
2.006.026c rāmasya pūrayām āsuḥ purīṃ jānapadā janāḥ
2.006.027a janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ
2.006.027c parvasūdīrṇavegasya sāgarasyeva nisvanaḥ
2.006.028a tatas tad indrakṣayasaṃnibhaṃ puraṃ; didṛkṣubhir jānapadair upāgataiḥ
2.006.028c samantataḥ sasvanam ākulaṃ babhau; samudrayādobhir ivārṇavodakam
2.007.001a jñātidāsī yato jātā kaikeyyās tu sahoṣitā
2.007.001c prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā
2.007.002a siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām
2.007.002c ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata
2.007.003a patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām
2.007.003c siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām
2.007.004a avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā
2.007.004c uttamenābhisaṃyuktā harṣeṇārthaparā satī
2.007.005a rāmamātā dhanaṃ kiṃ nu janebhyaḥ saṃprayacchati
2.007.005c atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me
2.007.005e kārayiṣyati kiṃ vāpi saṃprahṛṣṭo mahīpatiḥ
2.007.006a vidīryamāṇā harṣeṇa dhātrī paramayā mudā
2.007.006c ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam
2.007.007a śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam
2.007.007c rājā daśaratho rāmam abhiṣecayitānagham
2.007.008a dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā
2.007.008c kailāsa śikharākārāt prāsādād avarohata
2.007.009a sā dahyamānā kopena mantharā pāpadarśinī
2.007.009c śayānām etya kaikeyīm idaṃ vacanam abravīt
2.007.010a uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate
2.007.010c upaplutamahaughena kim ātmānaṃ na budhyase
2.007.011a aniṣṭe subhagākāre saubhāgyena vikatthase
2.007.011c calaṃ hi tava saubhāgyaṃ nadyaḥ srota ivoṣṇage
2.007.012a evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ
2.007.012c kubjayā pāpadarśinyā viṣādam agamat param
2.007.013a kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare
2.007.013c viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām
2.007.014a mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram
2.007.014c uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā
2.007.015a sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī
2.007.015c viṣādayantī provāca bhedayantī ca rāghavam
2.007.016a akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam
2.007.016c rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati
2.007.017a sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā
2.007.017c dahyamānānaleneva tvaddhitārtham ihāgatā
2.007.018a tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet
2.007.018c tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ
2.007.019a narādhipakule jātā mahiṣī tvaṃ mahīpateḥ
2.007.019c ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase
2.007.020a dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ
2.007.020c śuddhabhāve na jānīṣe tenaivam atisaṃdhitā
2.007.021a upasthitaṃ payuñjānas tvayi sāntvam anarthakam
2.007.021c arthenaivādya te bhartā kausalyāṃ yojayiṣyati
2.007.022a apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu
2.007.022c kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake
2.007.023a śatruḥ patipravādena mātreva hitakāmyayā
2.007.023c āśīviṣa ivāṅkena bāle paridhṛtas tvayā
2.007.024a yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ
2.007.024c rājñā daśarathenādya saputrā tvaṃ tathā kṛtā
2.007.025a pāpenānṛtasantvena bāle nityaṃ sukhocite
2.007.025c rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi
2.007.026a sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava
2.007.026c trāyasva putram ātmānaṃ māṃ ca vismayadarśane
2.007.027a mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā
2.007.027c evam ābharaṇaṃ tasyai kubjāyai pradadau śubham
2.007.028a dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā
2.007.028c kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam
2.007.029a idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam
2.007.029c etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te
2.007.030a rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye
2.007.030c tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati
2.007.031a na me paraṃ kiṃ cid itas tvayā punaḥ; priyaṃ priyārhe suvacaṃ vaco varam
2.007.031c tathā hy avocas tvam ataḥ priyottaraṃ; varaṃ paraṃ te pradadāmi taṃ vṛṇu
2.008.001a mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat
2.008.001c uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā
2.008.002a harṣaṃ kim idam asthāne kṛtavaty asi bāliśe
2.008.002c śokasāgaramadhyastham ātmānaṃ nāvabudhyase
2.008.003a subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate
2.008.003c yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ
2.008.004a prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam
2.008.004c upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ
2.008.005a hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ
2.008.005c aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye
2.008.006a tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ
2.008.006c rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha
2.008.007a dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ
2.008.007c rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati
2.008.008a bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati
2.008.008c saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam
2.008.009a bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param
2.008.009c pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ
2.008.010a sā tvam abhyudaye prāpte vartamāne ca manthare
2.008.010c bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase
2.008.010e kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām
2.008.011a kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā
2.008.011c dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt
2.008.012a anarthadarśinī maurkhyān nātmānam avabudhyase
2.008.012c śokavyasanavistīrṇe majjantī duḥkhasāgare
2.008.013a bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ
2.008.013c rājavaṃśāt tu bharataḥ kaikeyi parihāsyate
2.008.014a na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini
2.008.014c sthāpyamāneṣu sarveṣu sumahān anayo bhavet
2.008.015a tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ
2.008.015c sthāpayanty anavadyāṅgi guṇavatsv itareṣv api
2.008.016a asāv atyantanirbhagnas tava putro bhaviṣyati
2.008.016c anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale
2.008.017a sāhaṃ tvadarthe saṃprāptā tvaṃ tu māṃ nāvabudhyase
2.008.017c sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi
2.008.018a dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam
2.008.018c deśāntaraṃ nāyayitvā lokāntaram athāpi vā
2.008.019a bāla eva hi mātulyaṃ bharato nāyitas tvayā
2.008.019c saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api
2.008.020a goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ
2.008.020c aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam
2.008.021a tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃ cit kariṣyati
2.008.021c rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ
2.008.022a tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ
2.008.022c etad dhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava
2.008.023a evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati
2.008.023c yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati
2.008.024a sa te sukhocito bālo rāmasya sahajo ripuḥ
2.008.024c samṛdhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe
2.008.025a abhidrutam ivāraṇye siṃhena gajayūthapam
2.008.025c pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi
2.008.026a darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā
2.008.026c rāmamātā sapatnī te kathaṃ vairaṃ na yātayet
2.008.027a yadā hi rāmaḥ pṛthivīm avāpsyati; dhruvaṃ pranaṣṭo bharato bhaviṣyati
2.008.027c ato hi saṃcintaya rājyam ātmaje; parasya cādyaiva vivāsa kāraṇam
2.009.001a evam uktā tu kaikeyī krodhena jvalitānanā
2.009.001c dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt
2.009.002a adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham
2.009.002c yauvarājyena bharataṃ kṣipram evābhiṣecaye
2.009.003a idaṃ tv idānīṃ saṃpaśya kenopāyena manthare
2.009.003c bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana
2.009.004a evam uktā tayā devyā mantharā pāpadarśinī
2.009.004c rāmārtham upahiṃsantī kaikeyīm idam abravīt
2.009.005a hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me
2.009.005c yathā te bharato rājyaṃ putraḥ prāpsyati kevalam
2.009.006a śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī
2.009.006c kiṃ cid utthāya śayanāt svāstīrṇād idam abravīt
2.009.007a kathaya tvaṃ mamopāyaṃ kenopāyena manthare
2.009.007c bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana
2.009.008a evam uktā tayā devyā mantharā pāpadarśinī
2.009.008c rāmārtham upahiṃsantī kubjā vacanam abravīt
2.009.009a tava devāsure yuddhe saha rājarṣibhiḥ patiḥ
2.009.009c agacchat tvām upādāya devarājasya sāhyakṛt
2.009.010a diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati
2.009.010c vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ
2.009.011a sa śambara iti khyātaḥ śatamāyo mahāsuraḥ
2.009.011c dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ
2.009.012a tasmin mahati saṃgrāme rājā daśarathas tadā
2.009.012c apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ
2.009.013a tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā
2.009.013c tuṣṭena tena dattau te dvau varau śubhadarśane
2.009.014a sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau
2.009.014c gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā
2.009.014e anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā
2.009.015a tau varau yāca bhartāraṃ bharatasyābhiṣecanam
2.009.015c pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa
2.009.016a krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute
2.009.016c śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī
2.009.016e mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ
2.009.017a dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ
2.009.017c tvatkṛte ca mahārājo viśed api hutāśanam
2.009.018a na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum
2.009.018c tava priyārthaṃ rājā hi prāṇān api parityajet
2.009.019a na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ
2.009.019c mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ
2.009.020a maṇimuktāsuvarṇāni ratnāni vividhāni ca
2.009.020c dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ
2.009.021a yau tau devāsure yuddhe varau daśaratho 'dadāt
2.009.021c tau smāraya mahābhāge so 'rtho mā tvām atikramet
2.009.022a yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ
2.009.022c vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam
2.009.023a rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca
2.009.023c bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ
2.009.024a evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati
2.009.024c bharataś ca hatāmitras tava rājā bhaviṣyati
2.009.025a yena kālena rāmaś ca vanāt pratyāgamiṣyati
2.009.025c tena kālena putras te kṛtamūlo bhaviṣyati
2.009.025e saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān
2.009.026a prāptakālaṃ tu te manye rājānaṃ vītasādhvasā
2.009.026c rāmābhiṣekasaṃkalpān nigṛhya vinivartaya
2.009.027a anartham artharūpeṇa grāhitā sā tatas tayā
2.009.027c hṛṣṭā pratītā kaikeyī mantharām idam abravīt
2.009.028a kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm
2.009.028c pṛthivyām asi kubjānām uttamā buddhiniścaye
2.009.029a tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī
2.009.029c nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam
2.009.030a santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ
2.009.030c tvaṃ padmam iva vātena saṃnatā priyadarśanā
2.009.031a uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam
2.009.031c adhastāc codaraṃ śāntaṃ sunābham iva lajjitam
2.009.032a jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam
2.009.032c jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau
2.009.033a tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini
2.009.033c agrato mama gacchantī rājahaṃsīva rājase
2.009.034a tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam
2.009.034c matayaḥ kṣatravidyāś ca māyāś cātra vasanti te
2.009.035a atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm
2.009.035c abhiṣikte ca bharate rāghave ca vanaṃ gate
2.009.036a jātyena ca suvarṇena suniṣṭaptena sundari
2.009.036c labdhārthā ca pratītā ca lepayiṣyāmi te sthagu
2.009.037a mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham
2.009.037c kārayiṣyāmi te kubje śubhāny ābharaṇāni ca
2.009.038a paridhāya śubhe vastre devadeva cariṣyasi
2.009.038c candram āhvayamānena mukhenāpratimānanā
2.009.038e gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam
2.009.039a tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ
2.009.039c pādau paricariṣyanti yathaiva tvaṃ sadā mama
2.009.040a iti praśasyamānā sā kaikeyīm idam abravīt
2.009.040c śayānāṃ śayane śubhre vedyām agniśikhām iva
2.009.041a gatodake setubandho na kalyāṇi vidhīyate
2.009.041c uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya
2.009.042a tathā protsāhitā devī gatvā mantharayā saha
2.009.042c krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā
2.009.043a anekaśatasāhasraṃ muktāhāraṃ varāṅganā
2.009.043c avamucya varārhāṇi śubhāny ābharaṇāni ca
2.009.044a tato hemopamā tatra kubjā vākyaṃ vaśaṃ gatā
2.009.044c saṃviśya bhūmau kaikeyī mantharām idam abravīt
2.009.045a iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi
2.009.045c vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim
2.009.046a athaitad uktvā vacanaṃ sudāruṇaṃ; nidhāya sarvābharaṇāni bhāminī
2.009.046c asaṃvṛtām āstaraṇena medinīṃ; tadādhiśiśye patiteva kinnarī
2.009.047a udīrṇasaṃrambhatamovṛtānanā; tathāvamuktottamamālyabhūṣaṇā
2.009.047c narendrapatnī vimanā babhūva sā; tamovṛtā dyaur iva magnatārakā
2.010.001a ājñāpya tu mahārājo rāghavasyābhiṣecanam
2.010.001c priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī
2.010.002a tāṃ tatra patitāṃ bhūmau śayānām atathocitām
2.010.002c pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ
2.010.003a sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm
2.010.003c apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale
2.010.004a kareṇum iva digdhena viddhāṃ mṛgayuṇā vane
2.010.004c mahāgaja ivāraṇye snehāt parimamarśa tām
2.010.005a parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ
2.010.005c kāmī kamalapatrākṣīm uvāca vanitām idam
2.010.006a na te 'ham abhijānāmi krodham ātmani saṃśritam
2.010.006c devi kenābhiyuktāsi kena vāsi vimānitā
2.010.007a yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu
2.010.007c bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇa cetasi
2.010.007e bhūtopahatacitteva mama cittapramāthinī
2.010.008a santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ
2.010.008c sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini
2.010.009a kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam
2.010.009c kaḥ priyaṃ labhatām adya ko vā sumahad apriyam
2.010.010a avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām
2.010.010c daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiṃcanaḥ
2.010.011a ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ
2.010.011c na te kaṃ cid abhiprāyaṃ vyāhantum aham utsahe
2.010.012a ātmano jīvitenāpi brūhi yan manasecchasi
2.010.012c yāvad āvartate cakraṃ tāvatī me vasuṃdharā
2.010.013a tathoktā sā samāśvastā vaktukāmā tad apriyam
2.010.013c paripīḍayituṃ bhūyo bhartāram upacakrame
2.010.014a nāsmi viprakṛtā deva kena cin na vimānitā
2.010.014c abhiprāyas tu me kaś cit tam icchāmi tvayā kṛtam
2.010.015a pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi
2.010.015c atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā
2.010.016a evam uktas tayā rājā priyayā strīvaśaṃ gataḥ
2.010.016c tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ
2.010.017a avalipte na jānāsi tvattaḥ priyataro mama
2.010.017c manujo manujavyāghrād rāmād anyo na vidyate
2.010.018a bhadre hṛdayam apy etad anumṛśśyoddharasva me
2.010.018c etat samīkṣya kaikeyi brūhi yat sādhu manyase
2.010.019a balam ātmani paśyantī na māṃ śaṅkitum arhasi
2.010.019c kariṣyāmi tava prītiṃ sukṛtenāpi te śape
2.010.020a tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ
2.010.020c vyājahāra mahāghoram abhyāgatam ivāntakam
2.010.021a yathākrameṇa śapasi varaṃ mama dadāsi ca
2.010.021c tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ
2.010.022a candrādityau nabhaś caiva grahā rātryahanī diśaḥ
2.010.022c jagac ca pṛthivī caiva sagandharvā sarākṣasā
2.010.023a niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ
2.010.023c yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava
2.010.024a satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ
2.010.024c varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ
2.010.025a iti devī maheṣvāsaṃ parigṛhyābhiśasya ca
2.010.025c tataḥ param uvācedaṃ varadaṃ kāmamohitam
2.010.026a varau yau me tvayā deva tadā dattau mahīpate
2.010.026c tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ
2.010.027a abhiṣeka samārambho rāghavasyopakalpitaḥ
2.010.027c anenaivābhiṣekeṇa bharato me 'bhiṣicyatām
2.010.028a nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ
2.010.028c cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ
2.010.029a bharato bhajatām adya yauvarājyam akaṇṭakam
2.010.029c adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane
2.010.030a tataḥ śrutvā mahārāja kaikeyyā dāruṇaṃ vacaḥ
2.010.030c vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ
2.010.031a asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan
2.010.031c aho dhig iti sāmarṣo vācam uktvā narādhipaḥ
2.010.031e moham āpedivān bhūyaḥ śokopahatacetanaḥ
2.010.032a cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ
2.010.032c kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā
2.010.033a nṛśaṃse duṣṭacāritre kulasyāsya vināśini
2.010.033c kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā
2.010.034a sadā te jananī tulyāṃ vṛttiṃ vahati rāghavaḥ
2.010.034c tasyaiva tvam anarthāya kiṃnimittam ihodyatā
2.010.035a tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā
2.010.035c avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā
2.010.036a jīvaloko yadā sarvo rāmasyeha guṇastavam
2.010.036c aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam
2.010.037a kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam
2.010.037c jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam
2.010.038a parā bhavati me prītir dṛṣṭvā tanayam agrajam
2.010.038c apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā
2.010.039a tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā
2.010.039c na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam
2.010.040a tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye
2.010.040c api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me
2.010.041a sa bhūmipālo vilapann anāthavat; striyā gṛhīto dṛhaye 'timātratā
2.010.041c papāta devyāś caraṇau prasāritāv; ubhāv asaṃspṛśya yathāturas tathā
2.011.001a atadarhaṃ mahārājaṃ śayānam atathocitam
2.011.001c yayātim iva puṇyānte devalokāt paricyutam
2.011.002a anartharūpā siddhārthā abhītā bhayadarśinī
2.011.002c punar ākārayām āsa tam eva varam aṅganā
2.011.003a tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ
2.011.003c mama cemaṃ varaṃ kasmād vidhārayitum icchasi
2.011.004a evam uktas tu kaikeyyā rājā daśarathas tadā
2.011.004c pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva
2.011.005a mṛte mayi gate rāme vanaṃ manujapuṃgave
2.011.005c hantānārye mamāmitre rāmaḥ pravrājito vanam
2.011.006a yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati
2.011.006c akīrtir atulā loke dhruvaṃ paribhavaś ca me
2.011.007a tathā vilapatas tasya paribhramitacetasaḥ
2.011.007c astam abhyagamat sūryo rajanī cābhyavartata
2.011.008a sa triyāmā tathārtasya candramaṇḍalamaṇḍitā
2.011.008c rājño vilapamānasya na vyabhāsata śarvarī
2.011.009a tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ
2.011.009c vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ
2.011.010a na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ
2.011.010c atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām
2.011.010e nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat
2.011.011a evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ
2.011.011c prasādayām āsa punaḥ kaikeyīṃ cedam abravīt
2.011.012a sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ
2.011.012c prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ
2.011.013a śūnyena khalu suśroṇi mayedaṃ samudāhṛtam
2.011.013c kuru sādhu prasādaṃ me bāle sahṛdayā hy asi
2.011.014a viśuddhabhāvasya hi duṣṭabhāvā; tāmrekṣaṇasyāśrukalasya rājñaḥ
2.011.014c śrutvā vicitraṃ karuṇaṃ vilāpaṃ; bhartur nṛśaṃsā na cakāra vākyam
2.011.015a tataḥ sa rājā punar eva mūrchitaḥ; priyām atuṣṭāṃ pratikūlabhāṣiṇīm
2.011.015c samīkṣya putrasya vivāsanaṃ prati; kṣitau visaṃjño nipapāta duḥkhitaḥ
2.012.001a putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi
2.012.001c viveṣṭamānam udīkṣya saikṣvākam idam abravīt
2.012.002a pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam
2.012.002c śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi
2.012.003a āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ
2.012.003c satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ
2.012.004a saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ
2.012.004c pradāya pakṣiṇo rājañ jagāma gatim uttamām
2.012.005a tatha hy alarkas tejasvī brāhmaṇe vedapārage
2.012.005c yācamāne svake netre uddhṛtyāvimanā dadau
2.012.006a saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ
2.012.006c satyānurodhāt samaye velāṃ khāṃ nātivartate
2.012.007a samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi
2.012.007c agratas te parityaktā parityakṣyāmi jīvitam
2.012.008a evaṃ pracodito rājā kaikeyyā nirviśaṅkayā
2.012.008c nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā
2.012.009a udbhrāntahṛdayaś cāpi vivarṇavanado 'bhavat
2.012.009c sa dhuryo vai parispandan yugacakrāntaraṃ yathā
2.012.010a vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ
2.012.010c kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt
2.012.011a yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ
2.012.011c taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā
2.012.012a tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ
2.012.012c uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā
2.012.013a kim idaṃ bhāṣase rājan vākyaṃ gararujopamam
2.012.013c ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi
2.012.014a sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram
2.012.014c niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi
2.012.015a sa nunna iva tīkṣeṇa pratodena hayottamaḥ
2.012.015c rājā pradocito 'bhīkṣṇaṃ kaikeyīm idam abravīt
2.012.016a dharmabandhena baddho 'smi naṣṭā ca mama cetanā
2.012.016c jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam
2.012.017a iti rājño vacaḥ śrutvā kaikeyī tadanantaram
2.012.017c svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya
2.012.018a tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati
2.012.018c śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ
2.012.019a sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam
2.012.019c pragṛhītāñjaliḥ kiṃ cit tasmād deśād apākraman
2.012.020a yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ
2.012.020c tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha
2.012.021a sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram
2.012.021c sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca
2.012.022a sumantraś cintayām āsa tvaritaṃ coditas tayā
2.012.022c vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit
2.012.023a iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ
2.012.023c nirjagāma mahātejā rāghavasya didṛkṣayā
2.012.024a tataḥ purastāt sahasā vinirgato; mahīpatīn dvāragatān vilokayan
2.012.024c dadarśa paurān vividhān mahādhanān; upasthitān dvāram upetya viṣṭhitān
2.013.001a te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ
2.013.001c upatasthur upasthānaṃ saharājapurohitāḥ
2.013.002a amātyā balamukhyāś ca mukhyā ye nigamasya ca
2.013.002c rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ
2.013.003a udite vimale sūrye puṣye cābhyāgate 'hani
2.013.003c abhiṣekāya rāmasya dvijendrair upakalpitam
2.013.004a kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam
2.013.004c rāmaś ca samyagāstīrṇo bhāsvarā vyāghracarmaṇā
2.013.005a gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam
2.013.005c yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca
2.013.006a prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ
2.013.006c tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ
2.013.007a kṣaudraṃ dadhighṛtaṃ lājā dharbhāḥ sumanasaḥ payaḥ
2.013.007c salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ
2.013.007e padmotpalayutā bhānti pūrṇāḥ paramavāriṇā
2.013.008a candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam
2.013.008c sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam
2.013.009a candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram
2.013.009c sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam
2.013.010a pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ
2.013.010c prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate
2.013.011a aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ
2.013.011c vāditrāṇi ca sarvāṇi bandinaś ca tathāpare
2.013.012a ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam
2.013.012c tathā jātīyām ādāya rājaputrābhiṣecanam
2.013.013a te rājavacanāt tatra samavetā mahīpatim
2.013.013c apaśyanto 'bruvan ko nu rājño naḥ prativedayet
2.013.014a na paśyāmaś ca rājānam uditaś ca divākaraḥ
2.013.014c yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ
2.013.015a iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn
2.013.015c abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ
2.013.016a ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham
2.013.016c rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam
2.013.017a ity uktvāntaḥpuradvāram ājagāma purāṇavit
2.013.017c āśīrbhir guṇayuktābhir abhituṣṭāva rāghavam
2.013.018a gatā bhagavatī rātrirahaḥ śivam upasthitam
2.013.018c budhyasva nṛpaśārdūla kuru kāryam anantaram
2.013.019a brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa
2.013.019c darśanaṃ pratikāṅkṣante pratibudhyasva rāghava
2.013.020a stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam
2.013.020c pratibudhya tato rājā idaṃ vacanam abravīt
2.013.021a na caiva saṃprasuto 'ham ānayed āśu rāghavam
2.013.021c iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ
2.013.022a sa rājavacanaṃ śrutvā śirasā pratipūjya tam
2.013.022c nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat
2.013.023a prapanno rājamārgaṃ ca patākā dhvajaśobhitam
2.013.023c sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ
2.013.024a tato dadarśa ruciraṃ kailāsasadṛśaprabham
2.013.024c rāmaveśma sumantras tu śakraveśmasamaprabham
2.013.025a mahākapāṭapihitaṃ vitardiśataśobhitam
2.013.025c kāñcanapratimaikāgraṃ maṇividrumatoraṇam
2.013.026a śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam
2.013.026c dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam
2.013.027a sa vājiyuktena rathena sārathir; narākulaṃ rājakulaṃ vilokayan
2.013.027c tataḥ samāsādya mahādhanaṃ mahat; prahṛṣṭaromā sa babhūva sārathiḥ
2.013.028a tad adrikūṭācalameghasaṃnibhaṃ; mahāvimānottamaveśmasaṃghavat
2.013.028c avāryamāṇaḥ praviveśa sārathiḥ; prabhūtaratnaṃ makaro yathārṇavam
2.014.001a sa tad antaḥpuradvāraṃ samatītya janākulam
2.014.001c praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit
2.014.002a prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ
2.014.002c apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām
2.014.003a tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān
2.014.003c dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān
2.014.004a te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ
2.014.004c sahabhāryāya rāmāya kṣipram evācacakṣire
2.014.005a prativeditam ājñāya sūtam abhyantaraṃ pituḥ
2.014.005c tatraivānāyayām āsa rāghavaḥ priyakāmyayā
2.014.006a taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam
2.014.006c dādarśa sūtaḥ paryaṅke sauvaṇo sottaracchade
2.014.007a varāharudhirābheṇa śucinā ca sugandhinā
2.014.007c anuliptaṃ parārdhyena candanena paraṃtapam
2.014.008a sthitayā pārśvataś cāpi vālavyajanahastayā
2.014.008c upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā
2.014.009a taṃ tapantam ivādityam upapannaṃ svatejasā
2.014.009c vavande varadaṃ bandī niyamajño vinītavat
2.014.010a prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane
2.014.010c rājaputram uvācedaṃ sumantro rājasatkṛtaḥ
2.014.011a kausalyā suprabhā deva pitā tvaṃ draṣṭum icchati
2.014.011c mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram
2.014.012a evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ
2.014.012c tataḥ saṃmānayām āsa sītām idam uvāca ha
2.014.013a devi devaś ca devī ca samāgamya madantare
2.014.013c mantreyete dhruvaṃ kiṃ cid abhiṣecanasaṃhitam
2.014.014a lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā
2.014.014c saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā
2.014.015a yādṛśī pariṣat tatra tādṛśo dūta āgataḥ
2.014.015c dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati
2.014.016a hanta śīghram ito gatvā drakṣyāmi ca mahīpatiḥ
2.014.016c saha tvaṃ parivāreṇa sukham āssva ramasya ca
2.014.017a patisaṃmānitā sītā bhartāram asitekṣaṇā
2.014.017c ādvāram anuvavrāja maṅgalāny abhidadhyuṣī
2.014.018a sa sarvān arthino dṛṣṭvā sametya pratinandya ca
2.014.018c tataḥ pāvakasaṃkāśam āruroha rathottamam
2.014.019a muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasaṃ
2.014.019c kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ
2.014.020a hariyuktaṃ sahasrākṣo ratham indra ivāśugam
2.014.020c prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā
2.014.021a sa parjanya ivākāśe svanavān abhinādayan
2.014.021c niketān niryayau śrīmān mahābhrād iva candramāḥ
2.014.022a chatracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ
2.014.022c jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ
2.014.023a tato halahalāśabdas tumulaḥ samajāyata
2.014.023c tasya niṣkramamāṇasya janaughasya samantataḥ
2.014.024a sa rāghavas tatra kathāpralāpaṃ; śuśrāva lokasya samāgatasya
2.014.024c ātmādhikārā vividhāś ca vācaḥ; prahṛṣṭarūpasya pure janasya
2.014.025a eṣa śriyaṃ gacchati rāghavo 'dya; rājaprasādād vipulāṃ gamiṣyan
2.014.025c ete vayaṃ sarvasamṛddhakāmā; yeṣām ayaṃ no bhavitā praśāstā
2.014.025e lābho janasyāsya yad eṣa sarvaṃ; prapatsyate rāṣṭram idaṃ cirāya
2.014.026a sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ; puraḥsaraiḥ svastikasūtamāgadhaiḥ
2.014.026c mahīyamānaḥ pravaraiś ca vādakair; abhiṣṭuto vaiśravaṇo yathā yayau
2.014.027a kareṇumātaṅgarathāśvasaṃkulaṃ; mahājanaughaiḥ paripūrṇacatvaram
2.014.027c prabhūtaratnaṃ bahupaṇyasaṃcayaṃ; dadarśa rāmo ruciraṃ mahāpatham
2.015.001a sa rāmo ratham āsthāya saṃprahṛṣṭasuhṛjjanaḥ
2.015.001c apaśyan nagaraṃ śrīmān nānājanasamākulam
2.015.002a sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam
2.015.002c rājamārgaṃ yayau rāmo madhyenāgarudhūpitam
2.015.003a śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam
2.015.003c saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api
2.015.004a āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān
2.015.004c yathārhaṃ cāpi saṃpūjya sarvān eva narān yayau
2.015.005a pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ
2.015.005c adyopādāya taṃ mārgam abhiṣikto 'nupālaya
2.015.006a yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ
2.015.006c tataḥ sukhataraṃ sarve rāme vatsyāma rājani
2.015.007a alam adya hi bhuktena paramārthair alaṃ ca naḥ
2.015.007c yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam
2.015.008a ato hi na priyataraṃ nānyat kiṃ cid bhaviṣyati
2.015.008c yathābhiṣeko rāmasya rājyenāmitatejasaḥ
2.015.009a etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ
2.015.009c ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham
2.015.010a na hi tasmān manaḥ kaś cic cakṣuṣī vā narottamāt
2.015.010c naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave
2.015.011a sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām
2.015.011c caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ
2.015.012a sa rājakulam āsādya mahendrabhavanopamam
2.015.012c rājaputraḥ pitur veśma praviveśa śriyā jvalan
2.015.013a sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ
2.015.013c saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt
2.015.014a tataḥ praviṣṭe pitur antikaṃ tadā; janaḥ sa sarvo mudito nṛpātmaje
2.015.014c pratīkṣate tasya punaḥ sma nirgamaṃ; yathodayaṃ candramasaḥ saritpatiḥ
2.016.001a sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe
2.016.001c kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā
2.016.002a sa pituś caraṇau pūrvam abhivādya vinītavat
2.016.002c tato vavande caraṇau kaikeyyāḥ susamāhitaḥ
2.016.003a rāmety uktvā ca vacanaṃ vāṣpaparyākulekṣaṇaḥ
2.016.003c śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum
2.016.004a tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham
2.016.004c rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam
2.016.005a indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam
2.016.005c niḥśvasantaṃ mahārājaṃ vyathitākulacetasaṃ
2.016.006a ūrmi mālinam akṣobhyaṃ kṣubhyantam iva sāgaram
2.016.006c upaplutam ivādityam uktānṛtam ṛṣiṃ yathā
2.016.007a acintyakalpaṃ hi pitus taṃ śokam upadhārayan
2.016.007c babhūva saṃrabdhataraḥ samudra iva parvaṇi
2.016.008a cintayām āsa ca tadā rāmaḥ pitṛhite rataḥ
2.016.008c kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati
2.016.009a anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati
2.016.009c tasya mām adya saṃprekṣya kimāyāsaḥ pravartate
2.016.010a sa dīna iva śokārto viṣaṇṇavadanadyutiḥ
2.016.010c kaikeyīm abhivādyaiva rāmo vacanam abravīt
2.016.011a kaccin mayā nāparādham ajñānād yena me pitā
2.016.011c kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya
2.016.012a vivarṇavadano dīno na hi mām abhibhāṣate
2.016.012c śārīro mānaso vāpi kaccid enaṃ na bādhate
2.016.012e saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham
2.016.013a kaccin na kiṃ cid bharate kumāre priyadarśane
2.016.013c śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham
2.016.014a atoṣayan mahārājam akurvan vā pitur vacaḥ
2.016.014c muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe
2.016.015a yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ
2.016.015c kathaṃ tasmin na varteta pratyakṣe sati daivate
2.016.016a kaccit te paruṣaṃ kiṃ cid abhimānāt pitā mama
2.016.016c ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ
2.016.017a etad ācakṣva me devi tattvena paripṛcchataḥ
2.016.017c kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe
2.016.018a ahaṃ hi vacanād rājñaḥ pateyam api pāvake
2.016.018c bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave
2.016.018e niyukto guruṇā pitrā nṛpeṇa ca hitena ca
2.016.019a tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam
2.016.019c kariṣye pratijāne ca rāmo dvir nābhibhāṣate
2.016.020a tam ārjavasamāyuktam anāryā satyavādinam
2.016.020c uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam
2.016.021a purā devāsure yuddhe pitrā te mama rāghava
2.016.021c rakṣitena varau dattau saśalyena mahāraṇe
2.016.022a tatra me yācito rājā bharatasyābhiṣecanam
2.016.022c gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava
2.016.023a yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi
2.016.023c ātmānaṃ ca narareṣṭha mama vākyam idaṃ śṛṇu
2.016.024a sa nideśe pitus tiṣṭha yathā tena pratiśrutam
2.016.024c tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca
2.016.025a sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ
2.016.025c abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa
2.016.026a bharataḥ kosalapure praśāstu vasudhām imām
2.016.026c nānāratnasamākīrṇaṃ savājirathakuñjarām
2.016.027a tad apriyam amitraghno vacanaṃ maraṇopamam
2.016.027c śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt
2.016.028a evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ
2.016.028c jaṭācīradharo rājñaḥ pratijñām anupālayan
2.016.029a idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ
2.016.029c nābhinandati durdharṣo yathāpuram ariṃdamaḥ
2.016.030a manyur na ca tvayā kāryo devi brūhi tavāgrataḥ
2.016.030c yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ
2.016.031a hitena guruṇā pitrā kṛtajñena nṛpeṇa ca
2.016.031c niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam
2.016.032a alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me
2.016.032c svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam
2.016.033a ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca
2.016.033c hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ
2.016.034a kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ
2.016.034c tava ca priyakāmārthaṃ pratijñām anupālayan
2.016.035a tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ
2.016.035c vasudhāsaktanayano mandam aśrūṇi muñcati
2.016.036a gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ
2.016.036c bharataṃ mātulakulād adyaiva nṛpaśāsanāt
2.016.037a daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ
2.016.037c avicārya pitur vākyaṃ samāvastuṃ caturdaśa
2.016.038a sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikayī
2.016.038c prasthānaṃ śraddadhānā hi tvarayām āsa rāghavam
2.016.039a evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ
2.016.039c bharataṃ mātulakulād upāvartayituṃ narāḥ
2.016.040a tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam
2.016.040c rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi
2.016.041a vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate
2.016.041c naitat kiṃ cin naraśreṣṭha manyur eṣo 'panīyatām
2.016.042a yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran
2.016.042c pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā
2.016.043a dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ
2.016.043c mūrchito nyapatat tasmin paryaṅke hemabhūṣite
2.016.044a rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ
2.016.044c kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ
2.016.045a tad apriyam anāryāyā vacanaṃ dāruṇodaram
2.016.045c śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt
2.016.046a nāham arthaparo devi lokam āvastum utsahe
2.016.046c viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam
2.016.047a yad atrabhavataḥ kiṃ cic chakyaṃ kartuṃ priyaṃ mayā
2.016.047c prāṇān api parityajya sarvathā kṛtam eva tat
2.016.048a na hy ato dharmacaraṇaṃ kiṃ cid asti mahattaram
2.016.048c yathā pitari śuśrūṣā tasya vā vacanakriyā
2.016.049a anukto 'py atrabhavatā bhavatyā vacanād aham
2.016.049c vane vatsyāmi vijane varṣāṇīha caturdaśa
2.016.050a na nūnaṃ mayi kaikeyi kiṃ cid āśaṃsase guṇam
2.016.050c yad rājānam avocas tvaṃ mameśvaratarā satī
2.016.051a yāvan mātaram āpṛcche sītāṃ cānunayāmy aham
2.016.051c tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam
2.016.052a bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā
2.016.052c tahā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ
2.016.053a sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā
2.016.053c śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam
2.016.054a vanditvā caraṇau rāmo visaṃjñasya pitus tadā
2.016.054c kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ
2.016.055a sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam
2.016.055c niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam
2.016.056a taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha
2.016.056c lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ
2.016.057a ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam
2.016.057c śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan
2.016.058a na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati
2.016.058c lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā
2.016.059a na vanaṃ gantukāmasya tyajataś ca vasuṃdharām
2.016.059c sarvalokātigasyeva lakṣyate cittavikriyā
2.016.060a dhārayan manasā duḥkham indriyāṇi nigṛhya ca
2.016.060c praviveśātmavān veśma māturapriyaśaṃsivān
2.016.061a praviśya veśmātibhṛśaṃ mudānvitaṃ; samīkṣya tāṃ cārthavipattim āgatām
2.016.061c na caiva rāmo 'tra jagāma vikriyāṃ; suhṛjjanasyātmavipattiśaṅkayā
2.017.001a rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ
2.017.001c jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī
2.017.002a so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam
2.017.002c upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn
2.017.003a praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ
2.017.003c brāhmaṇān vedasaṃpannān vṛddhān rājñābhisatkṛtān
2.017.004a praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ
2.017.004c striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ
2.017.005a vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ
2.017.005c nyavedayanta tvaritā rāma mātuḥ priyaṃ tadā
2.017.006a kausalyāpi tadā devī rātriṃ sthitvā samāhitā
2.017.006c prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī
2.017.007a sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā
2.017.007c agniṃ juhoti sma tadā mantravat kṛtamaṅgalā
2.017.008a praviśya ca tadā rāmo mātur antaḥpuraṃ śubham
2.017.008c dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam
2.017.009a sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam
2.017.009c abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍavā yathā
2.017.010a tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ
2.017.010c kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ
2.017.011a vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām
2.017.011c prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule
2.017.012a satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava
2.017.012c adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati
2.017.013a mātaraṃ rāghavaḥ kiṃ cit prasāryāñjalim abravīt
2.017.013c sa svabhāvavinītaś ca gauravāc ca tadānataḥ
2.017.014a devi nūnaṃ na jānīṣe mahad bhayam upasthitam
2.017.014c idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca
2.017.015a caturdaśa hi varṣāṇi vatsyāmi vijane vane
2.017.015c madhumūlaphalair jīvan hitvā munivad āmiṣam
2.017.016a bharatāya mahārājo yauvarājyaṃ prayacchati
2.017.016c māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasaṃ
2.017.017a tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva
2.017.017c rāmas tūtthāpayām āsa mātaraṃ gatacetasaṃ
2.017.018a upāvṛtyotthitāṃ dīnāṃ vaḍavām iva vāhitām
2.017.018c pāṃśuguṇṭhitasarvāgnīṃ vimamarśa ca pāṇinā
2.017.019a sā rāghavam upāsīnam asukhārtā sukhocitā
2.017.019c uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe
2.017.020a yadi putra na jāyethā mama śokāya rāghava
2.017.020c na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā
2.017.021a eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ
2.017.021c aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate
2.017.022a na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe
2.017.022c api putre vipaśyeyam iti rāmāsthitaṃ mayā
2.017.023a sā bahūny amanojñāni vākyāni hṛdayacchidām
2.017.023c ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī
2.017.023e ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati
2.017.024a tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā
2.017.024c kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me
2.017.025a yo hi māṃ sevate kaś cid atha vāpy anuvartate
2.017.025c kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate
2.017.026a daśa sapta ca varṣāṇi tava jātasya rāghava
2.017.026c atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam
2.017.027a upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ
2.017.027c duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā
2.017.028a sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate
2.017.028c prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā
2.017.029a mamaiva nūnaṃ maraṇaṃ na vidyate; na cāvakāśo 'sti yamakṣaye mama
2.017.029c yad antako 'dyaiva na māṃ jihīrṣati; prasahya siṃho rudatīṃ mṛgīm iva
2.017.030a sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ; na bhidyate yad bhuvi nāvadīryate
2.017.030c anena duḥkhena ca deham arpitaṃ; dhruvaṃ hy akāle maraṇaṃ na vidyate
2.017.031a idaṃ tu duḥkhaṃ yad anarthakāni me; vratāni dānāni ca saṃyamāś ca hi
2.017.031c tapaś ca taptaṃ yad apatyakāraṇāt; suniṣphalaṃ bījam ivoptam ūṣare
2.017.032a yadi hy akāle maraṇaṃ svayecchayā; labheta kaś cid guru duḥkha karśitaḥ
2.017.032c gatāham adyaiva pareta saṃsadaṃ; vinā tvayā dhenur ivātmajena vai
2.017.033a bhṛśam asukham amarṣitā tadā; bahu vilalāpa samīkṣya rāghavam
2.017.033c vyasanam upaniśāmya sā mahat; sutam iva baddham avekṣya kiṃnarī
2.018.001a tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram
2.018.001c uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ
2.018.002a na rocate mamāpy etad ārye yad rāghavo vanam
2.018.002c tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ
2.018.003a viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ
2.018.003c nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ
2.018.004a nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathā vidham
2.018.004c yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ
2.018.005a na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ
2.018.005c amitro 'pi nirasto 'pi yo 'sya doṣam udāharet
2.018.006a devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam
2.018.006c avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt
2.018.007a tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ
2.018.007c putraḥ ko hṛdaye kuryād rājavṛttam anusmaran
2.018.008a yāvad eva na jānāti kaś cid artham imaṃ naraḥ
2.018.008c tāvad eva mayā sādham ātmasthaṃ kuru śāsanam
2.018.009a mayā pārśve sadhanuṣā tava guptasya rāghava
2.018.009c kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ
2.018.010a nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha
2.018.010c kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye
2.018.011a bharatasyātha pakṣyo vā yo vāsya hitam icchati
2.018.011c sarvān etān vadhiṣyāmi mṛdur hi paribhūyate
2.018.012a tvayā caiva mayā caiva kṛtvā vairam anuttamam
2.018.012c kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana
2.018.013a anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ
2.018.013c satyena dhanuṣā caiva datteneṣṭena te śape
2.018.014a dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate
2.018.014c praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya
2.018.015a harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ
2.018.015c devī paśyatu me vīryaṃ rāghavaś caiva paśyatu
2.018.016a etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ
2.018.016c uvāca rāmaṃ kausalyā rudantī śokalālasā
2.018.017a bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā
2.018.017c yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate
2.018.018a na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam
2.018.018c vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ
2.018.019a dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi
2.018.019c śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam
2.018.020a śuśrūṣur jananīṃ putra svagṛhe niyato vasan
2.018.020c pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ
2.018.021a yathaiva rājā pūjyas te gauraveṇa tathā hy aham
2.018.021c tvāṃ nāham anujānāmi na gantavyam ito vanam
2.018.022a tvadviyogān na me kāryaṃ jīvitena sukhena vā
2.018.022c tvayā saha mama śreyas tṛṇānām api bhakṣaṇam
2.018.023a yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām
2.018.023c ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum
2.018.024a tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam
2.018.024c brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ
2.018.025a vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ
2.018.025c uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam
2.018.026a nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama
2.018.026c prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam
2.018.027a ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā
2.018.027c gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā
2.018.028a asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ
2.018.028c khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ
2.018.029a jāmadagnyena rāmeṇa reṇukā jananī svayam
2.018.029c kṛttā paraśunāraṇye pitur vacanakāriṇā
2.018.030a na khalv etan mayaikena kriyate pitṛśāsanam
2.018.030c pūrvair ayam abhipreto gato mārgo 'nugamyate
2.018.031a tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā
2.018.031c pitur hi vacanaṃ kurvan na kaś cin nāma hīyate
2.018.032a tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt
2.018.032c tava lakṣmaṇa jānāmi mayi sneham anuttamam
2.018.032e abhiprāyam avijñāya satyasya ca śamasya ca
2.018.033a dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam
2.018.033c dharmasaṃśritam etac ca pitur vacanam uttamam
2.018.034a saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā
2.018.034c na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā
2.018.035a so 'haṃ na śakṣyāmi pitur niyogam ativartitum
2.018.035c pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ
2.018.036a tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim
2.018.036c dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām
2.018.037a tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ
2.018.037c uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ
2.018.038a anumanyasva māṃ devi gamiṣyantam ito vanam
2.018.038c śāpitāsi mama prāṇaiḥ kuru svastyayanāni me
2.018.038e tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm
2.018.039a yaśo hy ahaṃ kevalarājyakāraṇān; na pṛṣṭhataḥ kartum alaṃ mahodayam
2.018.039c adīrghakāle na tu devi jīvite; vṛṇe 'varām adya mahīm adharmataḥ
2.018.040a prasādayan naravṛṣabhaḥ sa mātaraṃ; parākramāj jigamiṣur eva daṇḍakān
2.018.040c athānujaṃ bhṛśam anuśāsya darśanaṃ; cakāra tāṃ hṛdi jananīṃ pradakṣiṇam
2.019.001a atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam
2.019.001c śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam
2.019.002a āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam
2.019.002c uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān
2.019.003a saumitre yo 'bhiṣekārthe mama saṃbhārasaṃbhramaḥ
2.019.003c abhiṣekanivṛttyarthe so 'stu saṃbhārasaṃbhramaḥ
2.019.004a yasyā madabhiṣekārthaṃ mānasaṃ paritapyate
2.019.004c mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru
2.019.005a tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe
2.019.005c manasi pratisaṃjātaṃ saumitre 'ham upekṣitum
2.019.006a na buddhipūrvaṃ nābuddhaṃ smarāmīha kadā cana
2.019.006c mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam
2.019.007a satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ
2.019.007c paralokabhayād bhīto nirbhayo 'stu pitā mama
2.019.008a tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte
2.019.008c satyaṃ neti manas tāpas tasya tāpas tapec ca mām
2.019.009a abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa
2.019.009c anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ
2.019.010a mama pravrājanād adya kṛtakṛtyā nṛpātmajā
2.019.010c sutaṃ bharatam avyagram abhiṣecayitā tataḥ
2.019.011a mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi
2.019.011c gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham
2.019.012a buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam
2.019.012c tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram
2.019.013a kṛtāntas tv eva saumitre draṣṭavyo matpravāsane
2.019.013c rājyasya ca vitīrṇasya punar eva nivartane
2.019.014a kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane
2.019.014c yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet
2.019.015a jānāsi hi yathā saumya na mātṛṣu mamāntaram
2.019.015c bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā
2.019.016a so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ
2.019.016c ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye
2.019.017a kathaṃ prakṛtisaṃpannā rājaputrī tathāguṇā
2.019.017c brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau
2.019.018a yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate
2.019.018c vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ
2.019.019a kaś cid daivena saumitre yoddhum utsahate pumān
2.019.019c yasya na grahaṇaṃ kiṃ cit karmaṇo 'nyatra dṛśyate
2.019.020a sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau
2.019.020c yasya kiṃ cit tathā bhūtaṃ nanu daivasya karma tat
2.019.021a vyāhate 'py abhiṣeke me paritāpo na vidyate
2.019.021c tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām
2.019.021e pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām
2.019.022a na lakṣmaṇāsmin mama rājyavighne; mātā yavīyasy atiśaṅkanīyā
2.019.022c daivābhipannā hi vadanty aniṣṭaṃ; jānāsi daivaṃ ca tathā prabhāvam
2.020.001a iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ
2.020.001c śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ
2.020.002a tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabha
2.020.002c niśaśvāsa mahāsarpo bilastha iva roṣitaḥ
2.020.003a tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā
2.020.003c babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham
2.020.004a agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ
2.020.004c tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām
2.020.005a agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt
2.020.005c asthāne saṃbhramo yasya jāto vai sumahān ayam
2.020.006a dharmadoṣaprasaṅgena lokasyānatiśaṅkayā
2.020.006c kathaṃ hy etad asaṃbhrāntas tvadvidho vaktum arhati
2.020.007a yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ
2.020.007c kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi
2.020.008a pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate
2.020.008c santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase
2.020.009a lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam
2.020.009c yeneyam āgatā dvaidhaṃ tava buddhir mahīpate
2.020.009e sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi
2.020.010a yady api pratipattis te daivī cāpi tayor matam
2.020.010c tathāpy upekṣaṇīyaṃ te na me tad api rocate
2.020.011a viklavo vīryahīno yaḥ sa daivam anuvartate
2.020.011c vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate
2.020.012a daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum
2.020.012c na daivena vipannārthaḥ puruṣaḥ so 'vasīdati
2.020.013a drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca
2.020.013c daivamānuṣayor adya vyaktā vyaktir bhaviṣyati
2.020.014a adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ
2.020.014c yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam
2.020.015a atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam
2.020.015c pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye
2.020.016a lokapālāḥ samastās te nādya rāmābhiṣecanam
2.020.016c na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā
2.020.017a yair vivāsas tavāraṇye mitho rājan samarthitaḥ
2.020.017c araṇye te vivatsyanti caturdaśa samās tathā
2.020.018a ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava
2.020.018c abhiṣekavighātena putrarājyāya vartate
2.020.019a madbalena viruddhāya na syād daivabalaṃ tathā
2.020.019c prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama
2.020.020a ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram
2.020.020c āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi
2.020.021a pūrvarājarṣivṛttyā hi vanavāso vidhīyate
2.020.021c prajā nikṣipya putreṣu putravat paripālane
2.020.022a sa ced rājany anekāgre rājyavibhramaśaṅkayā
2.020.022c naivam icchasi dharmātman rājyaṃ rāma tvam ātmani
2.020.023a pratijāne ca te vīra mā bhūvaṃ vīralokabhāk
2.020.023c rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram
2.020.024a maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava
2.020.024c aham eko mahīpālān alaṃ vārayituṃ balāt
2.020.025a na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me
2.020.025c nāsirābandhanārthāya na śarāḥ stambhahetavaḥ
2.020.026a amitradamanārthaṃ me sarvam etac catuṣṭayam
2.020.026c na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama
2.020.027a asinā tīkṣṇadhāreṇa vidyuccalitavarcasā
2.020.027c pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye
2.020.028a khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me
2.020.028c hastyaśvanarahastoruśirobhir bhavitā mahī
2.020.029a khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ
2.020.029c patiṣyanti dvipā bhūmau meghā iva savidyutaḥ
2.020.030a baddhagodhāṅgulitrāṇe pragṛhītaśarāsane
2.020.030c kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite
2.020.031a bahubhiś caikam atyasyann ekena ca bahūñ janān
2.020.031c viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu
2.020.032a adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati
2.020.032c rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho
2.020.033a adya candanasārasya keyūrāmokṣaṇasya ca
2.020.033c vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca
2.020.034a anurūpāv imau bāhū rāma karma kariṣyataḥ
2.020.034c abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe
2.020.035a bravīhi ko 'dyaiva mayā viyujyatāṃ; tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ
2.020.035c yathā taveyaṃ vasudhā vaśe bhavet; tathaiva māṃ śādhi tavāsmi kiṃkaraḥ
2.020.036a vimṛjya bāṣpaṃ parisāntvya cāsakṛt; sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ
2.020.036c uvāca pitrye vacane vyavasthitaṃ; nibodha mām eṣa hi saumya satpathaḥ
2.021.001a taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane
2.021.001c kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt
2.021.002a adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ
2.021.002c mayi jāto daśarathāt katham uñchena vartayet
2.021.003a yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate
2.021.003c kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam
2.021.004a ka etac chraddadhec chrutvā kasya vā na bhaved bhayam
2.021.004c guṇavān dayito rājño rāghavo yad vivāsyate
2.021.005a tvayā vihīnām iha māṃ śokāgnir atulo mahān
2.021.005c pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye
2.021.006a kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati
2.021.006c ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi
2.021.007a tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ
2.021.007c śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām
2.021.008a kaikeyyā vañcito rājā mayi cāraṇyam āśrite
2.021.008c bhavatyā ca parityakto na nūnaṃ vartayiṣyati
2.021.009a bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ
2.021.009c sa bhavatyā na kartavyo manasāpi vigarhitaḥ
2.021.010a yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ
2.021.010c śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ
2.021.011a evam uktā tu rāmeṇa kausalyā śubha darśanā
2.021.011c tathety uvāca suprītā rāmam akliṣṭakāriṇam
2.021.012a evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ
2.021.012c bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām
2.021.013a mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ
2.021.013c rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ
2.021.014a imāni tu mahāraṇye vihṛtya nava pañca ca
2.021.014c varṣāṇi paramaprītaḥ sthāsyāmi vacane tava
2.021.015a evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā
2.021.015c uvāca paramārtā tu kausalyā putravatsalā
2.021.016a āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam
2.021.016c naya mām api kākutstha vanaṃ vanyaṃ mṛgīṃ yathā
2.021.016e yadi te gamane buddhiḥ kṛtā pitur apekṣayā
2.021.017a tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt
2.021.017c jīvantyā hi striyā bhartā daivataṃ prabhur eva ca
2.021.017e bhavatyā mama caivādya rājā prabhavati prabhuḥ
2.021.018a bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ
2.021.018c bhavatīm anuvarteta sa hi dharmarataḥ sadā
2.021.019a yathā mayi tu niṣkrānte putraśokena pārthivaḥ
2.021.019c śramaṃ nāvāpnuyāt kiṃ cid apramattā tathā kuru
2.021.020a vratopavāsaniratā yā nārī paramottamā
2.021.020c bhartāraṃ nānuvarteta sā ca pāpagatir bhavet
2.021.021a śuśrūṣam eva kurvīta bhartuḥ priyahite ratā
2.021.021c eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ
2.021.022a pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ
2.021.022c evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī
2.021.023a prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati
2.021.023c yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam
2.021.024a evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā
2.021.024c kausalyā putraśokārtā rāmaṃ vacanam abravīt
2.021.024e gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho
2.021.025a tathā hi rāmaṃ vanavāsaniścitaṃ; samīkṣya devī parameṇa cetasā
2.021.025c uvāca rāmaṃ śubhalakṣaṇaṃ vaco; babhūva ca svastyayanābhikāṅkṣiṇī
2.022.001a sāpanīya tam āyāsam upaspṛśya jalaṃ śuci
2.022.001c cakāra mātā rāmasya maṅgalāni manasvinī
2.022.002a svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ
2.022.002c svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā
2.022.003a ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ
2.022.003c dināni ca muhūrtāś ca svasti kurvantu te sadā
2.022.004a smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ
2.022.004c skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ
2.022.005a saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ
2.022.005c nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ
2.022.005e mahāvanāni carato muniveṣasya dhīmataḥ
2.022.006a plavagā vṛścikā daṃśā maśakāś caiva kānane
2.022.006c sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava
2.022.007a mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ
2.022.007c mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka
2.022.008a nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ
2.022.008c mā ca tvāṃ hiṃsiṣuḥ putra mayā saṃpūjitās tv iha
2.022.009a āgamās te śivāḥ santu sidhyantu ca parākramāḥ
2.022.009c sarvasaṃpattayo rāma svastimān gaccha putraka
2.022.010a svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ
2.022.010c sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ
2.022.011a sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ
2.022.011c ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam
2.022.012a iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī
2.022.012c stutibhiś cānurūpābhir ānarcāyatalocanā
2.022.013a yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte
2.022.013c vṛtranāśe samabhavat tat te bhavatu maṅgalam
2.022.014a yan maṅgalaṃ suparṇasya vinatākalpayat purā
2.022.014c amṛtaṃ prārthayānasya tat te bhavatu maṅgalam
2.022.015a oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām
2.022.015c cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca
2.022.016a ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī
2.022.016c avadat putra siddhārtho gaccha rāma yathāsukham
2.022.017a arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam
2.022.017c paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani
2.022.018a mayārcitā devagaṇāḥ śivādayo; maharṣayo bhūtamahāsuroragāḥ
2.022.018c abhiprayātasya vanaṃ cirāya te; hitāni kāṅkṣantu diśaś ca rāghava
2.022.019a itīva cāśrupratipūrṇalocanā; samāpya ca svastyayanaṃ yathāvidhi
2.022.019c pradakṣiṇaṃ caiva cakāra rāghavaṃ; punaḥ punaś cāpi nipīḍya sasvaje
2.022.020a tathā tu devyā sa kṛtapradakṣiṇo; nipīḍya mātuś caraṇau punaḥ punaḥ
2.022.020c jagāma sītānilayaṃ mahāyaśāḥ; sa rāghavaḥ prajvalitaḥ svayā śriyā
2.023.001a abhivādya tu kausalyāṃ rāmaḥ saṃprasthito vanam
2.023.001c kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ
2.023.002a virājayan rājasuto rājamārgaṃ narair vṛtam
2.023.002c hṛdayāny āmamantheva janasya guṇavattayā
2.023.003a vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī
2.023.003c tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam
2.023.004a devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā
2.023.004c abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate
2.023.005a praviveśātha rāmas tu svaveśma suvibhūṣitam
2.023.005c prahṛṣṭajanasaṃpūrṇaṃ hriyā kiṃ cid avāṅmukhaḥ
2.023.006a atha sītā samutpatya vepamānā ca taṃ patim
2.023.006c apaśyac chokasaṃtaptaṃ cintāvyākulilendriyam
2.023.007a vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam
2.023.007c āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho
2.023.008a adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava
2.023.008c procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ
2.023.009a na te śataśalākena jalaphenanibhena ca
2.023.009c āvṛtaṃ vadanaṃ valgu chatreṇābhivirājate
2.023.010a vyajanābhyāṃ ca mukhyābhyāṃ śatapatranibhekṣaṇam
2.023.010c candrahaṃsaprakāśābhyāṃ vījyate na tavānanam
2.023.011a vāgmino bandinaś cāpi prahṛṣṭās tvaṃ nararṣabha
2.023.011c stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ
2.023.012a na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ
2.023.012c mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ
2.023.013a na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ
2.023.013c anuvrajitum icchanti paurajāpapadās tathā
2.023.014a caturbhir vegasaṃpannair hayaiḥ kāñcanabhūṣaṇaiḥ
2.023.014c mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ
2.023.015a na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ
2.023.015c prayāṇe lakṣyate vīra kṛṣṇameghagiri prabhaḥ
2.023.016a na ca kāñcanacitraṃ te paśyāmi priyadarśana
2.023.016c bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram
2.023.017a abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava
2.023.017c apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate
2.023.018a itīva vilapantīṃ tāṃ provāca raghunandanaḥ
2.023.018c sīte tatrabhavāṃs tāta pravrājayati māṃ vanam
2.023.019a kule mahati saṃbhūte dharmajñe dharmacāriṇi
2.023.019c śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama
2.023.020a rājñā satyapratijñena pitrā daśarathena me
2.023.020c kaikeyyai prītamanasā purā dattau mahāvarau
2.023.021a tayādya mama sajje 'sminn abhiṣeke nṛpodyate
2.023.021c pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ
2.023.022a caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā
2.023.022c pitrā me bharataś cāpi yauvarājye niyojitaḥ
2.023.022e so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam
2.023.023a bharatasya samīpe te nāhaṃ kathyaḥ kadā cana
2.023.023c ṛddhiyuktā hi puruṣā na sahante parastavam
2.023.023e tasmān na te guṇāḥ kathyā bharatasyāgrato mama
2.023.024a nāpi tvaṃ tena bhartavyā viśeṣeṇa kadā cana
2.023.024c anukūlatayā śakyaṃ samīpe tasya vartitum
2.023.025a ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan
2.023.025c vanam adyaiva yāsyāmi sthirā bhava manasvini
2.023.026a yāte ca mayi kalyāṇi vanaṃ muniniṣevitam
2.023.026c vratopavāsaratayā bhavitavyaṃ tvayānaghe
2.023.027a kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi
2.023.027c vanditavyo daśarathaḥ pitā mama nareśvaraḥ
2.023.028a mātā ca mama kausalyā vṛddhā saṃtāpakarśitā
2.023.028c dharmam evāgrataḥ kṛtvā tvattaḥ saṃmānam arhati
2.023.029a vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ
2.023.029c snehapraṇayasaṃbhogaiḥ samā hi mama mātaraḥ
2.023.030a bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ
2.023.030c tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama
2.023.031a vipriyaṃ na ca kartavyaṃ bharatasya kadā cana
2.023.031c sa hi rājā prabhuś caiva deśasya ca kulasya ca
2.023.032a ārādhitā hi śīlena prayatnaiś copasevitāḥ
2.023.032c rājānaḥ saṃprasīdanti prakupyanti viparyaye
2.023.033a aurasān api putrān hi tyajanty ahitakāriṇaḥ
2.023.033c samarthān saṃpragṛhṇanti janān api narādhipāḥ
2.023.034a ahaṃ gamiṣyāmi mahāvanaṃ priye; tvayā hi vastavyam ihaiva bhāmini
2.023.034c yathā vyalīkaṃ kuruṣe na kasya cit; tathā tvayā kāryam idaṃ vaco mama
2.024.001a evam uktā tu vaidehī priyārhā priyavādinī
2.024.001c praṇayād eva saṃkruddhā bhartāram idam abravīt
2.024.002a āryaputra pitā mātā bhrātā putras tathā snuṣā
2.024.002c svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate
2.024.003a bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha
2.024.003c ataś caivāham ādiṣṭā vane vastavyam ity api
2.024.004a na pitā nātmajo nātmā na mātā na sakhījanaḥ
2.024.004c iha pretya ca nārīṇāṃ patir eko gatiḥ sadā
2.024.005a yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava
2.024.005c agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān
2.024.006a īrṣyā roṣau bahiṣkṛtya bhuktaśeṣam ivodakam
2.024.006c naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate
2.024.007a prāsādāgrair vimānair vā vaihāyasagatena vā
2.024.007c sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate
2.024.008a anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam
2.024.008c nāsmi saṃprati vaktavyā vartitavyaṃ yathā mayā
2.024.009a sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ
2.024.009c acintayantī trīṃl lokāṃś cintayantī pativratam
2.024.010a śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī
2.024.010c saha raṃsye tvayā vīra vaneṣu madhugandhiṣu
2.024.011a tvaṃ hi kartuṃ vane śakto rāma saṃparipālanam
2.024.011c anyasya pai janasyeha kiṃ punar mama mānada
2.024.012a phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ
2.024.012c na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā
2.024.013a icchāmi saritaḥ śailān palvalāni vanāni ca
2.024.013c draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā
2.024.014a haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ
2.024.014c iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā
2.024.015a saha tvayā viśālākṣa raṃsye paramanandinī
2.024.015c evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha
2.024.016a svarge 'pi ca vinā vāso bhavitā yadi rāghava
2.024.016c tvayā mama naravyāghra nāhaṃ tam api rocaye
2.024.017a ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ; mṛgāyutaṃ vānaravāraṇair yutam
2.024.017c vane nivatsyāmi yathā pitur gṛhe; tavaiva pādāv upagṛhya saṃmatā
2.024.018a ananyabhāvām anuraktacetasaṃ; tvayā viyuktāṃ maraṇāya niścitām
2.024.018c nayasva māṃ sādhu kuruṣva yācanāṃ; na te mayāto gurutā bhaviṣyati
2.024.019a tathā bruvāṇām api dharmavatsalo; na ca sma sītāṃ nṛvaro ninīṣati
2.024.019c uvāca caināṃ bahu saṃnivartane; vane nivāsasya ca duḥkhitāṃ prati
2.025.001a sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ
2.025.001c nivartanārthe dharmātmā vākyam etad uvāca ha
2.025.002a sīte mahākulīnāsi dharme ca niratā sadā
2.025.002c ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham
2.025.003a sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale
2.025.003c vane doṣā hi bahavo vadatas tān nibodha me
2.025.004a sīte vimucyatām eṣā vanavāsakṛtā matiḥ
2.025.004c bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate
2.025.005a hitabuddhyā khalu vaco mayaitad abhidhīyate
2.025.005c sadā sukhaṃ na jānāmi duḥkham eva sadā vanam
2.025.006a girinirjharasaṃbhūtā girikandaravāsinām
2.025.006c siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam
2.025.007a supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale
2.025.007c rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam
2.025.008a upavāsaś ca kartavyā yathāprāṇena maithili
2.025.008c jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā
2.025.009a atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ
2.025.009c bhayāni ca mahānty atra tato duḥkhataraṃ vanam
2.025.010a sarīsṛpāś ca bahavo bahurūpāś ca bhāmini
2.025.010c caranti pṛthivīṃ darpād ato dukhataraṃ vanam
2.025.011a nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ
2.025.011c tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam
2.025.012a pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha
2.025.012c bādhante nityam abale sarvaṃ duḥkham ato vanam
2.025.013a drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini
2.025.013c vane vyākulaśākhāgrās tena duḥkhataraṃ vanam
2.025.014a tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava
2.025.014c vimṛśann iha paśyāmi bahudoṣataraṃ vanam
2.025.015a vanaṃ tu netuṃ na kṛtā matis tadā; babhūva rāmeṇa yadā mahātmanā
2.025.015c na tasya sītā vacanaṃ cakāra tat; tato 'bravīd rāmam idaṃ suduḥkhitā
2.026.001a etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā
2.026.001c prasaktāśrumukhī mandam idaṃ vacanam abravīt
2.026.002a ye tvayā kīrtitā doṣā vane vastavyatāṃ prati
2.026.002c guṇān ity eva tān viddhi tava snehapuraskṛtān
2.026.003a tvayā ca saha gantavyaṃ mayā gurujanājñayā
2.026.003c tvadviyogena me rāma tyaktavyam iha jīvitam
2.026.004a na ca māṃ tvatsamīpastham api śaknoti rāghava
2.026.004c surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā
2.026.005a patihīnā tu yā nārī na sā śakṣyati jīvitum
2.026.005c kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam
2.026.006a atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam
2.026.006c purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane
2.026.007a lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe
2.026.007c vanavāsakṛtotsāhā nityam eva mahābala
2.026.008a ādeśo vanavāsasya prāptavyaḥ sa mayā kila
2.026.008c sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā
2.026.009a kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā
2.026.009c kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ
2.026.010a vanavāse hi jānāmi duḥkhāni bahudhā kila
2.026.010c prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ
2.026.011a kanyayā ca pitur gehe vanavāsaḥ śruto mayā
2.026.011c bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ
2.026.012a prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho
2.026.012c gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā
2.026.013a kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava
2.026.013c vanavāsasya śūrasya caryā hi mama rocate
2.026.014a śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā
2.026.014c bhartāram anugacchantī bhartā hi mama daivatam
2.026.015a pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā
2.026.015c śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām
2.026.016a iha loke ca pitṛbhir yā strī yasya mahāmate
2.026.016c adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā
2.026.017a evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām
2.026.017c nābhirocayase netuṃ tvaṃ māṃ keneha hetunā
2.026.018a bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ
2.026.018c netum arhasi kākutstha samānasukhaduḥkhinīm
2.026.019a yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi
2.026.019c viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt
2.026.020a evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati
2.026.020c nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam
2.026.021a evam uktā tu sā cintāṃ maithilī samupāgatā
2.026.021c snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ
2.026.022a cintayantīṃ tathā tāṃ tu nivartayitum ātmavān
2.026.022c krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat
2.027.001a sāntvyamānā tu rāmeṇa maithilī janakātmajā
2.027.001c vanavāsanimittāya bhartāram idam abravīt
2.027.002a sā tam uttamasaṃvignā sītā vipulavakṣasaṃ
2.027.002c praṇayāc cābhimānāc ca paricikṣepa rāghavam
2.027.003a kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ
2.027.003c rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham
2.027.004a anṛtaṃ balaloko 'yam ajñānād yad dhi vakṣyati
2.027.004c tejo nāsti paraṃ rāme tapatīva divākare
2.027.005a kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te
2.027.005c yat parityaktukāmas tvaṃ mām ananyaparāyaṇām
2.027.006a dyumatsenasutaṃ vīra satyavantam anuvratām
2.027.006c sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm
2.027.007a na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha
2.027.007c tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī
2.027.008a svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm
2.027.008c śailūṣa iva māṃ rāma parebhyo dātum icchasi
2.027.009a sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi
2.027.009c tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā
2.027.010a na ca me bhavitā tatra kaś cit pathi pariśramaḥ
2.027.010c pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api
2.027.011a kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ
2.027.011c tūlājinasamasparśā mārge mama saha tvayā
2.027.012a mahāvāta samuddhūtaṃ yan mām avakariṣyati
2.027.012c rajo ramaṇa tan manye parārdhyam iva candanam
2.027.013a śādvaleṣu yad āsiṣye vanānte vanagoracā
2.027.013c kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ
2.027.014a patraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu
2.027.014c dāsyasi svayam āhṛtya tan me 'mṛtarasopamam
2.027.015a na mātur na pitus tatra smariṣyāmi na veśmanaḥ
2.027.015c ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca
2.027.016a na ca tatra gataḥ kiṃ cid draṣṭum arhasi vipriyam
2.027.016c matkṛte na ca te śoko na bhaviṣyāmi durbharā
2.027.017a yas tvayā saha sa svargo nirayo yas tvayā vinā
2.027.017c iti jānan parāṃ prītiṃ gaccha rāma mayā saha
2.027.018a atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi
2.027.018c viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam
2.027.019a paścād api hi duḥkhena mama naivāsti jīvitam
2.027.019c ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam
2.027.020a idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe
2.027.020c kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā
2.027.021a iti sā śokasaṃtaptā vilapya karuṇaṃ bahu
2.027.021c cukrośa patim āyastā bhṛśam āliṅgya sasvaram
2.027.022a sā viddhā bahubhir vākyair digdhair iva gajāṅganā
2.027.022c cira saṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ
2.027.023a tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasaṃbhavam
2.027.023c netrābhyāṃ parisusrāva paṅkajābhyām ivodakam
2.027.024a tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām
2.027.024c uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā
2.027.025a na devi tava duḥkhena svargam apy abhirocaye
2.027.025c na hi me 'sti bhayaṃ kiṃ cit svayambhor iva sarvataḥ
2.027.026a tava sarvam abhiprāyam avijñāya śubhānane
2.027.026c vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe
2.027.027a yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili
2.027.027c na vihātuṃ mayā śakyā kīrtir ātmavatā yathā
2.027.028a dharmas tu gajanāsoru sadbhir ācaritaḥ purā
2.027.028c taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā
2.027.029a eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā
2.027.029c ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe
2.027.030a sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ
2.027.030c tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ
2.027.030e anugacchasva māṃ bhīru sahadharmacarī bhava
2.027.031a brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam
2.027.031c dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram
2.027.032a anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ
2.027.032c kṣipraṃ pramuditā devī dātum evopacakrame
2.027.033a tataḥ prahṛṣṭā paripūrṇamānasā; yaśasvinī bhartur avekṣya bhāṣitam
2.027.033c dhanāni ratnāni ca dātum aṅganā; pracakrame dharmabhṛtāṃ manasvinī
2.028.001a tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ
2.028.001c sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim
2.028.002a mayādya saha saumitre tvayi gacchati tad vanam
2.028.002c ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm
2.028.003a abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva
2.028.003c sa kāmapāśaparyasto mahātejā mahīpatiḥ
2.028.004a sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā
2.028.004c duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam
2.028.005a evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā
2.028.005c pratyuvāca tadā rāmaṃ vākyajño vākyakovidam
2.028.006a tavaiva tejasā vīra bharataḥ pūjayiṣyati
2.028.006c kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ
2.028.007a kausalyā bibhṛyād āryā sahasram api madvidhān
2.028.007c yasyāḥ sahasraṃ grāmāṇāṃ saṃprāptam upajīvanam
2.028.008a dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ
2.028.008c agratas te gamiṣyāmi panthānam anudarśayan
2.028.009a āhariṣyāmi te nityaṃ mūlāni ca phalāni ca
2.028.009c vanyāni yāni cānyāni svāhārāṇi tapasvinām
2.028.010a bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate
2.028.010c ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te
2.028.011a rāmas tv anena vākyena suprītaḥ pratyuvāca tam
2.028.011c vrajāpṛcchasva saumitre sarvam eva suhṛjjanam
2.028.012a ye ca rājño dadau divye mahātmā varuṇaḥ svayam
2.028.012c janakasya mahāyajñe dhanuṣī raudradarśane
2.028.013a abhedyakavace divye tūṇī cākṣayasāyakau
2.028.013c ādityavimalau cobhau khaḍgau hemapariṣkṛtau
2.028.014a satkṛtya nihitaṃ sarvam etad ācāryasadmani
2.028.014c sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa
2.028.015a sa suhṛjjanam āmantrya vanavāsāya niścitaḥ
2.028.015c ikṣvākugurum āmantrya jagrāhāyudham uttamam
2.028.016a tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam
2.028.016c rāmāya darśayām āsa saumitriḥ sarvam āyudham
2.028.017a tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam
2.028.017c kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa
2.028.018a ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam
2.028.018c brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa
2.028.019a vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ
2.028.019c teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām
2.028.020a vasiṣṭhaputraṃ tu suyajñam āryaṃ; tvam ānayāśu pravaraṃ dvijānām
2.028.020c abhiprayāsyāmi vanaṃ samastān; abhyarcya śiṣṭān aparān dvijātīn
2.029.001a tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam
2.029.001c gatvā sa praviveśāśu suyajñasya niveśanam
2.029.002a taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt
2.029.002c sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ
2.029.003a tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha
2.029.003c juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam
2.029.004a tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha
2.029.004c suyajñam abhicakrāma rāghavo 'gnim ivārcitam
2.029.005a jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ
2.029.005c sahema sūtrair maṇibhiḥ keyūrair valayair api
2.029.006a anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat
2.029.006c suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ
2.029.007a hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya
2.029.007c raśanāṃ cādhunā sītā dātum icchati te sakhe
2.029.008a paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam
2.029.008c tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi
2.029.009a nāgaḥ śatruṃ jayo nāma mātulo yaṃ dadau mama
2.029.009c taṃ te gajasahasreṇa dadāmi dvijapuṃgava
2.029.010a ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat
2.029.010c rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ
2.029.011a atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ
2.029.011c saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram
2.029.012a agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau
2.029.012c arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ
2.029.013a kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati
2.029.013c ācāryas taittirīyāṇām abhirūpaś ca vedavit
2.029.014a tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya
2.029.014c kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ
2.029.015a sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ
2.029.015c toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā
2.029.016a śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā
2.029.016c vyañjanārthaṃ ca saumitre gosahasram upākuru
2.029.017a tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam
2.029.017c yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā
2.029.018a athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ
2.029.018c saṃpradāya bahu dravyam ekaikasyopajīvinaḥ
2.029.019a lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama
2.029.019c aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama
2.029.020a ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam
2.029.020c uvācedaṃ dhanadhyakṣaṃ dhanam ānīyatām iti
2.029.020e tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ
2.029.021a tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ
2.029.021c dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat
2.029.022a tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ
2.029.022c ā pañcamāyāḥ kakṣyāyā nainaṃ kaś cid avārayat
2.029.023a sa rājaputram āsādya trijaṭo vākyam abravīt
2.029.023c nirdhano bahuputro 'smi rājaputra mahāyaśaḥ
2.029.023e uñchavṛttir vane nityaṃ pratyavekṣasva mām iti
2.029.024a tam uvāca tato rāmaḥ parihāsasamanvitam
2.029.024c gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā
2.029.024e parikṣipasi daṇḍena yāvat tāvad avāpsyasi
2.029.025a sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām
2.029.025c āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ
2.029.026a uvāca ca tato rāmas taṃ gārgyam abhisāntvayan
2.029.026c manyur na khalu kartavyaḥ parihāso hy ayaṃ mama
2.029.027a tataḥ sabhāryas trijaṭo mahāmunir; gavām anīkaṃ pratigṛhya moditaḥ
2.029.027c yaśobalaprītisukhopabṛṃhiṇīs; tad āśiṣaḥ pratyavadan mahātmanaḥ
2.030.001a dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu
2.030.001c jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau
2.030.002a tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe
2.030.002c mālādāmabhir āsakte sītayā samalaṃkṛte
2.030.003a tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca
2.030.003c adhiruhya janaḥ śrīmān udāsīno vyalokayat
2.030.004a na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ
2.030.004c āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam
2.030.005a padātiṃ varjitacchatraṃ rāmaṃ dṛṣṭvā tadā janāḥ
2.030.005c ūcur bahuvidhā vācaḥ śokopahatacetasaḥ
2.030.006a yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat
2.030.006c tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ
2.030.007a aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ
2.030.007c necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt
2.030.008a yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api
2.030.008c tām adya sītāṃ paśyanti rājamārgagatā janāḥ
2.030.009a aṅgarāgocitāṃ sītāṃ raktacandana sevinīm
2.030.009c varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām
2.030.010a adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate
2.030.010c na hi rājā priyaṃ putraṃ vivāsayitum arhati
2.030.011a nirguṇasyāpi putrasyā kāthaṃ syād vipravāsanam
2.030.011c kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam
2.030.012a ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ
2.030.012c rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam
2.030.013a tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ
2.030.013c audakānīva sattvāni grīṣme salilasaṃkṣayāt
2.030.014a pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ
2.030.014c mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ
2.030.015a te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ
2.030.015c gacchantam anugacchāmo yena gacchati rāghavaḥ
2.030.016a udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca
2.030.016c ekaduḥkhasukhā rāmam anugacchāma dhārmikam
2.030.017a samuddhṛtanidhānāni paridhvastājirāṇi ca
2.030.017c upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ
2.030.018a rajasābhyavakīrṇāni parityaktāni daivataiḥ
2.030.018c asmattyaktāni veśmāni kaikeyī pratipadyatām
2.030.019a vanaṃ nagaram evāstu yena gacchati rāghavaḥ
2.030.019c asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam
2.030.020a bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ
2.030.020c asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca
2.030.021a ity evaṃ vividhā vāco nānājanasamīritāḥ
2.030.021c śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasaṃ
2.030.022a pratīkṣamāṇo 'bhijanaṃ tadārtam; anārtarūpaḥ prahasann ivātha
2.030.022c jagāma rāmaḥ pitaraṃ didṛkṣuḥ; pitur nideśaṃ vidhivac cikīrṣuḥ
2.030.023a tat pūrvam aikṣvākasuto mahātmā; rāmo gamiṣyan vanam ārtarūpam
2.030.023c vyatiṣṭhata prekṣya tadā sumantraṃ; pitur mahātmā pratihāraṇārtham
2.030.024a pitur nideśena tu dharmavatsalo; vanapraveśe kṛtabuddhiniścayaḥ
2.030.024c sa rāghavaḥ prekṣya sumantram abravīn; nivedayasvāgamanaṃ nṛpāya me
2.031.001a sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ
2.031.001c praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha
2.031.002a ālokya tu mahāprājñaḥ paramākula cetasaṃ
2.031.002c rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat
2.031.003a ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ
2.031.003c brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām
2.031.004a sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ
2.031.004c sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate
2.031.005a gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate
2.031.005c vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ
2.031.006a sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ
2.031.006c ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam
2.031.007a sumantrānaya me dārān ye ke cid iha māmakāḥ
2.031.007c dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam
2.031.008a so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt
2.031.008c āryo hvayati vo rājā gamyatāṃ tatra māciram
2.031.009a evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā
2.031.009c pracakramus tad bhavanaṃ bhartur ājñāya śāsanam
2.031.010a ardhasaptaśatās tās tu pramadās tāmralocanāḥ
2.031.010c kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ
2.031.011a āgateṣu ca dāreṣu samavekṣya mahīpatiḥ
2.031.011c uvāca rājā taṃ sūtaṃ sumantrānaya me sutam
2.031.012a sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā
2.031.012c jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ
2.031.013a sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim
2.031.013c utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ
2.031.014a so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃ patiḥ
2.031.014c tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ
2.031.015a taṃ rāmo 'bhyapātat kṣipraṃ lakṣmaṇaś ca mahārathaḥ
2.031.015c visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā
2.031.016a strīsahasraninādaś ca saṃjajñe rājaveśmani
2.031.016c hāhā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ
2.031.017a taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau
2.031.017c paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan
2.031.018a atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim
2.031.018c uvāca prāñjalir bhūtvā śokārṇavapariplutam
2.031.019a āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ
2.031.019c prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām
2.031.020a lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam
2.031.020c kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ
2.031.021a anujānīhi sarvān naḥ śokam utsṛjya mānada
2.031.021c lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ
2.031.022a pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ
2.031.022c uvāca rarjā saṃprekṣya vanavāsāya rāghavam
2.031.023a ahaṃ rāghava kaikeyyā varadānena mohitaḥ
2.031.023c ayodhyāyās tvam evādya bhava rājā nigṛhya mām
2.031.024a evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ
2.031.024c pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ
2.031.025a bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ
2.031.025c ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam
2.031.026a śreyase vṛddhaye tāta punarāgamanāya ca
2.031.026c gacchasvāriṣṭam avyagraḥ panthānam akutobhayam
2.031.027a adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā
2.031.027c mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm
2.031.027e tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi
2.031.028a atha rāmas tathā śrutvā pitur ārtasya bhāṣitam
2.031.028c lakṣmaṇena saha bhrātrā dīno vacanam abravīt
2.031.029a prāpsyāmi yān adya guṇān ko me śvastān pradāsyati
2.031.029c apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe
2.031.030a iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā
2.031.030c mayā visṛṣṭā vasudhā bharatāya pradīyatām
2.031.031a apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ
2.031.031c na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ
2.031.032a naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm
2.031.032c tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha
2.031.033a puraṃ ca rāṣṭraṃ ca mahī ca kevalā; mayā nisṛṣṭā bharatāya dīyatām
2.031.033c ahaṃ nideśaṃ bhavato 'nupālayan; vanaṃ gamiṣyāmi cirāya sevitum
2.031.034a mayā nisṛṣṭāṃ bharato mahīm imāṃ; saśailakhaṇḍāṃ sapurāṃ sakānanām
2.031.034c śivāṃ susīmām anuśāstu kevalaṃ; tvayā yad uktaṃ nṛpate yathāstu tat
2.031.035a na me tathā pārthiva dhīyate mano; mahatsu kāmeṣu na cātmanaḥ priye
2.031.035c yathā nideśe tava śiṣṭasaṃmate; vyapaitu duḥkhaṃ tava matkṛte 'nagha
2.031.036a tad adya naivānagha rājyam avyayaṃ; na sarvakāmān na sukhaṃ na maithilīm
2.031.036c na jīvitaṃ tvām anṛtena yojayan; vṛṇīya satyaṃ vratam astu te tathā
2.031.037a phalāni mūlāni ca bhakṣayan vane; girīṃś ca paśyan saritaḥ sarāṃsi ca
2.031.037c vanaṃ praviśyaiva vicitrapādapaṃ; sukhī bhaviṣyāmi tavāstu nirvṛtiḥ
2.032.001a tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā
2.032.001c sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ
2.032.002a sūta ratnasusaṃpūrṇā caturvidhabalā camūḥ
2.032.002c rāgavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām
2.032.003a rūpājīvā ca śālinyo vaṇijaś ca mahādhanāḥ
2.032.003c śobhayantu kumārasya vāhinīṃ suprasāritāḥ
2.032.004a ye cainam upajīvanti ramate yaiś ca vīryataḥ
2.032.004c teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya
2.032.005a nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu
2.032.005c nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati
2.032.006a dhānyakośaś ca yaḥ kaś cid dhanakośaś ca māmakaḥ
2.032.006c tau rāmam anugacchetāṃ vasantaṃ nirjane vane
2.032.007a yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ
2.032.007c ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane
2.032.008a bharataś ca mahābāhur ayodhyāṃ pālayiṣyati
2.032.008c sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti
2.032.009a evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam
2.032.009c mukhaṃ cāpy agamāc cheṣaṃ svaraś cāpi nyarudhyata
2.032.010a sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt
2.032.010c rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva
2.032.010e nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate
2.032.011a kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam
2.032.011c rājā daśaratho vākyam uvācāyatalocanām
2.032.011e vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite
2.032.012a kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt
2.032.012c tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat
2.032.012e asamañja iti khyātaṃ tathāyaṃ gantum arhati
2.032.013a evam ukto dhig ity eva rājā daśaratho 'bravīt
2.032.013c vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata
2.032.014a tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ
2.032.014c śucir bahumato rājñaḥ kaikeyīm idam abravīt
2.032.015a asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān
2.032.015c sarayvāḥ prakṣipann apsu ramate tena durmatiḥ
2.032.016a taṃ dṛṣṭvā nāgaraḥ sarve kruddhā rājānam abruvan
2.032.016c asamañjaṃ vṛṣīṇvaikam asmān vā rāṣṭravardhana
2.032.017a tān uvāca tato rājā kiṃnimittam idaṃ bhayam
2.032.017c tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan
2.032.018a krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ
2.032.018c sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute
2.032.019a sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa
2.032.019c taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā
2.032.020a ity evam atyajad rājā sagaro vai sudhārmikaḥ
2.032.020c rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate
2.032.021a śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ
2.032.021c śokopahatayā vācā kaikeyīm idam abravīt
2.032.022a anuvrajiṣyāmy aham adya rāmaṃ; rājyaṃ parityajya sukhaṃ dhanaṃ ca
2.032.022c sahaiva rājñā bharatena ca tvaṃ; yathā sukhaṃ bhuṅkṣva cirāya rājyam
2.033.001a mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā
2.033.001c anvabhāṣata vākyaṃ tu vinayajño vinītavat
2.033.002a tyaktabhogasya me rājan vane vanyena jīvataḥ
2.033.002c kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ
2.033.003a yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ
2.033.003c rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam
2.033.004a tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate
2.033.004c sarvāṇy evānujānāmi cīrāṇy evānayantu me
2.033.005a khanitrapiṭake cobhe mamānayata gacchataḥ
2.033.005c caturdaśa vane vāsaṃ varṣāṇi vasato mama
2.033.006a atha cīrāṇi kaikeyī svayam āhṛtya rāghavam
2.033.006c uvāca paridhatsveti janaughe nirapatrapā
2.033.007a sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te
2.033.007c sūkṣmavastram avakṣipya munivastrāṇy avasta ha
2.033.008a lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe
2.033.008c tāpasāc chādane caiva jagrāha pitur agrataḥ
2.033.009a athātmaparidhānārthaṃ sītā kauśeyavāsinī
2.033.009c samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva
2.033.010a sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ
2.033.010c gandharvarājapratimaṃ bhartāram idam abravīt
2.033.010e kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ
2.033.011a kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā
2.033.011c tasthau hy akuṣalā tatra vrīḍitā janakātmaja
2.033.012a tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ
2.033.012c cīraṃ babandha sītāyāḥ kauśeyasyopari svayam
2.033.013a tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat
2.033.013c pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti
2.033.014a sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt
2.033.014c kaikeyi kuśacīreṇa na sītā gantum arhati
2.033.015a nanu paryāptam etat te pāpe rāmavivāsanam
2.033.015c kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ
2.033.016a evaṃ bruvantaṃ pitaraṃ rāmaḥ saṃprasthito vanam
2.033.016c avākśirasam āsīnam idaṃ vacanam abravīt
2.033.017a iyaṃ dhārmika kausalyā mama mātā yaśasvinī
2.033.017c vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite
2.033.018a mayā vihīnāṃ varada prapannāṃ śokasāgaram
2.033.018c adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi
2.033.019a imāṃ mahendropamajātagarbhiṇīṃ; tathā vidhātuṃ janamīṃ mamārhasi
2.033.019c yathā vanasthe mayi śokakarśitā; na jīvitaṃ nyasya yamakṣayaṃ vrajet
2.034.001a rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam
2.034.001c samīkṣya saha bhāryābhī rājā vigatacetanaḥ
2.034.002a nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam
2.034.002c na cainam abhisaṃprekṣya pratyabhāṣata durmanāḥ
2.034.003a sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ
2.034.003c vilalāpa mahābāhū rāmam evānucintayan
2.034.004a manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ
2.034.004c prāṇino hiṃsitā vāpi tasmād idam upasthitam
2.034.005a na tv evānāgate kāle dehāc cyavati jīvitam
2.034.005c kaikeyyā kliśyamānasya mṛtyur mama na vidyate
2.034.006a yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam
2.034.006c vihāya vasane sūkṣme tāpasācchādam ātmajam
2.034.007a ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ
2.034.007c svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām
2.034.008a evam uktvā tu vacanaṃ bāṣpeṇa pihitekṣṇaha
2.034.008c rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha
2.034.009a saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ
2.034.009c netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt
2.034.010a aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ
2.034.010c prāpayainaṃ mahābhāgam ito janapadāt param
2.034.011a evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate
2.034.011c pitrā mātrā ca yat sādhur vīro nirvāsyate vanam
2.034.012a rājño vacanam ājñāya sumantraḥ śīghravikramaḥ
2.034.012c yojayitvāyayau tatra ratham aśvair alaṃkṛtam
2.034.013a taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam
2.034.013c ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ
2.034.014a rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye
2.034.014c uvāca deśakālajño niścitaṃ sarvataḥ śuci
2.034.015a vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca
2.034.015c varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya
2.034.016a narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ
2.034.016c prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat
2.034.017a sā sujātā sujātāni vaidehī prasthitā vanam
2.034.017c bhūṣayām āsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ
2.034.018a vyarājayata vaidehī veśma tat suvibhūṣitā
2.034.018c udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ
2.034.019a tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt
2.034.019c anācarantīṃ kṛpaṇaṃ mūdhny upāghrāya maithilīm
2.034.020a asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ
2.034.020c bhartāraṃ nānumanyante vinipātagataṃ striyaḥ
2.034.021a sa tvayā nāvamantavyaḥ putraḥ pravrājito mama
2.034.021c tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā
2.034.022a vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam
2.034.022c kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā
2.034.023a kariṣye sarvam evāham āryā yad anuśāsti mām
2.034.023c abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me
2.034.024a na mām asajjanenāryā samānayitum arhati
2.034.024c dharmād vicalituṃ nāham alaṃ candrād iva prabhā
2.034.025a nātantrī vādyate vīṇā nācakro vartate rathaḥ
2.034.025c nāpatiḥ sukham edhate yā syād api śatātmajā
2.034.026a mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ
2.034.026c amitasya hi dātāraṃ bhartāraṃ kā na pūjayet
2.034.027a sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā
2.034.027c ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam
2.034.028a sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam
2.034.028c śuddhasattvā mumocāśru sahasā duḥkhaharṣajam
2.034.029a tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām
2.034.029c rāmaḥ paramadharmajño mātaraṃ vākyam abravīt
2.034.030a amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama
2.034.030c kṣayo hi vanavāsasya kṣipram eva bhaviṣyati
2.034.031a suptāyās te gamiṣyanti navavarṣāṇi pañca ca
2.034.031c sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam
2.034.032a etāvad abhinītārtham uktvā sa jananīṃ vacaḥ
2.034.032c trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ
2.034.033a tāś cāpi sa tathaivārtā mātṝr daśarathātmajaḥ
2.034.033c dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ
2.034.034a saṃvāsāt paruṣaṃ kiṃ cid ajñānād vāpi yat kṛtam
2.034.034c tan me samanujānīta sarvāś cāmantrayāmi vaḥ
2.034.035a jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ
2.034.035c mānavendrasya bhāryāṇām evaṃ vadati rāghave
2.034.036a murajapaṇavameghaghoṣavad; daśarathaveśma babhūva yat purā
2.034.036c vilapita paridevanākulaṃ; vyasanagataṃ tad abhūt suduḥkhitam
2.035.001a atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ
2.035.001c upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam
2.035.002a taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha
2.035.002c rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat
2.035.003a anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat
2.035.003c atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ
2.035.004a taṃ vandamānaṃ rudatī mātā saumitrim abravīt
2.035.004c hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam
2.035.005a sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane
2.035.005c rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati
2.035.006a vyasanī vā samṛddho vā gatir eṣa tavānagha
2.035.006c eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet
2.035.007a idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam
2.035.007c dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca
2.035.008a rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām
2.035.008c ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham
2.035.009a tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt
2.035.009c vinīto vinayajñaś ca mātalir vāsavaṃ yathā
2.035.010a ratham āroha bhadraṃ te rājaputra mahāyaśaḥ
2.035.010c kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi
2.035.011a caturdaśa hi varṣāṇi vastavyāni vane tvayā
2.035.011c tāny upakramitavyāni yāni devyāsi coditaḥ
2.035.012a taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā
2.035.012c āruroha varārohā kṛtvālaṃkāram ātmanaḥ
2.035.013a tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca
2.035.013c rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat
2.035.014a sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat
2.035.014c sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave
2.035.015a prayāte tu mahāraṇyaṃ cirarātrāya rāghave
2.035.015c babhūva nagare mūrcchā balamūrcchā janasya ca
2.035.016a tat samākulasaṃbhrāntaṃ mattasaṃkupita dvipam
2.035.016c hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam
2.035.017a tataḥ sabālavṛddhā sā purī paramapīḍitā
2.035.017c rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā
2.035.018a pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ
2.035.018c bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ
2.035.019a saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ
2.035.019c mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati
2.035.020a āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam
2.035.020c yad devagarbhapratime vanaṃ yāti na bhidyate
2.035.021a kṛtakṛtyā hi vaidehī chāyevānugatā patim
2.035.021c na jahāti ratā dharme merum arkaprabhā yathā
2.035.022a aho lakṣmaṇa siddhārthaḥ satatāṃ priyavādinam
2.035.022c bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi
2.035.023a mahaty eṣā hi te siddhir eṣa cābhyudayo mahān
2.035.023c eṣa svargasya mārgaś ca yad enam anugacchasi
2.035.023e evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam
2.035.024a atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ
2.035.024c nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt
2.035.025a śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ
2.035.025c yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare
2.035.026a pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau
2.035.026c paripūrṇaḥ śaśī kāle graheṇopapluto yathā
2.035.027a tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ
2.035.027c narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam
2.035.028a hā rāmeti janāḥ ke cid rāmamāteti cāpare
2.035.028c antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan
2.035.029a anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasaṃ
2.035.029c rājānaṃ mātaraṃ caiva dadarśānugatau pathi
2.035.029e dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata
2.035.030a padātinau ca yānārhāv aduḥkhārhau sukhocitau
2.035.030c dṛṣṭvā saṃcodayām āsa śīghraṃ yāhīti sārathim
2.035.031a na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ
2.035.031c mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ
2.035.032a tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm
2.035.032c krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca
2.035.032e asakṛt praikṣata tadā nṛtyantīm iva mātaram
2.035.033a tiṣṭheti rājā cukroṣa yāhi yāhīti rāghavaḥ
2.035.033c sumantrasya babhūvātmā cakrayor iva cāntarā
2.035.034a nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi
2.035.034c ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt
2.035.035a rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam
2.035.035c vrajato 'pi hayāñ śīghraṃ codayām āsa sārathiḥ
2.035.036a nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam
2.035.036c manasāpy aśruvegaiś ca na nyavartata mānuṣam
2.035.037a yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet
2.035.037c ity amātyā mahārājam ūcur daśarathaṃ vacaḥ
2.035.038a teṣāṃ vacaḥ sarvaguṇopapannaṃ; prasvinnagātraḥ praviṣaṇṇarūpaḥ
2.035.038c niśamya rājā kṛpaṇaḥ sabhāryo; vyavasthitas taṃ sutam īkṣamāṇaḥ
2.036.001a tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau
2.036.001c ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān
2.036.002a anāthasya janasyāsya durbalasya tapasvinaḥ
2.036.002c yo gatiṃ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati
2.036.003a na krudhyaty abhiśasto 'pi krodhanīyāni varjayan
2.036.003c kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati
2.036.004a kausalyāyāṃ mahātejā yathā mātari vartate
2.036.004c tathā yo vartate 'smāsu mahātmā kva nu gacchati
2.036.005a kaikeyyā kliśyamānena rājñā saṃcodito vanam
2.036.005c paritrātā janasyāsya jagataḥ kva nu gacchati
2.036.006a aho niścetano rājā jīvalokasya saṃpriyam
2.036.006c dharmyaṃ satyavrataṃ rāmaṃ vanavāso pravatsyati
2.036.007a iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ
2.036.007c ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ
2.036.008a sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ
2.036.008c putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ
2.036.009a nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata
2.036.009c vyasṛjan kavalān nāgā gāvo vatsān na pāyayan
2.036.010a triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api
2.036.010c dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ
2.036.011a nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ
2.036.011c viśākhāś ca sadhūmāś ca nabhasi pracakāśire
2.036.012a akasmān nāgaraḥ sarvo jano dainyam upāgamat
2.036.012c āhāre vā vihāre vā na kaś cid akaron manaḥ
2.036.013a bāṣpaparyākulamukho rājamārgagato janaḥ
2.036.013c na hṛṣṭo lakṣyate kaś cit sarvaḥ śokaparāyaṇaḥ
2.036.014a na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ
2.036.014c na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat
2.036.015a anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā
2.036.015c sarve sarvaṃ parityajya rāmam evānvacintayan
2.036.016a ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ
2.036.016c śokabhāreṇa cākrāntāḥ śayanaṃ na juhus tadā
2.036.017a tatas tv ayodhyā rahitā mahātmanā; puraṃdareṇeva mahī saparvatā
2.036.017c cacāla ghoraṃ bhayabhārapīḍitā; sanāgayodhāśvagaṇā nanāda ca
2.037.001a yāvat tu niryatas tasya rajorūpam adṛśyata
2.037.001c naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī
2.037.002a yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam
2.037.002c tāvad vyavardhatevāsya dharaṇyāṃ putradarśane
2.037.003a na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ
2.037.003c tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale
2.037.004a tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā
2.037.004c vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā
2.037.005a tāṃ nayena ca saṃpanno dharmeṇa nivayena ca
2.037.005c uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ
2.037.006a kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī
2.037.006c na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī
2.037.007a ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama
2.037.007c kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham
2.037.008a agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat
2.037.008c anujānāmi tat sarvam asmiṃl loke paratra ca
2.037.009a bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam
2.037.009c yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat
2.037.010a atha reṇusamudhvastaṃ tam utthāpya narādhipam
2.037.010c nyavartata tadā devī kausalyā śokakarśitā
2.037.011a hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā
2.037.011c anvatapyata dharmātmā putraṃ saṃcintya tāpasaṃ
2.037.012a nivṛtyaiva nivṛtyaiva sīdato rathavartmasu
2.037.012c rājño nātibabhau rūpaṃ grastasyāṃśumato yathā
2.037.013a vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran
2.037.013c nagarāntam anuprāptaṃ buddhvā putram athābravīt
2.037.014a vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam
2.037.014c padāni pathi dṛśyante sa mahātmā na dṛśyate
2.037.015a sa nūnaṃ kva cid evādya vṛkṣamūlam upāśritaḥ
2.037.015c kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate
2.037.016a utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ
2.037.016c viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ
2.037.017a drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ
2.037.017c rāmam utthāya gacchantaṃ lokanātham anāthavat
2.037.018a sakāmā bhava kaikeyi vidhavā rājyam āvasa
2.037.018c na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe
2.037.019a ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ
2.037.019c apasnāta ivāriṣṭaṃ praviveśa purottamam
2.037.020a śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām
2.037.020c klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām
2.037.021a tām avekṣya purīṃ sarvāṃ rāmam evānucintayan
2.037.021c vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam
2.037.022a mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam
2.037.022c rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca
2.037.023a kausalyāyā gṛhaṃ śīghraṃ rāma mātur nayantu mām
2.037.023c iti bruvantaṃ rājānam anayan dvāradarśitaḥ
2.037.024a tatas tatra praviṣṭasya kausalyāyā niveśanam
2.037.024c adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ
2.037.025a tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān
2.037.025c uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām
2.037.026a sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ
2.037.026c pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam
2.037.027a na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa
2.037.027c rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate
2.037.028a taṃ rāmam evānuvicintayantaṃ; samīkṣya devī śayane narendram
2.037.028c upopaviśyādhikam ārtarūpā; viniḥśvasantī vilalāpa kṛcchraṃ
2.038.001a tataḥ samīkṣya śayane sannaṃ śokena pārthivam
2.038.001c kausalyā putraśokārtā tam uvāca mahīpatim
2.038.002a rāghavo naraśārdūla viṣam uptvā dvijihvavat
2.038.002c vicariṣyati kaikeyī nirmukteva hi pannagī
2.038.003a vivāsya rāmaṃ subhagā labdhakāmā samāhitā
2.038.003c trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani
2.038.004a atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset
2.038.004c kāmakāro varaṃ dātum api dāsaṃ mamātmajam
2.038.005a pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ
2.038.005c pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā
2.038.006a gajarājagatir vīro mahābāhur dhanurdharaḥ
2.038.006c vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ
2.038.007a vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā
2.038.007c tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati
2.038.008a te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ
2.038.008c kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ
2.038.009a apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ
2.038.009c sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam
2.038.010a śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati
2.038.010c yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī
2.038.011a kadā prekṣya naravyāghrāv araṇyāt punarāgatau
2.038.011c nandiṣyati purī hṛṣṭā samudra iva parvaṇi
2.038.012a kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati
2.038.012c puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva
2.038.013a kadā prāṇisahasrāṇi rājamārge mamātmajau
2.038.013c lājair avakariṣyanti praviśantāv ariṃdamau
2.038.014a kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca
2.038.014c pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam
2.038.015a kadā pariṇato buddhyā vayasā cāmaraprabhaḥ
2.038.015c abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan
2.038.016a niḥsaṃśayaṃ mayā manye purā vīra kadaryayā
2.038.016c pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ
2.038.017a sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā
2.038.017c kaikeyyā puruṣavyāghra bālavatseva gaur balāt
2.038.018a na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam
2.038.018c ekaputrā vinā putram ahaṃ jīvitum utsahe
2.038.019a na hi me jīvite kiṃ cit sāmartham iha kalpyate
2.038.019c apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam
2.038.020a ayaṃ hi māṃ dīpayate samutthitas; tanūjaśokaprabhavo hutāśanaḥ
2.038.020c mahīm imāṃ raśmibhir uttamaprabho; yathā nidāghe bhagavān divākaraḥ
2.039.001a vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām
2.039.001c idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt
2.039.002a tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ
2.039.002c kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā
2.039.003a yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ
2.039.003c sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām
2.039.004a śiṣṭair ācarite samyak śaśvat pretya phalodaye
2.039.004c rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadā cana
2.039.005a vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ
2.039.005c dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ
2.039.006a araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā
2.039.006c anugacchati vaidehī dharmātmānaṃ tavātmajam
2.039.007a kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ
2.039.007c damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ
2.039.008a vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam
2.039.008c na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati
2.039.009a śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ
2.039.009c rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ
2.039.010a śayānam anaghaṃ rātrau pitevābhipariṣvajan
2.039.010c raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati
2.039.011a dadau cāstrāṇi divyāni yasmai brahmā mahaujase
2.039.011c dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe
2.039.012a pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ
2.039.012c kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate
2.039.013a duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam
2.039.013c samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ
2.039.014a abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam
2.039.014c mudāśru mokṣyase kṣipraṃ meghalekeva vārṣikī
2.039.015a putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ
2.039.015c karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati
2.039.016a niśamya tal lakṣmaṇamātṛvākyaṃ; rāmasya mātur naradevapatnyāḥ
2.039.016c sadyaḥ śarīre vinanāśa śokaḥ; śaradgato megha ivālpatoyaḥ
2.040.001a anuraktā mahātmānaṃ rāmaṃ satyaparakramam
2.040.001c anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ
2.040.002a nivartite 'pi ca balāt suhṛdvarge ca rājini
2.040.002c naiva te saṃnyavartanta rāmasyānugatā ratham
2.040.003a ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ
2.040.003c babhūva guṇasaṃpannaḥ pūrṇacandra iva priyaḥ
2.040.004a sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā
2.040.004c kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata
2.040.005a avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva
2.040.005c uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva
2.040.006a yā prītir bahumānaś ca mayy ayodhyānivāsinām
2.040.006c matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām
2.040.007a sa hi kalyāṇa cāritraḥ kaikeyyānandavardhanaḥ
2.040.007c kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca
2.040.008a jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ
2.040.008c anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ
2.040.009a sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ
2.040.009c api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam
2.040.010a na ca tapyed yathā cāsau vanavāsaṃ gate mayi
2.040.010c mahārājas tathā kāryo mama priyacikīrṣayā
2.040.011a yathā yathā dāśarathir dharmam evāsthito 'bhavat
2.040.011c tathā tathā prakṛtayo rāmaṃ patim akāmayan
2.040.012a bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha
2.040.012c cakarṣeva guṇair baddhvā janaṃ punar ivāsanam
2.040.013a te dvijās trividhaṃ vṛddhā jñānena vayasaujasā
2.040.013c vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ
2.040.014a vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ
2.040.014c nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari
2.040.014e upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam
2.040.015a evam ārtapralāpāṃs tān vṛddhān pralapato dvijān
2.040.015c avekṣya sahasā rāmo rathād avatatāra ha
2.040.016a padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ
2.040.016c saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ
2.040.017a dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ
2.040.017c na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ
2.040.018a gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ
2.040.018c ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ
2.040.019a brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati
2.040.019c dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī
2.040.020a vājapeyasamutthāni chatrāṇy etāni paśya naḥ
2.040.020c pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye
2.040.021a anavāptātapatrasya raśmisaṃtāpitasya te
2.040.021c ebhiś chāyāṃ kariṣyāmaḥ svaiś chatrair vājapeyikaiḥ
2.040.022a yā hi naḥ satataṃ buddhir vedamantrānusāriṇī
2.040.022c tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī
2.040.023a hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam
2.040.023c vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ
2.040.024a na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ
2.040.024c tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum
2.040.025a yācito no nivartasva haṃsaśuklaśiroruhaiḥ
2.040.025c śirobhir nibhṛtācāra mahīpatanapāṃśulaiḥ
2.040.026a bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ
2.040.026c teṣāṃ samāptir āyattā tava vatsa nivartane
2.040.027a bhaktimanti hi bhūtāni jaṃgamājaṃgamāni ca
2.040.027c yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya
2.040.028a anugaṃtum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ
2.040.028c unnatā vāyuvegena vikrośantīva pādapāḥ
2.040.029a niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ
2.040.029c pakṣiṇo 'pi prayācante sarvabhūtānukampinam
2.040.030a evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane
2.040.030c dadṛśe tamasā tatra vārayantīva rāghavam
2.041.001a tatas tu tamasā tīraṃ ramyam āśritya rāghavaḥ
2.041.001c sītām udvīkṣya saumitrim idaṃ vacanam abravīt
2.041.002a iyam adya niśā pūrvā saumitre prasthitā vanam
2.041.002c vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi
2.041.003a paśya śūnyāny araṇyāni rudantīva samantataḥ
2.041.003c yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ
2.041.004a adyāyodhyā tu nagarī rājadhānī pitur mama
2.041.004c sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ
2.041.005a bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me
2.041.005c dharmārthakāmasahitair vākyair āśvāsayiṣyati
2.041.006a bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ
2.041.006c nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa
2.041.007a tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam
2.041.007c anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā
2.041.008a adbhir eva tu saumitre vatsyāmy adya niśām imām
2.041.008c etad dhi rocate mahyaṃ vanye 'pi vividhe sati
2.041.009a evam uktvā tu saumitraṃ sumantram api rāghavaḥ
2.041.009c apramattas tvam aśveṣu bhava saumyety uvāca ha
2.041.010a so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate
2.041.010c prabhūtayavasān kṛtvā babhūva pratyanantaraḥ
2.041.011a upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām
2.041.011c rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha
2.041.012a tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām
2.041.012c rāmaḥ saumitriṇāṃ sārdhaṃ sabhāryaḥ saṃviveśa ha
2.041.013a sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ
2.041.013c kathayām āsa sūtāya rāmasya vividhān guṇān
2.041.014a jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ
2.041.014c sūtasya tamasātīre rāmasya bruvato guṇān
2.041.015a gokulākulatīrāyās tamasāyā vidūrataḥ
2.041.015c avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha
2.041.016a utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca
2.041.016c abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam
2.041.017a asmadvyapekṣān saumitre nirapekṣān gṛheṣv api
2.041.017c vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam
2.041.018a yathaite niyamaṃ paurāḥ kurvanty asmannivartane
2.041.018c api prāṇān asiṣyanti na tu tyakṣyanti niścayam
2.041.019a yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu
2.041.019c ratham āruhya gacchāmaḥ panthānam akutobhayam
2.041.020a ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ
2.041.020c svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ
2.041.021a paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ
2.041.021c na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ
2.041.022a abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam
2.041.022c rocate me mahāprājña kṣipram āruhyatām iti
2.041.023a sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ
2.041.023c yojayitvātha rāmāya prāñjaliḥ pratyavedayat
2.041.024a mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ
2.041.024c udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe
2.041.025a muhūrtaṃ tvaritaṃ gatvā nirgataya rathaṃ punaḥ
2.041.025c yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ
2.041.026a rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ
2.041.026c pratyāgamya ca rāmasya syandanaṃ pratyavedayat
2.041.027a taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ
2.041.027c śīghragām ākulāvartāṃ tamasām ataran nadīm
2.041.028a sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam
2.041.028c prāpadyata mahāmārgam abhayaṃ bhayadarśinām
2.041.029a prabhātāyāṃ tu śarvaryāṃ paurās te rāghavo vinā
2.041.029c śokopahataniśceṣṭā babhūvur hatacetasaḥ
2.041.030a śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ
2.041.030c ālokam api rāmasya na paśyanti sma duḥkhitāḥ
2.041.031a tato mārgānusāreṇa gatvā kiṃ cit kṣaṇaṃ punaḥ
2.041.031c mārganāśād viṣādena mahatā samabhiplutaḥ
2.041.032a rathasya mārganāśena nyavartanta manasvinaḥ
2.041.032c kim idaṃ kiṃ kariṣyāmo daivenopahatā iti
2.041.033a tato yathāgatenaiva mārgeṇa klāntacetasaḥ
2.041.033c ayodhyām agaman sarve purīṃ vyathitasajjanām
2.042.001a anugamya nivṛttānāṃ rāmaṃ nagaravāsinām
2.042.001c udgatānīva sattvāni babhūvur amanasvinām
2.042.002a svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ
2.042.002c aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ
2.042.003a na cāhṛṣyan na cāmodan vaṇijo na prasārayan
2.042.003c na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ
2.042.004a naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam
2.042.004c putraṃ prathamajaṃ labdhvā jananī nābhyanandata
2.042.005a gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam
2.042.005c vyagarhayanto duḥkhārtā vāgbhis totrair iva dvipān
2.042.006a kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā
2.042.006c putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam
2.042.007a ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā
2.042.007c yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane
2.042.008a āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca
2.042.008c yeṣu snāsyati kākutstho vigāhya salilaṃ śuci
2.042.009a śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ
2.042.009c āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ
2.042.010a kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati
2.042.010c priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum
2.042.011a vicitrakusumāpīḍā bahumañjaridhāriṇaḥ
2.042.011c akāle cāpi mukhyāni puṣpāṇi ca phalāni ca
2.042.011e darśayiṣyanty anukrośād girayo rāmam āgatam
2.042.012a vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān
2.042.012c pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam
2.042.013a yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ
2.042.013c sa hi śūro mahābāhuḥ putro daśarathasya ca
2.042.014a purā bhavati no dūrād anugacchāma rāghavam
2.042.014c pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ
2.042.014e sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam
2.042.015a vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam
2.042.015c iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan
2.042.016a yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati
2.042.016c sītā nārījanasyāsya yogakṣemaṃ kariṣyati
2.042.017a ko nv anenāpratītena sotkaṇṭhitajanena ca
2.042.017c saṃprīyetāmanojñena vāsena hṛtacetasā
2.042.018a kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat
2.042.018c na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ
2.042.019a yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt
2.042.019c kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī
2.042.020a kaikeyyā na vayaṃ rājye bhṛtakā nivasemahi
2.042.020c jīvantyā jātu jīvantyaḥ putrair api śapāmahe
2.042.021a yā putraṃ pārthivendrasya pravāsayati nirghṛṇā
2.042.021c kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm
2.042.022a na hi pravrajite rāme jīviṣyati mahīpatiḥ
2.042.022c mṛte daśarathe vyaktaṃ vilopas tadanantaram
2.042.023a te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ
2.042.023c rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata
2.042.024a mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ
2.042.024c bharate saṃniṣṛṣṭāḥ smaḥ saunike paśavo yathā
2.042.025a tās tathā vilapantyas tu nagare nāgarastriyaḥ
2.042.025c cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame
2.042.026a tathā striyo rāmanimittam āturā; yathā sute bhrātari vā vivāsite
2.042.026c vilapya dīnā rurudur vicetasaḥ; sutair hi tāsām adhiko hi so 'bhavat
2.043.001a rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram
2.043.001c jagāma puruṣavyāghraḥ pitur ājñām anusmaran
2.043.002a tathaiva gacchatas tasya vyapāyād rajanī śivā
2.043.002c upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata
2.043.003a grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca
2.043.003c paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ
2.043.004a śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām
2.043.004c rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam
2.043.005a hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī
2.043.005c tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate
2.043.006a yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam
2.043.006c vana vāse mahāprājñaṃ sānukrośam atandritam
2.043.007a etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām
2.043.007c śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ
2.043.008a tato vedaśrutiṃ nāma śivavārivahāṃ nadīm
2.043.008c uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam
2.043.009a gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm
2.043.009c gomatīṃ goyutānūpām atarat sāgaraṃgamām
2.043.010a gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ
2.043.010c mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm
2.043.011a sa mahīṃ manunā rājñā dattām ikṣvākave purā
2.043.011c sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat
2.043.012a sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ
2.043.012c haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ
2.043.013a kadāhaṃ punar āgamya sarayvāḥ puṣpite vane
2.043.013c mṛgayāṃ paryāṭaṣyāmi mātrā pitrā ca saṃgataḥ
2.043.014a nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane
2.043.014c ratir hy eṣātulā loke rājarṣigaṇasaṃmatā
2.043.015a sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā
2.043.015c taṃ tam artham abhipretya yayauvākyam udīrayan
2.044.001a viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ
2.044.001c āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati
2.044.002a tatra tripathagāṃ divyāṃ śivatoyām aśaivalām
2.044.002c dadarśa rāghavo gaṅgāṃ puṇyām ṛṣinisevitām
2.044.003a haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām
2.044.003c śiṃśumaraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām
2.044.004a tām ūrmikalilāvartām anvavekṣya mahārathaḥ
2.044.004c sumantram abravīt sūtam ihaivādya vasāmahe
2.044.005a avidūrād ayaṃ nadyā bahupuṣpapravālavān
2.044.005c sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe
2.044.006a lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam
2.044.006c uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ
2.044.007a rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ
2.044.007c rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ
2.044.008a sumantro 'py avatīryaiva mocayitvā hayottamān
2.044.008c vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ
2.044.009a tatra rājā guho nāma rāmasyātmasamaḥ sakhā
2.044.009c niṣādajātyo balavān sthapatiś ceti viśrutaḥ
2.044.010a sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam
2.044.010c vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ
2.044.011a tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam
2.044.011c saha saumitriṇā rāmaḥ samāgacchad guhena saḥ
2.044.012a tam ārtaḥ saṃpariṣvajya guho rāghavam abravīt
2.044.012c yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te
2.044.013a tato guṇavadannādyam upādāya pṛthagvidham
2.044.013c arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha
2.044.014a svāgataṃ te mahābāho taveyam akhilā mahī
2.044.014c vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ
2.044.015a bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam
2.044.015c śayanāni ca mukhyāni vājināṃ khādanaṃ ca te
2.044.016a guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha
2.044.016c arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam
2.044.017a padbhyām abhigamāc caiva snehasaṃdarśanena ca
2.044.017c bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt
2.044.018a diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ
2.044.018c api te kūśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca
2.044.019a yat tv idaṃ bhavatā kiṃ cit prītyā samupakalpitam
2.044.019c sarvaṃ tad anujānāmi na hi varte pratigrahe
2.044.020a kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām
2.044.020c viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram
2.044.021a aśvānāṃ khādanenāham arthī nānyena kena cit
2.044.021c etāvatātrabhavatā bhaviṣyāmi supūjitaḥ
2.044.022a ete hi dayitā rājñaḥ pitur daśarathasya me
2.044.022c etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ
2.044.023a aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt
2.044.023c guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti
2.044.024a tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām
2.044.024c jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam
2.044.025a tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ
2.044.025c sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ
2.044.026a guho 'pi saha sūtena saumitrim anubhāṣayan
2.044.026c anvajāgrat tato rāmam apramatto dhanurdharaḥ
2.044.027a tathā śayānasya tato 'sya dhīmato; yaśasvino dāśarather mahātmanaḥ
2.044.027c adṛṣṭaduḥkhasya sukhocitasya sā; tadā vyatīyāya cireṇa śarvarī
2.045.001a taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam
2.045.001c guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt
2.045.002a iyaṃ tāta sukhā śayyā tvadartham upakalpitā
2.045.002c pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham
2.045.003a ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ
2.045.003c guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām
2.045.004a na hi rāmāt priyataro mamāsti bhuvi kaś cana
2.045.004c bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape
2.045.005a asya prasādād āśaṃse loke 'smin sumahad yaśaḥ
2.045.005c dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām
2.045.006a so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā
2.045.006c rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha
2.045.007a na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā
2.045.007c caturaṅgaṃ hy api balaṃ sumahat prasahemahi
2.045.008a lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha
2.045.008c nātra bhītā vayaṃ sarve dharmam evānupaśyatā
2.045.009a kathaṃ dāśarathau bhūmau śayāne saha sītayā
2.045.009c śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā
2.045.010a yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi
2.045.010c taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā
2.045.011a yo mantra tapasā labdho vividhaiś ca pariśramaiḥ
2.045.011c eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ
2.045.012a asmin pravrajito rājā na ciraṃ vartayiṣyati
2.045.012c vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati
2.045.013a vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ
2.045.013c nirghoṣoparataṃ tāta manye rājaniveśanam
2.045.014a kausalyā caiva rājā ca tathaiva jananī mama
2.045.014c nāśaṃse yadi jīvanti sarve te śarvarīm imām
2.045.015a jīved api hi me mātā śatrughnasyānvavekṣayā
2.045.015c tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati
2.045.016a anuraktajanākīrṇā sukhālokapriyāvahā
2.045.016c rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati
2.045.017a atikrāntam atikrāntam anavāpya manoratham
2.045.017c rājye rāmam anikṣipya pitā me vinaśiṣyati
2.045.018a siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite
2.045.018c pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam
2.045.019a ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām
2.045.019c harmyaprāsādasaṃpannāṃ gaṇikāvaraśobhitām
2.045.020a rathāśvagajasaṃbādhāṃ tūryanādavināditām
2.045.020c sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām
2.045.021a ārāmodyānasaṃpannāṃ samājotsavaśālinīm
2.045.021c sukhitā vicariṣyanti rājadhānīṃ pitur mama
2.045.022a api satyapratijñena sārdhaṃ kuśalinā vayam
2.045.022c nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi
2.045.023a paridevayamānasya duḥkhārtasya mahātmanaḥ
2.045.023c tiṣṭhato rājaputrasya śarvarī sātyavartata
2.045.024a tathā hi satyaṃ bruvati prajāhite; narendraputre gurusauhṛdād guhaḥ
2.045.024c mumoca bāṣpaṃ vyasanābhipīḍito; jvarāturo nāga iva vyathāturaḥ
2.046.001a prabhātāyāṃ tu śarvaryāṃ pṛthu vṛkṣā mahāyaśāḥ
2.046.001c uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam
2.046.002a bhāskarodayakālo 'yaṃ gatā bhagavatī niśā
2.046.002c asau sukṛṣṇo vihagaḥ kokilas tāta kūjati
2.046.003a barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane
2.046.003c tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām
2.046.004a vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ
2.046.004c guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ
2.046.005a tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau
2.046.005c jagmatur yena tau gaṅgāṃ sītayā saha rāghavau
2.046.006a rāmam eva tu dharmajñam upagamya vinītavat
2.046.006c kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt
2.046.007a nivartasvety uvācainam etāvad dhi kṛtaṃ mama
2.046.007c yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam
2.046.008a ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ
2.046.008c sumantraḥ puruṣavyāghram aikṣvākam idam abravīt
2.046.009a nātikrāntam idaṃ loke puruṣeṇeha kena cit
2.046.009c tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane
2.046.010a na manye brahmacarye 'sti svadhīte vā phalodayaḥ
2.046.010c mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam
2.046.011a saha rāghava vaidehyā bhrātrā caiva vane vasan
2.046.011c tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva
2.046.012a vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ
2.046.012c kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ
2.046.013a iti bruvann ātma samaṃ sumantraḥ sārathis tadā
2.046.013c dṛṣṭvā dura gataṃ rāmaṃ duḥkhārto rurude ciram
2.046.014a tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim
2.046.014c rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam
2.046.015a ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye
2.046.015c yathā daśaratho rājā māṃ na śocet tathā kuru
2.046.016a śokopahata cetāś ca vṛddhaś ca jagatīpatiḥ
2.046.016c kāma bhārāvasannaś ca tasmād etad bravīmi te
2.046.017a yad yad ājñāpayet kiṃ cit sa mahātmā mahīpatiḥ
2.046.017c kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā
2.046.018a etadarthaṃ hi rājyāni praśāsati nareśvarāḥ
2.046.018c yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate
2.046.019a tad yathā sa mahārājo nālīkam adhigacchati
2.046.019c na ca tāmyati duḥkhena sumantra kuru tat tathā
2.046.020a adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam
2.046.020c brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ
2.046.021a naivāham anuśocāmi lakṣmaṇo na ca maithilī
2.046.021c ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā
2.046.022a caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ
2.046.022c lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān
2.046.023a evam uktvā tu rājānaṃ mātaraṃ ca sumantra me
2.046.023c anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ
2.046.024a ārogyaṃ brūhi kausalyām atha pādābhivandanam
2.046.024c sītāyā mama cāryasya vacanāl lakṣmaṇasya ca
2.046.025a brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya
2.046.025c āgataś cāpi bharataḥ sthāpyo nṛpamate pade
2.046.026a bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca
2.046.026c asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati
2.046.027a bharataś cāpi vaktavyo yathā rājani vartase
2.046.027c tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ
2.046.028a yathā ca tava kaikeyī sumitrā cāviśeṣataḥ
2.046.028c tathaiva devī kausalyā mama mātā viśeṣataḥ
2.046.029a nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ
2.046.029c tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt
2.046.030a yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ
2.046.030c bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi
2.046.031a kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm
2.046.031c tava tāta viyogena putraśokākulām iva
2.046.032a sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ
2.046.032c vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī
2.046.033a dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham
2.046.033c sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave
2.046.034a dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam
2.046.034c cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ
2.046.035a ārtanādo hi yaḥ paurair muktas tadvipravāsane
2.046.035c rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ
2.046.036a ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā
2.046.036c nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti
2.046.037a asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam
2.046.037c katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ
2.046.038a mama tāvan niyogasthās tvadbandhujanavāhinaḥ
2.046.038c kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ
2.046.039a yadi me yācamānasya tyāgam eva kariṣyasi
2.046.039c saratho 'gniṃ pravekṣyāmi tyakta mātra iha tvayā
2.046.040a bhaviṣyanti vane yāni tapovighnakarāṇi te
2.046.040c rathena pratibādhiṣye tāni sattvāni rāghava
2.046.041a tat kṛtena mayā prāptaṃ ratha caryā kṛtaṃ sukham
2.046.041c āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham
2.046.042a prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ
2.046.042c prītyābhihitam icchāmi bhava me patyanantaraḥ
2.046.043a tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan
2.046.043c ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham
2.046.044a na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā
2.046.044c rājadhānī mahendrasya yathā duṣkṛtakarmaṇā
2.046.045a ime cāpi hayā vīra yadi te vanavāsinaḥ
2.046.045c paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim
2.046.046a vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ
2.046.046c yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ
2.046.047a caturdaśa hi varṣāṇi sahitasya tvayā vane
2.046.047c kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā
2.046.048a bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi
2.046.048c bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi
2.046.049a evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ
2.046.049c rāmo bhṛtyānukampī tu sumantram idam abravīt
2.046.050a jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala
2.046.050c śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ
2.046.051a nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī
2.046.051c kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ
2.046.052a parituṣṭā hi sā devi vanavāsaṃ gate mayi
2.046.052c rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam
2.046.053a eṣa me prathamaḥ kalpo yad ambā me yavīyasī
2.046.053c bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt
2.046.054a mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja
2.046.054c saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā
2.046.055a ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ
2.046.055c guhaṃ vacanam aklībaṃ rāmo hetumad abravīt
2.046.055e jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya
2.046.056a tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat
2.046.056c lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ
2.046.057a tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau
2.046.057c aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau
2.046.058a tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ
2.046.058c vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt
2.046.059a apramatto bale kośe durge janapade tathā
2.046.059c bhavethā guha rājyaṃ hi durārakṣatamaṃ matam
2.046.060a tatas taṃ samanujñāya guham ikṣvākunandanaḥ
2.046.060c jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ
2.046.061a sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ
2.046.061c titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt
2.046.062a āroha tvaṃ nara vyāghra sthitāṃ nāvam imāṃ śanaiḥ
2.046.062c sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm
2.046.063a sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan
2.046.063c āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ
2.046.064a athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ
2.046.064c tato niṣādādhipatir guho jñātīn acodayat
2.046.065a anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham
2.046.065c āsthāya nāvaṃ rāmas tu codayām āsa nāvikān
2.046.066a tatas taiś coditā sā nauḥ karṇadhārasamāhitā
2.046.066c śubhasphyavegābhihatā śīghraṃ salilam atyagāt
2.046.067a madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā
2.046.067c vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt
2.046.068a putro daśarathasyāyaṃ mahārājasya dhīmataḥ
2.046.068c nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ
2.046.069a caturdaśa hi varṣāṇi samagrāṇy uṣya kānane
2.046.069c bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati
2.046.070a tatas tvāṃ devi subhage kṣemeṇa punar āgatā
2.046.070c yakṣye pramuditā gaṅge sarvakāmasamṛddhaye
2.046.071a tvaṃ hi tripathagā devi brahma lokaṃ samīkṣase
2.046.071c bhāryā codadhirājasya loke 'smin saṃpradṛśyase
2.046.072a sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane
2.046.072c prāpta rājye naravyāghra śivena punar āgate
2.046.073a gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam
2.046.073c brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā
2.046.074a tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā
2.046.074c dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat
2.046.075a tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ
2.046.075c prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ
2.046.076a athābravīn mahābāhuḥ sumitrānandavardhanam
2.046.076c agrato gaccha saumitre sītā tvām anugacchatu
2.046.077a pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan
2.046.077c adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati
2.046.078a gataṃ tu gaṅgāparapāram āśu; rāmaṃ sumantraḥ pratataṃ nirīkṣya
2.046.078c adhvaprakarṣād vinivṛttadṛṣṭir; mumoca bāṣpaṃ vyathitas tapasvī
2.046.079a tau tatra hatvā caturo mahāmṛgān; varāham ṛśyaṃ pṛṣataṃ mahārurum
2.046.079c ādāya medhyaṃ tvaritaṃ bubhukṣitau; vāsāya kāle yayatur vanaspatim
2.047.001a sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām
2.047.001c rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam
2.047.002a adyeyaṃ prathamā rātrir yātā janapadād bahiḥ
2.047.002c yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi
2.047.003a jāgartavyam atandribhyām adya prabhṛti rātriṣu
2.047.003c yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ
2.047.004a rātriṃ kathaṃ cid evemāṃ saumitre vartayāmahe
2.047.004c upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ
2.047.005a sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ
2.047.005c imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ
2.047.006a dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa
2.047.006c kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati
2.047.007a sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt
2.047.007c api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam
2.047.008a anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ
2.047.008c kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ
2.047.009a idaṃ vyasanam ālokya rājñaś ca mativibhramam
2.047.009c kāma evārdhadharmābhyāṃ garīyān iti me matiḥ
2.047.010a ko hy avidvān api pumān pramadāyāḥ kṛte tyajet
2.047.010c chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa
2.047.011a sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ
2.047.011c muditān kosalān eko yo bhokṣyaty adhirājavat
2.047.012a sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati
2.047.012c tāte ca vayasātīte mayi cāraṇyam āśrite
2.047.013a arthadharmau parityajya yaḥ kāmam anuvartate
2.047.013c evam āpadyate kṣipraṃ rājā daśaratho yathā
2.047.014a manye daśarathāntāya mama pravrājanāya ca
2.047.014c kaikeyī saumya saṃprāptā rājyāya bharatasya ca
2.047.015a apīdānīṃ na kaikeyī saubhāgyamadamohitā
2.047.015c kausalyāṃ ca sumitrāṃ ca saṃprabādheta matkṛte
2.047.016a mā sma matkāraṇād devī sumitrā duḥkham āvaset
2.047.016c ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa
2.047.017a aham eko gamiṣyāmi sītayā saha daṇḍakān
2.047.017c anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi
2.047.018a kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret
2.047.018c paridadyā hi dharmajñe bharate mama mātaram
2.047.019a nūnaṃ jātyantare kasmiṃḥ striyaḥ putrair viyojitāḥ
2.047.019c jananyā mama saumitre tad apy etad upasthitam
2.047.020a mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca
2.047.020c viprāyujyata kausalyā phalakāle dhig astu mām
2.047.021a mā sma sīmantinī kā cij janayet putram īdṛśam
2.047.021c saumitre yo 'ham ambāyā dadmi śokam anantakam
2.047.022a manye prītiviśiṣṭā sā matto lakṣmaṇasārikā
2.047.022c yasyās tac chrūyate vākyaṃ śuka pādam arer daśa
2.047.023a śocantyāś cālpabhāgyāyā na kiṃ cid upakurvatā
2.047.023c purtreṇa kim aputrāyā mayā kāryam ariṃdama
2.047.024a alpabhāgyā hi me mātā kausalyā rahitā mayā
2.047.024c śete paramaduḥkhārtā patitā śokasāgare
2.047.025a eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa
2.047.025c tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam
2.047.026a adharmabhaya bhītaś ca paralokasya cānagha
2.047.026c tena lakṣmaṇa nādyāham ātmānam abhiṣecaye
2.047.027a etad anyac ca karuṇaṃ vilapya vijane bahu
2.047.027c aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat
2.047.028a vilapyoparataṃ rāmaṃ gatārciṣam ivānalam
2.047.028c samudram iva nirvegam āśvāsayata lakṣmaṇaḥ
2.047.029a dhruvam adya purī rāma ayodhyā yudhināṃ vara
2.047.029c niṣprabhā tvayi niṣkrānte gatacandreva śarvarī
2.047.030a naitad aupayikaṃ rāma yad idaṃ paritapyase
2.047.030c viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha
2.047.031a na ca sītā tvayā hīnā na cāham api rāghava
2.047.031c muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau
2.047.032a na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa
2.047.032c draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā
2.047.033a sa lakṣmaṇasyottama puṣkalaṃ vaco; niśamya caivaṃ vanavāsam ādarāt
2.047.033c samāḥ samastā vidadhe paraṃtapaḥ; prapadya dharmaṃ sucirāya rāghavaḥ
2.048.001a te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām
2.048.001c vimale 'bhyudite sūrye tasmād deśāt pratasthire
2.048.002a yatra bhāgīrathī gaṅgā yamunām abhivartate
2.048.002c jagmus taṃ deśam uddiśya vigāhya sumahad vanam
2.048.003a te bhūmim āgān vividhān deśāṃś cāpi manoramān
2.048.003c adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ
2.048.004a yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān
2.048.004c nivṛttamātre divase rāmaḥ saumitrim abravīt
2.048.005a prayāgam abhitaḥ paśya saumitre dhūmam unnatam
2.048.005c agner bhagavataḥ ketuṃ manye saṃnihito muniḥ
2.048.006a nūnaṃ prāptāḥ sma saṃbhedaṃ gaṅgāyamunayor vayam
2.048.006c tathā hi śrūyate śambdo vāriṇā vārighaṭṭitaḥ
2.048.007a dārūṇi paribhinnāni vanajair upajīvibhiḥ
2.048.007c bharadvājāśrame caite dṛśyante vividhā drumāḥ
2.048.008a dhanvinau tau sukhaṃ gatvā lambamāne divākare
2.048.008c gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ
2.048.009a rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ
2.048.009c gatvā muhūrtam adhvānaṃ bharadvājam upāgamat
2.048.010a tatas tv āśramam āsādya muner darśanakāṅkṣiṇau
2.048.010c sītayānugatau vīrau dūrād evāvatasthatuḥ
2.048.011a hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ
2.048.011c rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat
2.048.012a nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ
2.048.012c putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau
2.048.013a bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā
2.048.013c māṃ cānuyātā vijanaṃ tapovanam aninditā
2.048.014a pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ
2.048.014c ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ
2.048.015a pitrā niyuktā bhagavan praveṣyāmas tapovanam
2.048.015c dharmam evācariṣyāmas tatra mūlaphalāśanāḥ
2.048.016a tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ
2.048.016c upānayata dharmātmā gām arghyam udakaṃ tataḥ
2.048.017a mṛgapakṣibhir āsīno munibhiś ca samantataḥ
2.048.017c rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ
2.048.018a pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam
2.048.018c bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā
2.048.019a cirasya khalu kākutstha paśyāmi tvām ihāgatam
2.048.019c śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam
2.048.020a avakāśo vivikto 'yaṃ mahānadyoḥ samāgame
2.048.020c puṇyaś ca ramaṇīyaś ca vasatv iha bhagān sukham
2.048.021a evam uktas tu vacanaṃ bharadvājena rāghavaḥ
2.048.021c pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ
2.048.022a bhagavann ita āsannaḥ paurajānapado janaḥ
2.048.022c āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ
2.048.022e anena kāraṇenāham iha vāsaṃ na rocaye
2.048.023a ekānte paśya bhagavann āśramasthānam uttamam
2.048.023c ramate yatra vaidehī sukhārhā janakātmajā
2.048.024a etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ
2.048.024c rāghavasya tato vākyam artha grāhakam abravīt
2.048.025a daśakrośa itas tāta girir yasmin nivatsyasi
2.048.025c maharṣisevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ
2.048.026a golāṅgūlānucarito vānararkṣaniṣevitaḥ
2.048.026c citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ
2.048.027a yāvatā citra kūṭasya naraḥ śṛṅgāṇy avekṣate
2.048.027c kalyāṇāni samādhatte na pāpe kurute manaḥ
2.048.028a ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam
2.048.028c tapasā divam ārūḍhāḥ kapālaśirasā saha
2.048.029a praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham
2.048.029c iha vā vanavāsāya vasa rāma mayā saha
2.048.030a sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim
2.048.030c sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit
2.048.031a tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ
2.048.031c prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ
2.048.032a prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat
2.048.032c uvāca naraśārdūlo muniṃ jvalitatejasaṃ
2.048.033a śarvarīṃ bhavanann adya satyaśīla tavāśrame
2.048.033c uṣitāḥ smeha vasatim anujānātu no bhavān
2.048.034a rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam
2.048.034c madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha
2.048.035a tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ
2.048.035c vicaranti vanānteṣu tāni drakṣyasi rāghava
2.048.036a prahṛṣṭakoyaṣṭikakokilasvanair; vināditaṃ taṃ vasudhādharaṃ śivam
2.048.036c mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ; suramyam āsādya samāvasāśramam
2.049.001a uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau
2.049.001c maharṣim abhivādyātha jagmatus taṃ giriṃ prati
2.049.002a prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt
2.049.002c tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ
2.049.003a athāsādya tu kālindīṃ śīghrasrotasamāpagām
2.049.003c tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm
2.049.004a tato nyagrodham āsādya mahāntaṃ haritacchadam
2.049.004c vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam
2.049.005a krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam
2.049.005c palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ
2.049.006a sa panthāś citrakūṭasya gataḥ subahuśo mayā
2.049.006c ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ
2.049.006e iti panthānam āvedya maharṣiḥ sa nyavartata
2.049.007a upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt
2.049.007c kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate
2.049.008a iti tau puruṣavyāghrau mantrayitvā manasvinau
2.049.008c sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm
2.049.009a tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam
2.049.009c cakāra lakṣmaṇaś chittvā sītāyāḥ sukhamānasaṃ
2.049.010a tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām
2.049.010c īṣatsaṃlajjamānāṃ tām adhyāropayata plavam
2.049.011a tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm
2.049.011c tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm
2.049.012a te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt
2.049.012c śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam
2.049.013a kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm
2.049.013c iti sītāñjaliṃ kṛtvā paryagachad vanaspatim
2.049.014a krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau
2.049.014c bahūn medhyān mṛgān hatvā ceratur yamunāvane
2.049.015a vihṛtya te barhiṇapūganādite; śubhe vane vāraṇavānarāyute
2.049.015c samaṃ nadīvapram upetya saṃmataṃ; nivāsam ājagmur adīnadarśanaḥ
2.050.001a atha rātryāṃ vyatītāyām avasuptam anantaram
2.050.001c prabodhayām āsa śanair lakṣmaṇaṃ raghunandanaḥ
2.050.002a saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam
2.050.002c saṃpratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa
2.050.003a sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ
2.050.003c jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam
2.050.004a tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam
2.050.004c panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ
2.050.005a tataḥ saṃprasthitaḥ kāle rāmaḥ saumitriṇā saha
2.050.005c sītāṃ kamalapatrākṣīm idaṃ vacanam abravīt
2.050.006a ādīptān iva vaidehi sarvataḥ puṣpitān nagān
2.050.006c svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye
2.050.007a paśya bhallātakān phullān narair anupasevitān
2.050.007c phalapatrair avanatān nūnaṃ śakṣyāmi jīvitum
2.050.008a paśya droṇapramāṇāni lambamānāni lakṣmaṇa
2.050.008c madhūni madhukārībhiḥ saṃbhṛtāni nage nage
2.050.009a eṣa krośati natyūhas taṃ śikhī pratikūjati
2.050.009c ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe
2.050.010a mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam
2.050.010c citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim
2.050.011a tatas tau pādacāreṇa gacchantau saha sītayā
2.050.011c ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam
2.050.012a taṃ tu parvatam āsādya nānāpakṣigaṇāyutam
2.050.012c ayaṃ vāso bhavet tāvad atra saumya ramemahi
2.050.013a lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca
2.050.013c kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ
2.050.014a tasya tadvacanaṃ śrutvā saumitrir vividhān drumān
2.050.014c ājahāra tataś cakre parṇa śālām ariṃ dama
2.050.015a śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt
2.050.015c aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam
2.050.016a sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ patāpavān
2.050.016c atha cikṣepa saumitriḥ samiddhe jātavedasi
2.050.017a taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam
2.050.017c lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt
2.050.018a ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇa mṛgo yathā
2.050.018c devatā devasaṃkāśa yajasva kuśalo hy asi
2.050.019a rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ
2.050.019c pāpasaṃśamanaṃ rāmaś cakāra balim uttamam
2.050.020a tāṃ vṛkṣaparṇac chadanāṃ manojñāṃ; yathāpradeśaṃ sukṛtāṃ nivātām
2.050.020c vāsāya sarve viviśuḥ sametāḥ; sabhāṃ yathā deva gaṇāḥ sudharmām
2.050.021a anekanānāmṛgapakṣisaṃkule; vicitrapuṣpastabalair drumair yute
2.050.021c vanottame vyālamṛgānunādite; tathā vijahruḥ susukhaṃ jitendriyāḥ
2.050.022a suramyam āsādya tu citrakūṭaṃ; nadīṃ ca tāṃ mālyavatīṃ sutīrthām
2.050.022c nananda hṛṣṭo mṛgapakṣijuṣṭāṃ; jahau ca duḥkhaṃ puravipravāsāt
2.051.001a kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha
2.051.001c rāme dakṣiṇa kūlasthe jagāma svagṛhaṃ guhaḥ
2.051.002a anujñātaḥ sumantro 'tha yojayitvā hayottamān
2.051.002c ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ
2.051.003a sa vanāni sugandhīni saritaś ca sarāṃsi ca
2.051.003c paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca
2.051.004a tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ
2.051.004c ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha
2.051.005a sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ
2.051.005c sumantraś cintayām āsa śokavegasamāhataḥ
2.051.006a kaccin na sagajā sāśvā sajanā sajanādhipā
2.051.006c rāma saṃtāpaduḥkhena dagdhā śokāgninā purī
2.051.006e iti cintāparaḥ sūtas tvaritaḥ praviveśa ha
2.051.007a sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ
2.051.007c kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ
2.051.008a teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam
2.051.008c anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā
2.051.009a te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ
2.051.009c aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ
2.051.010a śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām
2.051.010c hatāḥ sma khalu ye neha paśyāma iti rāghavam
2.051.011a dānayajñavivāheṣu samājeṣu mahatsu ca
2.051.011c na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā
2.051.012a kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham
2.051.012c iti rāmeṇa nagaraṃ pitṛvat paripālitam
2.051.013a vātāyanagatānāṃ ca strīṇām anvantarāpaṇam
2.051.013c rāmaśokābhitaptānāṃ śuśrāva paridevanam
2.051.014a sa rājamārgamadhyena sumantraḥ pihitānanaḥ
2.051.014c yatra rājā daśarathas tad evopayayau gṛham
2.051.015a so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca
2.051.015c kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ
2.051.016a tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ
2.051.016c rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam
2.051.017a saha rāmeṇa niryāto vinā rāmam ihāgataḥ
2.051.017c sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati
2.051.018a yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam
2.051.018c ācchidya putre niryāte kausalyā yatra jīvati
2.051.019a satya rūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan
2.051.019c pradīptam iva śokena viveśa sahasā gṛham
2.051.020a sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam ātulam
2.051.020c putraśokaparidyūnam apaśyat pāṇḍare gṛhe
2.051.021a abhigamya tam āsīnaṃ narendram abhivādya ca
2.051.021c sumantro rāmavacanaṃ yathoktaṃ pratyavedayat
2.051.022a sa tūṣṇīm eva tac chrutvā rājā vibhrānta cetanaḥ
2.051.022c mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ
2.051.023a tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau
2.051.023c uddhṛtya bāhū cukrośa nṛpatau patite kṣitau
2.051.024a sumitrayā tu sahitā kausalyā patitaṃ patim
2.051.024c utthāpayām āsa tadā vacanaṃ cedam abravīt
2.051.025a imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ
2.051.025c vanavāsād anuprāptaṃ kasmān na pratibhāṣase
2.051.026a adyemam anayaṃ kṛtvā vyapatrapasi rāghava
2.051.026c uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā
2.051.027a deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim
2.051.027c neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām
2.051.028a sā tathoktvā mahārājaṃ kausalyā śokalālasā
2.051.028c dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī
2.051.029a evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi
2.051.029c patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ
2.051.030a tatas tam antaḥpuranādam utthitaṃ; samīkṣya vṛddhās taruṇāś ca mānavāḥ
2.051.030c striyaś ca sarvā ruruduḥ samantataḥ; puraṃ tadāsīt punar eva saṃkulam
2.052.001a pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ
2.052.001c athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt
2.052.002a vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam
2.052.002c viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram
2.052.003a rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam
2.052.003c aśru pūrṇamukhaṃ dīnam uvāca paramārtavat
2.052.004a kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ
2.052.004c so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ
2.052.004e bhūmipālātmajo bhūmau śete katham anāthavat
2.052.005a yaṃ yāntam anuyānti sma padāti rathakuñjarāḥ
2.052.005c sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ
2.052.006a vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam
2.052.006c kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau
2.052.007a sukumāryā tapasvinyā sumantra saha sītayā
2.052.007c rājaputrau kathaṃ pādair avaruhya rathād gatau
2.052.008a siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau
2.052.008c vanāntaṃ praviśantau tāv aśvināv iva mandaram
2.052.009a kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ
2.052.009c sumantra vanam āsādya kim uvāca ca maithilī
2.052.009e āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya
2.052.010a iti sūto narendreṇa coditaḥ sajjamānayā
2.052.010c uvāca vācā rājānaṃ sabāṣpaparirabdhayā
2.052.011a abravīn māṃ mahārāja dharmam evānupālayan
2.052.011c añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca
2.052.012a sūta madvacanāt tasya tātasya viditātmanaḥ
2.052.012c śirasā vandanīyasya vandyau pādau mahātmanaḥ
2.052.013a sarvam antaḥpuraṃ vācyaṃ sūta mad vacanāt tvayā
2.052.013c ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam
2.052.014a mātā ca mama kausalyā kuśalaṃ cābhivādanam
2.052.014c devi devasya pādau ca devavat paripālaya
2.052.015a bharataḥ kuśalaṃ vācyo vācyo madvacanena ca
2.052.015c sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu
2.052.016a vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ
2.052.016c pitaraṃ yauvarājyastho rājyastham anupālaya
2.052.017a ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ
2.052.017c rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat
2.052.018a lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt
2.052.018c kenāyam aparādhena rājaputro vivāsitaḥ
2.052.019a yadi pravrājito rāmo lobhakāraṇakāritam
2.052.019c varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam
2.052.019e rāmasya tu parityāge na hetum upalakṣaye
2.052.020a asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt
2.052.020c janayiṣyati saṃkrośaṃ rāghavasya vivāsanam
2.052.021a ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye
2.052.021c bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ
2.052.022a sarvalokapriyaṃ tyaktvā sarvalokahite ratam
2.052.022c sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā
2.052.023a jānakī tu mahārāja niḥśvasantī tapasvinī
2.052.023c bhūtopahatacitteva viṣṭhitā vṛṣmṛtā sthitā
2.052.024a adṛṣṭapūrvavyasanā rājaputrī yaśasvinī
2.052.024c tena duḥkhena rudatī naiva māṃ kiṃ cid abravīt
2.052.025a udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā
2.052.025c mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā
2.052.026a tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ; sthito 'bhaval lakṣmaṇabāhupālitaḥ
2.052.026c tathaiva sītā rudatī tapasvinī; nirīkṣate rājarathaṃ tathaiva mām
2.053.001a mama tv aśvā nivṛttasya na prāvartanta vartmani
2.053.001c uṣṇam aśru vimuñcanto rāme saṃprasthite vanam
2.053.002a ubhābhyāṃ rājaputrābhyām atha kṛtvāham ajñalim
2.053.002c prasthito ratham āsthāya tad duḥkham api dhārayan
2.053.003a guheva sārdhaṃ tatraiva sthito 'smi divasān bahūn
2.053.003c āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti
2.053.004a viṣaye te mahārāja rāmavyasanakarśitāḥ
2.053.004c api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ
2.053.005a na ca sarpanti sattvāni vyālā na prasaranti ca
2.053.005c rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam
2.053.006a līnapuṣkarapatrāś ca narendra kaluṣodakāḥ
2.053.006c saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ
2.053.007a jalajāni ca puṣpāṇi mālyāni sthalajāni ca
2.053.007c nādya bhānty alpagandhīni phalāni ca yathā puram
2.053.008a praviśantam ayodhyāṃ māṃ na kaś cid abhinandati
2.053.008c narā rāmam apaśyanto niḥśvasanti muhur muhuḥ
2.053.009a harmyair vimānaiḥ prāsādair avekṣya ratham āgatam
2.053.009c hāhākārakṛtā nāryo rāmādarśanakarśitāḥ
2.053.010a āyatair vimalair netrair aśruvegapariplutaiḥ
2.053.010c anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ
2.053.011a nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca
2.053.011c aham ārtatayā kaṃ cid viśeṣaṃ nopalakṣaye
2.053.012a aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā
2.053.012c ārtasvaraparimlānā viniḥśvasitaniḥsvanā
2.053.013a nirānandā mahārāja rāmapravrājanātulā
2.053.013c kausalyā putra hīneva ayodhyā pratibhāti mā
2.053.014a sūtasya vacanaṃ śrutvā vācā paramadīnayā
2.053.014c bāṣpopahatayā rājā taṃ sūtam idam abravīt
2.053.015a kaikeyyā viniyuktena pāpābhijanabhāvayā
2.053.015c mayā na mantrakuśalair vṛddhaiḥ saha samarthitam
2.053.016a na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ
2.053.016c mayāyam arthaḥ saṃmohāt strīhetoḥ sahasā kṛtaḥ
2.053.017a bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat
2.053.017c kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā
2.053.018a sūta yady asti te kiṃ cin mayāpi sukṛtaṃ kṛtam
2.053.018c tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām
2.053.019a yad yad yāpi mamaivājñā nivartayatu rāghavam
2.053.019c na śakṣyāmi vinā rāma muhūrtam api jīvitum
2.053.020a atha vāpi mahābāhur gato dūraṃ bhaviṣyati
2.053.020c mām eva ratham āropya śīghraṃ rāmāya darśaya
2.053.021a vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ
2.053.021c yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā
2.053.022a lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam
2.053.022c rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam
2.053.023a ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam
2.053.023c imām avasthām āpanno neha paśyāmi rāghavam
2.053.024a hā rāma rāmānuja hā hā vaidehi tapasvinī
2.053.024c na māṃ jānīta duḥkhena mriyamāṇam anāthavat
2.053.024e dustaro jīvatā devi mayāyaṃ śokasāgaraḥ
2.053.025a aśobhanaṃ yo 'ham ihādya rāghavaṃ; didṛkṣamāṇo na labhe salakṣmaṇam
2.053.025c itīva rājā vilapan mahāyaśāḥ; papāta tūrṇaṃ śayane sa mūrchitaḥ
2.053.026a iti vilapati pārthive pranaṣṭe; karuṇataraṃ dviguṇaṃ ca rāmahetoḥ
2.053.026c vacanam anuniśamya tasya devī; bhayam agamat punar eva rāmamātā
2.054.001a tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ
2.054.001c dharaṇyāṃ gatasattveva kausalyā sūtam abravīt
2.054.002a naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ
2.054.002c tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham
2.054.003a nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api
2.054.003c atha tān nānugacchāmi gamiṣyāmi yamakṣayam
2.054.004a bāṣpavegaupahatayā sa vācā sajjamānayā
2.054.004c idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt
2.054.005a tyaja śokaṃ ca mohaṃ ca saṃbhramaṃ duḥkhajaṃ tathā
2.054.005c vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ
2.054.006a lakṣmaṇaś cāpi rāmasya pādau paricaran vane
2.054.006c ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ
2.054.007a vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva
2.054.007c visrambhaṃ labhate 'bhītā rāme saṃnyasta mānasā
2.054.008a nāsyā dainyaṃ kṛtaṃ kiṃ cit susūkṣmam api lakṣaye
2.054.008c uciteva pravāsānāṃ vaidehī pratibhāti mā
2.054.009a nagaropavanaṃ gatvā yathā sma ramate purā
2.054.009c tathaiva ramate sītā nirjaneṣu vaneṣv api
2.054.010a bāleva ramate sītā bālacandranibhānanā
2.054.010c rāmā rāme hy adīnātmā vijane 'pi vane satī
2.054.011a tadgataṃ hṛdayaṃ hy asyās tad adhīnaṃ ca jīvitam
2.054.011c ayodhyāpi bhavet tasyā rāma hīnā tathā vanam
2.054.012a pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca
2.054.012c gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api
2.054.013a adhvanā vāta vegena saṃbhrameṇātapena ca
2.054.013c na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā
2.054.014a sadṛśaṃ śatapatrasya pūrṇacandropamaprabham
2.054.014c vadanaṃ tadvadānyāyā vaidehyā na vikampate
2.054.015a alaktarasaraktābhāv alaktarasavarjitau
2.054.015c adyāpi caraṇau tasyāḥ padmakośasamaprabhau
2.054.016a nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī
2.054.016c idānīm api vaidehī tadrāgā nyastabhūṣaṇā
2.054.017a gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā
2.054.017c nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā
2.054.018a na śocyās te na cātmā te śocyo nāpi janādhipaḥ
2.054.018c idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam
2.054.019a vidhūya śokaṃ parihṛṣṭamānasā; maharṣiyāte pathi suvyavasthitāḥ
2.054.019c vane ratā vanyaphalāśanāḥ pituḥ; śubhāṃ pratijñāṃ paripālayanti te
2.054.020a tathāpi sūtena suyuktavādinā; nivāryamāṇā sutaśokakarśitā
2.054.020c na caiva devī virarāma kūjitāt; priyeti putreti ca rāghaveti ca
2.055.001a vanaṃ gate dharmapare rāme ramayatāṃ vare
2.055.001c kausalyā rudatī svārtā bhartāram idam abravīt
2.055.002a yady apitriṣu lokeṣu prathitaṃ te mayad yaśaḥ
2.055.002c sānukrośo vadānyaś ca priyavādī ca rāghavaḥ
2.055.003a kathaṃ naravaraśreṣṭha putrau tau saha sītayā
2.055.003c duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ
2.055.004a sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā
2.055.004c katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate
2.055.005a bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham
2.055.005c vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate
2.055.006a gītavāditranirghoṣaṃ śrutvā śubham aninditā
2.055.006c kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam
2.055.007a mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ
2.055.007c bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ
2.055.008a padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam
2.055.008c kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam
2.055.009a vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ
2.055.009c apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā
2.055.010a yadi pañcadaśe varṣe rāghavaḥ punar eṣyati
2.055.010c jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate
2.055.011a evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate
2.055.011c bhrātā jyeṣṭhā variṣṭhāś ca kimarthaṃ nāvamaṃsyate
2.055.012a na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati
2.055.012c evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate
2.055.013a havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ
2.055.013c naitāni yātayāmāni kurvanti punar adhvare
2.055.014a tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva
2.055.014c nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram
2.055.015a naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati
2.055.015c balavān iva śārdūlo bāladher abhimarśanam
2.055.016a sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ
2.055.016c svayam eva hataḥ pitrā jalajenātmajo yathā
2.055.017a dvijāti carito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ
2.055.017c yadi te dharmanirate tvayā putre vivāsite
2.055.018a gatir evāk patir nāryā dvitīyā gatir ātmajaḥ
2.055.018c tṛtīyā jñātayo rājaṃś caturthī neha vidyate
2.055.019a tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ
2.055.019c na vanaṃ gantum icchāmi sarvathā hi hatā tvayā
2.055.020a hataṃ tvayā rājyam idaṃ sarāṣṭraṃ; hatas tathātmā saha mantribhiś ca
2.055.020c hatā saputrāsmi hatāś ca paurāḥ; sutaś ca bhāryā ca tava prahṛṣṭau
2.055.021a imāṃ giraṃ dāruṇaśabdasaṃśritāṃ; niśamya rājāpi mumoha duḥkhitaḥ
2.055.021c tataḥ sa śokaṃ praviveśa pārthivaḥ; svaduṣkṛtaṃ cāpi punas tadāsmarat
2.056.001a evaṃ tu kruddhayā rājā rāmamātrā saśokayā
2.056.001c śrāvitaḥ paruṣaṃ vākyaṃ cintayām āsa duḥkhitaḥ
2.056.002a tasya cintayamānasya pratyabhāt karma duṣkṛtam
2.056.002c yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā
2.056.003a amanās tena śokena rāmaśokena ca prabhuḥ
2.056.003c dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ
2.056.004a prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ
2.056.004c vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api
2.056.005a bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā
2.056.005c dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam
2.056.006a sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvara
2.056.006c nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam
2.056.007a tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam
2.056.007c kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam
2.056.008a sa mūdrhṇi baddhvā rudatī rājñaḥ padmam ivāñjalim
2.056.008c saṃbhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ
2.056.009a prasīda śirasā yāce bhūmau nitatitāsmi te
2.056.009c yācitāsmi hatā deva hantavyāhaṃ na hi tvayā
2.056.010a naiṣā hi sā strī bhavati ślāghanīyena dhīmatā
2.056.010c ubhayor lokayor vīra patyā yā saṃprasādyate
2.056.011a jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam
2.056.011c putraśokārtayā tat tu mayā kim api bhāṣitam
2.056.012a śoko nāśayate dhairyaṃ śoko nāśayate śrutam
2.056.012c śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ
2.056.013a śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ
2.056.013c soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate
2.056.014a vanavāsāya rāmasya pañcarātro 'dya gaṇyate
2.056.014c yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama
2.056.015a taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate
2.056.015c adīnām iva vegena samudrasalilaṃ mahat
2.056.016a evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ
2.056.016c mandaraśmir abhūt suryo rajanī cābhyavartata
2.056.017a atha prahlādito vākyair devyā kausalyayā nṛpaḥ
2.056.017c śokena ca samākrānto nidrāyā vaśam eyivān
2.057.001a pratibuddho muhur tena śokopahatacetanaḥ
2.057.001c atha rājā daśarathaḥ sa cintām abhyapadyata
2.057.002a rāmalakṣmaṇayoś caiva vivāsād vāsavopamam
2.057.002c āviveśopasargas taṃ tamaḥ sūryam ivāsuram
2.057.003a sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam
2.057.003c ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam
2.057.003e kausalyāṃ putraśokārtām idaṃ vacanam abravīt
2.057.004a yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham
2.057.004c tad eva labhate bhadre kartā karmajam ātmanaḥ
2.057.005a guru lāghavam arthānām ārambhe karmaṇāṃ phalam
2.057.005c doṣaṃ vā yo na jānāti sa bāla iti hocyate
2.057.006a kaś cid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati
2.057.006c puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame
2.057.007a so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam
2.057.007c rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ
2.057.008a labdhaśabdena kausalye kumāreṇa dhanuṣmatā
2.057.008c kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam
2.057.008e tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam
2.057.009a saṃmohād iha bālena yathā syād bhakṣitaṃ viṣam
2.057.009c evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam
2.057.010a devy anūḍhā tvam abhavo yuvarājo bhavāmy aham
2.057.010c tataḥ prāvṛḍ anuprāptā madakāmavivardhinī
2.057.011a upāsyahi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ
2.057.011c paretācaritāṃ bhīmāṃ ravir āviśate diśam
2.057.012a uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ
2.057.012c tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ
2.057.013a patitenāmbhasā channaḥ patamānena cāsakṛt
2.057.013c ābabhau mattasāraṅgas toyarāśir ivācalaḥ
2.057.014a tasminn atisukhe kāle dhanuṣmān iṣumān rathī
2.057.014c vyāyāma kṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm
2.057.015a nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm
2.057.015c anyaṃ vā śvāpadaṃ kaṃ cij jighāṃsur ajitendriyaḥ
2.057.016a athāndhakāre tv aśrauṣaṃ jale kumbhasya paryataḥ
2.057.016c acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ
2.057.017a tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam
2.057.017c amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam
2.057.018a tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ
2.057.018c hā heti patatas toye vāg abhūt tatra mānuṣī
2.057.018e katham asmadvidhe śastraṃ nipatet tu tapasvini
2.057.019a praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ
2.057.019c iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā
2.057.020a ṛṣer hi nyasta daṇḍasya vane vanyena jīvataḥ
2.057.020c kathaṃ nu śastreṇa vadho madvidhasya vidhīyate
2.057.021a jaṭābhāradharasyaiva valkalājinavāsasaḥ
2.057.021c ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā
2.057.022a evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam
2.057.022c na kaś cit sādhu manyeta yathaiva gurutalpagam
2.057.023a nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ
2.057.023c mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe
2.057.024a tad etān mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā
2.057.024c mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati
2.057.025a vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ
2.057.025c kena sma nihatāḥ sarve subālenākṛtātmanā
2.057.026a taṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ
2.057.026c karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi
2.057.027a taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ
2.057.027c apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam
2.057.028a sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasaṃ
2.057.028c ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā
2.057.029a kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā
2.057.029c jihīrṣiur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā
2.057.030a ekena khalu bāṇena marmaṇy abhihate mayi
2.057.030c dvāv andhau nihatau vṛddhau mātā janayitā ca me
2.057.031a tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau
2.057.031c ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ
2.057.032a na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā
2.057.032c pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi
2.057.033a jānann api ca kiṃ kuryād aśaktir aparikramaḥ
2.057.033c bhidyamānam ivāśaktas trātum anyo nago nagam
2.057.034a pitus tvam eva me gatvā śīghram ācakṣva rāghava
2.057.034c na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ
2.057.035a iyam ekapadī rājan yato me pitur āśramaḥ
2.057.035c taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet
2.057.036a viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ
2.057.036c ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā
2.057.037a na dvijātir ahaṃ rājan mā bhūt te manaso vyathā
2.057.037c śūdrāyām asmi vaiśyena jāto janapadādhipa
2.057.038a itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ
2.057.038c tasya tv ānamyamānasya taṃ bāṇam aham uddharam
2.057.039a jalārdragātraṃ tu vilapya kṛcchān; marmavraṇaṃ saṃtatam ucchasantam
2.057.039c tataḥ sarayvāṃ tam ahaṃ śayānaṃ; samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ
2.058.001a tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ
2.058.001c ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet
2.058.002a tatas taṃ ghaṭam ādaya pūrṇaṃ paramavāriṇā
2.058.002c āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ
2.058.003a tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau
2.058.003c apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau
2.058.004a tannimittābhir āsīnau kathābhir aparikramau
2.058.004c tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat
2.058.005a padaśabdaṃ tu me śrutvā munir vākyam abhāṣata
2.058.005c kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya
2.058.006a yannimittam idaṃ tāta salile krīḍitaṃ tvayā
2.058.006c utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam
2.058.007a yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā
2.058.007c na tan manasi kartavyaṃ tvayā tāta tapasvinā
2.058.008a tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām
2.058.008c samāsaktās tvayi prāṇāḥ kiṃ cin nau nābhibhāṣase
2.058.009a munim avyaktayā vācā tam ahaṃ sajjamānayā
2.058.009c hīnavyañjanayā prekṣya bhīto bhīta ivābruvam
2.058.010a manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam
2.058.010c ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam
2.058.011a kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ
2.058.011c sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam
2.058.012a bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ
2.058.012c jighāṃsuḥ śvāpadaṃ kiṃ cin nipāne vāgataṃ gajam
2.058.013a tatra śruto mayā śabdo jale kumbhasya pūryataḥ
2.058.013c dvipo 'yam iti matvā hi bāṇenābhihato mayā
2.058.014a gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi
2.058.014c vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasaṃ
2.058.015a bhagavañ śabdam ālakṣya mayā gajajighāṃsunā
2.058.015c visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ
2.058.016a sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ
2.058.016c bhagavantāv ubhau śocann andhāv iti vilapya ca
2.058.017a ajñānād bhavataḥ putraḥ sahasābhihato mayā
2.058.017c śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ
2.058.018a sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ
2.058.018c mām uvāca mahātejāḥ kṛtāñjalim upasthitam
2.058.019a yady etad aśubhaṃ karma na sma me kathayeḥ svayam
2.058.019c phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā
2.058.020a kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ
2.058.020c jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam
2.058.021a ajñānād dhi kṛtaṃ yasmād idaṃ tenaiva jīvasi
2.058.021c api hy adya kulaṃ nasyād rāghavāṇāṃ kuto bhavān
2.058.022a naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata
2.058.022c adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam
2.058.023a rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasaṃ
2.058.023c śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam
2.058.024a athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau
2.058.024c asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā
2.058.025a tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau
2.058.025c nipetatuḥ śarīre 'sya pitā cāsyedam abravīt
2.058.026a na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika
2.058.026c kiṃ nu nāliṅgase putra sukumāra vaco vada
2.058.027a kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam
2.058.027c adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ
2.058.028a ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ
2.058.028c ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam
2.058.029a kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim
2.058.029c bhojayiṣyaty akarmaṇyam apragraham anāyakam
2.058.030a imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm
2.058.030c kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm
2.058.031a tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati
2.058.031c śvo mayā saha gantāsi jananyā ca samedhitaḥ
2.058.032a ubhāv api ca śokārtāv anāthau kṛpaṇau vane
2.058.032c kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam
2.058.033a tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm
2.058.033c kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam
2.058.034a apāpo 'si yathā putra nihataḥ pāpakarmaṇā
2.058.034c tena satyena gacchāśu ye lokāḥ śastrayodhinām
2.058.035a yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ
2.058.035c hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja
2.058.036a yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ
2.058.036c nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka
2.058.037a yā gatiḥ sarvasādhūnāṃ svādhyāyāt patasaś ca yā
2.058.037c bhūmidasyāhitāgneś ca ekapatnīvratasya ca
2.058.038a gosahasrapradātṝṇāṃ yā yā gurubhṛtām api
2.058.038c dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka
2.058.038e na hi tv asmin kule jāto gacchaty akuśalāṃ gatim
2.058.039a evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt
2.058.039c tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā
2.058.040a sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ
2.058.040c āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt
2.058.041a sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt
2.058.041c bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ
2.058.042a evam uktvā tu divyena vimānena vapuṣmatā
2.058.042c āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ
2.058.043a sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā
2.058.043c mām uvāca mahātejāḥ kṛtāñjalim upasthitam
2.058.044a adyaiva jahi māṃ rājan maraṇe nāsti me vyathā
2.058.044c yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam
2.058.045a tvayā tu yad avijñānān nihato me sutaḥ śuciḥ
2.058.045c tena tvām abhiśapsyāmi suduḥkham atidāruṇam
2.058.046a putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam
2.058.046c evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi
2.058.047a tasmān mām āgataṃ bhadre tasyodārasya tadvacaḥ
2.058.047c yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam
2.058.048a yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā
2.058.048c na tan me sadṛśaṃ devi yan mayā rāghave kṛtam
2.058.049a cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate
2.058.049c dūtā vaivasvatasyaite kausalye tvarayanti mām
2.058.050a atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye
2.058.050c na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākyamam
2.058.051a na te manuṣyā devās te ye cāruśubhakuṇḍalam
2.058.051c mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ
2.058.052a padmapatrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam
2.058.052c dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham
2.058.053a sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca
2.058.053c sugandhi mama nāthasya dhanyā drakṣyanti tanmukham
2.058.054a nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam
2.058.054c drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā
2.058.055a ayam ātmabhavaḥ śoko mām anātham acetanam
2.058.055c saṃsādayati vegena yathā kūlaṃ nadīrayaḥ
2.058.056a hā rāghava mahābāho hā mamāyāsa nāśana
2.058.056c rājā daśarathaḥ śocañ jīvitāntam upāgamat
2.058.057a tathā tu dīnaṃ kathayan narādhipaḥ; priyasya putrasya vivāsanāturaḥ
2.058.057c gate 'rdharātre bhṛśaduḥkhapīḍitas; tadā jahau prāṇam udāradarśanaḥ
2.059.001a atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani
2.059.001c bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam
2.059.002a tataḥ śucisamācārāḥ paryupasthāna kovidaḥ
2.059.002c strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram
2.059.003a haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ
2.059.003c āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi
2.059.004a maṅgalālambhanīyāni prāśanīyān upaskarān
2.059.004c upaninyus tathāpy anyāḥ kumārī bahulāḥ striyaḥ
2.059.005a atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ
2.059.005c tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan
2.059.006a tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ
2.059.006c pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire
2.059.007a atha saṃvepamanānāṃ strīṇāṃ dṛṣṭvā ca pārthivam
2.059.007c yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ
2.059.008a tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ
2.059.008c kareṇava ivāraṇye sthānapracyutayūthapāḥ
2.059.009a tāsām ākranda śabdena sahasodgatacetane
2.059.009c kausalyā ca sumitrāca tyaktanidre babhūvatuḥ
2.059.010a kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam
2.059.010c hā nātheti parikruśya petatur dharaṇītale
2.059.011a sā kosalendraduhitā veṣṭamānā mahītale
2.059.011c na babhrāja rajodhvastā tāreva gaganacyutā
2.059.012a tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam
2.059.012c sarvatas tumulākrandaṃ paritāpārtabāndhavam
2.059.013a sadyo nipatitānandaṃ dīnaviklavadarśanam
2.059.013c babhūva naradevasya sadma diṣṭāntam īyuṣaḥ
2.059.014a atītam ājñāya tu pārthivarṣabhaṃ; yaśasvinaṃ saṃparivārya patnayaḥ
2.059.014c bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ; pragṛhya bāhū vyalapann anāthavat
2.060.001a tam agnim iva saṃśāntam ambuhīnam ivārṇavam
2.060.001c hataprabham ivādityaṃ svargathaṃ prekṣya bhūmipam
2.060.002a kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā
2.060.002c upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata
2.060.003a sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam
2.060.003c tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi
2.060.004a vihāya māṃ gato rāmo bhartā ca svargato mama
2.060.004c vipathe sārthahīneva nāhaṃ jīvitum utsahe
2.060.005a bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ
2.060.005c icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ
2.060.006a na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan
2.060.006c kubjānimittaṃ kaikeyyā rāghavāṇān kulaṃ hatam
2.060.007a aniyoge niyuktena rājñā rāmaṃ vivāsitam
2.060.007c sabhāryaṃ janakaḥ śrutvā patitapsyaty ahaṃ yathā
2.060.008a rāmaḥ kamalapatrākṣo jīvanāśam ito gataḥ
2.060.008c videharājasya sutā tahā sītā tapasvinī
2.060.008e duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati
2.060.009a nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām
2.060.009c niśamya nūnaṃ saṃstrastā rāghavaṃ saṃśrayiṣyati
2.060.010a vṛddhaś caivālpaputraś ca vaidehīm anicintayan
2.060.010c so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam
2.060.011a tāṃ tataḥ saṃpariṣvajya vilapantīṃ tapasvinīm
2.060.011c vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ
2.060.012a tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim
2.060.012c rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram
2.060.013a na tu saṃkalanaṃ rājño vinā putreṇa mantriṇaḥ
2.060.013c sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam
2.060.014a tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam
2.060.014c hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan
2.060.015a bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ
2.060.015c rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan
2.060.016a niśānakṣatrahīneva strīva bhartṛvivarjitā
2.060.016c purī nārājatāyodhyā hīnā rājñā mahātmanā
2.060.017a bāṣpaparyākulajanā hāhābhūtakulāṅganā
2.060.017c śūnyacatvaraveśmāntā na babhrāja yathāpuram
2.060.018a gataprabhā dyaur iva bhāskaraṃ vinā; vyapetanakṣatragaṇeva śarvarī
2.060.018c purī babhāse rahitā mahātmanā; na cāsrakaṇṭhākulamārgacatvarā
2.060.019a narāś ca nāryaś ca sametya saṃghaśo; vigarhamāṇā bharatasya mātaram
2.060.019c tadā nagaryāṃ naradevasaṃkṣaye; babhūvur ārtā na ca śarma lebhire
2.061.001a vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ
2.061.001c sametya rājakartāraḥ sabhām īyur dvijātayaḥ
2.061.002a mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ
2.061.002c kātyayano gautamaś ca jābāliś ca mahāyaśāḥ
2.061.003a ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan
2.061.003c vasiṣṭham evābhimukhāḥ śreṣṭho rājapurohitam
2.061.004a atītā śarvarī duḥkhaṃ yā no varṣaśatopamā
2.061.004c asmin pañcatvam āpanne putraśokena pārthive
2.061.005a svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ
2.061.005c lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha
2.061.006a ubhau bharataśatrughnau kkekayeṣu paraṃtapau
2.061.006c pure rājagṛhe ramye mātāmahaniveśane
2.061.007a ikṣvākūṇām ihādyaiva kaś cid rājā vidhīyatām
2.061.007c arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt
2.061.008a nārājale janapade vidyunmālī mahāsvanaḥ
2.061.008c abhivarṣati parjanyo mahīṃ divyena vāriṇā
2.061.009a nārājake janapade bījamuṣṭiḥ prakīryate
2.061.009c nārākake pituḥ putro bhāryā vā vartate vaśe
2.061.010a arājake dhanaṃ nāsti nāsti bhāryāpy arājake
2.061.010c idam atyāhitaṃ cānyat kutaḥ satyam arājake
2.061.011a nārājake janapade kārayanti sabhāṃ narāḥ
2.061.011c udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca
2.061.012a nārājake janapade yajñaśīlā dvijātayaḥ
2.061.012c satrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ
2.061.013a nārājake janapade prabhūtanaṭanartakāḥ
2.061.013c utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ
2.061.014a nārajake janapade siddhārthā vyavahāriṇaḥ
2.061.014c kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ
2.061.015a nārājake janapade vāhanaiḥ śīghragāmibhiḥ
2.061.015c narā niryānty araṇyāni nārībhiḥ saha kāminaḥ
2.061.016a nārākaje janapade dhanavantaḥ surakṣitāḥ
2.061.016c śerate vivṛta dvārāḥ kṛṣigorakṣajīvinaḥ
2.061.017a nārājake janapade vaṇijo dūragāminaḥ
2.061.017c gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ
2.061.018a nārājake janapade caraty ekacaro vaśī
2.061.018c bhāvayann ātmanātmānaṃ yatrasāyaṃgṛho muniḥ
2.061.019a nārājake janapade yogakṣemaṃ pravartate
2.061.019c na cāpy arājake senā śatrūn viṣahate yudhi
2.061.020a yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam
2.061.020c agopālā yathā gāvas tathā rāṣṭram arājakam
2.061.021a nārājake janapade svakaṃ bhavati kasya cit
2.061.021c matsyā iva narā nityaṃ bhakṣayanti parasparam
2.061.022a yehi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ
2.061.022c te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ
2.061.023a aho tama ivedaṃ syān na prajñāyeta kiṃ cana
2.061.023c rājā cen na bhaveṃl loke vibhajan sādhvasādhunī
2.061.024a jīvaty api mahārāje tavaiva vacanaṃ vayam
2.061.024c nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ
2.061.025a sa naḥ samīkṣya dvijavaryavṛttaṃ; nṛpaṃ vinā rājyam araṇyabhūtam
2.061.025c kumāram ikṣvākusutaṃ vadānyaṃ; tvam eva rājānam ihābhiṣiñcaya
2.062.001a teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha
2.062.001c mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ
2.062.002a yad asau mātulakule pure rājagṛhe sukhī
2.062.002c bharato vasati bhrātrā śatrughnena samanvitaḥ
2.062.003a tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ
2.062.003c ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam
2.062.004a gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan
2.062.004c teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt
2.062.005a ehi siddhārtha vijaya jayantāśokanandana
2.062.005c śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ
2.062.006a puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ
2.062.006c tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama
2.062.007a purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ
2.062.007c tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā
2.062.008a mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam
2.062.008c bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam
2.062.009a kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca
2.062.009c kṣipram ādāya rājñaś ca bharatasya ca gacchata
2.062.009e vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ
2.062.010a te hastina pure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ
2.062.010c pāñcāladeśam āsādya madhyena kurujāṅgalam
2.062.011a te prasannodakāṃ divyāṃ nānāvihagasevitām
2.062.011c upātijagmur vegena śaradaṇḍāṃ janākulām
2.062.012a nikūlavṛkṣam āsādya divyaṃ satyopayācanam
2.062.012c abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm
2.062.013a abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ
2.062.013c yayur madhyena bāhlīkān sudāmānaṃ ca parvatam
2.062.013e viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm
2.062.014a te śrāntavāhanā dūtā vikṛṣṭena satā pathā
2.062.014c giri vrajaṃ pura varaṃ śīghram āsedur añjasā
2.062.015a bhartuḥ priyārthaṃ kularakṣaṇārthaṃ; bhartuś ca vaṃśasya parigrahārtham
2.062.015c aheḍamānās tvarayā sma dūtā; rātryāṃ tu te tat puram eva yātāḥ
2.063.001a yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm
2.063.001c bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ
2.063.002a vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam
2.063.002c putro rājādhirājasya subhṛśaṃ paryatapyata
2.063.003a tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ
2.063.003c āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ
2.063.004a vādayanti tathā śāntiṃ lāsayanty api cāpare
2.063.004c nāṭakāny apare prāhur hāsyāni vividhāni ca
2.063.005a sa tair mahātmā bharataḥ sakhibhiḥ priya vādibhiḥ
2.063.005c goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ
2.063.006a tam abravīt priyasakho bharataṃ sakhibhir vṛtam
2.063.006c suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase
2.063.007a evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha
2.063.007c śṛṇu tvaṃ yan nimittaṃme dainyam etad upāgatam
2.063.008a svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam
2.063.008c patantam adriśikharāt kaluṣe gomaye hrade
2.063.009a plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade
2.063.009c pibann añjalinā tailaṃ hasann iva muhur muhuḥ
2.063.010a tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ
2.063.010c tailenābhyaktasarvāṅgas tailam evāvagāhata
2.063.011a svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi
2.063.011c sahasā cāpi saṃśantaṃ jvalitaṃ jātavedasaṃ
2.063.012a avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān
2.063.012c ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva pārvatān
2.063.013a pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasaṃ
2.063.013c prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ
2.063.014a tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ
2.063.014c rathena kharayuktena prayāto dakṣiṇāmukhaḥ
2.063.015a evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām
2.063.015c ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati
2.063.016a naro yānena yaḥ svapne kharayuktena yāti hi
2.063.016c acirāt tasya dhūmāgraṃ citāyāṃ saṃpradṛśyate
2.063.016e etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye
2.063.017a śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ
2.063.017c jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam
2.063.018a imāṃ hi duḥsvapnagatiṃ niśāmya tām; anekarūpām avitarkitāṃ purā
2.063.018c bhayaṃ mahat tad dhṛdayān na yāti me; vicintya rājānam acintyadarśanam
2.064.001a bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ
2.064.001c praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram
2.064.002a samāgamya tu rājñā ca rājaputreṇa cārcitāḥ
2.064.002c rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ
2.064.003a purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ
2.064.003c tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā
2.064.004a atra viṃśatikoṭyas tu nṛpater mātulasya te
2.064.004c daśakoṭyas tu saṃpūrṇās tathaiva ca nṛpātmaja
2.064.005a pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane
2.064.005c dūtān uvāca bharataḥ kāmaiḥ saṃpratipūjya tān
2.064.006a kaccit sukuśalī rājā pitā daśaratho mama
2.064.006c kaccic cārāgatā rāme lakṣmaṇe vā mahātmani
2.064.007a āryā ca dharmaniratā dharmajñā dharmadarśinī
2.064.007c arogā cāpi kausalyā mātā rāmasya dhīmataḥ
2.064.008a kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā
2.064.008c śatrughnasya ca vīrasya sārogā cāpi madhyamā
2.064.009a ātmakāmā sadā caṇḍī krodhanā prājñamāninī
2.064.009c arogā cāpi kaikeyī mātā me kim uvāca ha
2.064.010a evam uktās tu te dūtā bharatena mahātmanā
2.064.010c ūcuḥ saṃpraśritaṃ vākyam idaṃ taṃ bharataṃ tadā
2.064.010e kuśalās te naravyāghra yeṣāṃ kuśalam icchasi
2.064.011a bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata
2.064.011c āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām
2.064.012a evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ
2.064.012c dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha
2.064.013a rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ
2.064.013c punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi
2.064.014a bharatenaivam uktas tu nṛpo mātāmahas tadā
2.064.014c tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam
2.064.015a gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā
2.064.015c mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa
2.064.016a purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ
2.064.016c tau ca tāta maheṣvāsau bhrātaru rāmalakṣmaṇau
2.064.017a tasmai hastyuttamāṃś citrān kambalān ajināni ca
2.064.017c abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau
2.064.018a rukma niṣkasahasre dve ṣoḍaśāśvaśatāni ca
2.064.018c satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat
2.064.019a tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān
2.064.019c dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ
2.064.020a airāvatān aindraśirān nāgān vai priyadarśanān
2.064.020c kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau
2.064.021a antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān
2.064.021c daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau
2.064.022a sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam
2.064.022c ratham āruhya bharataḥ śatrughnasahito yayau
2.064.023a rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam
2.064.023c uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ
2.064.024a balena gupto bharato mahātmā; sahāryakasyātmasamair amātyaiḥ
2.064.024c ādāya śatrughnam apetaśatrur; gṛhād yayau siddha ivendralokāt
2.065.001a sa prāṅmukho rājagṛhād abhiniryāya vīryavān
2.065.001c hrādinīṃ dūrapārāṃ ca pratyaksrotas taraṅgiṇīm
2.065.001e śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ
2.065.002a eladhāne nadīṃ tīrtvā prāpya cāparaparpaṭān
2.065.002c śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam
2.065.003a satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām
2.065.003c atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati
2.065.004a veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām
2.065.004c yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā
2.065.005a śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ
2.065.005c tatra snātvā ca pītvā ca prāyād ādāya codakam
2.065.006a rājaputro mahāraṇyam anabhīkṣṇopasevitam
2.065.006c bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt
2.065.007a toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat
2.065.007c varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ
2.065.008a tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau
2.065.008c udyānam ujjihānāyāḥ priyakā yatra pādapāḥ
2.065.009a sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ
2.065.009c anujñāpyātha bharato vāhinīṃ tvarito yayau
2.065.010a vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānakāṃ nadīm
2.065.010c anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ
2.065.011a hastipṛṣṭhakam āsādya kuṭikām atyavartata
2.065.011c tatāra ca naravyāghro lauhitye sa kapīvatīm
2.065.011e ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm
2.065.012a kaliṅga nagare cāpi prāpya sālavanaṃ tadā
2.065.012c bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ
2.065.013a vanaṃ ca samatītyāśu śarvaryām aruṇodaye
2.065.013c ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha
2.065.014a tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi
2.065.014c ayodhyām agrato dṛṣṭvā rathe sārathim abravīt
2.065.015a eṣā nātipratītā me puṇyodyānā yaśasvinī
2.065.015c ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā
2.065.016a yajvabhir guṇasaṃpannair brāhmaṇair vedapāragaiḥ
2.065.016c bhūyiṣṭham ṛṣhair ākīrṇā rājarṣivarapālitā
2.065.017a ayodhyāyāṃ purāśabdaḥ śrūyate tumulo mahān
2.065.017c samantān naranārīṇāṃ tam adya na śṛṇomy aham
2.065.018a udyānāni hi sāyāhne krīḍitvoparatair naraiḥ
2.065.018c samantād vipradhāvadbhiḥ prakāśante mamānyadā
2.065.019a tāny adyānurudantīva parityaktāni kāmibhiḥ
2.065.019c araṇyabhūteva purī sārathe pratibhāti me
2.065.020a na hy atra yānair dṛśyante na gajair na ca vājibhiḥ
2.065.020c niryānto vābhiyānto vā naramukhyā yathāpuram
2.065.021a aniṣṭāni ca pāpāni paśyāmi vividhāni ca
2.065.021c nimittāny amanojñāni tena sīdati te manaḥ
2.065.022a dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ
2.065.022c dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau
2.065.023a sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam
2.065.023c sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ
2.065.024a śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane
2.065.024c ākārās tān ahaṃ sarvān iha paśyāmi sārathe
2.065.025a malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam
2.065.025c sastrī puṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure
2.065.026a ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ
2.065.026c tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau
2.065.027a tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ; rajo'ruṇadvārakapāṭayantrām
2.065.027c dṛṣṭvā purīm indrapurī prakāśāṃ; duḥkhena saṃpūrṇataro babhūva
2.065.028a bahūni paśyan manaso 'priyāṇi; yāny annyadā nāsya pure babhūvuḥ
2.065.028c avākśirā dīnamanā nahṛṣṭaḥ; pitur mahātmā praviveśa veśma
2.066.001a apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye
2.066.001c jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye
2.066.002a anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam
2.066.002c utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasaṃ
2.066.003a sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam
2.066.003c bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau
2.066.004a taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam
2.066.004c aṅke bharatam āropya praṣṭuṃ samupacakrame
2.066.005a adya te kati cid rātryaś cyutasyāryakaveśmanaḥ
2.066.005c api nādhvaśramaḥ śīghraṃ rathenāpatatas tava
2.066.006a āryakas te sukuśalo yudhājin mātulas tava
2.066.006c pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi
2.066.007a evaṃ pṛṣṭhas tu kaikeyyā priyaṃ pārthivanandanaḥ
2.066.007c ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ
2.066.008a adya me saptamī rātriś cyutasyāryakaveśmanaḥ
2.066.008c ambāyāḥ kuśalī tāto yudhājin mātulaś ca me
2.066.009a yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ
2.066.009c pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ
2.066.010a rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ
2.066.010c yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhasi
2.066.011a śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ
2.066.011c na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me
2.066.012a rājā bhavati bhūyiṣṭhgam ihāmbāyā niveśane
2.066.012c tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ
2.066.013a pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ
2.066.013c āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane
2.066.014a taṃ pratyuvāca kaikeyī priyavad ghoram apriyam
2.066.014c ajānantaṃ prajānantī rājyalobhena mohitā
2.066.014e yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ
2.066.015a tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ
2.066.015c papāta sahasā bhūmau pitṛśokabalārditaḥ
2.066.016a tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ
2.066.016c vilalāpa mahātejā bhrāntākulitacetanaḥ
2.066.017a etat suruciraṃ bhāti pitur me śayanaṃ purā
2.066.017c tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā
2.066.018a tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi
2.066.018c utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt
2.066.019a uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ
2.066.019c tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ
2.066.020a sa rudatyā ciraṃ kālaṃ bhūmau viparivṛtya ca
2.066.020c jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ
2.066.021a abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati
2.066.021c ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam
2.066.022a tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama
2.066.022c pitaraṃ yo na paśyāmi nityaṃ priyahite ratam
2.066.023a amba kenātyagād rājā vyādhinā mayy anāgate
2.066.023c dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam
2.066.024a na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān
2.066.024c upajighred dhi māṃ mūrdhni tātaḥ saṃnamya satvaram
2.066.025a kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ
2.066.025c yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati
2.066.026a yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ
2.066.026c tasya māṃ śīghram ākhyāhi rāmasyākliṣṭa karmaṇaḥ
2.066.027a pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ
2.066.027c tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama
2.066.028a ārye kim abravīd rājā pitā me satyavikramaḥ
2.066.028c paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ
2.066.029a iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt
2.066.029c rāmeti rājā vilapan hā sīte lakṣmaṇeti ca
2.066.029e sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ
2.066.030a imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava
2.066.030c kāla dharmaparikṣiptaḥ pāśair iva mahāgajaḥ
2.066.031a siddhārthās tu narā rāmam āgataṃ sītayā saha
2.066.031c lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam
2.066.032a tac chrutvā viṣasādaiva dvitīyā priyaśaṃsanāt
2.066.032c viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram
2.066.033a kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ
2.066.033c lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ
2.066.034a tathā pṛṣṭā yathātattvam ākhyātum upacakrame
2.066.034c mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā
2.066.035a sa hi rājasutaḥ putra cīravāsā mahāvanam
2.066.035c daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ
2.066.036a tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā
2.066.036c svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame
2.066.037a kaccin na brāhmaṇavadhaṃ hṛtaṃ rāmeṇa kasya cit
2.066.037c kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ
2.066.038a kaccin na paradārān vā rājaputro 'bhimanyate
2.066.038c kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ
2.066.039a athāsya capalā mātā tat svakarma yathātatham
2.066.039c tenaiva strīsvabhāvena vyāhartum upacakrame
2.066.040a na brāhmaṇa dhanaṃ kiṃcid dhṛtaṃ rāmeṇa kasya cit
2.066.040c kaś cin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ
2.066.040e na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati
2.066.041a mayā tu putra śrutvaiva rāmasyaivābhiṣecanam
2.066.041c yācitas te pitā rājyaṃ rāmasya ca vivāsanam
2.066.042a sa svavṛttiṃ samāsthāya pitā te tat tathākarot
2.066.042c rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā
2.066.043a tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ
2.066.043c putraśokaparidyūnaḥ pañcatvam upapedivān
2.066.044a tvayā tv idānīṃ dharmajña rājatvam avalambyatām
2.066.044c tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam
2.066.045a tat putra śīghraṃ vidhinā vidhijñair; vasiṣṭhamukhyaiḥ sahito dvijendraiḥ
2.066.045c saṃkālya rājānam adīnasattvam; ātmānam urvyām abhiṣecayasva
2.067.001a śrutvā tu pitaraṃ vṛttaṃ bhrātaru ca vivāsitau
2.067.001c bharato duḥkhasaṃtapta idaṃ vacanam abravīt
2.067.002a kiṃ nuṇkāryaṃ hatasyeha mama rājyena śocataḥ
2.067.002c vihīnasyātha pitrā ca bhrātrā pitṛsamena ca
2.067.003a duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ
2.067.003c rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasaṃ
2.067.004a kulasya tvam abhāvāya kālarātrir ivāgatā
2.067.004c aṅgāram upagūhya sma pitā me nāvabuddhavān
2.067.005a kausalyā ca sumitrā ca putraśokābhipīḍite
2.067.005c duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama
2.067.006a nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām
2.067.006c vartate guruvṛttijño yathā mātari vartate
2.067.007a tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī
2.067.007c tvayi dharmaṃ samāsthāya bhaginyām iva vartate
2.067.008a tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasaṃ
2.067.008c prasthāpya vanavāsāya kathaṃ pāpe na śocasi
2.067.009a apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam
2.067.009c pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam
2.067.010a lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati
2.067.010c tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam
2.067.011a ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau
2.067.011c kena śaktiprabhāvena rājyaṃ rakṣitum utsahe
2.067.012a taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ
2.067.012c apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā
2.067.013a so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam
2.067.013c damyo dhuram ivāsādya saheyaṃ kena caujasā
2.067.014a atha vā me bhavec chaktir yogair buddhibalena vā
2.067.014c sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm
2.067.014e nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam
2.067.015a ity evam uktvā bharato mahātmā; priyetarair vākyagaṇais tudaṃs tām
2.067.015c śokāturaś cāpi nanāda bhūyaḥ; siṃho yathā parvatagahvarasthaḥ
2.068.001a tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā
2.068.001c roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ
2.068.002a rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi
2.068.002c parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava
2.068.003a kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ
2.068.003c yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau
2.068.004a bhrūṇahatyām asi prāptā kulasyāsya vināśanāt
2.068.004c kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām
2.068.005a yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā
2.068.005c sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam
2.068.006a tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ
2.068.006c ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ
2.068.007a mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke
2.068.007c na te 'ham abhibhāṣyo 'smi durvṛtte patighātini
2.068.008a kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ
2.068.008c duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm
2.068.009a na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ
2.068.009c rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ
2.068.010a yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ
2.068.010c vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ
2.068.011a yat pradhānāsi tat pāpaṃ mayi pitrā vinākṛte
2.068.011c bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye
2.068.012a kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye
2.068.012c kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī
2.068.013a kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam
2.068.013c jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasaṃbhavam
2.068.014a aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate
2.068.014c tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ
2.068.015a anyadā kila dharmajñā surabhiḥ surasaṃmatā
2.068.015c vahamānau dadarśorvyāṃ putrau vigatacetasau
2.068.016a tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale
2.068.016c ruroda putra śokena bāṣpaparyākulekṣaṇā
2.068.017a adhastād vrajatas tasyāḥ surarājño mahātmanaḥ
2.068.017c bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ
2.068.018a tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm
2.068.018c indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ
2.068.019a bhayaṃ kaccin na cāsmāsu kutaś cid vidyate mahat
2.068.019c kuto nimittaḥ śokas te brūhi sarvahitaiṣiṇi
2.068.020a evam uktā tu surabhiḥ surarājena dhīmatā
2.068.020c patyuvāca tato dhīrā vākyaṃ vākyaviśāradā
2.068.021a śāntaṃ pātaṃ na vaḥ kiṃ cit kutaś cid amarādhipa
2.068.021c ahaṃ tu magnau śocāmi svaputrau viṣame sthitau
2.068.022a etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau
2.068.022c vadhyamānau balīvardau karṣakeṇa surādhipa
2.068.023a mama kāyāt prasūtau hi duḥkhitau bhāra pīḍitau
2.068.023c yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ
2.068.024a yasyāḥ putra sahasrāṇi sāpi śocati kāmadhuk
2.068.024c kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati
2.068.025a ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā
2.068.025c tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase
2.068.026a ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām
2.068.026c vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ
2.068.027a ānāyayitvā tanayaṃ kausalyāyā mahādyutim
2.068.027c svayam eva pravekṣyāmi vanaṃ muniniṣevitam
2.068.028a iti nāga ivāraṇye tomarāṅkuśacoditaḥ
2.068.028c papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ
2.068.029a saṃraktanetraḥ śithilāmbaras tadā; vidhūtasarvābharaṇaḥ paraṃtapaḥ
2.068.029c babhūva bhūmau patito nṛpātmajaḥ; śacīpateḥ ketur ivotsavakṣaye
2.069.001a tathaiva krośatas tasya bharatasya mahātmanaḥ
2.069.001c kausalyā śabdam ājñāya sumitrām idam abravīt
2.069.002a āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ
2.069.002c tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam
2.069.003a evam uktvā sumitrāṃ sā vivarṇā malināmbarā
2.069.003c pratasthe bharato yatra vepamānā vicetanā
2.069.004a sa tu rāmānujaś cāpi śatrughnasahitas tadā
2.069.004c pratasthe bharato yatra kausalyāyā niveśanam
2.069.005a tataḥ śatrughna bharatau kausalyāṃ prekṣya duḥkhitau
2.069.005c paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām
2.069.006a bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā
2.069.006c idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam
2.069.006e saṃprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā
2.069.007a prasthāpya cīravasanaṃ putraṃ me vanavāsinam
2.069.007c kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī
2.069.008a kṣipraṃ mām api kaikeyī prasthāpayitum arhati
2.069.008c hiraṇyanābho yatrāste suto me sumahāyaśāḥ
2.069.009a atha vā svayam evāhaṃ sumitrānucarā sukham
2.069.009c agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ
2.069.010a kāmaṃ vā svayam evādya tatra māṃ netum arhasi
2.069.010c yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ
2.069.011a idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam
2.069.011c hastyaśvarathasaṃpūrṇaṃ rājyaṃ niryātitaṃ tayā
2.069.012a evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā
2.069.012c kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām
2.069.013a ārye kasmād ajānantaṃ garhase mām akilbiṣam
2.069.013c vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave
2.069.014a kṛtā śāstrānugā buddhir mā bhūt tasya kadā cana
2.069.014c satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ
2.069.015a praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu
2.069.015c hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ
2.069.016a kārayitvā mahat karma bhartā bhṛtyam anarthakam
2.069.016c adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ
2.069.017a paripālayamānasya rājño bhūtāni putravat
2.069.017c tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ
2.069.018a baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ
2.069.018c adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ
2.069.019a saṃśrutya ca tapasvibhyaḥ satre vai yajñadakṣiṇām
2.069.019c tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ
2.069.020a hastyaśvarathasaṃbādhe yuddhe śastrasamākule
2.069.020c mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ
2.069.021a upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā
2.069.021c sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ
2.069.022a pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ
2.069.022c gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ
2.069.023a putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ
2.069.023c sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ
2.069.024a rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate
2.069.024c bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām
2.069.025a ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate
2.069.025c tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ
2.069.026a yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage
2.069.026c mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām
2.069.027a devatānāṃ pitṝṇāṃ ca mātā pitros tathaiva ca
2.069.027c mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ
2.069.028a satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā
2.069.028c bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ
2.069.029a vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ
2.069.029c evam āśvasayann eva duḥkhārto nipapāta ha
2.069.030a tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam
2.069.030c bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt
2.069.031a mama duḥkham idaṃ putra bhūyaḥ samupajāyate
2.069.031c śapathaiḥ śapamāno hi prāṇān uparuṇatsi me
2.069.032a diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ
2.069.032c vatsa satyapratijño me satāṃ lokān avāpsyasi
2.069.033a evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ
2.069.033c mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ
2.069.034a lālapyamānasya vicetanasya; pranaṣṭabuddheḥ patitasya bhūmau
2.069.034c muhur muhur niḥśvasataś ca dīrghaṃ; sā tasya śokena jagāma rātriḥ
2.070.001a tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam
2.070.001c uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ
2.070.002a alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ
2.070.002c prāptakālaṃ narapateḥ kuru saṃyānam uttaram
2.070.003a vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ
2.070.003c pretakāryāṇi sarvāṇi kārayām āsa dharmavit
2.070.004a uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam
2.070.004c āpītavarṇavadanaṃ prasuptam iva bhūmipam
2.070.005a niveśya śayane cāgrye nānāratnapariṣkṛte
2.070.005c tato daśarathaṃ putro vilalāpa suduḥkhitaḥ
2.070.006a kiṃ te vyavasitaṃ rājan proṣite mayy anāgate
2.070.006c vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam
2.070.007a kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam
2.070.007c hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā
2.070.008a yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure
2.070.008c tvayi prayāte svas tāta rāme ca vanam āśrite
2.070.009a vidhavā pṛthivī rājaṃs tvayā hīnā na rājate
2.070.009c hīnacandreva rajanī nagarī pratibhāti mām
2.070.010a evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasaṃ
2.070.010c abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ
2.070.011a pretakāryāṇi yāny asya kartavyāni viśāmpateḥ
2.070.011c tāny avyagraṃ mahābāho kriyatām avicāritam
2.070.012a tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat
2.070.012c ṛtvikpurohitācāryāṃs tvarayām āsa sarvaśaḥ
2.070.013a ye tv agrato narendrasya agny agārād bahiṣkṛtāḥ
2.070.013c ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi
2.070.014a śibilāyām athāropya rājānaṃ gatacetanam
2.070.014c bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ
2.070.015a hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca
2.070.015c prakiranto janā mārgaṃ nṛpater agrato yayuḥ
2.070.016a candanāguruniryāsān saralaṃ padmakaṃ tathā
2.070.016c devadārūṇi cāhṛtya citāṃ cakrus tathāpare
2.070.017a gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam
2.070.017c tataḥ saṃveśayām āsuś citāmadhye tam ṛtvijaḥ
2.070.018a tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ
2.070.018c jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ
2.070.019a śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ
2.070.019c nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā
2.070.020a prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam
2.070.020c striyaś ca śokasaṃtaptāḥ kausalyā pramukhās tadā
2.070.021a krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve
2.070.021c ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ
2.070.022a tato rudantyo vivaśā vilapya ca punaḥ punaḥ
2.070.022c yānebhyaḥ sarayūtīram avaterur varāṅganāḥ
2.070.023a kṛtodakaṃ te bharatena sārdhaṃ; nṛpāṅganā mantripurohitāś ca
2.070.023c puraṃ praviśyāśruparītanetrā; bhūmau daśāhaṃ vyanayanta duḥkham
2.071.001a tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ
2.071.001c dvādaśe 'hani saṃprāpte śrāddhakarmāṇy akārayat
2.071.002a brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam
2.071.002c bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā
2.071.003a dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca
2.071.003c brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam
2.071.004a tataḥ prabhātasamaye divase 'tha trayodaśe
2.071.004c vilalāpa mahābāhur bharataḥ śokamūrchitaḥ
2.071.005a śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ
2.071.005c citāmūle pitur vākyam idam āha suduḥkhitaḥ
2.071.006a tāta yasmin niṣṛṣṭo 'haṃ tvayā bhrātari rāghave
2.071.006c tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā
2.071.007a yathāgatir anāthāyāḥ putraḥ pravrājito vanam
2.071.007c tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa
2.071.008a dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam
2.071.008c pituḥ śarīra nirvāṇaṃ niṣṭanan viṣasāda ha
2.071.009a sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale
2.071.009c utthāpyamānaḥ śakrasya yantra dhvaja iva cyutaḥ
2.071.010a abhipetus tataḥ sarve tasyāmātyāḥ śucivratam
2.071.010c antakāle nipatitaṃ yayātim ṛṣayo yathā
2.071.011a śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam
2.071.011c visaṃjño nyapatad bhūmau bhūmipālam anusmaran
2.071.012a unmatta iva niścetā vilalāpa suduḥkhitaḥ
2.071.012c smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā
2.071.013a mantharā prabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ
2.071.013c varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ
2.071.014a sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā
2.071.014c kva tāta bharataṃ hitvā vilapantaṃ gato bhavān
2.071.015a nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca
2.071.015c pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati
2.071.016a avadāraṇa kāle tu pṛthivī nāvadīryate
2.071.016c vihīnā yā tvayā rājñā dharmajñena mahātmanā
2.071.017a pitari svargam āpanne rāme cāraṇyam āśrite
2.071.017c kiṃ me jīvita sāmarthyaṃ pravekṣyāmi hutāśanam
2.071.018a hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām
2.071.018c ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam
2.071.019a tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat
2.071.019c bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ
2.071.020a tato viṣaṇṇau śrāntau ca śatrughna bharatāv ubhau
2.071.020c dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau
2.071.021a tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ
2.071.021c vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha
2.071.022a trīṇi dvandvāni bhūteṣu pravṛttāny aviśeṣataḥ
2.071.022c teṣu cāparihāryeṣu naivaṃ bhavitum arhati
2.071.023a sumantraś cāpi śatrughnam utthāpyābhiprasādya ca
2.071.023c śrāvayām āsa tattvajñaḥ sarvabhūtabhavābhavau
2.071.024a utthitau tau naravyāghrau prakāśete yaśasvinau
2.071.024c varṣātapapariklinnau pṛthag indradhvajāv iva
2.071.025a aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau
2.071.025c amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ
2.072.001a atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ
2.072.001c bharataṃ śokasaṃtaptam idaṃ vacanam abravīt
2.072.002a gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ
2.072.002c sa rāmaḥ sattva saṃpannaḥ striyā pravrājito vanam
2.072.003a balavān vīrya saṃpanno lakṣmaṇo nāma yo 'py asau
2.072.003c kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham
2.072.004a pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau
2.072.004c utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ
2.072.005a iti saṃbhāṣamāṇe tu śatrughne lakṣmaṇānuje
2.072.005c prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā
2.072.006a liptā candanasāreṇa rājavastrāṇi bibhratī
2.072.006c mekhalā dāmabhiś citrai rajjubaddheva vānarī
2.072.007a tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm
2.072.007c gṛhītvākaruṇaṃ kubjāṃ śatrughnāya nyavedayat
2.072.008a yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā
2.072.008c seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati
2.072.009a śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ
2.072.009c antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ
2.072.010a tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ
2.072.010c yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām
2.072.011a evam uktā ca tenāśu sakhī janasamāvṛtā
2.072.011c gṛhītā balavat kubjā sā tadgṛham anādayat
2.072.012a tataḥ subhṛśa saṃtaptas tasyāḥ sarvaḥ sakhījanaḥ
2.072.012c kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ
2.072.013a amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ
2.072.013c yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati
2.072.014a sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm
2.072.014c kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ
2.072.015a sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ
2.072.015c vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale
2.072.016a tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ
2.072.016c citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata
2.072.017a tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam
2.072.017c aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā
2.072.018a sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ
2.072.018c kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ
2.072.019a tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā
2.072.019c śatrughna bhayasaṃtrastā putraṃ śaraṇam āgatā
2.072.020a tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt
2.072.020c avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti
2.072.021a hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm
2.072.021c yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam
2.072.022a imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ
2.072.022c tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam
2.072.023a bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ
2.072.023c nyavartata tato roṣāt tāṃ mumoca ca mantharām
2.072.024a sā pādamūle kaikeyyā mantharā nipapāta ha
2.072.024c niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca
2.072.025a śatrughnavikṣepavimūḍhasaṃjñāṃ; samīkṣya kubjāṃ bharatasya mātā
2.072.025c śanaiḥ samāśvāsayad ārtarūpāṃ; krauñcīṃ vilagnām iva vīkṣamāṇām
2.073.001a tataḥ prabhātasamaye divase 'tha caturdaśe
2.073.001c sametya rājakartāro bharataṃ vākyam abruvan
2.073.002a gato daśarathaḥ svargaṃ yo no gurutaro guruḥ
2.073.002c rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam
2.073.003a tvam adya bhava no rājā rājaputra mahāyaśaḥ
2.073.003c saṃgatyā nāparādhnoti rājyam etad anāyakam
2.073.004a ābhiṣecanikaṃ sarvam idam ādāya rāghava
2.073.004c pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja
2.073.005a rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat
2.073.005c abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha
2.073.006a ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam
2.073.006c bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ
2.073.007a jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ
2.073.007c naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ
2.073.008a rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ
2.073.008c ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca
2.073.009a yujyatāṃ mahatī senā caturaṅgamahābalā
2.073.009c ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt
2.073.010a ābhiṣecanikaṃ caiva sarvam etad upaskṛtam
2.073.010c puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati
2.073.011a tatraiva taṃ naravyāghram abhiṣicya puraskṛtam
2.073.011c āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt
2.073.012a na sakāmā kariṣyāmi svam imāṃ mātṛgandhinīm
2.073.012c vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati
2.073.013a kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca
2.073.013c rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ
2.073.014a evaṃ saṃbhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam
2.073.014c pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam
2.073.015a evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām
2.073.015c yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi
2.073.016a anuttamaṃ tad vacanaṃ nṛpātmaja; prabhāṣitaṃ saṃśravaṇe niśamya ca
2.073.016c praharṣajās taṃ prati bāṣpabindavo; nipetur āryānananetrasaṃbhavāḥ
2.073.017a ūcus te vacanam idaṃ niśamya hṛṣṭāḥ; sāmātyāḥ sapariṣado viyātaśokāḥ
2.073.017c panthānaṃ naravarabhaktimāñ janaś ca; vyādiṣṭas tava vacanāc ca śilpivargaḥ
2.074.001a atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ
2.074.001c svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā
2.074.002a karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ
2.074.002c tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ
2.074.003a kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā
2.074.003c samarthā ye ca draṣṭāraḥ puratas te pratasthire
2.074.004a sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān
2.074.004c aśobhata mahāvegaḥ sāgarasyeva parvaṇi
2.074.005a te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ
2.074.005c karaṇair vividhopetaiḥ purastāt saṃpratasthire
2.074.006a latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca
2.074.006c janās te cakrire mārgaṃ chindanto vividhān drumān
2.074.007a avṛkṣeṣu ca deśeṣu ke cid vṛkṣān aropayan
2.074.007c ke cit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kva cit kva cit
2.074.008a apare vīraṇastambān balino balavattarāḥ
2.074.008c vidhamanti sma durgāṇi sthalāni ca tatas tataḥ
2.074.009a apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam
2.074.009c nimnabhāgāṃs tathā ke cit samāṃś cakruḥ samantataḥ
2.074.010a babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā
2.074.010c bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā
2.074.011a acireṇaiva kālena parivāhān bahūdakān
2.074.011c cakrur bahuvidhākārān sāgarapratimān bahūn
2.074.011e udapānān bahuvidhān vedikā parimaṇḍitān
2.074.012a sasudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ
2.074.012c mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ
2.074.013a candanodakasaṃsikto nānākusumabhūṣitaḥ
2.074.013c bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ
2.074.014a ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ
2.074.014c ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca
2.074.015a yo niveśas tv abhipreto bharatasya mahātmanaḥ
2.074.015c bhūyas taṃ śobhayām āsur bhūṣābhir bhūṣaṇopamam
2.074.016a nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ
2.074.016c niveśaṃ sthāpayām āsur bharatasya mahātmanaḥ
2.074.017a bahupāṃsucayāś cāpi parikhāparivāritāḥ
2.074.017c tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ
2.074.018a prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ
2.074.018c patākā śobhitāḥ sarve sunirmitamahāpathāḥ
2.074.019a visarpatbhir ivākāśe viṭaṅkāgravimānakaiḥ
2.074.019c samucchritair niveśās te babhuḥ śakrapuropamāḥ
2.074.020a jāhnavīṃ tu samāsādya vividhadruma kānanām
2.074.020c śītalāmalapānīyāṃ mahāmīnasamākulām
2.074.021a sacandratārāgaṇamaṇḍitaṃ yathā; nabhaḥkṣapāyām amalaṃ virājate
2.074.021c narendramārgaḥ sa tathā vyarājata; krameṇa ramyaḥ śubhaśilpinirmitaḥ
2.075.001a tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ
2.075.001c tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ
2.075.002a suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ
2.075.002c dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān
2.075.003a sa tūrya ghoṣaḥ sumahān divam āpūrayann iva
2.075.003c bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat
2.075.004a tato prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca
2.075.004c nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt
2.075.005a paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat
2.075.005c visṛjya mayi duḥkhāni rājā daśaratho gataḥ
2.075.006a tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ
2.075.006c paribhramati rājaśrīr naur ivākarṇikā jale
2.075.007a ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam
2.075.007c kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā
2.075.008a tathā tasmin vilapati vasiṣṭho rājadharmavit
2.075.008c sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ
2.075.009a śāta kumbhamayīṃ ramyāṃ maṇiratnasamākulām
2.075.009c sudharmām iva dharmātmā sagaṇaḥ pratyapadyata
2.075.010a sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam
2.075.010c adhyāsta sarvavedajño dūtān anuśaśāsa ca
2.075.011a brāhmaṇān kṣatriyān yodhān amātyān gaṇaballabhān
2.075.011c kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ
2.075.012a tato halahalāśabdo mahān samudapadyata
2.075.012c rathair aśvair gajaiś cāpi janānām upagacchatām
2.075.013a tato bharatam āyāntaṃ śatakratum ivāmarāḥ
2.075.013c pratyanandan prakṛtayo yathā daśarathaṃ tathā
2.075.014a hrada iva timināgasaṃvṛtaḥ; stimitajalo maṇiśaṅkhaśarkaraḥ
2.075.014c daśarathasutaśobhitā sabhā; sadaśaratheva babhau yathā purā
2.076.001a tām āryagaṇasaṃpūrṇāṃ bharataḥ pragrahāṃ sabhām
2.076.001c dadarśa buddhisaṃpannaḥ pūrṇacandrāṃ niśām iva
2.076.002a āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā
2.076.002c adṛśyata ghanāpāye pūrṇacandreva śarvarī
2.076.003a rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit
2.076.003c idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt
2.076.004a tāta rājā daśarathaḥ svargato dharmam ācaran
2.076.004c dhana dhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava
2.076.005a rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran
2.076.005c nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ
2.076.006a pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam
2.076.006c tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya
2.076.007a udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ
2.076.007c koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te
2.076.008a tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ
2.076.008c jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā
2.076.009a sa bāṣpakalayā vācā kalahaṃsasvaro yuvā
2.076.009c vilalāpa sabhāmadhye jagarhe ca purohitam
2.076.010a caritabrahmacaryasya vidyā snātasya dhīmataḥ
2.076.010c dharme prayatamānasya ko rājyaṃ madvidho haret
2.076.011a kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ
2.076.011c rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi
2.076.012a jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ
2.076.012c labdhum arhati kākutstho rājyaṃ daśaratho yathā
2.076.013a anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi
2.076.013c ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ
2.076.014a yad dhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye
2.076.014c ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ
2.076.015a rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ
2.076.015c trayāṇām api lokānāṃ rāghavo rājyam arhati
2.076.016a tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ
2.076.016c harṣān mumucur aśrūṇi rāme nihitacetasaḥ
2.076.017a yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt
2.076.017c vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā
2.076.018a sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt
2.076.018c samakṣam ārya miśrāṇāṃ sādhūnāṃ guṇavartinām
2.076.019a evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ
2.076.019c samīpastham uvācedaṃ sumantraṃ mantrakovidam
2.076.020a tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt
2.076.020c yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya
2.076.021a evam uktaḥ sumantras tu bharatena mahātmanā
2.076.021c prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat
2.076.022a tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca
2.076.022c śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane
2.076.023a tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhegṛhe
2.076.023c yātrā gamanam ājñāya tvarayanti sma harṣitāḥ
2.076.024a te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ
2.076.024c saha yodhair balādhyakṣā balaṃ sarvam acodayan
2.076.025a sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau
2.076.025c rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt
2.076.026a bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ
2.076.026c rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ
2.076.027a sa rāghavaḥ satyadhṛtiḥ pratāpavān; bruvan suyuktaṃ dṛḍhasatyavikramaḥ
2.076.027c guruṃ mahāraṇyagataṃ yaśasvinaṃ; prasādayiṣyan bharato 'bravīt tadā
2.076.028a tūṇa samutthāya sumantra gaccha; balasya yogāya balapradhānān
2.076.028c ānetum icchāmi hi taṃ vanasthaṃ; prasādya rāmaṃ jagato hitāya
2.076.029a sa sūtaputro bharatena samyag; ājñāpitaḥ saṃparipūrṇakāmaḥ
2.076.029c śaśāsa sarvān prakṛtipradhānān; balasya mukhyāṃś ca suhṛjjanaṃ ca
2.076.030a tataḥ samutthāya kule kule te; rājanyavaiśyā vṛṣalāś ca viprāḥ
2.076.030c ayūyujann uṣṭrarathān kharāṃś ca; nāgān hayāṃś caiva kulaprasūtān
2.077.001a tataḥ samutthitaḥ kālyam āsthāya syandanottamam
2.077.001c prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā
2.077.002a agrataḥ prayayus tasya sarve mantripurodhasaḥ
2.077.002c adhiruhya hayair yuktān rathān sūryarathopamān
2.077.003a navanāgasahasrāṇi kalpitāni yathāvidhi
2.077.003c anvayur bharataṃ yāntam ikṣvāku kulanandanam
2.077.004a ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ
2.077.004c anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam
2.077.005a śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam
2.077.005c anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam
2.077.006a kaikeyī ca sumitrā ca kausalyā ca yaśasvinī
2.077.006c rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā
2.077.007a prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam
2.077.007c tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ
2.077.008a meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam
2.077.008c kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam
2.077.009a dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ
2.077.009c tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ
2.077.010a ity evaṃ kathayantas te saṃprahṛṣṭāḥ kathāḥ śubhāḥ
2.077.010c pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā
2.077.011a ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ
2.077.011c rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā
2.077.012a maṇi kārāś ca ye ke cit kumbhakārāś ca śobhanāḥ
2.077.012c sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ
2.077.013a māyūrakāḥ krākacikā rocakā vedhakās tathā
2.077.013c dantakārāḥ sudhākārās tathā gandhopajīvinaḥ
2.077.014a suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ
2.077.014c snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā
2.077.015a rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ
2.077.015c śailūṣāś ca saha strībhir yānti kaivartakās tathā
2.077.016a samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ
2.077.016c gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ
2.077.017a suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ
2.077.017c sarve te vividhair yānaiḥ śanair bharatam anvayuḥ
2.077.018a prahṛṣṭamuditā senā sānvayāt kaikayīsutam
2.077.018c vyavatiṣṭhata sā senā bharatasyānuyāyinī
2.077.019a nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām
2.077.019c bharataḥ sacivān sarvān abravīd vākyakovidaḥ
2.077.020a niveśayata me sainyam abhiprāyeṇa sarvaśaḥ
2.077.020c viśrāntaḥ pratariṣyāmaḥ śva idānīṃ mahānadīm
2.077.021a dātuṃ ca tāvad icchāmi svar gatasya mahīpateḥ
2.077.021c aurdhvadeha nimittārtham avatīryodakaṃ nadīm
2.077.022a tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ
2.077.022c nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak
2.077.023a niveśya gaṅgām anu tāṃ mahānadīṃ; camūṃ vidhānaiḥ paribarha śobhinīm
2.077.023c uvāsa rāmasya tadā mahātmano; vicintayāno bharato nivartanam
2.078.001a tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm
2.078.001c niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt
2.078.002a mahatīyam ataḥ senā sāgarābhā pradṛśyate
2.078.002c nāsyāntam avagacchāmi manasāpi vicintayan
2.078.003a sa eṣa hi mahākāyaḥ kovidāradhvajo rathe
2.078.003c bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati
2.078.004a atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam
2.078.004c bharataḥ kaikeyīputro hantuṃ samadhigacchati
2.078.005a bhartā caiva sakhā caiva rāmo dāśarathir mama
2.078.005c tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata
2.078.006a tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm
2.078.006c balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ
2.078.007a nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam
2.078.007c saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv atyabhyacodayat
2.078.008a yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati
2.078.008c seyaṃ svastimayī senā gaṅgām adya tariṣyati
2.078.009a ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca
2.078.009c abhicakrāma bharataṃ niṣādādhipatir guhaḥ
2.078.010a tam āyāntaṃ tu saṃprekṣya sūtaputraḥ pratāpavān
2.078.010c bharatāyācacakṣe 'tha vinayajño vinītavat
2.078.011a eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ
2.078.011c kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā
2.078.012a tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ
2.078.012c asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau
2.078.013a etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham
2.078.013c uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti
2.078.014a labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ
2.078.014c āgamya bharataṃ prahvo guho vacanam abravīit
2.078.015a niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam
2.078.015c nivedayāmas te sarve svake dāśakule vasa
2.078.016a asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam
2.078.016c ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat
2.078.017a āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm
2.078.017c arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi
2.079.001a evam uktas tu bharato niṣādādhipatiṃ guham
2.079.001c pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam
2.079.002a ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe
2.079.002c yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi
2.079.003a ity uktvā tu mahātejā guhaṃ vacanam uttamam
2.079.003c abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ
2.079.004a katareṇa gamiṣyāmi bharadvājāśramaṃ guha
2.079.004c gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ
2.079.005a tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ
2.079.005c abravīt prāñjalir vākyaṃ guho gahanagocaraḥ
2.079.006a dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ
2.079.006c ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ
2.079.007a kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ
2.079.007c iyaṃ te mahatī senā śaṅkāṃ janayatīva me
2.079.008a tam evam abhibhāṣantam ākāśa iva nirmalaḥ
2.079.008c bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt
2.079.009a mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi
2.079.009c rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama
2.079.010a taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam
2.079.010c buddhir anyā na te kāryā guha satyaṃ bravīmi te
2.079.011a sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam
2.079.011c punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ
2.079.012a dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale
2.079.012c ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi
2.079.013a śāśvatī khalu te kīrtir lokān anucariṣyati
2.079.013c yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi
2.079.014a evaṃ saṃbhāṣamāṇasya guhasya bharataṃ tadā
2.079.014c babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata
2.079.015a saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ
2.079.015c śatrughnena saha śrīmāñ śayanaṃ punar āgamat
2.079.016a rāmacintāmayaḥ śoko bharatasya mahātmanaḥ
2.079.016c upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ
2.079.017a antardāhena dahanaḥ saṃtāpayati rāghavam
2.079.017c vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam
2.079.018a prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisaṃbhavaḥ
2.079.018c yathā sūryāṃśusaṃtapto himavān prasruto himam
2.079.019a dhyānanirdaraśailena viniḥśvasitadhātunā
2.079.019c dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā
2.079.020a pramohānantasattvena saṃtāpauṣadhiveṇunā
2.079.020c ākrānto duḥkhaśailena mahatā kaikayīsutaḥ
2.079.021a guhena sārdhaṃ bharataḥ samāgato; mahānubhāvaḥ sajanaḥ samāhitaḥ
2.079.021c sudurmanās taṃ bharataṃ tadā punar; guhaḥ samāśvāsayad agrajaṃ prati
2.080.001a ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ
2.080.001c bharatāyāprameyāya guho gahanagocaraḥ
2.080.002a taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam
2.080.002c bhrātṛ guptyartham atyantam ahaṃ lakṣmaṇam abravam
2.080.003a iyaṃ tāta sukhā śayyā tvadartham upakalpitā
2.080.003c pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana
2.080.004a ucito 'yaṃ janaḥ sarve duḥkhānāṃ tvaṃ sukhocitaḥ
2.080.004c dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam
2.080.005a na hi rāmāt priyataro mamāsti bhuvi kaś cana
2.080.005c motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ
2.080.006a asya prasādād āśaṃse loke 'smin sumahad yaśaḥ
2.080.006c dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām
2.080.007a so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā
2.080.007c rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha
2.080.008a na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā
2.080.008c caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi
2.080.009a evam asmābhir uktena lakṣmaṇena mahātmanā
2.080.009c anunītā vayaṃ sarve dharmam evānupaśyatā
2.080.010a kathaṃ dāśarathau bhūmau śayāne saha sītayā
2.080.010c śakyā nidrāmayā labdhuṃ jīvitaṃ vā sukhāni vā
2.080.011a yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi
2.080.011c taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā
2.080.012a mahatā tapasā labdho vividhaiś ca pariśramaiḥ
2.080.012c eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ
2.080.013a asmin pravrājite rājā na ciraṃ vartayiṣyati
2.080.013c vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati
2.080.014a vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ
2.080.014c nirghoṣoparataṃ nūnam adya rājaniveśanam
2.080.015a kausalyā caiva rājā ca tathaiva jananī mama
2.080.015c nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām
2.080.016a jīved api hi me mātā śatrughnasyānvavekṣayā
2.080.016c duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati
2.080.017a atikrāntam atikrāntam anavāpya manoratham
2.080.017c rājye rāmam anikṣipya pitā me vinaśiṣyati
2.080.018a siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite
2.080.018c pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam
2.080.019a ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām
2.080.019c harmyaprāsādasaṃpannāṃ sarvaratnavibhūṣitām
2.080.020a gajāśvarathasaṃbādhāṃ tūryanādavināditām
2.080.020c sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām
2.080.021a ārāmodyānasaṃpūrṇāṃ samājotsavaśālinīm
2.080.021c sukhitā vicariṣyanti rājadhānīṃ pitur mama
2.080.022a api satyapratijñena sārdhaṃ kuśalinā vayam
2.080.022c nivṛtte samaye hy asmin sukhitāḥ praviśemahi
2.080.023a paridevayamānasya tasyaivaṃ sumahātmanaḥ
2.080.023c tiṣṭhato rājaputrasya śarvarī sātyavartata
2.080.024a prabhāte vimale sūrye kārayitvā jaṭā ubhau
2.080.024c asmin bhāgīrathī tīre sukhaṃ saṃtāritau mayā
2.080.025a jaṭādharau tau drumacīravāsasau; mahābalau kuñjarayūthapopamau
2.080.025c vareṣucāpāsidharau paraṃtapau; vyavekṣamāṇau saha sītayā gatau
2.081.001a guhasya vacanaṃ śrutvā bharato bhṛśam apriyam
2.081.001c dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam
2.081.002a sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ
2.081.002c puṇḍarīka viśālākṣas taruṇaḥ priyadarśanaḥ
2.081.003a pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ
2.081.003c papāta sahasā totrair hṛdi viddha iva dvipaḥ
2.081.004a tadavasthaṃ tu bharataṃ śatrughno 'nantara sthitaḥ
2.081.004c pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ
2.081.005a tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ
2.081.005c upavāsa kṛśā dīnā bhartṛvyasanakarśitāḥ
2.081.006a tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan
2.081.006c kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje
2.081.007a vatsalā svaṃ yathā vatsam upagūhya tapasvinī
2.081.007c paripapraccha bharataṃ rudantī śokalālasā
2.081.008a putravyādhir na te kaccic charīraṃ paribādhate
2.081.008c adya rājakulasyāsya tvadadhīnaṃ hi jīvitam
2.081.009a tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate
2.081.009c vṛtte daśarathe rājñi nātha ekas tvam adya naḥ
2.081.010a kaccin na lakṣmaṇe putra śrutaṃ te kiṃ cid apriyam
2.081.010c putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate
2.081.011a sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ
2.081.011c kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt
2.081.012a bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ
2.081.012c asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me
2.081.013a so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ
2.081.013c yad vidhaṃ pratipede ca rāme priyahite 'tithau
2.081.014a annam uccāvacaṃ bhakṣyāḥ phalāni vividhāni ca
2.081.014c rāmāyābhyavahārārthaṃ bahucopahṛtaṃ mayā
2.081.015a tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ
2.081.015c na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran
2.081.016a na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā
2.081.016c iti tena vayaṃ rājann anunītā mahātmanā
2.081.017a lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ
2.081.017c aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā
2.081.018a tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā
2.081.018c vāg yatās te trayaḥ saṃdhyām upāsata samāhitāḥ
2.081.019a saumitris tu tataḥ paścād akarot svāstaraṃ śubham
2.081.019c svayam ānīya barhīṃṣi kṣipraṃ rāghava kāraṇāt
2.081.020a tasmin samāviśad rāmaḥ svāstare saha sītayā
2.081.020c prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ
2.081.021a etat tad iṅgudīmūlam idam eva ca tat tṛṇam
2.081.021c yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau
2.081.022a niyamya pṛṣṭhe tu talāṅgulitravāñ; śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ
2.081.022c mahad dhanuḥ sajyam upohya lakṣmaṇo; niśām atiṣṭhat parito 'sya kevalam
2.081.023a tatas tv ahaṃ cottamabāṇacāpadhṛk; sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ
2.081.023c atandribhir jñātibhir āttakārmukair; mahendrakalpaṃ paripālayaṃs tadā
2.082.001a tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ
2.082.001c iṅgudīmūlam āgamya rāmaśayyām avekṣya tām
2.082.002a abravīj jananīḥ sarvā iha tena mahātmanā
2.082.002c śarvarī śayitā bhūmāv idam asya vimarditam
2.082.003a mahābhāgakulīnena mahābhāgena dhīmatā
2.082.003c jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati
2.082.004a ajinottarasaṃstīrṇe varāstaraṇasaṃcaye
2.082.004c śayitvā puruṣavyāghraḥ kathaṃ śete mahītale
2.082.005a prāsādāgra vimāneṣu valabhīṣu ca sarvadā
2.082.005c haimarājatabhaumeṣu varāstaraṇaśāliṣu
2.082.006a puṣpasaṃcayacitreṣu candanāgarugandhiṣu
2.082.006c pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca
2.082.007a gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ
2.082.007c mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ
2.082.008a bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ
2.082.008c gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ
2.082.009a aśraddheyam idaṃ loke na satyaṃ pratibhāti mā
2.082.009c muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ
2.082.010a na nūnaṃ daivataṃ kiṃ cit kālena balavattaram
2.082.010c yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ
2.082.011a videharājasya sutā sītā ca priyadarśanā
2.082.011c dayitā śayitā bhūmau snuṣā daśarathasya ca
2.082.012a iyaṃ śayyā mama bhrātur idaṃ hi parivartitam
2.082.012c sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam
2.082.013a manye sābharaṇā suptā sītāsmiñ śayane tadā
2.082.013c tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ
2.082.014a uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā
2.082.014c tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ
2.082.015a manye bhartuḥ sukhā śayyā yena bālā tapasvinī
2.082.015c sukumārī satī duḥkhaṃ na vijānāti maithilī
2.082.016a sārvabhauma kule jātaḥ sarvalokasukhāvahaḥ
2.082.016c sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam
2.082.017a katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ
2.082.017c sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ
2.082.018a siddhārthā khalu vaidehī patiṃ yānugatā vanam
2.082.018c vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā
2.082.019a akarṇadhārā pṛthivī śūnyeva pratibhāti mā
2.082.019c gate daśarathe svarge rāme cāraṇyam āśrite
2.082.020a na ca prārthayate kaś cin manasāpi vasuṃdharām
2.082.020c vane 'pi vasatas tasya bāhuvīryābhirakṣitām
2.082.021a śūnyasaṃvaraṇārakṣām ayantritahayadvipām
2.082.021c apāvṛtapuradvārāṃ rājadhānīm arakṣitām
2.082.022a aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām
2.082.022c śatravo nābhimanyante bhakṣyān viṣakṛtān iva
2.082.023a adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā
2.082.023c phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan
2.082.024a tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane
2.082.024c taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati
2.082.025a vasantaṃ bhrātur arthāya śatrughno mānuvatsyati
2.082.025c lakṣmaṇena saha tv āryo ayodhyāṃ pālayiṣyati
2.082.026a abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ
2.082.026c api me devatāḥ kuryur imaṃ satyaṃ manoratham
2.082.027a prasādyamānaḥ śirasā mayā svayaṃ; bahuprakāraṃ yadi na prapatsyate
2.082.027c tato 'nuvatsyāmi cirāya rāghavaṃ; vane vasan nārhati mām upekṣitum
2.083.001a vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ
2.083.001c bharataḥ kālyam utthāya śatrughnam idam abravīt
2.083.002a śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham
2.083.002c śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm
2.083.003a jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan
2.083.003c ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ
2.083.004a iti saṃvadator evam anyonyaṃ narasiṃhayoḥ
2.083.004c āgamya prāñjaliḥ kāle guho bharatam abravīt
2.083.005a kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm
2.083.005c kaccic ca saha sainyasya tava sarvam anāmayam
2.083.006a guhasya tat tu vacanaṃ śrutvā snehād udīritam
2.083.006c rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt
2.083.007a sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam
2.083.007c gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ
2.083.008a tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam
2.083.008c pratipraviśya nagaraṃ taṃ jñātijanam abravīt
2.083.009a uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā
2.083.009c nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm
2.083.010a te tathoktāḥ samutthāya tvaritā rājaśāsanāt
2.083.010c pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ
2.083.011a anyāḥ svastikavijñeyā mahāghaṇḍā dharā varāḥ
2.083.011c śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ
2.083.012a tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām
2.083.012c sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat
2.083.013a tām āruroha bharataḥ śatrughnaś ca mahābalaḥ
2.083.013c kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ
2.083.014a purohitaś ca tat pūrvaṃ gurave brāhmaṇāś ca ye
2.083.014c anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ
2.083.015a āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām
2.083.015c bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat
2.083.016a patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ
2.083.016c vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ
2.083.017a nārīṇām abhipūrṇās tu kāś cit kāś cit tu vājinām
2.083.017c kaś cit tatra vahanti sma yānayugyaṃ mahādhanam
2.083.018a tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam
2.083.018c nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ
2.083.019a savaijayantās tu gajā gajārohaiḥ pracoditāḥ
2.083.019c tarantaḥ sma prakāśante sadhvajā iva parvatāḥ
2.083.020a nāvaś cāruruhus tv anye plavais terus tathāpare
2.083.020c anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ
2.083.021a sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam
2.083.021c maitre muhūrte prayayau prayāgavanam uttamam
2.083.022a āśvāsayitvā ca camūṃ mahātmā; niveśayitvā ca yathopajoṣam
2.083.022c draṣṭuṃ bharadvājam ṛṣipravaryam; ṛtvig vṛtaḥ san bharataḥ pratasthe
2.084.001a bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ
2.084.001c balaṃ sarvam avasthāpya jagāma saha mantribhiḥ
2.084.002a padbhyām eva hi dharmajño nyastaśastraparicchadaḥ
2.084.002c vasāno vāsasī kṣaume purodhāya purohitam
2.084.003a tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ
2.084.003c mantriṇas tān avasthāpya jagāmānu purohitam
2.084.004a vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ
2.084.004c saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan
2.084.005a samāgamya vasiṣṭhena bharatenābhivāditaḥ
2.084.005c abudhyata mahātejāḥ sutaṃ daśarathasya tam
2.084.006a tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca
2.084.006c ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule
2.084.007a ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu
2.084.007c jānan daśarathaṃ vṛttaṃ na rājānam udāharat
2.084.008a vasiṣṭho bharataś cainaṃ papracchatur anāmayam
2.084.008c śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu
2.084.009a tatheti ca pratijñāya bharadvājo mahātapāḥ
2.084.009c bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt
2.084.010a kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ
2.084.010c etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ
2.084.011a suṣuve yama mitraghnaṃ kausalyānandavardhanam
2.084.011c bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam
2.084.012a niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ
2.084.012c vanavāsī bhavetīha samāḥ kila caturdaśa
2.084.013a kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi
2.084.013c akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca
2.084.014a evam ukto bharadvājaṃ bharataḥ pratyuvāca ha
2.084.014c paryaśru nayano duḥkhād vācā saṃsajjamānayā
2.084.015a hato 'smi yadi mām evaṃ bhagavān api manyate
2.084.015c matto na doṣam āśaṅker naivaṃ mām anuśādhi hi
2.084.016a aṃś caitad iṣṭaṃ mātā me yad avocan madantare
2.084.016c nāham etena tuṣṭaś ca na tad vacanam ādade
2.084.017a ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ
2.084.017c pratinetum ayodhyāṃ ca pādau tasyābhivanditum
2.084.018a tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi
2.084.018c śaṃsa me bhagavan rāmaḥ kva saṃprati mahīpatiḥ
2.084.019a uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ
2.084.019c tvayy etat puruṣavyāghraṃ yuktaṃ rāghavavaṃśaje
2.084.019e guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā
2.084.020a jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti
2.084.020c apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan
2.084.021a asau vasati te bhrātā citrakūṭe mahāgirau
2.084.021c śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ
2.084.021e etaṃ me kuru suprājña kāmaṃ kāmārthakovida
2.084.022a tatas tathety evam udāradarśanaḥ; pratītarūpo bharato 'bravīd vacaḥ
2.084.022c cakāra buddhiṃ ca tadā mahāśrame; niśānivāsāya narādhipātmajaḥ
2.085.001a kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā
2.085.001c bharataṃ kaikayī putram ātithyena nyamantrayat
2.085.002a abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam
2.085.002c pādyam arghyaṃ tathātithyaṃ vane yad ūpapadyate
2.085.003a athovāca bharadvājo bharataṃ prahasann iva
2.085.003c jāne tvāṃ prīti saṃyuktaṃ tuṣyes tvaṃ yena kena cit
2.085.004a senāyās tu tavaitasyāḥ kartum icchāmi bhojanam
2.085.004c mama pritir yathā rūpā tvam arho manujarṣabha
2.085.005a kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ
2.085.005c kasmān nehopayāto 'si sabalaḥ puruṣarṣabha
2.085.006a bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam
2.085.006c sasainyo nopayāto 'smi bhagavan bhagavad bhayāt
2.085.007a vāji mukhyā manuṣyāś ca mattāś ca vara vāraṇāḥ
2.085.007c pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām
2.085.008a te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā
2.085.008c na hiṃsyur iti tenāham eka evāgatas tataḥ
2.085.009a ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā
2.085.009c tathā tu cakre bharataḥ senāyāḥ samupāgamam
2.085.010a agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca
2.085.010c ātithyasya kriyāhetor viśvakarmāṇam āhvayat
2.085.011a āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca
2.085.011c ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām
2.085.012a prāk srotasaś ca yā nadyaḥ pratyak srotasa eva ca
2.085.012c pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ
2.085.013a anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām
2.085.013c aparāś codakaṃ śītam ikṣukāṇḍarasopamam
2.085.014a āhvaye devagandharvān viśvāvasuhahāhuhūn
2.085.014c tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ
2.085.015a ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām
2.085.015c śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ
2.085.015e sarvās tumburuṇā sārdham āhvaye saparicchadāḥ
2.085.016a vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapatravat
2.085.016c divyanārīphalaṃ śaśvat tat kauberam ihaiva tu
2.085.017a iha me bhagavān somo vidhattām annam uttamam
2.085.017c bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu
2.085.018a vicitrāṇi ca mālyāni pādapapracyutāni ca
2.085.018c surādīni ca peyāni māṃsāni vividhāni ca
2.085.019a evaṃ samādhinā yuktas tejasāpratimena ca
2.085.019c śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ
2.085.020a manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ
2.085.020c ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak
2.085.021a malayaṃ durduraṃ caiva tataḥ svedanudo 'nilaḥ
2.085.021c upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ
2.085.022a tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ
2.085.022c devadundubhighoṣaś ca dikṣu sarvāsu śuśruve
2.085.023a pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ
2.085.023c prajagur devagandharvā vīṇā pramumucuḥ svarān
2.085.024a sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca
2.085.024c viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ
2.085.025a tasminn uparate śabde divye śrotrasukhe nṛṇām
2.085.025c dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ
2.085.026a babhūva hi samā bhūmiḥ samantāt pañcayojanam
2.085.026c śādvalair bahubhiś channā nīlavaidūryasaṃnibhaiḥ
2.085.027a tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ
2.085.027c āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ
2.085.028a uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat
2.085.028c ājagāma nadī divyā tīrajair bahubhir vṛtā
2.085.029a catuḥśālāni śubhrāṇi śālāś ca gajavājinām
2.085.029c harmyaprāsādasaṃghātās toraṇāni śubhāni ca
2.085.030a sitameghanibhaṃ cāpi rājaveśma sutoraṇam
2.085.030c śuklamālyakṛtākāraṃ divyagandhasamukṣitam
2.085.031a caturasram asaṃbādhaṃ śayanāsanayānavat
2.085.031c divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat
2.085.032a upakalpita sarvānnaṃ dhautanirmalabhājanam
2.085.032c kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam
2.085.033a praviveśa mahābāhur anujñāto maharṣiṇā
2.085.033c veśma tad ratnasaṃpūrṇaṃ bharataḥ kaikayīsutaḥ
2.085.034a anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ
2.085.034c babhūvuś ca mudā yuktā taṃ dṛṣṭvā veśma saṃvidhim
2.085.035a tatra rājāsanaṃ divyaṃ vyajanaṃ chatram eva ca
2.085.035c bharato mantribhiḥ sārdham abhyavartata rājavat
2.085.036a āsanaṃ pūjayām āsa rāmāyābhipraṇamya ca
2.085.036c vālavyajanam ādāya nyaṣīdat sacivāsane
2.085.037a ānupūrvyān niṣeduś ca sarve mantrapurohitāḥ
2.085.037c tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ
2.085.038a tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ
2.085.038c upātiṣṭhanta bharataṃ bharadvājasya śāsanat
2.085.039a tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ
2.085.039c ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ
2.085.040a tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ
2.085.040c āgur viṃśatisāhasrā brāhmaṇā prahitāḥ striyaḥ
2.085.041a suvarṇamaṇimuktena pravālena ca śobhitāḥ
2.085.041c āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ
2.085.042a yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate
2.085.042c āgur viṃśatisāhasrā nandanād apsarogaṇāḥ
2.085.043a nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ
2.085.043c ete gandharvarājāno bharatasyāgrato jaguḥ
2.085.044a alambusā miśrakeśī puṇḍarīkātha vāmanā
2.085.044c upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt
2.085.045a yāni mālyāni deveṣu yāni caitrarathe vane
2.085.045c prayāge tāny adṛśyanta bharadvājasya śāsanāt
2.085.046a bilvā mārdaṅgikā āsañ śamyā grāhā bibhītakāḥ
2.085.046c aśvatthā nartakāś cāsan bharadvājasya tejasā
2.085.047a tataḥ saralatālāś ca tilakā naktamālakāḥ
2.085.047c prahṛṣṭās tatra saṃpetuḥ kubjābhūtātha vāmanāḥ
2.085.048a śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ
2.085.048c pramadā vigrahaṃ kṛtvā bharadvājāśrame 'vasan
2.085.049a surāṃ surāpāḥ pibata pāyasaṃ ca bubhukśitāḥ
2.085.049c māṃsani ca sumedhyāni bhakṣyantāṃ yāvad icchatha
2.085.050a utsādya snāpayanti sma nadītīreṣu valguṣu
2.085.050c apy ekam ekaṃ puruṣaṃ pramadāḥ satpa cāṣṭa ca
2.085.051a saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ
2.085.051c parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ
2.085.052a hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān
2.085.052c ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān
2.085.052e ikṣvākuvarayodhānāṃ codayanto mahābalāḥ
2.085.053a nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ
2.085.053c mattapramattamuditā camūḥ sā tatra saṃbabhau
2.085.054a tarpitā sarvakāmais te raktacandanarūṣitāḥ
2.085.054c apsarogaṇasaṃyuktāḥ sainyā vācam udairayan
2.085.055a naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān
2.085.055c kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham
2.085.056a iti pādātayodhāś ca hastyaśvārohabandhakāḥ
2.085.056c anāthās taṃ vidhiṃ labdhvā vācam etām udairayan
2.085.057a saṃprahṛṣṭā vinedus te narās tatra sahasraśaḥ
2.085.057c bharatasyānuyātāraḥ svarge 'yam iti cābruvan
2.085.058a tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam
2.085.058c divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ
2.085.059a preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ
2.085.059c babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ
2.085.060a kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ
2.085.060c babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat
2.085.061a nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā
2.085.061c rajasā dhvastakeśo vā naraḥ kaś cid adṛśyata
2.085.062a ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ
2.085.062c phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ
2.085.063a puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ
2.085.063c dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ
2.085.064a babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ
2.085.064c tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ
2.085.065a vāpyo maireya pūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ
2.085.065c pratapta piṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ
2.085.066a pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca
2.085.066c sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ
2.085.066e yauvanasthasya gaurasya kapitthasya sugandhinaḥ
2.085.067a hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare
2.085.067c babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ
2.085.068a kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca
2.085.068c dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ
2.085.069a śuklān aṃśumataś cāpi dantadhāvanasaṃcayān
2.085.069c śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ
2.085.070a darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān
2.085.070c pādukopānahāṃ caiva yugmān yatra sahasraśaḥ
2.085.071a āñjanīḥ kaṅkatān kūrcāṃś chatrāṇi ca dhanūṃṣi ca
2.085.071c marmatrāṇāni citrāṇi śayanāny āsanāni ca
2.085.072a pratipānahradān pūrṇān kharoṣṭragajavājinām
2.085.072c avagāhya sutīrthāṃś ca hradān sotpala puṣkarān
2.085.073a nīlavaidūryavarṇāṃś ca mṛdūn yavasasaṃcayān
2.085.073c nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ
2.085.074a vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam
2.085.074c dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā
2.085.075a ity evaṃ ramamāṇānāṃ devānām iva nandane
2.085.075c bharadvājāśrame ramye sā rātrir vyatyavartata
2.085.076a pratijagmuś ca tā nadyo gandharvāś ca yathāgatam
2.085.076c bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ
2.085.077a tathaiva mattā madirotkaṭā narās; tathaiva divyāgurucandanokṣitāḥ
2.085.077c tathaiva divyā vividhāḥ sraguttamāḥ; pṛthakprakīrṇā manujaiḥ pramarditāḥ
2.086.001a tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ
2.086.001c kṛtātithyo bharadvājaṃ kāmād abhijagāma ha
2.086.002a tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam
2.086.002c hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata
2.086.003a kaccid atra sukhā rātris tavāsmadviṣaye gatā
2.086.003c samagras te janaḥ kaccid ātithye śaṃsa me 'nagha
2.086.004a tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca
2.086.004c āśramād abhiniṣkrantam ṛṣim uttama tejasaṃ
2.086.005a sukhoṣito 'smi bhagavan samagrabalavāhanaḥ
2.086.005c tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā
2.086.006a apetaklamasaṃtāpāḥ subhakṣyāḥ supratiśrayāḥ
2.086.006c api preṣyān upādāya sarve sma susukhoṣitāḥ
2.086.007a āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama
2.086.007c samīpaṃ prasthitaṃ bhrātur maireṇekṣasva cakṣuṣā
2.086.008a āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ
2.086.008c ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me
2.086.009a iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasaṃ
2.086.009c pratyuvāca mahātejā bharadvājo mahātapāḥ
2.086.010a bharatārdhatṛtīyeṣu yojaneṣv ajane vane
2.086.010c citrakūṭo giris tatra ramyanirdarakānanaḥ
2.086.011a uttaraṃ pārśvam āsādya tasya mandākinī nadī
2.086.011c puṣpitadrumasaṃchannā ramyapuṣpitakānanā
2.086.012a anantaraṃ tat saritaś citrakūṭaś ca parvataḥ
2.086.012c tato parṇakuṭī tāta tatra tau vasato dhruvam
2.086.013a dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca
2.086.013c gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate
2.086.013e vāhayasva mahābhāga tato drakṣyasi rāghavam
2.086.014a prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ
2.086.014c hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan
2.086.015a vepamānā kṛśā dīnā saha devyā sumantriyā
2.086.015c kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ
2.086.016a asamṛddhena kāmena sarvalokasya garhitā
2.086.016c kaikeyī tasya jagrāha caraṇau savyapatrapā
2.086.017a taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim
2.086.017c adūrād bharatasyaiva tasthau dīnamanās tadā
2.086.018a tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ
2.086.018c viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava
2.086.019a evam uktas tu bharato bharadvājena dhārmikaḥ
2.086.019c uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ
2.086.020a yām imāṃ bhagavan dīnāṃ śokān aśanakarśitām
2.086.020c pitur hi mahiṣīṃ devīṃ devatām iva paśyasi
2.086.021a eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam
2.086.021c kausalyā suṣuve rāmaṃ dhātāram aditir yathā
2.086.022a asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ
2.086.022c karṇikārasya śākheva śīrṇapuṣpā vanāntare
2.086.023a etasyās tau sutau devyāḥ kumārau devavarṇinau
2.086.023c ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau
2.086.024a yasyāḥ kṛte narayāghrau jīvanāśam ito gatau
2.086.024c rājā putravihīnaś ca svargaṃ daśaratho gataḥ
2.086.025a aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm
2.086.025c mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām
2.086.025e yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ
2.086.026a ity uktvā naraśārdūlo bāṣpagadgadayā girā
2.086.026c sa niśaśvāsa tāmrākṣo kruddho nāga ivāsakṛt
2.086.027a bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā
2.086.027c pratyuvāca mahābuddhir idaṃ vacanam arthavat
2.086.028a na doṣeṇāvagantavyā kaikeyī bharata tvayā
2.086.028c rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati
2.086.029a abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam
2.086.029c āmantrya bharataḥ sainyaṃ yujyatām ity acodayat
2.086.030a tato vājirathān yuktvā divyān hemapariṣkritān
2.086.030c adhyārohat prayāṇārthī bahūn bahuvidho janaḥ
2.086.031a gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ
2.086.031c jīmūtā iva gharmānte saghoṣāḥ saṃpratasthire
2.086.032a vividhāny api yānāni mahāni ca laghūni ca
2.086.032c prayayuḥ sumahārhāṇi pādair eva padātayaḥ
2.086.033a atha yānapravekais tu kausalyāpramukhāḥ striyaḥ
2.086.033c rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā
2.086.034a sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām
2.086.034c āsthāya prayayau śrīmān bharataḥ saparicchadaḥ
2.086.035a sā prayātā mahāsenā gajavājirathākulā
2.086.035c dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ
2.086.035e vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ
2.086.036a sā saṃprahṛṣṭadvipavājiyodhā; vitrāsayantī mṛgapakṣisaṃghān
2.086.036c mahad vanaṃ tat pravigāhamānā; rarāja senā bharatasya tatra
2.087.001a tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ
2.087.001c arditā yūthapā mattāḥ sayūthāḥ saṃpradudruvuḥ
2.087.002a ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ
2.087.002c dṛśyante vanarājīṣu giriṣv api nadīṣu ca
2.087.003a sa saṃpratasthe dharmātmā prīto daśarathātmajaḥ
2.087.003c vṛto mahatyā nādinyā senayā caturaṅgayā
2.087.004a sāgaraughanibhā senā bharatasya mahātmanaḥ
2.087.004c mahīṃ saṃchādayām āsa prāvṛṣi dyām ivāmbudaḥ
2.087.005a turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ
2.087.005c anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ
2.087.006a sa yātvā dūram adhvānaṃ supariśrānta vāhanaḥ
2.087.006c uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam
2.087.007a yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā
2.087.007c vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt
2.087.008a ayaṃ giriś citrakūṭas tathā mandākinī nadī
2.087.008c etat prakāśate dūrān nīlameghanibhaṃ vanam
2.087.009a gireḥ sānūni ramyāṇi citrakūṭasya saṃprati
2.087.009c vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ
2.087.010a muñcanti kusumāny ete nagāḥ parvatasānuṣu
2.087.010c nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ
2.087.011a kinnarācaritoddeśaṃ paśya śatrughna parvatam
2.087.011c hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram
2.087.012a ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ
2.087.012c vāyupraviddhāḥ śaradi megharājya ivāmbare
2.087.013a kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī
2.087.013c meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ
2.087.014a niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam
2.087.014c ayodhyeva janākīrṇā saṃprati pratibhāti mā
2.087.015a khurair udīrito reṇur divaṃ pracchādya tiṣṭhati
2.087.015c taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam
2.087.016a syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān
2.087.016c etān saṃpatataḥ śīghraṃ paśya śatrughna kānane
2.087.017a etān vitrāsitān paśya barhiṇaḥ priyadarśanān
2.087.017c etam āviśataḥ śailam adhivāsaṃ patatriṇām
2.087.018a atimātram ayaṃ deśo manojñaḥ pratibhāti mā
2.087.018c tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā
2.087.019a mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane
2.087.019c manojña rūpā lakṣyante kusumair iva citritaḥ
2.087.020a sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam
2.087.020c yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau
2.087.021a bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ
2.087.021c viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ
2.087.022a te samālokya dhūmāgram ūcur bharatam āgatāḥ
2.087.022c nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau
2.087.023a atha nātra naravyāghrau rājaputrau paraṃtapau
2.087.023c anye rāmopamāḥ santi vyaktam atra tapasvinaḥ
2.087.024a tac chrutvā bharatas teṣāṃ vacanaṃ sādhu saṃmatam
2.087.024c sainyān uvāca sarvāṃs tān amitrabalamardanaḥ
2.087.025a yat tā bhavantas tiṣṭhantu neto gantavyam agrataḥ
2.087.025c aham eva gamiṣyāmi sumantro gurur eva ca
2.087.026a evam uktās tataḥ sarve tatra tasthuḥ samantataḥ
2.087.026c bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhat
2.087.027a vyavasthitā yā bharatena sā camūr; nirīkṣamāṇāpi ca dhūmam agrataḥ
2.087.027c babhūva hṛṣṭā nacireṇa jānatī; priyasya rāmasya samāgamaṃ tadā
2.088.001a dīrghakāloṣitas tasmin girau girivanapriyaḥ
2.088.001c videhyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan
2.088.002a atha dāśarathiś citraṃ citrakūṭam adarśayat
2.088.002c bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ
2.088.003a na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ
2.088.003c mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim
2.088.004a paśyemam acalaṃ bhadre nānādvijagaṇāyutam
2.088.004c śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam
2.088.005a ke cid rajatasaṃkāśāḥ ke cit kṣatajasaṃnibhāḥ
2.088.005c pītamāñjiṣṭhavarṇāś ca ke cin maṇivaraprabhāḥ
2.088.006a puṣyārkaketukābhāś ca ke cij jyotī rasaprabhāḥ
2.088.006c virājante 'calendrasya deśā dhātuvibhūṣitāḥ
2.088.007a nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ
2.088.007c aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ
2.088.008a āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ
2.088.008c aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ
2.088.009a kāśmaryariṣṭavaraṇair madhūkais tilakais tathā
2.088.009c badaryāmalakair nīpair vetradhanvanabījakaiḥ
2.088.010a puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ
2.088.010c evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ
2.088.011a śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān
2.088.011c kinnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ
2.088.012a śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca
2.088.012c paśya vidyādharastrīṇāṃ krīḍed deśān manoramān
2.088.013a jalaprapātair udbhedair niṣyandaiś ca kva cit kva cit
2.088.013c sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ
2.088.014a guhāsamīraṇo gandhān nānāpuṣpabhavān vahan
2.088.014c ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet
2.088.015a yadīha śarado 'nekās tvayā sārdham anindite
2.088.015c lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati
2.088.016a bahupuṣpaphale ramye nānādvijagaṇāyute
2.088.016c vicitraśikhare hy asmin ratavān asmi bhāmini
2.088.017a anena vanavāsena mayā prāptaṃ phaladvayam
2.088.017c pituś cānṛṇatā dharme bharatasya priyaṃ tathā
2.088.018a vaidehi ramase kaccic citrakūṭe mayā saha
2.088.018c paśyantī vividhān bhāvān manovākkāyasaṃyatān
2.088.019a idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare
2.088.019c vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ
2.088.020a śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ
2.088.020c bahulā bahulair varṇair nīlapītasitāruṇaiḥ
2.088.021a niśi bhānty acalendrasya hutāśanaśikhā iva
2.088.021c oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ
2.088.022a ke cit kṣayanibhā deśāḥ ke cid udyānasaṃnibhāḥ
2.088.022c ke cid ekaśilā bhānti parvatasyāsya bhāmini
2.088.023a bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ
2.088.023c citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ
2.088.024a kuṣṭhapuṃnāgatagarabhūrjapatrottaracchadān
2.088.024c kāmināṃ svāstarān paśya kuśeśayadalāyutān
2.088.025a mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ
2.088.025c kāmibhir vanite paśya phalāni vividhāni ca
2.088.026a vasvaukasārāṃ nalinīm atyetīvottarān kurūn
2.088.026c parvataś citrakūṭo 'sau bahumūlaphalodakaḥ
2.088.027a imaṃ tu kālaṃ vanite vijahrivāṃs; tvayā ca sīte saha lakṣmaṇena ca
2.088.027c ratiṃ prapatsye kuladharmavardhinīṃ; satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ
2.089.001a atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ
2.089.001c adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm
2.089.002a abravīc ca varārohāṃ cārucandranibhānanām
2.089.002c videharājasya sutāṃ rāmo rājīvalocanaḥ
2.089.003a vicitrapulināṃ ramyāṃ haṃsasārasasevitām
2.089.003c kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm
2.089.004a nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ
2.089.004c rājantīṃ rājarājasya nalinīm iva sarvataḥ
2.089.005a mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam
2.089.005c tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me
2.089.006a jaṭājinadharāḥ kāle valkalottaravāsasaḥ
2.089.006c ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye
2.089.007a ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ
2.089.007c ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ
2.089.008a mārutoddhūta śikharaiḥ pranṛtta iva parvataḥ
2.089.008c pādapaiḥ patrapuṣpāṇi sṛjadbhir abhito nadīm
2.089.009a kaccin maṇinikāśodāṃ kaccit pulinaśālinīm
2.089.009c kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm
2.089.010a nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān
2.089.010c poplūyamānān aparān paśya tvaṃ jalamadhyagān
2.089.011a tāṃś cātivalgu vacaso rathāṅgāhvayanā dvijāḥ
2.089.011c adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ
2.089.012a darśanaṃ citrakūṭasya mandākinyāś ca śobhane
2.089.012c adhikaṃ puravāsāc ca manye ca tava darśanāt
2.089.013a vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ
2.089.013c nityavikṣobhita jalāṃ vihāhasva mayā saha
2.089.014a sakhīvac ca vigāhasva sīte mandakinīm imām
2.089.014c kamalāny avamajjantī puṣkarāṇi ca bhāmini
2.089.015a tvaṃ paurajanavad vyālān ayodhyām iva parvatam
2.089.015c manyasva vanite nityaṃ sarayūvad imāṃ nadīm
2.089.016a lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ
2.089.016c tvaṃ cānukūlā vaidehi prītiṃ janayatho mama
2.089.017a upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ
2.089.017c nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha
2.089.018a imāṃ hi ramyāṃ gajayūthalolitāṃ; nipītatoyāṃ gajasiṃhavānaraiḥ
2.089.018c supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ; na so 'sti yaḥ syān na gatakramaḥ sukhī
2.089.019a itīva rāmo bahusaṃgataṃ vacaḥ; priyā sahāyaḥ saritaṃ prati bruvan
2.089.019c cacāra ramyaṃ nayanāñjanaprabhaṃ; sa citrakūṭaṃ raghuvaṃśavardhanaḥ
2.090.001a tathā tatrāsatas tasya bharatasyopayāyinaḥ
2.090.001c sainya reṇuś ca śabdaś ca prādurāstāṃ nabhaḥ spṛśau
2.090.002a etasminn antare trastāḥ śabdena mahatā tataḥ
2.090.002c arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ
2.090.003a sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ
2.090.003c tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata
2.090.004a tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam
2.090.004c uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasaṃ
2.090.005a hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā
2.090.005c bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ
2.090.006a rājā vā rājamātro vā mṛgayām aṭate vane
2.090.006c anyad vā śvāpadaṃ kiṃ cit saumitre jñātum arhasi
2.090.006e sarvam etad yathātattvam acirāj jñātum arhasi
2.090.007a sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam
2.090.007c prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata
2.090.008a udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm
2.090.008c rathāśvagajasaṃbādhāṃ yattair yuktāṃ padātibhiḥ
2.090.009a tām aśvagajasaṃpūrṇāṃ rathadhvajavibhūṣitām
2.090.009c śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt
2.090.010a agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām
2.090.010c sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā
2.090.011a taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha
2.090.011c aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm
2.090.012a evam ukktas tu rāmeṇa lakṣmāṇo vākyam abravīt
2.090.012c didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā
2.090.013a saṃpannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam
2.090.013c āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ
2.090.014a eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate
2.090.014c virājaty udgataskandhaḥ kovidāra dhvajo rathe
2.090.015a bhajanty ete yathākāmam aśvān āruhya śīghragān
2.090.015c ete bhrājanti saṃhṛṣṭā jagān āruhya sādinaḥ
2.090.016a gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe
2.090.016c api nau vaśam āgacchet kovidāradhvajo raṇe
2.090.017a api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat
2.090.017c tvayā rāghava saṃprāptaṃ sītayā ca mayā tathā
2.090.018a yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatīm
2.090.018c saṃprāpto 'yam arir vīra bharato vadhya eva me
2.090.019a bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava
2.090.019c pūrvāpakariṇāṃ tyāge na hy adharmo vidhīyate
2.090.019e etasminn nihate kṛtsnām anuśādhi vasuṃdharām
2.090.020a adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā
2.090.020c mayā paśyet suduḥkhārtā hastibhagnam iva drumam
2.090.021a kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām
2.090.021c kaluṣeṇādya mahatā medinī parimucyatām
2.090.022a adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada
2.090.022c mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam
2.090.023a adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ
2.090.023c bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam
2.090.024a śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā
2.090.024c śvāpadāḥ parikarṣantu narāś ca nihatān mayā
2.090.025a śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane
2.090.025c sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ
2.091.001a susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam
2.091.001c rāmas tu parisāntvyātha vacanaṃ cedam abravīt
2.091.002a kim atra dhanuṣā kāryam asinā vā sacarmaṇā
2.091.002c maheṣvāse mahāprājñe bharate svayam āgate
2.091.003a prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati
2.091.003c asmāsu manasāpy eṣa nāhitaṃ kiṃ cid ācaret
2.091.004a vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim
2.091.004c īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase
2.091.005a na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ
2.091.005c ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte
2.091.006a kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃ cid āpadi
2.091.006c bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ
2.091.007a yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase
2.091.007c vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām
2.091.008a ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ
2.091.008c rājyam asmai prayaccheti bāḍham ity eva vakṣyati
2.091.009a tathokto dharmaśīlena bhrātrā tasya hite rataḥ
2.091.009c lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā
2.091.010a vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha
2.091.010c eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ
2.091.011a vanavāsam anudhyāya gṛhāya pratineṣyati
2.091.011c imāṃ vāpy eśa vaidehīm atyantasukhasevinīm
2.091.012a etau tau saṃprakāśete gotravantau manoramau
2.091.012c vāyuvegasamau vīra javanau turagottamau
2.091.013a sa eṣa sumahākāyaḥ kampate vāhinīmukhe
2.091.013c nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ
2.091.014a avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ
2.091.014c lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ
2.091.015a bharatenātha saṃdiṣṭā saṃmardo na bhaved iti
2.091.015c samantāt tasya śailasya senāvāsam akalpayat
2.091.016a adhyardham ikṣvākucamūr yojanaṃ parvatasya sā
2.091.016c pārśve nyaviśad āvṛtya gajavājirathākulā
2.091.017a sā citrakūṭe bharatena senā; dharmaṃ puraskṛtya vidhūya darpam
2.091.017c prasādanārthaṃ raghunandanasya; virocate nītimatā praṇītā
2.092.001a niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ
2.092.001c abhigantuṃ sa kākutstham iyeṣa guruvartakam
2.092.002a niviṣṭa mātre sainye tu yathoddeśaṃ vinītavat
2.092.002c bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt
2.092.003a kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ
2.092.003c lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi
2.092.004a yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam
2.092.004c vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati
2.092.005a yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam
2.092.005c bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati
2.092.006a yāvan na caraṇau bhrātuḥ pārthiva vyañjanānvitau
2.092.006c śirasā dhārayiṣyāmi na me śāntir bhaviṣyati
2.092.007a yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ
2.092.007c abhiṣekajalaklinno na me śāntir bhaviṣyati
2.092.008a kṛtakṛtyā mahābhāgā vaidehī janakātmajā
2.092.008c bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati
2.092.009a subhagaś citrakūṭo 'sau girirājopamo giriḥ
2.092.009c yasmin vasati kākutsthaḥ kubera ivanandane
2.092.010a kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam
2.092.010c yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ
2.092.011a evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ
2.092.011c padbhyām eva mahātejāḥ praviveśa mahad vanam
2.092.012a sa tāni drumajālāni jātāni girisānuṣu
2.092.012c puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ
2.092.013a sa gireś citrakūṭasya sālam āsādya puṣpitam
2.092.013c rāmāśramagatasyāgner dadarśa dhvajam ucchritam
2.092.014a taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ
2.092.014c atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ
2.092.015a sa citrakūṭe tu girau niśāmya; rāmāśramaṃ puṇyajanopapannam
2.092.015c guhena sārdhaṃ tvarito jagāma; punar niveśyaiva camūṃ mahātmā
2.093.001a niviṣṭāyāṃ tu senāyām utsuko bharatas tadā
2.093.001c jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan
2.093.002a ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝr me śīghram ānaya
2.093.002c iti taritam agre sa jāgama guruvatsalaḥ
2.093.003a sumantras tv api śatughnam adūrād anvapadyata
2.093.003c rāmadārśanajas tarṣo bharatasyeva tasya ca
2.093.004a gacchann evātha bharatas tāpasālayasaṃsthitām
2.093.004c bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha
2.093.005a śālāyās tv agratas tasyā dadarśa bharatas tadā
2.093.005c kāṣṭāni cāvabhagnāni puṣpāṇy avacitāni ca
2.093.006a dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān
2.093.006c mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt
2.093.007a gacchan eva mahābāhur dyutimān bharatas tadā
2.093.007c śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ
2.093.008a manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt
2.093.008c nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ
2.093.009a uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam
2.093.009c abhijñānakṛtaḥ panthā vikāle gantum icchatā
2.093.010a idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām
2.093.010c śailapārśve parikrāntam anyonyam abhigarjatām
2.093.011a yam evādhātum icchanti tāpasāḥ satataṃ vane
2.093.011c tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṭavartmanaḥ
2.093.012a atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam
2.093.012c āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam
2.093.013a atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ
2.093.013c mandākinīm anuprāptas taṃ janaṃ cedam abravīt
2.093.014a jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ
2.093.014c janendro nirjanaṃ prāpya dhin me janma sajīvitam
2.093.015a matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ
2.093.015c sarān kāmān parityajya vane vasati rāghavaḥ
2.093.016a iti lokasamākruṣṭaḥ pādeṣv adya prasādayan
2.093.016c rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ
2.093.017a evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ
2.093.017c dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām
2.093.018a sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām
2.093.018c viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare
2.093.019a śakrāyudha nikāśaiś ca kārmukair bhārasādhanaiḥ
2.093.019c rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ
2.093.020a arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ
2.093.020c śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva
2.093.021a mahārajatavāsobhyām asibhyāṃ ca virājitām
2.093.021c rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām
2.093.022a godhāṅgulitrair āsāktaiś citraiḥ kāñcanabhūṣitaiḥ
2.093.022c arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva
2.093.023a prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām
2.093.023c dadarśa bharatas tatra puṇyāṃ rāmaniveśane
2.093.024a nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum
2.093.024c uṭaje rāmam āsīnāṃ jaṭāmaṇḍaladhāriṇam
2.093.025a taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasaṃ
2.093.025c dadarśa rāmam āsīnam abhitaḥ pāvakopamam
2.093.026a siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam
2.093.026c pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam
2.093.027a upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam
2.093.027c sthaṇḍile darbhasasmtīrṇe sītayā lakṣmaṇena ca
2.093.028a taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ
2.093.028c abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ
2.093.029a dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā
2.093.029c aśaknuvan dhārayituṃ dhairyād vacanam abravīt
2.093.030a yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum
2.093.030c vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ
2.093.031a vāsobhir bahusāhasrair yo mahātmā purocitaḥ
2.093.031c mṛgājine so 'yam iha pravaste dharmam ācaran
2.093.032a adhārayad yo vividhāś citrāḥ sumanasas tadā
2.093.032c so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham
2.093.033a yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ
2.093.033c śarīra kleśasaṃbhūtaṃ sa dharmaṃ parimārgate
2.093.034a candanena mahārheṇa yasyāṅgam upasevitam
2.093.034c malena tasyāṅgam idaṃ katham āryasya sevyate
2.093.035a mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ
2.093.035c dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam
2.093.036a ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ
2.093.036c pādāv aprāpya rāmasya papāta bharato rudan
2.093.037a duḥkhābhitapto bharato rājaputro mahābalaḥ
2.093.037c uktvāryeti sakṛd dīnaṃ punar novāca kiṃ cana
2.093.038a bāṣpāpihita kaṇṭhaś ca prekṣya rāmaṃ yaśasvinam
2.093.038c āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ
2.093.039a śatrughnaś cāpi rāmasya vavande caraṇau rudan
2.093.039c tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat
2.093.040a tataḥ sumantreṇa guhena caiva; samīyatū rājasutāv araṇye
2.093.040c divākaraś caiva niśākaraś ca; yathāmbare śukrabṛhaspatibhyām
2.093.041a tān pārthivān vāraṇayūthapābhān; samāgatāṃs tatra mahaty araṇye
2.093.041c vanaukasas te 'pi samīkṣya sarve 'py; aśrūṇy amuñcan pravihāya harṣam
2.094.001a āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ
2.094.001c aṅke bharatam āropya paryapṛcchat samāhitaḥ
2.094.002a kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ
2.094.002c na hi tvaṃ jīvatas tasya vanam āgantum arhasi
2.094.003a cirasya bata paśyāmi dūrād bharatam āgatam
2.094.003c duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ
2.094.004a kaccid daśaratho rājā kuśalī satyasaṃgaraḥ
2.094.004c rājasūyāśvamedhānām āhartā dharmaniścayaḥ
2.094.005a sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ
2.094.005c ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate
2.094.006a tāta kaccic ca kausalyā sumitrā ca prajāvatī
2.094.006c sukhinī kaccid āryā ca devī nandati kaikayī
2.094.007a kaccid vinaya saṃpannaḥ kulaputro bahuśrutaḥ
2.094.007c anasūyur anudraṣṭā satkṛtas te purohitaḥ
2.094.008a kaccid agniṣu te yukto vidhijño matimān ṛjuḥ
2.094.008c hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā
2.094.009a iṣvastravarasaṃpannam arthaśāstraviśāradam
2.094.009c sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase
2.094.010a kaccid ātma samāḥ śūrāḥ śrutavanto jitendriyāḥ
2.094.010c kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ
2.094.011a mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava
2.094.011c susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ
2.094.012a kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase
2.094.012c kac ciṃś cāpararātriṣu cintayasy arthanaipuṇam
2.094.013a kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha
2.094.013c kaccit te mantrito mantro rāṣṭraṃ na paridhāvati
2.094.014a kaccid arthaṃ viniścitya laghumūlaṃ mahodayam
2.094.014c kṣipram ārabhase kartuṃ na dīrghayasi rāghava
2.094.015a kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ
2.094.015c vidus te sarvakāryāṇi na kartavyāni pārthivāḥ
2.094.016a kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ
2.094.016c tvayā vā tava vāmātyair budhyate tāta mantritam
2.094.017a kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam
2.094.017c paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat
2.094.018a sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ
2.094.018c atha vāpy ayutāny eva nāsti teṣu sahāyatā
2.094.019a eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ
2.094.019c rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam
2.094.020a kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ
2.094.020c jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ
2.094.021a amātyān upadhātītān pitṛpaitāmahāñ śucīn
2.094.021c śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu
2.094.022a kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā
2.094.022c ugrapratigrahītāraṃ kāmayānam iva striyaḥ
2.094.023a upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam
2.094.023c śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate
2.094.024a kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ
2.094.024c kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ
2.094.025a balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ
2.094.025c dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ
2.094.026a ka cid balasya bhaktaṃ ca vetanaṃ ca yathocitam
2.094.026c saṃprāptakālaṃ dātavyaṃ dadāsi na vilambase
2.094.027a kālātikramaṇe hy eva bhakta vetanayor bhṛtāḥ
2.094.027c bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ
2.094.028a kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ
2.094.028c kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ
2.094.029a kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān
2.094.029c yathoktavādī dūtas te kṛto bharata paṇḍitaḥ
2.094.030a kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca
2.094.030c tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ
2.094.031a kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā
2.094.031c durbalān anavajñāya vartase ripusūdana
2.094.032a kaccin na lokāyatikān brāhmaṇāṃs tāta sevase
2.094.032c anartha kuśalā hy ete bālāḥ paṇḍitamāninaḥ
2.094.033a dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ
2.094.033c buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te
2.094.034a vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ
2.094.034c satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām
2.094.035a brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā
2.094.035c jitendriyair mahotsāhair vṛtāmātyaiḥ sahasraśaḥ
2.094.036a prāsādair vividhākārair vṛtāṃ vaidyajanākulām
2.094.036c kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi
2.094.037a kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ
2.094.037c devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ
2.094.038a prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ
2.094.038c sukṛṣṭasīmā paśumān hiṃsābhir abhivarjitaḥ
2.094.039a adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ
2.094.039c kaccij janapadaḥ sphītaḥ sukhaṃ vasati rāghava
2.094.040a kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ
2.094.040c vārtāyāṃ saṃśritas tāta loko hi sukham edhate
2.094.041a teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam
2.094.041c rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ
2.094.042a kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ
2.094.042c kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase
2.094.043a kaccin nāga vanaṃ guptaṃ kuñjarāṇaṃ ca tṛpyasi
2.094.043c kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam
2.094.043e utthāyotthāya pūrvāhṇe rājaputro mahāpathe
2.094.044a kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ
2.094.044c yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ
2.094.045a āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ
2.094.045c apātreṣu na te kaccit kośo gacchati rāghava
2.094.046a devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca
2.094.046c yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ
2.094.047a kaccid āryo viśuddhātmā kṣāritaś corakarmaṇā
2.094.047c apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ
2.094.048a gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ
2.094.048c kaccin na mucyate coro dhanalobhān nararṣabha
2.094.049a vyasane kaccid āḍhyasya dugatasya ca rāghava
2.094.049c arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ
2.094.050a yāni mithyābhiśastānāṃ patanty asrāṇi rāghava
2.094.050c tāni putrapaśūn ghnanti prītyartham anuśāsataḥ
2.094.051a kaccid vṛdhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava
2.094.051c dānena manasā vācā tribhir etair bubhūṣase
2.094.052a kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn
2.094.052c caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi
2.094.053a kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ
2.094.053c ubhau vā prītilobhena kāmena na vibādhase
2.094.054a kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara
2.094.054c vibhajya kāle kālajña sarvān bharata sevase
2.094.055a kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidaḥ
2.094.055c āśaṃsante mahāprājña paurajānapadaiḥ saha
2.094.056a nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām
2.094.056c adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām
2.094.057a ekacintanam arthānām anarthajñaiś ca mantraṇam
2.094.057c niścitānām anārambhaṃ mantrasyāparilakṣaṇam
2.094.058a maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ
2.094.058c kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa
2.094.059a kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava
2.094.059c kaccid āśaṃsamānebhyo mitrebhyaḥ saṃprayacchasi
2.095.001a rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha
2.095.001c kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati
2.095.002a śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha
2.095.002c jyeṣṭha putre sthite rājan na kanīyān bhaven nṛpaḥ
2.095.003a sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava
2.095.003c abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ
2.095.004a rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama
2.095.004c yasya dharmārthasahitaṃ vṛttam āhur amānuṣam
2.095.005a kekayasthe ca mayi tu tvayi cāraṇyam āśrite
2.095.005c divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ
2.095.006a uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ
2.095.006c ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau
2.095.007a priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava
2.095.007c akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ
2.095.008a tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām
2.095.008c rāghavo bharatenoktāṃ babhūva gatacetanaḥ
2.095.009a vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ
2.095.009c pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ
2.095.009e vane paraśunā kṛttas tathā bhuvi papāta ha
2.095.010a tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim
2.095.010c kūlaghātapariśrāntaṃ prasuptam iva kuñjaram
2.095.011a bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam
2.095.011c rudantaḥ saha vaidehyā siṣicuḥ salilena vai
2.095.012a sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan
2.095.012c upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum
2.095.013a kiṃ nu tasya mayā kāryaṃ durjātena mahātmanā
2.095.013c yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ
2.095.014a aho bharata siddhārtho yena rājā tvayānagha
2.095.014c śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ
2.095.015a niṣpradhānām anekāgraṃ narendreṇa vinākṛtām
2.095.015c nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe
2.095.016a samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa
2.095.016c ko nu śāsiṣyati punas tāte lokāntaraṃ gate
2.095.017a purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan
2.095.017c vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham
2.095.018a evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ
2.095.018c uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām
2.095.019a sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa
2.095.019c bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim
2.095.020a sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām
2.095.020c uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ
2.095.021a ānayeṅgudipiṇyākaṃ cīram āhara cottaram
2.095.021c jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ
2.095.022a sītā purastād vrajatu tvam enām abhito vraja
2.095.022c ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā
2.095.023a tato nityānugas teṣāṃ viditātmā mahāmatiḥ
2.095.023c mṛdur dāntaś ca śāntaś ca rāme ca dṛḍha bhaktimān
2.095.024a sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam
2.095.024c avātārayad ālambya nadīṃ mandākinīṃ śivām
2.095.025a te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ
2.095.025c nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām
2.095.026a śīghrasrotasam āsādya tīrthaṃ śivam akardamam
2.095.026c siṣicus tūdakaṃ rājñe tata etad bhavatv iti
2.095.027a pragṛhya ca mahīpālo jalapūritam añjalim
2.095.027c diśaṃ yāmyām abhimukho rudan vacanam abravīt
2.095.028a etat te rājaśārdūla vimalaṃ toyam akṣayam
2.095.028c pitṛlokagatasyādya maddattam upatiṣṭhatu
2.095.029a tato mandākinī tīrāt pratyuttīrya sa rāghavaḥ
2.095.029c pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha
2.095.030a aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare
2.095.030c nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt
2.095.031a idaṃ bhuṅkṣva mahārājaprīto yad aśanā vayam
2.095.031c yadannaḥ puruṣo bhavati tadannās tasya devatāḥ
2.095.032a tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt
2.095.032c āruroha naravyāghro ramyasānuṃ mahīdharam
2.095.033a tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ
2.095.033c parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau
2.095.034a teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau
2.095.034c bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva
2.095.035a vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ
2.095.035c abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam
2.095.035e teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam
2.095.036a atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam
2.095.036c apy eka manaso jagmur yathāsthānaṃ pradhāvitāḥ
2.095.037a hayair anye gajair anye rathair anye svalaṃkṛtaiḥ
2.095.037c sukumārās tathaivānye padbhir eva narā yayuḥ
2.095.038a aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā
2.095.038c draṣṭukāmo janaḥ sarvo jagāma sahasāśramam
2.095.039a bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam
2.095.039c yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ
2.095.040a sā bhūmir bahubhir yānaiḥ khuranemisamāhatā
2.095.040c mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame
2.095.041a tena vitrāsitā nāgāḥ kareṇuparivāritāḥ
2.095.041c āvāsayanto gandhena jagmur anyad vanaṃ tataḥ
2.095.042a varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ
2.095.042c vyāghra gokarṇagavayā vitreṣuḥ pṛṣataiḥ saha
2.095.043a rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ
2.095.043c tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ
2.095.044a tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam
2.095.044c manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā
2.095.045a tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān
2.095.045c paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ
2.095.046a sa tatra kāṃś cit pariṣasvaje narān; narāś ca ke cit tu tam abhyavādayan
2.095.046c cakāra sarvān savayasyabāndhavān; yathārham āsādya tadā nṛpātmajaḥ
2.095.047a tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ; bhuvaṃ ca khaṃ cānuvinādayan svanaḥ
2.095.047c guhā girīṇāṃ ca diśaś ca saṃtataṃ; mṛdaṅgaghoṣapratimo viśuśruve
2.096.001a vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca
2.096.001c abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ
2.096.002a rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati
2.096.002c dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam
2.096.003a kausalyā bāṣpapūrṇena mukhena pariśuṣyatā
2.096.003c sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ
2.096.004a idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭa karmaṇām
2.096.004c vane prāk kevalaṃ tīrthaṃ ye te nirviṣayī kṛtāḥ
2.096.005a itaḥ sumitre putras te sadā jalam atandritaḥ
2.096.005c svayaṃ harati saumitrir mama putrasya kāraṇāt
2.096.006a dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale
2.096.006c pitur iṅgudipiṇyākaṃ nyastam āyatalocanā
2.096.007a taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā
2.096.007c uvāca devī kausalyā sarvā daśarathastriyaḥ
2.096.008a idam ikṣvākunāthasya rāghavasya mahātmanaḥ
2.096.008c rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi
2.096.009a tasya devasamānasya pārthivasya mahātmanaḥ
2.096.009c naitad aupayikaṃ manye bhuktabhogasya bhojanam
2.096.010a caturantāṃ mahīṃ bhuktvā mahendra sadṛśo bhuvi
2.096.010c katham iṅgudipiṇyākaṃ sa bhuṅkte vasudhādhipaḥ
2.096.011a ato duḥkhataraṃ loke na kiṃ cit pratibhāti mā
2.096.011c yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān
2.096.012a rāmeṇeṅgudipiṇyākaṃ pitur dattaṃ samīkṣya me
2.096.012c kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā
2.096.013a evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā
2.096.013c dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram
2.096.014a sarvabhogaiḥ parityaktaṃ rāma saṃprekṣya mātaraḥ
2.096.014c ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ
2.096.015a tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān
2.096.015c mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ
2.096.016a tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ
2.096.016c pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ
2.096.017a saumitrir api tāḥ sarvā mātṝh saṃprekṣya duḥkhitaḥ
2.096.017c abhyavādayatāsaktaṃ śanai rāmād anantaram
2.096.018a yathā rāme tathā tasmin sarvā vavṛtire striyaḥ
2.096.018c vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe
2.096.019a sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā
2.096.019c śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā
2.096.020a tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā
2.096.020c vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt
2.096.021a videharājasya sutā snuṣā daśarathasya ca
2.096.021c rāmapatnī kathaṃ duḥkhaṃ saṃprāptā nirjane vane
2.096.022a padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam
2.096.022c kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ
2.096.023a mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam
2.096.023c bhṛśaṃ manasi vaidehi vyasanāraṇisaṃbhavaḥ
2.096.024a bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ
2.096.024c pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ
2.096.025a purohitasyāgnisamasya tasya vai; bṛhaspater indra ivāmarādhipaḥ
2.096.025c pragṛhya pādau susamṛddhatejasaḥ; sahaiva tenopaviveśa rāghavaḥ
2.096.026a tato jaghanyaṃ sahitaiḥ sa mantribhiḥ; purapradhānaiś ca sahaiva sainikaiḥ
2.096.026c janena dharmajñatamena dharmavān; upopaviṣṭo bharatas tadāgrajam
2.096.027a upopaviṣṭas tu tadā sa vīryavāṃs; tapasviveṣeṇa samīkṣya rāghavam
2.096.027c śriyā jvalantaṃ bharataḥ kṛtāñjalir; yathā mahendraḥ prayataḥ prajāpatim
2.096.028a kim eṣa vākyaṃ bharato 'dya rāghavaṃ; praṇamya satkṛtya ca sādhu vakṣyati
2.096.028c itīva tasyāryajanasya tattvato; babhūva kautūhalam uttamaṃ tadā
2.096.029a sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo; mahānubhāvo bharataś ca dhārmikaḥ
2.096.029c vṛtāḥ suhṛdbhiś ca virejur adhvare; yathā sadasyaiḥ sahitās trayo 'gnayaḥ
2.097.001a taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam
2.097.001c lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame
2.097.002a kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā
2.097.002c yasmāt tvam āgato deśam imaṃ cīrajaṭājinī
2.097.003a yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ
2.097.003c hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi
2.097.004a ity uktaḥ kekayīputraḥ kākutsthena mahātmanā
2.097.004c pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt
2.097.005a āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram
2.097.005c gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ
2.097.006a striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa
2.097.006c cakāra sumahat pāpam idam ātmayaśoharam
2.097.007a sā rājyaphalam aprāpya vidhavā śokakarśitā
2.097.007c patiṣyati mahāghore niraye jananī mama
2.097.008a tasya me dāsabhūtasya prasādaṃ kartum arhasi
2.097.008c abhiṣiñcasva cādyaiva rājyena maghavān iva
2.097.009a imāḥ prakṛtayaḥ sarvā vidhavā māturaś ca yāḥ
2.097.009c tvat sakāśam anuprāptāḥ prasādaṃ kartum arhasi
2.097.010a tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada
2.097.010c rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru
2.097.011a bhavatv avidhavā bhūmiḥ samagrā patinā tvayā
2.097.011c śaśinā vimaleneva śāradī rajanī yathā
2.097.012a ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā
2.097.012c bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi
2.097.013a tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam
2.097.013c pūjitaṃ puruṣavyāghra nātikramitum utsahe
2.097.014a evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ
2.097.014c rāmasya śirasā pādau jagrāha bharataḥ punaḥ
2.097.015a taṃ mattam iva mātaṅgaṃ niḥśvasantaṃ punaḥ punaḥ
2.097.015c bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt
2.097.016a kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ
2.097.016c rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ
2.097.017a na doṣaṃ tvayi paśyāmi sūkṣmam apy ari sūdana
2.097.017c na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi
2.097.018a yāvat pitari dharmajña gauravaṃ lokasatkṛte
2.097.018c tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam
2.097.019a etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava
2.097.019c mātā pitṛbhyām ukto 'haṃ katham anyat samācare
2.097.020a tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam
2.097.020c vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā
2.097.021a evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau
2.097.021c vyādiśya ca mahātejā divaṃ daśaratho gataḥ
2.097.022a sa ca pramāṇaṃ dharmātmā rājā lokagurus tava
2.097.022c pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi
2.097.023a caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ
2.097.023c upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā
2.097.024a yad abravīn māṃ naralokasatkṛtaḥ; pitā mahātmā vibudhādhipopamaḥ
2.097.024c tad eva manye paramātmano hitaṃ; na sarvalokeśvarabhāvam avyayam
2.098.001a tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ
2.098.001c śocatām eva rajanī duḥkhena vyatyavartata
2.098.002a rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ
2.098.002c mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman
2.098.003a tūṣṇīṃ te samupāsīnā na kaś cit kiṃ cid abravīt
2.098.003c bharatas tu suhṛnmadhye rāmavacanam abravīt
2.098.004a sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama
2.098.004c tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam
2.098.005a mahatevāmbuvegena bhinnaḥ setur jalāgame
2.098.005c durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat
2.098.006a gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ
2.098.006c anugantuṃ na śaktir me gatiṃ tava mahīpate
2.098.007a sujīvaṃ nityaśas tasya yaḥ parair upajīvyate
2.098.007c rāma tena tu durjīvaṃ yaḥ parān upajīvati
2.098.008a yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ
2.098.008c hrasvakena durāroho rūḍhaskandho mahādrumaḥ
2.098.009a sa yadā puṣpito bhūtvā phalāni na vidarśayet
2.098.009c sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ
2.098.010a eṣopamā mahābāho tvam arthaṃ vettum arhasi
2.098.010c yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi
2.098.011a śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ
2.098.011c pratapantam ivādityaṃ rājye sthitam ariṃdamam
2.098.012a tavānuyāne kākutṣṭha mattā nardantu kuñjarāḥ
2.098.012c antaḥpura gatā nāryo nandantu susamāhitāḥ
2.098.013a tasya sādhv ity amanyanta nāgarā vividhā janāḥ
2.098.013c bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ
2.098.014a tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam
2.098.014c rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān
2.098.015a nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ
2.098.015c itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati
2.098.016a sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
2.098.016c saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam
2.098.017a yathā phalānaṃ pakvānāṃ nānyatra patanād bhayam
2.098.017c evaṃ narasya jātasya nānyatra maraṇād bhayam
2.098.018a yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati
2.098.018c tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ
2.098.019a ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha
2.098.019c āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ
2.098.020a ātmānam anuśoca tvaṃ kim anyam anuśocasi
2.098.020c āyus te hīyate yasya sthitasya ca gatasya ca
2.098.021a sahaiva mṛtyur vrajati saha mṛtyur niṣīdati
2.098.021c gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate
2.098.022a gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ
2.098.022c jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet
2.098.023a nandanty udita āditye nandanty astam ite ravau
2.098.023c ātmano nāvabudhyante manuṣyā jīvitakṣayam
2.098.024a hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam
2.098.024c ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ
2.098.025a yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave
2.098.025c sametya ca vyapeyātāṃ kālam āsādya kaṃ cana
2.098.026a evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca
2.098.026c sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ
2.098.027a nātra kaś cid yathā bhāvaṃ prāṇī samabhivartate
2.098.027c tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ
2.098.028a yathā hi sārthaṃ gacchantaṃ brūyāt kaś cit pathi sthitaḥ
2.098.028c aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti
2.098.029a evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ
2.098.029c tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ
2.098.030a vayasaḥ patamānasya srotaso vānivartinaḥ
2.098.030c ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ
2.098.031a dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ
2.098.031c dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ
2.098.032a bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt
2.098.032c arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ
2.098.033a iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān
2.098.033c uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ
2.098.034a sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ
2.098.034c daivīm ṛddhim anuprāpto brahmalokavihāriṇīm
2.098.035a taṃ tu naivaṃ vidhaḥ kaś cit prājñaḥ śocitum arhati
2.098.035c tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ
2.098.036a ete bahuvidhāḥ śokā vilāpa rudite tathā
2.098.036c varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā
2.098.037a sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm
2.098.037c tathā pitrā niyukto 'si vaśinā vadatāmv vara
2.098.038a yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā
2.098.038c tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam
2.098.039a na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama
2.098.039c tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā
2.098.040a evam uktvā tu virate rāme vacanam arthavat
2.098.040c uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ
2.098.041a ko hi syād īdṛśo loke yādṛśas tvam ariṃdama
2.098.041c na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet
2.098.042a saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān
2.098.042c yathā mṛtas tathā jīvan yathāsati tathā sati
2.098.043a yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ
2.098.043c sa evaṃ vyasanaṃ prāpya na viṣīditum arhati
2.098.044a amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ
2.098.044c sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava
2.098.045a na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam
2.098.045c aviṣahyatamaṃ duḥkham āsādayitum arhati
2.098.046a proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam
2.098.046c kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama
2.098.047a dharmabandhena baddho 'smi tenemāṃ neha mātaram
2.098.047c hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm
2.098.048a kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ
2.098.048c jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam
2.098.049a guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca
2.098.049c tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi
2.098.050a ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam
2.098.050c striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit
2.098.051a antakāle hi bhūtāni muhyantīti purāśrutiḥ
2.098.051c rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā
2.098.052a sādhv artham abhisaṃdhāya krodhān mohāc ca sāhasāt
2.098.052c tātasya yad atikrāntaṃ pratyāharatu tad bhavān
2.098.053a pitur hi samatikrāntaṃ putro yaḥ sādhu manyate
2.098.053c tad apatyaṃ mataṃ loke viparītam ato 'nyathā
2.098.054a tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ
2.098.054c abhipat tat kṛtaṃ karma loke dhīravigarhitam
2.098.055a kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ
2.098.055c paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān
2.098.056a kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam
2.098.056c īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati
2.098.057a atha kleśajam eva tvaṃ dharmaṃ caritum icchasi
2.098.057c dharmeṇa caturo varṇān pālayan kleśam āpnuhi
2.098.058a caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam
2.098.058c āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi
2.098.059a śrutena bālaḥ sthānena janmanā bhavato hy aham
2.098.059c sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati
2.098.060a hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham
2.098.060c bhavatā ca vinā bhūto na vartayitum utsahe
2.098.061a idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam
2.098.061c anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ
2.098.062a ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ
2.098.062c ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ
2.098.063a abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja
2.098.063c vijitya tarasā lokān marudbhir iva vāsavaḥ
2.098.064a ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan
2.098.064c suhṛdas tarpayan kāmais tvam evātrānuśādhi mām
2.098.065a adyārya muditāḥ santu suhṛdas te 'bhiṣecane
2.098.065c adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa
2.098.066a ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha
2.098.066c adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt
2.098.067a śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi
2.098.067c bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ
2.098.068a atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ
2.098.068c gamiṣyati gamiṣyāmi bhavatā sārdham apy aham
2.098.069a tathāpi rāmo bharatena tāmyata; prasādyamānaḥ śirasā mahīpatiḥ
2.098.069c na caiva cakre gamanāya sattvavān; matiṃ pitus tadvacane pratiṣṭhitaḥ
2.098.070a tad adbhutaṃ sthairyam avekṣya rāghave; samaṃ jano harṣam avāpa duḥkhitaḥ
2.098.070c na yāty ayodhyām iti duḥkhito 'bhavat; sthirapratijñatvam avekṣya harṣitaḥ
2.098.071a tam ṛtvijo naigamayūthavallabhās; tathā visaṃjñāśrukalāś ca mātaraḥ
2.098.071c tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ; praṇamya rāmaṃ ca yayācire saha
2.099.001a punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ
2.099.001c pratyuvaca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ
2.099.002a upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ
2.099.002c jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt
2.099.003a purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan
2.099.003c mātāmahe samāśrauṣīd rājyaśulkam anuttamam
2.099.004a devāsure ca saṃgrāme jananyai tava pārthivaḥ
2.099.004c saṃprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ
2.099.005a tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī
2.099.005c ayācata naraśreṣṭhaṃ dvau varau varavarṇinī
2.099.006a tava rājyaṃ naravyāghra mama pravrājanaṃ tathā
2.099.006c tac ca rājā tathā tasyai niyuktaḥ pradadau varam
2.099.007a tena pitrāham apy atra niyuktaḥ puruṣarṣabha
2.099.007c caturdaśa vane vāsaṃ varṣāṇi varadānikam
2.099.008a so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ
2.099.008c śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ
2.099.009a bhavān api tathety eva pitaraṃ satyavādinam
2.099.009c kartum arhati rājendraṃ kṣipram evābhiṣecanāt
2.099.010a ṛṇān mocaya rājānaṃ matkṛte bharata prabhum
2.099.010c pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya
2.099.011a śrūyate hi purā tāta śrutir gītā yaśasvinī
2.099.011c gayena yajamānena gayeṣv eva pitṝn prati
2.099.012a puṃ nāmnā narakād yasmāt pitaraṃ trāyate sutaḥ
2.099.012c tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ
2.099.013a eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ
2.099.013c teṣāṃ vai samavetānām api kaś cid gayāṃ vrajet
2.099.014a evaṃ rājarṣayaḥ sarve pratītā rājanandana
2.099.014c tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho
2.099.015a ayodhyāṃ gaccha bharata prakṛtīr anurañjaya
2.099.015c śatrughna sahito vīra saha sarvair dvijātibhiḥ
2.099.016a pravekṣye daṇḍakāraṇyam aham apy avilambayan
2.099.016c ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca
2.099.017a tvaṃ rājā bhava bharata svayaṃ narāṇāṃ; vanyānām aham api rājarāṇ mṛgāṇām
2.099.017c gaccha tvaṃ puravaram adya saṃprahṛṣṭaḥ; saṃhṛṣṭas tv aham api daṇḍakān pravekṣye
2.099.018a chāyāṃ te dinakarabhāḥ prabādhamānaṃ; varṣatraṃ bharata karotu mūrdhni śītām
2.099.018c eteṣām aham api kānanadrumāṇāṃ; chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye
2.099.019a śatrughnaḥ kuśalamatis tu te sahāyaḥ; saumitrir mama viditaḥ pradhānamitram
2.099.019c catvāras tanayavarā vayaṃ narendraṃ; satyasthaṃ bharata carāma mā viṣādam
2.100.001a āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ
2.100.001c uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ
2.100.002a sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā
2.100.002c prākṛtasya narasyeva ārya buddhes tapasvinaḥ
2.100.003a kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kena cit
2.100.003c yad eko jāyate jantur eka eva vinaśyati
2.100.004a tasmān mātā pitā ceti rāma sajjeta yo naraḥ
2.100.004c unmatta iva sa jñeyo nāsti kācid dhi kasya cit
2.100.005a yathā grāmāntaraṃ gacchan naraḥ kaś cit kva cid vaset
2.100.005c utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani
2.100.006a evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu
2.100.006c āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ
2.100.007a pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama
2.100.007c āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam
2.100.008a samṛddhāyām ayodhyāyām ātmānam abhiṣecaya
2.100.008c ekaveṇīdharā hi tvāṃ nagarī saṃpratīkṣate
2.100.009a rājabhogān anubhavan mahārhān pārthivātmaja
2.100.009c vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape
2.100.010a na te kaś cid daśarataḥs tvaṃ ca tasya na kaś cana
2.100.010c anyo rājā tvam anyaś ca tasmāt kuru yad ucyate
2.100.011a gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai
2.100.011c pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase
2.100.012a arthadharmaparā ye ye tāṃs tāñ śocāmi netarān
2.100.012c te hi duḥkham iha prāpya vināśaṃ pretya bhejire
2.100.013a aṣṭakā pitṛdaivatyam ity ayaṃ prasṛto janaḥ
2.100.013c annasyopadravaṃ paśya mṛto hi kim aśiṣyati
2.100.014a yadi bhuktam ihānyena deham anyasya gacchati
2.100.014c dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet
2.100.015a dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ
2.100.015c yajasva dehi dīkṣasva tapas tapyasva saṃtyaja
2.100.016a sa nāsti param ity eva kuru buddhiṃ mahāmate
2.100.016c pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru
2.100.017a satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm
2.100.017c rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ
2.101.001a jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ
2.101.001c uvāca parayā yuktyā svabuddhyā cāvipannayā
2.101.002a bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān
2.101.002c akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam
2.101.003a nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ
2.101.003c mānaṃ na labhate satsu bhinnacāritradarśanaḥ
2.101.004a kulīnam akulīnaṃ vā vīraṃ puruṣamāninam
2.101.004c cāritram eva vyākhyāti śuciṃ vā yadi vāśucim
2.101.005a anārays tv ārya saṃkāśaḥ śaucād dhīnas tathā śuciḥ
2.101.005c lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva
2.101.006a adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram
2.101.006c abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam
2.101.007a kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ
2.101.007c bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam
2.101.008a kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām
2.101.008c anayā vartamāno 'haṃ vṛttyā hīnapratijñayā
2.101.009a kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate
2.101.009c yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ
2.101.010a satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam
2.101.010c tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ
2.101.011a ṛṣayaś caiva devāś ca satyam eva hi menire
2.101.011c satyavādī hi loke 'smin paramaṃ gacchati kṣayam
2.101.012a udvijante yathā sarpān narād anṛtavādinaḥ
2.101.012c dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate
2.101.013a satyam eveśvaro loke satyaṃ padmā samāśritā
2.101.013c satyamūlāni sarvāṇi satyān nāsti paraṃ padam
2.101.014a dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca
2.101.014c vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet
2.101.015a ekaḥ pālayate lokam ekaḥ pālayate kulam
2.101.015c majjaty eko hi niraya ekaḥ svarge mahīyate
2.101.016a so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye
2.101.016c satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ
2.101.017a naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ
2.101.017c setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ
2.101.018a asatyasaṃdhasya sataś calasyāsthiracetasaḥ
2.101.018c naiva devā na pitaraḥ pratīcchantīti naḥ śrutam
2.101.019a pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam
2.101.019c bhāraḥ satpuruṣācīrṇas tad artham abhinandyate
2.101.020a kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam
2.101.020c kṣudraur nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ
2.101.021a kāyena kurute pāpaṃ manasā saṃpradhārya ca
2.101.021c anṛtaṃ jihvayā cāha trividhaṃ karma pātakam
2.101.022a bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi
2.101.022c svargasthaṃ cānubadhnanti satyam eva bhajeta tat
2.101.023a śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām
2.101.023c āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha
2.101.024a kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ
2.101.024c bharatasya kariṣyāmi vaco hitvā guror vacaḥ
2.101.025a sthirā mayā pratijñātā pratijñā gurusaṃnidhau
2.101.025c prahṛṣṭamānasā devī kaikeyī cābhavat tadā
2.101.026a vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ
2.101.026c mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan
2.101.027a saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye
2.101.027c akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ
2.101.028a karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham
2.101.028c agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ
2.101.029a śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ
2.101.029c tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ
2.101.030a satyaṃ ca dharmaṃ ca parākramaṃ ca; bhūtānukampāṃ priyavāditāṃ ca
2.101.030c dvijātidevātithipūjanaṃ ca; panthānam āhus tridivasya santaḥ
2.101.031a dharme ratāḥ satpuruṣaiḥ sametās; tejasvino dānaguṇapradhānāḥ
2.101.031c ahiṃsakā vītamalāś ca loke; bhavanti pūjyā munayaḥ pradhānāḥ
2.102.001a kruddham ājñāya rāma tu vasiṣṭhaḥ pratyuvāca ha
2.102.001c jābālir api jānīte lokasyāsya gatāgatim
2.102.001e nivartayitu kāmas tu tvām etad vākyam abravīt
2.102.002a imāṃ lokasamutpattiṃ lokanātha nibodha me
2.102.002c sarvaṃ salilam evāsīt pṛthivī yatra nirmitā
2.102.002e tataḥ samabhavad brahmā svayambhūr daivataiḥ saha
2.102.003a sa varāhas tato bhūtvā projjahāra vasuṃdharām
2.102.003c asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ
2.102.004a ākāśaprabhavo brahmā śāśvato nitya avyayaḥ
2.102.004c tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ
2.102.005a vivasvān kaśyapāj jajñe manur vaivastavaḥ smṛtaḥ
2.102.005c sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ
2.102.006a yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī
2.102.006c tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam
2.102.007a ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ
2.102.007c kukṣer athātmajo vīro vikukṣir udapadyata
2.102.008a vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān
2.102.008c bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ
2.102.009a nānā vṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare
2.102.009c anaraṇye mahārāje taskaro vāpi kaś cana
2.102.010a anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha
2.102.010c tasmāt pṛthor mahārājas triśaṅkur udapadyata
2.102.010e sa satyavacanād vīraḥ saśarīro divaṃ gataḥ
2.102.011a triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ
2.102.011c dhundhumārān mahātejā yuvanāśvo vyajāyata
2.102.012a yuvanāśva sutaḥ śrīmān māndhātā samapadyata
2.102.012c māndhātus tu mahātejāḥ susaṃdhir udapadyata
2.102.013a susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit
2.102.013c yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ
2.102.014a bharatāt tu mahābāhor asito nāma jāyata
2.102.014c yasyaite pratirājāna udapadyanta śatravaḥ
2.102.014e haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ
2.102.015a tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ
2.102.015c sa ca śailavare ramye babhūvābhirato muniḥ
2.102.015e dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ
2.102.016a bhārgavaś cyavano nāma himavantam upāśritaḥ
2.102.016c tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat
2.102.017a sa tām abhyavadad vipro varepsuṃ putrajanmani
2.102.017c tataḥ sā gṛham āgamya devī putraṃ vyajāyata
2.102.018a sapatnyā tu garas tasyai datto garbhajighāṃsayā
2.102.018c gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat
2.102.019a sa rājā sagaro nāma yaḥ samudram akhānayat
2.102.019c iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ
2.102.020a asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam
2.102.020c jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt
2.102.021a aṃśumān iti putro 'bhūd asamañjasya vīryavān
2.102.021c dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ
2.102.022a bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ
2.102.022c kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ
2.102.023a raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ
2.102.023c kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi
2.102.024a kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ
2.102.024c yas tu tad vīryam āsādya sahaseno vyanīnaśat
2.102.025a śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ
2.102.025c sudarśanasyāgnivarṇa agnivarṣasya śīghragaḥ
2.102.026a śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ
2.102.026c praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ
2.102.027a ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ
2.102.027c nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ
2.102.028a ajaś ca suvrataś caiva nābhāgasya sutāv ubhau
2.102.028c ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ
2.102.029a tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ
2.102.029c tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa
2.102.030a ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ
2.102.030c pūrvajenāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate
2.102.031a sa rāghavāṇāṃ kuladharmam ātmanaḥ; sanātanaṃ nādya vihātum arhasi
2.102.031c prabhūtaratnām anuśādhi medinīṃ; prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ
2.103.001a vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ
2.103.001c abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ
2.103.002a puruṣasyeha jātasya bhavanti guravas trayaḥ
2.103.002c ācāryaś caiva kākutstha pitā mātā ca rāghava
2.103.003a pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha
2.103.003c prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate
2.103.004a sa te 'haṃ pitur ācāryas tava caiva paraṃtapa
2.103.004c mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim
2.103.005a imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ
2.103.005c eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim
2.103.006a vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum
2.103.006c asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim
2.103.007a bharatasya vacaḥ kurvan yācamānasya rāghava
2.103.007c ātmānaṃ nātivartes tvaṃ satyadharmaparākrama
2.103.008a evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam
2.103.008c pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ
2.103.009a yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā
2.103.009c na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam
2.103.010a yathāśakti pradānena snāpanāc chādanena ca
2.103.010c nityaṃ ca priyavādena tathā saṃvardhanena ca
2.103.011a sa hi rājā janayitā pitā daśaratho mama
2.103.011c ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati
2.103.012a evam uktas tu rāmeṇa bharataḥ pratyanantaram
2.103.012c uvāca paramodāraḥ sūtaṃ paramadurmanāḥ
2.103.013a iha me sthaṇḍile śīghraṃ kuśān āstara sārathe
2.103.013c āryaṃ pratyupavekṣyāmi yāvan me na prasīdati
2.103.014a anāhāro nirāloko dhanahīno yathā dvijaḥ
2.103.014c śeṣye purastāc chālāyā yāvan na pratiyāsyati
2.103.015a sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ
2.103.015c kuśottaram upasthāpya bhūmāv evāstarat svayam
2.103.016a tam uvāca mahātejā rāmo rājarṣisattamāḥ
2.103.016c kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi
2.103.017a brāhmaṇo hy ekapārśvena narān roddhum ihārhati
2.103.017c na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane
2.103.018a uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam
2.103.018c puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava
2.103.019a āsīnas tv eva bharataḥ paurajānapadaṃ janam
2.103.019c uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha
2.103.020a te tam ūcur mahātmānaṃ paurajānapadā janāḥ
2.103.020c kākutstham abhijānīmaḥ samyag vadati rāghavaḥ
2.103.021a eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati
2.103.021c ata eva na śaktāḥ smo vyāvartayitum añjasā
2.103.022a teṣām ājñāya vacanaṃ rāmo vacanam abravīt
2.103.022c evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām
2.103.023a etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava
2.103.023c uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam
2.103.024a athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt
2.103.024c śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā
2.103.025a na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram
2.103.025c āryaṃ paramadharmajñam abhijānāmi rāghavam
2.103.026a yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ
2.103.026c aham eva nivatsyāmi caturdaśa vane samāḥ
2.103.027a dharmātmā tasya tathyena bhrātur vākyena vismitaḥ
2.103.027c uvāca rāmaḥ saṃprekṣya paurajānapadaṃ janam
2.103.028a vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama
2.103.028c na tal lopayituṃ śakyaṃ mayā vā bharatena vā
2.103.029a upadhir na mayā kāryo vanavāse jugupsitaḥ
2.103.029c yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam
2.103.030a jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam
2.103.030c sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani
2.103.031a anena dharmaśīlena vanāt pratyāgataḥ punaḥ
2.103.031c bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ
2.103.032a vṛto rājā hi kaikeyyā mayā tad vacanaṃ kṛtam
2.103.032c anṛtān mocayānena pitaraṃ taṃ mahīpatim
2.104.001a tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam
2.104.001c vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ
2.104.002a antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ
2.104.002c tau bhrātarau mahātmānau kākutsthau praśaśaṃsire
2.104.003a sa dhanyo yasya putrau dvau dharmajñau dharmavikramau
2.104.003c śrutvā vayaṃ hi saṃbhāṣām ubhayoḥ spṛhayāmahe
2.104.004a tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ
2.104.004c bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ
2.104.005a kule jāta mahāprājña mahāvṛtta mahāyaśaḥ
2.104.005c grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase
2.104.006a sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ
2.104.006c anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ
2.104.007a etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ
2.104.007c rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ
2.104.008a hlāditas tena vākyena śubhena śubhadarśanaḥ
2.104.008c rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat
2.104.009a srastagātras tu bharataḥ sa vācā sajjamānayā
2.104.009c kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt
2.104.010a rājadharmam anuprekṣya kuladharmānusaṃtatim
2.104.010c kartum arhasi kākutstha mama mātuś ca yācanām
2.104.011a rakṣituṃ sumahad rājyam aham ekas tu notsahe
2.104.011c paurajānapadāṃś cāpi raktān rañjayituṃ tathā
2.104.012a jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ
2.104.012c tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ
2.104.013a idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi
2.104.013c śaktimān asi kākutstha lokasya paripālane
2.104.014a ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā
2.104.014c bhṛśaṃ saṃprārthayām āsa rāmam evaṃ priyaṃ vadaḥ
2.104.015a tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt
2.104.015c śyāmaṃ nalinapatrākṣaṃ mattahaṃsasvaraḥ svayam
2.104.016a āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā
2.104.016c bhṛśam utsahase tāta rakṣituṃ pṛthivīm api
2.104.017a amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ
2.104.017c sarvakāryāṇi saṃmantrya sumahānty api kāraya
2.104.018a lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet
2.104.018c atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ
2.104.019a kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam
2.104.019c na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat
2.104.020a evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt
2.104.020c tejasādityasaṃkāśaṃ pratipaccandradarśanam
2.104.021a adhirohārya pādābhyāṃ pāduke hemabhūṣite
2.104.021c ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ
2.104.022a so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca
2.104.022c prāyacchat sumahātejā bharatāya mahātmane
2.104.023a sa pāduke te bharataḥ pratāpavān; svalaṃkṛte saṃparigṛhya dharmavit
2.104.023c pradakṣiṇaṃ caiva cakāra rāghavaṃ; cakāra caivottamanāgamūrdhani
2.104.024a athānupūrvyāt pratipūjya taṃ janaṃ; gurūṃś ca mantriprakṛtīs tathānujau
2.104.024c vyasarjayad rāghavavaṃśavardhanaḥ; sthitaḥ svadharme himavān ivācalaḥ
2.104.025a taṃ mātaro bāṣpagṛhītakaṇṭho; duḥkhena nāmantrayituṃ hi śekuḥ
2.104.025c sa tv eva mātṝr abhivādya sarvā; rudan kuṭīṃ svāṃ praviveśa rāmaḥ
2.105.001a tataḥ śirasi kṛtvā tu pāduke bharatas tadā
2.105.001c āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ
2.105.002a vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ
2.105.002c agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ
2.105.003a mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā
2.105.003c pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim
2.105.004a paśyan dhātusahasrāṇi ramyāṇi vividhāni ca
2.105.004c prayayau tasya pārśvena sasainyo bharatas tadā
2.105.005a adūrāc citrakūṭasya dadarśa bharatas tadā
2.105.005c āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ
2.105.006a sa tam āśramam āgamya bharadvājasya buddhimān
2.105.006c avatīrya rathāt pādau vavande kulanandanaḥ
2.105.007a tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt
2.105.007c api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam
2.105.008a evam uktas tu bharato bharadvājena dhīmatā
2.105.008c pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ
2.105.009a sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ
2.105.009c rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt
2.105.010a pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ
2.105.010c caturdaśa hi varṣāṇi ya pratijñā pitur mama
2.105.011a evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha
2.105.011c vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat
2.105.012a ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite
2.105.012c ayodhyāyāṃ mahāprājña yogakṣemakare tava
2.105.013a evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ
2.105.013c pāduke hemavikṛte mama rājyāya te dadau
2.105.014a nivṛtto 'ham anujñāto rāmeṇa sumahātmanā
2.105.014c ayodhyām eva gacchāmi gṛhītvā pāduke śubhe
2.105.015a etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
2.105.015c bharadvājaḥ śubhataraṃ munir vākyam udāharat
2.105.016a naitac citraṃ naravyāghra śīlavṛttavatāṃ vara
2.105.016c yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam
2.105.017a amṛtaḥ sa mahābāhuḥ pitā daśarathas tava
2.105.017c yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ
2.105.018a tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ
2.105.018c āmantrayitum ārebhe caraṇāv upagṛhya ca
2.105.019a tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ
2.105.019c bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ
2.105.020a yānaiś ca śakaṭaiś caiva hayaiś nāgaiś ca sā camūḥ
2.105.020c punar nivṛttā vistīrṇā bharatasyānuyāyinī
2.105.021a tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm
2.105.021c dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm
2.105.022a tāṃ ramyajalasaṃpūrṇāṃ saṃtīrya saha bāndhavaḥ
2.105.022c śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ
2.105.023a śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha
2.105.023c bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt
2.105.024a sārathe paśya vidhvastā ayodhyā na prakāśate
2.105.024c nirākārā nirānandā dīnā pratihatasvanā
2.106.001a snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ
2.106.001c ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ
2.106.002a biḍālolūkacaritām ālīnanaravāraṇām
2.106.002c timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva
2.106.003a rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām
2.106.003c graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām
2.106.004a alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām
2.106.004c līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva
2.106.005a vidhūmām iva hemābhām adhvarāgnisamutthitām
2.106.005c havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām
2.106.006a vidhvastakavacāṃ rugṇagajavājirathadhvajām
2.106.006c hatapravīrām āpannāṃ camūm iva mahāhave
2.106.007a saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām
2.106.007c praśāntamārutoddhūtāṃ jalormim iva niḥsvanām
2.106.008a tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ
2.106.008c sutyākāle vinirvṛtte vediṃ gataravām iva
2.106.009a goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam
2.106.009c govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām
2.106.010a prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ
2.106.010c viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva
2.106.011a sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām
2.106.011c saṃhṛtadyutivistārāṃ tārām iva divaś cyutām
2.106.012a puṣpanaddhāṃ vasantānte mattabhramaraśālinīm
2.106.012c drutadāvāgnivipluṣṭāṃ klāntāṃ vanalatām iva
2.106.013a saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām
2.106.013c pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām
2.106.014a kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām
2.106.014c hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām
2.106.015a vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām
2.106.015c upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva
2.106.016a vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām
2.106.016c bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt
2.106.017a sahasā yuddhaśauṇḍena hayāroheṇa vāhitām
2.106.017c nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām
2.106.018a prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhra maṇḍalam
2.106.018c pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva
2.106.019a bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ
2.106.019c vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt
2.106.020a kiṃ nu khalv adya gambhīro mūrchito na niśamyate
2.106.020c yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ
2.106.021a vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ
2.106.021c dhūpitāgarugandhaś ca na pravāti samantataḥ
2.106.022a yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ
2.106.022c pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ
2.106.022e nedānīṃ śrūyate puryām asyāṃ rāme vivāsite
2.106.023a taruṇaiś cāru veṣaiś ca narair unnatagāmibhiḥ
2.106.023c saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ
2.106.024a evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ
2.106.024c tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva
2.107.001a tato nikṣipya mātṝh sa ayodhyāyāṃ dṛḍhavrataḥ
2.107.001c bharataḥ śokasaṃtapto gurūn idam athābravīt
2.107.002a nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ
2.107.002c tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā
2.107.003a gataś ca hi divaṃ rājā vanasthaś ca gurur mama
2.107.003c rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ
2.107.004a etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ
2.107.004c abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ
2.107.005a sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā
2.107.005c vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat
2.107.006a nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde
2.107.006c āryamārgaṃ prapannasya nānumanyeta kaḥ pumān
2.107.007a mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam
2.107.007c abravīt sārathiṃ vākyaṃ ratho me yujyatām iti
2.107.008a prahṛṣṭavadanaḥ sarvā mātṝh samabhivādya saḥ
2.107.008c āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ
2.107.009a āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau
2.107.009c yayatuḥ paramaprītau vṛtau mantripurohitaiḥ
2.107.010a agrato puravas tatra vasiṣṭha pramukhā dvijāḥ
2.107.010c prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat
2.107.011a balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam
2.107.011c prayayau bharate yāte sarve ca puravāsinaḥ
2.107.012a rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ
2.107.012c nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke
2.107.013a tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ
2.107.013c avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha
2.107.014a etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam
2.107.014c yogakṣemavahe ceme pāduke hemabhūṣite
2.107.014e tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati
2.107.015a kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam
2.107.015c caraṇau tau tu rāmasya drakṣyāmi sahapādukau
2.107.016a tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ
2.107.016c nivedya gurave rājyaṃ bhajiṣye guruvṛttitām
2.107.017a rāghavāya ca saṃnyāsaṃ dattveme varapāduke
2.107.017c rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca
2.107.018a abhiṣikte tu kākutsthe prahṛṣṭamudite jane
2.107.018c prītir mama yaśaś caiva bhaved rājyāc caturguṇam
2.107.019a evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ
2.107.019c nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha
2.107.020a sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ
2.107.020c nandigrāme 'vasad vīraḥ sasainyo bharatas tadā
2.107.021a rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ
2.107.021c bhrātur vacanakārī ca pratijñāpāragas tadā
2.107.022a pāduke tv abhiṣicyātha nandigrāme 'vasat tadā
2.107.022c bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat
2.108.001a pratiprayāte bharate vasan rāmas tapovane
2.108.001c lakṣayām āsa sodvegam athautsukyaṃ tapasvinām
2.108.002a ye tatra citrakūṭasya purastāt tāpasāśrame
2.108.002c rāmam āśritya niratās tān alakṣayad utsukān
2.108.003a nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ
2.108.003c anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ
2.108.004a teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ
2.108.004c kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ
2.108.005a na kaccid bhagavan kiṃ cit pūrvavṛttam idaṃ mayi
2.108.005c dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ
2.108.006a pramādāc caritaṃ kaccit kiṃ cin nāvarajasya me
2.108.006c lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ
2.108.007a kaccic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi
2.108.007c pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate
2.108.008a atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ
2.108.008c vepamāna ivovāca rāmaṃ bhūtadayāparam
2.108.009a kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā
2.108.009c calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ
2.108.010a tvannimittam idaṃ tāvat tāpasān prati vartate
2.108.010c rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ
2.108.011a rāvaṇāvarajaḥ kaś cit kharo nāmeha rākṣasaḥ
2.108.011c utpāṭya tāpasān sarvāñ janasthānaniketanān
2.108.012a dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ
2.108.012c avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate
2.108.013a tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase
2.108.013c tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān
2.108.014a darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api
2.108.014c nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ
2.108.015a apraśastair aśucibhiḥ saṃprayojya ca tāpasān
2.108.015c pratighnanty aparān kṣipram anāryāḥ purataḥ sthitaḥ
2.108.016a teṣu teṣv āśramasthāneṣv abuddham avalīya ca
2.108.016c ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ
2.108.017a apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā
2.108.017c kalaśāṃś ca pramṛdnanti havane samupasthite
2.108.018a tair durātmabhir āviṣṭān āśramān prajihāsavaḥ
2.108.018c gamanāyānyadeśasya codayanty ṛṣayo 'dya mām
2.108.019a tat purā rāma śārīrām upahiṃsāṃ tapasviṣu
2.108.019c darśayati hi duṣṭās te tyakṣyāma imam āśramam
2.108.020a bahumūlaphalaṃ citram avidūrād ito vanam
2.108.020c purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ
2.108.021a kharas tvayy api cāyuktaṃ purā tāta pravartate
2.108.021c sahāsmābhir ito gaccha yadi buddhiḥ pravartate
2.108.022a sakalatrasya saṃdeho nityaṃ yat tasya rāghava
2.108.022c samarthasyāpi hi sato vāso duḥkha ihādya te
2.108.023a ity uktavantaṃ rāmas taṃ rājaputras tapasvinam
2.108.023c na śaśākottarair vākyair avaroddhuṃ samutsukam
2.108.024a abhinandya samāpṛcchya samādhāya ca rāghavam
2.108.024c sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha
2.108.025a rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād; deśāt tasmāccit kulapatim abhivādyarṣim
2.108.025c samyakprītais tair anumata upadiṣṭārthaḥ; puṇyaṃ vāsāya svanilayam upasaṃpede
2.108.026a āśramaṃ tv ṛṣivirahitaṃ prabhuḥ; kṣaṇam api na jahau sa rāghavaḥ
2.108.026c rāghavaṃ hi satatam anugatās; tāpasāś carṣicaritadhṛtaguṇāḥ
2.109.001a rāghavas tv apayāteṣu tapasviṣu vicintayan
2.109.001c na tatrārocayad vāsaṃ kāraṇair bahubhis tadā
2.109.002a iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ
2.109.002c sā ca me smṛtir anveti tān nityam anuśocataḥ
2.109.003a skandhāvāraniveśena tena tasya mahātmanaḥ
2.109.003c hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam
2.109.004a tasmād anyatra gacchāma iti saṃcintya rāghavaḥ
2.109.004c prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ
2.109.005a so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ
2.109.005c taṃ cāpi bhagavān atriḥ putravat pratyapadyata
2.109.006a svayam ātithyam ādiśya sarvam asya susatkṛtam
2.109.006c saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat
2.109.007a patnīṃ ca tam anuprāptāṃ vṛddhām āmantrya satkṛtām
2.109.007c sāntvayām āsa dharmajñaḥ sarvabhūtahite rataḥ
2.109.008a anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm
2.109.008c pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ
2.109.009a rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm
2.109.009c daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram
2.109.010a yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā
2.109.010c ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā
2.109.011a daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ
2.109.011c anasūyāvratais tāta pratyūhāś ca nibarhitāḥ
2.109.012a devakāryanimittaṃ ca yayā saṃtvaramāṇayā
2.109.012c daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha
2.109.013a tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm
2.109.013c abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā
2.109.014a evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ
2.109.014c sītām uvāca dharmajñām idaṃ vacanam uttamam
2.109.015a rājaputri śrutaṃ tv etan muner asya samīritam
2.109.015c śreyo 'rtham ātmanaḥ śīghram abhigaccha tapasvinīm
2.109.016a anasūyeti yā loke karmabhiḥ kyātim āgatā
2.109.016c tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm
2.109.017a sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī
2.109.017c tām atripatnīṃ dharmajñām abhicakrāma maithilī
2.109.018a śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām
2.109.018c satataṃ vepamānāṅgīṃ pravāte kadalī yathā
2.109.019a tāṃ tu sītā mahābhāgām anasūyāṃ pativratām
2.109.019c abhyavādayad avyagrā svaṃ nāma samudāharat
2.109.020a abhivādya ca vaidehī tāpasīṃ tām aninditām
2.109.020c baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam
2.109.021a tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm
2.109.021c sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase
2.109.022a tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini
2.109.022c avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi
2.109.023a nagarastho vanastho vā pāpo vā yadi vāśubhaḥ
2.109.023c yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ
2.109.024a duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ
2.109.024c strīṇām ārya svabhāvānāṃ paramaṃ daivataṃ patiḥ
2.109.025a nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham
2.109.025c sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam
2.109.026a na tv evam avagacchanti guṇa doṣam asat striyaḥ
2.109.026c kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ
2.109.027a prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili
2.109.027c akārya vaśam āpannāḥ striyo yāḥ khalu tad vidhāḥ
2.109.028a tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ
2.109.028c striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā
2.110.001a sā tv evam uktā vaidehī anasūyān asūyayā
2.110.001c pratipūjya vaco mandaṃ pravaktum upacakrame
2.110.002a naitad āścaryam āryāyā yan māṃ tvam anubhāṣase
2.110.002c viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ
2.110.003a yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ
2.110.003c advaidham upavartavyas tathāpy eṣa mayā bhavet
2.110.004a kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ
2.110.004c sthirānurāgo dharmātmā mātṛvartī pitṛ priyaḥ
2.110.005a yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ
2.110.005c tām eva nṛpanārīṇām anyāsām api vartate
2.110.006a sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ
2.110.006c mātṛvad vartate vīro mānam utsṛjya dharmavit
2.110.007a āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham
2.110.007c samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama
2.110.008a prāṇipradānakāle ca yat purā tv agnisaṃnidhau
2.110.008c anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam
2.110.009a navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi
2.110.009c patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate
2.110.010a sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate
2.110.010c tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam
2.110.011a variṣṭhā sarvanārīṇām eṣā ca divi devatā
2.110.011c rohiṇī ca vinā candraṃ muhūrtam api dṛśyate
2.110.012a evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ
2.110.012c devaloke mahīyante puṇyena svena karmaṇā
2.110.013a tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ
2.110.013c śirasy āghrāya covāca maithilīṃ harṣayanty uta
2.110.014a niyamair vividhair āptaṃ tapo hi mahad asti me
2.110.014c tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate
2.110.015a upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili
2.110.015c prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me
2.110.015e kṛtam ity abravīt sītā tapobalasamanvitām
2.110.016a sā tv evam uktā dharmajñā tayā prītatarābhavat
2.110.016c saphalaṃ ca praharṣaṃ te hanta sīte karomy aham
2.110.017a idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca
2.110.017c aṅgarāgaṃ ca vaidehi mahārham anulepanam
2.110.018a mayā dattam idaṃ sīte tava gātrāṇi śobhayet
2.110.018c anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati
2.110.019a aṅgarāgeṇa divyena liptāṅgī janakātmaje
2.110.019c śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam
2.110.020a sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā
2.110.020c maithilī pratijagrāha prītidānam anuttamam
2.110.021a pratigṛhya ca tat sītā prītidānaṃ yaśasvinī
2.110.021c śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām
2.110.022a tathā sītām upāsīnām anasūyā dṛḍhavratā
2.110.022c vacanaṃ praṣṭum ārebhe kathāṃ kāṃ cid anupriyām
2.110.023a svayaṃvare kila prāptā tvam anena yaśasvinā
2.110.023c rāghaveṇeti me sīte kathā śrutim upāgatā
2.110.024a tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili
2.110.024c yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi
2.110.025a evam uktā tu sā sītā tāṃ tato dharmacāriṇīm
2.110.025c śrūyatām iti coktvā vai kathayām āsa tāṃ kathām
2.110.026a mithilādhipatir vīro janako nāma dharmavit
2.110.026c kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm
2.110.027a tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam
2.110.027c ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā
2.110.028a sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ
2.110.028c pāṃśu guṇṭhita sarvāṅgīṃ vismito janako 'bhavat
2.110.029a anapatyena ca snehād aṅkam āropya ca svayam
2.110.029c mameyaṃ tanayety uktvā sneho mayi nipātitaḥ
2.110.030a antarikṣe ca vāg uktāpratimā mānuṣī kila
2.110.030c evam etan narapate dharmeṇa tanayā tava
2.110.031a tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ
2.110.031c avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ
2.110.032a dattvā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā
2.110.032c tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt
2.110.033a patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā
2.110.033c cintām abhyagamad dīno vittanāśād ivādhanaḥ
2.110.034a sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt
2.110.034c pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi
2.110.035a tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ
2.110.035c cinntārṇavagataḥ pāraṃ nāsasādāplavo yatha
2.110.036a ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan
2.110.036c sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama
2.110.037a tasya buddhir iyaṃ jātā cintayānasya saṃtatam
2.110.037c svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ
2.110.038a mahāyajñe tadā tasya varuṇena mahātmanā
2.110.038c dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayya sāyakau
2.110.039a asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt
2.110.039c tan na śaktā namayituṃ svapneṣv api narādhipāḥ
2.110.040a tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā
2.110.040c samavāye narendrāṇāṃ pūrvam āmantrya pārthivān
2.110.041a idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ
2.110.041c tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ
2.110.042a tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham
2.110.042c abhivādya nṛpā jagmur aśaktās tasya tolane
2.110.043a sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ
2.110.043c viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ
2.110.044a lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ
2.110.044c viśvāmitras tu dharmātmā mama pitrā supūjitaḥ
2.110.045a provāca pitaraṃ tatra rāghavo rāmalakṣmaṇau
2.110.045c sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau
2.110.045e ity uktas tena vipreṇa tad dhanuḥ samupānayat
2.110.046a nimeṣāntaramātreṇa tad ānamya sa vīryavān
2.110.046c jyāṃ samāropya jhaṭiti pūrayām āsa vīryavān
2.110.047a tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ
2.110.047c tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva
2.110.048a tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā
2.110.048c udyatā dātum udyamya jalabhājanam uttamam
2.110.049a dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ
2.110.049c avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ
2.110.050a tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam
2.110.050c mama pitrā ahaṃ dattā rāmāya viditātmane
2.110.051a mama caivānujā sādhvī ūrmilā priyadarśanā
2.110.051c bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam
2.110.052a evaṃ dattāsmi rāmāya tadā tasmin svayaṃ vare
2.110.052c anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam
2.111.001a anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām
2.111.001c paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm
2.111.002a vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā
2.111.002c yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā
2.111.003a rame 'haṃ kathayā te tu dṛṣḍhaṃ madhurabhāṣiṇi
2.111.003c ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām
2.111.004a divasaṃ prati kīrṇānām āhārārthaṃ patatriṇām
2.111.004c saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ
2.111.005a ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ
2.111.005c sahitā upavartante salilāplutavalkalāḥ
2.111.006a ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam
2.111.006c kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ
2.111.007a alpaparṇā hi taravo ghanībhūtāḥ samantataḥ
2.111.007c viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ
2.111.008a rajanī rasasattvāni pracaranti samantataḥ
2.111.008c tapovanamṛgā hy ete veditīrtheṣu śerate
2.111.009a saṃpravṛttā niśā sīte nakṣatrasamalaṃkṛtā
2.111.009c jyotsnā prāvaraṇaś candro dṛśyate 'bhyudito 'mbare
2.111.010a gamyatām anujānāmi rāmasyānucarī bhava
2.111.010c kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā
2.111.011a alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili
2.111.011c prītiṃ janaya me vatsa divyālaṃkāraśobhinī
2.111.012a sā tadā samalaṃkṛtya sītā surasutopamā
2.111.012c praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau
2.111.013a tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ
2.111.013c rāghavaḥ prītidānena tapasvinyā jaharṣa ca
2.111.014a nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī
2.111.014c prītidānaṃ tapasvinyā vasanābharaṇasrajām
2.111.015a prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ
2.111.015c maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām
2.111.016a tatas tāṃ sarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ
2.111.016c arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ
2.111.017a tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān
2.111.017c āpṛcchetāṃ naravyāghrau tāpasān vanagocarān
2.111.018a tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ
2.111.018c vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam
2.111.019a eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane
2.111.019c anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam
2.111.020a itīva taiḥ prāñjalibhis tapasvibhir; dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ
2.111.020c vanaṃ sabhāryaḥ praviveśa rāghavaḥ; salakṣmaṇaḥ sūrya ivābhramaṇḍalam

3.001.001a praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān
3.001.001c dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam
3.001.002a kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam
3.001.002c yathā pradīptaṃ durdharśaṃ gagane sūryamaṇḍalam
3.001.003a śaraṇyaṃ sarvabhūtānāṃ susamṛṣṭājiraṃ sadā
3.001.003c pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ
3.001.004a viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ
3.001.004c samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam
3.001.005a āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam
3.001.005c balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam
3.001.006a puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā
3.001.006c phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ
3.001.007a sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam
3.001.007c puṇyaiś a niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ
3.001.008a tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam
3.001.008c brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam
3.001.009a tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam
3.001.009c abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ
3.001.010a divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ
3.001.010c abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm
3.001.011a te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ
3.001.011c maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ
3.001.012a rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām
3.001.012c dadṛśur vismitākārā rāmasya vanavāsinaḥ
3.001.013a vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva
3.001.013c āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ
3.001.014a atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ
3.001.014c atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan
3.001.015a tato rāmasya satkṛtya vidhinā pāvakopamāḥ
3.001.015c ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ
3.001.016a mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ
3.001.016c nivedayītvā dharmajñās tataḥ prāñjalayo 'bruvan
3.001.017a dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ
3.001.017c pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ
3.001.018a indrasyaiva caturbhāgaḥ prajā rakṣati rāghava
3.001.018c rājā tasmād vanān bhogān bhuṅkte lokanamaskṛtaḥ
3.001.019a te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ
3.001.019c nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ
3.001.020a nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ
3.001.020c rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ
3.001.021a evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam
3.001.021c anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan
3.001.022a tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ
3.001.022c nyāyavṛttā yathānyāyaṃ tarpayām āsur īśvaram
3.002.001a kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati
3.002.001c āmantrya sa munīn sarvān vanam evānvagāhata
3.002.002a nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam
3.002.002c dhvastavṛkṣalatāgulmaṃ durdarśa salilāśayam
3.002.003a niṣkūjanānāśakuni jhillikā gaṇanāditam
3.002.003c lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha
3.002.004a vanamadhye tu kākutsthas tasmin ghoramṛgāyute
3.002.004c dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam
3.002.005a gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram
3.002.005c bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam
3.002.006a vasānaṃ carmavaiyāghraṃ vasārdraṃ rudhirokṣitam
3.002.006c trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam
3.002.007a trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa
3.002.007c saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat
3.002.008a avasajyāyase śūle vinadantaṃ mahāsvanam
3.002.008c sa rāmo lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm
3.002.009a abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ
3.002.009c sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm
3.002.010a aṅgenādāya vaidehīm apakramya tato 'bravīt
3.002.010c yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau
3.002.011a praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau
3.002.011c kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha
3.002.012a adharmacāriṇau pāpau kau yuvāṃ munidūṣakau
3.002.012c ahaṃ vanam idaṃ durgaṃ virāgho nāma rākṣasaḥ
3.002.013a carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan
3.002.013c iyaṃ nārī varārohā mama bharyā bhaviṣyati
3.002.013e yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe
3.002.014a tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ
3.002.014c śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā
3.002.014e sītā prāvepatodvegāt pravāte kadalī yathā
3.002.015a tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām
3.002.015c abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā
3.002.016a paśya saumya narendrasya janakasyātmasaṃbhavām
3.002.016c mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām
3.002.016e atyanta sukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm
3.002.017a yad abhipretam asmāsu priyaṃ vara vṛtaṃ ca yat
3.002.017c kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa
3.002.018a yā na tuṣyati rājyena putrārthe dīrghadarśinī
3.002.018c yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam
3.002.018e adyedānīṃ sakāmā sā yā mātā mama madhyamā
3.002.019a parasparśāt tu vaidehyā na duḥkhataram asti me
3.002.019c pitur vināśāt saumitre svarājyaharaṇāt tathā
3.002.020a iti bruvati kākutsthe bāṣpaśokapariplute
3.002.020c abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan
3.002.021a anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ
3.002.021c mayā preṣyeṇa kākutstha kimarthaṃ paritapsyase
3.002.022a śareṇa nihatasyādya mayā kruddhena rakṣasaḥ
3.002.022c virādhasya gatāsor hi mahī pāsyati śoṇitam
3.002.023a rājyakāme mama krodho bharate yo babhūva ha
3.002.023c taṃ virādhe vimokṣyāmi vajrī vajram ivācale
3.002.024a mama bhujabalavegavegitaḥ; patatu śaro 'sya mahān mahorasi
3.002.024c vyapanayatu tanoś ca jīvitaṃ; patatu tataś ca mahīṃ vighūrṇitaḥ
3.003.001a athovāca punar vākyaṃ virādhaḥ pūrayan vanam
3.003.001c ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ
3.003.002a tam uvāca tato rāmo rākṣasaṃ jvalitānanam
3.003.002c pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ
3.003.003a kṣatriyo vṛttasaṃpannau viddhi nau vanagocarau
3.003.003c tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān
3.003.004a tam uvāca virādhas tu rāmaṃ satyaparākramam
3.003.004c hanta vakṣyāmi te rājan nibodha mama rāghava
3.003.005a putraḥ kila jayasyāhaṃ mātā mama śatahradā
3.003.005c virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ
3.003.006a tapasā cāpi me prāptā brahmaṇo hi prasādajā
3.003.006c śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca
3.003.007a utsṛjya pramadām enām anapekṣau yathāgatam
3.003.007c tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade
3.003.008a taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ
3.003.008c rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasaṃ
3.003.009a kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam
3.003.009c raṇe saṃprāpsyase tiṣṭha na me jīvan gamiṣyasi
3.003.010a tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān
3.003.010c suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha
3.003.011a dhanuṣā jyāguṇavatā saptabāṇān mumoca ha
3.003.011c rukmapuṅkhān mahāvegān suparṇānilatulyagān
3.003.012a te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ
3.003.012c nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ
3.003.013a sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam
3.003.013c pragṛhyāśobhata tadā vyāttānana ivāntakaḥ
3.003.014a tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam
3.003.014c dvābhyāṃ śarābhyāṃ ciccheda rāmaḥ śastrabhṛtāṃ varaḥ
3.003.015a tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha
3.003.015c rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ
3.003.016a sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ
3.003.016c dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ
3.003.016e idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham
3.003.017a kausalyā suprajās tāta rāmas tvaṃ vidito mayā
3.003.017c vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ
3.003.018a abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum
3.003.018c tumburur nāma gandharvaḥ śapto vaiśvaraṇena hi
3.003.019a prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ
3.003.019c yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge
3.003.020a tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati
3.003.020c iti vaiśravaṇo rājā rambhāsaktam uvāca ha
3.003.021a anupasthīyamāno māṃ saṃkruddho vyajahāra ha
3.003.021c tava prasādān mukto 'ham abhiśāpāt sudāruṇāt
3.003.021e bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa
3.003.022a ito vasati dharmātmā śarabhaṅgaḥ pratāpavān
3.003.022c adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ
3.003.023a taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati
3.003.023c avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja
3.003.024a rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ
3.003.024c avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ
3.003.025a evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ
3.003.025c babhūva svargasaṃprāpto nyastadeho mahābalaḥ
3.003.026a taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam
3.003.026c virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam
3.003.027a tatas tu tau kāñcanacitrakārmukau; nihatya rakṣaḥ parigṛhya maithilīm
3.003.027c vijahratus tau muditau mahāvane; divi sthitau candradivākarāv iva
3.004.001a hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane
3.004.001c tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān
3.004.001e abravīl lakṣmaṇāṃ rāmo bhrātaraṃ dīptatejasaṃ
3.004.002a kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ
3.004.002c abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam
3.004.003a āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha
3.004.004a tasya devaprabhāvasya tapasā bhāvitātmanaḥ
3.004.004c samīpe śarabhaṅgasya dadarśa mahad adbhutam
3.004.005a vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam
3.004.005c asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram
3.004.006a suprabhābharaṇaṃ devaṃ virajo 'mbaradhāriṇam
3.004.006c tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ
3.004.007a haribhir vājibhir yuktam antarikṣagataṃ ratham
3.004.007c dadarśādūratas tasya taruṇādityasaṃnibham
3.004.008a pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham
3.004.008c apaśyad vimalaṃ chatraṃ citramālyopaśobhitam
3.004.009a cāmaravyajane cāgrye rukmadaṇḍe mahādhane
3.004.009c gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani
3.004.010a gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ
3.004.010c antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire
3.004.011a dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt
3.004.011c ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ
3.004.011e antarikṣagatā divyās ta ime harayo dhruvam
3.004.012a ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham
3.004.012c śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ
3.004.013a urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ
3.004.013c rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam
3.004.014a etad dhi kila devānāṃ vayo bhavati nityadā
3.004.014c yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ
3.004.015a ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa
3.004.015c yāvaj janāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe
3.004.016a tam evam uktvā saumitrim ihaiva sthīyatām iti
3.004.016c abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati
3.004.017a tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ
3.004.017c śarabhaṅgam anujñāpya vibudhān idam abravīt
3.004.018a ihopayāty asau rāmo yāvan māṃ nābhibhāṣate
3.004.018c niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati
3.004.019a jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam
3.004.019c karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram
3.004.020a iti vajrī tam āmantrya mānayitvā ca tāpasaṃ
3.004.020c rathena hariyuktena yayau divam ariṃdamaḥ
3.004.021a prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ
3.004.021c agnihotram upāsīnaṃ śarabhaṅgam upāgamat
3.004.022a tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ
3.004.022c niṣedus tadanujñātā labdhavāsā nimantritāḥ
3.004.023a tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ
3.004.023c śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat
3.004.024a mām eṣa varado rāma brahmalokaṃ ninīṣati
3.004.024c jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ
3.004.025a ahaṃ jñātvā naravyāghra vartamānam adūrataḥ
3.004.025c brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim
3.004.026a samāgamya gamiṣyāmi tridivaṃ devasevitam
3.004.026c akṣayā naraśārdūla jitā lokā mayā śubhāḥ
3.004.026e brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān
3.004.027a evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ
3.004.027c ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt
3.004.028a aham evāhariṣyāmi sarvāṃl lokān mahāmune
3.004.028c āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane
3.004.029a rāghaveṇaivam uktas tu śakratulyabalena vai
3.004.029c śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ
3.004.030a sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam
3.004.030c ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati
3.004.031a eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām
3.004.031c yāvaj jahāmi gātrāṇi jīrṇaṃ tvacam ivoragaḥ
3.004.032a tato 'gniṃ sa samādhāya hutvā cājyena mantravit
3.004.032c śarabhaṅgo mahātejāḥ praviveśa hutāśanam
3.004.033a tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ
3.004.033c jīrṇaṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam
3.004.034a sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata
3.004.034c utthāyāgnicayāt tasmāc charabhaṅgo vyarocata
3.004.035a sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām
3.004.035c devānāṃ ca vyatikramya brahmalokaṃ vyarohata
3.004.036a sa puṇyakarmā bhuvane dvijarṣabhaḥ; pitāmahaṃ sānucaraṃ dadarśa ha
3.004.036c pitāmahaś cāpi samīkṣya taṃ dvijaṃ; nananda susvāgatam ity uvāca ha
3.005.001a śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ
3.005.001c abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasaṃ
3.005.002a vaikhānasā vālakhilyāḥ saṃprakṣālā marīcipāḥ
3.005.002c aśmakuṭṭāś ca bahavaḥ patrāhārāś ca tāpasāḥ
3.005.003a dantolūkhalinaś caiva tathaivonmajjakāḥ pare
3.005.003c munayaḥ salilāhārā vāyubhakṣās tathāpare
3.005.004a ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ
3.005.004c tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ
3.005.005a sajapāś ca taponityās tathā pañcatapo'nvitāḥ
3.005.005c sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ
3.005.005e śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ
3.005.006a abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam
3.005.006c ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ
3.005.007a tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ
3.005.007c pradhānaś cāsi nāthaś ca devānāṃ maghavān iva
3.005.008a viśrutas triṣu lokeṣu yaśasā vikrameṇa ca
3.005.008c pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ
3.005.009a tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam
3.005.009c arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi
3.005.010a adhārmas tu mahāṃs tāta bhavet tasya mahīpateḥ
3.005.010c yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat
3.005.011a yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva
3.005.011c nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ
3.005.012a prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm
3.005.012c brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate
3.005.013a yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ
3.005.013c tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ
3.005.014a so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān
3.005.014c tvan nātho 'nāthavad rāma rākṣasair vadhyate bhṛśam
3.005.015a ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām
3.005.015c hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane
3.005.016a pampānadīnivāsānām anumandākinīm api
3.005.016c citrakūṭālayānāṃ ca kriyate kadanaṃ mahat
3.005.017a evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinam
3.005.017c kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ
3.005.018a tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ
3.005.018c paripālaya no rāma vadhyamānān niśācaraiḥ
3.005.019a etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām
3.005.019c idaṃ provāca dharmātmā sarvān eva tapasvinaḥ
3.005.019e naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinam
3.005.020a bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā
3.005.020c tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ
3.005.020e tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān
3.005.021a dattvā varaṃ cāpi tapodhanānāṃ; dharme dhṛtātmā sahalakṣmaṇena
3.005.021c tapodhanaiś cāpi sahārya vṛttaḥ; sutīṣkṇam evābhijagāma vīraḥ
3.006.001a rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ
3.006.001c sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ
3.006.002a sa gatvā dūram adhvānaṃ nadīs tīrtva bahūdakāḥ
3.006.002c dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam
3.006.003a tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ
3.006.003c kānanaṃ tau viviśatuḥ sītayā saha rāghavau
3.006.004a praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam
3.006.004c dadarśāśramam ekānte cīramālāpariṣkṛtam
3.006.005a tatra tāpasam āsīnaṃ malapaṅkajaṭādharam
3.006.005c rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata
3.006.006a rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ
3.006.006c tan mābhivada dharmajña maharṣe satyavikrama
3.006.007a sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam
3.006.007c samāśliṣya ca bāhubhyām idaṃ vacanam abravīt
3.006.008a svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara
3.006.008c āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam
3.006.009a pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ
3.006.009c devalokam ito vīra dehaṃ tyaktvā mahītale
3.006.010a citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ
3.006.010c ihopayātaḥ kākutstho devarājaḥ śatakratuḥ
3.006.010e sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā
3.006.011a teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā
3.006.011c matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ
3.006.012a tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam
3.006.012c pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ
3.006.013a aham evāhariṣyāmi svayaṃ lokān mahāmune
3.006.013c āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane
3.006.014a bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ
3.006.014c ākhyātaḥ śarabhaṅgena gautamena mahātmanā
3.006.015a evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ
3.006.015c abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ
3.006.016a ayam evāśramo rāma guṇavān ramyatām iha
3.006.016c ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ
3.006.017a imam āśramam āgamya mṛgasaṃghā mahāyaśāḥ
3.006.017c aṭitvā pratigacchanti lobhayitvākutobhayāḥ
3.006.018a tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ
3.006.018c uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ
3.006.019a tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān
3.006.019c hanyāṃ niśitadhāreṇa śareṇāśanivarcasā
3.006.020a bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ
3.006.020c etasminn āśrame vāsaṃ ciraṃ tu na samarthaye
3.006.021a tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat
3.006.021c anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat
3.006.022a tataḥ śubhaṃ tāpasabhojyam annaṃ; svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām
3.006.022c tābhyāṃ susatkṛtya dadau mahātmā; saṃdhyānivṛttau rajanīṃ samīkṣya
3.007.001a rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ
3.007.001c pariṇamya niśāṃ tatra prabhāte pratyabudhyata
3.007.002a utthāya tu yathākālaṃ rāghavaḥ saha sītayā
3.007.002c upāspṛśat suśītena jalenotpalagandhinā
3.007.003a atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau
3.007.003c kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane
3.007.004a udayanntaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ
3.007.004c sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan
3.007.005a sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ
3.007.005c āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ
3.007.006a tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam
3.007.006c ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām
3.007.007a abhyanujñātum icchāmaḥ sahaibhir munipuṅgavaiḥ
3.007.007c dharmanityais tapodāntair viśikhair iva pāvakaiḥ
3.007.008a aviṣahyātapo yāvat sūryo nātivirājite
3.007.008c amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ
3.007.009a tāvad icchāmahe gantum ity uktvā caraṇau muneḥ
3.007.009c vavande sahasaumitriḥ sītayā saha rāghavaḥ
3.007.010a tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ
3.007.010c gāḍham āliṅgya sasneham idaṃ vacanam abravīt
3.007.011a ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha
3.007.011c sītayā cānayā sārdhaṃ chāyayevānuvṛttayā
3.007.012a paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām
3.007.012c eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām
3.007.013a suprājyaphalamūlāni puṣpitāni vanāni ca
3.007.013c praśāntamṛgayūthāni śāntapakṣigaṇāni ca
3.007.014a phullapaṅkajaṣaḍāni prasannasalilāni ca
3.007.014c kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca
3.007.015a drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca
3.007.015c ramaṇīyāny araṇyāni mayūrābhirutāni ca
3.007.016a gamyatāṃ vatsa saumitre bhavān api ca gacchatu
3.007.016c āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama
3.007.017a evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ
3.007.017c pradakṣiṇaṃ muniṃ kṛtā prasthātum upacakrame
3.007.018a tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā
3.007.018c dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ
3.007.019a ābadhya ca śubhe tūṇī cāpe cādāya sasvane
3.007.019c niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau
3.008.001a sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam
3.008.001c vaidehī snigdhayā vācā bhartāram idam abravīt
3.008.002a ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān
3.008.002c nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha
3.008.003a trīṇy eva vyasanāny atra kāmajāni bhavanty uta
3.008.003c mithyā vākyaṃ paramakaṃ tasmād gurutarāv ubhau
3.008.003e paradārābhigamanaṃ vinā vairaṃ ca raudratā
3.008.004a mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava
3.008.004c kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam
3.008.005a tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ
3.008.005c tava vaśyendriyatvaṃ ca jānāmi śubhadarśana
3.008.006a tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam
3.008.006c nirvairaṃ kriyate mohāt tac ca te samupasthitam
3.008.007a pratijñātas tvayā vīra daṇḍakāraṇyavāsinām
3.008.007c ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām
3.008.008a etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam
3.008.008c prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ
3.008.009a tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ
3.008.009c tvad vṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam
3.008.010a na hi me rocate vīra gamanaṃ daṇḍakān prati
3.008.010c kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama
3.008.011a tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ
3.008.011c dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam
3.008.012a kṣatriyāṇām iha dhanur hutāśasyendhanāni ca
3.008.012c samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam
3.008.013a purā kila mahābāho tapasvī satyavāk śuciḥ
3.008.013c kasmiṃś cid abhavat puṇye vane ratamṛgadvije
3.008.014a tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ
3.008.014c khaḍgapāṇir athāgacchad āśramaṃ bhaṭa rūpadhṛk
3.008.015a tasmiṃs tad āśramapade nihitaḥ khaḍga uttamaḥ
3.008.015c sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ
3.008.016a sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ
3.008.016c vane tu vicaraty eva rakṣan pratyayam ātmanaḥ
3.008.017a yatra gacchaty upādātuṃ mūlāni ca phalāni ca
3.008.017c na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ
3.008.018a nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ
3.008.018c cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam
3.008.019a tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ
3.008.019c tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ
3.008.020a snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye
3.008.020c na kathaṃ cana sā kāryā hṛhītadhanuṣā tvayā
3.008.021a buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān
3.008.021c aparādhaṃ vinā hantuṃ lokān vīra na kāmaye
3.008.022a kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām
3.008.022c dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam
3.008.023a kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca
3.008.023c vyāviddham idam asmābhir deśadharmas tu pūjyatām
3.008.024a tad āryakaluṣā buddhir jāyate śastrasevanāt
3.008.024c punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi
3.008.025a akṣayā tu bhavet prītiḥ śvaśrū śvaśurayor mama
3.008.025c yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ
3.008.026a dharmād arthaḥ prabhavati dharmāt prabhavate sukham
3.008.026c dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat
3.008.027a ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ
3.008.027c prāpyate nipuṇair dharmo na sukhāl labhyate sukham
3.008.028a nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane
3.008.028c sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ
3.008.029a strīcāpalād etad udāhṛtaṃ me; dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ
3.008.029c vicārya buddhyā tu sahānujena; yad rocate tat kuru mācireṇa
3.009.001a vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā
3.009.001c śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm
3.009.002a hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ
3.009.002c kulaṃ vyapadiśantyā ca dharmajñe janakātmaje
3.009.003a kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ
3.009.003c kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti
3.009.004a te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ
3.009.004c māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ
3.009.005a vasanto dharmaniratā vane mūlaphalāśanāḥ
3.009.005c na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ
3.009.006a kāle kāle ca niratā niyamair vividhair vane
3.009.006c bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ
3.009.007a te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ
3.009.007c asmān abhyavapadyeti mām ūcur dvijasattamāḥ
3.009.008a mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam
3.009.008c kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam
3.009.009a prasīdantu bhavanto me hrīr eṣā hi mamātulā
3.009.009c yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ
3.009.009e kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau
3.009.010a sarvair eva samāgamya vāg iyaṃ samudāhṛtā
3.009.010c rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ
3.009.010e arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati
3.009.011a homakāle tu saṃprāpte parvakāleṣu cānagha
3.009.011c dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ
3.009.012a rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām
3.009.012c gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ
3.009.013a kāmaṃ tapaḥ prabhāvena śaktā hantuṃ niśācarān
3.009.013c cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam
3.009.014a bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava
3.009.014c tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ
3.009.015a tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ
3.009.015c rakṣanas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane
3.009.016a mayā caitad vacaḥ śrutvā kārtsnyena paripālanam
3.009.016c ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje
3.009.017a saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam
3.009.017c munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā
3.009.018a apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām
3.009.018c na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ
3.009.019a tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam
3.009.019c anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ
3.009.020a mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ
3.009.020c parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate
3.009.020e sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane
3.009.021a ity evam uktvā vacanaṃ mahātmā; sītāṃ priyāṃ maithila rājaputrīm
3.009.021c rāmo dhanuṣmān sahalakṣmaṇena; jagāma ramyāṇi tapovanāni
3.010.001a agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā
3.010.001c pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha
3.010.002a tau paśyamānau vividhāñ śailaprasthān vanāni ca
3.010.002c nadīś ca vividhā ramyā jagmatuḥ saha sītayā
3.010.003a sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ
3.010.003c sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ
3.010.004a yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ
3.010.004c mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ
3.010.005a te gatvā dūram adhvānaṃ lambamāne divākare
3.010.005c dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam
3.010.006a padmapuṣkarasaṃbādhaṃ gajayūthair alaṃkṛtam
3.010.006c sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ
3.010.007a prasannasalile ramyatasmin sarasi śuśruve
3.010.007c gītavāditranirghoṣo na tu kaś cana dṛśyate
3.010.008a tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ
3.010.008c muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame
3.010.009a idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune
3.010.009c kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām
3.010.010a tenaivam ukto dharmātmā rāghaveṇa munis tadā
3.010.010c prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame
3.010.011a idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam
3.010.011c nirmitaṃ tapasā rāma muninā māṇḍakarṇinā
3.010.012a sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ
3.010.012c daśavarṣasahasrāṇi vāyubhakṣo jalāśraya
3.010.013a tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ
3.010.013c abruvan vacanaṃ sarve paraspara samāgatāḥ
3.010.013e asmakaṃ kasya cit sthānam eṣa prārthayate muniḥ
3.010.014a tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ
3.010.014c pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ
3.010.015a apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ
3.010.015c nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye
3.010.016a tāś caivāpsarasaḥ pañcamuneḥ patnītvam āgatāḥ
3.010.016c taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham
3.010.017a tatraivāpsarasaḥ pañcanivasantyo yathāsukham
3.010.017c ramayanti tapoyogān muniṃ yauvanam āsthitam
3.010.018a tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ
3.010.018c śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ
3.010.019a āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ
3.010.019c rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ
3.010.020a evaṃ kathayamānasya dadarśāśramamaṇḍalam
3.010.020c kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam
3.010.021a praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ
3.010.021c tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale
3.010.022a uṣitvā susukhaṃ tatra pūrjyamāno maharṣibhiḥ
3.010.022c jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām
3.010.023a yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit
3.010.023c kva cit paridaśān māsān ekaṃ saṃvatsaraṃ kva cit
3.010.024a kva cic ca caturo māsān pañcaṣaṭ cāparān kva cit
3.010.024c aparatrādhikān māsān adhyardham adhikaṃ kva cit
3.010.025a trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham
3.010.025c tathā saṃvasatas tasya munīnām āśrameṣu vai
3.010.025e ramataś cānukulyena yayuḥ saṃvatsarā daśa
3.010.026a parisṛtya ca dharmajño rāghavaḥ saha sītayā
3.010.026c sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha
3.010.027a sa tam āśramam āgamya munibhiḥ pratipūjitaḥ
3.010.027c tatrāpi nyavasad rāmaḥ kaṃ cit kālam ariṃdamaḥ
3.010.028a athāśramastho vinayāt kadā cit taṃ mahāmunim
3.010.028c upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt
3.010.029a asminn araṇye bhagavann agastyo munisattamaḥ
3.010.029c vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam
3.010.030a na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā
3.010.030c kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ
3.010.031a prasādāt tatra bhavataḥ sānujaḥ saha sītayā
3.010.031c agastyam abhigaccheyam abhivādayituṃ munim
3.010.032a manoratho mahān eṣa hṛdi saṃparivartate
3.010.032c yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam
3.010.033a iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ
3.010.033c sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam
3.010.034a aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam
3.010.034c agastyam abhigaccheti sītayā saha rāghava
3.010.035a diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām
3.010.035c aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ
3.010.036a yojanāny āśramāt tāta yāhi catvāri vai tataḥ
3.010.036c dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ
3.010.037a sthalaprāye vanoddeśe pippalīvanaśobhite
3.010.037c bahupuṣpaphale ramye nānāśakuninādite
3.010.038a padminyo vividhās tatra prasannasalilāḥ śivāḥ
3.010.038c haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ
3.010.039a tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām
3.010.039c dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ
3.010.040a tatrāgastyāśramapadaṃ gatvā yojanam antaram
3.010.040c ramaṇīye vanoddeśe bahupādapa saṃvṛte
3.010.040e raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha
3.010.041a sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ
3.010.041c yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim
3.010.041e adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ
3.010.042a iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca
3.010.042c pratasthe 'gastyam uddiśya sānujaḥ saha sītayā
3.010.043a paśyan vanāni citrāṇi parvapāṃś cābhrasaṃnibhān
3.010.043c sarāṃsi saritaś caiva pathi mārgavaśānugāḥ
3.010.044a sutīkṣṇenopadiṣṭena gatvā tena pathā sukham
3.010.044c idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt
3.010.045a etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ
3.010.045c agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ
3.010.046a yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ
3.010.046c saṃnatāḥ phalabhareṇa puṣpabhāreṇa ca drumāḥ
3.010.047a pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ
3.010.047c gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ
3.010.048a tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ
3.010.048c lūnāś ca pathi dṛśyante darbhā vaidūryavarcasaḥ
3.010.049a etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam
3.010.049c pāvakasyāśramasthasya dhūmāgraṃ saṃpradṛśyate
3.010.050a vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ
3.010.050c puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ
3.010.051a tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam
3.010.051c agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati
3.010.052a nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā
3.010.052c yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā
3.010.053a ihaikadā kila krūro vātāpir api celvalaḥ
3.010.053c bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau
3.010.054a dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan
3.010.054c āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ
3.010.055a bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam
3.010.055c tān dvijān bhojayām āsa śrāddhadṛṣṭena karmaṇā
3.010.056a tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt
3.010.056c vātāpe niṣkramasveti svareṇa mahatā vadan
3.010.057a tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan
3.010.057c bhittvā bhitvā śarīrāṇi brāhmaṇānāṃ viniṣpatat
3.010.058a brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ
3.010.058c vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ
3.010.059a agastyena tadā devaiḥ prārthitena maharṣiṇā
3.010.059c anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ
3.010.060a tataḥ saṃpannam ity uktvā dattvā hastāvasecanam
3.010.060c bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata
3.010.061a taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam
3.010.061c abravīt prahasan dhīmān agastyo munisattamaḥ
3.010.062a kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ
3.010.062c bhrātus te meṣa rūpasya gatasya yamasādanam
3.010.063a atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam
3.010.063c pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ
3.010.064a so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā
3.010.064c cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ
3.010.065a tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ
3.010.065c viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam
3.010.066a evaṃ kathayamānasya tasya saumitriṇā saha
3.010.066c rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata
3.010.067a upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi
3.010.067c praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan
3.010.068a samyak pratigṛhītas tu muninā tena rāghavaḥ
3.010.068c nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca
3.010.069a tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale
3.010.069c bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ
3.010.070a abhivādaye tvā bhagavan sukham adhyuṣito niśām
3.010.070c āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam
3.010.071a gamyatām iti tenokto jagāma raghunandanaḥ
3.010.071c yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan
3.010.072a nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān
3.010.072c ciribilvān madhūkāṃś ca bilvān api ca tindukān
3.010.073a puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān
3.010.073c dadarśa rāmaḥ śataśas tatra kāntārapādapān
3.010.074a hastihastair vimṛditān vānarair upaśobhitān
3.010.074c mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān
3.010.075a tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ
3.010.075c pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam
3.010.076a snigdhapatrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ
3.010.076c āśramo nātidūrastho maharṣer bhāvitātmanaḥ
3.010.077a agastya iti vikhyāto loke svenaiva karmaṇā
3.010.077c āśramo dṛśyate tasya pariśrānta śramāpahaḥ
3.010.078a prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ
3.010.078c praśāntamṛgayūthaś ca nānāśakunināditaḥ
3.010.079a nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā
3.010.079c dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā
3.010.080a tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ
3.010.080c dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate
3.010.081a yadā prabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā
3.010.081c tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ
3.010.082a nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā
3.010.082c prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ
3.010.083a mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ
3.010.083c saṃdeśaṃ pālayaṃs tasya vindhyaśaulo na vardhate
3.010.084a ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ
3.010.084c agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ
3.010.085a eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām
3.010.085c asmān adhigatān eṣa śreyasā yojayiṣyati
3.010.086a ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim
3.010.086c śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho
3.010.087a atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
3.010.087c agastyaṃ niyatāhāraṃ satataṃ paryupāsate
3.010.088a nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ
3.010.088c nṛśaṃsaḥ kāma vṛtto vā munir eṣa tathāvidhaḥ
3.010.089a atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha
3.010.089c vasanti niyatāhāro dharmam ārādhayiṣṇavaḥ
3.010.090a atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ
3.010.090c tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ
3.010.091a yakṣatvam amaratvaṃ ca rājyāni vividhāni ca
3.010.091c atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ
3.010.092a āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ
3.010.092c nivedayeha māṃ prāptam ṛṣaye saha sītayā
3.011.001a sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ
3.011.001c agastyaśiṣyam āsādya vākyam etad uvāca ha
3.011.002a rājā daśaratho nāma jyeṣṭhas tasya suto balī
3.011.002c rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā
3.011.003a lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ
3.011.003c anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ
3.011.004a te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt
3.011.004c draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām
3.011.005a tasya tadvacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ
3.011.005c tathety uktvāgniśaraṇaṃ praviveśa niveditum
3.011.006a sa praviśya muni śreṣṭhaṃ tapasā duṣpradharṣaṇam
3.011.006c kṛtāñjalir uvācedaṃ rāmāgamanam añjasā
3.011.007a putrau daśarathasyemau rāmo lakṣmaṇa eva ca
3.011.007c praviṣṭāv āśramapadaṃ sītayā saha bhāryayā
3.011.008a draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau
3.011.008c yad atrānantaraṃ tattvam ājñāpayitum arhasi
3.011.009a tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam
3.011.009c vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt
3.011.010a diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ
3.011.010c manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati
3.011.011a gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ
3.011.011c praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ
3.011.012a evam uktas tu muninā dharmajñena mahātmanā
3.011.012c abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ
3.011.013a tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt
3.011.013c kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam
3.011.014a tato gatvāśramapadaṃ śiṣyeṇa sahalakṣmaṇaḥ
3.011.014c darśayām āsa kākutsthaṃ sītāṃ ca janakātmajām
3.011.015a taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan
3.011.015c prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam
3.011.016a praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ
3.011.016c praśāntahariṇākīrṇam āśramaṃ hy avalokayan
3.011.017a sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca
3.011.017c viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ
3.011.018a somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca
3.011.018c dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca
3.011.019a tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat
3.011.019c taṃ dadarśāgrato rāmo munīnāṃ dīptatejasaṃ
3.011.019e abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam
3.011.020a eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ
3.011.020c audāryeṇāvagacchāmi nidhānaṃ tapasām imam
3.011.021a evam uktvā mahābāhur agastyaṃ sūryavarcasaṃ
3.011.021c jagrāha paramaprītas tasya pādau paraṃtapaḥ
3.011.022a abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ
3.011.022c sītayā saha vaidehyā tadā rāma salakṣmaṇaḥ
3.011.023a pratigṛhya ca kākutstham arcayitvāsanodakaiḥ
3.011.023c kuśalapraśnam uktvā ca āsyatām iti so 'bravīt
3.011.024a agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca
3.011.024c vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau
3.011.025a prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ
3.011.025c uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam
3.011.026a anyathā khalu kākutstha tapasvī samudācaran
3.011.026c duḥsākṣīva pare loke svāni māṃsāni bhakṣayet
3.011.027a rājā sarvasya lokasya dharmacārī mahārathaḥ
3.011.027c pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ
3.011.028a evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam
3.011.028c pūjayitvā yathākāmaṃ punar eva tato 'bravīt
3.011.029a idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam
3.011.029c vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā
3.011.030a amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ
3.011.030c datto mama mahendreṇa tūṇī cākṣayasāyakau
3.011.031a saṃpūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ
3.011.031c mahārājata kośo 'yam asir hemavibhūṣitaḥ
3.011.032a anena dhanuṣā rāma hatvā saṃkhye mahāsurān
3.011.032c ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām
3.011.033a tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada
3.011.033c jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā
3.011.034a evam uktvā mahātejāḥ samastaṃ tad varāyudham
3.011.034c dattvā rāmāya bhagavān agastyaḥ punar abravīt
3.012.001a rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa
3.012.001c abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā
3.012.002a adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ
3.012.002c vyaktam utkaṇṭhate cāpi maithilī janakātmajā
3.012.003a eṣā hi sukumārī ca duḥkhaiś ca na vimānitā
3.012.003c prājyadoṣaṃ vanaṃ praptā bhartṛsnehapracoditā
3.012.004a yathaiṣā ramate rāma iha sītā tathā kuru
3.012.004c duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī
3.012.005a eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana
3.012.005c samastham anurajyante viṣamasthaṃ tyajanti ca
3.012.006a śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā
3.012.006c garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ
3.012.007a iyaṃ tu bhavato bhāryā doṣair etair vivarjitāḥ
3.012.007c ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī
3.012.008a alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha
3.012.008c vaidehyā cānayā rāma vatsyasi tvam ariṃdama
3.012.009a evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ
3.012.009c uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam
3.012.010a dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ
3.012.010c guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati
3.012.011a kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam
3.012.011c yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham
3.012.012a tato 'bravīn muni śreṣṭhaḥ śrutvā rāmasya bhāṣitam
3.012.012c dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ
3.012.013a ito dviyojane tāta bahumūlaphalodakaḥ
3.012.013c deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ
3.012.014a tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha
3.012.014c ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan
3.012.015a vidito hy eṣa vṛttānto mama sarvas tavānagha
3.012.015c tapasaś ca prabhāvena snehād daśarathasya ca
3.012.016a hṛdayasthaś ca te chando vijñātas tapasā mayā
3.012.016c iha vāsaṃ pratijñāya mayā saha tapovane
3.012.017a ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti
3.012.017c sa hi ramyo vanoddeśo maithilī tatra raṃsyate
3.012.018a sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava
3.012.018c godāvaryāḥ samīpe ca maithilī tatra raṃsyate
3.012.019a prājyamūlaphalaiś caiva nānādvija gaṇair yutaḥ
3.012.019c viviktaś ca mahābāho puṇyo ramyas tathaiva ca
3.012.020a bhavān api sadāraś ca śaktaś ca parirakṣaṇe
3.012.020c api cātra vasan rāmas tāpasān pālayiṣyasi
3.012.021a etad ālakṣyate vīra madhukānāṃ mahad vanam
3.012.021c uttareṇāsya gantavyaṃ nyagrodham abhigacchatā
3.012.022a tataḥ sthalam upāruhya parvatasyāvidūrataḥ
3.012.022c khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ
3.012.023a agastyenaivam uktas tu rāmaḥ saumitriṇā saha
3.012.023c sātkṛtyāmantrayām āsa tam ṛṣiṃ satyavādinam
3.012.024a tau tu tenābhyanujñātau kṛtapādābhivandanau
3.012.024c tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā
3.012.025a gṛhītacāpau tu narādhipātmajau; viṣaktatūṇī samareṣv akātarau
3.012.025c yathopadiṣṭena pathā maharṣiṇā; prajagmatuḥ pañcavaṭīṃ samāhitau
3.013.001a atha pañcavaṭīṃ gacchann antarā raghunandanaḥ
3.013.001c āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam
3.013.002a taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau
3.013.002c menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti
3.013.003a sa tau madhurayā vācā saumyayā prīṇayann iva
3.013.003c uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ
3.013.004a sa taṃ pitṛsakhaṃ buddhvā pūjayām āsa rāghavaḥ
3.013.004c sa tasya kulam avyagram atha papraccha nāma ca
3.013.005a rāmasya vacanaṃ śrutvā kulam ātmānam eva ca
3.013.005c ācacakṣe dvijas tasmai sarvabhūtasamudbhavam
3.013.006a pūrvakāle mahābāho ye prajāpatayo 'bhavan
3.013.006c tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava
3.013.007a kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram
3.013.007c śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān
3.013.008a sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ
3.013.008c pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā
3.013.009a dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava
3.013.009c kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ
3.013.010a prajāpates tu dakṣasya babhūvur iti naḥ śrutam
3.013.010c ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ
3.013.011a kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ
3.013.011c aditiṃ ca ditiṃ caiva danūm api ca kālakām
3.013.012a tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api
3.013.012c tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt
3.013.013a putrāṃs trailokyabhartṝn vai janayiṣyatha mat samān
3.013.013c aditis tan manā rāma ditiś ca danur eva ca
3.013.014a kālakā ca mahābāho śeṣās tv amanaso 'bhavan
3.013.014c adityāṃ jajñire devās trayastriṃśad ariṃdama
3.013.015a ādityā vasavo rudrā aśvinau ca paraṃtapa
3.013.015c ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ
3.013.016a teṣām iyaṃ vasumatī purāsīt savanārṇavā
3.013.016c danus tv ajanayat putram aśvagrīvam ariṃdama
3.013.017a narakaṃ kālakaṃ caiva kālakāpi vyajāyata
3.013.017c krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm
3.013.018a tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ
3.013.018c ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata
3.013.019a śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ
3.013.019c dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ
3.013.020a cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī
3.013.020c śukī natāṃ vijajñe tu natāyā vinatā sutā
3.013.021a daśakrodhavaśā rāma vijajñe 'py ātmasaṃbhavāḥ
3.013.021c mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api
3.013.022a mātaṅgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā
3.013.022c sarvalakṣaṇasaṃpannāṃ surasāṃ kadrukām api
3.013.023a apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama
3.013.023c ṛṣkāś ca mṛgamandāyāḥ sṛmarāś camarās tathā
3.013.024a tatas tv irāvatīṃ nāma jajñe bhadramadā sutām
3.013.024c tasyās tv airāvataḥ putro lokanātho mahāgajaḥ
3.013.025a haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ
3.013.025c golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān
3.013.026a mātaṅgyās tv atha mātaṅgā apatyaṃ manujarṣabha
3.013.026c diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam
3.013.027a tato duhitarau rāma surabhir devy ajāyata
3.013.027c rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm
3.013.028a rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān
3.013.028c surasājanayan nāgān rāma kadrūś ca pannagān
3.013.029a manur manuṣyāñ janayat kaśyapasya mahātmanaḥ
3.013.029c brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha
3.013.030a mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā
3.013.030c ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ
3.013.031a sarvān puṇyaphalān vṛkṣān analāpi vyajāyata
3.013.031c vinatā ca śukī pautrī kadrūś ca surasā svasā
3.013.032a kadrūr nāgasahaskraṃ tu vijajñe dharaṇīdharam
3.013.032c dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca
3.013.033a tasmāj jāto 'ham aruṇāt saṃpātiś ca mamāgrajaḥ
3.013.033c jaṭāyur iti māṃ viddhi śyenīputram ariṃdama
3.013.034a so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi
3.013.034c sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe
3.013.035a jaṭāyuṣaṃ tu pratipūjya rāghavo; mudā pariṣvajya ca saṃnato 'bhavat
3.013.035c pitur hi śuśrāva sakhitvam ātmavāñ; jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ
3.013.036a sa tatra sītāṃ paridāya maithilīṃ; sahaiva tenātibalena pakṣiṇā
3.013.036c jagāma tāṃ pañcavaṭīṃ salakṣmaṇo; ripūn didhakṣañ śalabhān ivānalaḥ
3.014.001a tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām
3.014.001c uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ
3.014.002a āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā
3.014.002c ayaṃ pañcavaṭī deśaḥ saumya puṣpitakānanaḥ
3.014.003a sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi
3.014.003c āśramaḥ katarasmin no deśe bhavati saṃmataḥ
3.014.004a ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa
3.014.004c tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ
3.014.005a vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā
3.014.005c saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam
3.014.006a evam uktas tu rāmeṇa lakmaṇaḥ saṃyatāñjaliḥ
3.014.006c sītā samakṣaṃ kākutstham idaṃ vacanam abravīt
3.014.007a paravān asmi kākutstha tvayi varṣaśataṃ sthite
3.014.007c svayaṃ tu rucire deśe kriyatām iti māṃ vada
3.014.008a suprītas tena vākyena lakṣmaṇasya mahādyutiḥ
3.014.008c vimṛśan rocayām āsa deśaṃ sarvaguṇānvitam
3.014.009a sa taṃ ruciram ākramya deśam āśramakarmaṇi
3.014.009c haste gṛhītvā hastena rāmaḥ saumitrim abravīt
3.014.010a ayaṃ deśaḥ samaḥ śrīmān puṣpitair tarubhir vṛtaḥ
3.014.010c ihāśramapadaṃ saumya yathāvat kartum arhasi
3.014.011a iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ
3.014.011c adūre dṛśyate ramyā padminī padmaśobhitā
3.014.012a yathākhyātam agastyena muninā bhāvitātmanā
3.014.012c iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā
3.014.013a haṃsakāraṇḍavākīrṇā cakravākopaśobhitā
3.014.013c nātidūre na cāsanne mṛgayūthanipīḍitā
3.014.014a mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ
3.014.014c dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ
3.014.015a sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ
3.014.015c gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ
3.014.016a sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ
3.014.016c nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ
3.014.017a cūtair aśokais tilakaiś campakaiḥ ketakair api
3.014.017c puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ
3.014.018a candanaiḥ syandanair nīpaiḥ panasair lakucair api
3.014.018c dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ
3.014.019a idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam
3.014.019c iha vatsyāma saumitre sārdham etena pakṣiṇā
3.014.020a evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā
3.014.020c acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ
3.014.021a parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām
3.014.021c sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām
3.014.022a sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā
3.014.022c snātvā padmāni cādāya saphalaḥ punar āgataḥ
3.014.023a tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi
3.014.023c darśayām āsa rāmāya tad āśramapadaṃ kṛtam
3.014.024a sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā
3.014.024c rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param
3.014.025a susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā
3.014.025c atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt
3.014.026a prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho
3.014.026c pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ
3.014.027a bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa
3.014.027c tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama
3.014.028a evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ
3.014.028c tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī
3.014.029a kaṃ cit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca
3.014.029c anvāsyamāno nyavasat svargaloke yathāmaraḥ
3.015.001a vasatas tasya tu mukhaṃ rāghavasya mahātmanaḥ
3.015.001c śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate
3.015.002a sa kadā cit prabhātāyāṃ śarvaryāṃ raghunandanaḥ
3.015.002c prayayāv abhiṣekārthaṃ ramyaṃ godāvarīṃ nadīm
3.015.003a prahvaḥ kalaśahastas taṃ sītayā saha vīryavān
3.015.003c pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt
3.015.004a ayaṃ sa kālaḥ saṃprāptaḥ priyo yas te priyaṃvada
3.015.004c alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ
3.015.005a nīhāraparuṣo lokaḥ pṛṣhivī sasyamālinī
3.015.005c jalāny anupabhogyāni subhago havyavāhanaḥ
3.015.006a navāgrayaṇa pūjābhir abhyarcya pitṛdevatāḥ
3.015.006c kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ
3.015.007a prājyakāmā janapadāḥ saṃpannataragorasāḥ
3.015.007c vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ
3.015.008a sevamāne dṛḍhaṃ sūrye diśam antakasevitām
3.015.008c vihīnatilakeva strī nottarā dik prakāśate
3.015.009a prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam
3.015.009c yathārthanāmā suvyaktaṃ himavān himavān giriḥ
3.015.010a atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ
3.015.010c divasāḥ subhagādityāś chāyāsaliladurbhagāḥ
3.015.011a mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ
3.015.011c śūnyāraṇyā himadhvastā divasā bhānti sāmpratam
3.015.012a nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ
3.015.012c śītā vṛddhatarāyāmās triyāmā yānti sāmpratam
3.015.013a ravisaṃkrāntasaubhābyas tuṣārāruṇamaṇḍalaḥ
3.015.013c niḥśvāsāndha ivādarśaś candramā na prakāśate
3.015.014a jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate
3.015.014c sīteva cātapa śyāmā lakṣyate na tu śobhate
3.015.015a prakṛtyā śītalasparśo himaviddhaś ca sāmpratam
3.015.015c pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ
3.015.016a bāṣpacchannān araṇyāni yavagodhūmavanti ca
3.015.016c śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ
3.015.017a kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ
3.015.017c śobhante kiṃ cidālambāḥ śālayaḥ kanakaprabhāḥ
3.015.018a mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ
3.015.018c dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate
3.015.019a agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ
3.015.019c saṃraktaḥ kiṃ cid āpāṇḍur ātapaḥ śobhate kṣitau
3.015.020a avaśyāyanipātena kiṃ cit praklinnaśādvalā
3.015.020c vanānāṃ śobhate bhūmir niviṣṭataruṇātapā
3.015.021a avaśyāyatamonaddhā nīhāratamasāvṛtāḥ
3.015.021c prasuptā iva lakṣyante vipuṣpā vanarājayaḥ
3.015.022a bāṣpasaṃchannasalilā rutavijñeyasārasāḥ
3.015.022c himārdravālukais tīraiḥ sarito bhānti sāmpratam
3.015.023a tuṣārapatanāc caiva mṛdutvād bhāskarasya ca
3.015.023c śaityād agāgrastham api prāyeṇa rasavaj jalam
3.015.024a jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ
3.015.024c nālaśeṣā himadhvastā na bhānti kamalākarāḥ
3.015.025a asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ
3.015.025c tapaś carati dharmātmā tvadbhaktyā bharataḥ pure
3.015.026a tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn
3.015.026c tapasvī niyatāhāraḥ śete śīte mahītale
3.015.027a so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ
3.015.027c vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm
3.015.028a atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ
3.015.028c kathaṃ tv apararātreṣu sarayūm avagāhate
3.015.029a padmapatrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān
3.015.029c dharmajñaḥ satyavādī ca hrī niṣedho jitendriyaḥ
3.015.030a priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ
3.015.030c saṃtyajya vividhān saukhyān āryaṃ sarvātmanāśritaḥ
3.015.031a jitaḥ svargas tava bhrātrā bharatena mahātmanā
3.015.031c vanastham api tāpasye yas tvām anuvidhīyate
3.015.032a na pitryam anuvarntante mātṛkaṃ dvipadā iti
3.015.032c khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ
3.015.033a bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ
3.015.033c kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī
3.015.034a ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dharmike
3.015.034c parivādaṃ jananyās tam asahan rāghavo 'bravīt
3.015.035a na te 'mbā madhyamā tāta garhitavyā kathaṃ cana
3.015.035c tām evekṣvākunāthasya bharatasya kathāṃ kuru
3.015.036a niścitāpi hi me buddhir vanavāse dṛḍhavratā
3.015.036c bharatasnehasaṃtaptā bāliśī kriyate punaḥ
3.015.037a ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm
3.015.037c cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā
3.015.038a tarpayitvātha salilais te pitṝn daivatāni ca
3.015.038c stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ
3.015.039a kṛtābhiṣekaḥ sa rarāja rāmaḥ; sītādvitīyaḥ saha lakṣmaṇena
3.015.039c kṛtābhiṣekas tv agarājaputryā; rudraḥ sanandir bhagavān iveśaḥ
3.016.001a kṛtābhiṣeko rāmas tu sītā saumitrir eva ca
3.016.001c tasmād godāvarītīrāt tato jagmuḥ svam āśramam
3.016.002a āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ
3.016.002c kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat
3.016.003a sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā
3.016.003c virarāja mahābāhuś citrayā candramā iva
3.016.003e lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ
3.016.004a tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ
3.016.004c taṃ deśaṃ rākṣasī kā cid ājagāma yadṛcchayā
3.016.005a sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ
3.016.005c bhaginī rāmam āsādya dadarśa tridaśopamam
3.016.006a siṃhoraskaṃ mahābāhuṃ padmapatranibhekṣaṇam
3.016.006c sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam
3.016.007a rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham
3.016.007c babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā
3.016.008a sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī
3.016.008c viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā
3.016.009a priyarūpaṃ virūpā sā susvaraṃ bhairavasnavā
3.016.009c taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī
3.016.010a nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā
3.016.010c śarīrajasamāviṣṭā rākṣasī rāmam abravīt
3.016.011a jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk
3.016.011c āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam
3.016.012a evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ
3.016.012c ṛjubuddhitayā sarvam ākhyātum upacakrame
3.016.013a āsīd daśaratho nāma rājā tridaśavikramaḥ
3.016.013c tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ
3.016.014a bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ
3.016.014c iyaṃ bhāryā ca vaidehī mama sīteti viśrutā
3.016.015a niyogāt tu narendrasya pitur mātuś ca yantritaḥ
3.016.015c dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ
3.016.016a tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā
3.016.016c iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ
3.016.017a sābravīd vacanaṃ śrutvā rākṣasī madanārditā
3.016.017c śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama
3.016.018a ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī
3.016.018c araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā
3.016.019a rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ
3.016.019c pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ
3.016.020a vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ
3.016.020c prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau
3.016.021a tān ahaṃ samatikrāntā rāma tvāpūrvadarśanāt
3.016.021c samupetāsmi bhāvena bhartāraṃ puruṣottamam
3.016.021e cirāya bhava bhartā me sītayā kiṃ kariṣyasi
3.016.022a vikṛtā ca virūpā ca na seyaṃ sadṛśī tava
3.016.022c aham evānurūpā te bhāryā rūpeṇa paśya mām
3.016.023a imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
3.016.023c anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm
3.016.024a tataḥ parvataśṛṅgāṇi vanāni vividhāni ca
3.016.024c paśyan saha mayā kānta daṇḍakān vicariṣyasi
3.016.025a ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām
3.016.025c idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ
3.017.001a tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām
3.017.001c svecchayā ślakṣṇayā vācā smitapūrvam athābravīt
3.017.002a kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama
3.017.002c tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā
3.017.003a anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ
3.017.003c śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān
3.017.004a apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ
3.017.004c anurūpaś ca te bhartā rūpasyāsya bhaviṣyati
3.017.005a enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama
3.017.005c asapatnā varārohe merum arkaprabhā yathā
3.017.006a iti rāmeṇa sā proktā rākṣasī kāmamohitā
3.017.006c visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt
3.017.007a asya rūpasya te yuktā bhāryāhaṃ varavarṇinī
3.017.007c mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi
3.017.008a evam uktas tu saumitrī rākṣasyā vākyakovidaḥ
3.017.008c tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt
3.017.009a kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi
3.017.009c so 'ham āryeṇa paravān bhātrā kamalavarṇinī
3.017.010a samṛddhārthasya siddhārthā muditāmalavarṇinī
3.017.010c āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī
3.017.011a etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
3.017.011c bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati
3.017.012a ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini
3.017.012c mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ
3.017.013a iti sā lakṣmaṇenoktā karālā nirṇatodarī
3.017.013c manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā
3.017.014a sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam
3.017.014c sītayā saha durdharṣam abravīt kāmamohitā
3.017.015a imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm
3.017.015c vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase
3.017.016a adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm
3.017.016c tvayā saha cariṣyāmi niḥsapatnā yathāsukham
3.017.017a ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā
3.017.017c abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva
3.017.018a tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ
3.017.018c nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt
3.017.019a krūrair anāryaiḥ saumitre parihāsaḥ kathaṃ cana
3.017.019c na kāryaḥ paśya vaidehīṃ kathaṃ cit saumya jīvatīm
3.017.020a imāṃ virūpām asatīm atimattāṃ mahodarīm
3.017.020c rākṣasīṃ puruṣavyāghra virūpayitum arhasi
3.017.021a ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ
3.017.021c uddhṛtya khaḍgaṃ ciccheda karṇanāsaṃ mahābalaḥ
3.017.022a nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca
3.017.022c yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam
3.017.023a sā virūpā mahāghorā rākṣasī śoṇitokṣitā
3.017.023c nanāda vividhān nādān yathā prāvṛṣi toyadaḥ
3.017.024a sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā
3.017.024c pragṛhya bāhū garjantī praviveśa mahāvanam
3.017.025a tatas tu sā rākṣasasaṃgha saṃvṛtaṃ; kharaṃ janasthānagataṃ virūpitā
3.017.025c upetya taṃ bhrātaram ugratejasaṃ; papāta bhūmau gaganād yathāśaniḥ
3.017.026a tataḥ sabhāryaṃ bhayamohamūrchitā; salakṣmaṇaṃ rāghavam āgataṃ vanam
3.017.026c virūpaṇaṃ cātmani śoṇitokṣitā; śaśaṃsa sarvaṃ bhaginī kharasya sā
3.018.001a tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām
3.018.001c bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ
3.018.002a balavikramasaṃpannā kāmagā kāmarūpiṇī
3.018.002c imām avasthāṃ nītā tvaṃ kenāntakasamā gatā
3.018.003a devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām
3.018.003c ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha
3.018.004a na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam
3.018.004c antarena sahasrākṣaṃ mahendraṃ pākaśāsanam
3.018.005a adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ
3.018.005c salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ
3.018.006a nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ
3.018.006c saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati
3.018.007a kasya patrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ
3.018.007c prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe
3.018.008a taṃ na devā na gandharvā na piśācā na rākṣasāḥ
3.018.008c mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave
3.018.009a upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi
3.018.009c yena tvaṃ durvinītena vane vikramya nirjitā
3.018.010a iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ
3.018.010c tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt
3.018.011a taruṇau rūpasaṃpannau sukūmārau mahābalau
3.018.011c puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau
3.018.012a gandharvarājapratimau pārthivavyañjanānvitau
3.018.012c devau vā mānuṣau vā tau na tarkayitum utsahe
3.018.013a taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā
3.018.013c dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā
3.018.014a tābhyām ubhābhyāṃ saṃbhūya pramadām adhikṛtya tām
3.018.014c imām avasthāṃ nītāhaṃ yathānāthāsatī tathā
3.018.015a tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham
3.018.015c saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani
3.018.016a eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet
3.018.016c tasyās tayoś ca rudhiraṃ pibeyam aham āhave
3.018.017a iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān
3.018.017c vyādideśa kharaḥ kruddho rākṣasān antakopamān
3.018.018a mānuṣau śastrasaṃpannau cīrakṛṣṇājināmbarau
3.018.018c praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha
3.018.019a tau hatvā tāṃ ca durvṛttām upāvartitum arhatha
3.018.019c iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati
3.018.020a manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ
3.018.020c śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā
3.018.021a iti pratisamādiṣṭā rākṣasās te caturdaśa
3.018.021c tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā
3.019.001a tataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā
3.019.001c rakṣasām ācacakṣe tau bhrātarau saha sītayā
3.019.002a te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam
3.019.002c dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca
3.019.003a tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm
3.019.003c abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ
3.019.004a muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ
3.019.004c imān asyā vadhiṣyāmi padavīm āgatān iha
3.019.005a vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ
3.019.005c tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat
3.019.006a rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam
3.019.006c cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt
3.019.007a putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau
3.019.007c praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam
3.019.008a phalamūlāśanau dāntau tāpasau dharmacāriṇau
3.019.008c vasantau daṇḍakāraṇye kimartham upahiṃsatha
3.019.009a yuṣmān pāpātmakān hantuṃ viprakārān mahāvane
3.019.009c ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ
3.019.010a tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha
3.019.010c yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ
3.019.011a tasya tadvacanaṃ śrutvā rākṣasās te caturdaśa
3.019.011c ūcur vācaṃ susaṃkruddhā brahmaghnaḥ śūlapāṇayaḥ
3.019.012a saṃraktanayanā ghorā rāmaṃ raktāntalocanam
3.019.012c paruṣā madhurābhāṣaṃ hṛṣṭādṛṣṭaparākramam
3.019.013a krodham utpādya no bhartuḥ kharasya sumahātmanaḥ
3.019.013c tvam eva hāsyase prāṇān adyāsmābhir hato yudhi
3.019.014a kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani
3.019.014c asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave
3.019.015a ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ
3.019.015c prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam
3.019.016a ity evam uktvā saṃrabdhā rākṣasās te caturdaśa
3.019.016c udyatāyudhanistriṃśā rāmam evābhidudruvuḥ
3.019.016e cikṣipus tāni śūlāni rāghavaṃ prati durjayam
3.019.017a tāni śūlāni kākutsthaḥ samastāni caturdaśa
3.019.017c tāvadbhir eva ciccheda śaraiḥ kāñcanabhūṣaṇaiḥ
3.019.018a tataḥ paścān mahātejā nārācān sūryasaṃnibhān
3.019.018c jagrāha paramakruddhaś caturdaśa śilāśitān
3.019.019a gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān
3.019.019c mumoca rāghavo bāṇān vajrān iva śatakratuḥ
3.019.020a rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ
3.019.020c antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ
3.019.021a te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ
3.019.021c viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ
3.019.022a te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ
3.019.022c nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ
3.019.023a tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā
3.019.023c paritrastā punas tatra vyasṛjad bhairavaṃ ravam
3.019.024a sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ
3.019.024c upagamya kharaṃ sā tu kiṃ cit saṃśuṣka śoṇitā
3.019.024e papāta punar evārtā saniryāseva vallarī
3.019.025a nipātitān prekṣya raṇe tu rākṣasān; pradhāvitā śūrpaṇakhā punas tataḥ
3.019.025c vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ; śaśaṃsa sarvaṃ bhaginī kharasya sā
3.020.001a sa punaḥ patitāṃ dṛṣṭvā krodhāc chūrpaṇakhāṃ kharaḥ
3.020.001c uvāca vyaktatā vācā tām anarthārtham āgatām
3.020.002a mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ
3.020.002c tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ
3.020.003a bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ
3.020.003c ghnanto 'pi na nihantavyā na na kuryur vaco mama
3.020.004a kim etac chrotum icchāmi kāraṇaṃ yatkṛte punaḥ
3.020.004c hā nātheti vinardantī sarpavad veṣṭase kṣitau
3.020.005a anāthavad vilapasi kiṃ nu nāthe mayi sthite
3.020.005c uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha
3.020.006a ity evam uktā durdharṣā khareṇa parisāntvitā
3.020.006c vimṛjya nayane sāsre kharaṃ bhrātaram abravīt
3.020.007a preṣitāś ca tvayā śūrā rākṣasās te caturdaśa
3.020.007c nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam
3.020.008a te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ
3.020.008c samare nihatāḥ sarve sāyakair marmabhedibhiḥ
3.020.009a tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān
3.020.009c rāmasya ca mahat karma mahāṃs trāso 'bhavan mama
3.020.010a sāsmi bhītā samudvignā viṣaṇṇā ca niśācara
3.020.010c śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī
3.020.011a viṣādanakrādhyuṣite paritrāsormimālini
3.020.011c kiṃ māṃ na trāyase magnāṃ vipule śokasāgare
3.020.012a ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ
3.020.012c ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ
3.020.013a mayi te yady anukrośo yadi rakṣaḥsu teṣu ca
3.020.013c rāmeṇa yadi śaktis te tejo vāsti niśācara
3.020.013e daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam
3.020.014a yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi
3.020.014c tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā
3.020.015a buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge
3.020.015c sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe
3.020.016a śūramānī na śūras tvaṃ mithyāropitavikramaḥ
3.020.016c mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau
3.020.017a apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ
3.020.017c niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha
3.020.018a rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi
3.020.018c sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ
3.020.018e bhrātā cāsya mahāvīryo yena cāsmi virūpitā
3.021.001a evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā
3.021.001c uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ
3.021.002a tavāpamānaprabhavaḥ krodho 'yam atulo mama
3.021.002c na śakyate dhārayituṃ lavaṇāmbha ivotthitam
3.021.003a na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam
3.021.003c ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati
3.021.004a bāṣpaḥ saṃhriyatām eṣa saṃbhramaś ca vimucyatām
3.021.004c ahaṃ rāmaḥ saha bhrātrā nayāmi yamasādanam
3.021.005a paraśvadhahatasyādya mandaprāṇasya bhūtale
3.021.005c rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi
3.021.006a sā prahṛṣṭvā vacaḥ śrutvā kharasya vadanāc cyutam
3.021.006c praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam
3.021.007a tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ
3.021.007c abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā
3.021.008a caturdaśa sahasrāṇi mama cittānuvartinām
3.021.008c rakṣasīṃ bhīmavegānāṃ samareṣv anivartinām
3.021.009a nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām
3.021.009c lokasiṃhāvihārāṇāṃ balinām ugratejasām
3.021.010a teṣāṃ śārdūladarpāṇāṃ mahāsyānāaṃ mahaujasām
3.021.010c sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya
3.021.011a upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca
3.021.011c śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ
3.021.012a agre niryātum icchāmi paulastyānāṃ mahātmanām
3.021.012c vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ
3.021.013a iti tasya bruvāṇasya sūryavarṇaṃ mahāratham
3.021.013c sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ
3.021.014a taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam
3.021.014c hemacakram asaṃbādhaṃ vaidūryamaya kūbaram
3.021.015a matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ
3.021.015c māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam
3.021.016a dhvajanistriṃśasaṃpannaṃ kiṅkiṇīkavibhūṣitam
3.021.016c sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ
3.021.017a niśāmya taṃ rathagataṃ rāakṣasā bhīmavikramāḥ
3.021.017c tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam
3.021.018a kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān
3.021.018c niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān
3.021.019a tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam
3.021.019c nirjagāma janasthānān mahānādaṃ mahājavam
3.021.020a mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ
3.021.020c khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ
3.021.021a śaktibhiḥ patighair ghorair atimātraiś ca kārmukaiḥ
3.021.021c gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ
3.021.022a rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa
3.021.022c niryātāni janasthānāt kharacittānuvartinām
3.021.023a tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān
3.021.023c kharasyāpi rathaḥ kiṃ cij jagāma tadanantaram
3.021.024a tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān
3.021.024c kharasya matam ājñāya sārathiḥ samacodayat
3.021.025a sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ
3.021.025c śabdenāpūrayām āsa diśaś ca pratiśas tathā
3.021.026a pravṛddhamanyus tu kharaḥ kharasvano; ripor vadhārthaṃ tvarito yathāntakaḥ
3.021.026c acūcudat sārathim unnadan punar; mahābalo megha ivāśmavarṣavān
3.022.001a tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam
3.022.001c abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ
3.022.002a nipetus turagās tasya rathayuktā mahājavāḥ
3.022.002c same puṣpacite deśe rājamārge yadṛcchayā
3.022.003a śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam
3.022.003c alātacakrapratimaṃ pratigṛhya divākaram
3.022.004a tato dhvajam upāgamya hemadaṇḍaṃ samucchritam
3.022.004c samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ
3.022.005a janasthānasamīpe ca samākramya kharasvanāḥ
3.022.005c visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ
3.022.006a vyājahruś ca padīptāyāṃ diśi vai bhairavasvanam
3.022.006c aśivā yātu dāhānāṃ śivā ghorā mahāsvanāḥ
3.022.007a prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ
3.022.007c ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ
3.022.008a babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam
3.022.008c diśo vā vidiśo vāpi suvyaktaṃ na cakāśire
3.022.009a kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau
3.022.009c kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ
3.022.010a nityāśivakarā yuddhe śivā ghoranidarśanāḥ
3.022.010c nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ
3.022.011a kabandhaḥ parighābhāso dṛśyate bhāskarāntike
3.022.011c jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ
3.022.012a pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ
3.022.012c utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ
3.022.013a saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ
3.022.013c tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ
3.022.014a uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ
3.022.014c vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ
3.022.015a ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ
3.022.015c pracacāla mahī cāpi saśailavanakānanā
3.022.016a kharasya ca rathasthasya nardamānasya dhīmataḥ
3.022.016c prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata
3.022.017a sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ
3.022.017c lalāṭe ca rujā jātā na ca mohān nyavartata
3.022.018a tān samīkṣya mahotpātān utthitān romaharṣaṇān
3.022.018c abravīd rākṣasān sarvān prahasan sa kharas tadā
3.022.019a mahotpātān imān sarvān utthitān ghoradarśanān
3.022.019c na cintayāmy ahaṃ vīryād balavān durbalān iva
3.022.020a tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt
3.022.020c mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham
3.022.021a rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam
3.022.021c ahatvā sāyakais tīkṣṇair nopāvartitum utsahe
3.022.022a sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ
3.022.022c yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ
3.022.023a na kva cit prāptapūrvo me saṃyugeṣu parājayaḥ
3.022.023c yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham
3.022.024a devarājam api kruddho mattairāvatayāyinam
3.022.024c vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau
3.022.025a sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ
3.022.025c praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā
3.022.026a sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ
3.022.026c ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ
3.022.027a sametya coruḥ sahitās te 'nyāyaṃ puṇyakarmaṇaḥ
3.022.027c svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ
3.022.028a jayatāṃ rāghavo yuddhe paulastyān rajanīcarān
3.022.028c cakrā hasto yathā yuddhe sarvān asurapuṃgavān
3.022.029a etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ
3.022.029c dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām
3.022.030a rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ
3.022.030c taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ
3.022.031a śyena gāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ
3.022.031c durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ
3.022.032a meghamālī mahāmālī sarpāsyo rudhirāśanaḥ
3.022.032c dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam
3.022.033a mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā
3.022.033c catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ
3.022.034a sā bhīmavegā samarābhikāmā; sudāruṇā rākṣasavīra senā
3.022.034c tau rājaputrau sahasābhyupetā; mālāgrahāṇām iva candrasūryau
3.023.001a āśramaṃ prati yāte tu khare kharaparākrame
3.023.001c tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha
3.023.002a tān utpātān mahāghorān utthitān romaharṣaṇān
3.023.002c prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt
3.023.003a imān paśya mahābāho sarvabhūtāpahāriṇaḥ
3.023.003c samutthitān mahotpātān saṃhartuṃ sarvarākṣasān
3.023.004a amī rudhiradhārās tu visṛjantaḥ kharasvanān
3.023.004c vyomni meghā vivartante paruṣā gardabhāruṇāḥ
3.023.005a sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ
3.023.005c rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa
3.023.006a yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ
3.023.006c agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca
3.023.007a saṃprahāras tu sumahān bhaviṣyati na saṃśayaḥ
3.023.007c ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ
3.023.008a saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam
3.023.008c suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate
3.023.009a udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ
3.023.009c niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥ parikṣayaḥ
3.023.010a anāgatavidhānaṃ tu kartavyaṃ śubham icchatā
3.023.010c āpadaṃ śaṅkamānena puruṣeṇa vipaścitā
3.023.011a tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ
3.023.011c guhām āśrayaśailasya durgāṃ pādapasaṃkulām
3.023.012a pratikūlitum icchāmi na hi vākyam idaṃ tvayā
3.023.012c śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram
3.023.013a evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā
3.023.013c śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat
3.023.014a tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā
3.023.014c hanta niryuktam ity uktvā rāmaḥ kavacam āviśat
3.023.015a sā tenāgninikāśena kavacena vibhūṣitaḥ
3.023.015c babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ
3.023.016a sa cāpam udyamya mahac charān ādāya vīryavān
3.023.016c babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ
3.023.017a tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ
3.023.017c ūcuḥ paramasaṃtrastā guhyakāś ca parasparam
3.023.018a caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
3.023.018c ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati
3.023.019a tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam
3.023.019c anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata
3.023.020a siṃhanādaṃ visṛjatām anyonyam abhigarjatām
3.023.020c cāpāni vispharayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ
3.023.021a vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām
3.023.021c teṣāṃ sutumulaḥ śabdaḥ pūrayām āsa tad vanam
3.023.022a tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ
3.023.022c dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan
3.023.023a tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata
3.023.023c ghṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam
3.023.024a rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ
3.023.024c dadarśa kharasainyaṃ tad yuddhābhimukham udyatam
3.023.025a vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān
3.023.025c krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām
3.023.026a duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan
3.023.026c taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ
3.023.027a tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā
3.023.027c dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ
3.024.001a avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam
3.024.001c dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ
3.024.002a taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam
3.024.002c rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat
3.024.003a sa kharasyājñayā sūtas turagān samacodayat
3.024.003c yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ
3.024.004a taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ
3.024.004c nardamānā mahānādaṃ sacivāḥ paryavārayan
3.024.005a sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ
3.024.005c babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ
3.024.006a tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ
3.024.006c rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam
3.024.007a mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
3.024.007c rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ
3.024.008a te balāhakasaṃkāśā mahānādā mahābalāḥ
3.024.008c abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ
3.024.009a te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ
3.024.009c śailendram iva dhārābhir varṣamāṇā mahādhanāḥ
3.024.010a sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ
3.024.010c tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ
3.024.011a tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ
3.024.011c pratijagrāha viśikhair nadyoghān iva sāgaraḥ
3.024.012a sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe
3.024.012c rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ
3.024.013a sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ
3.024.013c babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ
3.024.014a viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ
3.024.014c ekaṃ sahastrair bahubhis tadā dṛṣṭvā samāvṛtam
3.024.015a tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ
3.024.015c sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ
3.024.016a durāvārān durviṣahān kālapāśopamān raṇe
3.024.016c mumoca līlayā rāmaḥ kaṅkapatrān ajihmagān
3.024.017a te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā
3.024.017c ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva
3.024.018a bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ
3.024.018c antarikṣagatā rejur dīptāgnisamatejasaḥ
3.024.019a asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt
3.024.019c viniṣpetur atīvogrā rakṣaḥ prāṇāpahāriṇaḥ
3.024.020a tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca
3.024.020c bahūn sahastābharaṇān ūrūn karikaropamān
3.024.021a tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
3.024.021c bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ
3.024.022a tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ
3.024.022c rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā
3.024.023a ke cid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān
3.024.023c cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ
3.024.024a tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ
3.024.024c jahāra samare prāṇāṃś ciccheda ca śirodharān
3.024.025a avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ
3.024.025c kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ
3.024.026a tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ
3.024.026c abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ
3.024.027a nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ
3.024.027c rāmam evābhyadhāvanta sālatālaśilāyudhāḥ
3.024.028a tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam
3.024.028c rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām
3.025.001a tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat
3.025.001c pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ
3.025.002a pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ
3.025.002c rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām
3.025.003a tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā
3.025.003c śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam
3.025.004a tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ
3.025.004c jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam
3.025.005a veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam
3.025.005c āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitām
3.025.006a vajrāśanisamasparśaṃ paragopuradāraṇam
3.025.006c taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe
3.025.006e dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ
3.025.007a tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ
3.025.007c dvābhyāṃ śarābhyāṃ ciccheda sahastābharaṇau bhujau
3.025.008a bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani
3.025.008c parighaś chinnahastasya śakradhvaja ivāgrataḥ
3.025.009a sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ
3.025.009c viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ
3.025.010a dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe
3.025.010c sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan
3.025.011a etasminn antare kruddhās trayaḥ senāgrayāyinaḥ
3.025.011c saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ
3.025.011e mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ
3.025.012a mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ
3.025.012c sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham
3.025.013a dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ
3.025.013c tīkṣṇāgraiḥ pratijagrāha saṃprāptān atithīn iva
3.025.014a mahākapālasya śiraś ciccheda raghunaṅganaḥ
3.025.014c asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam
3.025.015a sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayām āsa sāyakaiḥ
3.025.015c sa papāta hato bhūmau viṭapīva mahādrumaḥ
3.025.016a tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ
3.025.016c jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ
3.025.017a te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ
3.025.017c nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān
3.025.018a rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā
3.025.018c sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani
3.025.019a tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ
3.025.019c nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ
3.025.020a tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ
3.025.020c āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva
3.025.021a kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasaṃ
3.025.021c babhūva niraya prakhyaṃ māṃsaśoṇitakardamam
3.025.022a caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
3.025.022c hatāny ekena rāmeṇa mānuṣeṇa padātinā
3.025.023a tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ
3.025.023c rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ
3.025.024a tatas tu tad bhīmabalaṃ mahāhave; samīkṣya rāmeṇa hataṃ balīyasā
3.025.024c rathena rāmaṃ mahatā kharas tataḥ; samāsasādendra ivodyatāśaniḥ
3.026.001a kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ
3.026.001c rākṣasas triśirā nāma saṃnipatyedam abravīt
3.026.002a māṃ niyojaya vikrānta saṃnivartasva sāhasāt
3.026.002c paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam
3.026.003a pratijānāmi te satyam āyudhaṃ cāham ālabhe
3.026.003c yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām
3.026.004a ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama
3.026.004c vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava
3.026.005a prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi
3.026.005c mayi vā nihate rāmaṃ saṃyugāyopayāsyasi
3.026.006a kharas triśirasā tena mṛtyulobhāt prasāditaḥ
3.026.006c gaccha yudhyety anujñāto rāghavābhimukho yayau
3.026.007a triśirāś ca rathenaiva vājiyuktena bhāsvatā
3.026.007c abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ
3.026.008a śaradhārā samūhān sa mahāmegha ivotsṛjan
3.026.008c vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ
3.026.009a āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ
3.026.009c dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān
3.026.010a sa saṃprahāras tumulo rāma triśirasor mahān
3.026.010c babhūvātīva balinoḥ siṃhakuñjarayor iva
3.026.011a tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ
3.026.011c amarṣī kupito rāmaḥ saṃrabdham idam abravīt
3.026.012a aho vikramaśūrasya rākṣasasyedṛśaṃ balam
3.026.012c puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ
3.026.012e mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān
3.026.013a evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān
3.026.013c triśiro vakṣasi kruddho nijaghāna caturdaśa
3.026.014a caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ
3.026.014c nyapātayata tejasvī caturas tasya vājinaḥ
3.026.015a aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat
3.026.015c rāmaś ciccheda bāṇena dhvajaṃ cāsya samucchritam
3.026.016a tato hatarathāt tasmād utpatantaṃ niśācaram
3.026.016c bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ
3.026.017a sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ
3.026.017c śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ
3.026.018a sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ
3.026.018c nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ
3.026.019a hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ
3.026.019c dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva
3.026.020a tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam
3.026.020c rāmam evābhidudrāva rāhuś candramasaṃ yathā
3.027.001a nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha
3.027.001c kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam
3.027.002a sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam
3.027.002c hatam ekena rāmeṇa dūṣaṇas triśirā api
3.027.003a tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ
3.027.003c āsasāda kharo rāmaṃ namucir vāsavaṃ yathā
3.027.004a vikṛṣya balavac cāpaṃ nārācān raktabhojanān
3.027.004c kharaś cikṣepa rāmāya kruddhān āśīviṣān iva
3.027.005a jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan
3.027.005c cacāra samare mārgāñ śarai rathagataḥ kharaḥ
3.027.006a sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ
3.027.006c pūrayām āsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ
3.027.007a sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ
3.027.007c nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ
3.027.008a tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ
3.027.008c paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam
3.027.009a śarajālāvṛtaḥ sūryo na tadā sma prakāśate
3.027.009c anyonyavadhasaṃrambhād ubhayoḥ saṃprayudhyatoḥ
3.027.010a tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
3.027.010c ājaghāna raṇe rāmaṃ totrair iva mahādvipam
3.027.011a taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam
3.027.011c dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam
3.027.012a taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam
3.027.012c dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā
3.027.013a tataḥ sūryanikāśena rathena mahatā kharaḥ
3.027.013c āsasāda raṇe rāmaṃ pataṅga iva pāvakam
3.027.014a tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ
3.027.014c kharaś ciccheda rāmasya darśayan pāṇilāghavam
3.027.015a sa punas tv aparān sapta śarān ādāya varmaṇi
3.027.015c nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān
3.027.016a tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ
3.027.016c papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ
3.027.017a sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ
3.027.017c rarāja samare rāmo vidhūmo 'gnir iva jvalan
3.027.018a tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ
3.027.018c cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ
3.027.019a sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā
3.027.019c varaṃ tad dhanur udyamya kharaṃ samabhidhāvata
3.027.020a tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ
3.027.020c ciccheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam
3.027.021a sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ
3.027.021c jagāma dharaṇīṃ sūryo devatānām ivājñayā
3.027.022a taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ
3.027.022c vivyādha hṛdi marmajño mātaṅgam iva tomaraiḥ
3.027.023a sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ
3.027.023c viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam
3.027.024a sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave
3.027.024c mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān
3.027.025a śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat
3.027.025c tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha
3.027.026a tataḥ paścān mahātejā nārācān bhāskaropamān
3.027.026c jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān
3.027.027a tato 'sya yugam ekena caturbhiś caturo hayān
3.027.027c ṣaṣṭhena ca śiraḥ saṃkhye ciccheda kharasāratheḥ
3.027.028a tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ
3.027.028c dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ
3.027.028e chittvā vajranikāśena rāghavaḥ prahasann iva
3.027.028g trayodaśenendrasamo bibheda samare kharam
3.027.029a prabhagnadhanvā viratho hatāśvo hatasārathiḥ
3.027.029c gadāpāṇir avaplutya tasthau bhūmau kharas tadā
3.027.030a tat karma rāmasya mahārathasya; sametya devāś ca maharṣayaś ca
3.027.030c apūjayan prāñjalayaḥ prahṛṣṭās; tadā vimānāgragatāḥ sametāḥ
3.028.001a kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam
3.028.001c mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt
3.028.002a gajāśvarathasaṃbādhe bale mahati tiṣṭhatā
3.028.002c kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam
3.028.003a udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt
3.028.003c trayāṇām api lokānām īśvaro 'pi na tiṣṭhati
3.028.004a karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara
3.028.004c tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam
3.028.005a lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate
3.028.005c bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva
3.028.006a vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ
3.028.006c kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa
3.028.007a na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ
3.028.007c aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ
3.028.008a avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ
3.028.008c ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam
3.028.009a nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam
3.028.009c saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara
3.028.010a pāpam āccaratāṃ ghoraṃ lokasyāpriyam icchatām
3.028.010c aham āsādito rājā prāṇān hantuṃ niśācara
3.028.011a adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ
3.028.011c vidārya nipatiṣyanti valmīkam iva pannagāḥ
3.028.012a ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ
3.028.012c tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi
3.028.013a adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ
3.028.013c nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā
3.028.014a prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama
3.028.014c adya te pātayiṣyāmi śiras tālaphalaṃ yathā
3.028.015a evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ
3.028.015c pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ
3.028.016a prākṛtān rākṣasān hatvā yuddhe daśarathātmaja
3.028.016c ātmanā katham ātmānam apraśasyaṃ praśaṃsasi
3.028.017a vikrāntā balavanto vā ye bhavanti nararṣabhāḥ
3.028.017c kathayanti na te kiṃ cit tejasā svena garvitāḥ
3.028.018a prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ
3.028.018c nirarthakaṃ vikatthante yathā rāma vikatthase
3.028.019a kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati
3.028.019c mṛtyukāle hi saṃprāpte svayam aprastave stavam
3.028.020a sarvathā tu laghutvaṃ te katthanena vidarśitam
3.028.020c suvarṇapratirūpeṇa tapteneva kuśāgninā
3.028.021a na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam
3.028.021c dharādharam ivākampyaṃ parvataṃ dhātubhiś citam
3.028.022a paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava
3.028.022c trayāṇām api lokānāṃ pāśahasta ivāntakaḥ
3.028.023a kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham
3.028.023c astaṃ gacched dhi savitā yuddhavighras tato bhavet
3.028.024a caturdaśa sahasrāṇi rākṣasānāṃ hatāni te
3.028.024c tvadvināśāt karomy adya teṣām aśrupramārjanam
3.028.025a ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadām
3.028.025c kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā
3.028.026a kharabāhupramuktā sā pradīptā mahatī gadā
3.028.026c bhasmavṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ
3.028.027a tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadā
3.028.027c antarikṣagatāṃ rāmaś ciccheda bahudhā śaraiḥ
3.028.028a sā viśīrṇā śarair bhinnā papāta dharaṇītale
3.028.028c gadāmantrauṣadhibalair vyālīva vinipātitā
3.029.001a bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ
3.029.001c smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt
3.029.002a etat te balasarvasvaṃ darśitaṃ rākṣasādhama
3.029.002c śaktihīnataro matto vṛthā tvam upagarjitam
3.029.003a eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā
3.029.003c abhidhānapragalbhasya tava pratyayaghātinī
3.029.004a yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam
3.029.004c rākṣasānāṃ karomīti mithyā tad api te vacaḥ
3.029.005a nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ
3.029.005c prāṇān apahariṣyāmi garutmān amṛtaṃ yathā
3.029.006a adya te bhinnakaṇṭhasya phenabudbudabhūṣitam
3.029.006c vidāritasya madbāṇair mahī pāsyati śoṇitam
3.029.007a pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ
3.029.007c svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva
3.029.008a pravṛddhanidre śayite tvayi rākṣasapāṃsane
3.029.008c bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime
3.029.009a janasthāne hatasthāne tava rākṣasamaccharaiḥ
3.029.009c nirbhayā vicariṣyanti sarvato munayo vane
3.029.010a adya viprasariṣyanti rākṣasyo hatabāndhavāḥ
3.029.010c bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ
3.029.011a adya śokarasajñās tā bhaviṣyanti niśācara
3.029.011c anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ
3.029.012a nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka
3.029.012c tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ
3.029.013a tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe
3.029.013c kharo nirbhartsayām āsa roṣāt kharatara svanaḥ
3.029.014a dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ
3.029.014c vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase
3.029.015a kālapāśaparikṣiptā bhavanti puruṣā hi ye
3.029.015c kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ
3.029.016a evam uktvā tato rāmaṃ saṃrudhya bhṛkuṭiṃ tataḥ
3.029.016c sa dadarśa mahāsālam avidūre niśācaraḥ
3.029.017a raṇe praharaṇasyārthe sarvato hy avalokayan
3.029.017c sa tam utpāṭayām āsa saṃdṛśya daśanacchadam
3.029.018a taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ
3.029.018c rāmam uddiśya cikṣepa hatas tvam iti cābravīt
3.029.019a tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān
3.029.019c roṣam āhārayat tīvraṃ nihantuṃ samare kharam
3.029.020a jātasvedas tato rāmo roṣād raktāntalocanaḥ
3.029.020c nirbibheda sahasreṇa bāṇānāṃ samare kharam
3.029.021a tasya bāṇāntarād raktaṃ bahu susrāva phenilam
3.029.021c gireḥ prasravaṇasyeva toyadhārāparisravaḥ
3.029.022a vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge
3.029.022c matto rudhiragandhena tam evābhyadravad drutam
3.029.023a tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam
3.029.023c apasarpat pratipadaṃ kiṃ cit tvaritavikramaḥ
3.029.024a tataḥ pāvakasaṃkāśaṃ badhāya samare śaram
3.029.024c kharasya rāmo jagrāha brahmadaṇḍam ivāparam
3.029.025a sa tad dattaṃ maghavatā surarājena dhīmatā
3.029.025c saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati
3.029.026a sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ
3.029.026c rāmeṇa dhanur udyamya kharasyorasi cāpatat
3.029.027a sa papāta kharo bhūmau dahyamānaḥ śarāgninā
3.029.027c rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ
3.029.028a sa vṛtra iva vajreṇa phenena namucir yathāa
3.029.028c balo vendrāśanihato nipapāta hataḥ kharaḥ
3.029.029a tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ
3.029.029c sabhājya muditā rāmam idaṃ vacanam abruvan
3.029.030a etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ
3.029.030c śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ
3.029.031a ānītas tvam imaṃ deśam upāyena maharṣibhiḥ
3.029.031c eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām
3.029.032a tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja
3.029.032c sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ
3.029.033a etasminn antare vīro lakṣmaṇaḥ saha sītayā
3.029.033c giridurgād viniṣkramya saṃviveśāśramaṃ sukhī
3.029.034a tato rāmas tu vijayī pūjyamāno maharṣibhiḥ
3.029.034c praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ
3.029.035a taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham
3.029.035c babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje
3.030.001a tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa
3.030.001c hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām
3.030.002a dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe
3.030.002c dṛṣṭvā punar mahānādaṃ nanāda jaladopamā
3.030.003a sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram
3.030.003c jagāma paramaudvignā laṅkāṃ rāvaṇapālitām
3.030.004a sa dadarśa vimānāgre rāvaṇaṃ dīptatejasaṃ
3.030.004c upopaviṣṭaṃ sacivair marudbhir iva vāsavam
3.030.005a āsīnaṃ sūryasaṃkāśe kāñcane paramāsane
3.030.005c rukmavedigataṃ prājyaṃ jvalantam iva pāvakam
3.030.006a devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām
3.030.006c ajeyaṃ samare śūraṃ vyāttānanam ivāntakam
3.030.007a devāsuravimardeṣu vajrāśanikṛtavraṇam
3.030.007c airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasaṃ
3.030.008a viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam
3.030.008c viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam
3.030.009a snigdhavaidūryasaṃkāśaṃ taptakāñcanakuṇḍalam
3.030.009c subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam
3.030.010a viṣṇucakranipātaiś ca śataśo devasaṃyuge
3.030.010c āhatāṅgaṃ samastaiś ca devapraharaṇais tathā
3.030.011a akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam
3.030.011c kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam
3.030.012a ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam
3.030.012c sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā
3.030.013a purīṃ bhogavatīṃ gatvā parājitya ca vāsukim
3.030.013c takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ
3.030.014a kailāsaṃ parvataṃ gatvā vijitya naravāhanam
3.030.014c vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ
3.030.015a vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam
3.030.015c vināśayati yaḥ krodhād devodyānāni vīryavān
3.030.016a candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau
3.030.016c nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ
3.030.017a daśavarṣasahasrāṇi tapas taptvā mahāvane
3.030.017c purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ
3.030.018a devadānavagandharvapiśācapatagoragaiḥ
3.030.018c abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte
3.030.019a mantrar abhituṣṭaṃ puṇyam adhvareṣu dvijātibhiḥ
3.030.019c havirdhāneṣu yaḥ somam upahanti mahābalaḥ
3.030.020a āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam
3.030.020c karkaśaṃ niranukrośaṃ prajānām ahite ratam
3.030.020e rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham
3.030.021a rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam
3.030.021c taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam
3.030.021e rākṣasendraṃ mahābhāgaṃ paulastya kulanandanam
3.030.022a tam abravīd dīptaviśālalocanaṃ; pradarśayitvā bhayamohamūrchitā
3.030.022c sudāruṇaṃ vākyam abhītacāriṇī; mahātmanā śūrpaṇakhā virūpitā
3.031.001a tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam
3.031.001c amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt
3.031.002a pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ
3.031.002c samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase
3.031.003a saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim
3.031.003c lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ
3.031.004a svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ
3.031.004c sa tu vai saha rājyena taiś ca kāryair vinaśyati
3.031.005a ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam
3.031.005c varjayanti narā dūrān nadīpaṅkam iva dvipāḥ
3.031.006a ye na rakṣanti viṣayam asvādhīnā narādhipaḥ
3.031.006c te na vṛddhyā prakāśante girayaḥ sāgare yathā
3.031.007a ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ
3.031.007c ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi
3.031.008a yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara
3.031.008c asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ
3.031.009a yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ
3.031.009c cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ
3.031.010a ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam
3.031.010c svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase
3.031.011a caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
3.031.011c hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ
3.031.012a ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ
3.031.012c dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā
3.031.013a tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa
3.031.013c viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase
3.031.014a tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham
3.031.014c vyasane sarvabhūtāni nābhidhāvanti pārthivam
3.031.015a atimāninam agrāhyam ātmasaṃbhāvitaṃ naram
3.031.015c krodhanaṃ vyasane hanti svajano 'pi narādhipam
3.031.016a nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca
3.031.016c kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati
3.031.017a śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ
3.031.017c na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ
3.031.018a upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā
3.031.018c evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ
3.031.019a apramattaś ca yo rājā sarvajño vijitendriyaḥ
3.031.019c kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram
3.031.020a nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā
3.031.020c vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ
3.031.021a tvaṃ tu rāvaṇadurbuddhir guṇair etair vivarjitaḥ
3.031.021c yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ
3.031.022a parāvamantā viṣayeṣu saṃgato; nadeśa kālapravibhāga tattvavit
3.031.022c ayuktabuddhir guṇadoṣaniścaye; vipannarājyo na cirād vipatsyate
3.031.023a iti svadoṣān parikīrtitāṃs tayā; samīkṣya buddhyā kṣaṇadācareśvaraḥ
3.031.023c dhanena darpeṇa balena cānvito; vicintayām āsa ciraṃ sa rāvaṇaḥ
3.032.001a tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ
3.032.001c amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ
3.032.002a kaś ca rāmaḥ kathaṃ vīryaḥ kiṃ rūpaḥ kiṃ parākramaḥ
3.032.002c kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram
3.032.003a āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ
3.032.003c kharaś ca nihataṃ saṃkhye dūṣaṇas triśirās tathā
3.032.004a ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā
3.032.004c tato rāmaṃ yathānyāyam ākhyātum upacakrame
3.032.005a dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ
3.032.005c kandarpasamarūpaś ca rāmo daśarathātmajaḥ
3.032.006a śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam
3.032.006c dīptān kṣipati nārācān sarpān iva mahāviṣān
3.032.007a nādadānaṃ śarān ghorān na muñcantaṃ mahābalam
3.032.007c na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge
3.032.008a hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ
3.032.008c indreṇaivottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ
3.032.009a rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa
3.032.009c nihatāni śarais tīkṣṇais tenaikena padātinā
3.032.010a ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ
3.032.010c ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ
3.032.011a ekā kathaṃ cin muktāhaṃ paribhūya mahātmanā
3.032.011c strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā
3.032.012a bhrātā cāsya mahātejā guṇatas tulyavikramaḥ
3.032.012c anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān
3.032.013a amarṣī durjayo jetā vikrānto buddhimān balī
3.032.013c rāmasya dakṣiṇe bāhur nityaṃ prāṇo bahiṣcaraḥ
3.032.014a rāmasya tu viśālākṣī dharmapatnī yaśasvinī
3.032.014c sītā nāma varārohā vaidehī tanumadhyamā
3.032.015a naiva devī na gandharvā na yakṣī na ca kiṃnarī
3.032.015c tathārūpā mayā nārī dṛṣṭapūrvā mahītale
3.032.016a yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet
3.032.016c atijīvet sa sarveṣu lokeṣv api puraṃdarāt
3.032.017a sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi
3.032.017c tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ
3.032.018a tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām
3.032.018c bhāryārthe tu tavānetum udyatāhaṃ varānanām
3.032.019a tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām
3.032.019c manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi
3.032.020a yadi tasyām abhiprāyo bhāryārthe tava jāyate
3.032.020c śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ
3.032.021a kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara
3.032.021c vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ
3.032.022a taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham
3.032.022c hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase
3.032.023a rocate yadi te vākyaṃ mamaitad rākṣaseśvara
3.032.023c kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava
3.032.024a niśamya rāmeṇa śarair ajihmagair; hatāñ janasthānagatān niśācarān
3.032.024c kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ; tvam adya kṛtyaṃ pratipattum arhasi
3.033.001a tataḥ śūrpaṇakhā vākyaṃ tac chrutvā romaharṣaṇam
3.033.001c sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha
3.033.002a tat kāryam anugamyātha yathāvad upalabhya ca
3.033.002c doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam
3.033.003a iti kartavyam ity eva kṛtvā niścayam ātmanaḥ
3.033.003c sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha
3.033.004a yānaśālāṃ tato gatvā pracchannaṃ rākṣasādhipaḥ
3.033.004c sūtaṃ saṃcodayām āsa rathaḥ saṃyujyatām iti
3.033.005a evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ
3.033.005c rathaṃ saṃyojayām āsa tasyābhimatam uttamam
3.033.006a kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam
3.033.006c piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ
3.033.007a meghapratimanādena sa tena dhanadānujaḥ
3.033.007c rākṣasādhipatiḥ śrīmān yayau nadanadīpatim
3.033.008a sa śvetabālavyasanaḥ śvetacchatro daśānanaḥ
3.033.008c snigdhavaidūryasaṃkāśas taptakāñcanabhūṣaṇaḥ
3.033.009a daśāsyo viṃśatibhujo darśanīya paricchadaḥ
3.033.009c tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ
3.033.010a kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ
3.033.010c vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare
3.033.011a saśailaṃ sāgarānūpaṃ vīryavān avalokayan
3.033.011c nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ
3.033.012a śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ
3.033.012c viśālair āśramapadair vedimadbhiḥ samāvṛtam
3.033.013a kadaly āḍhakisaṃbādhaṃ nālikeropaśobhitam
3.033.013c sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ
3.033.014a atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ
3.033.014c nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ
3.033.015a jitakāmaiś ca siddhaiś ca cāmaṇaiś copaśobhitam
3.033.015c ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ
3.033.016a divyābharaṇamālyābhir divyarūpābhir āvṛtam
3.033.016c krīḍā ratividhijñābhir apsarobhiḥ sahasraśaḥ
3.033.017a sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam
3.033.017c devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ
3.033.018a haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam
3.033.018c vaidūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā
3.033.019a pāṇḍurāṇi viśālāni divyamālyayutāni ca
3.033.019c tūryagītābhijuṣṭāni vimānāni samantataḥ
3.033.020a tapasā jitalokānāṃ kāmagāny abhisaṃpatan
3.033.020c gandharvāpsarasaś caiva dadarśa dhanadānujaḥ
3.033.021a niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ
3.033.021c vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca
3.033.022a agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca
3.033.022c takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām
3.033.023a puṣpāṇi ca tamālasya gulmāni maricasya ca
3.033.023c muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ
3.033.024a śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā
3.033.024c kāñcanāni ca śailāni rājatāni ca sarvaśaḥ
3.033.025a prasravāṇi manojñāni prasannāni hradāni ca
3.033.025c dhanadhānyopapannāni strīratnair āvṛtāni ca
3.033.026a hastyaśvarathagāḍhāni nagarāṇy avalokayan
3.033.026c taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam
3.033.027a anūpaṃ sindhurājasya dadarśa tridivopamam
3.033.027c tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam
3.033.028a samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ
3.033.028c yasya hastinam ādāya mahākāyaṃ ca kaccapam
3.033.028e bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ
3.033.029a tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ
3.033.029c suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ
3.033.030a tatra vaikhānasā māṣā vālakhilyā marīcipāḥ
3.033.030c ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ
3.033.031a teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām
3.033.031c jagāmādāya vegena tau cobhau gajakacchapau
3.033.032a ekapādena dharmātmā bhakṣayitvā tad āmiṣam
3.033.032c niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ
3.033.032e praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn
3.033.033a sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ
3.033.033c amṛtānayanārthaṃ vai cakāra matimān matim
3.033.034a ayojālāni nirmathya bhittvā ratnagṛhaṃ varam
3.033.034c mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ
3.033.035a taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam
3.033.035c nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ
3.033.036a taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ
3.033.036c dadarśāśramam ekānte puṇye ramye vanāntare
3.033.037a tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam
3.033.037c dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasaṃ
3.033.038a sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā
3.033.038c tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ
3.034.001a mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ
3.034.001c ārto 'smi mama cārtasya bhavān hi paramā gatiḥ
3.034.002a jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama
3.034.002c dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me
3.034.003a triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ
3.034.003c anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ
3.034.004a vasanti manniyogena adhivāsaṃ ca rākṣasaḥ
3.034.004c bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ
3.034.005a caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
3.034.005c śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām
3.034.006a te tv idānīṃ janasthāne vasamānā mahābalāḥ
3.034.006c saṃgatāḥ param āyattā rāmeṇa saha saṃyuge
3.034.007a tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani
3.034.007c anuktvā paruṣaṃ kiṃ cic charair vyāpāritaṃ dhanuḥ
3.034.008a caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām
3.034.008c nihatāni śarais tīkṣṇair mānuṣeṇa padātinā
3.034.009a kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ
3.034.009c hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ
3.034.010a pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ
3.034.010c sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ
3.034.011a aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ
3.034.011c tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ
3.034.012a yena vairaṃ vināraṇye sattvam āśritya kevalam
3.034.012c karṇanāsāpahāreṇa bhaginī me virūpitā
3.034.013a tasya bhāryāṃ janasthānāt sītāṃ surasutopamām
3.034.013c ānayiṣyāmi vikramya sahāyas tatra me bhava
3.034.014a tvayā hy ahaṃ sahāyena pārśvasthena mahābala
3.034.014c bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye
3.034.015a tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa
3.034.015c vīrye yuddhe ca darpe ca na hy asti sadṛśas tava
3.034.016a etadartham ahaṃ prāptas tvatsamīpaṃ niśācara
3.034.016c śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama
3.034.017a sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ
3.034.017c āśrame tasya rāmasya sītāyāḥ pramukhe cara
3.034.018a tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam
3.034.018c gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati
3.034.019a tatas tayor apāye tu śūnye sītāṃ yathāsukham
3.034.019c nirābādho hariṣyāmi rāhuś candraprabhām iva
3.034.020a tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite
3.034.020c visrabdhaṃ prahariṣyāmi kṛtārthenāntarātmanā
3.034.021a tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ
3.034.021c śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca
3.034.022a sa rāvaṇaṃ trastaviṣaṇṇacetā; mahāvane rāmaparākramajñaḥ
3.034.022c kṛtāñjalis tattvam uvāca vākyaṃ; hitaṃ ca tasmai hitam ātmanaś ca
3.035.001a tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ
3.035.001c pratyuvāca mahāprājño mārīco rākṣaseśvaram
3.035.002a sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
3.035.002c apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ
3.035.003a na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam
3.035.003c ayuktacāraś capalo mahendravaruṇopamam
3.035.004a api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām
3.035.004c api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasaṃ
3.035.005a api te jīvitāntāya notpannā janakātmajā
3.035.005c api sītā nimittaṃ ca na bhaved vyasanaṃ mahat
3.035.006a api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam
3.035.006c na vinaśyet purī laṅkā tvayā saha sarākṣasā
3.035.007a tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ
3.035.007c ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ
3.035.008a na ca pitrā parityakto nāmaryādaḥ kathaṃ cana
3.035.008c na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ
3.035.009a na ca dharmaguṇair hīnaiḥ kausalyānandavardhanaḥ
3.035.009c na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ
3.035.010a vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam
3.035.010c kariṣyāmīti dharmātmā tataḥ pravrajito vanam
3.035.011a kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca
3.035.011c hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam
3.035.012a na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ
3.035.012c anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi
3.035.013a rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ
3.035.013c rājā sarvasya lokasya devānām iva vāsavaḥ
3.035.014a kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā
3.035.014c icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ
3.035.015a śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe
3.035.015c rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi
3.035.016a dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam
3.035.016c cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam
3.035.017a rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ
3.035.017c nātyāsādayituṃ tāta rāmāntakam ihārhasi
3.035.018a aprameyaṃ hi tat tejo yasya sā janakātmajā
3.035.018c na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane
3.035.019a prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā
3.035.019c dīptasyeva hutāśasya śikhā sītā sumadhyamā
3.035.020a kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa
3.035.020c dṛṣṭaś cet tvaṃ raṇe tena tad antaṃ tava jīvitam
3.035.020e jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham
3.035.021a sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ
3.035.021c mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ
3.035.022a doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam
3.035.022c ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ
3.035.022e hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi
3.035.023a ahaṃ tu manye tava na kṣamaṃ raṇe; samāgamaṃ kosalarājasūnunā
3.035.023c idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ; kṣamaṃ ca yuktaṃ ca niśācarādhipa
3.036.001a kadā cid apy ahaṃ vīryāt paryaṭan pṛthivīm imām
3.036.001c balaṃ nāgasahasrasya dhārayan parvatopamaḥ
3.036.002a nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
3.036.002c bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ
3.036.002e vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan
3.036.003a viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ
3.036.003c svayaṃ gatvā daśarathaṃ narendram idam abravīt
3.036.004a ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ
3.036.004c mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara
3.036.005a ity evam ukto dharmātmā rājā daśarathas tadā
3.036.005c pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim
3.036.006a ūna ṣoḍaśa varṣo 'yam akṛtāstraś ca rāghavaḥ
3.036.006c kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati
3.036.006e badhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam
3.036.007a ity evam uktaḥ sa munī rājānaṃ punar abravīt
3.036.007c rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ
3.036.008a bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe
3.036.008c gamiṣye rāmam ādāya svasti te 'stu paraṃtapaḥ
3.036.009a ity evam uktvā sa munis tam ādāya nṛpātmajam
3.036.009c jagāma paramaprīto viśvāmitraḥ svam āśramam
3.036.010a taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam
3.036.010c babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ
3.036.011a ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ
3.036.011c ekavastradharo dhanvī śikhī kanakamālayā
3.036.012a śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā
3.036.012c adṛśyata tadā rāmo bālacandra ivoditaḥ
3.036.013a tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ
3.036.013c balī dattavaro darpād ājagāma tadāśramam
3.036.014a tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ
3.036.014c māṃ tu dṛṣṭvā dhanuḥ sajyam asaṃbhrāntaś cakāra ha
3.036.015a avajānann ahaṃ mohād bālo 'yam iti rāghavam
3.036.015c viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ
3.036.016a tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ
3.036.016c tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane
3.036.017a rāmasya śaravegena nirasto bhrāntacetanaḥ
3.036.017c pātito 'haṃ tadā tena gambhīre sāgarāmbhasi
3.036.017e prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm
3.036.018a evam asmi tadā muktaḥ sahāyās te nipātitāḥ
3.036.018c akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā
3.036.019a tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham
3.036.019c kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi
3.036.020a krīḍā ratividhijñānāṃ samājotsavaśālinām
3.036.020c rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi
3.036.021a harmyaprāsādasaṃbādhāṃ nānāratnavibhūuṣitām
3.036.021c drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte
3.036.022a akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt
3.036.022c parapāpair vinaśyanti matsyā nāgahrade yathā
3.036.023a divyacandanadigdhāṅgān divyābharaṇabhūṣitān
3.036.023c drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān
3.036.024a hṛtadārān sadārāṃś ca daśavidravato diśaḥ
3.036.024c hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān
3.036.025a śarajālaparikṣiptām agnijvālāsamāvṛtām
3.036.025c pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam
3.036.026a pramadānāṃ sahasrāṇi tava rājan parigrahaḥ
3.036.026c bhava svadāranirataḥ svakulaṃ rakṣarākṣasa
3.036.027a mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam iātmanaḥ
3.036.027c yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāma vipriyam
3.036.028a nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ; prasahya sītāṃ yadi dharṣayiṣyasi
3.036.028c gamiṣyasi kṣīṇabalaḥ sabāndhavo; yamakṣayaṃ rāmaśarāttajīvitaḥ
3.037.001a evam asmi tadā muktaḥ kathaṃ cit tena saṃyuge
3.037.001c idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram
3.037.002a rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ
3.037.002c sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam
3.037.003a dīptajihvo mahākāyas tīkṣṇaśṛṇgo mahābalaḥ
3.037.003c vyacaran daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ
3.037.004a agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa
3.037.004c atyantaghoro vyacaraṃs tāpasāṃs tān pradharṣayan
3.037.005a nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ
3.037.005c rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan
3.037.006a ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān
3.037.006c tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam
3.037.007a tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ
3.037.007c āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam
3.037.008a vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham
3.037.008c tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam
3.037.009a so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam
3.037.009c tāpaso 'yam iti jñātvā pūrvavairam anusmaran
3.037.010a abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ
3.037.010c jighāṃsur akṛtaprajñas taṃ prahāram anusmaran
3.037.011a tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ
3.037.011c vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ
3.037.012a te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ
3.037.012c ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ
3.037.013a parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā
3.037.013c samutkrāntas tato muktas tāv ubhau rākṣasau hatau
3.037.014a śareṇa mukto rāmasya kathaṃ cit prāpya jīvitam
3.037.014c iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ
3.037.015a vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram
3.037.015c gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam
3.037.016a api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa
3.037.016c rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me
3.037.017a rāmam eva hi paśyāmi rahite rākṣaseśvara
3.037.017c dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ
3.037.018a rakārādīni nāmāni rāmatrastasya rāvaṇa
3.037.018c ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me
3.037.019a ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam
3.037.019c raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa
3.037.019e na te rāmakathā kāryā yadi māṃ draṣṭum icchasi
3.037.020a idaṃ vaco bandhuhitārthinā mayā; yathocyamānaṃ yadi nābhipatsyase
3.037.020c sabāndhavas tyakṣyasi jīvitaṃ raṇe; hato 'dya rāmeṇa śarair ajihmagaiḥ
3.038.001a mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ
3.038.001c ukto na pratijagrāha martukāma ivauṣadham
3.038.002a taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ
3.038.002c abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ
3.038.003a yat kilaitad ayuktārthaṃ mārīca mayi kathyate
3.038.003c vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare
3.038.004a tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge
3.038.004c pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ
3.038.005a yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā
3.038.005c strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ
3.038.006a avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ
3.038.006c prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau
3.038.007a evaṃ me niścitā buddhir hṛdi mārīca vartate
3.038.007c na vyāvartayituṃ śakyā sendrair api surāsuraiḥ
3.038.008a doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi
3.038.008c apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścane
3.038.009a saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā
3.038.009c udyatāñjalinā rājño ya icched bhūtim ātmanaḥ
3.038.010a vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam
3.038.010c upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ
3.038.011a sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate
3.038.011c nābhinandati tad rājā mānārho mānavarjitam
3.038.012a pañcarūpāṇi rājāno dhārayanty amitaujasaḥ
3.038.012c agner indrasya somasya yamasya varuṇasya ca
3.038.012e auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām
3.038.013a tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ
3.038.013c tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ
3.038.014a abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam
3.038.014c guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa
3.038.014e asmiṃs tu sa bhavān kṛtye sāhāryyaṃ kartum arhasi
3.038.015a sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ
3.038.015c pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi
3.038.016a tvāṃ tu māyā mṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā
3.038.016c ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī
3.038.017a apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham
3.038.017c ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva
3.038.018a evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa
3.038.018c rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata
3.038.019a gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye
3.038.019c prāpya sītām ayuddhena vañcayitvā tu rāghavam
3.038.019e laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā
3.038.020a etat kāryam avaśyaṃ me balād api kariṣyasi
3.038.020c rājño hi pratikūlastho na jātu sukham edhate
3.038.021a āsādyā taṃ jīvitasaṃśayas te; mṛtyur dhruvo hy adya mayā virudhya
3.038.021c etad yathāvat parigṛhya buddhyā; yad atra pathyaṃ kuru tat tathā tvam
3.039.001a ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ
3.039.001c abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam
3.039.002a kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā
3.039.002c saputrasya sarāṣṭrasya sāmātyasya niśācara
3.039.003a kas tvayā sukhinā rājan nābhinandati pāpakṛt
3.039.003c kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ
3.039.004a śatravas tava suvyaktaṃ hīnavīryā niśācara
3.039.004c icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā
3.039.005a kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā
3.039.005c yas tvām icchati naśyantaṃ svakṛtena niśācara
3.039.006a vadhyāḥ khalu na hanyante sacivās tava rāvaṇa
3.039.006c ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ
3.039.007a amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ
3.039.007c nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase
3.039.008a dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara
3.039.008c svāmiprasādāt sacivāḥ prāpnuvanti niśācara
3.039.009a viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa
3.039.009c vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ
3.039.010a rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara
3.039.010c tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ
3.039.011a rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara
3.039.011c na cāpi pratikūlena nāvinītena rākṣasa
3.039.012a ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai
3.039.012c viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā
3.039.013a bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ
3.039.013c pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ
3.039.014a svāminā pratikūlena prajās tīkṣṇena rāvaṇa
3.039.014c rakṣyamāṇā na vardhante meṣā gomāyunā yathā
3.039.015a avaśyaṃ vinaśiṣyanti sarve rāvaṇarākṣasāḥ
3.039.015c yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ
3.039.016a tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā
3.039.016c atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi
3.039.017a māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati
3.039.017c anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ
3.039.018a darśanād eva rāmasya hataṃ mām upadhāraya
3.039.018c ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam
3.039.019a ānayiṣyāmi cet sītām āśramāt sahito mayā
3.039.019c naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ
3.039.020a nivāryamāṇas tu mayā hitaiṣiṇā; na mṛṣyase vākyam idaṃ niśācara
3.039.020c paretakalpā hi gatāyuṣo narā; hitaṃ na gṛhṇanti suhṛdbhir īritam
3.040.001a evam uktvā tu paruṣaṃ mārīco rāvaṇo tataḥ
3.040.001c gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ
3.040.002a dṛṣṭāś cāhaṃ punas tena śaracāpāsidhāriṇā
3.040.002c madvidhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me
3.040.003a kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani
3.040.003c eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācaraḥ
3.040.004a prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ
3.040.004c pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt
3.040.005a etac chauṇḍīryayuktaṃ te macchabdād iva bhāṣitam
3.040.005c idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ
3.040.006a āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ
3.040.006c mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ
3.040.007a tato rāvaṇamārīcau vimānam iva taṃ ratham
3.040.007c āruhya yayatuḥ śīghraṃ tasmād āśramamaṇḍalāt
3.040.008a tathaiva tatra paśyantau pattanāni vanāni ca
3.040.008c girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca
3.040.009a sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ
3.040.009c dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ
3.040.010a avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt
3.040.010c haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt
3.040.011a etad rāmāśramapadaṃ dṛśyate kadalīvṛtam
3.040.011c kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ
3.040.012a sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā
3.040.012c mṛgo bhūtvāśramadvāri rāmasya vicacāra ha
3.040.013a maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ
3.040.013c raktapadmotpalamukha indranīlotpalaśravāḥ
3.040.014a kiṃ cid abhyunnata grīva indranīlanibhodaraḥ
3.040.014c madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ
3.040.015a vaidūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ
3.040.015c indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ
3.040.016a manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ
3.040.016c kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ
3.040.017a vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat
3.040.017c manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ
3.040.018a pralobhanārthaṃ vaidehyā nānādhātuvicitritam
3.040.018c vicaran gacchate samyak śādvalāni samantataḥ
3.040.019a rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ
3.040.019c viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha
3.040.020a kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ
3.040.020c samāśrayan mandagatiḥ sītāsaṃdarśanaṃ tadā
3.040.021a rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ
3.040.021c rāmāśramapadābhyāśe vicacāra yathāsukham
3.040.022a punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ
3.040.022c gatvā muhūrtaṃ tvarayā punaḥ pratinivartate
3.040.023a vikrīḍaṃś ca punar bhūmau punar eva niṣīdati
3.040.023c āśramadvāram āgamya mṛgayūthāni gacchati
3.040.024a mṛgayūthair anugataḥ punar eva nivartate
3.040.024c sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ
3.040.025a paribhramati citrāṇi maṇḍalāni viniṣpatan
3.040.025c samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ
3.040.026a upagamya samāghrāya vidravanti diśo daśa
3.040.026c rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ
3.040.027a pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan
3.040.027c tasminn eva tataḥ kāle vaidehī śubhalocanā
3.040.028a kusumāpacaye vyagrā pādapān atyavartata
3.040.028c karṇikārān aśokāṃś ca cūṭāṃś ca madirekṣaṇā
3.040.029a kusumāny apacinvantī cacāra rucirānanā
3.040.029c anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam
3.040.029e muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā
3.040.030a taṃ vai ruciradaṇtauṣṭhaṃ rūpyadhātutanūruham
3.040.030c vismayotphullanayanā sasnehaṃ samudaikṣata
3.040.031a sa ca tāṃ rāma dayitāṃ paśyan māyāmayo mṛgaḥ
3.040.031c vicacāra tatas tatra dīpayann iva tad vanam
3.040.032a adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam
3.040.032c vismayaṃ paramaṃ sītā jagāma janakātmajā
3.041.001a sā taṃ saṃprekṣya suśroṇī kusumāni vicinvatī
3.041.001c hemarājata varṇābhyāṃ pārśvābhyām upaśobhitam
3.041.002a prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī
3.041.002c bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham
3.041.003a tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau
3.041.003c vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam
3.041.004a śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt
3.041.004c tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam
3.041.005a caranto mṛgayāṃ hṛṣṭāḥ pāpenopādhinā vane
3.041.005c anena nihatā rāma rājānaḥ kāmarūpiṇā
3.041.006a asya māyāvido māyā mṛgarūpam idaṃ kṛtam
3.041.006c bhānumatpuruṣavyāghra gandharvapurasaṃnibham
3.041.007a mṛgo hy evaṃvidho ratnavicitro nāsti rāghava
3.041.007c jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ
3.041.008a evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā
3.041.008c uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā
3.041.009a āryaputrābhirāmo 'sau mṛgo harati me manaḥ
3.041.009c ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati
3.041.010a ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ
3.041.010c mṛgāś caranti sahitāś camarāḥ sṛmarās tathā
3.041.011a ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kinarās tathā
3.041.011c vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ
3.041.012a na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā
3.041.012c tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ
3.041.013a nānāvarṇavicitrāṅgo ratnabindusamācitaḥ
3.041.013c dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ
3.041.014a aho rūpam aho lakṣmīḥ svarasaṃpac ca śobhanā
3.041.014c mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me
3.041.015a yadi grahaṇam abhyeti jīvann eva mṛgas tava
3.041.015c āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati
3.041.016a samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ
3.041.016c antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati
3.041.017a bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho
3.041.017c mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati
3.041.018a jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ
3.041.018c ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati
3.041.019a nihatasyāsya sattvasya jāmbūnadamayatvaci
3.041.019c śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum
3.041.020a kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam
3.041.020c vapuṣā tv asya sattvasya vismayo janito mama
3.041.021a tena kāñcanaroṃṇā tu maṇipravaraśṛṅgiṇā
3.041.021c taruṇādityavarṇena nakṣatrapathavarcasā
3.041.021e babhūva rāghavasyāpi mano vismayam āgatam
3.041.022a evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam
3.041.022c uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ
3.041.023a paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām
3.041.023c rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati
3.041.024a na vane nandanoddeśe na caitrarathasaṃśraye
3.041.024c kutaḥ pṛthivyāṃ saumitre yo 'sya kaś cit samo mṛgaḥ
3.041.025a pratilomānulomāś ca rucirā romarājayaḥ
3.041.025c śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ
3.041.026a paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām
3.041.026c jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām
3.041.027a masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ
3.041.027c kasya nāmānirūpyo 'sau na mano lobhayen mṛgaḥ
3.041.028a kasya rūpam idaṃ dṛṣṭvā jāmbūnadamaya prabham
3.041.028c nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet
3.041.029a māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ
3.041.029c ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane
3.041.030a dhanāni vyavasāyena vicīyante mahāvane
3.041.030c dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ
3.041.031a tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam
3.041.031c manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa
3.041.032a arthī yenārthakṛtyena saṃvrajaty avicārayan
3.041.032c tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa
3.041.033a etasya mṛgaratnasya parārdhye kāñcanatvaci
3.041.033c upavekṣyati vaidehī mayā saha sumadhyamā
3.041.034a na kādalī na priyakī na praveṇī na cāvikī
3.041.034c bhaved etasya sadṛśī sparśaneneti me matiḥ
3.041.035a eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ
3.041.035c ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau
3.041.036a yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa
3.041.036c māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā
3.041.037a etena hi nṛśaṃsena mārīcenākṛtātmanā
3.041.037c vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ
3.041.038a utthāya bahavo yena mṛgayāyāṃ janādhipāḥ
3.041.038c nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ
3.041.039a purastād iha vātāpiḥ paribhūya tapasvinaḥ
3.041.039c udarastho dvijān hanti svagarbho 'śvatarīm iva
3.041.040a sa kadā cic cirāl loke āsasāda mahāmunim
3.041.040c agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha
3.041.041a samutthāne ca tad rūpaṃ kartukāmaṃ samīkṣya tam
3.041.041c utsmayitvā tu bhagavān vātāpim idam abravīt
3.041.042a tvayāvigaṇya vātāpe paribhūtāś ca tejasā
3.041.042c jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ
3.041.043a evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa
3.041.043c madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam
3.041.044a bhaved dhato 'yaṃ vātāpir agastyeneva mā gatiḥ
3.041.044c iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm
3.041.045a asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana
3.041.045c aham enaṃ vadhiṣyāmi grahīṣyāmy atha vā mṛgam
3.041.046a yāvad gacchāmi saumitre mṛgam ānayituṃ drutam
3.041.046c paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām
3.041.047a tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati
3.041.047c apramattena te bhāvyam āśramasthena sītayā
3.041.048a yāvat pṛṣatam ekena sāyakena nihanmy aham
3.041.048c hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa
3.041.049a pradakṣiṇenātibalena pakṣiṇā; jaṭāyuṣā buddhimatā ca lakṣmaṇa
3.041.049c bhavāpramattaḥ pratigṛhya maithilīṃ; pratikṣaṇaṃ sarvata eva śaṅkitaḥ
3.042.001a tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ
3.042.001c babandhāsiṃ mahātejā jāmbūnadamayatsarum
3.042.002a tatas triviṇataṃ cāpam ādāyātmavibhūṣaṇam
3.042.002c ābadhya ca kalāpau dvau jagāmodagravikramaḥ
3.042.003a taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai
3.042.003c babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat
3.042.004a baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ
3.042.004c taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ
3.042.005a avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane
3.042.005c ativṛttam iṣoḥ pātāl lobhayānaṃ kadā cana
3.042.006a śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare
3.042.006c daśyamānam adṛśyaṃ ca navoddeśeṣu keṣu cit
3.042.007a chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam
3.042.007c muhūrtād eva dadṛśe muhur dūrāt prakāśate
3.042.008a darśanādarśanenaiva so 'pākarṣata rāghavam
3.042.008c āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ
3.042.009a athāvatasthe suśrāntaś chāyām āśritya śādvale
3.042.009c mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata
3.042.010a dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ
3.042.010c saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī
3.042.011a tam eva mṛgam uddiśya jvalantam iva pannagam
3.042.011c mumoca jvalitaṃ dīptam astrabrahmavinirmitam
3.042.012a sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ
3.042.012c mārīcasyaiva hṛdayaṃ vibhedāśanisaṃnibhaḥ
3.042.013a tālamātram athotpatya nyapatat sa śarāturaḥ
3.042.013c vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ
3.042.013e mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum
3.042.014a saṃprāptakālam ājñāya cakāra ca tataḥ svaram
3.042.014c sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca
3.042.015a tena marmaṇi nirviddhaḥ śareṇānupamena hi
3.042.015c mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ
3.042.015e cakre sa sumahākāyo mārīco jīvitaṃ tyajan
3.042.016a tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ
3.042.016c hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ
3.042.017a taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam
3.042.017c jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran
3.042.018a hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram
3.042.018c mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet
3.042.019a lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati
3.042.019c iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ
3.042.020a tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam
3.042.020c rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tat svaram
3.042.021a nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ
3.042.021c tvaramāṇo janasthānaṃ sasārābhimukhas tadā
3.043.001a ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane
3.043.001c uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam
3.043.002a na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate
3.043.002c krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam
3.043.003a ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi
3.043.003c taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam
3.043.004a rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam
3.043.004c na jagāma tathoktas tu bhrātur ājñāya śāsanam
3.043.005a tam uvāca tatas tatra kupitā janakātmajā
3.043.005c saumitre mitrarūpeṇa bhrātus tvam asi śatruvat
3.043.006a yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase
3.043.006c icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte
3.043.007a vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te
3.043.007c tena tiṣṭhasi visrabdhas tam apaśyan mahādyutim
3.043.008a kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet
3.043.008c kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ
3.043.009a iti bruvāṇaṃ vaidehīṃ bāṣpaśokapariplutām
3.043.009c abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva
3.043.010a devi devamanuṣyeṣu gandharveṣu patatriṣu
3.043.010c rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca
3.043.011a dānaveṣu ca ghoreṣu na sa vidyeta śobhane
3.043.011c yo rāmaṃ pratiyudhyeta samare vāsavopamam
3.043.012a avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi
3.043.012c na tvām asmin vane hātum utsahe rāghavaṃ vinā
3.043.013a anivāryaṃ balaṃ tasya balair balavatām api
3.043.013c tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api
3.043.014a hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam
3.043.014c āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam
3.043.015a na sa tasya svaro vyaktaṃ na kaś cid api daivataḥ
3.043.015c gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ
3.043.016a nyāsabhūtāsi vaidehi nyastā mayi mahātmanā
3.043.016c rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe
3.043.017a kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ
3.043.017c kharasya nidhane devi janasthānavadhaṃ prati
3.043.018a rākṣasā vidhinā vāco visṛjanti mahāvane
3.043.018c hiṃsāvihārā vaidehi na cintayitum arhasi
3.043.019a lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā
3.043.019c abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam
3.043.020a anārya karuṇārambha nṛśaṃsa kulapāṃsana
3.043.020c ahaṃ tava priyaṃ manye tenaitāni prabhāṣase
3.043.021a naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet
3.043.021c tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu
3.043.022a suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi
3.043.022c mama hetoḥ praticchannaḥ prayukto bharatena vā
3.043.023a katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam
3.043.023c upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam
3.043.024a samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ
3.043.024c rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale
3.043.025a ity uktaḥ paruṣaṃ vākyaṃ sītayā somaharṣaṇam
3.043.025c abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ
3.043.026a uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama
3.043.026c vākyam apratirūpaṃ tu na citraṃ strīṣu maithili
3.043.027a svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate
3.043.027c vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ
3.043.028a upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ
3.043.028c nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā
3.043.029a dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase
3.043.029c strītvād duṣṭasvabhāvena guruvākye vyavasthitam
3.043.030a gamiṣye yatra kākutsthaḥ svasti te 'stu varānane
3.043.030c rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ
3.043.031a nimittāni hi ghorāṇi yāni prādurbhavanti me
3.043.031c api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ
3.043.032a lakṣmaṇenaivam uktā tu rudatī janakātmajā
3.043.032c pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā
3.043.033a godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa
3.043.033c ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ
3.043.034a pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam
3.043.034c na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe
3.043.035a iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā
3.043.035c pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha
3.043.036a tām ārtarūpāṃ vimanā rudantīṃ; saumitrir ālokya viśālanetrām
3.043.036c āśvāsayām āsa na caiva bhartus; taṃ bhrātaraṃ kiṃ cid uvāca sītā
3.043.037a tatas tu sītām abhivādya lakṣmaṇaḥ; kṛtāñjaliḥ kiṃ cid abhipraṇamya
3.043.037c avekṣamāṇo bahuśaś ca maithilīṃ; jagāma rāmasya samīpam ātmavān
3.044.001a tayā paruṣam uktas tu kupito rāghavānujaḥ
3.044.001c sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva
3.044.002a tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ
3.044.002c abhicakrāma vaidehīṃ parivrājakarūpadhṛk
3.044.003a ślakṣṇakāṣāyasaṃvītaḥ śikhī chatrī upānahī
3.044.003c vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū
3.044.003e parivrājakarūpeṇa vaidehīṃ samupāgamat
3.044.004a tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane
3.044.004c rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ
3.044.005a tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm
3.044.005c rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ
3.044.006a tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ
3.044.006c samīkṣya na prakampante na pravāti ca mārutaḥ
3.044.007a śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam
3.044.007c stimitaṃ gantum ārebhe bhayād godāvarī nadī
3.044.008a rāmasya tv antaraṃ prepsur daśagrīvas tadantare
3.044.008c upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ
3.044.009a abhavyo bhavyarūpeṇa bhartāram anuśocatīm
3.044.009c abhyavartata vaidehīṃ citrām iva śanaiścaraḥ
3.044.010a sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ
3.044.010c atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm
3.044.011a śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām
3.044.011c āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām
3.044.012a sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm
3.044.012c abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ
3.044.013a sa manmathaśarāviṣṭo brahmaghoṣam udīrayan
3.044.013c abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ
3.044.014a tām uttamāṃ trilokānāṃ padmahīnām iva śriyam
3.044.014c vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha
3.044.015a kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini
3.044.015c kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī
3.044.016a hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane
3.044.016c bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī
3.044.017a samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava
3.044.017c viśāle vimale netre raktānte kṛṣṇatārake
3.044.018a viśālaṃ jaghanaṃ pīnam ūrū karikaropamau
3.044.018c etāv upacitau vṛttau sahitau saṃpragalbhitau
3.044.019a pīnonnatamukhau kāntau snigdhatālaphalopamau
3.044.019c maṇipravekābharaṇau rucirau te payodharau
3.044.020a cārusmite cārudati cārunetre vilāsini
3.044.020c mano harasi me rāme nadīkūlam ivāmbhasā
3.044.021a karāntamitamadhyāsi sukeśī saṃhatastanī
3.044.021c naiva devī na gandharvī na yakṣī na ca kiṃnarī
3.044.022a naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale
3.044.022c iha vāsaś ca kāntāre cittam unmāthayanti me
3.044.023a sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi
3.044.023c rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām
3.044.024a prāsādāgryāṇi ramyāṇi nagaropavanāni ca
3.044.024c saṃpannāni sugandhīni yuktāny ācarituṃ tvayā
3.044.025a varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane
3.044.025c bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe
3.044.026a kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite
3.044.026c vasūnāṃ vā varārohe devatā pratibhāsi me
3.044.027a neha gacchantī gandharvā na devā na ca kiṃnarāḥ
3.044.027c rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā
3.044.028a iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā
3.044.028c ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyase
3.044.029a madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām
3.044.029c katham ekā mahāraṇye na bibheṣi vanānane
3.044.030a kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān
3.044.030c ekā carasi kalyāṇi ghorān rākṣasasevitān
3.044.031a iti praśastā vaidehī rāvaṇena durātmanā
3.044.031c dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam
3.044.031e sarvair atithisatkāraiḥ pūjayām āsa maithilī
3.044.032a upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca
3.044.032c abravīt siddham ity eva tadā taṃ saumyadarśanam
3.044.033a dvijātiveṣeṇa samīkṣya maithilī; tam āgataṃ pātrakusumbhadhāriṇam
3.044.033c aśakyam uddveṣṭum upāyadarśanān; nyamantrayad brāhmaṇavad yathāgatam
3.044.034a iyaṃ bṛsī brāhmaṇa kāmam āsyatām; idaṃ ca pādyaṃ pratigṛhyatām iti
3.044.034c idaṃ ca siddhaṃ vanajātam uttamaṃ; tvadartham avyagram ihopabhujyatām
3.044.035a nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ; narendrapatnīṃ prasamīkṣya maithilīm
3.044.035c prahasya tasyā haraṇe dhṛtaṃ manaḥ; samarpayām āsa vadhāya rāvaṇaḥ
3.044.036a tataḥ suveṣaṃ mṛgayā gataṃ patiṃ; pratīkṣamāṇā sahalakṣmaṇaṃ tadā
3.044.036c nirīkṣamāṇā haritaṃ dadarśa tan; mahad vanaṃ naiva tu rāmalakṣmaṇau
3.045.001a rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā
3.045.001c parivrājakarūpeṇa śaśaṃsātmānam ātmanā
3.045.002a brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām
3.045.002c iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt
3.045.003a duhitā janakasyāhaṃ maithilasya mahātmanaḥ
3.045.003c sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama
3.045.004a saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane
3.045.004c bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī
3.045.005a tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim
3.045.005c abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ
3.045.006a tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane
3.045.006c kaikeyī nāma bhartāraṃ mamāryā yācate varam
3.045.007a pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me
3.045.007c mama pravrājanaṃ bhartur bharatasyābhiṣecanam
3.045.007e dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam
3.045.008a nādya bhokṣye na ca svapsye na pāsye 'haṃ kadā cana
3.045.008c eṣa me jīvitasyānto rāmo yady abhiṣicyate
3.045.009a iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ
3.045.009c ayācatārthair anvarthair na ca yācñāṃ cakāra sā
3.045.010a mama bhartā mahātejā vayasā pañcaviṃśakaḥ
3.045.010c rāmeti prathito loke guṇavān satyavāk śuciḥ
3.045.010e viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ
3.045.011a abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam
3.045.011c kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ
3.045.012a tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava
3.045.012c bharatāya pradātavyam idaṃ rājyam akaṇṭakam
3.045.013a tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca
3.045.013c vane pravraja kākutstha pitaraṃ mocayānṛtāt
3.045.014a tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ
3.045.014c cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ
3.045.015a dadyān na pratigṛhṇīyāt satyabrūyān na cānṛtam
3.045.015c etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam
3.045.016a tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān
3.045.016c rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā
3.045.017a sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ
3.045.017c anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha
3.045.018a te vayaṃ pracyutā rājyāt kaileyyās tu kṛte trayaḥ
3.045.018c vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā
3.045.019a samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā
3.045.019c āgamiṣyati me bhartā vanyam ādāya puṣkalam
3.045.020a sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ
3.045.020c ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija
3.045.021a evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ
3.045.021c pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ
3.045.022a yena vitrāsitā lokāḥ sadevāsurapannagāḥ
3.045.022c ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ
3.045.023a tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm
3.045.023c ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite
3.045.024a bahvīnām uttamastrīṇām āhṛtānām itas tataḥ
3.045.024c sarvāsām eva bhadraṃ te mamāgramahiṣī bhava
3.045.025a laṅkā nāma samudrasya madhye mama mahāpurī
3.045.025c sāgareṇa parikṣiptā niviṣṭā girimūrdhani
3.045.026a tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi
3.045.026c na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini
3.045.027a pañcadāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ
3.045.027c sīte paricariṣyanti bhāryā bhavasi me yadi
3.045.028a rāvaṇenaivam uktā tu kupitā janakātmajā
3.045.028c pratyuvācānavadyāṅgī tam anādṛtya rākṣasaṃ
3.045.029a mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim
3.045.029c mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā
3.045.030a mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam
3.045.030c nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā
3.045.031a pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam
3.045.031c pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā
3.045.032a tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām
3.045.032c nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā
3.045.033a pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk
3.045.033c rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa
3.045.034a kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ
3.045.034c āśīviṣasya vadanād daṃṣṭrām ādātum icchasi
3.045.035a mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi
3.045.035c kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi
3.045.036a akṣisūcyā pramṛjasi jihvayā leḍhi ca kṣuram
3.045.036c rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi
3.045.037a avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi
3.045.037c sūryā candramasau cobhau prāṇibhyāṃ hartum icchasi
3.045.037e yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi
3.045.038a agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi
3.045.038c kalyāṇa vṛttāṃ rāmasya yo bhāryāṃ hartum icchasi
3.045.039a ayomukhānāṃ śūlānām agre caritum icchasi
3.045.039c rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi
3.045.040a yad antaraṃ siṃhaśṛgālayor vane; yad antaraṃ syandanikāsamudrayoḥ
3.045.040c surāgryasauvīrakayor yad antaraṃ; tad antaraṃ dāśarathes tavaiva ca
3.045.041a yad antaraṃ kāñcanasīsalohayor; yad antaraṃ candanavāripaṅkayoḥ
3.045.041c yad antaraṃ hastibiḍālayor vane; tad antaraṃ daśarathes tavaiva ca
3.045.042a yad antaraṃ vāyasavainateyayor; yad antaraṃ madgumayūrayor api
3.045.042c yad antaraṃ sārasagṛdhrayor vane; tad antaraṃ dāśarathes tavaiva ca
3.045.043a tasmin sahasrākṣasamaprabhāve; rāme sthite kārmukabāṇapāṇau
3.045.043c hṛtāpi te 'haṃ na jarāṃ gamiṣye; vajraṃ yathā makṣikayāvagīrṇam
3.045.044a itīva tad vākyam aduṣṭabhāvā; sudṛṣṭam uktvā rajanīcaraṃ tam
3.045.044c gātraprakampād vyathitā babhūva; vātoddhatā sā kadalīva tanvī
3.045.045a tāṃ vepamānām upalakṣya sītāṃ; sa rāvaṇo mṛtyusamaprabhāvaḥ
3.045.045c kulaṃ balaṃ nāma ca karma cātmanaḥ; samācacakṣe bhayakāraṇārtham
3.046.001a evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram
3.046.001c lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha
3.046.002a bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini
3.046.002c rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān
3.046.003a yasya devāḥ sagandharvāḥ piśācapatagoragāḥ
3.046.003c vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ
3.046.004a yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare
3.046.004c dvandvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ
3.046.005a madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat
3.046.005c kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ
3.046.006a yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham
3.046.006c vīryād āvarjitaṃ bhadre yena yāmi vihāyasaṃ
3.046.007a mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili
3.046.007c vidravanti paritrastāḥ surāḥ śakrapurogamāḥ
3.046.008a yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ
3.046.008c tīvrāṃśuḥ śiśirāṃśuś ca bhayāt saṃpadyate raviḥ
3.046.009a niṣkampapatrās taravo nadyaś ca stimitodakāḥ
3.046.009c bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca
3.046.010a mama pāre samudrasya laṅkā nāma purī śubhā
3.046.010c saṃpūrṇā rākṣasair ghorair yathendrasyāmarāvatī
3.046.011a prākāreṇa parikṣiptā pāṇḍureṇa virājitā
3.046.011c hemakakṣyā purī ramyā vaidūryamaya toraṇā
3.046.012a hastyaśvarathasaṃbhādhā tūryanādavināditā
3.046.012c sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā
3.046.013a tatra tvaṃ vasatī sīte rājaputri mayā saha
3.046.013c na sramiṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini
3.046.014a bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini
3.046.014c na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ
3.046.015a sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ
3.046.015c mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam
3.046.016a tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā
3.046.016c kariṣyasi viśālākṣi tāpasena tapasvinā
3.046.017a sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam
3.046.017c na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi
3.046.018a pratyākhyāya hi māṃ bhīru paritāpaṃ gamiṣyasi
3.046.018c caraṇenābhihatyeva purūravasam urvaśī
3.046.019a evam uktā tu vaidehī kruddhā saṃraktalocanā
3.046.019c abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam
3.046.020a kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam
3.046.020c bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi
3.046.021a avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ
3.046.021c yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ
3.046.022a apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum
3.046.022c na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam
3.046.023a jīvec ciraṃ vajradharasya hastāc; chacīṃ pradhṛṣyāpratirūparūpām
3.046.023c na mādṛśīṃ rākṣasadharṣayitvā; pītāmṛtasyāpi tavāsti mokṣaḥ
3.047.001a sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān
3.047.001c haste hastaṃ samāhatya cakāra sumahad vapuḥ
3.047.002a sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam
3.047.002c nonmattayā śrutau manye mama vīryaparākramau
3.047.003a udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ
3.047.003c āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ
3.047.004a arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam
3.047.004c kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim
3.047.005a evam uktavatas tasya rāvaṇasya śikhiprabhe
3.047.005c kruddhasya hariparyante rakte netre babhūvatuḥ
3.047.006a sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ
3.047.006c svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ
3.047.007a saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ
3.047.007c daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ
3.047.008a sa parivrājakacchadma mahākāyo vihāya tat
3.047.008c pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ
3.047.009a saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ
3.047.009c raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm
3.047.010a sa tām asitakeśāntāṃ bhāskarasya prabhām iva
3.047.010c vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt
3.047.011a triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi
3.047.011c mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ
3.047.012a māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ
3.047.012c naiva cāhaṃ kva cid bhadre kariṣye tava vipriyam
3.047.012e tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām
3.047.013a rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam
3.047.013c kair guṇair anuraktāsi mūḍhe paṇḍitamānini
3.047.014a yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam
3.047.014c asmin vyālānucarite vane vasati durmatiḥ
3.047.015a ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm
3.047.015c jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva
3.047.016a vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ
3.047.016c ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā
3.047.017a taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam
3.047.017c prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ
3.047.018a sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ
3.047.018c pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ
3.047.019a tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ
3.047.019c aṅkenādāya vaidehīṃ ratham āropayat tadā
3.047.020a sā gṛhītāticukrośa rāvaṇena yaśasvinī
3.047.020c rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane
3.047.021a tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva
3.047.021c viveṣṭamānām ādāya utpapāthātha rāvaṇaḥ
3.047.022a tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā
3.047.022c bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā
3.047.023a hā lakṣmaṇa mahābāho gurucittaprasādaka
3.047.023c hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā
3.047.024a jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan
3.047.024c hriyamāṇām adharmeṇa māṃ rāghava na paśyasi
3.047.025a nanu nāmāvinītānāṃ vinetāsi paraṃtapa
3.047.025c katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam
3.047.026a nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam
3.047.026c kālo 'py aṅgī bhavaty atra sasyānām iva paktaye
3.047.027a sa karma kṛtavān etat kālopahatacetanaḥ
3.047.027c jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi
3.047.028a hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha
3.047.028c hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ
3.047.029a āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān
3.047.029c kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
3.047.030a mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim
3.047.030c kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
3.047.031a haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm
3.047.031c kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ
3.047.032a daivatāni ca yānty asmin vane vividhapādape
3.047.032c namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām
3.047.033a yāni kāni cid apy atra sattvāni nivasanty uta
3.047.033c sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api
3.047.034a hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm
3.047.034c vivaśāpahṛtā sītā rāvaṇeneti śaṃsata
3.047.035a viditvā māṃ mahābāhur amutrāpi mahābalaḥ
3.047.035c āneṣyati parākramya vaivasvatahṛtām api
3.047.036a rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama
3.047.036c lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ
3.048.001a taṃ śabdam avasuptasya jaṭāyur atha śuśruve
3.048.001c niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ
3.048.002a tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ
3.048.002c vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram
3.048.003a daśagrīvasthito dharme purāṇe satyasaṃśrayaḥ
3.048.003c jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ
3.048.004a rājā sarvasya lokasya mahendravaruṇopamaḥ
3.048.004c lokānāṃ ca hite yukto rāmo daśarathātmajaḥ
3.048.005a tasyaiṣā lokanāthasya dharmapatnī yaśasvinī
3.048.005c sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi
3.048.006a kathaṃ rājā sthito dharme paradārān parāmṛśet
3.048.006c rakṣaṇīyā viśeṣeṇa rājadārā mahābalaḥ
3.048.006e nivartaya matiṃ nīcāṃ paradārābhimarśanam
3.048.007a na tat samācared dhīro yat paro 'sya vigarhayet
3.048.007c yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt
3.048.008a arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣv anāgatam
3.048.008c vyavasyanty anu rājānaṃ dharmaṃ paurastyanandana
3.048.009a rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ
3.048.009c dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate
3.048.010a pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara
3.048.010c aiśvaryam abhisaṃprāpto vimānam iva duṣkṛtī
3.048.011a kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum
3.048.011c na hi duṣṭātmanām ārya mā vasaty ālaye ciram
3.048.012a viṣaye vā pure vā te yadā rāmo mahābalaḥ
3.048.012c nāparādhyati dharmātmā kathaṃ tasyāparādhyasi
3.048.013a yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ
3.048.013c ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā
3.048.014a atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ
3.048.014c yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi
3.048.015a kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā
3.048.015c dahed dahana bhūtena vṛtram indrāśanir yathā
3.048.016a sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase
3.048.016c grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi
3.048.017a sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet
3.048.017c tad annam upabhoktavyaṃ jīryate yad anāmayam
3.048.018a yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi
3.048.018c śarīrasya bhavet khedaḥ kas tat karma samācaret
3.048.019a ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa
3.048.019c pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ
3.048.020a vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī
3.048.020c tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi
3.048.021a na śaktas tvaṃ balād dhartuṃ vaidehīṃ mama paśyataḥ
3.048.021c hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutīm iva
3.048.022a yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa
3.048.022c śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā
3.048.023a asakṛt saṃyuge yena nihatā daityadānavāḥ
3.048.023c nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati
3.048.024a kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau
3.048.024c kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ
3.048.025a na hi me jīvamānasya nayiṣyasi śubhām imām
3.048.025c sītāṃ kamalapatrākṣīṃ rāmasya mahaṣīṃ priyām
3.048.026a avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ
3.048.026c jīvitenāpi rāmasya tathā daśarathasya ca
3.048.027a tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa
3.048.027c yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara
3.048.027e vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt
3.049.001a ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā
3.049.001c kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ
3.049.002a saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ
3.049.002c rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ
3.049.003a sa saṃprahāras tumulas tayos tasmin mahāvane
3.049.003c babhūva vātoddhatayor meghayor gagane yathā
3.049.004a tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā
3.049.004c sapakṣayor mālyavator mahāparvatayor iva
3.049.005a tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
3.049.005c abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ
3.049.006a sa tāni śarajālāni gṛdhraḥ patraratheśvaraḥ
3.049.006c jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge
3.049.007a tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ
3.049.007c cakāra bahudhā gātre vraṇān patagasattamaḥ
3.049.008a atha krodhād daśagrīvo jagrāha daśamārgaṇān
3.049.008c mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā
3.049.009a sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ
3.049.009c bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ
3.049.010a sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām
3.049.010c acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat
3.049.011a tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam
3.049.011c caraṇābhyāṃ mahātejā babhañja patageśvaraḥ
3.049.012a tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram
3.049.012c pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ
3.049.013a kāñcanoraśchadān divyān piśācavadanān kharān
3.049.013c tāṃś cāsya javasaṃpannāñ jaghāna samare balī
3.049.014a varaṃ triveṇusaṃpannaṃ kāmagaṃ pāvakārciṣam
3.049.014c maṇihemavicitrāṅgaṃ babhañja ca mahāratham
3.049.014e pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha
3.049.015a sa bhagnadhanvā viratho hatāśvo hatasārathiḥ
3.049.015c aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ
3.049.016a dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam
3.049.016c sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan
3.049.017a pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam
3.049.017c utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ
3.049.018a taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām
3.049.018c gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt
3.049.019a vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa
3.049.019c alpabuddhe harasy enāṃ vadhāya khalu rakṣasām
3.049.020a samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ
3.049.020c viṣapānaṃ pibasy etat pipāsita ivodakam
3.049.021a anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ
3.049.021c śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi
3.049.022a baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase
3.049.022c vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā
3.049.023a na hi jātu durādharṣau kākutsthau tava rāvaṇa
3.049.023c dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau
3.049.024a yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam
3.049.024c taskarācarito mārgo naiṣa vīraniṣevitaḥ
3.049.025a yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa
3.049.025c śayiṣyase hato bhūmau yathā bhrātā kharas tathā
3.049.026a paretakāle puruṣo yat karma pratipadyate
3.049.026c vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat
3.049.027a pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān
3.049.027c kurvīta lokādhipatiḥ svayambhūr bhagavān api
3.049.028a evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ
3.049.028c nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān
3.049.029a taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ
3.049.029c adhirūḍho gajārohi yathā syād duṣṭavāraṇam
3.049.030a virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan
3.049.030c keśāṃś cotpāṭayām āsa nakhapakṣamukhāyudhaḥ
3.049.031a sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ
3.049.031c amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ
3.049.032a saṃpariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ
3.049.032c talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ
3.049.033a jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ
3.049.033c vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ
3.049.034a tataḥ kruddho daśakrīvaḥ sītām utsṛjya vīryavān
3.049.034c muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat
3.049.035a tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ
3.049.035c rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca
3.049.036a tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ
3.049.036c pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya so 'cchinat
3.049.037a sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā
3.049.037c nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ
3.049.038a taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam
3.049.038c abhyadhāvata vaidehī svabandhum iva duḥkhitā
3.049.039a taṃ nīlajīmūtanikāśakalpaṃ; supāṇḍuroraskam udāravīryam
3.049.039c dadarśa laṅkādhipatiḥ pṛthivyāṃ; jaṭāyuṣaṃ śāntam ivāgnidāvam
3.049.040a tatas tu taṃ patrarathaṃ mahītale; nipātitaṃ rāvaṇavegamarditam
3.049.040c punaḥ pariṣvajya śaśiprabhānanā; ruroda sītā janakātmajā tadā
3.050.001a tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ
3.050.001c dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt
3.050.002a sā tu tārādhipamukhī rāvaṇena samīkṣya tam
3.050.002c gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā
3.050.003a nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam
3.050.003c avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate
3.050.004a na nūnaṃ rāma jānāsi mahad vyasanam ātmajaḥ
3.050.004c dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ
3.050.005a trāhi mām adya kākutstha lakṣmaṇeti varāṅganā
3.050.005c susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike
3.050.006a tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat
3.050.006c abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ
3.050.007a tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān
3.050.007c muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ
3.050.008a krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane
3.050.008c jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ
3.050.009a pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram
3.050.009c jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam
3.050.010a dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā
3.050.010c kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ
3.050.011a prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ
3.050.011c dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ
3.050.012a sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca
3.050.012c jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ
3.050.013a taptābharaṇasarvāṅgī pītakauśeyavāsanī
3.050.013c rarāja rājaputrī tu vidyut saudāmanī yathā
3.050.014a uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ
3.050.014c adhikaṃ paribabhrāja girir dīpa ivāgninā
3.050.015a tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca
3.050.015c padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam
3.050.016a tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham
3.050.016c babhau cādityarāgeṇa tāmram abhram ivātape
3.050.017a tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam
3.050.017c na rarāja vinā rāmaṃ vinālam iva paṅkajam
3.050.018a babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ
3.050.018c sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam
3.050.018e śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam
3.050.019a ruditaṃ vyapamṛṣṭāstraṃ candravat priyadarśanam
3.050.019c sunāsaṃ cārutāmrauṣṭham ākāṣe hāṭakaprabham
3.050.020a rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham
3.050.020c śuśubhe na vinā rāmaṃ divā candra ivoditaḥ
3.050.021a sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam
3.050.021c śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā
3.050.022a sā padmagaurī hemābhā rāvaṇaṃ janakātmajā
3.050.022c vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā
3.050.023a tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ
3.050.023c babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ
3.050.024a uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ
3.050.024c sītāyā hriyamāṇāyāḥ papāta dharaṇītale
3.050.025a sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ
3.050.025c samādhūtā daśagrīvaṃ punar evābhyavartata
3.050.026a abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam
3.050.026c nakṣatramālāvimalā meruṃ nagam ivottamam
3.050.027a caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam
3.050.027c vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam
3.050.028a tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram
3.050.028c prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī
3.050.029a tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā
3.050.029c jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ
3.050.030a tasyās tāny agnivarṇāni bhūṣaṇāni mahītale
3.050.030c saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt
3.050.031a tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ
3.050.031c vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā
3.050.032a utpāta vātābhihatā nānādvija gaṇāyutāḥ
3.050.032c mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ
3.050.033a nalinyo dhvastakamalās trastamīnajale carāḥ
3.050.033c sakhīm iva gatotsāhāṃ śocantīva sma maithilīm
3.050.034a samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ
3.050.034c anvadhāvaṃs tadā roṣāt sītācchāyānugāminaḥ
3.050.035a jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ
3.050.035c sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ
3.050.036a hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ
3.050.036c pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ
3.050.037a nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā
3.050.037c yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ
3.050.038a iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan
3.050.038c vitrastakā dīnamukhā rurudur mṛgapotakāḥ
3.050.039a udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ
3.050.039c supravepitagātrāś ca babhūvur vanadevatāḥ
3.050.040a vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām
3.050.040c tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām
3.050.041a avekṣamāṇāṃ bahuṣo vaidehīṃ dharaṇītalam
3.050.041c sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām
3.050.041e jahārātmavināśāya daśagrīvo manasvinām
3.050.042a tatas tu sā cārudatī śucismitā; vinākṛtā bandhujanena maithilī
3.050.042c apaśyatī rāghavalakṣmaṇāv ubhau; vivarṇavaktrā bhayabhārapīḍitā
3.051.001a kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā
3.051.001c duḥkhitā paramodvignā bhaye mahati vartinī
3.051.002a roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam
3.051.002c rudatī karuṇaṃ sītā hriyamāṇedam abravīt
3.051.003a na vyapatrapase nīca karmaṇānena rāvaṇa
3.051.003c jñātvā virahitāṃ yo māṃ corayitvā palāyase
3.051.004a tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā
3.051.004c mamāpavāhito bhartā mṛgarūpeṇa māyayā
3.051.004e yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ
3.051.005a paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama
3.051.005c viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā
3.051.006a īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase
3.051.006c striyāś ca haraṇaṃ nīca rahite ca parasya ca
3.051.007a kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam
3.051.007c sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ
3.051.008a dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā
3.051.008c kulākrośakaraṃ loke dhik te cāritram īdṛśam
3.051.009a kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi
3.051.009c muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi
3.051.010a na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ
3.051.010c sasainyo 'pi samartaḥs tvaṃ muhūrtam api jīvitum
3.051.011a na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃ cana
3.051.011c vane prajvalitasyeva sparśam agner vihaṃgamaḥ
3.051.012a sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa
3.051.012c matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama
3.051.012e vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi
3.051.013a yena tvaṃ vyavasāyena balān māṃ hartum icchasi
3.051.013c vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ
3.051.014a na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam
3.051.014c utsahe śatruvaśagā prāṇān dhārayituṃ ciram
3.051.015a na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase
3.051.015c mṛtyukāle yathā martyo viparītāni sevate
3.051.016a mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate
3.051.016c paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam
3.051.017a yathā cāsmin bhayasthāne na bibheṣe daśānana
3.051.017c vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān
3.051.018a nadīṃ vairataṇīṃ ghorāṃ rudhiraughanivāhinīm
3.051.018c khaḍgapatravanaṃ caiva bhīmaṃ paśyasi rāvaṇa
3.051.019a taptakāñcanapuṣpāṃ ca vaidūryapravaracchadām
3.051.019c drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām
3.051.020a na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ
3.051.020c dhārituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ
3.051.021a baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa
3.051.021c kva gato lapsyase śarma bhartur mama mahātmanaḥ
3.051.022a nimeṣāntaramātreṇa vinā bhrātaram āhave
3.051.022c rākṣasā nihatā yena sahasrāṇi caturdaśa
3.051.023a sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī
3.051.023c na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam
3.051.024a etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā
3.051.024c bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha
3.051.025a tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ; vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm
3.051.025c jahāra pāpas taruṇīṃ viveṣṭatīṃ; nṛpātmajām āgatagātravepathum
3.052.001a hriyamāṇā tu vaidehī kaṃ cin nātham apaśyatī
3.052.001c dadarśa giriśṛṅgasthān pañcavānarapuṃgavān
3.052.002a teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham
3.052.002c uttarīyaṃ varārohā śubhāny ābharaṇāni ca
3.052.002e mumoca yadi rāmāya śaṃseyur iti maithilī
3.052.003a vastram utsṛjya tan madhye vinikṣiptaṃ sabhūṣaṇam
3.052.003c saṃbhramāt tu daśagrīvas tat karma na ca buddhivān
3.052.004a piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva
3.052.004c vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ
3.052.005a sa ca pampām atikramya laṅkām abhimukhaḥ purīm
3.052.005c jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ
3.052.006a tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ
3.052.006c utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām
3.052.007a vanāni saritaḥ śailān sarāṃsi ca vihāyasā
3.052.007c sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ
3.052.008a timinakraniketaṃ tu varuṇālayam akṣayam
3.052.008c saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram
3.052.009a saṃbhramāt parivṛttormī ruddhamīnamahoragaḥ
3.052.009c vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ
3.052.010a antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā
3.052.010c etad anto daśagrīva iti siddhās tadābruvan
3.052.011a sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ
3.052.011c praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ
3.052.012a so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām
3.052.012c saṃrūḍhakakṣyā bahulaṃ svam antaḥpuram āviśat
3.052.013a tatra tām asitāpāṅgīṃ śokamohaparāyaṇām
3.052.013c nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm
3.052.014a abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ
3.052.014c yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ
3.052.015a muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca
3.052.015c yad yad icchet tad evāsyā deyaṃ macchandato yathā
3.052.016a yā ca vakṣyati vaidehīṃ vacanaṃ kiṃ cid apriyam
3.052.016c ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam
3.052.017a tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān
3.052.017c niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan
3.052.017e dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān
3.052.018a sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ
3.052.018c uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ
3.052.019a nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ
3.052.019c janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam
3.052.020a tatroṣyatāṃ janasthāne śūnye nihatarākṣase
3.052.020c pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ
3.052.021a balaṃ hi sumahad yan me janasthāne niveśitam
3.052.021c sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ
3.052.022a tataḥ krodho mamāpūrvo dhairyasyopari vardhate
3.052.022c vairaṃ ca sumahaj jātaṃ rāmaṃ prati sudāruṇam
3.052.023a niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ
3.052.023c na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum
3.052.024a taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam
3.052.024c rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ
3.052.025a janasthāne vasadbhis tu bhavadbhī rāmam āśritā
3.052.025c pravṛttir upanetavyā kiṃ karotīti tattvataḥ
3.052.026a apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ
3.052.026c kartavyaś ca sadā yatno rāghavasya vadhaṃ prati
3.052.027a yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani
3.052.027c ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ
3.052.028a tataḥ priyaṃ vākyam upetya rākṣasā; mahārtham aṣṭāv abhivādya rāvaṇam
3.052.028c vihāya laṅkāṃ sahitāḥ pratasthire; yato janasthānam alakṣyadarśanāḥ
3.052.029a tatas tu sītām upalabhya rāvaṇaḥ; susaṃprahṛṣṭaḥ parigṛhya maithilīm
3.052.029c prasajya rāmeṇa ca vairam uttamaṃ; babhūva mohān muditaḥ sa rākṣasaḥ
3.053.001a saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān
3.053.001c ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata
3.053.002a sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ
3.053.002c praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran
3.053.003a sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ
3.053.003c apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇam
3.053.004a aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām
3.053.004c vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave
3.053.005a mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām
3.053.005c adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ
3.053.006a tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ
3.053.006c sa balād darśayām āsa gṛhaṃ devagṛhopamam
3.053.007a harmyaprāsādasaṃbadhaṃ strīsahasraniṣevitam
3.053.007c nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam
3.053.008a kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā
3.053.008c vajravaidūryacitraiś ca stambhair dṛṣṭimanoharaiḥ
3.053.009a divyadundubhinirhrādaṃ taptakāñcanatoraṇam
3.053.009c sopānaṃ kāñcanaṃ citram āruroha tayā saha
3.053.010a dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ
3.053.010c hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ
3.053.011a sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ
3.053.011c daśagrīvaḥ svabhavane prādarśayata maithilīm
3.053.012a dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ
3.053.012c rāvaṇo darśayām āsa sītāṃ śokaparāyaṇām
3.053.013a darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam
3.053.013c uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām
3.053.014a daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ
3.053.014c varjayitvā jarā vṛddhān bālāṃś ca rajanīcarān
3.053.015a teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām
3.053.015c sahasram ekam ekasya mama kāryapuraḥsaram
3.053.016a yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam
3.053.016c jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī
3.053.017a bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ
3.053.017c tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye
3.053.018a sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama
3.053.018c bhajasva mābhitaptasya prasādaṃ kartum arhasi
3.053.019a parikṣiptā samudreṇa laṅkeyaṃ śatayojanā
3.053.019c neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ
3.053.020a na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu
3.053.020c ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet
3.053.021a rājyabhraṣṭena dīnena tāpasena gatāyuṣā
3.053.021c kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā
3.053.022a bhajasva sīte mām eva bhartāhaṃ sadṛśas tava
3.053.022c yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha
3.053.023a darśane mā kṛthā buddhiṃ rāghavasya varānane
3.053.023c kāsya śaktir ihāgantum api sīte manorathaiḥ
3.053.024a na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ
3.053.024c dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām
3.053.025a trayāṇām api lokānāṃ na taṃ paśyāmi śobhane
3.053.025c vikrameṇa nayed yas tvāṃ madbāhuparipālitām
3.053.026a laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya
3.053.026c abhiṣekodakaklinnā tuṣṭā ca ramayasva mām
3.053.027a duṣkṛtaṃ yat purā karma vanavāsena tad gatam
3.053.027c yaś ca te sukṛto dharmas tasyeha phalam āpnuhi
3.053.028a iha sarvāṇi mālyāni divyagandhāni maithili
3.053.028c bhūṣaṇāni ca mukhyāni tāni seva mayā saha
3.053.029a puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me
3.053.029c vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam
3.053.030a tatra sīte mayā sārdhaṃ viharasva yathāsukham
3.053.030c vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam
3.053.031a śokārtaṃ tu varārohe na bhrājati varānane
3.053.031c alaṃ vrīḍena vaidehi dharmalopa kṛtena te
3.053.032a ārṣo 'yaṃ daivaniṣyando yas tvām abhigamiṣyati
3.053.032c etau pādau mayā snigdhau śirobhiḥ paripīḍitau
3.053.033a prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te
3.053.033c nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ
3.053.034a na cāpi rāvaṇaḥ kāṃ cin mūrdhnā strīṃ praṇameta ha
3.053.034c evam uktvā daśagrīvo maithilīṃ janakātmajām
3.053.035a kṛtāntavaśam āpanno mameyam iti manyate
3.054.001a sā tathoktā tu vaidehī nirbhayā śokakarṣitā
3.054.001c tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata
3.054.002a rājā daśaratho nāma dharmasetur ivācalaḥ
3.054.002c satyasandhaḥ parijñāto yasya putraḥ sa rāghavaḥ
3.054.003a rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ
3.054.003c dīrghabāhur viśālākṣo daivataṃ sa patir mama
3.054.004a ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ
3.054.004c lakṣmaṇena saha bhrātrā yas te prāṇāṃ hariṣyati
3.054.005a pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt
3.054.005c śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ
3.054.006a ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ
3.054.006c rāghave nirviṣāḥ sarve suparṇe pannagā yathā
3.054.007a tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ
3.054.007c śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ
3.054.008a asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa
3.054.008c utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase
3.054.009a sa te jīvitaśeṣasya rāghavo 'ntakaro balī
3.054.009c paśor yūpagatasyeva jīvitaṃ tava durlabham
3.054.010a yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā
3.054.010c rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam
3.054.011a yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā
3.054.011c sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha
3.054.012a gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ
3.054.012c laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati
3.054.013a na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati
3.054.013c yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt
3.054.014a sa hi daivatasaṃyukto mama bhartā mahādyutiḥ
3.054.014c nirbhayo vīryam āśritya śūnye vasati daṇḍake
3.054.015a sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham
3.054.015c apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge
3.054.016a yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ
3.054.016c tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ
3.054.017a māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rakṣasādhama
3.054.017c ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca
3.054.018a na śakyā yajñamadhyasthā vediḥ srugbhāṇḍa maṇḍitā
3.054.018c dvijātimantrasaṃpūtā caṇḍālenāvamarditum
3.054.019a idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā
3.054.019c nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa
3.054.019e na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ
3.054.020a evam uktvā tu vaidehī kroddhāt suparuṣaṃ vacaḥ
3.054.020c rāvaṇaṃ maithilī tatra punar novāca kiṃ cana
3.054.021a sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam
3.054.021c pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ
3.054.022a śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini
3.054.022c kālenānena nābhyeṣi yadi māṃ cāruhāsini
3.054.022e tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ
3.054.023a ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ
3.054.023c rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt
3.054.024a śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ
3.054.024c darpam asyā vineṣyantu māṃsaśoṇitabhojanāḥ
3.054.025a vacanād eva tās tasya vikṛtā ghoradarśanāḥ
3.054.025c kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan
3.054.026a sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ
3.054.026c pracālya caraṇotkarṣair dārayann iva medinīm
3.054.027a aśokavanikāmadhye maithilī nīyatām iti
3.054.027c tatreyaṃ rakṣyatāṃ gūḍham uṣmābhiḥ parivāritā
3.054.028a tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm
3.054.028c ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva
3.054.029a iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ
3.054.029c aśokavanikāṃ jagmur maithilīṃ parigṛhya tām
3.054.030a sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām
3.054.030c sarvakālamadaiś cāpi dvijaiḥ samupasevitām
3.054.031a sā tu śokaparītāṅgī maithilī janakātmajā
3.054.031c rākṣasī vaśam āpannā vyāghrīṇāṃ hariṇī yathā
3.054.032a na vindate tatra tu śarma maithilī; virūpanetrābhir atīva tarjitā
3.054.032c patiṃ smarantī dayitaṃ ca devaraṃ; vicetanābhūd bhayaśokapīḍitā
3.055.001a rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam
3.055.001c nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata
3.055.002a tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm
3.055.002c krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ
3.055.003a sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam
3.055.003c cintayām āsa gomāyoḥ svareṇa pariśaṅkitaḥ
3.055.004a aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā
3.055.004c svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā
3.055.005a mārīcena tu vijñāya svaram ālakṣya māmakam
3.055.005c vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi
3.055.006a sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm
3.055.006c tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati
3.055.007a rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ
3.055.007c kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām
3.055.008a dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ
3.055.008c hā lakṣmaṇa hato 'smīti yad vākyaṃ vyajahāra ha
3.055.009a api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane
3.055.009c janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ
3.055.009e nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca
3.055.010a ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam
3.055.010c ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā
3.055.010e ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ
3.055.011a taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ
3.055.011c savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān
3.055.012a tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ
3.055.012c tato lakṣaṇam āyāntaṃ dadarśa vigataprabham
3.055.013a tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ
3.055.013c viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā
3.055.014a saṃjagarhe 'tha taṃ bhrātā jeṣṭho lakṣmaṇam āgatam
3.055.014c vihāya sītāṃ vijane vane rākṣasasevite
3.055.015a gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ
3.055.015c uvāca madhurodarkam idaṃ paruṣam ārtavat
3.055.016a aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām
3.055.016c sītām ihāgataḥ saumya kaccit svasti bhaved iti
3.055.017a na me 'sti saṃśayo vīra sarvathā janakātmajā
3.055.017c vinaṣṭā bhakṣitā vāpa rākṣasair vanacāribhiḥ
3.055.018a aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me
3.055.018c api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe
3.055.019a idaṃ hi rakṣomṛgasaṃnikāśaṃ; pralobhya māṃ dūram anuprayātam
3.055.019c hataṃ kathaṃ cin mahatā śrameṇa; sa rākṣaso 'bhūn mriyamāṇa eva
3.055.020a manaś ca me dīnam ihāprahṛṣṭaṃ; cakṣuś ca savyaṃ kurute vikāram
3.055.020c asaṃśayaṃ lakṣmaṇa nāsti sītā; hṛtā mṛtā vā pathi vartate vā
3.056.001a sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ
3.056.001c paryapṛcchata dharmātmā vaidehīm āgataṃ vinā
3.056.002a prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha
3.056.002c kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ
3.056.003a rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ
3.056.003c kva sā duḥkhasahāyā me vaidehī tanumadhyamā
3.056.004a yāṃ vinā notsahe vīra muhūrtam api jīvitum
3.056.004c kva sā prāṇasahāyā me sītā surasutopamā
3.056.005a patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa
3.056.005c vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām
3.056.006a kaccij jīvati vaidehī prāṇaiḥ priyatarā mama
3.056.006c kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati
3.056.007a sītānimittaṃ saumitre mṛte mayi gate tvayi
3.056.007c kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati
3.056.008a saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī
3.056.008c upasthāsyati kausalyā kaccin saumya na kaikayīm
3.056.009a yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ
3.056.009c suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa
3.056.010a yadi mām āśramagataṃ vaidehī nābhibhāṣate
3.056.010c punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa
3.056.011a brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā
3.056.011c tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī
3.056.012a sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī
3.056.012c madviyogena vaidehī vyaktaṃ śocati durmanāḥ
3.056.013a sarvathā rakṣasā tena jihmena sudurātmanā
3.056.013c vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam
3.056.014a śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama
3.056.014c trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ
3.056.015a sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane
3.056.015c pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram
3.056.016a duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ
3.056.016c taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ
3.056.017a aho 'smi vyasane magnaḥ sarvathā ripunāśana
3.056.017c kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam
3.056.018a iti sītāṃ varārohāṃ cintayann eva rāghavaḥ
3.056.018c ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ
3.056.019a vigarhamāṇo 'nujam ārtarūpaṃ; kṣudhā śramāc caiva pipāsayā ca
3.056.019c viniḥśvasañ śuṣkamukho viṣaṇṇaḥ; pratiśrayaṃ prāpya samīkṣya śūnyam
3.056.020a svam āśramaṃ saṃpravigāhya vīro; vihāradeśān anusṛtya kāṃś cit
3.056.020c etat tad ity eva nivāsabhūmau; prahṛṣṭaromā vyathito babhūva
3.057.001a athāśramād upāvṛttam antarā raghunandanaḥ
3.057.001c paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ
3.057.002a tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm
3.057.002c yadā sā tava viśvāsād vane viharitā mayā
3.057.003a dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa
3.057.003c śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ
3.057.004a sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me
3.057.004c dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi
3.057.005a evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ
3.057.005c bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt
3.057.006a na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ
3.057.006c pracoditas tayaivograis tvatsakāśam ihāgataḥ
3.057.007a āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca
3.057.007c paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam
3.057.008a sā tam ārtasvaraṃ śrutvā tava snehena maithilī
3.057.008c gaccha gaccheti mām āha rudantī bhayavihvalā
3.057.009a pracodyamānena mayā gaccheti bahuśas tayā
3.057.009c pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam
3.057.010a na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet
3.057.010c nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam
3.057.011a vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati
3.057.011c trāhīti vacanaṃ sīte yas trāyet tridaśān api
3.057.012a kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram
3.057.012c visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti
3.057.012e na bhavatyā vyathā kāryā kunārījanasevitā
3.057.013a alaṃ vaiklavyam ālambya svasthā bhava nirutsukā
3.057.013c na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe
3.057.013e jāto vā jāyamāno vā saṃyuge yaḥ parājayet
3.057.014a evam uktā tu vaidehī parimohitacetanā
3.057.014c uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ
3.057.015a bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ
3.057.015c vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi
3.057.016a saṃketād bharatena tvaṃ rāmaṃ samanugacchasi
3.057.016c krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase
3.057.017a ripuḥ pracchannacārī tvaṃ madartham anugacchasi
3.057.017c rāghavasyāntaraprepsus tathainaṃ nābhipadyase
3.057.018a evam ukto hi vaidehyā saṃrabdho raktalocanaḥ
3.057.018c krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ
3.057.019a evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ
3.057.019c abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ
3.057.020a jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe
3.057.020c anena krodhavākyena maithilyā niḥsṛto bhavān
3.057.021a na hi te parituṣyāmi tyaktvā yad yāsi maithilīm
3.057.021c kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ
3.057.022a sarvathā tv apanītaṃ te sītayā yat pracoditaḥ
3.057.022c krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama
3.057.023a asau hi rākṣasaḥ śete śareṇābhihato mayā
3.057.023c mṛgarūpeṇa yenāham āśramād apavāditaḥ
3.057.024a vikṛṣya cāpaṃ paridhāya sāyakaṃ; salīla bāṇena ca tāḍito mayā
3.057.024c mārgīṃ tanuṃ tyajya ca viklavasvaro; babhūva keyūradharaḥ sa rākṣasaḥ
3.057.025a śarāhatenaiva tadārtayā girā; svaraṃ mamālambya sudūrasaṃśravam
3.057.025c udāhṛtaṃ tad vacanaṃ sudāruṇaṃ; tvam āgato yena vihāya maithilīm
3.058.001a bhṛśam āvrajamānasya tasyādhovāmalocanam
3.058.001c prāsphurac cāskhalad rāmo vepathuś cāsya jāyate
3.058.002a upālakṣya nimittāni so 'śubhāni muhur muhuḥ
3.058.002c api kṣemaṃ tu sītāyā iti vai vyājahāra ha
3.058.003a tvaramāṇo jagāmātha sītādarśanalālasaḥ
3.058.003c śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ
3.058.004a udbhramann iva vegena vikṣipan raghunandanaḥ
3.058.004c tatra tatroṭajasthānam abhivīkṣya samantataḥ
3.058.005a dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā
3.058.005c śriyā virahitāṃ dhvastāṃ hemante padminīm iva
3.058.006a rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam
3.058.006c śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam
3.058.007a viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam
3.058.007c dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ
3.058.008a hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati
3.058.008c nilīnāpy atha vā bhīrur atha vā vanam āśritā
3.058.009a gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ
3.058.009c atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā
3.058.010a yatnān mṛgayamāṇas tu nāsasāda vane priyām
3.058.010c śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate
3.058.011a vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm
3.058.011c babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ
3.058.012a asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā
3.058.012c kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām
3.058.013a snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm
3.058.013c śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī
3.058.014a atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām
3.058.014c janakasya sutā bhīrur yadi jīvati vā na vā
3.058.015a kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm
3.058.015c latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ
3.058.016a bhramarair upagītaś ca yathā drumavaro hy ayam
3.058.016c eṣa vyaktaṃ vijānāti tilakas tilakapriyām
3.058.017a aśokaśokāpanuda śokopahatacetasaṃ
3.058.017c tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām
3.058.018a yadi tāla tvayā dṛṣṭā pakvatālaphalastanī
3.058.018c kathayasva varārohāṃ kāruṣyaṃ yadi te mayi
3.058.019a yadi dṛṣṭā tvayā sītā jambujāmbūnadaprabhā
3.058.019c priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me
3.058.020a atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm
3.058.020c mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet
3.058.021a gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet
3.058.021c tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa
3.058.022a śārdūla yadi sā dṛṣṭā priyā candranibhānanā
3.058.022c maithilī mama visrabdhaḥ kathayasva na te bhayam
3.058.023a kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe
3.058.023c vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase
3.058.024a tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi
3.058.024c nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase
3.058.025a pītakauśeyakenāsi sūcitā varavarṇini
3.058.025c dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam
3.058.026a naiva sā nūnam atha vā hiṃsitā cāruhāsinī
3.058.026c kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati
3.058.027a vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ
3.058.027c vibhajyāṅgāni sarvāṇi mayā virahitā priyā
3.058.028a nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam
3.058.028c sā hi campakavarṇābhā grīvā graiveya śobhitā
3.058.029a komalā vilapantyās tu kāntāyā bhakṣitā śubhā
3.058.029c nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau
3.058.030a bhakṣitau vepamānāgrau sahastābharaṇāṅgadau
3.058.030c mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai
3.058.031a sārtheneva parityaktā bhakṣitā bahubāndhavā
3.058.031c hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kva cit
3.058.032a hā priye kva gatā bhadre hā sīteti punaḥ punaḥ
3.058.032c ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam
3.058.033a kva cid udbhramate vegāt kva cid vibhramate balāt
3.058.033c kva cin matta ivābhāti kāntān veṣaṇatatparaḥ
3.058.034a sa vanāni nadīḥ śailān giriprasravaṇāni ca
3.058.034c kānanāni ca vegena bhramaty aparisaṃsthitaḥ
3.058.035a tathā sa gatvā vipulaṃ mahad vanaṃ; parītya sarvaṃ tv atha maithilīṃ prati
3.058.035c aniṣṭhitāśaḥ sa cakāra mārgaṇe; punaḥ priyāyāḥ paramaṃ pariśramam
3.059.001a dṛṣṭāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ
3.059.001c rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca
3.059.002a adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ
3.059.002c uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau
3.059.003a kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā
3.059.003c kenāhṛtā vā saumitre bhakṣitā kena vā priyā
3.059.004a vṛṣkeṇāvārya yadi māṃ sīte hasitum icchasi
3.059.004c alaṃ te hasitenādya māṃ bhajasva suduḥkhitam
3.059.005a yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ
3.059.005c ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ
3.059.006a mṛtaṃ śokena mahatā sītāharaṇajena mām
3.059.006c paraloke mahārājo nūnaṃ drakṣyati me pitā
3.059.007a kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ
3.059.007c apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ
3.059.008a kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca
3.059.008c dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā
3.059.009a vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham
3.059.009c mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum
3.059.010a kva gacchasi varārohe mām utsṛjya sumadhyame
3.059.010c tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ
3.059.011a itīva vilapan rāmaḥ sītādarśanalālasaḥ
3.059.011c na dadarśa suduḥkhārto rāghavo janakātmajām
3.059.012a anāsādayamānaṃ taṃ sītāṃ daśarathātmajam
3.059.012c paṅkam āsādya vipulaṃ sīdantam iva kuñjaram
3.059.012e lakṣmaṇo rāmam atyartham uvāca hitakāmyayā
3.059.013a mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha
3.059.013c idaṃ ca hi vanaṃ śūra bahukandaraśobhitam
3.059.014a priyakānanasaṃcārā vanonmattā ca maithilī
3.059.014c sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām
3.059.015a saritaṃ vāpi saṃprāptā mīnavañjurasevitām
3.059.015c vitrāsayitukāmā vā līnā syāt kānane kva cit
3.059.015e jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha
3.059.016a tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe
3.059.016c vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā
3.059.016e manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ
3.059.017a evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ
3.059.017c saha saumitriṇā rāmo vicetum upacakrame
3.059.017e tau vanāni girīṃś caiva saritaś ca sarāṃsi ca
3.059.018a nikhilena vicinvantau sītāṃ daśarathātmajau
3.059.018c tasya śailasya sānūni guhāś ca śikharāṇi ca
3.059.019a nikhilena vicinvantau naiva tām abhijagmatuḥ
3.059.019c vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt
3.059.020a neha paśyāmi saumitre vaidehīṃ parvate śubhe
3.059.020c tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt
3.059.021a vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasaṃ
3.059.021c prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām
3.059.022a yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām
3.059.022c evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ
3.059.023a uvāca dīnayā vācā duḥkhābhihatacetanaḥ
3.059.023c vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ
3.059.024a giriś cāyaṃ mahāprājña bahukandaranirjharaḥ
3.059.024c na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm
3.059.025a evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ
3.059.025c dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat
3.059.026a sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ
3.059.026c viṣasādāturo dīno niḥśvasyāśītam āyatam
3.059.027a bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ
3.059.027c hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ
3.059.028a taṃ sāntvayām āsa tato lakṣmaṇaḥ priyabāndhavaḥ
3.059.028c bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ
3.059.029a anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam
3.059.029c apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ
3.060.001a sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt
3.060.001c śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm
3.060.001e api godāvarīṃ sītā padmāny ānayituṃ gatā
3.060.002a evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi
3.060.002c nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ
3.060.003a tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt
3.060.003c naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me
3.060.004a kaṃ nu sā deśam āpannā vaidehī kleśanāśinī
3.060.004c na hi taṃ vedmi vai rāma yatra sā tanumadhyamā
3.060.005a lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpa mohitaḥ
3.060.005c rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm
3.060.006a sa tām upasthito rāmaḥ kva sītety evam abravīt
3.060.007a bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api
3.060.007c na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī
3.060.008a tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti
3.060.008c na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā
3.060.009a rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ
3.060.009c dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām
3.060.010a nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ
3.060.010c uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ
3.060.011a kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ
3.060.011c mātaraṃ caiva vaidehyā vinā tām aham apriyam
3.060.012a yā me rājyavihīnasya vane vanyena jīvataḥ
3.060.012c sarvaṃ vyapanayac chokaṃ vaidehī kva nu sā gatā
3.060.013a jñātipakṣavihīnasya rājaputrīm apaśyataḥ
3.060.013c manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ
3.060.014a godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim
3.060.014c sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate
3.060.015a evaṃ saṃbhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau
3.060.015c vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām
3.060.016a tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale
3.060.016c uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ
3.060.017a abhijānāmi puṣpāṇi tānīmāmīha lakṣmaṇa
3.060.017c apinaddhāni vaidehyā mayā dattāni kānane
3.060.018a evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham
3.060.018c kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā
3.060.019a tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata
3.060.019c yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham
3.060.020a mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi
3.060.020c asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ
3.060.021a imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa
3.060.021c yadi nākhyāti me sītām adya candranibhānanām
3.060.022a evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā
3.060.022c dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat
3.060.023a sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca
3.060.023c saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam
3.060.024a paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ
3.060.024c bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca
3.060.025a taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ
3.060.025c āvṛtaṃ paśya saumitre sarvato dharaṇītalam
3.060.026a manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ
3.060.026c bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati
3.060.027a tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ
3.060.027c babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha
3.060.028a muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam
3.060.028c dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ
3.060.029a taruṇādityasaṃkāśaṃ vaidūryagulikācitam
3.060.029c viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam
3.060.030a chatraṃ śataśalākaṃ ca divyamālyopaśobhitam
3.060.030c bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam
3.060.031a kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ
3.060.031c bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe
3.060.032a dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ
3.060.032c apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ
3.060.033a rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ
3.060.033c kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ
3.060.034a vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam
3.060.034c sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ
3.060.035a hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī
3.060.035c na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane
3.060.036a bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa
3.060.036c ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ
3.060.037a kartāram api lokānāṃ śūraṃ karuṇavedinam
3.060.037c ajñānād avamanyeran sarvabhūtāni lakṣmaṇa
3.060.038a mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam
3.060.038c nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ
3.060.039a māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa
3.060.039c adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca
3.060.039e saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ
3.060.040a naiva yakṣā na gandharvā na piśācā na rākṣasāḥ
3.060.040c kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa
3.060.041a mamāstrabāṇasaṃpūrṇam ākāśaṃ paśya lakṣmaṇa
3.060.041c niḥsaṃpātaṃ kariṣyāmi hy adya trailokyacāriṇām
3.060.042a saṃniruddhagrahagaṇam āvāritaniśākaram
3.060.042c vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam
3.060.043a vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam
3.060.043c dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram
3.060.044a na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ
3.060.044c asmin muhūrte saumitre mama drakṣyanti vikramam
3.060.045a nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa
3.060.045c mama cāpaguṇān muktair bāṇajālair nirantaram
3.060.046a arditaṃ mama nārācair dhvastabhrāntamṛgadvijam
3.060.046c samākulam amaryādaṃ jagat paśyādya lakṣmaṇa
3.060.047a ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ
3.060.047c kariṣye maithilīhetor apiśācam arākṣasaṃ
3.060.048a mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ
3.060.048c drakṣyanty adya vimuktānām amarṣād dūragāminām
3.060.049a naiva devā na daiteyā na piśācā na rākṣasāḥ
3.060.049c bhaviṣyanti mama krodhāt trailokye vipraṇāśite
3.060.050a devadānavayakṣāṇāṃ lokā ye rakṣasām api
3.060.050c bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ
3.060.050e nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ
3.060.051a yathā jarā yathā mṛtyur yathākālo yathāvidhiḥ
3.060.051c nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa
3.060.051e tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam
3.060.052a pureva me cārudatīm aninditāṃ; diśanti sītāṃ yadi nādya maithilīm
3.060.052c sadevagandharvamanuṣya pannagaṃ; jagat saśailaṃ parivartayāmy aham
3.061.001a tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam
3.061.001c lokānām abhave yuktaṃ sāmvartakam ivānalam
3.061.002a vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ
3.061.002c hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā
3.061.003a adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ
3.061.003c abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā
3.061.004a purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ
3.061.004c na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi
3.061.005a candre lakṣṇīḥ prabhā sūrye gatir vāyau bhuvi kṣamā
3.061.005c etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ
3.061.006a na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ
3.061.006c kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ
3.061.007a khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ
3.061.007c deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja
3.061.008a ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara
3.061.008c na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam
3.061.009a naikasya tu kṛte lokān vināśayitum arhasi
3.061.009c yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ
3.061.010a sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ
3.061.010c ko nu dārapraṇāśaṃ te sādhu manyeta rāghava
3.061.011a saritaḥ sāgarāḥ śailā devagandharvadānavāḥ
3.061.011c nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ
3.061.012a yena rājan hṛtā sītā tam anveṣitum arhasi
3.061.012c maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ
3.061.013a samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca
3.061.013c guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha
3.061.014a devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ
3.061.014c yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam
3.061.015a na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ
3.061.015c kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi
3.061.016a śīlena sāmnā vinayena sītāṃ; nayena na prāpsyasi cen narendra
3.061.016c tataḥ samutsādaya hemapuṅkhair; mahendravajrapratimaiḥ śaraughaiḥ
3.062.001a taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat
3.062.001c mohena mahatāviṣṭaṃ paridyūnam acetanam
3.062.002a tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ
3.062.002c rāmaṃ saṃbodhayām āsa caraṇau cābhipīḍayan
3.062.003a mahatā tapasā rāma mahatā cāpi karmaṇā
3.062.003c rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ
3.062.004a tava caiva guṇair baddhas tvadviyogān mahīpatiḥ
3.062.004c rājā devatvam āpanno bharatasya yathā śrutam
3.062.005a yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase
3.062.005c prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati
3.062.006a duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate
3.062.006c ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim
3.062.007a lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ
3.062.007c gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat
3.062.008a maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ
3.062.008c ahnā putraśataṃ jajñe tathaivāsya punar hatam
3.062.009a yā ceyaṃ jagato mātā devī lokanamaskṛtā
3.062.009c asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava
3.062.010a yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam
3.062.010c ādityacandrau grahaṇam abhyupetau mahābalau
3.062.011a sumahānty api bhūtāni devāś ca puruṣarṣabha
3.062.011c na daivasya pramuñcanti sarvabhūtāni dehinaḥ
3.062.012a śakrādiṣv api deveṣu vartamānau nayānayau
3.062.012c śrūyete naraśārdūla na tvaṃ vyathitum arhasi
3.062.013a naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha
3.062.013c śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā
3.062.014a tvadvidhā hi na śocanti satataṃ satyadarśinaḥ
3.062.014c sumahatsv api kṛcchreṣu rāmānirviṇṇadarśaṇāḥ
3.062.015a tattvato hi naraśreṣṭha buddhyā samanucintaya
3.062.015c buddhyā yuktā mahāprājñā vijānanti śubhāśubhe
3.062.016a adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām
3.062.016c nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate
3.062.017a mām eva hi purā vīra tvam eva bahuṣo 'nvaśāḥ
3.062.017c anuśiṣyād dhi ko nu tvām api sākṣād bṛhaspatiḥ
3.062.018a buddhiś ca te mahāprājña devair api duranvayā
3.062.018c śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham
3.062.019a divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam
3.062.019c ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ badhe
3.062.020a kiṃ te sarvavināśena kṛtena puruṣarṣabha
3.062.020c tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi
3.063.001a pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam
3.063.001c sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ
3.063.002a saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ
3.063.002c avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt
3.063.003a kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa
3.063.003c kenopāyena paśyeyaṃ sītām iti vicintaya
3.063.004a taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt
3.063.004c idam eva janasthānaṃ tvam anveṣitum arhasi
3.063.005a rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam
3.063.005c santīha giridurgāṇi nirdarāḥ kandarāṇi ca
3.063.006a guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ
3.063.006c āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca
3.063.007a tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi
3.063.007c tvadvidho buddhisaṃpannā māhātmāno nararṣabha
3.063.008a āpatsu na prakampante vāyuvegair ivācalāḥ
3.063.008c ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ
3.063.009a kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram
3.063.009c tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam
3.063.010a dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam
3.063.010c taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt
3.063.010e anena sītā vaidehī bhakṣitā nātra saṃśayaḥ
3.063.011a gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam
3.063.011c bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham
3.063.011e enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ
3.063.012a ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram
3.063.012c kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm
3.063.013a taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman
3.063.013c abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam
3.063.014a yām oṣadhim ivāyuṣmann anveṣasi mahāvane
3.063.014c sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam
3.063.015a tvayā virahitā devī lakṣmaṇena ca rāghava
3.063.015c hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā
3.063.016a sītām abhyavapan no 'haṃ rāvaṇaś ca raṇe mayā
3.063.016c vidhvaṃsitarathacchatraḥ pātito dharaṇītale
3.063.017a etad asya dhanur bhagnam etad asya śarāvaram
3.063.017c ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ
3.063.018a pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ
3.063.018c sītām ādāya vaidehīm utpapāta vihāyasaṃ
3.063.018e rakṣasā nihataṃ pūrvma na māṃ hantuṃ tvam arhasi
3.063.019a rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām
3.063.019c gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ
3.063.020a ekam ekāyane durge niḥśvasantaṃ kathaṃ cana
3.063.020c samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt
3.063.021a rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ
3.063.021c īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam
3.063.022a saṃpūrṇam api ced adya pratareyaṃ mahodadhim
3.063.022c so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ
3.063.023a nāsty abhāgyataro loke matto 'smin sacarācare
3.063.023c yeneyaṃ mahatī prāptā mayā vyasanavāgurā
3.063.024a ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ
3.063.024c śete vinihato bhūmau mama bhāgyaviparyayāt
3.063.025a ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ
3.063.025c jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan
3.063.026a nikṛttapakṣaṃ rudhirāvasiktaṃ; taṃ gṛdhrarājaṃ parirabhya rāmaḥ
3.063.026c kva maithili prāṇasamā mameti; vimucya vācaṃ nipapāta bhūmau
3.064.001a rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam
3.064.001c saumitriṃ mitrasaṃpannam idaṃ vacanam abravīt
3.064.002a mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ
3.064.002c rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān
3.064.003a ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate
3.064.003c tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate
3.064.004a jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ
3.064.004c sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ
3.064.005a kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā
3.064.005c aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā
3.064.006a kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam
3.064.006c sītayā kāni coktāni tasmin kāle dvijottama
3.064.007a kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ
3.064.007c kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ
3.064.008a tam udvīkṣyātha dīnātmā vilapantam anantaram
3.064.008c vācātisannayā rāmaṃ jaṭāyur idam abravīt
3.064.009a sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā
3.064.009c māyām āsthāya vipulāṃ vātadurdinasaṃkulām
3.064.010a pariśrāntasya me tāta pakṣau chittvā niśācaraḥ
3.064.010c sītām ādāya vaidehīṃ prayāto dakṣiṇā mukhaḥ
3.064.011a uparudhyanti me prāṇā dṛṣṭir bhramati rāghava
3.064.011c paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān
3.064.012a yena yāti muhūrtena sītām ādāya rāvaṇaḥ
3.064.012c vipranaṣṭaṃ dhanaṃ kṣipraṃ tat svāmipratipadyate
3.064.013a vindo nāma muhūrto 'sau sa ca kākutstha nābudhat
3.064.013c jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati
3.064.014a na ca tvayā vyathā kāryā janakasya sutāṃ prati
3.064.014c vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe
3.064.015a asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ
3.064.015c āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam
3.064.016a putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca
3.064.016c ity uktvā durlabhān prāṇān mumoca patageśvaraḥ
3.064.017a brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ
3.064.017c tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasaṃ
3.064.018a sa nikṣipya śiro bhūmau prasārya caraṇau tadā
3.064.018c vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale
3.064.019a taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam
3.064.019c rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt
3.064.020a bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham
3.064.020c anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā
3.064.021a anekavārṣiko yas tu cirakālaṃ samutthitaḥ
3.064.021c so 'yam adya hataḥ śete kālo hi duratikramaḥ
3.064.022a paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me
3.064.022c sītām abhyavapan no vai rāvaṇena balīyasā
3.064.023a gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat
3.064.023c mama hetor ayaṃ prāṇān mumoca patageśvaraḥ
3.064.024a sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ
3.064.024c śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api
3.064.025a sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam
3.064.025c yathā vināśo gṛdhrasya matkṛte ca paraṃtapa
3.064.026a rājā daśarathaḥ śrīmān yathā mama mayā yaśāḥ
3.064.026c pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ
3.064.027a saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam
3.064.027c gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam
3.064.028a nāthaṃ patagalokasya citām āropayāmy aham
3.064.028c imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā
3.064.029a yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ
3.064.029c aparāvartināṃ yā ca yā ca bhūmipradāyinām
3.064.030a mayā tvaṃ samanujñāto gaccha lokān anuttamān
3.064.030c gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja
3.064.031a evam uktvā citāṃ dīptām āropya patageśvaram
3.064.031c dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ
3.064.032a rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān
3.064.032c sthūlān hatvā mahārohīn anu tastāra taṃ dvijam
3.064.033a rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ
3.064.033c śakunāya dadau rāmo ramye haritaśādvale
3.064.034a yat tat pretasya martyasya kathayanti dvijātayaḥ
3.064.034c tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha
3.064.035a tato godāvarīṃ gatvā nadīṃ naravarātmajau
3.064.035c udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau
3.064.036a sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ; suduṣkaraṃ karma raṇe nipātitaḥ
3.064.036c maharṣikalpena ca saṃskṛtas tadā; jagāma puṇyāṃ gatim ātmanaḥ śubhām
3.065.001a kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā
3.065.001c avekṣantau vane sītāṃ paścimāṃ jagmatur diśam
3.065.002a tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau
3.065.002c aviprahatam aikṣvākau panthānaṃ pratipedatuḥ
3.065.003a gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam
3.065.003c āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam
3.065.004a vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam
3.065.004c subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau
3.065.005a tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau
3.065.005c krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau
3.065.006a nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ
3.065.006c nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam
3.065.007a didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ
3.065.007c tatra tatrāvatiṣṭhantau sītāharaṇakarśitau
3.065.008a lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ
3.065.008c abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasaṃ
3.065.009a spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ
3.065.009c prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye
3.065.010a tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam
3.065.010c mamaiva hi nimittāni sadyaḥ śaṃsanti saṃbhramam
3.065.011a eṣa vañculako nāma pakṣī paramadāruṇaḥ
3.065.011c āvayor vijayaṃ yuddhe śaṃsann iva vinardati
3.065.012a tayor anveṣator evaṃ sarvaṃ tad vanam ojasā
3.065.012c saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam
3.065.013a saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā
3.065.013c vanasya tasya śabdo 'bhūd divam āpūrayann iva
3.065.014a taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ
3.065.014c dadarśa sumahākāyaṃ rākṣasaṃ vipulorasaṃ
3.065.015a āsedatus tatas tatra tāv ubhau pramukhe sthitam
3.065.015c vivṛddham aśirogrīvaṃ kabandham udare mukham
3.065.016a romabhir nicitais tīkṣṇair mahāgirim ivocchritam
3.065.016c nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam
3.065.017a mahāpakṣmeṇa piṅgena vipulenāyatena ca
3.065.017c ekenorasi ghoreṇa nayanenāśudarśinā
3.065.018a mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham
3.065.018c bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān
3.065.019a ghorau bhujau vikurvāṇam ubhau yojanam āyatau
3.065.019c karābhyāṃ vividhān gṛhya ṛṣkān pakṣigaṇān mṛgān
3.065.020a ākarṣantaṃ vikarṣantam anekān mṛgayūthapān
3.065.020c sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ
3.065.021a atha tau samatikramya krośamātre dadarśatuḥ
3.065.021c mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam
3.065.022a sa mahābāhur atyarthaṃ prasārya vipulau bhujau
3.065.022c jagrāha sahitāv eva rāghavau pīḍayan balāt
3.065.023a khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau
3.065.023c bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau
3.065.024a tāv uvāca mahābāhuḥ kabandho dānavottamaḥ
3.065.024c kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau
3.065.025a ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau
3.065.025c vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām
3.065.026a imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ
3.065.026c sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau
3.065.026e mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ
3.065.027a tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ
3.065.027c uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā
3.065.028a kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama
3.065.028c vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām
3.065.029a kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa
3.065.029c tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau
3.065.029e nātibhāro 'sti daivasya sarvabhuteṣu lakṣmaṇa
3.065.030a śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire
3.065.030c kālābhipannāḥ sīdanti yathā vālukasetavaḥ
3.065.031a iti bruvāṇo dṛḍhasatyavikramo; mahāyaśā dāśarathiḥ pratāpavān
3.065.031c avekṣya saumitrim udagravikramaṃ; sthirāṃ tadā svāṃ matim ātmanākarot
3.066.001a tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau
3.066.001c bāhupāśaparikṣiptau kabandho vākyam abravīt
3.066.002a tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau
3.066.002c āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau
3.066.003a tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā
3.066.003c uvācārtisamāpanno vikrame kṛtaniścayaḥ
3.066.004a tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ
3.066.004c tasmād asibhyām asyāśu bāhū chindāvahe gurū
3.066.005a tatas tau deśakālajñau khaḍgābhyām eva rāghavau
3.066.005c acchindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ
3.066.006a dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ
3.066.006c ciccheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ
3.066.007a sa papāta mahābāhuś chinnabāhur mahāsvanaḥ
3.066.007c khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā
3.066.008a sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ
3.066.008c dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ
3.066.009a iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ
3.066.009c śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ
3.066.010a ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ
3.066.010c asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam
3.066.011a asya devaprabhāvasya vasato vijane vane
3.066.011c rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau
3.066.012a tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane
3.066.012c āsyenorasi dīptena bhagnajaṅgho viceṣṭase
3.066.013a evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ
3.066.013c uvāca paramaprītas tad indravacanaṃ smaran
3.066.014a svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham
3.066.014c diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau
3.066.015a virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā
3.066.015c tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava
3.067.001a purā rāma mahābāho mahābalaparākrama
3.067.001c rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam
3.067.001e yathā somasya śakrasya sūryasya ca yathā vapuḥ
3.067.002a so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat
3.067.002c ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ
3.067.003a tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā
3.067.003c saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ
3.067.004a tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā
3.067.004c etad eva nṛśaṃsaṃ te rūpam astu vigarhitam
3.067.005a sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti
3.067.005c abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ
3.067.006a yadā chittvā bhujau rāmas tvāṃ dahed vijane vane
3.067.006c tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham
3.067.007a śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa
3.067.007c indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire
3.067.008a ahaṃ hi tapasogreṇa pitāmaham atoṣayam
3.067.008c dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat
3.067.009a dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati
3.067.009c ity evaṃ buddhim āsthāya raṇe śakram adharṣayam
3.067.010a tasya bāhupramuktena vajreṇa śataparvaṇā
3.067.010c sakthinī ca śiraś caiva śarīre saṃpraveśitam
3.067.011a sa mayā yācyamānaḥ sann ānayad yamasādanam
3.067.011c pitāmahavacaḥ satyaṃ tad astv iti mamābravīt
3.067.012a anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ
3.067.012c vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum
3.067.013a evam uktas tu me śakro bāhū yojanam āyatau
3.067.013c prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat
3.067.014a so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān
3.067.014c siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ
3.067.015a sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ
3.067.015c chetsyate samare bāhū tadā svargaṃ gamiṣyasi
3.067.016a sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava
3.067.016c śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā
3.067.017a ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha
3.067.017c mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā
3.067.018a evam uktas tu dharmātmā danunā tena rāghavaḥ
3.067.018c idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ
3.067.019a rāvaṇena hṛtā sītā mama bhāryā yaśasvinī
3.067.019c niṣkrāntasya janasthānāt saha bhrātrā yathāsukham
3.067.020a nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ
3.067.020c nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe
3.067.021a śokārtānām anāthānām evaṃ viparidhāvatām
3.067.021c kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām
3.067.022a kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ
3.067.022c bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite
3.067.023a sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā
3.067.023c kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ
3.067.024a evam uktas tu rāmeṇa vākyaṃ danur anuttamam
3.067.024c provāca kuśalo vaktuṃ vaktāram api rāghavam
3.067.025a divyam asti na me jñānaṃ nābhijānāmi maithilīm
3.067.025c yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ
3.067.026a adagdhasya hi vijñātuṃ śaktir asti na me prabho
3.067.026c rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava
3.067.027a vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava
3.067.027c svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam
3.067.028a kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ
3.067.028c tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi
3.067.029a dagdhas tvayāham avaṭe nyāyena raghunandana
3.067.029c vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasaṃ
3.067.030a tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava
3.067.030c kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ
3.067.031a na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava
3.067.031c sarvān parisṛto lokān purā vai kāraṇāntare
3.068.001a evam uktau tu tau vīrau kabandhena nareśvarau
3.068.001c giripradaram āsādya pāvakaṃ visasarjatuḥ
3.068.002a lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ
3.068.002c citām ādīpayām āsa sā prajajvāla sarvataḥ
3.068.003a tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat
3.068.003c medasā pacyamānasya mandaṃ dahati pāvaka
3.068.004a sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ
3.068.004c araje vāsasī vibhran mālāṃ divyāṃ mahābalaḥ
3.068.005a tataś citāyā vegena bhāsvaro virajāmbaraḥ
3.068.005c utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ
3.068.006a vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare
3.068.006c prabhayā ca mahātejā diśo daśa virājayan
3.068.007a so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt
3.068.007c śṛṇu rāghava tattvena yathā sīmām avāpsyasi
3.068.008a rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate
3.068.008c parimṛṣṭo daśāntena daśābhāgena sevyate
3.068.009a daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ
3.068.009c yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam
3.068.010a tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara
3.068.010c akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan
3.068.011a śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ
3.068.011c bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā
3.068.012a ṛṣyamūke girivare pampāparyantaśobhite
3.068.012c nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ
3.068.013a vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava
3.068.013c adrohāya samāgamya dīpyamāne vibhāvasau
3.068.014a na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ
3.068.014c kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān
3.068.015a śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam
3.068.015c kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati
3.068.016a sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ
3.068.016c bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ
3.068.017a saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim
3.068.017c kuru rāghava satyena vayasyaṃ vanacāriṇam
3.068.018a sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ
3.068.018c naramāṃsāśināṃ loke naipuṇyād adhigacchati
3.068.019a na tasyāviditaṃ loke kiṃ cid asti hi rāghava
3.068.019c yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama
3.068.020a sa nadīr vipulāñ śailān giridurgāṇi kandarān
3.068.020c anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati
3.068.021a vānarāṃś ca mahākāyān preṣayiṣyati rāghava
3.068.021c diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm
3.068.022a sa meruśṛṅgāgragatām aninditāṃ; praviśya pātālatale 'pi vāśritām
3.068.022c plavaṃgamānāṃ pravaras tava priyāṃ; nihatya rakṣāṃsi punaḥ pradāsyati
3.069.001a nidarśayitvā rāmāya sītāyāḥ pratipādane
3.069.001c vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt
3.069.002a eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ
3.069.002c pratīcīṃ diśam āśritya prakāśante manoramāḥ
3.069.003a jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ
3.069.003c aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ
3.069.004a tān āruhyāthavā bhūmau pātayitvā ca tān balāt
3.069.004c phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ
3.069.005a caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam
3.069.005c tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ
3.069.006a aśarkarām avibhraṃśāṃ samatīrtham aśaivalām
3.069.006c rāma saṃjātavālūkāṃ kamalotpalaśobhitām
3.069.007a tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava
3.069.007c valgusvarā nikūjanti pampāsalilagocarāḥ
3.069.008a nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ
3.069.008c ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ
3.069.009a rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava
3.069.009c pampāyām iṣubhir matsyāṃs tatra rāma varān hatān
3.069.010a nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān
3.069.010c tava bhaktyā samāyukto lakṣmaṇaḥ saṃpradāsyati
3.069.011a bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye
3.069.011c padmagandhi śivaṃ vāri sukhaśītam anāmayam
3.069.012a uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham
3.069.012c atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati
3.069.013a sthūlān giriguhāśayyān varāhān vanacāriṇaḥ
3.069.013c apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ
3.069.013e rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama
3.069.014a sāyāhne vicaran rāma viṭapī mālyadhāriṇaḥ
3.069.014c śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi
3.069.015a sumanobhiś citāṃs tatra tilakān naktamālakān
3.069.015c utpalāni ca phullāni paṅkajāni ca rāghava
3.069.016a na tāni kaś cin mālyāni tatrāropayitā naraḥ
3.069.016c mataṅgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ
3.069.017a teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ
3.069.017c ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ
3.069.018a tāni mālyāni jātāni munīnāṃ tapasā tadā
3.069.018c svedabindusamutthāni na vinaśyanti rāghava
3.069.019a teṣām adyāpi tatraiva dṛśyate paricāriṇī
3.069.019c śramaṇī śabarī nāma kākutstha cirajīvinī
3.069.020a tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam
3.069.020c dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati
3.069.021a tatas tad rāma pampāyās tīram āśritya paścimam
3.069.021c āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi
3.069.022a na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam
3.069.022c ṛṣes tasya mataṅgasya vidhānāt tac ca kānanam
3.069.023a tasmin nandanasaṃkāśe devāraṇyopame vane
3.069.023c nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ
3.069.024a ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ
3.069.024c suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ
3.069.024e udāro brahmaṇā caiva pūrvakāle vinirmitaḥ
3.069.025a śayānaḥ puruṣo rāma tasya śailasya mūrdhani
3.069.025c yat svapne labhate vittaṃ tat prabuddho 'dhigacchati
3.069.026a na tv enaṃ viṣamācāraḥ pāpakarmādhirohati
3.069.026c tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ
3.069.027a tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān
3.069.027c krīḍatāṃ rāma pampāyāṃ mataṅgāraṇyavāsinām
3.069.028a siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ
3.069.028c pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ
3.069.029a te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam
3.069.029c nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ
3.069.030a rāma tasya tu śailasya mahatī śobhate guhā
3.069.030c śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam
3.069.031a tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ
3.069.031c bahumūlaphalo ramyo nānānagasamāvṛtaḥ
3.069.032a tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ
3.069.032c kadā cic chikhare tasya parvatasyāvatiṣṭhate
3.069.033a kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau
3.069.033c sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān
3.069.034a taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau
3.069.034c prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt
3.069.035a gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ
3.069.035c suprītau tāv anujñāpya kabandhaḥ prasthitas tadā
3.069.036a sa tat kabandhaḥ pratipadya rūpaṃ; vṛtaḥ śriyā bhāskaratulyadehaḥ
3.069.036c nidarśayan rāmam avekṣya khasthaḥ; sakhyaṃ kuruṣveti tadābhyuvāca
3.070.001a tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane
3.070.001c ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau
3.070.002a tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān
3.070.002c vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau
3.070.003a kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau
3.070.003c pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ
3.070.004a tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam
3.070.004c apaśyatāṃ tatas tatra śabaryā ramyam āśramam
3.070.005a tau tam āśramam āsādya drumair bahubhir āvṛtam
3.070.005c suramyam abhivīkṣantau śabarīm abhyupeyatuḥ
3.070.006a tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ
3.070.006c pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ
3.070.007a tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām
3.070.007c kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ
3.070.008a kaccit te niyataḥ kopa āhāraś ca tapodhane
3.070.008c kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham
3.070.008e kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi
3.070.009a rāmeṇa tāpasī pṛṣṭhā sā siddhā siddhasaṃmatā
3.070.009c śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā
3.070.010a citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ
3.070.010c itas te divam ārūḍhā yān ahaṃ paryacāriṣam
3.070.011a taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ
3.070.011c āgamiṣyati te rāmaḥ supuṇyam imam āśramam
3.070.012a sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ
3.070.012c taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi
3.070.013a mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha
3.070.013c tavārthe puruṣavyāghra pampāyās tīrasaṃbhavam
3.070.014a evam uktaḥ sa dharmātmā śabaryā śabarīm idam
3.070.014c rāghavaḥ prāha vijñāne tāṃ nityam abahiṣkṛtām
3.070.015a danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ
3.070.015c śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase
3.070.016a etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam
3.070.016c śabarī darśayām āsa tāv ubhau tad vanaṃ mahat
3.070.017a paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam
3.070.017c mataṅgavanam ity eva viśrutaṃ raghunandana
3.070.018a iha te bhāvitātmāno guravo me mahādyute
3.070.018c juhavāṃś cakrire tīrthaṃ mantravan mantrapūjitam
3.070.019a iyaṃ pratyak sthalī vedī yatra te me susatkṛtāḥ
3.070.019c puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ
3.070.020a teṣāṃ tapaḥ prabhāvena paśyādyāpi raghūttama
3.070.020c dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ
3.070.021a aśaknuvadbhis tair gantum upavāsaśramālasaiḥ
3.070.021c cintite 'bhyāgatān paśya sametān sapta sāgarān
3.070.022a kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha
3.070.022c adyāpi na viśuṣyanti pradeśe raghunandana
3.070.023a kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā
3.070.023c tad icchāmy abhyanujñātā tyaktum etat kalevaram
3.070.024a teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām
3.070.024c munīnām āśraṃmo yeṣām ahaṃ ca paricāriṇī
3.070.025a dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
3.070.025c anujānāmi gaccheti prahṛṣṭavadano 'bravīt
3.070.026a anujñātā tu rāmeṇa hutvātmānaṃ hutāśane
3.070.026c jvalatpāvakasaṃkāśā svargam eva jagāma sā
3.070.027a yatra te sukṛtātmāno viharanti maharṣayaḥ
3.070.027c tat puṇyaṃ śabarīsthānaṃ jagāmātmasamādhinā
3.071.001a divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā
3.071.001c lakṣmaṇena saha bhrātrā cintayām āsa rāghavaḥ
3.071.002a cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām
3.071.002c hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt
3.071.003a dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām
3.071.003c viśvastamṛgaśārdūlo nānāvihagasevitaḥ
3.071.004a saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa
3.071.004c upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ
3.071.005a pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam
3.071.005c tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa saṃprati
3.071.006a hṛdaye hi naravyāghra śubham āvirbhaviṣyati
3.071.006c tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām
3.071.007a ṛśyamūko girir yatra nātidūre prakāśate
3.071.007c yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ
3.071.007e nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ
3.071.008a abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham
3.071.008c tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam
3.071.009a iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt
3.071.009c gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ
3.071.010a āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ
3.071.010c ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ
3.071.011a samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam
3.071.011c koyaṣṭibhiś cārjunakaiḥ śatapatraiś ca kīcakaiḥ
3.071.011e etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat
3.071.012a sa rāmo vidhivān vṛkṣān sarāṃsi vividhāni ca
3.071.012c paśyan kāmābhisaṃtapto jagāma paramaṃ hradam
3.071.013a sa tām āsādya vai rāmo dūrād udakavāhinīm
3.071.013c mataṅgasarasaṃ nāma hradaṃ samavagāhata
3.071.014a sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ
3.071.014c viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām
3.071.015a tilakāśokapuṃnāgabakuloddāla kāśinīm
3.071.015c ramyopavanasaṃbādhāṃ padmasaṃpīḍitodakām
3.071.016a sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām
3.071.016c matsyakacchapasaṃbādhāṃ tīrasthadrumaśobhitām
3.071.017a sakhībhir iva yuktābhir latābhir anuveṣṭitām
3.071.017c kiṃnaroragagandharvayakṣarākṣasasevitām
3.071.017e nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām
3.071.018a padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ
3.071.018c nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva
3.071.019a aravindotpalavatīṃ padmasaugandhikāyutām
3.071.019c puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām
3.071.020a sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha
3.071.020c vilalāpa ca tejasvī kāmād daśarathātmajaḥ
3.071.021a tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā
3.071.021c puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ
3.071.022a mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā
3.071.022c aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ
3.071.022e anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām
3.071.023a asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ
3.071.023c ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ
3.071.024a harir ṛkṣarajo nāmnaḥ putras tasya mahātmanaḥ
3.071.024c adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ
3.071.025a sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha
3.071.025c ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam
3.071.026a tato mahad vartma ca dūrasaṃkramaṃ; krameṇa gatvā pravilokayan vanam
3.071.026c dadarśa pampāṃ śubhadarśa kānanām; anekanānāvidhapakṣisaṃkulām

4.001.001a sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām
4.001.001c rāmaḥ saumitrisahito vilalāpākulendriyaḥ
4.001.002a tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire
4.001.002c sa kāmavaśam āpannaḥ saumitrim idam abravīt
4.001.003a saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam
4.001.003c yatra rājanti śailābhā drumāḥ saśikharā iva
4.001.004a māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai
4.001.004c bharatasya ca duḥkhena vaidehyā haraṇena ca
4.001.005a adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam
4.001.005c drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam
4.001.006a sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ
4.001.006c gandhavān surabhir māso jātapuṣpaphaladrumaḥ
4.001.007a paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām
4.001.007c sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva
4.001.008a prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ
4.001.008c vāyuvegapracalitāḥ puṣpair avakiranti gām
4.001.009a mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ
4.001.009c ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu
4.001.010a giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ
4.001.010c saṃsaktaśikharā śailā virājanti mahādrumaiḥ
4.001.011a puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ
4.001.011c hāṭakapratisaṃchannān narān pītāmbarān iva
4.001.012a ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ
4.001.012c sītayā viprahīṇasya śokasaṃdīpano mama
4.001.013a māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ
4.001.013c hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ
4.001.014a eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare
4.001.014c praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa
4.001.015a vimiśrā vihagāḥ pumbhir ātmavyūhābhinanditāḥ
4.001.015c bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ
4.001.016a māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam
4.001.016c saṃtāpayati saumitre krūraś caitravanānilaḥ
4.001.017a śikhinībhiḥ parivṛtā mayūrā girisānuṣu
4.001.017c manmathābhiparītasya mama manmathavardhanāḥ
4.001.018a paśya lakṣṇama nṛtyantaṃ mayūram upanṛtyati
4.001.018c śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu
4.001.019a mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā
4.001.019c mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ
4.001.020a paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me
4.001.020c puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye
4.001.021a vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam
4.001.021c āhvayanta ivānyonyaṃ kāmonmādakarā mama
4.001.022a nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā
4.001.022c śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā
4.001.023a eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ
4.001.023c tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama
4.001.024a tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā
4.001.024c vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati
4.001.025a eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ
4.001.025c pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati
4.001.026a paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam
4.001.026c puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām
4.001.027a saumitre paśya pampāyāś citrāsu vanarājiṣu
4.001.027c nalināni prakāśante jale taruṇasūryavat
4.001.028a eṣā prasannasalilā padmanīlotpalāyatā
4.001.028c haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā
4.001.029a cakravākayutā nityaṃ citraprasthavanāntarā
4.001.029c mātaṅgamṛgayūthaiś ca śobhate salilārthibhiḥ
4.001.030a padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate
4.001.030c sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa
4.001.031a padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ
4.001.031c niḥśvāsa iva sītāyā vāti vāyur manoharaḥ
4.001.032a saumitre paśya pampāyā dakṣiṇe girisānuni
4.001.032c puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām
4.001.033a adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ
4.001.033c vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam
4.001.034a giriprasthās tu saumitre sarvataḥ saṃprapuṣpitaiḥ
4.001.034c niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kuṃśukaiḥ
4.001.035a pampātīraruhāś ceme saṃsaktā madhugandhinaḥ
4.001.035c mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ
4.001.036a ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ
4.001.036c mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ
4.001.037a ciribilvā madhūkāś ca vañjulā bakulās tathā
4.001.037c campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ
4.001.038a nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ
4.001.038c aṅkolāś ca kuraṇṭāś ca cūrṇakāḥ pāribhadrakāḥ
4.001.039a cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ
4.001.039c mucukundārjunāś caiva dṛśyante girisānuṣu
4.001.040a ketakoddālakāś caiva śirīṣāḥ śiṃśapā dhavāḥ
4.001.040c śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā
4.001.040e tiniśā nakta mālāś ca candanāḥ syandanās tathā
4.001.041a vividhā vividhaiḥ puṣpais tair eva nagasānuṣu
4.001.041c vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ
4.001.042a himānte paśya saumitre vṛkṣāṇāṃ puṣpasaṃbhavam
4.001.042c puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ
4.001.043a paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām
4.001.043c cakravākānucaritāṃ kāraṇḍavaniṣevitām
4.001.043e plavaiḥ krauñcaiś ca saṃpūrṇāṃ varāhamṛgasevitām
4.001.044a adhikaṃ śobhate pampāvikūjadbhir vihaṃgamaiḥ
4.001.045a dīpayantīva me kāmaṃ vividhā muditā dvijāḥ
4.001.045c śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām
4.001.046a paya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān
4.001.046c māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam
4.001.047a evaṃ sa vilapaṃs tatra śokopahatacetanaḥ
4.001.047c avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām
4.001.048a nirīkṣamāṇaḥ sahasā mahātmā; sarvaṃ vanaṃ nirjharakandaraṃ ca
4.001.048c udvignacetāḥ saha lakṣmaṇena; vicārya duḥkhopahataḥ pratasthe
4.001.049a tāv ṛṣyamūkaṃ sahitau prayātau; sugrīvaśākhāmṛgasevitaṃ tam
4.001.049c trastās tu dṛṣṭvā harayo babhūvur; mahaujasau rāghavalakṣmaṇau tau
4.002.001a tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau
4.002.001c varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat
4.002.002a udvignahṛdayaḥ sarvā diśaḥ samavalokayan
4.002.002c na vyatiṣṭhata kasmiṃś cid deśe vānarapuṃgavaḥ
4.002.003a naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau
4.002.003c kapeḥ paramabhītasya cittaṃ vyavasasāda ha
4.002.004a cintayitvā sa dharmātmā vimṛśya gurulāghavam
4.002.004c sugrīvaḥ paramodvignaḥ sarvair anucaraiḥ saha
4.002.005a tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ
4.002.005c śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau
4.002.006a etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam
4.002.006c chadmanā cīravasanau pracarantāv ihāgatau
4.002.007a tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau
4.002.007c jagmur giritaṭāt tasmād anyac chikharam uttamam
4.002.008a te kṣipram abhigamyātha yūthapā yūthaparṣabham
4.002.008c harayo vānaraśreṣṭhaṃ parivāryopatasthire
4.002.009a ekam ekāyanagatāḥ plavamānā girer girim
4.002.009c prakampayanto vegena girīṇāṃ śikharāṇi ca
4.002.010a tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ
4.002.010c babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān
4.002.011a āplavanto harivarāḥ sarvatas taṃ mahāgirim
4.002.011c mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā
4.002.012a tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ
4.002.012c saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ
4.002.013a tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam
4.002.013c uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ
4.002.014a yasmād udvignacetās tvaṃ pradruto haripuṃgava
4.002.014c taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam
4.002.015a yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ
4.002.015c sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam
4.002.016a aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama
4.002.016c laghucittatayātmānaṃ na sthāpayasi yo matau
4.002.017a buddhivijñānasaṃpanna iṅgitaiḥ sarvam ācara
4.002.017c na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi
4.002.018a sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ
4.002.018c tataḥ śubhataraṃ vākyaṃ hanūmantam uvāca ha
4.002.019a dīrghabāhū viśālākṣau śaracāpāsidhāriṇau
4.002.019c kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau
4.002.020a vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau
4.002.020c rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ
4.002.021a arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ
4.002.021c viśvastānām aviśvastāś chidreṣu praharanti hi
4.002.022a kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ
4.002.022c bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ
4.002.023a tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama
4.002.023c śaṅkitānāṃ prakāraiś ca rūpavyābhāṣaṇena ca
4.002.024a lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi
4.002.024c viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ
4.002.025a mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava
4.002.025c prayojanaṃ praveśasya vanasyāsya dhanurdharau
4.002.026a śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama
4.002.026c vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ
4.002.027a ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ
4.002.027c cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau
4.002.028a tatheti saṃpūjya vacas tu tasya; kapeḥ subhītasya durāsadasya
4.002.028c mahānubhāvo hanumān yayau tadā; sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ
4.003.001a vaco vijñāya hanumān sugrīvasya mahātmanaḥ
4.003.001c parvatād ṛśyamūkāt tu pupluve yatra rāghavau
4.003.002a sa tatra gatvā hanumān balavān vānarottamaḥ
4.003.002c upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ
4.003.003a svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ
4.003.003c ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca
4.003.004a rājarṣidevapratimau tāpasau saṃśitavratau
4.003.004c deśaṃ katham imaṃ prāptau bhavantau varavarṇinau
4.003.005a trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ
4.003.005c pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ
4.003.006a imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau
4.003.006c dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau
4.003.007a siṃhaviprekṣitau vīrau siṃhātibalavikramau
4.003.007c śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ
4.003.008a śrīmantau rūpasaṃpannau vṛṣabhaśreṣṭhavikramau
4.003.008c hastihastopamabhujau dyutimantau nararṣabhau
4.003.009a prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ
4.003.009c rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau
4.003.010a padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau
4.003.010c anyonyasadṛśau vīrau devalokād ivāgatau
4.003.011a yadṛcchayeva saṃprāptau candrasūryau vasuṃdharām
4.003.011c viśālavakṣasau vīrau mānuṣau devarūpiṇau
4.003.012a siṃhaskandhau mahāsattvau samadāv iva govṛṣau
4.003.012c āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ
4.003.012e sarvabhūṣaṇabhūṣārhāḥ kim arthaṃ na vibhūṣitaḥ
4.003.013a ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām
4.003.013c sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām
4.003.014a ime ca dhanuṣī citre ślakṣṇe citrānulepane
4.003.014c prakāśete yathendrasya vajre hemavibhūṣite
4.003.015a saṃpūrṇā niśitair bāṇair tūṇāś ca śubhadarśanāḥ
4.003.015c jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ
4.003.016a mahāpramāṇau vipulau taptahāṭakabhūṣitau
4.003.016c khaḍgāv etau virājete nirmuktabhujagāv iva
4.003.017a evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ
4.003.018a sugrīvo nāma dharmātmā kaś cid vānarayūthapaḥ
4.003.018c vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ
4.003.019a prāpto 'haṃ preṣitas tena sugrīveṇa mahātmanā
4.003.019c rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ
4.003.020a yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati
4.003.020c tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam
4.003.021a bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā
4.003.021c ṛśyamūkād iha prāptaṃ kāmagaṃ kāmarūpiṇam
4.003.022a evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau
4.003.022c vākyajñau vākyakuśalaḥ punar novāca kiṃ cana
4.003.023a etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt
4.003.023c prahṛṣṭavadanaḥ śrīmān bhrātaraṃ pārśvataḥ sthitam
4.003.024a sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ
4.003.024c tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ
4.003.025a tam abhyabhāṣa saumitre sugrīvasacivaṃ kapim
4.003.025c vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam
4.004.001a tataḥ prahṛṣṭo hanumān kṛtyavān iti tad vacaḥ
4.004.001c śrutvā madhurasaṃbhāṣaṃ sugrīvaṃ manasā gataḥ
4.004.002a bhavyo rājyāgamas tasya sugrīvasya mahātmanaḥ
4.004.002c yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam
4.004.003a tataḥ paramasaṃhṛṣṭo hanūmān plavagarṣabhaḥ
4.004.003c pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ
4.004.004a kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam
4.004.004c āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam
4.004.005a tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ
4.004.005c ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam
4.004.006a rājā daśaratho nāma dyutimān dharmavatsalaḥ
4.004.006c tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ
4.004.007a śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ
4.004.007c vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ
4.004.008a rājyād bhraṣṭo vane vastuṃ mayā sārdham ihāgataḥ
4.004.008c bhāryayā ca mahātejāḥ sītayānugato vaśī
4.004.008e dinakṣaye mahātejāḥ prabhayeva divākaraḥ
4.004.009a aham asyāvaro bhrātā guṇair dāsyam upāgataḥ
4.004.009c kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ
4.004.010a sukhārhasya mahārhasya sarvabhūtahitātmanaḥ
4.004.010c aiśvaryeṇa vihīnasya vanavāsāśritasya ca
4.004.011a rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā
4.004.011c tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā
4.004.012a danur nāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ
4.004.012c ākhyātas tena sugrīvaḥ samartho vānarādhipaḥ
4.004.013a sa jñāsyati mahāvīryas tava bhāryāpahāriṇam
4.004.013c evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham
4.004.014a etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ
4.004.014c ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau
4.004.015a eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ
4.004.015c lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati
4.004.016a śokābhibhūte rāme tu śokārte śaraṇaṃ gate
4.004.016c kartum arhati sugrīvaḥ prasādaṃ saha yūthapaiḥ
4.004.017a evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam
4.004.017c hanūmān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ
4.004.018a īdṛśā buddhisaṃpannā jitakrodhā jitendriyāḥ
4.004.018c draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ
4.004.019a sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā
4.004.019c hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam
4.004.020a kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ
4.004.020c sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe
4.004.021a ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā
4.004.021c babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam
4.004.022a evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ
4.004.022c pratipūjya yathānyāyam idaṃ provāca rāghavam
4.004.023a kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ
4.004.023c kṛtyavān so 'pi saṃprāptaḥ kṛtakṛtyo 'si rāghava
4.004.024a prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate
4.004.024c nānṛtaṃ vakṣyate vīro hanūmān mārutātmajaḥ
4.004.025a tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ
4.004.025c jagāmādāya tau vīrau harirājāya rāghavau
4.004.026a sa tu vipula yaśāḥ kapipravīraḥ; pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ
4.004.026c girivaram uruvikramaḥ prayātaḥ; sa śubhamatiḥ saha rāmalakṣmaṇābhyām
4.005.001a ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ giram
4.005.001c ācacakṣe tadā vīrau kapirājāya rāghavau
4.005.002a ayaṃ rāmo mahāprājñaḥ saṃprāpto dṛḍhavikramaḥ
4.005.002c lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ
4.005.003a ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ
4.005.003c dharme nigaditaś caiva pitur nirdeśapālakaḥ
4.005.004a tasyāsya vasato 'raṇye niyatasya mahātmanaḥ
4.005.004c rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ
4.005.005a rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ
4.005.005c dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ
4.005.006a tapasā satyavākyena vasudhā yena pālitā
4.005.006c strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ
4.005.007a bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau
4.005.007c pratigṛhyārcayasvemau pūjanīyatamāv ubhau
4.005.008a śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ
4.005.008c bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ
4.005.009a sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ
4.005.009c darśanīyatamo bhūtvā prītyā provāca rāghavam
4.005.010a bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ
4.005.010c ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ
4.005.011a tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho
4.005.011c yat tvam icchasi sauhārdaṃ vānareṇa mayā saha
4.005.012a rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ
4.005.012c gṛhyatāṃ pāṇinā pāṇir maryādā vadhyatāṃ dhruvā
4.005.013a etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam
4.005.013c saṃprahṛṣṭamanā hastaṃ pīḍayām āsa pāṇinā
4.005.013e hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam
4.005.014a tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ
4.005.014c kāṣṭhayoḥ svena rūpeṇa janayām āsa pāvakam
4.005.015a dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam
4.005.015c tayor madhye tu suprīto nidadhe susamāhitaḥ
4.005.016a tato 'gniṃ dīpyamānaṃ tau cakratuś ca pradakṣiṇam
4.005.016c sugrīvo rāghavaś caiva vayasyatvam upāgatau
4.005.017a tataḥ suprīta manasau tāv ubhau harirāghavau
4.005.017c anyonyam abhivīkṣantau na tṛptim upajagmatuḥ
4.005.018a tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam
4.005.018c sugrīvaḥ prāha tejasvī vākyam ekamanās tadā
4.006.001a ayam ākhyāti me rāma sacivo mantrisattamaḥ
4.006.001c hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ
4.006.002a lakṣmaṇena saha bhrātrā vasataś ca vane tava
4.006.002c rakṣasāpahṛtā bhāryā maithilī janakātmajā
4.006.003a tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā
4.006.003c antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam
4.006.004a bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase
4.006.004c ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā
4.006.005a rasātale vā vartantīṃ vartantīṃ vā nabhastale
4.006.005c aham ānīya dāsyāmi tava bhāryām ariṃdama
4.006.006a idaṃ tathyaṃ mama vacas tvam avehi ca rāghava
4.006.006c tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te
4.006.007a anumānāt tu jānāmi maithilī sā na saṃśayaḥ
4.006.007c hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā
4.006.008a krośantī rāma rāmeti lakṣmaṇeti ca visvaram
4.006.008c sphurantī rāvaṇasyāṅke pannagendravadhūr yathā
4.006.009a ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam
4.006.009c uttarīyaṃ tayā tyaktaṃ śubhāny ābharaṇāni ca
4.006.010a tāny asmābhir gṛhītāni nihitāni ca rāghava
4.006.010c ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi
4.006.011a tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam
4.006.011c ānayasva sakhe śīghraṃ kimarthaṃ pravilambase
4.006.012a evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām
4.006.012c praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā
4.006.013a uttarīyaṃ gṛhītvā tu śubhāny ābharaṇāni ca
4.006.013c idaṃ paśyeti rāmāya darśayām āsa vānaraḥ
4.006.014a tato gṛhītvā tadvāsaḥ śubhāny ābharaṇāni ca
4.006.014c abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ
4.006.015a sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ
4.006.015c hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau
4.006.016a hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam
4.006.016c niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ
4.006.017a avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ
4.006.017c paridevayituṃ dīnaṃ rāmaḥ samupacakrame
4.006.018a paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā
4.006.018c uttarīyam idaṃ bhūmau śarīrād bhūṣaṇāni ca
4.006.019a śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā
4.006.019c utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate
4.006.020a brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā
4.006.020c rakṣasā raudrarūpeṇa mama prāṇasamā priyā
4.006.021a kva vā vasati tad rakṣo mahad vyasanadaṃ mama
4.006.021c yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān
4.006.022a haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam
4.006.022c ātmano jīvitāntāya mṛtyudvāram apāvṛtam
4.006.023a mama dayitatamā hṛtā vanād; rajanicareṇa vimathya yena sā
4.006.023c kathaya mama ripuṃ tam adya vai; pravagapate yamasaṃnidhiṃ nayāmi
4.007.001a evam uktas tu sugrīvo rāmeṇārtena vānaraḥ
4.007.001c abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ
4.007.002a na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ
4.007.002c sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam
4.007.003a satyaṃ tu pratijānāmi tyaja śokam ariṃdama
4.007.003c kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm
4.007.004a rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam
4.007.004c tathāsmi kartā nacirād yathā prīto bhaviṣyasi
4.007.005a alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara
4.007.005c tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam
4.007.006a mayāpi vyasanaṃ prāptaṃ bhāryā haraṇajaṃ mahat
4.007.006c na cāham evaṃ śocāmi na ca dhairyaṃ parityaje
4.007.007a nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san
4.007.007c mahātmā ca vinītaś cā kiṃ punar dhṛtimān bhavān
4.007.008a bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi
4.007.008c maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi
4.007.009a vyasane vārtha kṛcchre vā bhaye vā jīvitāntage
4.007.009c vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati
4.007.010a bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate
4.007.010c sa majjaty avaśaḥ śoke bhārākrānteva naur jale
4.007.011a eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye
4.007.011c pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi
4.007.012a ye śokam anuvartante na teṣāṃ vidyate sukham
4.007.012c tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi
4.007.013a hitaṃ vayasya bhāvena brūhi nopadiśāmi te
4.007.013c vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi
4.007.014a madhuraṃ sāntvitas tena sugrīveṇa sa rāghavaḥ
4.007.014c mukham aśrupariklinnaṃ vastrāntena pramārjayat
4.007.015a prakṛtiṣṭhas tu kākutsthaḥ sugrīvavacanāt prabhuḥ
4.007.015c saṃpariṣvajya sugrīvam idaṃ vacanam abravīt
4.007.016a kartavyaṃ yad vayasyena snigdhena ca hitena ca
4.007.016c anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā
4.007.017a eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe
4.007.017c durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ
4.007.018a kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe
4.007.018c rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ
4.007.019a mayā ca yad anuṣṭheyaṃ visrabdhena tad ucyatām
4.007.019c varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava
4.007.020a mayā ca yad idaṃ vākyam abhimānāt samīritam
4.007.020c tat tvayā hariśārdūla tattvam ity upadhāryatām
4.007.021a anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana
4.007.021c etat te pratijānāmi satyenaiva śapāmi te
4.007.022a tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha
4.007.022c rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ
4.007.023a mahānubhāvasya vaco niśamya; harir narāṇām ṛṣabhasya tasya
4.007.023c kṛtaṃ sa mene harivīra mukhyas; tadā svakāryaṃ hṛdayena vidvān
4.008.001a parituṣṭas tu sugrīvas tena vākyena vānaraḥ
4.008.001c lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt
4.008.002a sarvathāham anugrāhyo devatānām asaṃśayaḥ
4.008.002c upapannaguṇopetaḥ sakhā yasya bhavān mama
4.008.003a śakyaṃ khalu bhaved rāma sahāyena tvayānagha
4.008.003c surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho
4.008.004a so 'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava
4.008.004c yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam
4.008.005a aham apy anurūpas te vayasyo jñāsyase śanaiḥ
4.008.005c na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān
4.008.006a mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām
4.008.006c niścalā bhavati prītir dhairyam ātmavatām iva
4.008.007a rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni vā
4.008.007c avibhaktāni sādhūnām avagacchanti sādhavaḥ
4.008.008a āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā
4.008.008c nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ
4.008.009a dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ
4.008.009c vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham
4.008.010a tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam
4.008.010c lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ
4.008.011a tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam
4.008.011c sugrīvaḥ sarvataś cakṣur vane lolam apātayat
4.008.012a sa dadarśa tataḥ sālam avidūre harīśvaraḥ
4.008.012c supuṣpam īṣatpatrāḍhyaṃ bhramarair upaśobhitam
4.008.013a tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām
4.008.013c sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ
4.008.014a tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam
4.008.014c sālaśākhāṃ samutpāṭya vinītam upaveśayat
4.008.015a tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā
4.008.015c uvāca praṇayād rāmaṃ harṣavyākulitākṣaram
4.008.016a ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ
4.008.016c ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ
4.008.017a so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ
4.008.017c vālinā nikṛto bhrātrā kṛtavairaś ca rāghava
4.008.018a vālino me bhayārtasya sarvalokābhayaṃkara
4.008.018c mamāpi tvam anāthasya prasādaṃ kartum arhasi
4.008.019a evam uktas tu tejasvī dharmajño dharmavatsalaḥ
4.008.019c pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva
4.008.020a upakāraphalaṃ mitram apakāro 'rilakṣaṇam
4.008.020c adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam
4.008.021a ime hi me mahāvegāḥ patriṇas tigmatejasaḥ
4.008.021c kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ
4.008.022a kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ
4.008.022c suparvāṇaḥ sutīkṣṇāgrā saroṣā bhujagā iva
4.008.023a bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam
4.008.023c śarair vinihataṃ paśya vikīrṇam iva parvatam
4.008.024a rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ
4.008.024c praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt
4.008.025a rāmaśokābhibhūto 'haṃ śokārtānāṃ bhavān gatiḥ
4.008.025c vayasya iti kṛtvā hi tvayy ahaṃ paridevaye
4.008.026a tvaṃ hi pāṇipradānena vayasyo so 'gnisākṣikaḥ
4.008.026c kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham
4.008.027a vayasya iti kṛtvā ca visrabdhaṃ pravadāmy aham
4.008.027c duḥkham antargataṃ yan me mano dahati nityaśaḥ
4.008.028a etāvad uktvā vacanaṃ bāṣpadūṣitalocanaḥ
4.008.028c bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum
4.008.029a bāṣpavegaṃ tu sahasā nadīvegam ivāgatam
4.008.029c dhārayām āsa dhairyeṇa sugrīvo rāmasaṃnidhau
4.008.030a saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe
4.008.030c viniḥśvasya ca tejasvī rāghavaṃ punar abravīt
4.008.031a purāhaṃ valinā rāma rājyāt svād avaropitaḥ
4.008.031c paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā
4.008.032a hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī
4.008.032c suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te
4.008.033a yatnavāṃś ca suduṣṭātmā mad vināśāya rāghava
4.008.033c bahuśas tat prayuktāś ca vānarā nihatā mayā
4.008.034a śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava
4.008.034c nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati
4.008.035a kevalaṃ hi sahāyā me hanumat pramukhās tv ime
4.008.035c ato 'haṃ dhārayāmy adya prāṇān kṛcchra gato 'pi san
4.008.036a ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ
4.008.036c saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite
4.008.037a saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te
4.008.037c sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ
4.008.038a tadvināśād dhi me duḥkhaṃ pranaṣṭaṃ syād anantaram
4.008.038c sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam
4.008.039a eṣa me rāma śokāntaḥ śokārtena niveditaḥ
4.008.039c duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ
4.008.040a śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt
4.008.040c kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ
4.008.041a sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara
4.008.041c ānantaryaṃ vidhāsyāmi saṃpradhārya balābalam
4.008.042a balavān hi mamāmarṣaḥ śrutvā tvām avamānitam
4.008.042c vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ
4.008.043a hṛṣṭaḥ kathaya visrabdho yāvad āropyate dhanuḥ
4.008.043c sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava
4.008.044a evam uktas tu sugrīvaḥ kākutsthena mahātmanā
4.008.044c praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ
4.008.045a tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje
4.008.045c vairasya kāraṇaṃ tattvam ākhyātum upacakrame
4.009.001a vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ
4.009.001c pitur bahumato nityaṃ mama cāpi tathā purā
4.009.002a pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ
4.009.002c kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ
4.009.003a rājyaṃ praśāsatas tasya pitṛpaitāmahaṃ mahat
4.009.003c ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ
4.009.004a māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ
4.009.004c tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā
4.009.005a sa tu supte jane rātrau kiṣkindhād vāram āgataḥ
4.009.005c nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe
4.009.006a prasuptas tu mama bhrātā narditaṃ bhairavasvanam
4.009.006c śrutvā na mamṛṣe vālī niṣpapāta javāt tadā
4.009.007a sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam
4.009.007c vāryamāṇas tataḥ strībhir mayā ca praṇatātmanā
4.009.008a sa tu nirdhūya sarvānno nirjagāma mahābalaḥ
4.009.008c tato 'ham api sauhārdān niḥsṛto vālinā saha
4.009.009a sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrād avasthitam
4.009.009c asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam
4.009.010a tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau
4.009.010c prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā
4.009.011a sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat
4.009.011c praviveśāsuro vegād āvām āsādya viṣṭhitau
4.009.012a taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ
4.009.012c mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ
4.009.013a iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ
4.009.013c yāvad atra praviśyāhaṃ nihanmi samare ripum
4.009.014a mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa
4.009.014c śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā
4.009.015a tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ
4.009.015c sthitasya ca mama dvāri sa kālo vyatyavartata
4.009.016a ahaṃ tu naṣṭaṃ taṃ jñātvā snehād āgatasaṃbhramaḥ
4.009.016c bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ
4.009.017a atha dīrghasya kālasya bilāt tasmād viniḥsṛtam
4.009.017c saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ
4.009.018a nardatām asurāṇāṃ ca dhvanir me śrotram āgataḥ
4.009.018c nirastasya ca saṃgrāme krośato niḥsvano guroḥ
4.009.019a ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam
4.009.019c pidhāya ca biladvāraṃ śilayā girimātrayā
4.009.019e śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe
4.009.020a gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam
4.009.020c tato 'haṃ taiḥ samāgamya sametair abhiṣecitaḥ
4.009.021a rājyaṃ praśāsatas tasya nyāyato mama rāghava
4.009.021c ājagāma ripuṃ hatvā vālī tam asurottamam
4.009.022a abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ
4.009.022c madīyān mantriṇo baddhvā paruṣaṃ vākyam abravīt
4.009.023a nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava
4.009.023c na prāvartata me buddhir bhrātṛgauravayantritā
4.009.024a mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam
4.009.024c uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā
4.010.001a tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tam upāgatam
4.010.001c ahaṃ prasādayāṃ cakre bhrātaraṃ priyakāmyayā
4.010.002a diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ
4.010.002c anāthasya hi me nāthas tvam eko 'nāthanandanaḥ
4.010.003a idaṃ bahuśalākaṃ te pūrṇacandram ivoditam
4.010.003c chatraṃ savālavyajanaṃ pratīcchasva mayodyatam
4.010.004a tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā
4.010.004c nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham
4.010.005a mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa
4.010.005c yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ
4.010.006a balād asmi samāgamya mantribhiḥ puravāsibhiḥ
4.010.006c rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā
4.010.007a snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ
4.010.007c dhik tvām iti ca mām uktvā bahu tat tad uvāca ha
4.010.008a prakṛtīś ca samānīya mantriṇaś caiva saṃmatān
4.010.008c mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam
4.010.009a viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ
4.010.009c māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ
4.010.010a tasya tad garjitaṃ śrutvā niḥsṛto 'haṃ nṛpālayāt
4.010.010c anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ
4.010.011a sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ
4.010.011c prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau
4.010.011e anudrutas tu vegena praviveśa mahābilam
4.010.012a taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam
4.010.012c ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ
4.010.013a ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm
4.010.013c biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham
4.010.014a sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam
4.010.014c taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā
4.010.015a sa tu dṛṣṭo mayā śatrur anirvedād bhayāvahaḥ
4.010.015c nihataś ca mayā tatra so 'suro bandhubhiḥ saha
4.010.016a tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam
4.010.016c pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale
4.010.017a sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam
4.010.017c niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham
4.010.018a vikrośamānasya tu me sugrīveti punaḥ punaḥ
4.010.018c yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ
4.010.019a pādaprahārais tu mayā bahuśas tad vidāritam
4.010.019c tato 'haṃ tena niṣkramya yathā punar upāgataḥ
4.010.020a tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ
4.010.020c sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam
4.010.021a evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ
4.010.021c tadā nirvāsayām āsa vālī vigatasādhvasaḥ
4.010.022a tenāham apaviddhaś ca hṛtadāraś ca rāghava
4.010.022c tadbhayāc ca mahīkṛtsnā krānteyaṃ savanārṇavā
4.010.023a ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ
4.010.023c praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare
4.010.024a etat te sarvam ākhyātaṃ vairānukathanaṃ mahat
4.010.024c anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava
4.010.025a vālinas tu bhayārtasya sarvalokābhayaṃkara
4.010.025c kartum arhasi me vīra prasādaṃ tasya nigrahāt
4.010.026a evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam
4.010.026c vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva
4.010.027a amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ
4.010.027c tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ
4.010.028a yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam
4.010.028c tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ
4.010.029a ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare
4.010.029c tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam
4.011.001a rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam
4.011.001c sugrīvaḥ pūjayāṃ cakre rāghavaṃ praśaśaṃsa ca
4.011.002a asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ
4.011.002c tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ
4.011.003a vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā
4.011.003c tan mamaikamanāḥ śrutvā vidhatsva yadanantaram
4.011.004a samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram
4.011.004c krāmaty anudite sūrye vālī vyapagataklamaḥ
4.011.005a agrāṇy āruhya śailānāṃ śikharāṇi mahānty api
4.011.005c ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān
4.011.006a bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ
4.011.006c vālinā tarasā bhagnā balaṃ prathayatātmanaḥ
4.011.007a mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ
4.011.007c balaṃ nāgasahasrasya dhārayām āsa vīryavān
4.011.008a vīryotsekena duṣṭātmā varadānāc ca mohitaḥ
4.011.008c jagāma sa mahākāyaḥ samudraṃ saritāṃ patim
4.011.009a ūrmimantam atikramya sāgaraṃ ratnasaṃcayam
4.011.009c mama yuddhaṃ prayaccheti tam uvāca mahārṇavam
4.011.010a tataḥ samudro dharmātmā samutthāya mahābalaḥ
4.011.010c abravīd vacanaṃ rājann asuraṃ kālacoditam
4.011.011a samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada
4.011.011c śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati
4.011.012a śailarājo mahāraṇye tapasviśaraṇaṃ param
4.011.012c śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ
4.011.013a guhā prasravaṇopeto bahukandaranirjharaḥ
4.011.013c sa samarthas tava prītim atulāṃ kartum āhave
4.011.014a taṃ bhītam iti vijñāya samudram asurottamaḥ
4.011.014c himavadvanam āgacchac charaś cāpād iva cyutaḥ
4.011.015a tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ
4.011.015c cikṣepa bahudhā bhūmau dundubhir vinanāda ca
4.011.016a tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ
4.011.016c himavān abravīd vākyaṃ sva eva śikhare sthitaḥ
4.011.017a kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala
4.011.017c raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham
4.011.018a tasya tadvacanaṃ śrutvā girirājasya dhīmataḥ
4.011.018c uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ
4.011.019a yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ
4.011.019c tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ
4.011.020a himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ
4.011.020c anuktapūrvaṃ dharmātmā krodhāt tam asurottamam
4.011.021a vālī nāma mahāprājñaḥ śakratulyaparākramaḥ
4.011.021c adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām
4.011.022a sa samartho mahāprājñas tava yuddhaviśāradaḥ
4.011.022c dvandvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ
4.011.023a taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi
4.011.023c sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi
4.011.024a śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ
4.011.024c jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinas tadā
4.011.025a dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ
4.011.025c prāvṛṣīva mahāmeghas toyapūrṇo nabhastale
4.011.026a tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ
4.011.026c nanarda kampayan bhūmiṃ dundubhir dundubhir yathā
4.011.027a samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ
4.011.027c viṣāṇenollekhan darpāt taddvāraṃ dvirado yathā
4.011.028a antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ
4.011.028c niṣpapāta saha strībhis tārābhir iva candramāḥ
4.011.029a mitaṃ vyaktākṣarapadaṃ tam uvāca sa dundubhim
4.011.029c harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām
4.011.030a kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi
4.011.030c dundubhe vidito me 'si rakṣa prāṇān mahābala
4.011.031a tasya tadvacanaṃ śrutvā vānarendrasya dhīmataḥ
4.011.031c uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ
4.011.032a na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi
4.011.032c mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam
4.011.033a atha vā dhārayiṣyāmi krodham adya niśām imām
4.011.033c gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara
4.011.034a yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam
4.011.034c hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam
4.011.035a sa prahasyābravīn mandaṃ krodhāt tam asurottamam
4.011.035c visṛjya tāḥ striyaḥ sarvās tārā prabhiṛtikās tadā
4.011.036a matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge
4.011.036c mado 'yaṃ saṃprahāre 'smin vīrapānaṃ samarthyatām
4.011.037a tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm
4.011.037c pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata
4.011.038a viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham
4.011.038c vālī vyāpātayāṃ cakre nanarda ca mahāsvanam
4.011.039a yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā
4.011.039c śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ
4.011.039e papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ
4.011.040a taṃ tolayitvā bāhubhyāṃ gatasattvam acetanam
4.011.040c cikṣepa vegavān vālī vegenaikena yojanam
4.011.041a tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ
4.011.041c prapetur mārutotkṣiptā mataṅgasyāśramaṃ prati
4.011.042a tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ
4.011.042c utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati
4.011.042e iha tenāpraveṣṭavyaṃ praviṣṭasya badho bhavet
4.011.043a sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ
4.011.044a tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim
4.011.044c praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara
4.011.045a tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam
4.011.045c vicarāmi sahāmātyo viṣādena vivarjitaḥ
4.011.046a eṣo 'sthinicayas tasya dundubheḥ saṃprakāśate
4.011.046c vīryotsekān nirastasya girikūṭanibho mahān
4.011.047a ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ
4.011.047c yatraikaṃ ghaṭate vālī niṣpatrayitum ojasā
4.011.048a etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam
4.011.048c kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa
4.011.049a yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ
4.011.049c jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe
4.011.050a tasya tadvacanaṃ śrutvā sugrīvasya mahātmanaḥ
4.011.050c rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā
4.011.050e tolayitvā mahābāhuś cikṣepa daśayojanam
4.011.051a kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt
4.011.051c lakṣmaṇasyāgrato rāmam idaṃ vacanam arthavat
4.011.052a ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe
4.011.052c laghuḥ saṃprati nirmāṃsas tṛṇabhūtaś ca rāghava
4.011.052e nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam
4.012.001a etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam
4.012.001c pratyayārthaṃ mahātejā rāmo jagrāha kārmukam
4.012.002a sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ
4.012.002c sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ
4.012.003a sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ
4.012.003c bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha
4.012.004a praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ
4.012.004c niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha
4.012.005a tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ
4.012.005c rāmasya śaravegena vismayaṃ paramaṃ gataḥ
4.012.006a sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ
4.012.006c sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ
4.012.007a idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ
4.012.007c rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam
4.012.008a sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha
4.012.008c samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho
4.012.009a yena sapta mahāsālā girir bhūmiś ca dāritāḥ
4.012.009c bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ
4.012.010a adya me vigataḥ śokaḥ prītir adya parā mama
4.012.010c suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam
4.012.011a tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam
4.012.011c vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ
4.012.012a tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam
4.012.012c pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ
4.012.013a asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ
4.012.013c gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam
4.012.014a sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm
4.012.014c vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane
4.012.015a sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt
4.012.015c gāḍhaṃ parihito vegān nādair bhindann ivāmbaram
4.012.016a taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ
4.012.016c niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva
4.012.017a tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt
4.012.017c gagane grahayor ghoraṃ budhāṅgārakayor iva
4.012.018a talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ
4.012.018c jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau
4.012.019a tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu
4.012.019c anyonyasadṛśau vīrāv ubhau devāv ivāśvinau
4.012.020a yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ
4.012.020c tato na kṛtavān buddhiṃ moktum antakaraṃ śaram
4.012.021a etasminn antare bhagnaḥ sugrīvas tena vālinā
4.012.021c apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve
4.012.022a klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ
4.012.022c vālinābhidrutaḥ krodhāt praviveśa mahāvanam
4.012.023a taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ
4.012.023c mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ
4.012.024a rāghavo 'pi saha bhrātrā saha caiva hanūmatā
4.012.024c tad eva vanam āgacchat sugrīvo yatra vānaraḥ
4.012.025a taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam
4.012.025c hrīmān dīnam uvācedaṃ vasudhām avalokayan
4.012.026a āhvayasveti mām uktvā darśayitvā ca vikramam
4.012.026c vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam
4.012.027a tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ
4.012.027c vālinaṃ na nihanmīti tato nāham ito vraje
4.012.028a tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ
4.012.028c karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt
4.012.029a sugrīva śrūyatāṃ tātaḥ krodhaś ca vyapanīyatām
4.012.029c kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ
4.012.030a alaṃkāreṇa veṣeṇa pramāṇena gatena ca
4.012.030c tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam
4.012.031a svareṇa varcasā caiva prekṣitena ca vānara
4.012.031c vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye
4.012.032a tato 'haṃ rūpasādṛśyān mohito vānarottama
4.012.032c notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam
4.012.033a etanmuhūrte tu mayā paśya vālinam āhave
4.012.033c nirastam iṣuṇaikena veṣṭamānaṃ mahītale
4.012.034a abhijñānaṃ kuruṣva tvam ātmano vānareśvara
4.012.034c yena tvām abhijānīyāṃ dvandvayuddham upāgatam
4.012.035a gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām
4.012.035c kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ
4.012.036a tato giritaṭe jātām utpāṭya kusumāyutām
4.012.036c lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat
4.012.037a sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā
4.012.037c mālayeva balākānāṃ sasaṃdhya iva toyadaḥ
4.012.038a vibhrājamāno vapuṣā rāmavākyasamāhitaḥ
4.012.038c jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām
4.013.001a ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ
4.013.001c jagāma sahasugrīvo vālivikramapālitām
4.013.002a samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam
4.013.002c śarāṃś cāditya saṃkāśān gṛhītvā raṇasādhakān
4.013.003a agratas tu yayau tasya rāghavasya mahātmanaḥ
4.013.003c sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābalaḥ
4.013.004a pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ
4.013.004c tāraś caiva mahātejā hariyūthapa yūthapāḥ
4.013.005a te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ
4.013.005c prasannāmbuvahāś caiva saritaḥ sāgaraṃ gamāḥ
4.013.006a kandarāṇi ca śailāṃś ca nirjharāṇi guhās tathā
4.013.006c śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ
4.013.007a vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ
4.013.007c śobhitān sajalān mārge taṭākāṃś ca vyalokayan
4.013.008a kāraṇḍaiḥ sārasair haṃsair vañjūlair jalakukkuṭaiḥ
4.013.008c cakravākais tathā cānyaiḥ śakunaiḥ pratināditān
4.013.009a mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān
4.013.009c carataḥ sarvato 'paśyan sthalīṣu hariṇān sthitān
4.013.010a taṭākavairiṇaś cāpi śukladantavibhūṣitān
4.013.010c ghorān ekacarān vanyān dviradān kūlaghātinaḥ
4.013.011a vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān
4.013.011c paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ
4.013.012a teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ
4.013.012c drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt
4.013.013a eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate
4.013.013c meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ
4.013.014a kim etaj jñātum icchāmi sakhe kautūhalaṃ mama
4.013.014c kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā
4.013.015a tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ
4.013.015c gacchann evācacakṣe 'tha sugrīvas tan mahad vanam
4.013.016a etad rāghava vistīrṇam āśramaṃ śramanāśanam
4.013.016c udyānavanasaṃpannaṃ svādumūlaphalodakam
4.013.017a atra saptajanā nāma munayaḥ saṃśitavratāḥ
4.013.017c saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ
4.013.018a saptarātrakṛtāhārā vāyunā vanavāsinaḥ
4.013.018c divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ
4.013.019a teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam
4.013.019c āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ
4.013.020a pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ
4.013.020c viśanti mohād ye 'py atra nivartante na te punaḥ
4.013.021a vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ
4.013.021c tūryagītasvanāś cāpi gandho divyaś ca rāghava
4.013.022a tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate
4.013.022c veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ
4.013.023a kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ
4.013.023c lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ
4.013.024a praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām
4.013.024c na teṣām aśubhaṃ kiṃ cic charīre rāma dṛśyate
4.013.025a tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ
4.013.025c samuddiśya mahātmānas tān ṛṣīn abhyavādayat
4.013.026a abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ
4.013.026c sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ
4.013.027a te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt
4.013.027c dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām
4.014.001a sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām
4.014.001c vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane
4.014.002a vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ
4.014.002c sugrīvo vipulagrīvaḥ krodham āhārayad bhṛśam
4.014.003a tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat
4.014.003c parivāraiḥ parivṛto nādair bhindann ivāmbaram
4.014.004a atha bālārkasadṛśo dṛptasiṃhagatis tadā
4.014.004c dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt
4.014.005a harivāgurayā vyāptaṃ taptakāñcanatoraṇām
4.014.005c prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm
4.014.006a pratijñā yā tvayā vīra kṛtā vālivadhe purā
4.014.006c saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ
4.014.007a evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ
4.014.007c tam athovāca sugrīvaṃ vacanaṃ śatrusūdanaḥ
4.014.008a kṛtābhijñāna cihnas tvam anayā gajasāhvayā
4.014.008c viparīta ivākāśe sūryo nakṣatra mālayā
4.014.009a adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara
4.014.009c ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge
4.014.010a mama darśaya sugrīvavairiṇaṃ bhrātṛrūpiṇam
4.014.010c vālī vinihato yāvad vane pāṃsuṣu veṣṭate
4.014.011a yadi dṛṣṭipathaṃ prāpto jīvan sa vinivartate
4.014.011c tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān
4.014.012a pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ
4.014.012c tato vetsi balenādya bālinaṃ nihataṃ mayā
4.014.013a anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā
4.014.013c dharmalobhaparītena na ca vakṣye kathaṃ cana
4.014.014a saphalāṃ ca kariṣyāmi pratijñāṃ jahi saṃbhramam
4.014.014c prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ
4.014.015a tadāhvānanimittaṃ tvaṃ vālino hemamālinaḥ
4.014.015c sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ
4.014.016a jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt
4.014.016c niṣpatiṣyaty asaṃgena vālī sa priyasaṃyugaḥ
4.014.017a ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge
4.014.017c jānantas tu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ
4.014.018a sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ
4.014.018c nanarda krūranādena vinirbhindann ivāmbaram
4.014.019a tasya śabdena vitrastā gāvo yānti hataprabhāḥ
4.014.019c rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ
4.014.020a dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ
4.014.020c patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ
4.014.021a tataḥ sa jīmūtagaṇapraṇādo; nādaṃ vyamuñcat tvarayā pratītaḥ
4.014.021c sūryātmajaḥ śauryavivṛddhatejāḥ; saritpatir vānilacañcalormiḥ
4.015.001a atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ
4.015.001c śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ
4.015.002a śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam
4.015.002c madaś caikapade naṣṭaḥ krodhaś cāpatito mahān
4.015.003a sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ
4.015.003c uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ
4.015.004a vālī daṃṣṭrā karālas tu krodhād dīptāgnisaṃnibhaḥ
4.015.004c bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ
4.015.005a śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ
4.015.005c vegena caraṇanyāsair dārayann iva medinīm
4.015.006a taṃ tu tārā pariṣvajya snehād darśitasauhṛdā
4.015.006c uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ
4.015.007a sādhu krodham imaṃ vīra nadī vegam ivāgatam
4.015.007c śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam
4.015.008a sahasā tava niṣkrāmo mama tāvan na rocate
4.015.008c śrūyatām abhidhāsyāmi yannimittaṃ nivāryase
4.015.009a pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi
4.015.009c niṣpatya ca nirastas te hanyamāno diśo gataḥ
4.015.010a tvayā tasya nirastasya pīḍitasya viśeṣataḥ
4.015.010c ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me
4.015.011a darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ
4.015.011c ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam
4.015.012a nāsahāyam ahaṃ manye sugrīvaṃ tam ihāgatam
4.015.012c avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati
4.015.013a prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ
4.015.013c aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati
4.015.014a pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ
4.015.014c aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ
4.015.015a tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ
4.015.015c rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ
4.015.016a nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ
4.015.016c ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam
4.015.017a jñānavijñānasaṃpanno nideśo nirataḥ pituḥ
4.015.017c dhātūnām iva śailendro guṇānām ākaro mahān
4.015.018a tatkṣamaṃ na virodhas te saha tena mahātmanā
4.015.018c durjayenāprameyena rāmeṇa raṇakarmasu
4.015.019a śūra vakṣyāmi te kiṃ cin na cecchāmy abhyasūyitum
4.015.019c śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yad dhitam
4.015.020a yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya
4.015.020c vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā
4.015.021a ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam
4.015.021c sugrīveṇa ca saṃprītiṃ vairam utsṛjya dūrataḥ
4.015.022a lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ
4.015.022c tatra vā sann ihastho vā sarvathā bandhur eva te
4.015.023a yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām
4.015.023c yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me
4.016.001a tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām
4.016.001c vālī nirbhartsayām āsa vacanaṃ cedam abravīt
4.016.002a garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ
4.016.002c marṣayiṣyāmy ahaṃ kena kāraṇena varānane
4.016.003a adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām
4.016.003c dharṣaṇāmarṣaṇaṃ bhīru maraṇād atiricyate
4.016.004a soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge
4.016.004c sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ
4.016.005a na ca kāryo viṣādas te rāghavaṃ prati matkṛte
4.016.005c dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati
4.016.006a nivartasva saha strībhiḥ kathaṃ bhūyo 'nugacchasi
4.016.006c sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā
4.016.007a pratiyotsyāmy ahaṃ gatvā sugrīvaṃ jahi saṃbhramam
4.016.007c darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate
4.016.008a śāpitāsi mama prāṇair nivartasva jayena ca
4.016.008c ahaṃ jitvā nivartiṣye tam alaṃ bhrātaraṃ raṇe
4.016.009a taṃ tu tārā pariṣvajya vālinaṃ priyavādinī
4.016.009c cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam
4.016.010a tataḥ svastyayanaṃ kṛtvā mantravad vijayaiṣiṇī
4.016.010c antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā
4.016.011a praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svam ālayam
4.016.011c nagarān niryayau kruddho mahāsarpa iva śvasan
4.016.012a sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ
4.016.012c sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā
4.016.013a sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam
4.016.013c susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam
4.016.014a sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam
4.016.014c gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ
4.016.015a sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān
4.016.015c sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ
4.016.016a śliṣṭamuṣṭiṃ samudyamya saṃrabdhataram āgataḥ
4.016.016c sugrīvo 'pi samuddiśya vālinaṃ hemamālinam
4.016.017a taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam
4.016.017c āpatantaṃ mahāvegam idaṃ vacanam abravīt
4.016.018a eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ
4.016.018c mayā vegavimuktas te prāṇān ādāya yāsyati
4.016.019a evam uktas tu sugrīvaḥ kruddho vālinam abravīt
4.016.019c tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani
4.016.020a tāḍitas tena saṃkruddhaḥ samabhikramya vegataḥ
4.016.020c abhavac choṇitodgārī sotpīḍa iva parvataḥ
4.016.021a sugrīveṇa tu niḥsaṃgaṃ sālam utpāṭya tejasā
4.016.021c gātreṣv abhihato vālī vajreṇeva mahāgiriḥ
4.016.022a sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ
4.016.022c gurubhārasamākrāntā sāgare naur ivābhavat
4.016.023a tau bhīmabalavikrāntau suparṇasamaveginau
4.016.023c pravṛddhau ghoravapuṣau candrasūryāv ivāmbare
4.016.024a vālinā bhagnadarpas tu sugrīvo mandavikramaḥ
4.016.024c vālinaṃ prati sāmarṣo darśayām āsa lāghavam
4.016.025a tato dhanuṣi saṃdhāya śaram āśīviṣopamam
4.016.025c rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ
4.016.026a vegenābhihato vālī nipapāta mahītale
4.016.027a athokṣitaḥ śoṇitatoyavisravaiḥ ; supuṣpitāśoka ivāniloddhataḥ
4.016.027c vicetano vāsavasūnur āhave; prabhraṃśitendradhvajavat kṣitiṃ gataḥ
4.017.001a tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ
4.017.001c papāta sahasā vālī nikṛtta iva pādapaḥ
4.017.002a sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ
4.017.002c apatad devarājasya muktaraśmir iva dhvajaḥ
4.017.003a tasmin nipatite bhūmau haryṛṣāṇāṃ gaṇeśvare
4.017.003c naṣṭacandram iva vyoma na vyarājata bhūtalam
4.017.004a bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ
4.017.004c na śrīr jahāti na prāṇā na tejo na parākramaḥ
4.017.005a śakradattā varā mālā kāñcanī ratnabhūṣitā
4.017.005c dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā
4.017.006a sa tayā mālayā vīro haimayā hariyūthapaḥ
4.017.006c saṃdhyānugataparyantaḥ payodhara ivābhavat
4.017.007a tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ
4.017.007c tridheva racitā lakṣmīḥ patitasyāpi śobhate
4.017.008a tad astraṃ tasya vīrasya svargamārgaprabhāvanam
4.017.008c rāmabāṇāsanakṣiptam āvahat paramāṃ gatim
4.017.009a taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam
4.017.009c yayātim iva puṇyānte devalokāt paricyutam
4.017.010a ādityam iva kālena yugānte bhuvi pātitam
4.017.010c mahendram iva durdharṣaṃ mahendram iva duḥsaham
4.017.011a mahendraputraṃ patitaṃ vālinaṃ hemamālinam
4.017.011c siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam
4.017.011e lakṣmaṇānugato rāmo dadarśopasasarpa ca
4.017.012a sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam
4.017.012c abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam
4.017.013a parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ
4.017.013c yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ
4.017.014a kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ
4.017.014c rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ
4.017.015a sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ
4.017.015c iti te sarvabhūtāni kathayanti yaśo bhuvi
4.017.016a tān guṇān saṃpradhāryāham agryaṃ cābhijanaṃ tava
4.017.016c tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ
4.017.017a na mām anyena saṃrabdhaṃ pramattaṃ veddhum arhasi
4.017.017c iti me buddhir utpannā babhūvādarśane tava
4.017.018a na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam
4.017.018c jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam
4.017.019a satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam
4.017.019c nāhaṃ tvām abhijānāni dharmacchadmābhisaṃvṛtam
4.017.020a viṣaye vā pure vā te yadā nāpakaromy aham
4.017.020c na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam
4.017.021a phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram
4.017.021c mām ihāpratiyudhyantam anyena ca samāgatam
4.017.022a tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ
4.017.022c liṅgam apy asti te rājan dṛśyate dharmasaṃhitam
4.017.023a kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ
4.017.023c dharmaliṅga praticchannaḥ krūraṃ karma samācaret
4.017.024a rāma rājakule jāto dharmavān iti viśrutaḥ
4.017.024c abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi
4.017.025a sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau
4.017.025c pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu
4.017.026a vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ
4.017.026c eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ
4.017.027a bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca
4.017.027c tatra kas te vane lobho madīyeṣu phaleṣu vā
4.017.028a nayaś ca vinayaś cobhau nigrahānugrahāv api
4.017.028c rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ
4.017.029a tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ
4.017.029c rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ
4.017.030a na te 'sty apacitir dharme nārthe buddhir avasthitā
4.017.030c indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara
4.017.031a hatvā bāṇena kākutstha mām ihānaparādhinam
4.017.031c kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam
4.017.032a rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ
4.017.032c nāstikaḥ parivettā ca sarve nirayagāminaḥ
4.017.033a adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam
4.017.033c abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ
4.017.034a pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava
4.017.034c śalyakaḥ śvāvidho godhā śaśaḥ kūrmaś ca pañcamaḥ
4.017.035a carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ
4.017.035c abhakṣyāṇi ca māṃsāni so 'haṃ pañcanakho hataḥ
4.017.036a tvayā nāthena kākutstha na sanāthā vasuṃdharā
4.017.036c pramadā śīlasaṃpannā dhūrtena patitā yathā
4.017.037a śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ
4.017.037c kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā
4.017.038a chinnacāritryakakṣyeṇa satāṃ dharmātivartinā
4.017.038c tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā
4.017.039a dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja
4.017.039c adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā
4.017.040a tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ
4.017.040c prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ
4.017.041a sugrīvapriyakāmena yad ahaṃ nihatas tvayā
4.017.041c kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe
4.017.042a nyastāṃ sāgaratoye vā pātāle vāpi maithilīm
4.017.042c jānayeyaṃ tavādeśāc chvetām aśvatarīm iva
4.017.043a yuktaṃ yat prapnuyād rājyaṃ sugrīvaḥ svargate mayi
4.017.043c ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe
4.017.044a kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate
4.017.044c kṣamaṃ ced bhavatā prāptam uttaraṃ sādhu cintyatām
4.017.045a ity evam uktvā pariśuṣkavaktraḥ; śarābhighātād vyathito mahātmā
4.017.045c samīkṣya rāmaṃ ravisaṃnikāśaṃ; tūṣṇīṃ babhūvāmararājasūnuḥ
4.018.001a ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam
4.018.001c paruṣaṃ vālinā rāmo nihatena vicetasā
4.018.002a taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam
4.018.002c uktavākyaṃ hariśreṣṭham upaśāntam ivānalam
4.018.003a dharmārthaguṇasaṃpannaṃ harīśvaram anuttamam
4.018.003c adhikṣiptas tadā rāmaḥ paścād vālinam abravīt
4.018.004a dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam
4.018.004c avijñāya kathaṃ bālyān mām ihādya vigarhase
4.018.005a apṛṣṭvā buddhisaṃpannān vṛddhān ācāryasaṃmatān
4.018.005c saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi
4.018.006a ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā
4.018.006c mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api
4.018.007a tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ
4.018.007c dharmakāmārthatattvajño nigrahānugrahe rataḥ
4.018.008a nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam
4.018.008c vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit
4.018.009a tasya dharmakṛtādeśā vayam anye ca pārthivaḥ
4.018.009c carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ
4.018.010a tasmin nṛpatiśārdūla bharate dharmavatsale
4.018.010c pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham
4.018.011a te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ
4.018.011c bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi
4.018.012a tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ
4.018.012c kāmatantrapradhānaś ca na sthito rājavartmani
4.018.013a jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati
4.018.013c trayas te pitaro jñeyā dharme ca pathi vartinaḥ
4.018.014a yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ
4.018.014c putravat te trayaś cintyā dharmaś ced atra kāraṇam
4.018.015a sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama
4.018.015c hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham
4.018.016a capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ
4.018.016c jātyandha iva jātyandhair mantrayan drakṣyase nu kim
4.018.017a ahaṃ tu vyaktatām asya vacanasya bravīmi te
4.018.017c na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi
4.018.018a tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ
4.018.018c bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam
4.018.019a asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ
4.018.019c rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt
4.018.020a tad vyatītasya te dharmāt kāmavṛttasya vānara
4.018.020c bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ
4.018.021a na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ
4.018.021c daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa
4.018.022a aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ
4.018.022c pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ
4.018.023a bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ
4.018.023c tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum
4.018.024a gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan
4.018.024c bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ
4.018.025a vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara
4.018.025c tvadvidhān bhinnamaryādān niyantuṃ paryavasthitāḥ
4.018.026a sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā
4.018.026c dārarājyanimittaṃ ca niḥśreyasi rataḥ sa me
4.018.027a pratijñā ca mayā dattā tadā vānarasaṃnidhau
4.018.027c pratijñā ca kathaṃ śakyā madvidhenānavekṣitum
4.018.028a tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ
4.018.028c śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām
4.018.029a sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ
4.018.029c vayasyasyopakartavyaṃ dharmam evānupaśyatā
4.018.030a rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ
4.018.030c nirmalāḥ svargam āyānti santaḥ sukṛtino yathā
4.018.031a āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam
4.018.031c śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā
4.018.032a anyair api kṛtaṃ pāpaṃ pramattair vasudhādhipaiḥ
4.018.032c prāyaścittaṃ ca kurvanti tena tac chāmyate rajaḥ
4.018.033a tad alaṃ paritāpena dharmataḥ parikalpitaḥ
4.018.033c vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ
4.018.034a vāgurābhiś ca pāśaiś ca kūṭaiś ca vividhair narāḥ
4.018.034c praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān
4.018.034e pradhāvitān vā vitrastān visrabdhān ativiṣṭhitān
4.018.035a pramattān apramattān vā narā māṃsārthino bhṛśam
4.018.035c vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate
4.018.036a yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ
4.018.036c tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara
4.018.036e ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi
4.018.037a durlabhasya ca dharmasya jīvitasya śubhasya ca
4.018.037c rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ
4.018.038a tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet
4.018.038c devā mānuṣarūpeṇa caranty ete mahītale
4.018.039a tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ
4.018.039c pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam
4.018.040a evam uktas tu rāmeṇa vālī pravyathito bhṛśam
4.018.040c pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ
4.018.041a yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ
4.018.041c prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt
4.018.042a yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam
4.018.042c tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava
4.018.043a tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ
4.018.043c kāryakāraṇasiddhau te prasannā buddhir avyayā
4.018.044a mām apy avagataṃ dharmād vyatikrāntapuraskṛtam
4.018.044c dharmasaṃhitayā vācā dharmajña paripālaya
4.018.045a bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ
4.018.045c uvāca rāmaṃ saṃprekṣya paṅkalagna iva dvipaḥ
4.018.046a na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān
4.018.046c yathā putraṃ guṇaśreṣṭham aṅgadaṃ kanakāṅgadam
4.018.047a sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ
4.018.047c taṭāka iva pītāmbur upaśoṣaṃ gamiṣyati
4.018.048a sugrīve cāṅgade caiva vidhatsva matim uttamām
4.018.048c tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ
4.018.049a yā te narapate vṛttir bharate lakṣmaṇe ca yā
4.018.049c sugrīve cāṅgade rājaṃs tāṃ cintayitum arhasi
4.018.050a maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm
4.018.050c sugrīvo nāvamanyeta tathāvasthātum arhasi
4.018.051a tvayā hy anugṛhītena śakyaṃ rājyam upāsitum
4.018.051c tvadvaśe vartamānena tava cittānuvartinā
4.018.052a sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam
4.018.053a na vayaṃ bhavatā cintyā nāpy ātmā harisattama
4.018.053c vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ
4.018.054a daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate
4.018.054c kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ
4.018.055a tad bhavān daṇḍasaṃyogād asmād vigatakalmaṣaḥ
4.018.055c gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭtena vartmanā
4.018.056a sa tasya vākyaṃ madhuraṃ mahātmanaḥ; samāhitaṃ dharmapathānuvartinaḥ
4.018.056c niśamya rāmasya raṇāvamardino; vacaḥ suyuktaṃ nijagāda vānaraḥ
4.018.057a śarābhitaptena vicetasā mayā; pradūṣitas tvaṃ yad ajānatā prabho
4.018.057c idaṃ mahendropamabhīmavikrama; prasāditas tvaṃ kṣama me mahīśvara
4.019.001a sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ
4.019.001c pratyukto hetumadvākyair nottaraṃ pratyapadyata
4.019.002a aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam
4.019.002c rāmabāṇena cākrānto jīvitānte mumoha saḥ
4.019.003a taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge
4.019.003c hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam
4.019.004a sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam
4.019.004c niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt
4.019.005a ye tv aṅgadaparīvārā vānarā hi mahābalāḥ
4.019.005c te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ
4.019.006a sā dadarśa tatas trastān harīn āpatato drutam
4.019.006c yūthād iva paribhraṣṭān mṛgān nihatayūthapān
4.019.007a tān uvāca samāsādya duḥkhitān duḥkhitā satī
4.019.007c rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ
4.019.008a vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ
4.019.008c taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ
4.019.009a rājyahetoḥ sa ced bhrātā bhrātā raudreṇa pātitaḥ
4.019.009c rāmeṇa prasṛtair dūrān mārgaṇair dūra pātibhiḥ
4.019.010a kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ
4.019.010c prāptakālam aviśliṣṭam ūcur vacanam aṅganām
4.019.011a jīva putre nivartasya putraṃ rakṣasva cāndagam
4.019.011c antako rāma rūpeṇa hatvā nayati vālinam
4.019.012a kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā
4.019.012c vālī vajrasamair bāṇair vajreṇeva nipātitaḥ
4.019.013a abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam
4.019.013c asmin plavagaśārdūle hate śakrasamaprabhe
4.019.014a rakṣyatāṃ nagaraṃ śūrair aṅgadaś cābhiṣicyatām
4.019.014c padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ
4.019.015a atha vā ruciraṃ sthānam iha te rucirānane
4.019.015c āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ
4.019.016a abhāryāḥ saha bhāryāś ca santy atra vanacāriṇaḥ
4.019.016c lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam
4.019.017a alpāntaragatānāṃ tu śrutvā vacanam aṅganā
4.019.017c ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī
4.019.018a putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā
4.019.018c kapisiṃhe mahābhāge tasmin bhartari naśyati
4.019.019a pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ
4.019.019c yo 'sau rāmaprayuktena śareṇa vinipātitaḥ
4.019.020a evam uktvā pradudrāva rudatī śokakarśitā
4.019.020c śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī
4.019.021a āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi
4.019.021c hantāraṃ dānavendrāṇāṃ samareṣv anivartinām
4.019.022a kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam
4.019.022c mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam
4.019.023a śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam
4.019.023c nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam
4.019.024a śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam
4.019.024c arcitaṃ sarvalokasya sapatākaṃ savedikam
4.019.025a nāgahetoḥ suparṇena caityam unmathitaṃ yathā
4.019.025c avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanur ūrjitam
4.019.026a rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā
4.019.026c tān atītya samāsādya bhartāraṃ nihataṃ raṇe
4.019.027a samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha
4.019.027c supteva punar utthāya āryaputreti krośatī
4.019.028a ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ
4.019.028c tām avekṣya tu sugrīvaḥ krośantīṃ kurarīm iva
4.019.029a viṣādam agamat kaṣṭaṃ dṛṣṭvā cāṅgadam āgatam
4.020.001a rāmacāpavisṛṣṭena śareṇāntakareṇa tam
4.020.001c dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā
4.020.002a sā samāsādya bhartāraṃ paryaṣvajata bhāminī
4.020.002c iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam
4.020.003a vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā
4.020.003c tārā tarum ivonmūlaṃ paryadevayad āturā
4.020.004a raṇe dāruṇavikrānta pravīra plavatāṃ vara
4.020.004c kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase
4.020.005a uttiṣṭha hariśārdūla bhajasva śayanottamam
4.020.005c naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ
4.020.006a atīva khalu te kāntā vasudhā vasudhādhipa
4.020.006c gatāsur api yāṃ gātrair māṃ vihāya niṣevase
4.020.007a vyaktam anyā tvayā vīra dharmataḥ saṃpravartatā
4.020.007c kiṣkindheva purī ramyā svargamārge vinirmitā
4.020.008a yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu
4.020.008c vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ
4.020.009a nirānandā nirāśāhaṃ nimagnā śokasāgare
4.020.009c tvayi pañcatvam āpanne mahāyūthapayūthape
4.020.010a hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi
4.020.010c yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā
4.020.011a sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ
4.020.011c yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa
4.020.012a niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā
4.020.012c yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī
4.020.013a kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava
4.020.013c balād yenāvapanno 'si sugrīvasyāvaśo vaśam
4.020.014a vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī
4.020.014c aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat
4.020.015a lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ
4.020.015c vatsyate kām avasthāṃ me pitṛvye krodhamūrchite
4.020.016a kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam
4.020.016c durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati
4.020.017a samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca
4.020.017c mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi
4.020.018a rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā
4.020.018c ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave
4.020.019a sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase
4.020.019c bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava
4.020.020a kiṃ mām evaṃ vilapatīṃ preṃṇā tvaṃ nābhibhāṣase
4.020.020c imāḥ paśya varā bahvīr bhāryās te vānareśvara
4.020.021a tasyā vilapitaṃ śrutvā vānaryaḥ sarvataś ca tāḥ
4.020.021c parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ
4.020.022a kim aṅgadaṃ sāṅgada vīra bāho; vihāya yāsy adya cirapravāsaṃ
4.020.022c na yuktam evaṃ guṇasaṃnikṛṣṭaṃ; vihāya putraṃ priyaputra gantum
4.020.023a kim apriyaṃ te priyacāruveṣa; kṛtaṃ mayā nātha sutena vā te
4.020.023c sahāyinīm adya vihāya vīra; yamakṣayaṃ gacchasi durvinītam
4.020.024a yady apriyaṃ kiṃ cid asaṃpradhārya; kṛtaṃ mayā syāt tava dīrghabāho
4.020.024c kṣamasva me tad dharivaṃśa nātha; vrajāmi mūrdhnā tava vīra pādau
4.020.025a tathā tu tārā karuṇaṃ rudantī; bhartuḥ samīpe saha vānarībhiḥ
4.020.025c vyavasyata prāyam anindyavarṇā; upopaveṣṭuṃ bhuvi yatra vālī
4.021.001a tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt
4.021.001c śanair āśvāsayām āsa hanūmān hariyūthapaḥ
4.021.002a guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam
4.021.002c avyagras tad avāpnoti sarvaṃ pretya śubhāśubham
4.021.003a śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase
4.021.003c kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame
4.021.004a aṅgadas tu kumāro 'yaṃ draṣṭavyo jīvaputrayā
4.021.004c āyatyā ca vidheyāni samarthāny asya cintaya
4.021.005a jānāsy aniyatām evaṃ bhūtānām āgatiṃ gatim
4.021.005c tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam
4.021.006a yasmin harisahasrāṇi prayutāny arbudāni ca
4.021.006c vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ
4.021.007a yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ
4.021.007c gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi
4.021.008a sarve ca hariśārdūla putraś cāyaṃ tavāṅgadaḥ
4.021.008c haryṛṣkapatirājyaṃ ca tvatsanātham anindite
4.021.009a tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini
4.021.009c tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm
4.021.010a saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam
4.021.010c rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ
4.021.011a saṃskāryo harirājas tu aṅgadaś cābhiṣicyatām
4.021.011c siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi
4.021.012a sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā
4.021.012c abravīd uttaraṃ tārā hanūmantam avasthitam
4.021.013a aṅgada pratirūpāṇāṃ putrāṇām ekataḥ śatam
4.021.013c hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam
4.021.014a na cāhaṃ harirājasya prabhavāmy aṅgadasya vā
4.021.014c pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ
4.021.015a na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati
4.021.015c pitā hi bandhuḥ putrasya na mātā harisattama
4.021.016a na hi mama harirājasaṃśrayāt; kṣamataram asti paratra ceha vā
4.021.016c abhimukhahatavīrasevitaṃ; śayanam idaṃ mama sevituṃ kṣamam
4.022.001a vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan
4.022.001c ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ
4.022.002a taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram
4.022.002c ābhāṣya vyaktayā vācā sasneham idam abravīt
4.022.003a sugrīvadoṣeṇa na māṃ gantum arhasi kilbiṣāt
4.022.003c kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt
4.022.004a yugapadvihitaṃ tāta na manye sukham āvayoḥ
4.022.004c sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā
4.022.005a pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām
4.022.005c mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam
4.022.006a jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām
4.022.006c prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ
4.022.007a asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ
4.022.007c yady apy asukaraṃ rājan kartum eva tad arhasi
4.022.008a sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam
4.022.008c bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam
4.022.009a mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasaṃ
4.022.009c mayā hīnam ahīnārthaṃ sarvataḥ paripālaya
4.022.010a tvam apy asya hi dātā ca paritrātā ca sarvataḥ
4.022.010c bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara
4.022.011a eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ
4.022.011c rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati
4.022.012a anurūpāṇi karmāṇi vikramya balavān raṇe
4.022.012c kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgadaḥ
4.022.013a suṣeṇaduhitā ceyam arthasūkṣmaviniścaye
4.022.013c autpātike ca vividhe sarvataḥ pariniṣṭhitā
4.022.014a yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam
4.022.014c na hi tārāmataṃ kiṃ cid anyathā parivartate
4.022.015a rāghavasya ca te kāryaṃ kartavyam aviśaṅkayā
4.022.015c syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ
4.022.016a imāṃ ca mālām ādhatsva divyāṃ sugrīvakāñcanīm
4.022.016c udārā śrīḥ sthitā hy asyāṃ saṃprajahyān mṛte mayi
4.022.017a ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt
4.022.017c harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ
4.022.018a tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ
4.022.018c jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm
4.022.019a tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam
4.022.019c saṃsiddhaḥ pretya bhāvāya snehād aṅgadam abravīt
4.022.020a deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye
4.022.020c sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava
4.022.021a yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā
4.022.021c na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate
4.022.022a māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama
4.022.022c bhartur arthaparo dāntaḥ sugrīvavaśago bhava
4.022.023a na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaś ca te
4.022.023c ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava
4.022.024a ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam
4.022.024c vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ
4.022.025a hate tu vīre plavagādhipe tadā; plavaṃgamās tatra na śarma lebhire
4.022.025c vanecarāḥ siṃhayute mahāvane; yathā hi gāvo nihate gavāṃ patau
4.022.026a tatas tu tārā vyasanārṇava plutā; mṛtasyā bhartur vadanaṃ samīkṣya sā
4.022.026c jagāma bhūmiṃ parirabhya vālinaṃ; mahādrumaṃ chinnam ivāśritā latā
4.023.001a tataḥ samupajighrantī kapirājasya tanmukham
4.023.001c patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt
4.023.002a śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama
4.023.002c upalopacite vīra suduḥkhe vasudhātale
4.023.003a mattaḥ priyatarā nūnaṃ vānarendra mahī tava
4.023.003c śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase
4.023.004a sugrīva eva vikrānto vīra sāhasika priya
4.023.004c ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate
4.023.005a eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ
4.023.005c mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase
4.023.006a idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi
4.023.006c śāyitā nihatā yatra tvayaiva ripavaḥ purā
4.023.007a viśuddhasattvābhijana priyayuddha mama priya
4.023.007c mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada
4.023.008a śūrāya na pradātavyā kanyā khalu vipaścitā
4.023.008c śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām
4.023.009a avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ
4.023.009c agādhe ca nimagnāsmi vipule śokasāgare
4.023.010a aśmasāramayaṃ nūnam idaṃ me hṛdayaṃ dṛḍham
4.023.010c bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam
4.023.011a suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ
4.023.011c āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ
4.023.012a patihīnā tu yā nārī kāmaṃ bhavatu putriṇī
4.023.012c dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ
4.023.013a svagātraprabhave vīra śeṣe rudhiramaṇḍale
4.023.013c kṛmirāgaparistome tvam evaṃ śayane yathā
4.023.014a reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ
4.023.014c parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha
4.023.015a kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe
4.023.015c yasya rāmavimuktena hṛtam ekeṣuṇā bhayam
4.023.016a śareṇa hṛdi lagnena gātrasaṃsparśane tava
4.023.016c vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate
4.023.017a udbabarha śaraṃ nīlas tasya gātragataṃ tadā
4.023.017c girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā
4.023.018a tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ
4.023.018c astamastakasaṃruddho raśmir dinakarād iva
4.023.019a petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ
4.023.019c tāmragairikasaṃpṛktā dhārā iva dharādharāt
4.023.020a avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā
4.023.020c asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam
4.023.021a rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim
4.023.021c uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā
4.023.022a avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām
4.023.022c saṃprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā
4.023.023a bālasūryodayatanuṃ prayāntaṃ yamasādanam
4.023.023c abhivādaya rājānaṃ pitaraṃ putra mānadam
4.023.024a evam uktaḥ samutthāya jagrāha caraṇau pituḥ
4.023.024c bhujābhyāṃ pīnavṛtābhyām aṅgado 'ham iti bruvan
4.023.025a abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā
4.023.025c dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase
4.023.026a ahaṃ putrasahāyā tvām upāse gatacetanam
4.023.026c siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam
4.023.027a iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā
4.023.027c asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā
4.023.028a yā dattā devarājena tava tuṣṭena saṃyuge
4.023.028c śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim
4.023.029a rājaśrīr na jahāti tvāṃ gatāsum api mānada
4.023.029c sūryasyāvartamānasya śailarājam iva prabhā
4.023.030a na me vacaḥ pathyam idaṃ tvayā kṛtaṃ; na cāsmi śaktā hi nivāraṇe tava
4.023.030c hatā saputrāsmi hatena saṃyuge; saha tvayā śrīr vijahāti mām iha
4.024.001a gatāsuṃ vālinaṃ dṛṣṭvā rāghavas tadanantaram
4.024.001c abravīt praśritaṃ vākyaṃ sugrīvaṃ śatrutāpanaḥ
4.024.002a na śokaparitāpena śreyasā yujyate mṛtaḥ
4.024.002c yad atrānantaraṃ kāryaṃ tat samādhātum arhatha
4.024.003a lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam
4.024.003c na kālād uttaraṃ kiṃ cit karma śakyam upāsitum
4.024.004a niyataḥ kāraṇaṃ loke niyatiḥ karmasādhanam
4.024.004c niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam
4.024.005a na kartā kasya cit kaś cin niyoge cāpi neśvaraḥ
4.024.005c svabhāve vartate lokas tasya kālaḥ parāyaṇam
4.024.006a na kālaḥ kālam atyeti na kālaḥ parihīyate
4.024.006c svabhāvaṃ vā samāsādya na kaś cid ativartate
4.024.007a na kālasyāsti bandhutvaṃ na hetur na parākramaḥ
4.024.007c na mitrajñātisaṃbandhaḥ kāraṇaṃ nātmano vaśaḥ
4.024.008a kiṃ tu kāla parīṇāmo draṣṭavyaḥ sādhu paśyatā
4.024.008c dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ
4.024.009a itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam
4.024.009c dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara
4.024.010a svadharmasya ca saṃyogāj jitas tena mahātmanā
4.024.010c svargaḥ parigṛhītaś ca prāṇān aparirakṣatā
4.024.011a eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ
4.024.011c tad alaṃ paritāpena prāptakālam upāsyatām
4.024.012a vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā
4.024.012c avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasaṃ
4.024.013a kuru tvam asya sugrīva pretakāryam anantaram
4.024.013c tārāṅgadābhyāṃ sahito vālino dahanaṃ prati
4.024.014a samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca
4.024.014c candanāni ca divyāni vālisaṃskārakāraṇāt
4.024.015a samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasaṃ
4.024.015c mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram
4.024.016a aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca
4.024.016c ghṛtaṃ tailam atho gandhān yac cātra samanantaram
4.024.017a tvaṃ tāra śibikāṃ śīghram ādāyāgaccha saṃbhramāt
4.024.017c tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ
4.024.018a sajjībhavantu plavagāḥ śibikāvāhanocitāḥ
4.024.018c samarthā balinaś caiva nirhariṣyanti vālinam
4.024.019a evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ
4.024.019c tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā
4.024.020a lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ
4.024.020c praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ
4.024.021a ādāya śibikāṃ tāraḥ sa tu paryāpayat punaḥ
4.024.021c vānarair uhyamānāṃ tāṃ śūrair udvahanocitaiḥ
4.024.022a tato vālinam udyamya sugrīvaḥ śibikāṃ tadā
4.024.022c āropayata vikrośann aṅgadena sahaiva tu
4.024.023a āropya śibikāṃ caiva vālinaṃ gatajīvitam
4.024.023c alaṃkāraiś ca vividhair mālyair vastraiś ca bhūṣitam
4.024.024a ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ
4.024.024c aurdhvadehikam āryasya kriyatām anurūpataḥ
4.024.025a viśrāṇayanto ratnāni vividhāni bahūni ca
4.024.025c agrataḥ plavagā yāntu śibikā tadanantaram
4.024.026a rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ
4.024.026c tādṛśaṃ vālinaḥ kṣipraṃ prākurvann aurdhvadehikam
4.024.027a aṅgadam aprigṛhyāśu tāraprabhṛtayas tathā
4.024.027c krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ
4.024.028a tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ
4.024.028c anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ
4.024.029a tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare
4.024.029c vanāni girayaḥ sarve vikrośantīva sarvataḥ
4.024.030a puline girinadyās tu vivikte jalasaṃvṛte
4.024.030c citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ
4.024.031a avaropya tataḥ skandhāc chibikāṃ vahanocitāḥ
4.024.031c tasthur ekāntam āśritya sarve śokasamanvitāḥ
4.024.032a tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam
4.024.032c āropyāṅke śiras tasya vilalāpa suduḥkhitā
4.024.033a janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam
4.024.033c prahṛṣṭam iva te vaktraṃ gatāsor api mānada
4.024.033e astārkasamavarṇaṃ ca lakṣyate jīvato yathā
4.024.034a eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara
4.024.034c yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe
4.024.035a imās tās tava rājendravānaryo vallabhāḥ sadā
4.024.035c pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase
4.024.036a taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ
4.024.036c idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram
4.024.037a ete hi sacivā rājaṃs tāraprabhṛtayas tava
4.024.037c puravāsijanaś cāyaṃ parivāryāsate 'nagha
4.024.038a visarjayainān pravalān yathocitam ariṃdama
4.024.038c tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ
4.024.039a evaṃ vilapatīṃ tārāṃ patiśokapariplutām
4.024.039c utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ
4.024.040a sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan
4.024.040c citām āropayām āsa śokenābhihatendriyaḥ
4.024.041a tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha
4.024.041c pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ
4.024.042a saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ
4.024.042c ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām
4.024.043a tatas te sahitās tatra aṅgadaṃ sthāpya cāgrataḥ
4.024.043c sugrīvatārāsahitāḥ siṣicur vāline jalam
4.024.044a sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ
4.024.044c samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat
4.025.001a tataḥ śokābhisaṃtaptaṃ sugrīvaṃ klinnavāsanam
4.025.001c śākhāmṛgamahāmātrāḥ parivāryopatasthire
4.025.002a abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam
4.025.002c sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ
4.025.003a tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ
4.025.003c abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ
4.025.004a bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat
4.025.004c vānarāṇāṃ suduṣprāpaṃ prāpto rājyam idaṃ prabho
4.025.005a bhavatā samanujñātaḥ praviśya nagaraṃ śubham
4.025.005c saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ
4.025.006a snāto 'yaṃ vividhair gandhair auṣadhaiś ca yathāvidhi
4.025.006c arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ
4.025.007a imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi
4.025.007c kuruṣva svāmi saṃbandhaṃ vānarān saṃpraharṣayan
4.025.008a evam ukto hanumatā rāghavaḥ paravīrahā
4.025.008c pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ
4.025.009a caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram
4.025.009c na pravekṣyāmi hanuman pitur nirdeśapālakaḥ
4.025.010a susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ
4.025.010c praviṣṭo vidhivad vīraḥ kṣipraṃ rājye 'bhiṣicyatām
4.025.011a evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt
4.025.011c imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya
4.025.012a pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ
4.025.012c pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ
4.025.013a nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām
4.025.013c asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ
4.025.014a iyaṃ giriguhā ramyā viśālā yuktamārutā
4.025.014c prabhūtasalilā saumya prabhūtakamalotpalā
4.025.015a kārtike samanuprāpte tvaṃ rāvaṇavadhe yata
4.025.015c eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam
4.025.015e abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya
4.025.016a iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ
4.025.016c praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām
4.025.017a taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram
4.025.017c abhivādya prahṛṣṭāni sarvataḥ paryavārayan
4.025.018a tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram
4.025.018c praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ
4.025.019a sugrīvaḥ prakṛtīḥ sarvāḥ saṃbhāṣyotthāpya vīryavān
4.025.019c bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ
4.025.020a praviśya tv abhiniṣkrāntaṃ sugrīvaṃ vānararṣabham
4.025.020c abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ
4.025.021a tasya pāṇḍuram ājahruś chatraṃ hemapariṣkṛtam
4.025.021c śukle ca bālavyajane hemadaṇḍe yaśaskare
4.025.022a tathā sarvāṇi ratnāni sarvabījauṣadhāni ca
4.025.022c sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca
4.025.023a śuklāni caiva vastrāṇi śvetaṃ caivānulepanam
4.025.023c sugandhīni ca mālyāni sthalajāny ambujāni ca
4.025.024a candanāni ca divyāni gandhāṃś ca vividhān bahūn
4.025.024c akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī
4.025.025a dadhicarma ca vaiyāghraṃ vārāhī cāpy upānahau
4.025.025c samālambhanam ādāya rocanāṃ samanaḥśilām
4.025.025e ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa
4.025.026a tatas te vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi
4.025.026c ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān
4.025.027a tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasaṃ
4.025.027c mantrapūtena haviṣā hutvā mantravido janāḥ
4.025.028a tato hemapratiṣṭhāne varāstaraṇasaṃvṛte
4.025.028c prāsādaśikhare ramye citramālyopaśobhite
4.025.029a prāṅmukhaṃ vividhiar mantraiḥ sthāpayitvā varāsane
4.025.029c nadīnadebhyaḥ saṃhṛtya tīrthebhyaś ca samantataḥ
4.025.030a āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ
4.025.030c apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ
4.025.031a śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ
4.025.031c śāstradṛṣṭena vidhinā maharṣivihitena ca
4.025.032a gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
4.025.032c maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ
4.025.033a abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā
4.025.033c salilena sahasrākṣaṃ vasavo vāsavaṃ yathā
4.025.034a abhiṣikte tu sugrīve sarve vānarapuṃgavāḥ
4.025.034c pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ
4.025.035a rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ
4.025.035c aṅgadaṃ saṃpariṣvajya yauvarājye 'bhiṣecayat
4.025.036a aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ
4.025.036c sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan
4.025.037a hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā
4.025.037c babhūva nagarī ramyā kṣikindhā girigahvare
4.025.038a nivedya rāmāya tadā mahātmane; mahābhiṣekaṃ kapivāhinīpatiḥ
4.025.038c rumāṃ ca bhāryāṃ pratilabhya vīryavān; avāpa rājyaṃ tridaśādhipo yathā
4.026.001a abhiṣikte tu sugrīve praviṣṭe vānare guhām
4.026.001c ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim
4.026.002a śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam
4.026.002c nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam
4.026.003a ṛkṣavānaragopucchair mārjāraiś ca niṣevitam
4.026.003c megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam
4.026.004a tasya śailasya śikhare mahatīm āyatāṃ guhām
4.026.004c pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha
4.026.005a avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ
4.026.005c bahudṛśyadarīkuñje tasmin prasravaṇe girau
4.026.006a susukhe 'pi bahudravye tasmin hi dharaṇīdhare
4.026.006c vasatas tasya rāmasya ratir alpāpi nābhavat
4.026.006e hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm
4.026.007a udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ
4.026.007c āviveśa na taṃ nidrā niśāsu śayanaṃ gatam
4.026.008a tat samutthena śokena bāṣpopahatacetasaṃ
4.026.008c taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam
4.026.008e tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ
4.026.009a alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi
4.026.009c śocato hy avasīdanti sarvārthā viditaṃ hi te
4.026.010a bhavān kriyāparo loke bhavān devaparāyaṇaḥ
4.026.010c āstiko dharmaśīlaś ca vyavasāyī ca rāghava
4.026.011a na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ
4.026.011c samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam
4.026.012a samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru
4.026.012c tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasaṃ
4.026.013a pṛthivīm api kākutstha sasāgaravanācalām
4.026.013c parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam
4.026.014a ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye
4.026.014c dīptair āhutibhiḥ kāle bhasmac channam ivānalam
4.026.015a lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham
4.026.015c rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt
4.026.016a vācyaṃ yad anuraktena snigdhena ca hitena ca
4.026.016c satyavikrama yuktena tad uktaṃ lakṣmaṇa tvayā
4.026.017a eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ
4.026.017c vikrameṣv apratihataṃ tejaḥ protsāhayāmy aham
4.026.018a śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā
4.026.018c tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham
4.026.019a tasya tadvacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ
4.026.019c punar evābravīd vākyaṃ saumitrir mitranandanaḥ
4.026.020a etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa
4.026.020c idānīm asi kākutstha prakṛtiṃ svām upāgataḥ
4.026.021a vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi
4.026.021c etat sadṛśam uktaṃ te śrutasyābhijanasya ca
4.026.022a tasmāt puruṣaśārdūla cintayañ śatrunigraham
4.026.022c varṣārātram anuprāptam atikrāmaya rāghava
4.026.023a niyamya kopaṃ pratipālyatāṃ śarat; kṣamasva māsāṃś caturo mayā saha
4.026.023c vasācale 'smin mṛgarājasevite; saṃvardhayañ śatruvadhe samudyataḥ
4.027.001a sa tadā vālinaṃ hatvā sugrīvam abhiṣicya ca
4.027.001c vasan mālyavataḥ pṛṣṭe rāmo lakṣmaṇam abravīt
4.027.002a ayaṃ sa kālaḥ saṃprāptaḥ samayo 'dya jalāgamaḥ
4.027.002c saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ
4.027.003a nava māsa dhṛtaṃ garbhaṃ bhāskārasya gabhastibhiḥ
4.027.003c pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam
4.027.004a śakyam ambaram āruhya meghasopānapaṅktibhiḥ
4.027.004c kuṭajārjunamālābhir alaṃkartuṃ divākaram
4.027.005a saṃdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ
4.027.005c snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram
4.027.006a mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam
4.027.006c āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram
4.027.007a eṣā dharmaparikliṣṭā navavāripariplutā
4.027.007c sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati
4.027.008a meghodaravinirmuktāḥ kahlārasukhaśītalāḥ
4.027.008c śakyam añjalibhiḥ pātuṃ vātāḥ ketakigandhinaḥ
4.027.009a eṣa phullārjunaḥ śailaḥ ketakair adhivāsitaḥ
4.027.009c sugrīva iva śāntārir dhārābhir abhiṣicyate
4.027.010a meghakṛṣṇājinadharā dhārāyajñopavītinaḥ
4.027.010c mārutāpūritaguhāḥ prādhītā iva parvatāḥ
4.027.011a kaśābhir iva haimībhir vidyudbhir iva tāḍitam
4.027.011c antaḥstanitanirghoṣaṃ savedanam ivāmbaram
4.027.012a nīlameghāśritā vidyut sphurantī pratibhāti me
4.027.012c sphurantī rāvaṇasyāṅke vaidehīva tapasvinī
4.027.013a imās tā manmathavatāṃ hitāḥ pratihatā diśaḥ
4.027.013c anuliptā iva ghanair naṣṭagrahaniśākarāḥ
4.027.014a kva cid bāṣpābhisaṃruddhān varṣāgamasamutsukān
4.027.014c kuṭajān paśya saumitre puṣṭitān girisānuṣu
4.027.014e mama śokābhibhūtasya kāmasaṃdīpanān sthitān
4.027.015a rajaḥ praśāntaṃ sahimo 'dya vāyur; nidāghadoṣaprasarāḥ praśāntāḥ
4.027.015c sthitā hi yātrā vasudhādhipānāṃ; pravāsino yānti narāḥ svadeśān
4.027.016a saṃprasthitā mānasavāsalubdhāḥ; priyānvitāḥ saṃprati cakravākaḥ
4.027.016c abhīkṣṇavarṣodakavikṣateṣu; yānāni mārgeṣu na saṃpatanti
4.027.017a kva cit prakāśaṃ kva cid aprakāśaṃ; nabhaḥ prakīrṇāmbudharaṃ vibhāti
4.027.017c kva cit kva cit parvatasaṃniruddhaṃ; rūpaṃ yathā śāntamahārṇavasya
4.027.018a vyāmiśritaṃ sarjakadambapuṣpair; navaṃ jalaṃ parvatadhātutāmram
4.027.018c mayūrakekābhir anuprayātaṃ; śailāpagāḥ śīghrataraṃ vahanti
4.027.019a rasākulaṃ ṣaṭpadasaṃnikāśaṃ; prabhujyate jambuphalaṃ prakāmam
4.027.019c anekavarṇaṃ pavanāvadhūtaṃ; bhūmau pataty āmraphalaṃ vipakvam
4.027.020a vidyutpatākāḥ sabalāka mālāḥ; śailendrakūṭākṛtisaṃnikāśāḥ
4.027.020c garjanti meghāḥ samudīrṇanādā; mattagajendrā iva saṃyugasthaḥ
4.027.021a meghābhikāmī parisaṃpatantī; saṃmoditā bhāti balākapaṅktiḥ
4.027.021c vātāvadhūtā varapauṇḍarīkī; lambeva mālā racitāmbarasya
4.027.022a nidrā śanaiḥ keśavam abhyupaiti; drutaṃ nadī sāgaram abhyupaiti
4.027.022c hṛṣṭā balākā ghanam abhyupaiti; kāntā sakāmā priyam abhyupaiti
4.027.023a jātā vanāntāḥ śikhisupranṛttā; jātāḥ kadambāḥ sakadambaśākhāḥ
4.027.023c jātā vṛṣā goṣu samānakāmā; jātā mahī sasyavanābhirāmā
4.027.024a vahanti varṣanti nadanti bhānti; dhyāyanti nṛtyanti samāśvasanti
4.027.024c nadyo ghanā mattagajā vanāntāḥ; priyāvinīhāḥ śikhinaḥ plavaṃgāḥ
4.027.025a praharṣitāḥ ketakapuṣpagandham; āghrāya hṛṣṭā vananirjhareṣu
4.027.025c prapāta śabdākulitā gajendrāḥ; sārdhaṃ mayūraiḥ samadā nadanti
4.027.026a dhārānipātair abhihanyamānāḥ; kadambaśākhāsu vilambamānāḥ
4.027.026c kṣaṇārjitaṃ puṣparasāvagāḍhaṃ; śanair madaṃ ṣaṭcaraṇās tyajanti
4.027.027a aṅgāracūrṇotkarasaṃnikāśaiḥ; phalaiḥ suparyāpta rasaiḥ samṛddhaiḥ
4.027.027c jambūdrumāṇāṃ pravibhānti śākhā; nilīyamānā iva ṣaṭpadaughaiḥ
4.027.028a taḍitpatākābhir alaṃkṛtānām; udīrṇagambhīramahāravāṇām
4.027.028c vibhānti rūpāṇi balāhakānāṃ; raṇodyatānām iva vāraṇānām
4.027.029a mārgānugaḥ śailavanānusārī; saṃprasthito megharavaṃ niśamya
4.027.029c yuddhābhikāmaḥ pratināgaśaṅkī; matto gajendraḥ pratisaṃnivṛttaḥ
4.027.030a muktāsakāśaṃ salilaṃ patad vai; sunirmalaṃ patrapuṭeṣu lagnam
4.027.030c hṛṣṭā vivarṇacchadanā vihaṃgāḥ; surendradattaṃ tṛṣitāḥ pibanti
4.027.031a nīleṣu nīlā navavāripūrṇā; megheṣu meghāḥ pravibhānti saktāḥ
4.027.031c davāgnidagdheṣu davāgnidagdhāḥ; śaileṣu śailā iva baddhamūlāḥ
4.027.032a mattā gajendrā muditā gavendrā; vaneṣu viśrāntatarā mṛgendrāḥ
4.027.032c ramyā nagendrā nibhṛtā nagendrāḥ; prakrīḍito vāridharaiḥ surendraḥ
4.027.033a vṛttā yātrā narendrāṇāṃ senā pratinivartate
4.027.033c vairāṇi caiva mārgāś ca salilena samīkṛtāḥ
4.027.034a māsi prauṣṭhapade brahma brāhmaṇānāṃ vivakṣatām
4.027.034c ayam adhyāyasamayaḥ sāmagānām upasthitaḥ
4.027.035a nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ
4.027.035c āṣāḍhīm abhyupagato bharataḥ koṣakādhipaḥ
4.027.036a nūnam āpūryamāṇāyāḥ sarayvā vadhate rayaḥ
4.027.036c māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ
4.027.037a imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukham aśnute
4.027.037c vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ
4.027.038a ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ
4.027.038c nadīkūlam iva klinnam avasīdāmi lakṣmaṇa
4.027.039a śokaś ca mama vistīrṇo varṣāś ca bhṛśadurgamāḥ
4.027.039c rāvaṇaś ca mahāñ śatrur apāraṃ pratibhāti me
4.027.040a ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān
4.027.040c praṇate caiva sugrīve na mayā kiṃ cid īritam
4.027.041a api cātiparikliṣṭaṃ cirād dāraiḥ samāgatam
4.027.041c ātmakāryagarīyastvād vaktuṃ necchāmi vānaram
4.027.042a svayam eva hi viśramya jñātvā kālam upāgatam
4.027.042c upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ
4.027.043a tasmāt kālapratīkṣo 'haṃ sthito 'smi śubhalakṣaṇa
4.027.043c sugrīvasya nadīnāṃ ca prasādam anupālayan
4.027.044a upakāreṇa vīro hi pratikāreṇa yujyate
4.027.044c akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ
4.027.045a athaivam uktaḥ praṇidhāya lakṣmaṇaḥ; kṛtāñjalis tat pratipūjya bhāṣitam
4.027.045c uvāca rāmaṃ svabhirāma darśanaṃ; pradarśayan darśanam ātmanaḥ śubham
4.027.046a yathoktam etat tava sarvam īpsitaṃ; narendra kartā nacirād dharīśvaraḥ
4.027.046c śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ; jalaprapātaṃ ripunigrahe dhṛtaḥ
4.028.001a samīkṣya vimalaṃ vyoma gatavidyudbalāhakam
4.028.001c sārasāravasaṃghuṣṭaṃ ramyajyotsnānulepanam
4.028.002a samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham
4.028.002c atyartham asatāṃ mārgam ekāntagatamānasaṃ
4.028.003a nivṛttakāryaṃ siddhārthaṃ pramadābhirataṃ sadā
4.028.003c prāptavantam abhipretān sarvān eva manorathān
4.028.004a svāṃ ca pātnīm abhipretāṃ tārāṃ cāpi samīpsitām
4.028.004c viharantam ahorātraṃ kṛtārthaṃ vigatajvalam
4.028.005a krīḍantam iva deveśaṃ nandane 'psarasāṃ gaṇaiḥ
4.028.005c mantriṣu nyastakāryaṃ ca mantriṇām anavekṣakam
4.028.006a utsannarājyasaṃdeśaṃ kāmavṛttam avasthitam
4.028.006c niścitārtho 'rthatattvajñaḥ kāladharmaviśeṣavit
4.028.007a prasādya vākyair madhurair hetumadbhir manoramaiḥ
4.028.007c vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ
4.028.008a hitaṃ tathyaṃ ca pathyaṃ ca sāmadharmārthanītimat
4.028.008c praṇayaprītisaṃyuktaṃ viśvāsakṛtaniścayam
4.028.008e harīśvaram upāgamya hanumān vākyam abravīt
4.028.009a rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivarthitā
4.028.009c mitrāṇāṃ saṃgrahaḥ śeṣas tad bhavān kartum arhati
4.028.010a yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate
4.028.010c tasya rājyaṃ ca kīrtiś ca pratāpaś cābhivardhate
4.028.011a yasya kośaś ca daṇḍaś ca mitrāṇy ātmā ca bhūmipa
4.028.011c samavetāni sarvāṇi sa rājyaṃ mahad aśnute
4.028.012a tad bhavān vṛttasaṃpannaḥ sthitaḥ pathi niratyaye
4.028.012c mitrārtham abhinītārthaṃ yathāvat kartum arhati
4.028.013a yas tu kālavyatīteṣu mitrakāryeṣu vartate
4.028.013c sa kṛtvā mahato 'py arthān na mitrārthena yujyate
4.028.014a kriyatāṃ rāghavasyaitad vaidehyāḥ parimārgaṇam
4.028.014c tad idaṃ vīra kāryaṃ te kālātītam ariṃdama
4.028.015a na ca kālam atītaṃ te nivedayati kālavit
4.028.015c tvaramāṇo 'pi san prājñas tava rājan vaśānugaḥ
4.028.016a kulasya ketuḥ sphītasya dīrghabandhuś ca rāghavaḥ
4.028.016c aprameyaprabhāvaś ca svayaṃ cāpratimo guṇaiḥ
4.028.017a tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava
4.028.017c harīśvara hariśreṣṭhān ājñāpayitum arhasi
4.028.018a na hi tāvad bhavet kālo vyatītaś codanād ṛte
4.028.018c coditasya hi kāryasya bhavet kālavyatikramaḥ
4.028.019a akartur api kāryasya bhavān kartā harīśvara
4.028.019c kiṃ punaḥ pratikartus te rājyena ca dhanena ca
4.028.020a śaktimān asi vikrānto vānararṣka gaṇeśvara
4.028.020c kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase
4.028.021a kāmaṃ khalu śarair śaktaḥ surāsuramahoragān
4.028.021c vaśe dāśarathiḥ kartuṃ tvatpratijñāṃ tu kāṅkṣate
4.028.022a prāṇatyāgāviśaṅkena kṛtaṃ tena tava priyam
4.028.022c tasya mārgāma vaidehīṃ pṛthivyām api cāmbare
4.028.023a na devā na ca gandharvā nāsurā na marudgaṇāḥ
4.028.023c na ca yakṣā bhayaṃ tasya kuryuḥ kim uta rākṣasāḥ
4.028.024a tad evaṃ śaktiyuktasya pūrvaṃ priyakṛtas tathā
4.028.024c rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam
4.028.025a nādhastād avanau nāpsu gatir nopari cāmbare
4.028.025c kasya cit sajjate 'smākaṃ kapīśvara tavājñayā
4.028.026a tad ājñāpaya kaḥ kiṃ te kṛte vasatu kutra cit
4.028.026c harayo hy apradhṛṣyās te santi koṭyagrato 'nagha
4.028.027a tasya tadvacanaṃ śrutvā kāle sādhuniveditam
4.028.027c sugrīvaḥ sattvasaṃpannaś cakāra matim uttamām
4.028.028a sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam
4.028.028c dikṣu sarvāsu sarveṣāṃ sainyānām upasaṃgrahe
4.028.029a yathā senā samagrā me yūthapālāś ca sarvaśaḥ
4.028.029c samāgacchanty asaṃgena senāgrāṇi tathā kuru
4.028.030a ye tv antapālāḥ plavagāḥ śīghragā vyavasāyinaḥ
4.028.030c samānayantu te sainyaṃ tvaritāḥ śāsanān mama
4.028.030e svayaṃ cānantaraṃ sainyaṃ bhavān evānupaśyatu
4.028.031a tripañcarātrād ūrdhvaṃ yaḥ prāpnuyān neha vānaraḥ
4.028.031c tasya prāṇāntiko daṇḍo nātra kāryā vicāraṇā
4.028.032a harīṃś ca vṛddhān upayātu sāṅgado; bhavān mamājñām adhikṛtya niścitām
4.028.032c iti vyavasthāṃ haripuṃgaveśvaro; vidhāya veśma praviveśa vīryavān
4.029.001a guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ
4.029.001c varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ
4.029.002a pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam
4.029.002c śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām
4.029.003a kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām
4.029.003c buddhvā kālam atītaṃ ca mumoha paramāturaḥ
4.029.004a sa tu saṃjñām upāgamya muhūrtān matimān punaḥ
4.029.004c manaḥsthām api vaidehīṃ cintayām āsa rāghavaḥ
4.029.005a āsīnaḥ parvatasyāgre hemadhātuvibhūṣite
4.029.005c śāradaṃ gaganaṃ dṛṣṭva jagāma manasā priyām
4.029.006a dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam
4.029.006c sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā
4.029.007a sārasāravasaṃnādaiḥ sārasāravanādinī
4.029.007c yāśrame ramate bālā sādya me ramate katham
4.029.008a puṣpitāṃś cāsanān dṛṣṭvā kāñcanān iva nirmalān
4.029.008c kathaṃ sa ramate bālā paśyantī mām apaśyatī
4.029.009a yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī
4.029.009c budhyate cārusarvāṅgī sādya me budhyate katham
4.029.010a niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām
4.029.010c puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati
4.029.011a sarāṃsi sarito vāpīḥ kānanāni vanāni ca
4.029.011c tāṃ vinā mṛgaśāvākṣīṃ caran nādya sukhaṃ labhe
4.029.012a api tāṃ madviyogāc ca saukumāryāc ca bhāminīm
4.029.012c na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ
4.029.013a evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ
4.029.013c vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt
4.029.014a tataś cañcūrya ramyeṣu phalārthī girisānuṣu
4.029.014c dadarśa paryupāvṛtto lakṣmīvāṃl lakṣmaṇo 'grajam
4.029.015a taṃ cintayā duḥsahayā parītaṃ; visaṃjñam ekaṃ vijane manasvī
4.029.015c bhrātur viṣādāt paritāpadīnaḥ; samīkṣya saumitrir uvāca rāmam
4.029.016a kim ārya kāmasya vaśaṃgatena; kim ātmapauruṣyaparābhavena
4.029.016c ayaṃ sadā saṃhṛiyate samādhiḥ; kim atra yogena nivartitena
4.029.017a kriyābhiyogaṃ manasaḥ prasādaṃ; samādhiyogānugataṃ ca kālam
4.029.017c sahāyasāmarthyam adīnasattva; svakarmahetuṃ ca kuruṣva hetum
4.029.018a na jānakī mānavavaṃśanātha; tvayā sanāthā sulabhā pareṇa
4.029.018c na cāgnicūḍāṃ jvalitām upetya; na dahyate vīravarārha kaś cit
4.029.019a salakṣmaṇaṃ lakṣmaṇam apradhṛṣyaṃ; svabhāvajaṃ vākyam uvāca rāmaḥ
4.029.019c hitaṃ ca pathyaṃ ca nayaprasaktaṃ; sasāmadharmārthasamāhitaṃ ca
4.029.020a niḥsaṃśayaṃ kāryam avekṣitavyaṃ; kriyāviśeṣo hy anuvartitavyaḥ
4.029.020c nanu pravṛttasya durāsadasya; kumārakāryasya phalaṃ na cintyam
4.029.021a atha padmapalāśākṣīṃ maithilīm anucintayan
4.029.021c uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā
4.029.022a tarpayitvā sahasrākṣaḥ salilena vasuṃdharām
4.029.022c nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ
4.029.023a snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ
4.029.023c visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja
4.029.024a nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa
4.029.024c vimadā iva mātaṅgāḥ śāntavegāḥ payodharāḥ
4.029.025a jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ
4.029.025c caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ
4.029.026a ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa
4.029.026c nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha
4.029.027a abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ
4.029.027c anuliptā ivābhānti girayaś candraraśmibhiḥ
4.029.028a darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ
4.029.028c navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ
4.029.029a prasannasalilāḥ saumya kurarībhir vināditāḥ
4.029.029c cakravākagaṇākīrṇā vibhānti salilāśayāḥ
4.029.030a anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja
4.029.030c udyogasamayaḥ saumya pārthivānām upasthitaḥ
4.029.031a iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja
4.029.031c na ca paśyāmi sugrīvam udyogaṃ vā tathāvidham
4.029.032a catvāro vārṣikā māsā gatā varṣaśatopamāḥ
4.029.032c mama śokābhitaptasya saumya sītām apaśyataḥ
4.029.033a priyāvihīne duḥkhārte hṛtarājye vivāsite
4.029.033c kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa
4.029.034a anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ
4.029.034c dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ
4.029.035a ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ
4.029.035c ahaṃ vānararājasya paribhūtaḥ paraṃtapa
4.029.036a sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe
4.029.036c kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate
4.029.037a tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṃgavam
4.029.037c mūrkhaṃ grāmya sukhe saktaṃ sugrīvaṃ vacanān mama
4.029.038a arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām
4.029.038c āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ
4.029.039a śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam
4.029.039c satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ
4.029.040a kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye
4.029.040c tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate
4.029.041a nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe
4.029.041c draṣṭum icchanti cāpasya rūpaṃ vidyudgaṇopamam
4.029.042a ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge
4.029.042c nirghoṣam iva vajrasya punaḥ saṃśrotum icchati
4.029.043a kāmam evaṃ gate 'py asya parijñāte parākrame
4.029.043c tvatsahāyasya me vīra na cintā syān nṛpātmaja
4.029.044a yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya
4.029.044c samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ
4.029.045a varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ
4.029.045c vyatītāṃś caturo māsān viharan nāvabudhyate
4.029.046a sāmātyapariṣat krīḍan pānam evopasevate
4.029.046c śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām
4.029.047a ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala
4.029.047c mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ
4.029.048a na ca saṃkucitaḥ panthā yena vālī hato gataḥ
4.029.048c samaye tiṣṭha sugrīvamā vālipatham anvagāḥ
4.029.049a eka eva raṇe vālī śareṇa nihato mayā
4.029.049c tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam
4.029.050a tad evaṃ vihite kārye yad dhitaṃ puruṣarṣabha
4.029.050c tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ
4.029.051a kuruṣva satyaṃ mayi vānareśvara; pratiśrutaṃ dharmam avekṣya śāśvatam
4.029.051c mā vālinaṃ pretya gato yamakṣayaṃ; tvam adya paśyer mama coditaiḥ śaraiḥ
4.029.052a sa pūrvajaṃ tīvravivṛddhakopaṃ; lālapyamānaṃ prasamīkṣya dīnam
4.029.052c cakāra tīvrāṃ matim ugratejā; harīśvaramānavavaṃśanāthaḥ
4.030.001a sa kāminaṃ dīnam adīnasattvaḥ; śokābhipannaṃ samudīrṇakopam
4.030.001c narendrasūnur naradevaputraṃ; rāmānujaḥ pūrvajam ity uvāca
4.030.002a na vānaraḥ sthāsyati sādhuvṛtte; na maṃsyate kāryaphalānuṣaṅgān
4.030.002c na bhakṣyate vānararājyalakṣmīṃ; tathā hi nābhikramate 'sya buddhiḥ
4.030.003a matikṣayād grāmyasukheṣu saktas; tava prasādāpratikārabuddhiḥ
4.030.003c hato 'grajaṃ paśyatu vālinaṃ sa; na rājyam evaṃ viguṇasya deyam
4.030.004a na dhāraye kopam udīrṇavegaṃ; nihanmi sugrīvam asatyam adya
4.030.004c haripravīraiḥ saha vāliputro; narendrapatnyā vicayaṃ karotu
4.030.005a tam āttabāṇāsanam utpatantaṃ; niveditārthaṃ raṇacaṇḍakopam
4.030.005c uvaca rāmaḥ paravīrahantā; svavekṣitaṃ sānunayaṃ ca vākyam
4.030.006a na hi vai tvadvidho loke pāpam evaṃ samācaret
4.030.006c pāpam āryeṇa yo hanti sa vīraḥ puruṣottamaḥ
4.030.007a nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa
4.030.007c tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam
4.030.008a sāmopahitayā vācā rūkṣāṇi parivarjayan
4.030.008c vaktum arhasi sugrīvaṃ vyatītaṃ kālaparyaye
4.030.009a so' grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ
4.030.009c praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā
4.030.010a tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ
4.030.010c lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ
4.030.011a śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamaḥ
4.030.011c pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva
4.030.012a yathoktakārī vacanam uttaraṃ caiva sottaram
4.030.012c bṛhaspatisamo buddhyā mattvā rāmānujas tadā
4.030.013a kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ
4.030.013c prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā
4.030.014a sālatālāśvakarṇāṃś ca tarasā pātayan bahūn
4.030.014c paryasyan girikūṭāni drumān anyāṃś ca vegataḥ
4.030.015a śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ
4.030.015c dūram ekapadaṃ tyaktvā yayau kāryavaśād drutam
4.030.016a tām apaśyad balākīrṇāṃ harirājamahāpurīm
4.030.016c durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe
4.030.017a roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati kalṣmaṇaḥ
4.030.017c dadarśa vānarān bhīmān kiṣkindhāyā bahiścarān
4.030.018a śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhān
4.030.018c jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare
4.030.019a tān gṛhītapraharaṇān harīn dṛṣṭvā tu lakṣmaṇaḥ
4.030.019c babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ
4.030.020a taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ
4.030.020c kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ
4.030.021a tataḥ sugrīvabhavanaṃ praviśya haripuṃgavāḥ
4.030.021c krodham āgamanaṃ caiva lakṣmaṇasya nyavedayan
4.030.022a tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ
4.030.022c na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā
4.030.023a tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ
4.030.023c girikuñjarameghābhā nagaryā niryayus tadā
4.030.024a nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ
4.030.024c sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ
4.030.025a daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ
4.030.025c ke cin nāgasahasrasya babhūvus tulyavikramāḥ
4.030.026a kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ
4.030.026c apaśyal lakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadam
4.030.027a tatas te harayaḥ sarve prākāraparikhāntarāt
4.030.027c niṣkramyodagrasattvās tu tasthur āviṣkṛtaṃ tadā
4.030.028a sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān
4.030.028c buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ
4.030.029a sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ
4.030.029c babhūva naraśārdūlasadhūma iva pāvakaḥ
4.030.030a bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān
4.030.030c svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ
4.030.031a taṃ dīptam iva kālāgniṃ nāgendram iva kopitam
4.030.031c samāsādyāṅgadas trāsād viṣādam agamad bhṛśam
4.030.032a so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ
4.030.032c sugrīvaḥ kathyatāṃ vatsa mamāgamanam ity uta
4.030.033a eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ
4.030.033c bhrātur vyasanasaṃtapto dvāri tiṣṭhati lakṣmaṇaḥ
4.030.034a lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo 'ṅgado 'bravīt
4.030.034c pituḥ samīpam āgamya saumitrir ayam āgataḥ
4.030.035a te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam
4.030.035c siṃhanādaṃ samaṃ cakrur lakṣmaṇasya samīpataḥ
4.030.036a tena śabdena mahatā pratyabudhyata vānaraḥ
4.030.036c madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ
4.030.037a athāṅgadavacaḥ śrutvā tenaiva ca samāgatau
4.030.037c mantriṇo vānarendrasya saṃmatodāradarśinau
4.030.038a plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ
4.030.038c vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ
4.030.039a prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ
4.030.039c āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim
4.030.040a satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau
4.030.040c vayasya bhāvaṃ saṃprāptau rājyārhau rājyadāyinau
4.030.041a tayor eko dhanuṣpāṇir dvāri tiṣṭhati lakṣmaṇaḥ
4.030.041c yasya bhītāḥ pravepante nādān muñcanti vānarāḥ
4.030.042a sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ
4.030.042c vyavasāya rathaḥ prāptas tasya rāmasya śāsanāt
4.030.043a tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ
4.030.043c rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ
4.031.001a aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha
4.031.001c lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanam ātmavān
4.031.002a sacivān abravīd vākyaṃ niścitya gurulāghavam
4.031.002c mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ
4.031.003a na me durvyāhṛtaṃ kiṃ cin nāpi me duranuṣṭhitam
4.031.003c lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye
4.031.004a asuhṛdbhir mamāmitrair nityam antaradarśibhiḥ
4.031.004c mama doṣān asaṃbhūtāñ śrāvito rāghavānujaḥ
4.031.005a atra tāvad yathābuddhi sarvair eva yathāvidhi
4.031.005c bhavadbhir niścayas tasya vijñeyo nipuṇaṃ śanaiḥ
4.031.006a na khalv asti mama trāso lakṣmaṇān nāpi rāghavāt
4.031.006c mitraṃ tv asthāna kupitaṃ janayaty eva saṃbhramam
4.031.007a sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam
4.031.007c anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate
4.031.008a atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā
4.031.008c yan mamopakṛtaṃ śakyaṃ pratikartuṃ na tan mayā
4.031.009a sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ
4.031.009c uvāca svena tarkeṇa madhye vānaramantriṇām
4.031.010a sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara
4.031.010c na vismarasi susnigdham upakārakṛtaṃ śubham
4.031.011a rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ
4.031.011c tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ
4.031.012a sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ
4.031.012c bhrātaraṃ sa prahitavāṃl lakṣmaṇaṃ lakṣmivardhanam
4.031.013a tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara
4.031.013c phullasaptacchadaśyāmā pravṛttā tu śarac chivā
4.031.014a nirmala grahanakṣatrā dyauḥ pranaṣṭabalāhakā
4.031.014c prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca
4.031.015a prāptam udyogakālaṃ tu nāvaiṣi haripuṃgava
4.031.015c tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ
4.031.016a ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt
4.031.016c vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ
4.031.017a kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam
4.031.017c antareṇāñjaliṃ baddhvā lakṣmaṇasya prasādanāt
4.031.018a niyuktair mantribhir vācyo avaśyaṃ pārthivo hitam
4.031.018c ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ
4.031.019a abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ
4.031.019c sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat
4.031.020a na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet
4.031.020c pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ
4.031.021a tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ
4.031.021c rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe
4.031.022a na rāmarāmānujaśāsanaṃ tvayā; kapīndrayuktaṃ manasāpy apohitum
4.031.022c mano hi te jñāsyati mānuṣaṃ balaṃ; sarāghavasyāsya surendravarcasaḥ
4.032.001a atha pratisamādiṣṭo lakṣmaṇaḥ paravīrahā
4.032.001c praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt
4.032.002a dvārasthā harayas tatra mahākāyā mahābalāḥ
4.032.002c babhūvur lakṣmaṇaṃ dṛṣṭvā sarve prāñjalayaḥ sthitāḥ
4.032.003a niḥśvasantaṃ tu taṃ dṛṣṭvā kruddhaṃ daśarathātmajam
4.032.003c babhūvur harayas trastā na cainaṃ paryavārayan
4.032.004a sa taṃ ratnamayīṃ śrīmān divyāṃ puṣpitakānanām
4.032.004c ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām
4.032.005a harmyaprāsādasaṃbādhāṃ nānāpaṇyopaśobhitām
4.032.005c sarvakāmaphalair vṛkṣaiḥ puṣpitair upaśobhitām
4.032.006a devagandharvaputraiś ca vānaraiḥ kāmarūpibhiḥ
4.032.006c divya mālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ
4.032.007a candanāgarupadmānāṃ gandhaiḥ surabhigandhinām
4.032.007c maireyāṇāṃ madhūnāṃ ca saṃmoditamahāpathām
4.032.008a vindhyamerugiriprasthaiḥ prāsādair naikabhūmibhiḥ
4.032.008c dadarśa girinadyaś ca vimalās tatra rāghavaḥ
4.032.009a aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca
4.032.009c gavayasya gavākṣasya gajasya śarabhasya ca
4.032.010a vidyunmāleś ca saṃpāteḥ sūryākṣasya hanūmataḥ
4.032.010c vīrabāhoḥ subāhoś ca nalasya ca mahātmanaḥ
4.032.011a kumudasya suṣeṇasya tārajāmbavatos tathā
4.032.011c dadhivaktrasya nīlasya supāṭalasunetrayoḥ
4.032.012a eteṣāṃ kapimukhyānāṃ rājamārge mahātmanām
4.032.012c dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ
4.032.013a pāṇḍurābhraprakāśāni divyamālyayutāni ca
4.032.013c prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca
4.032.014a pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam
4.032.014c vānarendragṛhaṃ ramyaṃ mahendrasadanopamam
4.032.015a śulkaiḥ prāsādaśikharaiḥ kailāsaśikharopamaiḥ
4.032.015c sarvakāmaphalair vṛkṣaiḥ puṣṭitair upaśobhitam
4.032.016a mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ
4.032.016c divyapuṣpaphalair vṛkṣaiḥ śītacchāyair manoramaiḥ
4.032.017a haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ
4.032.017c divyamālyāvṛtaṃ śubhraṃ taptakāñcanatoraṇam
4.032.018a sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ
4.032.018c avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ
4.032.019a sa sapta kakṣyā dharmātmā yānāsanasamāvṛtāḥ
4.032.019c praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat
4.032.020a haimarājataparyaṅkair bahubhiś ca varāsanaiḥ
4.032.020c mahārhāstaraṇopetais tatra tatropaśobhitam
4.032.021a praviśann eva satataṃ śuśrāva madhurasvaram
4.032.021c tantrīgītasamākīrṇaṃ samagītapadākṣaram
4.032.022a bahvīś ca vividhākārā rūpayauvanagarvitāḥ
4.032.022c striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ
4.032.023a dṛṣṭvābhijanasaṃpannāś citramālyakṛtasrajaḥ
4.032.023c varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ
4.032.024a nātṛptān nāti ca vyagrān nānudāttaparicchadān
4.032.024c sugrīvānucarāṃś cāpi lakṣayām āsa lakṣmaṇaḥ
4.032.025a tataḥ sugrīvam āsīnaṃ kāñcane paramāsane
4.032.025c mahārhāstaraṇopete dadarśādityasaṃnibham
4.032.026a divyābharaṇacitrāṅgaṃ divyarūpaṃ yaśasvinam
4.032.026c divyamālyāmbaradharaṃ mahendram iva durjayam
4.032.026e divyābharaṇamālyābhiḥ pramadābhiḥ samāvṛtam
4.032.027a rumāṃ tu vīraḥ parirabhya gāḍhaṃ; varāsanastho varahemavarṇaḥ
4.032.027c dadarśa saumitrim adīnasattvaṃ; viśālanetraḥ suviśālanetram
4.033.001a tam apratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham
4.033.001c sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ
4.033.002a kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā
4.033.002c bhrātur vyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam
4.033.003a utpapāta hariśreṣṭho hitvā sauvarṇam āsanam
4.033.003c mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ
4.033.004a utpatantam anūtpetū rumāprabhṛtayaḥ striyaḥ
4.033.004c sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva
4.033.005a saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ
4.033.005c babhūvāvasthitas tatra kalpavṛkṣo mahān iva
4.033.006a rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam
4.033.006c abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā
4.033.007a sattvābhijanasaṃpannaḥ sānukrośo jitendriyaḥ
4.033.007c kṛtajñaḥ satyavādī ca rājā loke mahīyate
4.033.008a yas tu rājā sthito 'dharme mitrāṇām upakāriṇām
4.033.008c mithyāpratijñāṃ kurute ko nṛśaṃsataras tataḥ
4.033.009a śatam aśvānṛte hanti sahasraṃ tu gavānṛte
4.033.009c ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte
4.033.010a pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ
4.033.010c kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara
4.033.011a gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ
4.033.011c dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṃgama
4.033.012a brahmaghne ca surāpe ca core bhagnavrate tathā
4.033.012c niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ
4.033.013a anāryas tvaṃ kṛtaghnaś ca mithyāvādī ca vānara
4.033.013c pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat
4.033.014a nanu nāma kṛtārthena tvayā rāmasya vānara
4.033.014c sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā
4.033.015a sa tvaṃ grāmyeṣu bhogeṣu sakto mithyā pratiśravaḥ
4.033.015c na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam
4.033.016a mahābhāgena rāmeṇa pāpaḥ karuṇavedinā
4.033.016c harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā
4.033.017a kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ
4.033.017c sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam
4.033.018a na ca saṃkucitaḥ panthā yena vālī hato gataḥ
4.033.018c samaye tiṣṭha sugrīva mā vālipatham anvagāḥ
4.033.019a na nūnam ikṣvākuvarasya kārmukāc; cyutāñ śarān paśyasi vajrasaṃnibhān
4.033.019c tataḥ sukhaṃ nāma niṣevase sukhī; na rāmakāryaṃ manasāpy avekṣase
4.034.001a tathā bruvāṇaṃ saumitriṃ pradīptam iva tejasā
4.034.001c abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā
4.034.002a naivaṃ lakṣmaṇa vaktavyo nāyaṃ paruṣam arhati
4.034.002c harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ
4.034.003a naivākṛtajñaḥ sugrīvo na śaṭho nāpi dāruṇaḥ
4.034.003c naivānṛtakatho vīra na jihmaś ca kapīśvaraḥ
4.034.004a upakāraṃ kṛtaṃ vīro nāpy ayaṃ vismṛtaḥ kapiḥ
4.034.004c rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe
4.034.005a rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam
4.034.005c prāptavān iha sugrīvo rumāṃ māṃ ca paraṃtapa
4.034.006a suduḥkhaṃ śāyitaḥ pūrvaṃ prāpyedaṃ sukham uttamam
4.034.006c prāptakālaṃ na jānīte viśvāmitro yathā muniḥ
4.034.007a ghṛtācyāṃ kila saṃsakto daśavarṣāṇi lakṣmaṇa
4.034.007c aho 'manyata dharmātmā viśvāmitro mahāmuniḥ
4.034.008a sa hi prāptaṃ na jānīte kālaṃ kālavidāṃ varaḥ
4.034.008c viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ
4.034.009a dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa
4.034.009c avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati
4.034.010a na ca roṣavaśaṃ tāta gantum arhasi lakṣmaṇa
4.034.010c niścayārtham avijñāya sahasā prākṛto yathā
4.034.011a sattvayuktā hi puruṣās tvadvidhāḥ puruṣarṣabha
4.034.011c avimṛśya na roṣasya sahasā yānti vaśyatām
4.034.012a prasādaye tvāṃ dharmajña sugrīvārthe samāhitā
4.034.012c mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam
4.034.013a rumāṃ māṃ kapirājyaṃ ca dhanadhānyavasūni ca
4.034.013c rāmapriyārthaṃ sugrīvas tyajed iti matir mama
4.034.014a samāneṣvyati sugrīvaḥ sītayā saha rāghavam
4.034.014c śaśāṅkam iva rohiṣyā nihatvā rāvaṇaṃ raṇe
4.034.015a śatakoṭisahasrāṇi laṅkāyāṃ kila rakṣasām
4.034.015c ayutāni ca ṣaṭtriṃśat sahasrāṇi śatāni ca
4.034.016a ahatvā tāṃś ca durdharṣān rākṣasān kāmarūpiṇaḥ
4.034.016c na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā
4.034.017a te na śakyā raṇe hantum asahāyena lakṣmaṇa
4.034.017c rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ
4.034.018a evam ākhyātavān vālī sa hy abhijño harīśvaraḥ
4.034.018c āgamas tu na me vyaktaḥ śravāt tasya bravīmy aham
4.034.019a tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ
4.034.019c ānetuṃ vānarān yuddhe subahūn hariyūthapān
4.034.020a tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān
4.034.020c rāghavasyārthasiddhyarthaṃ na niryāti harīśvaraḥ
4.034.021a kṛtā tu saṃsthā saumitre sugrīveṇa yathāpurā
4.034.021c adya tair vānarair sarvair āgantavyaṃ mahābalaiḥ
4.034.022a ṛkṣakoṭisahasrāṇi golāṅgūlaśatāni ca
4.034.022c adya tvām upayāsyanti jahi kopam ariṃdama
4.034.022e koṭyo 'nekās tu kākutstha kapīnāṃ dīptatejasām
4.034.023a tava hi mukham idaṃ nirīkṣya kopāt; kṣatajanibhe nayane nirīkṣamāṇāḥ
4.034.023c harivaravanitā na yānti śāntiṃ; prathamabhayasya hi śaṅkitāḥ sma sarvāḥ
4.035.001a ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam
4.035.001c mṛdusvabhāvaḥ saumitriḥ pratijagrāha tadvacaḥ
4.035.002a tasmin pratigṛhīte tu vākye harigaṇeśvaraḥ
4.035.002c lakṣmaṇāt sumahat trāsaṃ vastraṃ klinnam ivātyajat
4.035.003a tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat
4.035.003c ciccheda vimadaś cāsīt sugrīvo vānareśvaraḥ
4.035.004a sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ
4.035.004c abravīt praśritaṃ vākyaṃ sugrīvaḥ saṃpraharṣayan
4.035.005a pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam
4.035.005c rāmaprasādāt saumitre punaḥ prāptam idaṃ mayā
4.035.006a kaḥ śaktas tasya devasya khyātasya svena karmaṇā
4.035.006c tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama
4.035.007a sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam
4.035.007c sahāyamātreṇa mayā rāghavaḥ svena tejasā
4.035.008a sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ
4.035.008c śailaś ca vasudhā caiva bāṇenaikena dāritāḥ
4.035.009a dhanur visphāramāṇasya yasya śabdena lakṣmaṇa
4.035.009c saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai
4.035.010a anuyātrāṃ narendrasya kariṣye 'haṃ nararṣabha
4.035.010c gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram
4.035.011a yadi kiṃ cid atikrāntaṃ viśvāsāt praṇayena vā
4.035.011c preṣyasya kṣamitavyaṃ me na kaś cin nāparādhyati
4.035.012a iti tasya bruvāṇasya sugrīvasya mahātmanaḥ
4.035.012c abhaval lakṣmaṇaḥ prītaḥ preṃṇā cedam uvāca ha
4.035.013a sarvathā hi mama bhrātā sanātho vānareśvara
4.035.013c tvayā nāthena sugrīva praśritena viśeṣataḥ
4.035.014a yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam
4.035.014c arhas taṃ kapirājyasya śriyaṃ bhoktum anuttamām
4.035.015a sahāyena ca sugrīva tvayā rāmaḥ pratāpavān
4.035.015c vadhiṣyati raṇe śatrūn acirān nātra saṃśayaḥ
4.035.016a dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ
4.035.016c upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam
4.035.017a doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati
4.035.017c varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama
4.035.018a sadṛśaś cāsi rāmasya vikrameṇa balena ca
4.035.018c sahāyo daivatair dattaś cirāya haripuṃgava
4.035.019a kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha
4.035.019c sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam
4.035.020a yac ca śokābhibhūtasya śrutvā rāmasya bhāṣitam
4.035.020c mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi
4.036.001a evam uktas tu sugrīvo lakṣmaṇena mahātmanā
4.036.001c hanumantaṃ sthitaṃ pārśve sacivaṃ vākyam abravīt
4.036.002a mahendrahimavadvindhyakailāsaśikhareṣu ca
4.036.002c mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ
4.036.003a taruṇādityavarṇeṣu bhrājamāneṣu sarvaśaḥ
4.036.003c parvateṣu samudrānte paścimasyāṃ tu ye diśi
4.036.004a ādityabhavane caiva girau saṃdhyābhrasaṃnibhe
4.036.004c padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ
4.036.005a añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ
4.036.005c añjane parate caiva ye vasanti plavaṃgamāḥ
4.036.006a manaḥśilā guhāvāsā vānarāḥ kanakaprabhāḥ
4.036.006c merupārśvagatāś caiva ye ca dhūmragiriṃ śritāḥ
4.036.007a taruṇādityavarṇāś ca parvate ye mahāruṇe
4.036.007c pibanto madhumaireyaṃ bhīmavegāḥ plavaṃgamāḥ
4.036.008a vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca
4.036.008c tāpasānāṃ ca ramyeṣu vanānteṣu samantataḥ
4.036.009a tāṃs tāṃs tvam ānaya kṣipraṃ pṛthivyāṃ sarvavānarān
4.036.009c sāmadānādibhiḥ kalpair āśu preṣaya vānarān
4.036.010a preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ
4.036.010c tvaraṇārthaṃ tu bhūyas tvaṃ harīn saṃpreṣayāparān
4.036.011a ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ
4.036.011c ihānayasva tān sarvāñ śīghraṃ tu mama śāsanāt
4.036.012a ahobhir daśabhir ye ca nāgacchanti mamājñayā
4.036.012c hantavyās te durātmāno rājaśāsanadūṣakāḥ
4.036.013a śatāny atha sahasrāṇi koṭyaś ca mama śāsanāt
4.036.013c prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ
4.036.014a meghaparvatasaṃkāśāś chādayanta ivāmbaram
4.036.014c ghorarūpāḥ kapiśreṣṭhā yāntu macchāsanād itaḥ
4.036.015a te gatijñā gatiṃ gatvā pṛthivyāṃ sarvavānarāḥ
4.036.015c ānayantu harīn sarvāṃs tvaritāḥ śāsanān mama
4.036.016a tasya vānararājasya śrutvā vāyusuto vacaḥ
4.036.016c dikṣu sarvāsu vikrāntān preṣayām āsa vānarān
4.036.017a te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ
4.036.017c prayātāḥ prahitā rājñā harayas tatkṣaṇena vai
4.036.018a te samudreṣu giriṣu vaneṣu ca saritsu ca
4.036.018c vānarā vānarān sarvān rāmahetor acodayan
4.036.019a mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ
4.036.019c sugrīvasyāyayuḥ śrutvā sugrīvabhayadarśinaḥ
4.036.020a tatas te 'ñjanasaṃkāśā gires tasmān mahājavāḥ
4.036.020c tisraḥ koṭyaḥ plavaṃgānāṃ niryayur yatra rāghavaḥ
4.036.021a astaṃ gacchati yatrārkas tasmin girivare ratāḥ
4.036.021c taptahemasamābhāsās tasmāt koṭyo daśacyutāḥ
4.036.022a kailāsa śikharebhyaś ca siṃhakesaravarcasām
4.036.022c tataḥ koṭisahasrāṇi vānarāṇām upāgaman
4.036.023a phalamūlena jīvanto himavantam upāśritāḥ
4.036.023c teṣāṃ koṭisahasrāṇāṃ sahasraṃ samavartata
4.036.024a aṅgāraka samānānāṃ bhīmānāṃ bhīmakarmaṇām
4.036.024c vindhyād vānarakoṭīnāṃ sahasrāṇy apatan drutam
4.036.025a kṣīrodavelānilayās tamālavanavāsinaḥ
4.036.025c nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate
4.036.026a vanebhyo gahvarebhyaś ca saridbhyaś ca mahājavāḥ
4.036.026c āgacchad vānarī senā pibantīva divākaram
4.036.027a ye tu tvarayituṃ yātā vānarāḥ sarvavānarān
4.036.027c te vīrā himavac chailaṃ dadṛśus taṃ mahādrumam
4.036.028a tasmin girivare ramye yajño maheśvaraḥ purā
4.036.028c sarvadevamanastoṣo babhau divyo manoharaḥ
4.036.029a annaviṣyandajātāni mūlāni ca phalāni ca
4.036.029c amṛtasvādukalpāni dadṛśus tatra vānarāḥ
4.036.030a tad anna saṃbhavaṃ divyaṃ phalaṃ mūlaṃ manoharam
4.036.030c yaḥ kaś cit sakṛd aśnāti māsaṃ bhavati tarpitaḥ
4.036.031a tāni mūlāni divyāni phalāni ca phalāśanāḥ
4.036.031c auṣadhāni ca divyāni jagṛhur hariyūthapāḥ
4.036.032a tasmāc ca yajñāyatanāt puṣpāṇi surabhīṇi ca
4.036.032c āninyur vānarā gatvā sugrīvapriyakāraṇāt
4.036.033a te tu sarve harivarāḥ pṛthivyāṃ sarvavānarān
4.036.033c saṃcodayitvā tvaritaṃ yūthānāṃ jagmur agrataḥ
4.036.034a te tu tena muhūrtena yūthapāḥ śīghrakāriṇaḥ
4.036.034c kiṣkindhāṃ tvarayā prāptāḥ sugrīvo yatra vānaraḥ
4.036.035a te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ
4.036.035c taṃ pratigrāhayām āsur vacanaṃ cedam abruvan
4.036.036a sarve parigatāḥ śailāḥ samudrāś ca vanāni ca
4.036.036c pṛthivyāṃ vānarāḥ sarve śāsanād upayānti te
4.036.037a evaṃ śrutvā tato hṛṣṭaḥ sugrīvaḥ plavagādhipaḥ
4.036.037c pratijagrāha ca prītas teṣāṃ sarvam upāyanam
4.037.001a pratigṛhya ca tat sarvam upānayam upāhṛtam
4.037.001c vānarān sāntvayitvā ca sarvān eva vyasarjayat
4.037.002a visarjayitvā sa harīñ śūrāṃs tān kṛtakarmaṇaḥ
4.037.002c mene kṛtārtham ātmānaṃ rāghavaṃ ca mahābalam
4.037.003a sa lakṣmaṇo bhīmabalaṃ sarvavānarasattamam
4.037.003c abravīt praśritaṃ vākyaṃ sugrīvaṃ saṃpraharṣayan
4.037.003e kiṣkindhāyā viniṣkrāma yadi te saumya rocate
4.037.004a tasya tadvacanaṃ śrutvā lakṣmaṇasya subhāṣitam
4.037.004c sugrīvaḥ paramaprīto vākyam etad uvāca ha
4.037.005a evaṃ bhavatu gacchāmaḥ stheyaṃ tvacchāsane mayā
4.037.005c tam evam uktvā sugrīvo lakṣmaṇaṃ śubhalakṣmaṇam
4.037.006a visarjayām āsa tadā tārām anyāś ca yoṣitaḥ
4.037.006c etety uccair harivarān sugrīvaḥ samudāharat
4.037.007a tasya tadvacanaṃ śrutvā harayaḥ śīghram āyayuḥ
4.037.007c baddhāñjalipuṭāḥ sarve ye syuḥ strīdarśanakṣamāḥ
4.037.008a tān uvāca tataḥ prāptān rājārkasadṛśaprabhaḥ
4.037.008c upasthāpayata kṣipraṃ śibikāṃ mama vānarāḥ
4.037.009a śrutvā tu vacanaṃ tasya harayaḥ śīghravikramāḥ
4.037.009c samupasthāpayām āsuḥ śibikāṃ priyadarśanām
4.037.010a tām upasthāpitāṃ dṛṣṭvā śibikāṃ vānarādhipaḥ
4.037.010c lakṣmaṇāruhyatāṃ śīghram iti saumitrim abravīt
4.037.011a ity uktvā kāñcanaṃ yānaṃ sugrīvaḥ sūryasaṃnibham
4.037.011c bṛhadbhir haribhir yuktam āruroha salakṣmaṇaḥ
4.037.012a pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
4.037.012c śuklaiś ca bālavyajanair dhūyamānaiḥ samantataḥ
4.037.013a śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ
4.037.013c niryayau prāpya sugrīvo rājyaśriyam anuttamām
4.037.014a sa vānaraśatais tīṣkṇair bahubhiḥ śastrapāṇibhiḥ
4.037.014c parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ
4.037.015a sa taṃ deśam anuprāpya śreṣṭhaṃ rāmaniṣevitam
4.037.015c avātaran mahātejāḥ śibikāyāḥ salakṣmaṇaḥ
4.037.016a āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat
4.037.016c kṛtāñjalau sthite tasmin vānarāś cabhavaṃs tathā
4.037.017a taṭākam iva tad dṛṣṭvā rāmaḥ kuḍmalapaṅkajam
4.037.017c vānarāṇāṃ mahat sainyaṃ sugrīve prītimān abhūt
4.037.018a pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram
4.037.018c preṃṇā ca bahumānāc ca rāghavaḥ pariṣasvaje
4.037.019a pariṣvajya ca dharmātmā niṣīdeti tato 'bravīt
4.037.019c taṃ niṣaṇṇaṃ tato dṛṣṭvā kṣitau rāmo 'bravīd vacaḥ
4.037.020a dharmam arthaṃ ca kāmaṃ ca kāle yas tu niṣevate
4.037.020c vibhajya satataṃ vīra sa rājā harisattama
4.037.021a hitvā dharmaṃ tathārthaṃ ca kāmaṃ yas tu niṣevate
4.037.021c sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate
4.037.022a amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ
4.037.022c trivargaphalabhoktā tu rājā dharmeṇa yujyate
4.037.023a udyogasamayas tv eṣa prāptaḥ śatruvināśana
4.037.023c saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ
4.037.024a evam uktas tu sugrīvo rāmaṃ vacanam abravīt
4.037.025a pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam
4.037.025c tvatprasādān mahābāho punaḥ prāptam idaṃ mayā
4.037.026a tava devaprasadāc ca bhrātuś ca jayatāṃ vara
4.037.026c kṛtaṃ na pratikuryād yaḥ puruṣāṇāṃ sa dūṣakaḥ
4.037.027a ete vānaramukhyāś ca śataśaḥ śatrusūdana
4.037.027c prāptāś cādāya balinaḥ pṛthivyāṃ sarvavānarān
4.037.028a ṛkṣāś cāvahitāḥ śūrā golāṅgūlāś ca rāghava
4.037.028c kāntāra vanadurgāṇām abhijñā ghoradarśanāḥ
4.037.029a devagandharvaputrāś ca vānarāḥ kāmarūpiṇaḥ
4.037.029c svaiḥ svaiḥ parivṛtāḥ sainyair vartante pathi rāghava
4.037.030a śataiḥ śatasahasraiś ca koṭibhiś ca plavaṃgamāḥ
4.037.030c ayutaiś cāvṛtā vīrā śaṅkubhiś ca paraṃtapa
4.037.031a arbudair arbudaśatair madhyaiś cāntaiś ca vānarāḥ
4.037.031c samudraiś ca parārdhaiś ca harayo hariyūthapāḥ
4.037.032a āgamiṣyanti te rājan mahendrasamavikramāḥ
4.037.032c merumandarasaṃkāśā vindhyamerukṛtālayāḥ
4.037.033a te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam
4.037.033c nihatya rāvaṇaṃ saṃkhye hy ānayiṣyanti maithilīm
4.037.034a tatas tam udyogam avekṣya buddhimān; haripravīrasya nideśavartinaḥ
4.037.034c babhūva harṣād vasudhādhipātmajaḥ; prabuddhanīlotpalatulyadarśanaḥ
4.038.001a iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ
4.038.001c bāhubhyāṃ saṃpariṣvajya pratyuvāca kṛtāñjalim
4.038.002a yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi
4.038.002c ādityo vā sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ
4.038.003a candramā raśmibhiḥ kuryāt pṛthivīṃ saumya nirmalām
4.038.003c tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa
4.038.004a evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam
4.038.004c jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam
4.038.005a tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn
4.038.005c tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi
4.038.006a jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ
4.038.006c vañcayitvā tu paulomīm anuhlādo yathā śacīm
4.038.007a nacirāt taṃ haniṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ
4.038.007c paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā
4.038.008a etasminn antare caiva rajaḥ samabhivartata
4.038.008c uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām
4.038.009a diśaḥ paryākulāś cāsan rajasā tena mūrchitāḥ
4.038.009c cacāla ca mahī sarvā saśailavanakānanā
4.038.010a tato nagendrasaṃkāśais tīkṣṇa daṃṣṭrair mahābalaiḥ
4.038.010c kṛtsnā saṃchāditā bhūmir asaṃkhyeyaiḥ plavaṃgamaiḥ
4.038.011a nimeṣāntaramātreṇa tatas tair hariyūthapaiḥ
4.038.011c koṭīśataparīvāraiḥ kāmarūpibhir āvṛtā
4.038.012a nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ
4.038.012c haribhir meghanirhrādair anyaiś ca vanacāribhiḥ
4.038.013a taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ
4.038.013c padmakesaravarṇaiś ca śvetair merukṛtālayaiḥ
4.038.014a koṭīsahasrair daśabhiḥ śrīmān parivṛtas tadā
4.038.014c vīraḥ śatabalir nāma vānaraḥ pratyadṛśyata
4.038.015a tataḥ kāñcanaśailābhas tārāyā vīryavān pitā
4.038.015c anekair daśasāhasraiḥ koṭibhiḥ pratyadṛśyata
4.038.016a padmakesarasaṃkāśas taruṇārkanibhānanaḥ
4.038.016c buddhimān vānaraśreṣṭhaḥ sarvavānarasattamaḥ
4.038.017a anīkair bahusāhasrair vānarāṇāṃ samanvitaḥ
4.038.017c pitā hanumataḥ śrīmān kesarī pratyadṛśyata
4.038.018a golāṅgūlamahārājo gavākṣo bhīmavikramaḥ
4.038.018c vṛtaḥ koṭisahasreṇa vānarāṇām adṛśyata
4.038.019a ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ
4.038.019c vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata
4.038.020a mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ
4.038.020c ājagāma mahāvīryas tisṛbhiḥ koṭibhir vṛtaḥ
4.038.021a nīlāñjanacayākāro nīlo nāmātha yūthapaḥ
4.038.021c adṛśyata mahākāyaḥ koṭibhir daśabhir vṛtaḥ
4.038.022a darīmukhaś ca balavān yūthapo 'bhyāyayau tadā
4.038.022c vṛtaḥ koṭisahasreṇa sugrīvaṃ samupasthitaḥ
4.038.023a maindaś ca dvividaś cobhāv aśviputrau mahāvalau
4.038.023c koṭikoṭisahasreṇa vānarāṇām adṛśyatām
4.038.024a tataḥ koṭisahasrāṇāṃ sahasreṇa śatena ca
4.038.024c pṛṣṭhato 'nugataḥ prāpto haribhir gandhamādanaḥ
4.038.025a tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca
4.038.025c yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ
4.038.026a tatas tārādyutis tāro harir bhīmaparākramaḥ
4.038.026c pañcabhir harikoṭībhir dūrataḥ pratyadṛśyata
4.038.027a indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata
4.038.027c ekādaśānāṃ koṭīnām īśvaras taiś ca saṃvṛtaḥ
4.038.028a tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ
4.038.028c ayutena vṛtaś caiva sahasreṇa śatena ca
4.038.029a tato yūthapatir vīro durmukho nāma vānaraḥ
4.038.029c pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī
4.038.030a kailāsaśikharākārair vānarair bhīmavikramaiḥ
4.038.030c vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata
4.038.031a nalaś cāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ
4.038.031c koṭīśatena saṃprāptaḥ sahasreṇa śatena ca
4.038.032a śarabhaḥ kumudo vahnir vānaro rambha eva ca
4.038.032c ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ
4.038.033a āvṛtya pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca
4.038.033c āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
4.038.033e abhyavartanta sugrīvaṃ sūryam abhragaṇā iva
4.038.034a kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ
4.038.034c śirobhir vānarendrāya sugrīvāya nyavedayan
4.038.035a apare vānaraśreṣṭhāḥ saṃgamya ca yathocitam
4.038.035c sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā
4.038.036a sugrīvas tvarito rāme sarvāṃs tān vānararṣabhān
4.038.036c nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt
4.038.037a yathā sukhaṃ parvatanirjhareṣu; vaneṣu sarveṣu ca vānarendrāḥ
4.038.037c niveśayitvā vidhivad balāni; balaṃ balajñaḥ pratipattum īṣṭe
4.039.001a atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ
4.039.001c uvāca naraśārdūlaṃ rāmaṃ parabalārdanam
4.039.002a āgatā viniviṣṭāś ca balinaḥ kāmarūpiṇaḥ
4.039.002c vānarendrā mahendrābhā ye madviṣayavāsinaḥ
4.039.003a ta ime bahusāhasrair haribhir bhīmavikramaiḥ
4.039.003c āgatā vānarā ghorā daityadānavasaṃnibhāḥ
4.039.004a khyātakarmāpadānāś ca balavanto jitaklamāḥ
4.039.004c parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ
4.039.005a pṛthivyambucarā rāma nānānaganivāsinaḥ
4.039.005c koṭyagraśa ime prāptā vānarās tava kiṃkarāḥ
4.039.006a nideśavartinaḥ sarve sarve guruhite ratāḥ
4.039.006c abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama
4.039.007a yan manyase naravyāghra prāptakālaṃ tad ucyatām
4.039.007c tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi
4.039.008a kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ
4.039.008c tathāpi tu yathā tattvam ājñāpayitum arhasi
4.039.009a tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ
4.039.009c bāhubhyāṃ saṃpariṣvajya idaṃ vacanam abravīt
4.039.010a jñāyatāṃ saumya vaidehī yadi jīvati vā na vā
4.039.010c sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ
4.039.011a adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca
4.039.011c prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā
4.039.012a nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ
4.039.012c tvam asya hetuḥ kāryasya prabhuś ca plavageśvara
4.039.013a tvam evājñāpaya vibho mama kāryaviniścayam
4.039.013c tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ
4.039.014a suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit
4.039.014c bhavān asmaddhite yuktaḥ sukṛtārtho 'rthavittamaḥ
4.039.015a evam uktas tu sugrīvo vinataṃ nāma yūthapam
4.039.015c abravīd rāma sāmnidhye lakṣmaṇasya ca dhīmataḥ
4.039.015e śailābhaṃ meghanirghoṣam ūrjitaṃ plavageśvaram
4.039.016a somasūryātmajaiḥ sārdhaṃ vānarair vānarottama
4.039.016c deśakālanayair yuktaḥ kāryākāryaviniścaye
4.039.017a vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
4.039.017c adhigaccha diśaṃ pūrvāṃ saśailavanakānanām
4.039.018a tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca
4.039.018c mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca
4.039.019a nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā
4.039.019c kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim
4.039.020a sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam
4.039.020c mahīṃ kālamahīṃ caiva śailakānanaśobhitām
4.039.021a brahmamālān videhāṃś ca mālavān kāśikosalān
4.039.021c māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca
4.039.022a pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām
4.039.022c sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ
4.039.023a rāmasya dayitāṃ bhāryāṃ sītāṃ daśarataḥ snuṣām
4.039.023c samudram avagāḍhāṃś ca parvatān pattanāni ca
4.039.024a mandarasya ca ye koṭiṃ saṃśritāḥ ke cid āyatām
4.039.024c karṇaprāvaraṇāś caiva tathā cāpy oṣṭhakarṇakāḥ
4.039.025a ghorā lohamukhāś caiva javanāś caikapādakāḥ
4.039.025c akṣayā balavantaś ca puruṣāḥ puruṣādakāḥ
4.039.026a kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ
4.039.026c āmamīnāśanās tatra kirātā dvīpavāsinaḥ
4.039.027a antarjalacarā ghorā naravyāghrā iti śrutāḥ
4.039.027c eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ
4.039.028a giribhir ye ca gamyante plavanena plavena ca
4.039.028c ratnavantaṃ yavadvīpaṃ saptarājyopaśobhitam
4.039.029a suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam
4.039.029c yavadvīpam atikramya śiśiro nāma parvataḥ
4.039.030a divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ
4.039.030c eteṣāṃ giridurgeṣu pratāpeṣu vaneṣu ca
4.039.031a rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
4.039.031c tataḥ samudradvīpāṃś ca subhīmān draṣṭum arhatha
4.039.032a tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ
4.039.032c brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ
4.039.033a taṃ kālameghapratimaṃ mahoraganiṣevitam
4.039.033c abhigamya mahānādaṃ tīrthenaiva mahodadhim
4.039.034a tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram
4.039.034c gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm
4.039.035a gṛhaṃ ca vainateyasya nānāratnavibhūṣitam
4.039.035c tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā
4.039.036a tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ
4.039.036c śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ
4.039.037a te patanti jale nityaṃ sūryasyodayanaṃ prati
4.039.037c abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ
4.039.038a tataḥ pāṇḍurameghābhaṃ kṣīraudaṃ nāma sāgaram
4.039.038c gatā drakṣyatha durdharṣā mukhā hāram ivormibhiḥ
4.039.039a tasya madhye mahāśveta ṛṣabho nāma parvataḥ
4.039.039c divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ
4.039.040a saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ
4.039.040c nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam
4.039.041a vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ
4.039.041c hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ
4.039.042a kṣīrodaṃ samatikramya tato drakṣyatha vānarāḥ
4.039.042c jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham
4.039.043a tatra tat kopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat
4.039.043c asyāhus tan mahāvegam odanaṃ sacarācaram
4.039.044a tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām
4.039.044c śrūyate cāsamarthānāṃ dṛṣṭvā tad vaḍavāmukham
4.039.045a svādūdasyottare deśe yojanāni trayodaśa
4.039.045c jātarūpaśilo nāma mahān kanakaparvataḥ
4.039.046a āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam
4.039.046c sahasraśirasaṃ devam anantaṃ nīlavāsasaṃ
4.039.047a triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ
4.039.047c sthāpitaḥ parvatasyāgre virājati savedikaḥ
4.039.048a pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ
4.039.048c tataḥ paraṃ hemamayaḥ śrīmān udayaparvataḥ
4.039.049a tasya koṭir divaṃ spṛṣṭvā śatayojanam āyatā
4.039.049c jātarūpamayī divyā virājati savedikā
4.039.050a sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ
4.039.050c jātarūpamayair divyaiḥ śobhate sūryasaṃnibhaiḥ
4.039.051a tatra yojanavistāram ucchritaṃ daśayojanam
4.039.051c śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam
4.039.052a tatra pūrvaṃ padaṃ kṛtvā purā viṣṇus trivikrame
4.039.052c dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ
4.039.053a uttareṇa parikramya jambūdvīpaṃ divākaraḥ
4.039.053c dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tan mahocchrayam
4.039.054a tatra vaikhānasā nāma vālakhilyā maharṣayaḥ
4.039.054c prakāśamānā dṛśyante sūryavarṇās tapasvinaḥ
4.039.055a ayaṃ sudarśano dvīpaḥ puro yasya prakāśate
4.039.055c yasmiṃs tejaś ca cakṣuś ca sarvaprānabhṛtām api
4.039.056a śailasya tasya kuñjeṣu kandareṣu vaneṣu ca
4.039.056c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
4.039.057a kāñcanasya ca śailasya sūryasya ca mahātmanaḥ
4.039.057c āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate
4.039.058a tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā
4.039.058c rahitā candrasūryābhyām adṛśyā timirāvṛtā
4.039.059a śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca
4.039.059c ya ca noktā mayā deśā viceyā teṣu jānakī
4.039.060a etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
4.039.060c abhāskaram amaryādaṃ na jānīmas tataḥ param
4.039.061a adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca
4.039.061c māse pūrṇe nivartadhvam udayaṃ prāpya parvatam
4.039.062a ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama
4.039.062c siddhārthāḥ saṃnivartadhvam adhigamya ca maithilīm
4.039.063a mahendrakāntāṃ vanaṣaṇḍa maṇḍitāṃ; diśaṃ caritvā nipuṇena vānarāḥ
4.039.063c avāpya sītāṃ raghuvaṃśajapriyāṃ; tato nivṛttāḥ sukhito bhaviṣyatha
4.040.001a tataḥ prasthāpya sugrīvas tan mahad vānaraṃ balam
4.040.001c dakṣiṇāṃ preṣayām āsa vānarān abhilakṣitān
4.040.002a nīlam agnisutaṃ caiva hanumantaṃ ca vānaram
4.040.002c pitāmahasutaṃ caiva jāmbavantaṃ mahākapim
4.040.003a suhotraṃ ca śarīraṃ ca śaragulmaṃ tathaiva ca
4.040.003c gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā
4.040.004a maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam
4.040.004c ulkāmukham asaṅgaṃ ca hutāśana sutāv ubhau
4.040.005a aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ
4.040.005c vegavikramasaṃpannān saṃdideśa viśeṣavit
4.040.006a teṣām agreṣaraṃ caiva mahad balam asaṃgagam
4.040.006c vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam
4.040.007a ye ke cana samuddeśās tasyāṃ diśi sudurgamāḥ
4.040.007c kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat
4.040.008a sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam
4.040.008c narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām
4.040.009a tato godāvarīṃ ramyāṃ kṛṣṇāveṇīṃ mahānadīm
4.040.009c varadāṃ ca mahābhāgāṃ mahoraganiṣevitām
4.040.010a mekhalān utkalāṃś caiva daśārṇanagarāṇy api
4.040.010c avantīm abhravantīṃ ca sarvam evānupaśyata
4.040.011a vidarbhān ṛṣikāṃś caiva ramyān māhiṣakān api
4.040.011c tathā baṅgān kaliṅgāṃś ca kauśikāṃś ca samantataḥ
4.040.012a anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham
4.040.012c nadīṃ godāvarīṃ caiva sarvam evānupaśyata
4.040.013a tathaivāndhrāṃś ca puṇḍrāṃś ca colān pāṇḍyān sakeralān
4.040.013c ayomukhaś ca gantavyaḥ parvato dhātumaṇḍitaḥ
4.040.014a vicitraśikharaḥ śrīmāṃś citrapuṣpitakānanaḥ
4.040.014c sacandanavanoddeśo mārgitavyo mahāgiriḥ
4.040.015a tatas tām āpagāṃ divyāṃ prasannasalilāṃ śivām
4.040.015c tatra drakṣyatha kāverīṃ vihṛtām apsarogaṇaiḥ
4.040.016a tasyāsīnaṃ nagasyāgre malayasya mahaujasaṃ
4.040.016c drakṣyathādityasaṃkāśam agastyam ṛṣisattamam
4.040.017a tatas tenābhyanujñātāḥ prasannena mahātmanā
4.040.017c tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm
4.040.018a sā candanavanair divyaiḥ pracchannā dvīpa śālinī
4.040.018c kānteva yuvatiḥ kāntaṃ samudram avagāhate
4.040.019a tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam
4.040.019c yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ
4.040.020a tataḥ samudram āsādya saṃpradhāryārthaniścayam
4.040.020c agastyenāntare tatra sāgare viniveśitaḥ
4.040.021a citranānānagaḥ śrīmān mahendraḥ parvatottamaḥ
4.040.021c jātarūpamayaḥ śrīmān avagāḍho mahārṇavam
4.040.022a nānāvidhair nagaiḥ phullair latābhiś copaśobhitam
4.040.022c devarṣiyakṣapravarair apsarobhiś ca sevitam
4.040.023a siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam
4.040.023c tam upaiti sahasrākṣaḥ sadā parvasu parvasu
4.040.024a dvīpas tasyāpare pāre śatayojanam āyataḥ
4.040.024c agamyo mānuṣair dīptas taṃ mārgadhvaṃ samantataḥ
4.040.024e tatra sarvātmanā sītā mārgitavyā viśeṣataḥ
4.040.025a sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ
4.040.025c rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ
4.040.026a dakṣiṇasya samudrasya madhye tasya tu rākṣasī
4.040.026c aṅgāraketi vikhyātā chāyām ākṣipya bhojinī
4.040.027a tam atikramya lakṣmīvān samudre śatayojane
4.040.027c giriḥ puṣpitako nāma siddhacāraṇasevitaḥ
4.040.028a candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ
4.040.028c bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva
4.040.029a tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ
4.040.029c śvetaṃ rājatam ekaṃ ca sevate yaṃ niśākaraḥ
4.040.030a na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ
4.040.030c praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ
4.040.031a tam atikramya durdharṣāḥ sūryavān nāma parvataḥ
4.040.031c adhvanā durvigāhena yojanāni caturdaśa
4.040.032a tatas tam apy atikramya vaidyuto nāma parvataḥ
4.040.032c sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ
4.040.033a tatra bhuktvā varārhāṇi mūlāni ca phalāni ca
4.040.033c madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ
4.040.034a tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ
4.040.034c agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā
4.040.035a tatra yojanavistāram ucchritaṃ daśayojanam
4.040.035c śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam
4.040.036a tatra bhogavatī nāma sarpāṇām ālayaḥ purī
4.040.036c viśālarathyā durdharṣā sarvataḥ parirakṣitā
4.040.036e rakṣitā pannagair ghorais tīkṣṇadaṃṣṭrair mahāviṣaiḥ
4.040.037a sarparājo mahāghoro yasyāṃ vasati vāsukiḥ
4.040.037c niryāya mārgitavyā ca sā ca bhogavatī purī
4.040.038a taṃ ca deśam atikramya mahān ṛṣabhasaṃsthitaḥ
4.040.038c sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ
4.040.039a gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam
4.040.039c divyam utpadyate yatra tac caivāgnisamaprabham
4.040.040a na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadā cana
4.040.040c rohitā nāma gandharvā ghorā rakṣanti tad vanam
4.040.041a tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ
4.040.041c śailūṣo grāmaṇīr bhikṣuḥ śubhro babhrus tathaiva ca
4.040.042a ante pṛthivyā durdharṣās tatra svargajitaḥ sthitāḥ
4.040.042c tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ
4.040.042e rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā
4.040.043a etāvad eva yuṣmābhir vīrā vānarapuṃgavāḥ
4.040.043c śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ
4.040.044a sarvam etat samālokya yac cānyad api dṛśyate
4.040.044c gatiṃ viditvā vaidehyāḥ saṃnivartitam arhatha
4.040.045a yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati
4.040.045c mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati
4.040.046a tataḥ priyataro nāsti mama prāṇād viśeṣataḥ
4.040.046c kṛtāparādho bahuśo mama bandhur bhaviṣyati
4.040.047a amitabalaparākramā bhavanto; vipulaguṇeṣu kuleṣu ca prasūtāḥ
4.040.047c manujapatisutāṃ yathā labhadhvaṃ; tad adhiguṇaṃ puruṣārtham ārabhadhvam
4.041.001a tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṃ diśam
4.041.001c buddhivikramasaṃpannān vāyuvegasamāñjave
4.041.002a athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam
4.041.002c tārāyāḥ pitaraṃ rājā śvaśurabhīmavikramam
4.041.003a abravīt prāñjalir vākyam abhigamya praṇamya ca
4.041.003c sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite
4.041.004a vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
4.041.004c abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho
4.041.005a surāṣṭrān saha bāhlīkāñ śūrābhīrāṃs tathaiva ca
4.041.005c sphītāñjanapadān ramyān vipulāni purāṇi ca
4.041.006a puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam
4.041.006c tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ
4.041.007a pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ
4.041.007c tāpasānām araṇyāni kāntārā girayaś ca ye
4.041.008a girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam
4.041.008c tataḥ paścimam āsādya samudraṃ draṣṭum arhatha
4.041.008e timi nakrāyuta jalam akṣobhyam atha vānaraḥ
4.041.009a tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca
4.041.009c kapayo vihariṣyanti nārikelavaneṣu ca
4.041.010a tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca
4.041.010c marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram
4.041.011a avantīm aṅgalopāṃ ca tathā cālakṣitaṃ vanam
4.041.011c rāṣṭrāṇi ca viśālāni pattanāni tatas tataḥ
4.041.012a sindhusāgarayoś caiva saṃgame tatra parvataḥ
4.041.012c mahān hemagirir nāma śataśṛṅgo mahādrumaḥ
4.041.013a tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ
4.041.013c timimatsyagajāṃś caiva nīḍāny āropayanti te
4.041.014a tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye
4.041.014c dṛptās tṛptāś ca mātaṅgās toyadasvananiḥsvanāḥ
4.041.014e vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ
4.041.015a tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam
4.041.015c sarvam āśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ
4.041.016a koṭiṃ tatra samudre tu kāñcanīṃ śatayojanam
4.041.016c durdarśāṃ pariyātrasya gatā drakṣyatha vānarāḥ
4.041.017a koṭyas tatra caturviṃśad gandharvāṇāṃ tarasvinām
4.041.017c vasanty agninikāśānāṃ ghorāṇāṃ kāmarūpiṇām
4.041.018a nātyāsādayitavyās te vānarair bhīmavikramaiḥ
4.041.018c nādeyaṃ ca phalaṃ tasmād deśāt kiṃ cit plavaṃgamaiḥ
4.041.019a durāsadā hi te vīrāḥ sattvavanto mahābalāḥ
4.041.019c phalamūlāni te tatra rakṣante bhīmavikramāḥ
4.041.020a tatra yatnaś ca kartavyo mārgitavyā ca jānakī
4.041.020c na hi tebhyo bhayaṃ kiṃ cit kapitvam anuvartatām
4.041.021a caturbhāge samudrasya cakravān nāma parvataḥ
4.041.021c tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā
4.041.022a tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam
4.041.022c ājahāra tataś cakraṃ śaṅkhaṃ ca puruṣottamaḥ
4.041.023a tasya sānuṣu citreṣu viśālāsu guhāsu ca
4.041.023c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
4.041.024a yojanāni catuḥṣaṣṭir varāho nāma parvataḥ
4.041.024c suvarṇaśṛṅgaḥ suśrīmān agādhe varuṇālaye
4.041.025a tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram
4.041.025c yasmin vasti duṣṭātmā narako nāma guhāsu ca
4.041.026a tasya sānuṣu citreṣu viśālāsu guhāsu ca
4.041.026c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
4.041.027a tam atikramya śailendraṃ kāñcanāntaranirdaraḥ
4.041.027c parvataḥ sarvasauvarṇo dhārā prasravaṇāyutaḥ
4.041.028a taṃ gajāś ca varāhāś ca siṃhā vyāghrāś ca sarvataḥ
4.041.028c abhigarjanti satataṃ tena śabdena darpitāḥ
4.041.029a tasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ
4.041.029c abhiṣiktaḥ surai rājā meghavān nāma parvataḥ
4.041.030a tam atikramya śailendraṃ mahendraparipālitam
4.041.030c ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha
4.041.031a taruṇādityavarṇāni bhrājamānāni sarvataḥ
4.041.031c jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ
4.041.032a teṣāṃ madhye sthito rājā merur uttamaparvataḥ
4.041.032c ādityena prasannena śailo dattavaraḥ purā
4.041.033a tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ
4.041.033c matprasādād bhaviṣyanti divārātrau ca kāñcanāḥ
4.041.034a tvayi ye cāpi vatsyanti devagandharvadānavāḥ
4.041.034c te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ
4.041.035a ādityā vasavo rudrā marutaś ca divaukasaḥ
4.041.035c āgamya paścimāṃ saṃdhyāṃ merum uttamaparvatam
4.041.036a ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ
4.041.036c adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam
4.041.037a yojanānāṃ sahasrāṇi daśatāni divākaraḥ
4.041.037c muhūrtārdhena taṃ śīghram abhiyāti śiloccayam
4.041.038a śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham
4.041.038c prāsādaguṇasaṃbādhaṃ vihitaṃ viśvakarmaṇā
4.041.039a śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ
4.041.039c niketaṃ pāśahastasya varuṇasya mahātmanaḥ
4.041.040a antarā merum astaṃ ca tālo daśaśirā mahān
4.041.040c jātarūpamayaḥ śrīmān bhrājate citravedikaḥ
4.041.041a teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca
4.041.041c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
4.041.042a yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ
4.041.042c merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ
4.041.043a praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṃnibhaḥ
4.041.043c praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati
4.041.044a etāvaj jīvalokasya bhāskaro rajanīkṣaye
4.041.044c kṛtvā vitimiraṃ sarvam astaṃ gacchati parvatam
4.041.045a etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
4.041.045c abhāskaram amaryādaṃ na jānīmas tataḥ param
4.041.046a adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca
4.041.046c astaṃ parvatam āsādya pūrṇe māse nivartata
4.041.047a ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama
4.041.047c sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati
4.041.048a śrotavyaṃ sarvam etasya bhavadbhir diṣṭa kāribhiḥ
4.041.048c gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ
4.041.049a bhavantaś cāpi vikrāntāḥ pramāṇaṃ sarvakarmasu
4.041.049c pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam
4.041.050a dṛṣṭāyāṃ tu narendrasyā patnyām amitatejasaḥ
4.041.050c kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā
4.041.051a ato 'nyad api yat kiṃ cit kāryasyāsya hitaṃ bhavet
4.041.051c saṃpradhārya bhavadbhiś ca deśakālārthasaṃhitam
4.041.052a tataḥ suṣeṇa pramukhāḥ plavaṃgamāḥ; sugrīvavākyaṃ nipuṇaṃ niśamya
4.041.052c āmantrya sarve plavagādhipaṃ te; jagmur diśaṃ tāṃ varuṇābhiguptām
4.042.001a tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam
4.042.001c vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ
4.042.002a uvāca rājā mantrajñaḥ sarvavānarasaṃmatam
4.042.002c vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā
4.042.003a vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām
4.042.003c vaivasvata sutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ
4.042.004a diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām
4.042.004c sarvataḥ parimārgadhvaṃ rāmapatnīm aninditām
4.042.005a asmin kārye vinivṛtte kṛte dāśaratheḥ priye
4.042.005c ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ
4.042.006a kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā
4.042.006c tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet
4.042.007a etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā
4.042.007c tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ
4.042.008a ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ
4.042.008c asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ
4.042.009a imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca
4.042.009c bhavantaḥ parimārgaṃs tu buddhivikramasaṃpadā
4.042.010a tatra mlecchān pulindāṃś ca śūrasenāṃs tathāiva ca
4.042.010c prasthālān bharatāṃś caiva kurūṃś ca saha madrakaiḥ
4.042.011a kāmbojān yavanāṃś caiva śakān āraṭṭakān api
4.042.011c bāhlīkān ṛṣikāṃś caiva pauravān atha ṭaṅkaṇān
4.042.012a cīnān paramacīnāṃś ca nīhārāṃś ca punaḥ punaḥ
4.042.012c anviṣya daradāṃś caiva himavantaṃ vicinvatha
4.042.013a lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca
4.042.013c rāvaṇaḥ saha vaidehya mārgitavyas tatas tataḥ
4.042.014a tataḥ somāśramaṃ gatvā devagandharvasevitam
4.042.014c kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha
4.042.015a mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca
4.042.015c vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm
4.042.016a tam atikramya śailendraṃ hemavargaṃ mahāgirim
4.042.016c tataḥ sudarśanaṃ nāma parvataṃ gantum arhatha
4.042.017a tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca
4.042.017c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
4.042.018a tam atikramya cākāśaṃ sarvataḥ śatayojanam
4.042.018c aparvatanadī vṛkṣaṃ sarvasattvavivarjitam
4.042.019a taṃ tu śīghram atikramya kāntāraṃ romaharṣaṇam
4.042.019c kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha
4.042.020a tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam
4.042.020c kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā
4.042.021a viśālā nalinī yatra prabhūtakamalotpalā
4.042.021c haṃsakāraṇḍavākīrṇā apsarogaṇasevitā
4.042.022a tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ
4.042.022c dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ
4.042.023a tasya candranikaśeṣu parvateṣu guhāsu ca
4.042.023c rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ
4.042.024a krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam
4.042.024c apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam
4.042.025a vasanti hi mahātmānas tatra sūryasamaprabhāḥ
4.042.025c devair apy arcitāḥ samyag devarūpā maharṣayaḥ
4.042.026a krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca
4.042.026c nirdarāś ca nitambāś ca vicetavyās tatas tataḥ
4.042.027a krauñcasya śikharaṃ cāpi nirīkṣya ca tatas tataḥ
4.042.027c avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam
4.042.028a na gatis tatra bhūtānāṃ devadānavarakṣasām
4.042.028c sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ
4.042.029a krauñcaṃ girim atikramya maināko nāma parvataḥ
4.042.029c mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam
4.042.030a mainākas tu vicetavyaḥ sasānuprasthakandaraḥ
4.042.030c strīṇām aśvamukhīnāṃ ca niketās tatra tatra tu
4.042.031a taṃ deśaṃ samatikramya āśramaṃ siddhasevitam
4.042.031c siddhā vaikhānasās tatra vālakhilyāś ca tāpasāḥ
4.042.032a vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ
4.042.032c praṣṭavyāś cāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ
4.042.033a hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ
4.042.033c taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ
4.042.034a aupavāhyaḥ kuberasya sarvabhauma iti smṛtaḥ
4.042.034c gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ
4.042.035a tat sāraḥ samatikramya naṣṭacandradivākaram
4.042.035c anakṣatragaṇaṃ vyoma niṣpayodam anāadimat
4.042.036a gabhastibhir ivārkasya sa tu deśaḥ prakāśate
4.042.036c viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ
4.042.037a taṃ tu deśam atikramya śailodā nāma nimnagā
4.042.037c ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ
4.042.038a te nayanti paraṃ tīraṃ siddhān pratyānayanti ca
4.042.038c uttarāḥ kuravas tatra kṛtapuṇyapratiśriyāḥ
4.042.039a tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ
4.042.039c nīlavaidūryapatrāḍhyā nadyas tatra sahasraśaḥ
4.042.040a raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ
4.042.040c taruṇādityasadṛśair bhānti tatra jalāśayāḥ
4.042.041a mahārhamaṇipatraiś ca kāñcanaprabha kesaraiḥ
4.042.041c nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ
4.042.042a nistulābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ
4.042.042c udbhūtapulinās tatra jātarūpaiś ca nimnagāḥ
4.042.043a sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ
4.042.043c jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ
4.042.044a nityapuṣpaphalāś cātra nagāḥ patrarathākulāḥ
4.042.044c divyagandharasasparśāḥ sarvakāmān sravanti ca
4.042.045a nānākārāṇi vāsāṃsi phalanty anye nagottamāḥ
4.042.045c muktāvaidūryacitrāṇi bhūṣaṇāni tathaiva ca
4.042.046a strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca
4.042.046c sarvartusukhasevyāni phalanty anye nagottamāḥ
4.042.047a mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ
4.042.047c śayanāni prasūyante citrāstāraṇavanti ca
4.042.048a manaḥkāntāni mālyāni phalanty atrāpare drumāḥ
4.042.048c pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca
4.042.049a striyaś ca guṇasaṃpannā rūpayauvanalakṣitāḥ
4.042.049c gandharvāḥ kiṃnarā siddhā nāgā vidyādharās tathā
4.042.049e ramante sahitās tatra nārībhir bhāskaraprabhāḥ
4.042.050a sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ
4.042.050c sarve kāmārthasahitā vasanti saha yoṣitaḥ
4.042.051a gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ
4.042.051c śrūyate satataṃ tatra sarvabhūtamanoharaḥ
4.042.052a tatra nāmuditaḥ kaś cin nāsti kaś cid asatpriyaḥ
4.042.052c ahany ahani vardhante guṇās tatra manoramāḥ
4.042.053a samatikramya taṃ deśam uttaras toyasāṃ nidhiḥ
4.042.053c tatra somagirir nāma madhye hemamayo mahān
4.042.054a indralokagatā ye ca brahmalokagatāś ca ye
4.042.054c devās taṃ samavekṣante girirājaṃ divaṃ gatam
4.042.055a sa tu deśo visūryo 'pi tasya bhāsā prakāśate
4.042.055c sūryalakṣmyābhivijñeyas tapaseva vivasvatā
4.042.056a bhagavān api viśvātmā śambhur ekādaśātmakaḥ
4.042.056c brahmā vasati deveśo brahmarṣiparivāritaḥ
4.042.057a na kathaṃ cana gantavyaṃ kurūṇām uttareṇa vaḥ
4.042.057c anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ
4.042.058a sā hi somagirir nāma devānām api durgamaḥ
4.042.058c tam ālokya tataḥ kṣipram upāvartitum arhatha
4.042.059a etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ
4.042.059c abhāskaram amaryādaṃ na jānīmas tataḥ param
4.042.060a sarvam etad vicetavyaṃ yan mayā parikīrtitam
4.042.060c yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ
4.042.061a tataḥ kṛtaṃ dāśarather mahat priyaṃ; mahattaraṃ cāpi tato mama priyam
4.042.061c kṛtaṃ bhaviṣyaty anilānalopamā; videhajā darśanajena karmaṇā
4.042.062a tataḥ kṛtārthāḥ sahitāḥ sabāndhavā; mayārcitāḥ sarvaguṇair manoramaiḥ
4.042.062c cariṣyathorvīṃ pratiśāntaśatravaḥ; sahapriyā bhūtadharāḥ plavaṃgamāḥ
4.043.001a viśeṣeṇa tu sugrīvo hanumatyartham uktavān
4.043.001c sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane
4.043.002a na bhūmau nāntarikṣe vā nāmbare nāmarālaye
4.043.002c nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava
4.043.003a sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ
4.043.003c viditāḥ sarvalokās te sasāgaradharādharāḥ
4.043.004a gatir vegaś ca tejaś ca lāghavaṃ ca mahākape
4.043.004c pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ
4.043.005a tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate
4.043.005c tad yathā labhyate sītā tattvam evopapādaya
4.043.006a tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ
4.043.006c deśakālānuvṛttaś ca nayaś ca nayapaṇḍita
4.043.007a tataḥ kāryasamāsaṃgam avagamya hanūmati
4.043.007c viditvā hanumantaṃ ca cintayām āsa rāghavaḥ
4.043.008a sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ
4.043.008c niścitārthataraś cāpi hanūmān kāryasādhane
4.043.009a tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ
4.043.009c bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ
4.043.010a taṃ samīkṣya mahātejā vyavasāyottaraṃ harim
4.043.010c kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ
4.043.011a dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam
4.043.011c aṅgulīyam abhijñānaṃ rājaputryāḥ paraṃtapaḥ
4.043.012a anena tvāṃ hariśreṣṭha cihnena janakātmajā
4.043.012c matsakāśād anuprāptam anudvignānupaśyati
4.043.013a vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ
4.043.013c sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me
4.043.014a sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ
4.043.014c vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ
4.043.015a sa tat prakarṣan hariṇāṃ balaṃ mahad; babhūva vīraḥ pavanātmajaḥ kapi
4.043.015c gatāmbude vyomni viśuddhamaṇḍalaḥ; śaśīva nakṣatragaṇopaśobhitaḥ
4.043.016a atibalabalam āśritas tavāhaṃ; harivaravikramavikramair analpaiḥ
4.043.016c pavanasuta yathābhigamyate sā; janakasutā hanumaṃs tathā kuruṣva
4.044.001a tad ugraśāsanaṃ bhartur vijñāya haripuṃgavāḥ
4.044.001c śalabhā iva saṃchādya medinīṃ saṃpratasthire
4.044.002a rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ
4.044.002c pratīkṣamāṇas taṃ māsaṃ yaḥ sītādhigame kṛtaḥ
4.044.003a uttarāṃ tu diśaṃ ramyāṃ girirājasamāvṛtām
4.044.003c pratasthe sahasā vīro hariḥ śatabalis tadā
4.044.004a pūrvāṃ diśaṃ prati yayau vinato hariyūthapaḥ
4.044.005a tārāṅgadādi sahitaḥ plavagaḥ pavanātmajaḥ
4.044.005c agastyacaritām āśāṃ dakṣiṇāṃ hariyūthapaḥ
4.044.006a paścimāṃ tu diśaṃ ghorāṃ suṣeṇaḥ plavageśvaraḥ
4.044.006c pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām
4.044.007a tataḥ sarvā diśo rājā codayitvā yathā tatham
4.044.007c kapisenā patīn mukhyān mumoda sukhitaḥ sukham
4.044.008a evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ
4.044.008c svāṃ svāṃ diśam abhipretya tvaritāḥ saṃpratasthire
4.044.009a nadantaś connadantaś ca garjantaś ca plavaṃgamāḥ
4.044.009c kṣvelanto dhāvamānāś ca yayuḥ plavagasattamāḥ
4.044.009e ānayiṣyāmahe sītāṃ haniṣyāmaś ca rāvaṇam
4.044.010a aham eko haniṣyāmi prāptaṃ rāvaṇam āhave
4.044.010c tataś conmathya sahasā hariṣye janakātmajām
4.044.011a vepamānaṃ śrameṇādya bhavadbhiḥ sthīyatām iti
4.044.011c eka evāhariṣyāmi pātālād api jānakīm
4.044.012a vidhamiṣyāmy ahaṃ vṛkṣān dārayiṣyāmy ahaṃ girīn
4.044.012c dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān
4.044.013a ahaṃ yojanasaṃkhyāyāḥ plavitā nātra saṃśayaḥ
4.044.013c śataṃ yojanasaṃkhyāyāḥ śataṃ samadhikaṃ hy aham
4.044.014a bhūtale sāgare vāpi śaileṣu ca vaneṣu ca
4.044.014c pātālasyāpi vā madhye na mamācchidyate gatiḥ
4.044.015a ity ekaikaṃ tadā tatra vānarā baladarpitāḥ
4.044.015c ūcuś ca vacanaṃ tasmin harirājasya saṃnidhau
4.045.001a gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt
4.045.001c kathaṃ bhavān vinājīte sarvaṃ vai maṇḍalaṃ bhuvaḥ
4.045.002a sugrīvas tu tato rāmam uvāca praṇatātmavān
4.045.002c śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha
4.045.003a yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim
4.045.003c parikālayate vālī malayaṃ prati parvatam
4.045.004a tadā viveśa mahiṣo malayasya guhāṃ prati
4.045.004c viveśa vālī tatrāpi malayaṃ tajjighāṃsayā
4.045.005a tato 'haṃ tatra nikṣipto guhād vārivinītavat
4.045.005c na ca niṣkramate vālī tadā saṃvatsare gate
4.045.006a tataḥ kṣatajavegena āpupūre tadā bilam
4.045.006c tad ahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ
4.045.007a athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ
4.045.007c śilāparvatasaṃkāśā biladvāri mayā kṛtā
4.045.007e aśaknuvan niṣkramituṃ mahiṣo vinaśed iti
4.045.008a tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite
4.045.008c rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha
4.045.008e mitraiś ca sahitas tatra vasāmi vigatajvaraḥ
4.045.009a ājagāma tato vālī hatvāṃ taṃ dānavarṣabham
4.045.009c tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ
4.045.010a sa māṃ jighāṃsur duṣṭātmā vālī pravyathitendriyaḥ
4.045.010c parilākayate krodhād dhāvantaṃ sacivaiḥ saha
4.045.011a tato 'haṃ vālinā tena sānubandhaḥ pradhāvitaḥ
4.045.011c nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca
4.045.012a ādarśatalasaṃkāśā tato vai pṛthivī mayā
4.045.012c alātacakrapratimā dṛṣṭā goṣpadavat tadā
4.045.013a tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ
4.045.013c diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ
4.045.013e uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt
4.045.014a idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ
4.045.014c mataṅgena tadā śapto hy asminn āśramamaṇḍale
4.045.015a praviśed yadi vā vālī mūrdhāsya śatadhā bhavet
4.045.015c tatra vāsaḥ sukho 'smākaṃ nirudvigno bhaviṣyati
4.045.016a tataḥ parvatam āsādya ṛśyamūkaṃ nṛpātmaja
4.045.016c na viveśa tadā vālī mataṅgasya bhayāt tadā
4.045.017a evaṃ mayā tadā rājan pratyakṣam upalakṣitam
4.045.017c pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ
4.046.001a darśanārthaṃ tu vaidehyāḥ sarvataḥ kapiyūthapāḥ
4.046.001c vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā
4.046.002a sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca
4.046.002c nadīdurgāṃs tathā śailān vicinvanti samantataḥ
4.046.003a sugrīveṇa samākhyātān sarve vānarayūthapāḥ
4.046.003c pradeśān pravicinvanti saśailavanakānanān
4.046.004a vicintya divasaṃ sarve sītādhigamane dhṛtāḥ
4.046.004c samāyānti sma medinyāṃ niśākāleśu vānarāḥ
4.046.005a sarvartukāṃś ca deśeṣu vānarāḥ saphalān drumān
4.046.005c āsādya rajanīṃ śayyāṃ cakruḥ sarveṣv ahaḥsu te
4.046.006a tad ahaḥ prathamaṃ kṛtvā māse prasravaṇaṃ gatāḥ
4.046.006c kapirājena saṃgamya nirāśāḥ kapiyūthapāḥ
4.046.007a vicitya tu diśaṃ pūrvāṃ yathoktāṃ sacivaiḥ saha
4.046.007c adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ
4.046.008a uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ
4.046.008c āgataḥ saha sainyena vīraḥ śatabalis tadā
4.046.009a suṣeṇaḥ paścimām āśāṃ vicitya saha vānaraiḥ
4.046.009c sametya māse saṃpūrṇe sugrīvam upacakrame
4.046.010a taṃ prasravaṇapṛṣṭhasthaṃ samāsādyābhivādya ca
4.046.010c āsīnaṃ saha rāmeṇa sugrīvam idam abruvan
4.046.011a vicitāḥ parvatāḥ sarve vanāni nagarāṇi ca
4.046.011c nimnagāḥ sāgarāntāś ca sarve janapadās tathā
4.046.012a guhāś ca vicitāḥ sarvā yās tvayā parikīrtitāḥ
4.046.012c vicitāś ca mahāgulmā latāvitatasaṃtatāḥ
4.046.013a gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca
4.046.013c sattvāny atipramāṇāni vicitāni hatāni ca
4.046.013e ye caiva gahanā deśā vicitās te punaḥ punaḥ
4.046.014a udārasattvābhijano mahātmā; sa maithilīṃ drakṣyati vānarendraḥ
4.046.014c diśaṃ tu yām eva gatā tu sītā; tām āsthito vāyusuto hanūmān
4.047.001a sahatārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ
4.047.001c sugrīveṇa yathoddiṣṭaṃ taṃ deśam upacakrame
4.047.002a sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ
4.047.002c vicinoti sma vindhyasya guhāś ca gahanāni ca
4.047.003a parvatāgrān nadīdurgān sarāṃsi vipulān drumān
4.047.003c vṛkṣaṣaṇḍāṃś ca vividhān parvatān ghanapādapān
4.047.004a anveṣamāṇās te sarve vānarāḥ sarvato diśam
4.047.004c na sītāṃ dadṛśur vīrā maithilīṃ janakātmajām
4.047.005a te bhakṣayanto mūlāni phalāni vividhāni ca
4.047.005c anveṣamāṇā durdharṣā nyavasaṃs tatra tatra ha
4.047.005e sa tu deśo duranveṣo guhāgahanavān mahān
4.047.006a tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ
4.047.006c deśam anyaṃ durādharṣaṃ viviśuś cākutobhayāḥ
4.047.007a yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ
4.047.007c nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham
4.047.008a na santi mahiṣā yatra na mṛgā na ca hastinaḥ
4.047.008c śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ
4.047.009a snigdhapatrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ
4.047.009c prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ
4.047.010a kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ
4.047.010c maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ
4.047.011a tasya tasmin vane putro bālako daśavārṣikaḥ
4.047.011c pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ
4.047.012a tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahad vanam
4.047.012c aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam
4.047.013a tasya te kānanāntāṃs tu girīṇāṃ kandarāṇi ca
4.047.013c prabhavāni nadīnāṃca vicinvanti samāhitāḥ
4.047.014a tatra cāpi mahātmāno nāpaśyañ janakātmajām
4.047.014c hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ
4.047.015a te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam
4.047.015c dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam
4.047.016a taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailam ivāparam
4.047.016c gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam
4.047.017a so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī
4.047.017c abhyadhāvata saṃkruddho muṣṭim udyamya saṃhitam
4.047.018a tam āpatantaṃ sahasā vāliputro 'ṅgadas tadā
4.047.019c rāvaṇo 'yam iti jñātvā talenābhijaghāna ha
4.047.019a sa vāliputrābhihato vaktrāc choṇitam udvaman
4.047.020a asuro nyapatad bhūmau paryasta iva parvataḥ
4.047.020c te tu tasmin nirucchvāse vānarā jitakāśinaḥ
4.047.020e vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram
4.047.021a vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ
4.047.021c anyadevāparaṃ ghoraṃ viviśur girigahvaram
4.047.022a te vicintya punaḥ khinnā viniṣpatya samāgatāḥ
4.047.022c ekānte vṛkṣamūle tu niṣedur dīnamānasāḥ
4.048.001a athāṅgadas tadā sarvān vānarān idam abravīt
4.048.001c pariśrānto mahāprājñaḥ samāśvāsya śanair vacaḥ
4.048.002a vanāni girayo nadyo durgāṇi gahanāni ca
4.048.002c daryo giriguhāś caiva vicitā naḥ samantataḥ
4.048.003a tatra tatra sahāsmābhir jānakī na ca dṛśyate
4.048.003c tad vā rakṣo hṛtā yena sītā surasutopamā
4.048.004a kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ
4.048.004c tasmād bhavantaḥ sahitā vicinvantu samantataḥ
4.048.005a vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām
4.048.005c vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām
4.048.006a anirvedaṃ ca dākṣyaṃ ca manasaś cāparājayam
4.048.006c kāryasiddhikarāṇy āhus tasmād etad bravīmy aham
4.048.007a adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ
4.048.007c khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām
4.048.008a avaśyaṃ kriyamāṇasya dṛśyate karmaṇaḥ phalam
4.048.008c alaṃ nirvedam āgamya na hi no malinaṃ kṣamam
4.048.009a sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ
4.048.009c bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ
4.048.010a hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate
4.048.010c ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ
4.048.011a aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ
4.048.011c uvācāvyaktayā vācā pipāsā śramakhinnayā
4.048.012a sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha
4.048.012c hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam
4.048.013a punar mārgāmahe śailān kandarāṃś ca darīs tathā
4.048.013c kānanāni ca śūnyāni giriprasravaṇāni ca
4.048.014a yathoddiṣṭhāni sarvāṇi sugrīveṇa mahātmanā
4.048.014c vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ
4.048.015a tataḥ samutthāya punar vānarās te mahābalāḥ
4.048.015c vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam
4.048.016a te śāradābhrapratimaṃ śrīmadrajataparvatam
4.048.016c śṛṅgavantaṃ darīvantam adhiruhya ca vānarāḥ
4.048.017a tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca
4.048.017c vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ
4.048.018a tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ
4.048.018c na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām
4.048.019a te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram
4.048.019c avārohanta harayo vīkṣamāṇāḥ samantataḥ
4.048.020a avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ
4.048.020c sthitvā muhūrtaṃ tatrātha vṛkṣamūlam upāśritāḥ
4.048.021a te muhūrtaṃ samāśvastāḥ kiṃ cid bhagnapariśramāḥ
4.048.021c punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam
4.048.022a hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ
4.048.022c vindhyam evāditas tāvad vicerus te samantataḥ
4.049.001a saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ
4.049.001c vicinoti sma vindhyasya guhāś ca gahanāni ca
4.049.002a siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā
4.049.002c viṣameṣu nagendrasya mahāprasravaṇeṣu ca
4.049.003a teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata
4.049.004a sa hi deśo duranveṣo guhā gahanavān mahān
4.049.004c tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam
4.049.005a paraspareṇa rahitā anyonyasyāvidūrataḥ
4.049.005c gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
4.049.006a maindaś ca dvividaś caiva hanumāñ jāmbavān api
4.049.006c aṅgado yuvarājaś ca tāraś ca vanagocaraḥ
4.049.007a girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam
4.049.007c kṣutpipāsā parītāś ca śrāntāś ca salilārthinaḥ
4.049.007e avakīrṇaṃ latāvṛkṣair dadṛśus te mahābilam
4.049.008a tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman
4.049.008c jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ
4.049.009a tatas tad bilam āsādya sugandhi duratikramam
4.049.009c vismayavyagramanaso babhūvur vānararṣabhāḥ
4.049.010a saṃjātapariśaṅkās te tad bilaṃ plavagottamāḥ
4.049.010c abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ
4.049.011a tataḥ parvatakūṭābho hanumān mārutātmajaḥ
4.049.011c abravīd vānarān sarvān kāntāra vanakovidaḥ
4.049.012a girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam
4.049.012c vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm
4.049.013a asmāc cāpi bilād dhaṃsāḥ krauñcāś ca saha sārasaiḥ
4.049.013c jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ
4.049.014a nūnaṃ salilavān atra kūpo vā yadi vā hradaḥ
4.049.014c tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ
4.049.015a ity uktās tad bilaṃ sarve viviśus timirāvṛtam
4.049.015c acandrasūryaṃ harayo dadṛśū romaharṣaṇam
4.049.016a tatas tasmin bile durge nānāpādapasaṃkule
4.049.016c anyonyaṃ saṃpariṣvajya jagmur yojanam antaram
4.049.017a te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ
4.049.017c paripetur bile tasmin kaṃ cit kālam atandritāḥ
4.049.018a te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ
4.049.018c ālokaṃ dadṛśur vīrā nirāśā jīvite tadā
4.049.019a tatas taṃ deśam āgamya saumyaṃ vitimiraṃ vanam
4.049.019c dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān
4.049.020a sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān
4.049.020c campakān nāgavṛkṣāṃś ca karṇikārāṃś ca puṣpitān
4.049.021a taruṇādityasaṃkāśān vaidūryamayavedikān
4.049.021c nīlavaidūryavarṇāś ca padminīḥ patagāvṛtāḥ
4.049.022a mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārka saṃnibhaiḥ
4.049.022c jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ
4.049.023a nalinīs tatra dadṛśuḥ prasannasalilāyutāḥ
4.049.023c kāñcanāni vimānāni rājatāni tathaiva ca
4.049.024a tapanīyagavākṣāṇi muktājālāvṛtāni ca
4.049.024c haimarājatabhaumāni vaidūryamaṇimanti ca
4.049.025a dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ
4.049.025c puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān
4.049.026a kāñcanabhramarāṃś caiva madhūni ca samantataḥ
4.049.026c maṇikāñcanacitrāṇi śayanāny āsanāni ca
4.049.027a mahārhāṇi ca yānāni dadṛśus te samantataḥ
4.049.027c haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān
4.049.028a agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān
4.049.028c śucīny abhyavahāryāṇi mūlāni ca phalāni ca
4.049.029a mahārhāṇi ca pānāni madhūni rasavanti ca
4.049.029c divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān
4.049.029e kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān
4.049.030a tatra tatra vicinvanto bile tatra mahāprabhāḥ
4.049.030c dadṛśur vānarāḥ śūrāḥ striyaṃ kāṃ cid adūrataḥ
4.049.031a tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām
4.049.031c tāpasīṃ niyatāhārāṃ jvalantīm iva tejasā
4.049.032a tato hanūmān girisaṃnikāśaḥ; kṛtāñjalis tām abhivādya vṛddhām
4.049.032c papraccha kā tvaṃ bhavanaṃ bilaṃ ca; ratnāni cemāni vadasva kasya
4.050.001a ity uktvā hanumāṃs tatra punaḥ kṛṣṇājināmbarām
4.050.001c abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm
4.050.002a idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam
4.050.002c kṣutpipāsā pariśrāntāḥ parikhinnāś ca sarvaśaḥ
4.050.003a mahad dhiraṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ
4.050.003c imāṃs tv evaṃ vidhān bhāvān vividhān adbhutopamān
4.050.003e dṛṣṭvā vayaṃ pravyathitāḥ saṃbhrāntā naṣṭacetasaḥ
4.050.004a kasyeme kāñcanā vṛkṣās taruṇādityasaṃnibhāḥ
4.050.004c śucīny abhyavahāryāṇi mūlāni ca phalāni ca
4.050.005a kāñcanāni vimānāni rājatāni gṛhāṇi ca
4.050.005c tapanīya gavākṣāṇi maṇijālāvṛtāni ca
4.050.006a puṣpitāḥ phālavantaś ca puṇyāḥ surabhigandhinaḥ
4.050.006c ime jāmbūnadamayāḥ pādapāḥ kasya tejasā
4.050.007a kāñcanāni ca padmāni jātāni vimale jale
4.050.007c kathaṃ matsyāś ca sauvarṇā caranti saha kacchapaiḥ
4.050.008a ātmānam anubhāvaṃ ca kasya caitat tapobalam
4.050.008c ajānatāṃ naḥ sarveṣāṃ sarvam ākhyātum arhasi
4.050.009a evam uktā hanumatā tāpasī dharmacāriṇī
4.050.009c pratyuvāca hanūmantaṃ sarvabhūtahite ratā
4.050.010a mayo nāma mahātejā māyāvī dānavarṣabhaḥ
4.050.010c tenedaṃ nirmitaṃ sarvaṃ māyayā kāñcanaṃ vanam
4.050.011a purā dānavamukhyānāṃ viśvakarmā babhūva ha
4.050.011c yenedaṃ kāñcanaṃ divyaṃ nirmitaṃ bhavanottamam
4.050.012a sa tu varṣasahasrāṇi tapas taptvā mahāvane
4.050.012c pitāmahād varaṃ lebhe sarvam auśasanaṃ dhanam
4.050.013a vidhāya sarvaṃ balavān sarvakāmeśvaras tadā
4.050.013c uvāsa sukhitaḥ kālaṃ kaṃ cid asmin mahāvane
4.050.014a tam apsarasi hemāyāṃ saktaṃ dānavapuṃgavam
4.050.014c vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ
4.050.015a idaṃ ca brahmaṇā dattaṃ hemāyai vanam uttamam
4.050.015c śāśvataḥ kāmabhogaś ca gṛhaṃ cedaṃ hiraṇmayam
4.050.016a duhitā merusāvarṇer ahaṃ tasyāḥ svayaṃ prabhā
4.050.016c idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama
4.050.017a mama priyasakhī hemā nṛttagītaviśāradā
4.050.017c tayā dattavarā cāsmi rakṣāmi bhavanottamam
4.050.018a kiṃ kāryaṃ kasya vā hetoḥ kāntārāṇi prapadyatha
4.050.018c kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam
4.050.019a imāny abhyavahāryāṇi mūlāni ca phalāni ca
4.050.019c bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktum arhatha
4.051.001a atha tān abravīt sarvān viśrāntān hariyūthapān
4.051.001c idaṃ vacanam ekāgrā tāpasī dharmacāriṇī
4.051.002a vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt
4.051.002c yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām
4.051.003a tasyās tad vacanaṃ śrutvā hanumān mārutātmajaḥ
4.051.003c ārjavena yathātattvam ākhyātum upacakrame
4.051.004a rājā sarvasya lokasya mahendravaruṇopamaḥ
4.051.004c rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
4.051.005a lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
4.051.005c tasya bhāryā janasthānād rāvaṇena hṛtā balāt
4.051.006a vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ
4.051.006c rājā vānaramukhyānāṃ yena prasthāpitā vayam
4.051.007a agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām
4.051.007c sahaibhir vānarair mukhyair aṅgadapramukhair vayam
4.051.008a rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam
4.051.008c sītayā saha vaidehyā mārgadhvam iti coditāḥ
4.051.009a vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam
4.051.009c bubhukṣitāḥ pariśrāntā vṛkṣamūlam upāśritāḥ
4.051.010a vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ
4.051.010c nādhigacchāmahe pāraṃ magnāś cintāmahārṇave
4.051.011a cārayantas tataś cakṣur dṛṣṭavanto mahad bilam
4.051.011c latāpādapasaṃchannaṃ timireṇa samāvṛtam
4.051.012a asmād dhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ
4.051.012c kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ
4.051.012e sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ
4.051.013a teṣām api hi sarveṣām anumānam upāgatam
4.051.013c gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ
4.051.014a tato gāḍhaṃ nipatitā gṛhya hastau parasparam
4.051.014c idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam
4.051.015a etan naḥ kāyam etena kṛtyena vayam āgatāḥ
4.051.015c tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ
4.051.016a ātithyadharmadattāni mūlāni ca phalāni ca
4.051.016c asmābhir upabhuktāni bubhukṣāparipīḍitaiḥ
4.051.017a yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā
4.051.017c brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ
4.051.018a evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā
4.051.018c pratyuvāca tataḥ sarvān idaṃ vānarayūthapam
4.051.019a sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām
4.051.019c carantyā mama dharmeṇa na kāryam iha kena cit
4.052.001a evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam
4.052.001c uvāca hanumān vākyaṃ tām aninditaceṣṭitām
4.052.002a śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi
4.052.002c yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā
4.052.002e sa tu kālo vyatikrānto bile ca parivartatām
4.052.003a sā tvam asmād bilād ghorād uttārayitum arhasi
4.052.004a tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ
4.052.004c trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān
4.052.005a mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi
4.052.005c tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ
4.052.006a evam uktā hanumatā tāpasī vākyam abravīt
4.052.006c jīvatā duṣkaraṃ manye praviṣṭena nivartitum
4.052.007a tapasas tu prabhāvena niyamopārjitena ca
4.052.007c sarvān eva bilād asmād uddhariṣyāmi vānarān
4.052.008a nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ
4.052.008c na hi niṣkramituṃ śakyam animīlitalocanaiḥ
4.052.009a tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ
4.052.009c sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ
4.052.010a vānarās tu mahātmāno hastaruddhamukhās tadā
4.052.010c nimeṣāntaramātreṇa bilād uttāritās tayā
4.052.011a tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī
4.052.011c niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt
4.052.012a eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ
4.052.012c eṣa prasavaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ
4.052.013a svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ
4.052.013c ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā
4.052.014a tatas te dadṛśur ghoraṃ sāgaraṃ varuṇālayam
4.052.014c apāram abhigarjantaṃ ghorair ūrmibhir ākulam
4.052.015a mayasya māyā vihitaṃ giridurgaṃ vicinvatām
4.052.015c teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ
4.052.016a vindhyasya tu gireḥ pāde saṃprapuṣpitapādape
4.052.016c upaviśya mahābhāgāś cintām āpedire tadā
4.052.017a tataḥ puṣpātibhārāgrāṃl latāśatasamāvṛtān
4.052.017c drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ
4.052.018a te vasantam anuprāptaṃ prativedya parasparam
4.052.018c naṣṭasaṃdeśakālārthā nipetur dharaṇītale
4.052.019a sa tu siṃharṣabha skandhaḥ pīnāyatabhujaḥ kapiḥ
4.052.019c yuvarājo mahāprājña aṅgado vākyam abravīt
4.052.020a śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ
4.052.020c māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate
4.052.021a tasminn atīte kāle tu sugrīveṇa kṛte svayam
4.052.021c prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām
4.052.022a tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ
4.052.022c na kṣamiṣyati naḥ sarvān aparādhakṛto gatān
4.052.023a apravṛttau ca sītāyāḥ pāpam eva kariṣyati
4.052.023c tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ
4.052.024a tyaktvā putrāṃś ca dārāṃś ca dhanāni ca gṛhāṇi ca
4.052.024c yāvan na ghātayed rājā sarvān pratigatān itaḥ
4.052.024e vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ
4.052.025a na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ
4.052.025c narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā
4.052.026a sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam
4.052.026c ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ
4.052.027a kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare
4.052.027c ihaiva prāyam āsiṣye puṇye sāgararodhasi
4.052.028a etac chrutvā kumāreṇa yuvarājena bhāṣitam
4.052.028c sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyam abruvan
4.052.029a tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ
4.052.029c adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃś ca samāgatān
4.052.030a rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam
4.052.030c na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ
4.052.031a plavaṃgamānāṃ tu bhayārditānāṃ; śrutvā vacas tāra idaṃ babhāṣe
4.052.031c alaṃ viṣādena bilaṃ praviśya; vasāma sarve yadi rocate vaḥ
4.052.032a idaṃ hi māyā vihitaṃ sudurgamaṃ; prabhūtavṛkṣodakabhojyapeyam
4.052.032c ihāsti no naiva bhayaṃ puraṃdarān; na rāghavād vānararājato 'pi vā
4.052.033a śrutvāṅgadasyāpi vaco 'nukūlam; ūcuś ca sarve harayaḥ pratītāḥ
4.052.033c yathā na hanyema tathāvidhānam; asaktam adyaiva vidhīyatāṃ naḥ
4.053.001a tathā bruvati tāre tu tārādhipativarcasi
4.053.001c atha mene hṛtaṃ rājyaṃ hanumān aṅgadena tat
4.053.002a buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam
4.053.002c caturdaśaguṇaṃ mene hanumān vālinaḥ sutam
4.053.003a āpūryamāṇaṃ śaśvac ca tejobalaparākramaiḥ
4.053.003c śaśinaṃ śuklapakṣādau vardhamānam iva śriyā
4.053.004a bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ
4.053.004c śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram
4.053.005a bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam
4.053.005c abhisaṃdhātum ārebhe hanumān aṅgadaṃ tataḥ
4.053.006a sa caturṇām upāyānāṃ tṛtīyam upavarṇayan
4.053.006c bhedayām āsa tān sarvān vānarān vākyasaṃpadā
4.053.007a teṣu sarveṣu bhinneṣu tato 'bhīṣayad aṅgadam
4.053.007c bhīṣaṇair bahubhir vākyaiḥ kopopāyasamanvitaiḥ
4.053.008a tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram
4.053.008c dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā
4.053.009a nityam asthiracittā hi kapayo haripuṃgava
4.053.009c nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā
4.053.010a tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te
4.053.010c yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ
4.053.011a na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ
4.053.011c daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum
4.053.012a vigṛhyāsanam apy āhur durbalena balīyasaḥ
4.053.012c ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ
4.053.013a yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam
4.053.013c etal lakṣmaṇabāṇānām īṣatkāryaṃ vidāraṇe
4.053.014a svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā
4.053.014c lakṣmaṇo niśitair bāṇair bhindyāt patrapuṭaṃ yathā
4.053.014e lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ
4.053.015a avasthāne yadaiva tvam āsiṣyasi paraṃtapa
4.053.015c tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ
4.053.016a smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ
4.053.016c kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ
4.053.017a sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ
4.053.017c tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi
4.053.018a na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ
4.053.018c apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ
4.053.019a asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam
4.053.019c ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati
4.053.020a dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ
4.053.020c śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati
4.053.021a priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam
4.053.021c tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām
4.054.001a śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam
4.054.001c svāmisatkārasaṃyuktam aṅgado vākyam abravīt
4.054.002a sthairyaṃ sarvātmanā śaucam ānṛśaṃsyam athārjavam
4.054.002c vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate
4.054.003a bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām
4.054.003c dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ
4.054.004a kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā
4.054.004c yuddhāyābhiniyuktena bilasya pihitaṃ mukham
4.054.005a satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ
4.054.005c vismṛto rāghavo yena sa kasya sukṛtaṃ smaret
4.054.006a lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā
4.054.006c ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet
4.054.007a tasmin pāpe kṛtaghne tu smṛtihīne calātmani
4.054.007c āryaḥ ko viśvasej jātu tat kulīno jijīviṣuḥ
4.054.008a rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā
4.054.008c kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati
4.054.009a bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham
4.054.009c kiṣkindhāṃ prāpya jīveyam anātha iva durbalaḥ
4.054.010a upāṃśudaṇḍena hi māṃ bandhanenopapādayet
4.054.010c śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt
4.054.011a bandhanāc cāvasādān me śreyaḥ prāyopaveśanam
4.054.011c anujānīta māṃ sarve gṛhān gacchantu vānarāḥ
4.054.012a ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm
4.054.012c ihaiva prāyam āsiṣye śreyo maraṇam eva me
4.054.013a abhivādanapūrvaṃ tu rājā kuśalam eva ca
4.054.013c vācyas tato yavīyān me sugrīvo vānareśvaraḥ
4.054.014a ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me
4.054.014c mātaraṃ caiva me tārām āśvāsayitum arhatha
4.054.015a prakṛtyā priyaputrā sā sānukrośā tapasvinī
4.054.015c vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam
4.054.016a etāvad uktvā vacanaṃ vṛddhān apy abhivādya ca
4.054.016c saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ
4.054.017a tasya saṃviśatas tatra rudanto vānararṣabhāḥ
4.054.017c nayanebhyaḥ pramumucur uṣṇaṃ vai vāriduḥkhitāḥ
4.054.018a sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam
4.054.018c parivāryāṅgado sarve vyavasyan prāyam āsitum
4.054.019a mataṃ tad vāliputrasya vijñāya plavagarṣabhāḥ
4.054.019c upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan
4.054.019e dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ
4.054.020a sa saṃviśadbhir bahubhir mahīdharo; mahādrikūṭapramitaiḥ plavaṃgamaiḥ
4.054.021c babhūva saṃnāditanirjharāntaro; bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ
4.055.001a upaviṣṭās tu te sarve yasmin prāyaṃ giristhale
4.055.001c harayo gṛdhrarājaś ca taṃ deśam upacakrame
4.055.002a sāmpātir nāma nāmnā tu cirajīvī vihaṃgamaḥ
4.055.002c bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ
4.055.003a kandarād abhiniṣkramya sa vindhyasya mahāgireḥ
4.055.003c upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt
4.055.004a vidhiḥ kila naraṃ loke vidhānenānuvartate
4.055.004c yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ
4.055.005a paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam
4.055.005c uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān
4.055.006a tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ
4.055.006c aṅgadaḥ param āyasto hanūmantam athābravīt
4.055.007a paśya sītāpadeśena sākṣād vaivasvato yamaḥ
4.055.007c imaṃ deśam anuprāpto vānarāṇāṃ vipattaye
4.055.008a rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam
4.055.008c harīṇām iyam ajñātā vipattiḥ sahasāgatā
4.055.009a vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā
4.055.009c gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ
4.055.010a tathā sarvāṇi bhūtāni tiryagyonigatāny api
4.055.010c priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam
4.055.011a rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ
4.055.011c kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm
4.055.012a sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe
4.055.012c muktaś ca sugrīvabhayād gataś ca paramāṃ gatim
4.055.013a jaṭāyuṣo vināśena rājño daśarathasya ca
4.055.013c haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ
4.055.014a rāmalakṣmaṇayor vāsām araṇye saha sītayā
4.055.014c rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ
4.055.015a rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ
4.055.015c kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam
4.055.016a tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam
4.055.016c abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ
4.055.017a ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me
4.055.017c jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ
4.055.018a katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ
4.055.018c nāmadheyam idaṃ bhrātuś cirasyādya mayā śrutam
4.055.019a yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ
4.055.019c tad iccheyam ahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ
4.055.020a bhrātur jaṭāyuṣas tasya janasthānanivāsinaḥ
4.055.020c tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham
4.055.020e yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ
4.055.021a sūryāṃśudagdhapakṣatvān na śaknomi visarpitum
4.055.021c iccheyaṃ parvatād asmād avatartum ariṃdamāḥ
4.056.001a śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ
4.056.001c śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ
4.056.002a te prāyam upaviṣṭās tu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ
4.056.002c cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati
4.056.003a sarvathā prāyam āsīnān yadi no bhakṣayiṣyati
4.056.003c kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhim ito gatāḥ
4.056.004a etāṃ buddhiṃ tataś cakruḥ sarve te vānararṣabhāḥ
4.056.004c avatārya gireḥ śṛṅgād gṛdhram āhāṅgadas tadā
4.056.005a babhūvur kṣarajo nāma vānarendraḥ pratāpavān
4.056.005c mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau
4.056.006a sugrīvaś caiva valī ca putrāv oghabalāv ubhau
4.056.006c loke viśrutakarmābhūd rājā vālī pitā mama
4.056.007a rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ
4.056.007c rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
4.056.008a lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
4.056.008c pitur nideśanirato dharmyaṃ panthānam āśritaḥ
4.056.008e tasya bhāryā janasthānād rāvaṇena hṛtā balāt
4.056.009a rāmasya ca pitur mitraṃ jaṭāyur nāma gṛdhrarāṭ
4.056.009c dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā
4.056.010a rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm
4.056.010c pariśrāntaś ca vṛddhaś ca rāvaṇena hato raṇe
4.056.011a evaṃ gṛdhro hatas tena rāvaṇena bahīyasā
4.056.011c saṃskṛtaś cāpi rāmeṇa gataś ca gatim uttamām
4.056.012a tato mama pitṛvyeṇa sugrīveṇa mahātmanā
4.056.012c cakāra rāghavaḥ sakhyaṃ so 'vadhīt pitaraṃ mama
4.056.013a māma pitrā viruddho hi sugrīvaḥ sacivaiḥ saha
4.056.013c nihatya vālinaṃ rāmas tatas tam abhiṣecayat
4.056.014a sa rājye sthāpitas tena sugrīvo vānareśvaraḥ
4.056.014c rājā vānaramukhyānāṃ yena prasthāpitā vayam
4.056.015a evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ
4.056.015c vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva
4.056.016a te vayaṃ daṇdakāraṇyaṃ vicitya susamāhitāḥ
4.056.016c ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam
4.056.017a mayasya māyā vihitaṃ tad bilaṃ ca vicinvatām
4.056.017c vyatītas tatra no māso yo rājñā sāmayaḥ kṛtaḥ
4.056.018a te vayaṃ kapirājasya sarve vacanakāriṇaḥ
4.056.018c kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe
4.056.019a kruddhe tasmiṃs tu kākutsthe sugrīve ca salakṣmaṇe
4.056.019c gatānām api sarveṣāṃ tatra no nāsti jīvitam
4.057.001a ity uktaḥ karuṇaṃ vākyaṃ vānarais tyaktajīvitaiḥ
4.057.001c sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ
4.057.002a yavīyān mama sa bhrātā jaṭāyur nāma vānarāḥ
4.057.002c yamākhyāta hataṃ yuddhe rāvaṇena balīyasā
4.057.003a vṛddhabhāvād apakṣatvāc chṛṇvaṃs tad api marṣaye
4.057.003c na hi me śaktir adyāsti bhrātur vairavimokṣaṇe
4.057.004a purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau
4.057.004c ādityam upayātau svo jvalantaṃ raśmimālinam
4.057.005a āvṛtyākāśamārgeṇa javena sma gatau bhṛśam
4.057.005c madhyaṃ prāpte ca sūrye ca jaṭāyur avasīdati
4.057.006a tam ahaṃ bhrātaraṃ dṛṣṭvā sūryaraśmibhir arditam
4.057.006c pakṣābhyaṃ chādayām āsa snehāt paramavihvalam
4.057.007a nirdagdhapakṣaḥ patito vindhye 'haṃ vānarottamāḥ
4.057.007c aham asmin vasan bhrātuḥ pravṛttiṃ nopalakṣaye
4.057.008a jaṭāyuṣas tv evam ukto bhrātrā saṃpātinā tadā
4.057.008c yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā
4.057.009a jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā
4.057.009c ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ
4.057.010a adīrghadarśinaṃ taṃ vā rāvaṇaṃ rākṣasādhipam
4.057.010c antike yadi vā dūre yadi jānāsi śaṃsa naḥ
4.057.011a tato 'bravīn mahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ
4.057.011c ātmānurūpaṃ vacanaṃ vānarān saṃpraharṣayan
4.057.012a nirdagdhapakṣo gṛdhro 'haṃ gatavīryaḥ plavaṃgamāḥ
4.057.012c vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam
4.057.013a jānāmi vāruṇāl lokān viṣṇos traivikramān api
4.057.013c devāsuravimardāṃś ca amṛtasya ca manthanam
4.057.014a rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā
4.057.014c jarayā ca hṛtaṃ tejaḥ prāṇāś ca śithilā mama
4.057.015a taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā
4.057.015c hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā
4.057.016a krośantī rāma rāmeti lakṣmaṇeti ca bhāminī
4.057.016c bhūṣaṇāny apavidhyantī gātrāṇi ca vidhunvatī
4.057.017a sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam
4.057.017c asite rākṣase bhāti yathā vā taḍidambude
4.057.018a tāṃ tu sītām ahaṃ manye rāmasya parikīrtanāt
4.057.018c śrūyatāṃ me kathayato nilayaṃ tasya rakṣasaḥ
4.057.019a putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca
4.057.019c adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākasaḥ
4.057.020a ito dvīpe samudrasya saṃpūrṇe śatayojane
4.057.020c tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā
4.057.021a tasyāṃ vasati vaidehī dīnā kauśeyavāsinī
4.057.021c rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā
4.057.022a janakasyātmajāṃ rājñas tasyāṃ drakṣyatha maithilīm
4.057.022c laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ
4.057.023a saṃprāpya sāgarasyāntaṃ saṃpūrṇaṃ śatayojanam
4.057.023c āsādya dakṣiṇaṃ kūlaṃ tato drakṣyatha rāvaṇam
4.057.024a tatraiva tvaritāḥ kṣipraṃ vikramadhvaṃ plavaṃgamāḥ
4.057.024c jñānena khalu paśyāmi dṛṣṭvā pratyāgamiṣyatha
4.057.025a ādyaḥ panthāḥ kuliṅgānāṃ ye cānye dhānyajīvinaḥ
4.057.025c dvitīyo balibhojānāṃ ye ca vṛkṣaphalāśinaḥ
4.057.026a bhāsās tṛtīyaṃ gacchanti krauñcāś ca kuraraiḥ saha
4.057.026c śyenāś caturthaṃ gacchanti gṛdhrā gacchanti pañcamam
4.057.027a balavīryopapannānāṃ rūpayauvanaśālinām
4.057.027c ṣaṣṭhas tu panthā haṃsānāṃ vainateyagatiḥ parā
4.057.027e vainateyāc ca no janma sarveṣāṃ vānararṣabhāḥ
4.057.028a garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ
4.057.028c ihastho 'haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā
4.057.029a asmākam api sauvarṇaṃ divyaṃ cakṣurbalaṃ tathā
4.057.029c tasmād āhāravīryeṇa nisargeṇa ca vānarāḥ
4.057.029e āyojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ
4.057.030a asmākaṃ vihitā vṛttir nisārgeṇa ca dūrataḥ
4.057.030c vihitā pādamūle tu vṛttiś caraṇayodhinām
4.057.031a upāyo dṛśyatāṃ kaś cil laṅghane lavaṇāmbhasaḥ
4.057.031c abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha
4.057.032a samudraṃ netum icchāmi bhavadbhir varuṇālayam
4.057.032c pradāsyāmy udakaṃ bhrātuḥ svargatasya mahātmanaḥ
4.057.033a tato nītvā tu taṃ deśaṃ tīre nadanadīpateḥ
4.057.033c nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ
4.057.034a punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram
4.057.034c babhūvur vānarā hṛṣṭāḥ pravṛttim upalabhya te
4.058.001a tatas tad amṛtāsvādaṃ gṛdhrarājena bhāṣitam
4.058.001c niśamya vadato hṛṣṭās te vacaḥ plavagarṣabhāḥ
4.058.002a jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ
4.058.002c bhūtalāt sahasotthāya gṛdhrarājānam abravīt
4.058.003a kva sītā kena vā dṛṣṭā ko vā harati maithilīm
4.058.003c tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām
4.058.004a ko dāśarathibāṇānāṃ vajraveganipātinām
4.058.004c svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam
4.058.005a sa harīn prītisaṃyuktān sītā śrutisamāhitān
4.058.005c punar āśvāsayan prīta idaṃ vacanam abravīt
4.058.006a śrūyatām iha vaidehyā yathā me haraṇaṃ śrutam
4.058.006c yena cāpi mamākhyātaṃ yatra cāyatalocanā
4.058.007a aham asmin girau durge bahuyojanam āyate
4.058.007c cirān nipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ
4.058.008a taṃ mām evaṃgataṃ putraḥ supārśvo nāma nāmataḥ
4.058.008c āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ
4.058.009a tīkṣṇakāmās tu gandharvās tīkṣṇakopā bhujaṃgamāḥ
4.058.009c mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatas tīkṣṇakṣudhā vayam
4.058.010a sa kadā cit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ
4.058.010c gatasūryo 'hani prāpto mama putro hy anāmiṣaḥ
4.058.011a sa mayā vṛddhabhāvāc ca kopāc ca paribhartsitaḥ
4.058.011c kṣutpipāsā parītena kumāraḥ patatāṃ varaḥ
4.058.012a sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ
4.058.012c anumānya yathātattvam idaṃ vacanam abravīt
4.058.013a ahaṃ tāta yathākālam āmiṣārthī kham āplutaḥ
4.058.013c mahendrasya girer dvāram āvṛtya ca samāsthitaḥ
4.058.014a tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām
4.058.014c panthānam eko 'dhyavasaṃ saṃniroddhum avāṅmukhaḥ
4.058.015a tatra kaś cin mayā dṛṣṭaḥ sūryodayasamaprabhām
4.058.015c striyam ādāya gacchan vai bhinnāñjanacayopamaḥ
4.058.016a so 'ham abhyavahārārthī tau dṛṣṭvā kṛtaniścayaḥ
4.058.016c tena sāmnā vinītena panthānam abhiyācitaḥ
4.058.017a na hi sāmopapannānāṃ prahartā vidyate kva cit
4.058.017c nīceṣv api janaḥ kaś cit kim aṅga bata madvidhaḥ
4.058.018a sa yātas tejasā vyoma saṃkṣipann iva vegataḥ
4.058.018c athāhaṃ khe carair bhūtair abhigamya sabhājitaḥ
4.058.019a diṣṭyā jīvasi tāteti abruvan māṃ maharṣayaḥ
4.058.019c kathaṃ cit sakalatro 'sau gatas te svasty asaṃśayam
4.058.020a evam uktas tato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ
4.058.020c sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ
4.058.021a haran dāśarather bhāryāṃ rāmasya janakātmajām
4.058.021c bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām
4.058.022a rāmalakṣmaṇayor nāma krośantīṃ muktamūrdhajām
4.058.022c eṣa kālātyayas tāvad iti vākyavidāṃ varaḥ
4.058.023a etam arthaṃ samagraṃ me supārśvaḥ pratyavedayat
4.058.023c tac chrutvāpi hi me buddhir nāsīt kā cit parākrame
4.058.024a apakṣo hi kathaṃ pakṣī karma kiṃ cid upakramet
4.058.024c yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā
4.058.025a śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam
4.058.025c vāṅmatibhyāṃ hi sārveṣāṃ kariṣyāmi priyaṃ hi vaḥ
4.058.025e yad dhi dāśaratheḥ kāryaṃ mama tan nātra saṃśayaḥ
4.058.026a te bhavanto matiśreṣṭhā balavanto manasvinaḥ
4.058.026c sahitāḥ kapirājena devair api durāsadāḥ
4.058.027a rāmalakṣmaṇabāṇāś ca niśitāḥ kaṅkapatriṇaḥ
4.058.027c trayāṇām api lokānāṃ paryāptās trāṇanigrahe
4.058.028a kāmaṃ khalu daśagrīvas tejobalasamanvitaḥ
4.058.028c bhavatāṃ tu samarthānāṃ na kiṃ cid api duṣkaram
4.058.029a tad alaṃ kālasaṃgena kriyatāṃ buddhiniścayaḥ
4.058.029c na hi karmasu sajjante buddhimanto bhavadvidhāḥ
4.059.001a tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ
4.059.001c upaviṣṭā girau durge parivārya samantataḥ
4.059.002a tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam
4.059.002c janitapratyayo harṣāt saṃpātiḥ punar abravīt
4.059.003a kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayo mama
4.059.003c tattvaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm
4.059.004a asya vindhyasya śikhare patito 'smi purā vane
4.059.004c sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ
4.059.005a labdhasaṃjñas tu ṣaḍrātrād vivaśo vihvalann iva
4.059.005c vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃ cana
4.059.006a tatas tu sāgarāñ śailān nadīḥ sarvāḥ sarāṃsi ca
4.059.006c vanāny aṭavideśāṃś ca samīkṣya matir āgamat
4.059.007a hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān
4.059.007c dakṣiṇasyodadhes tīre vindhyo 'yam iti niścitaḥ
4.059.008a āsīc cātrāśramaṃ puṇyaṃ surair api supūjitam
4.059.008c ṛṣir niśākaro nāma yasminn ugratapābhavat
4.059.009a aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā
4.059.009c vasato mama dharmajñāḥ svargate tu niśākare
4.059.010a avatīrya ca vindhyāgrāt kṛcchreṇa viṣamāc chanaiḥ
4.059.010c tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgataḥ
4.059.011a tam ṛṣiṃ draṣṭu kāmo 'smi duḥkhenābhyāgato bhṛśam
4.059.011c jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ
4.059.012a tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ
4.059.012c vṛkṣo nāpuṣpitaḥ kaś cid aphalo vā na dṛśyate
4.059.013a upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ
4.059.013c draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram
4.059.014a athāpaśyam adūrastham ṛṣiṃ jvalitatejasaṃ
4.059.014c kṛtābhiṣekaṃ durdharṣam upāvṛttam udaṅmukham
4.059.015a tam ṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ
4.059.015c parivāryopagacchanti dātāraṃ prāṇino yathā
4.059.016a tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ
4.059.016c praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam
4.059.017a ṛṣis tu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaś cāśramaṃ punaḥ
4.059.017c muhūrtamātrān niṣkramya tataḥ kāryam apṛcchata
4.059.018a saumya vaikalyatāṃ dṛṣṭvā roṃṇāṃ te nāvagamyate
4.059.018c agnidagdhāv imau pakṣau tvak caiva vraṇitā tava
4.059.019a dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave
4.059.019c gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau
4.059.020a jyeṣṭhas tvaṃ tu ca saṃpātir jaṭāyur anujas tava
4.059.020c mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama
4.059.021a kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham
4.059.021c daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ
4.060.001a tatas tad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam
4.060.001c ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā
4.060.002a bhagavan vraṇayuktatvāl lajjayā cākulendriyaḥ
4.060.002c pariśrānto na śaknomi vacanaṃ paribhāṣitum
4.060.003a ahaṃ caiva jaṭāyuś ca saṃgharṣād darpamohitau
4.060.003c ākāśaṃ patitau vīrau jighāsantau parākramam
4.060.004a kailāsaśikhare baddhvā munīnām agrataḥ paṇam
4.060.004c raviḥ syād anuyātavyo yāvad astaṃ mahāgirim
4.060.005a athāvāṃ yugapat prāptāv apaśyāva mahītale
4.060.005c rathacakrapramāṇāni nagarāṇi pṛthak pṛthak
4.060.006a kva cid vāditraghoṣāṃś ca brahmaghoṣāṃś ca śuśruva
4.060.006c gāyantīś cāṅganā bahvīḥ paśyāvo raktavāsasaḥ
4.060.007a tūrṇam utpatya cākāśam ādityapatham āsthitau
4.060.007c āvām ālokayāvas tad vanaṃ śādvalasaṃsthitam
4.060.008a upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ
4.060.008c āpagābhiś ca saṃvītā sūtrair iva vasuṃdharā
4.060.009a himavāṃś caiva vindhyaś ca meruś ca sumahān nagaḥ
4.060.009c bhūtale saṃprakāśante nāgā iva jalāśaye
4.060.010a tīvrasvedaś ca khedaś ca bhayaṃ cāsīt tadāvayoḥ
4.060.010c samāviśata mohaś ca mohān mūrchā ca dāruṇā
4.060.011a na dig vijñāyate yāmyā nāgenyā na ca vāruṇī
4.060.011c yugānte niyato loko hato dagdha ivāgninā
4.060.012a yatnena mahatā bhūyo raviḥ samavalokitaḥ
4.060.012c tulyaḥ pṛthvīpramāṇena bhāskaraḥ pratibhāti nau
4.060.013a jaṭāyur mām anāpṛcchya nipapāta mahīṃ tataḥ
4.060.013c taṃ dṛṣṭvā tūrṇam ākāśād ātmānaṃ muktavān aham
4.060.014a pakṣibhyāṃ ca mayā gupto jaṭāyur na pradahyata
4.060.014c pramādāt tatra nirdagdhaḥ patan vāyupathād aham
4.060.015a āśaṅke taṃ nipatitaṃ janasthāne jaṭāyuṣam
4.060.015c ahaṃ tu patito vindhye dagdhapakṣo jaḍīkṛtaḥ
4.060.016a rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca
4.060.016c sarvathā martum evecchan patiṣye śikharād gireḥ
4.061.001a evam uktvā muniśreṣṭham arudaṃ duḥkhito bhṛśam
4.061.001c atha dhyātvā muhūrtaṃ tu bhagavān idam abravīt
4.061.002a pakṣau ca te prapakṣau ca punar anyau bhaviṣyataḥ
4.061.002c cakṣuṣī caiva prāṇāś ca vikramaś ca balaṃ ca te
4.061.003a purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam
4.061.003c dṛṣṭaṃ me tapasā caiva śrutvā ca viditaṃ mama
4.061.004a rājā daśaratho nāma kaś cid ikṣvākunandanaḥ
4.061.004c tasya putro mahātejā rāmo nāma bhaviṣyati
4.061.005a araṇyaṃ ca saha bhrātrā lakṣmaṇena gamiṣyati
4.061.005c tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ
4.061.006a nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati
4.061.006c rākṣasendro janasthānād avadhyaḥ suradānavaiḥ
4.061.007a sā ca kāmaiḥ pralobhyantī bhakṣyair bhojyaiś ca maithilī
4.061.007c na bhokṣyati mahābhāgā duḥkhamagnā yaśasvinī
4.061.008a paramānnaṃ tu vaidehyā jñātvā dāsyati vāsavaḥ
4.061.008c yad annam amṛtaprakhyaṃ surāṇām api durlabham
4.061.009a tad annaṃ maithilī prāpya vijñāyendrād idaṃ tv iti
4.061.009c agram uddhṛtya rāmāya bhūtale nirvapiṣyati
4.061.010a yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ
4.061.010c devatvaṃ gatayor vāpi tayor annam idaṃ tv iti
4.061.011a eṣyanty anveṣakās tasyā rāmadūtāḥ plavaṃgamāḥ
4.061.011c ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama
4.061.012a sarvathā tu na gantavyam īdṛśaḥ kva gamiṣyasi
4.061.012c deśakālau pratīkṣasva pakṣau tvaṃ pratipatsyase
4.061.013a utsaheyam ahaṃ kartum adyaiva tvāṃ sapakṣakam
4.061.013c ihasthas tvaṃ tu lokānāṃ hitaṃ kāryaṃ kariṣyasi
4.061.014a tvayāpi khalu tat kāryaṃ tayoś ca nṛpaputrayoḥ
4.061.014c brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca
4.061.015a icchāmy aham api draṣṭuṃ bhrātaru rāmalakṣmaṇau
4.061.015c necche ciraṃ dhārayituṃ prāṇāṃs tyakṣye kalevaram
4.062.001a etair anyaiś ca bahubhir vākyair vākyaviśāradaḥ
4.062.001c māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svam āśramam
4.062.002a kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ
4.062.002c ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye
4.062.003a adya tv etasya kālasya sāgraṃ varṣaśataṃ gatam
4.062.003c deśakālapratīkṣo 'smi hṛdi kṛtvā muner vacaḥ
4.062.004a mahāprasthānam āsādya svargate tu niśākare
4.062.004c māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam
4.062.005a utthitāṃ maraṇe buddhiṃ muni vākyair nivartaye
4.062.005c buddhir yā tena me dattā prāṇasaṃrakṣaṇāya tu
4.062.005e sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ
4.062.006a budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ
4.062.006c putraḥ saṃtarjito vāgbhir na trātā maithilī katham
4.062.007a tasyā vilapitaṃ śrutvā tau ca sītā vinākṛtau
4.062.007c na me daśarathasnehāt putreṇotpāditaṃ priyam
4.062.008a tasya tv evaṃ bruvāṇasya saṃpāter vānaraiḥ saha
4.062.008c utpetatus tadā pakṣau samakṣaṃ vanacāriṇām
4.062.009a sa dṛṣṭvā svāṃ tanuṃ pakṣair udgatair aruṇacchadaiḥ
4.062.009c praharṣam atulaṃ lebhe vānarāṃś cedam abravīt
4.062.010a niśākarasya maharṣeḥ prabhāvād amitātmanaḥ
4.062.010c ādityaraśminirdagdhau pakṣau me punar utthitau
4.062.011a yauvane vartamānasya mamāsīd yaḥ parākramaḥ
4.062.011c tam evādyāvagacchāmi balaṃ pauruṣam eva ca
4.062.012a sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha
4.062.012c pakṣalābho mamāyaṃ vaḥ siddhipratyaya kārakaḥ
4.062.013a ity uktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ
4.062.013c utpapāta gireḥ śṛṅgāj jijñāsuḥ khagamo gatim
4.062.014a tasya tadvacanaṃ śrutvā prītisaṃhṛṣṭamānasāḥ
4.062.014c babhūvur hariśārdūlā vikramābhyudayonmukhāḥ
4.062.015a atha pavanasamānavikramāḥ; plavagavarāḥ pratilabdha pauruṣāḥ
4.062.015c abhijidabhimukhāṃ diśaṃ yayur; janakasutā parimārgaṇonmukhāḥ
4.063.001a ākhyātā gṛdhrarājena samutpatya plavaṃgamāḥ
4.063.001c saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ
4.063.002a saṃpāter vacanaṃ śrutvā harayo rāvaṇakṣayam
4.063.002c hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ
4.063.003a abhikramya tu taṃ deśaṃ dadṛśur bhīmavikramāḥ
4.063.003c kṛtsnaṃ lokasya mahataḥ pratibimbam iva sthitam
4.063.004a dakṣiṇasya samudrasya samāsādyottarāṃ diśam
4.063.004c saṃniveśaṃ tataś cakruḥ sahitā vānarottamāḥ
4.063.005a sattvair mahadbhir vikṛtaiḥ krīḍadbhir vividhair jale
4.063.005c vyāttāsyaiḥ sumahākāyair ūrmibhiś ca samākulam
4.063.006a prasuptam iva cānyatra krīḍantam iva cānyataḥ
4.063.006c kva cit parvatamātraiś ca jalarāśibhir āvṛtam
4.063.007a saṃkulaṃ dānavendraiś ca pātālatalavāsibhiḥ
4.063.007c romaharṣakaraṃ dṛṣṭvā viṣeduḥ kapikuñjarāḥ
4.063.008a ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ
4.063.008c viṣeduḥ sahasā sarve kathaṃ kāryam iti bruvan
4.063.009a viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt
4.063.009c āśvāsayām āsa harīn bhayārtān harisattamaḥ
4.063.010a na niṣādena naḥ kāryaṃ viṣādo doṣavattaraḥ
4.063.010c viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ
4.063.011a viṣādo 'yaṃ prasahate vikrame paryupasthite
4.063.011c tejasā tasya hīnasya puruṣārtho na sidhyati
4.063.012a tasyāṃ rātryāṃ vyatītāyām aṅgado vānaraiḥ saha
4.063.012c harivṛddhaiḥ samāgamya punar mantram amantrayat
4.063.013a sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau
4.063.013c vāsavaṃ parivāryeva marutāṃ vāhinī sthitā
4.063.014a ko 'nyas tāṃ vānarīṃ senāṃ śaktaḥ stambhayituṃ bhavet
4.063.014c anyatra vālitanayād anyatra ca hanūmataḥ
4.063.015a tatas tān harivṛddhāṃś ca tac ca sainyam ariṃdamaḥ
4.063.015c anumānyāṅgadaḥ śrīmān vākyam arthavad abravīt
4.063.016a ka idānīṃ mahātejā laṅghayiṣyati sāgaram
4.063.016c kaḥ kariṣyati sugrīvaṃ satyasaṃdham ariṃdamam
4.063.017a ko vīro yojanaśataṃ laṅghayeta plavaṃgamāḥ
4.063.017c imāṃś ca yūthapān sarvān mocayet ko mahābhayāt
4.063.018a kasya prasādād dārāṃś ca putrāṃś caiva gṛhāṇi ca
4.063.018c ito nivṛttāḥ paśyema siddhārthāḥ sukhino vayam
4.063.019a kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam
4.063.019c abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam
4.063.020a yadi kaś cit samartho vaḥ sāgaraplavane hariḥ
4.063.020c sa dadātv iha naḥ śīghraṃ puṇyām abhayadakṣiṇām
4.063.021a aṅgadasya vacaḥ śrutvā na kaś cit kiṃ cid abravīt
4.063.021c stimitevābhavat sarvā sā tatra harivāhinī
4.063.022a punar evāṅgadaḥ prāha tān harīn harisattamaḥ
4.063.022c sarve balavatāṃ śreṣṭhā bhavanto dṛḍhavikramāḥ
4.063.023a vyapadeśya kule jātāḥ pūjitāś cāpy abhīkṣṇaśaḥ
4.063.023c na hi vo gamane saṃgaḥ kadā cid api kasya cit
4.063.024a bruvadhvaṃ yasya yā śaktir gamane plavagarṣabhāḥ
4.064.001a tato 'ṅgadavacaḥ śrutvā sarve te vānarottamāḥ
4.064.001c svaṃ svaṃ gatau samutsāham āhus tatra yathākramam
4.064.002a gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
4.064.002c maindaś ca dvividaś caiva suṣeṇo jāmbavāṃs tathā
4.064.003a ābabhāṣe gajas tatra plaveyaṃ daśayojanam
4.064.003c gavākṣo yojanāny āha gamiṣyāmīti viṃśatim
4.064.004a gavayo vānaras tatra vānarāṃs tān uvāca ha
4.064.004c triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṃgamāḥ
4.064.005a śarabho vānaras tatra vānarāṃs tān uvāca ha
4.064.005c catvāriṃśad gamiṣyāmi yojanānāṃ na saṃśayaḥ
4.064.006a vānarāṃs tu mahātejā abravīd gandhamādanaḥ
4.064.006c yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ
4.064.007a maindas tu vānaras tatra vānarāṃs tān uvāca ha
4.064.007c yojanānāṃ paraṃ ṣaṣṭim ahaṃ plavitum utsahe
4.064.008a tatas tatra mahātejā dvividaḥ pratyabhāṣata
4.064.008c gamiṣyāmi na saṃdehaḥ saptatiṃ yojanāny aham
4.064.009a suṣeṇas tu hariśreṣṭhaḥ proktavān kapisattamān
4.064.009c aśītiṃ yojanānāṃ tu plaveyaṃ plavagarṣabhāḥ
4.064.010a teṣāṃ kathayatāṃ tatra sarvāṃs tān anumānya ca
4.064.010c tato vṛddhatamas teṣāṃ jāmbavān pratyabhāṣata
4.064.011a pūrvam asmākam apy āsīt kaś cid gatiparākramaḥ
4.064.011c te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam
4.064.012a kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum
4.064.012c yad arthaṃ kapirājaś ca rāmaś ca kṛtaniścayau
4.064.013a sāmprataṃ kālabhedena yā gatis tāṃ nibodhata
4.064.013c navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ
4.064.014a tāṃś ca sarvān hariśreṣṭhāñ jāmbavān punar abravīt
4.064.014c na khalv etāvad evāsīd gamane me parākramaḥ
4.064.015a mayā mahābalaiś caiva yajñe viṣṇuḥ sanātanaḥ
4.064.015c pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇas trivikramaḥ
4.064.016a sa idānīm ahaṃ vṛddhaḥ plavane mandavikramaḥ
4.064.016c yauvane ca tadāsīn me balam apratimaṃ paraiḥ
4.064.017a saṃpraty etāvatīṃ śaktiṃ gamane tarkayāmy aham
4.064.017c naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati
4.064.018a athottaram udārārtham abravīd aṅgadas tadā
4.064.018c anumānya mahāprājño jāmbavantaṃ mahākapim
4.064.019a aham etad gamiṣyāmi yojanānāṃ śataṃ mahat
4.064.019c nivartane tu me śaktiḥ syān na veti na niścitam
4.064.020a tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ
4.064.020c jñāyate gamane śaktis tava haryṛkṣasattama
4.064.021a kāmaṃ śatasahasraṃ vā na hy eṣa vidhir ucyate
4.064.021c yojanānāṃ bhavāñ śakto gantuṃ pratinivartitum
4.064.022a na hi preṣayitā tata svāmī preṣyaḥ kathaṃ cana
4.064.022c bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama
4.064.023a bhavān kalatram asmākaṃ svāmibhāve vyavasthitaḥ
4.064.023c svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa
4.064.024a tasmāt kalatravat tāta pratipālyaḥ sadā bhavān
4.064.024c api caitasya kāryasya bhavān mūlam ariṃdama
4.064.025a mūlam arthasya saṃrakṣyam eṣa kāryavidāṃ nayaḥ
4.064.025c mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ
4.064.026a tad bhavān asyā kāryasya sādhane satyavikramaḥ
4.064.026c buddhivikramasaṃpanno hetur atra paraṃtapaḥ
4.064.027a guruś ca guruputraś ca tvaṃ hi naḥ kapisattama
4.064.027c bhavantam āśritya vayaṃ samarthā hy arthasādhane
4.064.028a uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ
4.064.028c pratyuvācottaraṃ vākyaṃ vālisūnur athāṅgadaḥ
4.064.029a yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ
4.064.029c punaḥ khalv idam asmābhiḥ kāryaṃ prāyopaveśanam
4.064.030a na hy akṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ
4.064.030c tatrāpi gatvā prāṇānāṃ paśyāmi parirakṣaṇam
4.064.031a sa hi prasāde cātyarthaṃ kope ca harir īśvaraḥ
4.064.031c atītya tasya saṃdeśaṃ vināśo gamane bhavet
4.064.032a tad yathā hy asya kāryasya na bhavaty anyathā gatiḥ
4.064.032c tad bhavān eva dṛṣṭārthaḥ saṃcintayitum arhati
4.064.033a so 'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ
4.064.033c jāmbavān uttaraṃ vākyaṃ provācedaṃ tato 'ṅgadam
4.064.034a asya te vīra kāryasya na kiṃ cit parihīyate
4.064.034c eṣa saṃcodayāmy enaṃ yaḥ kāryaṃ sādhayiṣyati
4.064.035a tataḥ pratītaṃ plavatāṃ variṣṭham; ekāntam āśritya sukhopaviṣṭam
4.064.035c saṃcodayām āsa haripravīro; haripravīraṃ hanumantam eva
4.065.001a anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm
4.065.001c jāmbavān samudīkṣyaivaṃ hanumantam athābravīt
4.065.002a vīra vānaralokasya sarvaśāstram athābravīt
4.065.002c tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi
4.065.003a hanuman harirājasya sugrīvasya samo hy asi
4.065.003c rāmalakṣmaṇayoś cāpi tejasā ca balena ca
4.065.004a ariṣṭaneminaḥ putrau vainateyo mahābalaḥ
4.065.004c garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām
4.065.005a bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ
4.065.005c bhujagān uddharan pakṣī mahāvego mahāyaśāḥ
4.065.006a pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava
4.065.006c vikramaś cāpi vegaś ca na te tenāpahīyate
4.065.007a balaṃ buddhiś ca tejaś ca sattvaṃ ca harisattama
4.065.007c viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase
4.065.008a apsarāpsarasāṃ śreṣṭhā vikhyātā puñjikasthalā
4.065.008c ajñaneti parikhyātā patnī kesariṇo hareḥ
4.065.009a abhiśāpād abhūt tāta vānarī kāmarūpiṇī
4.065.009c duhitā vānarendrasya kuñjarasya mahātmanaḥ
4.065.010a kapitve cārusarvāṅgī kadā cit kāmarūpiṇī
4.065.010c mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī
4.065.011a acarat parvatasyāgre prāvṛḍambudasaṃnibhe
4.065.011c vicitramālyābharaṇā mahārhakṣaumavāsinī
4.065.012a tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham
4.065.012c sthitāyāḥ parvatasyāgre māruto 'paharac chanaiḥ
4.065.013a sa dadarśa tatas tasyā vṛttāv ūrū susaṃhatau
4.065.013c stanau ca pīnau sahitau sujātaṃ cāru cānanam
4.065.014a tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm
4.065.014c dṛṣṭvaiva śubhasarvāgnīṃ pavanaḥ kāmamohitaḥ
4.065.015a sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ
4.065.015c manmathāviṣṭasarvāṅgo gatātmā tām aninditām
4.065.016a sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt
4.065.016c ekapatnīvratam idaṃ ko nāśayitum icchati
4.065.017a añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata
4.065.017c na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam
4.065.018a manasāsmi gato yat tvāṃ pariṣvajya yaśasvini
4.065.018c vīryavān buddhisaṃpannaḥ putras tava bhaviṣyati
4.065.019a abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane
4.065.019c phalaṃ ceti jighṛkṣus tvam utplutyābhyapato divam
4.065.020a śatāni trīṇi gatvātha yojanānāṃ mahākape
4.065.020c tejasā tasya nirdhūto na viṣādaṃ tato gataḥ
4.065.021a tāvad āpatatas tūrṇam antarikṣaṃ mahākape
4.065.021c kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā
4.065.022a tataḥ śailāgraśikhare vāmo hanur abhajyata
4.065.022c tato hi nāmadheyaṃ te hanumān iti kīrtyate
4.065.023a tatas tvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam
4.065.023c trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ
4.065.024a saṃbhrāntāś ca surāḥ sarve trailokye kṣubhite sati
4.065.024c prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ
4.065.025a prasādite ca pavane brahmā tubhyaṃ varaṃ dadau
4.065.025c aśastravadhyatāṃ tāta samare satyavikrama
4.065.026a vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca
4.065.026c sahasranetraḥ prītātmā dadau te varam uttamam
4.065.027a svacchandataś ca maraṇaṃ te bhūyād iti vai prabho
4.065.027c sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ
4.065.028a mārutasyaurasaḥ putras tejasā cāpi tatsamaḥ
4.065.028c tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ
4.065.029a vayam adya gataprāṇā bhavān asmāsu sāmpratam
4.065.029c dākṣyavikramasaṃpannaḥ pakṣirāja ivāparaḥ
4.065.030a trivikrame mayā tāta saśailavanakānanā
4.065.030c triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam
4.065.031a tadā cauṣadhayo 'smābhiḥ saṃcitā devaśāsanāt
4.065.031c niṣpannam amṛtaṃ yābhis tadāsīn no mahad balam
4.065.032a sa idānīm ahaṃ vṛddhaḥ parihīnaparākramaḥ
4.065.032c sāmprataṃ kālam asmākaṃ bhavān sarvaguṇānvitaḥ
4.065.033a tad vijṛmbhasva vikrāntaḥ plavatām uttamo hy asi
4.065.033c tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī
4.065.034a uttiṣṭha hariśārdūla laṅghayasva mahārṇavam
4.065.034c parā hi sarvabhūtānāṃ hanuman yā gatis tava
4.065.035a viṣāṇṇā harayaḥ sarve hanuman kim upekṣase
4.065.035c vikramasva mahāvego viṣṇus trīn vikramān iva
4.065.036a tatas tu vai jāmbavatābhicoditaḥ; pratītavegaḥ pavanātmajaḥ kapiḥ
4.065.036c praharṣayaṃs tāṃ harivīra vāhinīṃ; cakāra rūpaṃ mahad ātmanas tadā
4.066.001a saṃstūyamāno hanumān vyavardhata mahābalaḥ
4.066.001c samāvidhya ca lāṅgūlaṃ harṣāc ca balam eyivān
4.066.002a tasya saṃstūyamānasya sarvair vānarapuṃgavaiḥ
4.066.002c tejasāpūryamāṇasya rūpam āsīd anuttamam
4.066.003a yathā vijṛmbhate siṃho vivṛddho girigahvare
4.066.003c mārutasyaurasaḥ putras tathā saṃprati jṛmbhate
4.066.004a aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ
4.066.004c ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ
4.066.005a harīṇām utthito madhyāt saṃprahṛṣṭatanūruhaḥ
4.066.005c abhivādya harīn vṛddhān hanumān idam abravīt
4.066.006a arujan parvatāgrāṇi hutāśanasakho 'nilaḥ
4.066.006c balavān aprameyaś ca vāyur ākāśagocaraḥ
4.066.007a tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ
4.066.007c mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ
4.066.008a utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram
4.066.008c meruṃ girim asaṃgena parigantuṃ sahasraśaḥ
4.066.009a bāhuvegapraṇunnena sāgareṇāham utsahe
4.066.009c samāplāvayituṃ lokaṃ saparvatanadīhradam
4.066.010a mamorujaṅghāvegena bhaviṣyati samutthitaḥ
4.066.010c saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ
4.066.011a pannagāśanam ākāśe patantaṃ pakṣisevitam
4.066.011c vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ
4.066.012a udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam
4.066.012c anastamitam ādityam abhigantuṃ samutsahe
4.066.013a tato bhūmim asaṃspṛśya punar āgantum utsahe
4.066.013c pravegenaiva mahatā bhīmena plavagarṣabhāḥ
4.066.014a utsaheyam atikrāntuṃ sarvān ākāśagocarān
4.066.014c sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm
4.066.015a parvatān kampayiṣyāmi plavamānaḥ plavaṃgamāḥ
4.066.015c hariṣye coruvegena plavamāno mahārṇavam
4.066.016a latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ
4.066.016c anuyāsyati mām adya plavamānaṃ vihāyasā
4.066.016e bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare
4.066.017a carantaṃ ghoram ākāśam utpatiṣyantam eva ca
4.066.017c drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ
4.066.018a mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ
4.066.018c divam āvṛtya gacchantaṃ grasamānam ivāmbaram
4.066.019a vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān
4.066.019c sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ
4.066.020a vainateyasya vā śaktir mama vā mārutasya vā
4.066.020c ṛte suparṇarājānaṃ mārutaṃ vā mahābalam
4.066.020e na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet
4.066.021a nimeṣāntaramātreṇa nirālambhanam ambaram
4.066.021c sahasā nipatiṣyāmi ghanād vidyud ivotthitā
4.066.022a bhaviṣyati hi me rūpaṃ plavamānasya sāgaram
4.066.022c viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva
4.066.023a buddhyā cāhaṃ prapaśyāmi manaś ceṣṭā ca me tathā
4.066.023c ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ
4.066.024a mārutasya samo vege garuḍasya samo jave
4.066.024c ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ
4.066.025a vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ
4.066.025c vikramya sahasā hastād amṛtaṃ tad ihānaye
4.066.025e laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ
4.066.026a tam evaṃ vānaraśreṣṭhaṃ garjantam amitaujasaṃ
4.066.026c uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ
4.066.027a vīra kesariṇaḥ putra vegavan mārutātmaja
4.066.027c jñātīnāṃ vipulaṃ śokas tvayā tāta praṇāśitaḥ
4.066.028a tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ
4.066.028c maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ
4.066.029a ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca
4.066.029c gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam
4.066.030a sthāsyāmaś caikapādena yāvadāgamanaṃ tava
4.066.030c tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām
4.066.031a tatas tu hariśārdūlas tān uvāca vanaukasaḥ
4.066.031c neyaṃ mama mahī vegaṃ plavane dhārayiṣyati
4.066.032a etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ
4.066.032c śikharāṇi mahendrasya sthirāṇi ca mahānti ca
4.066.033a etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ
4.066.033c plavato dhārayiṣyanti yojanānām itaḥ śatam
4.066.034a tatas tu mārutaprakhyaḥ sa harir mārutātmajaḥ
4.066.034c āruroha nagaśreṣṭhaṃ mahendram arimardanaḥ
4.066.035a vṛtaṃ nānāvidhair vṛkṣair mṛgasevitaśādvalam
4.066.035c latākusumasaṃbādhaṃ nityapuṣpaphaladrumam
4.066.036a siṃhaśārdūlacaritaṃ mattamātaṅgasevitam
4.066.036c mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam
4.066.037a mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ
4.066.037c vicacāra hariśreṣṭho mahendrasamavikramaḥ
4.066.038a pādābhyāṃ pīḍitas tena mahāśailo mahātmanā
4.066.038c rarāsa siṃhābhihato mahān matta iva dvipaḥ
4.066.039a mumoca salilotpīḍān viprakīrṇaśiloccayaḥ
4.066.039c vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ
4.066.040a nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ
4.066.040c utpatadbhir vihaṃgaiś ca vidyādharagaṇair api
4.066.041a tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ
4.066.041c śailaśṛṅgaśilodghātas tadābhūt sa mahāgiriḥ
4.066.042a niḥśvasadbhis tadā tais tu bhujagair ardhaniḥsṛtaiḥ
4.066.042c sapatāka ivābhāti sa tadā dharaṇīdharaḥ
4.066.043a ṛṣibhis trāsa saṃbhrāntais tyajyamānaḥ śiloccayaḥ
4.066.043c sīdan mahati kāntāre sārthahīna ivādhvagaḥ
4.066.044a sa vegavān vegasamāhitātmā; haripravīraḥ paravīrahantā
4.066.044c manaḥ samādhāya mahānubhāvo; jagāma laṅkāṃ manasā manasvī

5.001.001a tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ
5.001.001c iyeṣa padam anveṣṭuṃ cāraṇācarite pathi
5.001.002a atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ
5.001.002c dhīraḥ salilakalpeṣu vicacāra yathāsukham
5.001.003a dvijān vitrāsayan dhīmān urasā pādapān haran
5.001.003c mṛgāṃś ca subahūn nighnan pravṛddha iva kesarī
5.001.004a nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ
5.001.004c svabhāvavihitaiś citrair dhātubhiḥ samalaṃkṛtam
5.001.005a kāmarūpibhir āviṣṭam abhīkṣṇaṃ saparicchadaiḥ
5.001.005c yakṣakiṃnaragandharvair devakalpaiś ca pannagaiḥ
5.001.006a sa tasya girivaryasya tale nāgavarāyute
5.001.006c tiṣṭhan kapivaras tatra hrade nāga ivābabhau
5.001.007a sa sūryāya mahendrāya pavanāya svayambhuve
5.001.007c bhūtebhyaś cāñjaliṃ kṛtvā cakāra gamane matim
5.001.008a añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye
5.001.008c tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam
5.001.009a plavaṃgapravarair dṛṣṭaḥ plavane kṛtaniścayaḥ
5.001.009c vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu
5.001.010a niṣpramāṇa śarīraḥ saṃl lilaṅghayiṣur arṇavam
5.001.010c bāhubhyāṃ pīḍayām āsa caraṇābhyāṃ ca parvatam
5.001.011a sa cacālācalāś cāru muhūrtaṃ kapipīḍitaḥ
5.001.011c tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat
5.001.012a tena pādapamuktena puṣpaugheṇa sugandhinā
5.001.012c sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā
5.001.013a tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ
5.001.013c salilaṃ saṃprasusrāva madaṃ matta iva dvipaḥ
5.001.014a pīḍyamānas tu balinā mahendras tena parvataḥ
5.001.014c rītir nirvartayām āsa kāñcanāñjanarājatīḥ
5.001.014e mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ
5.001.015a giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ
5.001.015c guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ
5.001.016a sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ
5.001.016c pṛthivīṃ pūrayām āsa diśaś copavanāni ca
5.001.017a śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ
5.001.017c vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ
5.001.018a tās tadā saviṣair daṣṭāḥ kupitais tair mahāśilāḥ
5.001.018c jajvaluḥ pāvakoddīptā vibhiduś ca sahasradhā
5.001.019a yāni cauṣadhajālāni tasmiñ jātāni parvate
5.001.019c viṣaghnāny api nāgānāṃ na śekuḥ śamituṃ viṣam
5.001.020a bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ
5.001.020c trastā vidyādharās tasmād utpetuḥ strīgaṇaiḥ saha
5.001.021a pānabhūmigataṃ hitvā haimam āsanabhājanam
5.001.021c pātrāṇi ca mahārhāṇi karakāṃś ca hiraṇmayān
5.001.022a lehyān uccāvacān bhakṣyān māṃsāni vividhāni ca
5.001.022c ārṣabhāṇi ca carmāṇi khaḍgāṃś ca kanakatsarūn
5.001.023a kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ
5.001.023c raktākṣāḥ puṣkarākṣāś ca gaganaṃ pratipedire
5.001.024a hāranūpurakeyūra pārihārya dharāḥ striyaḥ
5.001.024c vismitāḥ sasmitās tasthur ākāśe ramaṇaiḥ saha
5.001.025a darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ
5.001.025c sahitās tasthur ākāśe vīkṣāṃ cakruś ca parvatam
5.001.026a śuśruvuś ca tadā śabdam ṛṣīṇāṃ bhāvitātmanām
5.001.026c cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale 'mbare
5.001.027a eṣa parvatasaṃkāśo hanūmān mārutātmajaḥ
5.001.027c titīrṣati mahāvegaṃ samudraṃ makarālayam
5.001.028a rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram
5.001.028c samudrasya paraṃ pāraṃ duṣprāpaṃ prāptum icchati
5.001.029a dudhuve ca sa romāṇi cakampe cācalopamaḥ
5.001.029c nanāda ca mahānādaṃ sumahān iva toyadaḥ
5.001.030a ānupūrvyāc ca vṛttaṃ ca lāṅgūlaṃ romabhiś citam
5.001.030c utpatiṣyan vicikṣepa pakṣirāja ivoragam
5.001.031a tasya lāṅgūlam āviddham ativegasya pṛṣṭhataḥ
5.001.031c dadṛśe garuḍeneva hriyamāṇo mahoragaḥ
5.001.032a bāhū saṃstambhayām āsa mahāparighasaṃnibhau
5.001.032c sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukopa ca
5.001.033a saṃhṛtya ca bhujau śrīmāṃs tathaiva ca śirodharām
5.001.033c tejaḥ sattvaṃ tathā vīryam āviveśa sa vīryavān
5.001.034a mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ
5.001.034c rurodha hṛdaye prāṇān ākāśam avalokayan
5.001.035a padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ
5.001.035c nikuñcya karṇau hanumān utpatiṣyan mahābalaḥ
5.001.035e vānarān vānaraśreṣṭha idaṃ vacanam abravīt
5.001.036a yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ
5.001.036c gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām
5.001.037a na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām
5.001.037c anenaiva hi vegena gamiṣyāmi surālayam
5.001.038a yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ
5.001.038c baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam
5.001.039a sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā
5.001.039c ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām
5.001.040a evam uktvā tu hanumān vānarān vānarottamaḥ
5.001.040c utpapātātha vegena vegavān avicārayan
5.001.041a samutpatati tasmiṃs tu vegāt te nagarohiṇaḥ
5.001.041c saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ
5.001.042a sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ
5.001.042c udvahann ūruvegena jagāma vimale 'mbare
5.001.043a ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ
5.001.043c prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ
5.001.044a tam ūruvegonmathitāḥ sālāś cānye nagottamāḥ
5.001.044c anujagmur hanūmantaṃ sainyā iva mahīpatim
5.001.045a supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ
5.001.045c hanumān parvatākāro babhūvādbhutadarśanaḥ
5.001.046a sāravanto 'tha ye vṛkṣā nyamajjaṃl lavaṇāmbhasi
5.001.046c bhayād iva mahendrasya parvatā varuṇālaye
5.001.047a sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ
5.001.047c śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ
5.001.048a vimuktās tasya vegena muktvā puṣpāṇi te drumāḥ
5.001.048c avaśīryanta salile nivṛttāḥ suhṛdo yathā
5.001.049a laghutvenopapannaṃ tad vicitraṃ sāgare 'patat
5.001.049c drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam
5.001.050a puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ
5.001.050c babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ
5.001.051a tasya vegasamudbhūtaiḥ puṣpais toyam adṛśyata
5.001.051c tārābhir abhirāmābhir uditābhir ivāmbaram
5.001.052a tasyāmbaragatau bāhū dadṛśāte prasāritau
5.001.052c parvatāgrād viniṣkrāntau pañcāsyāv iva pannagau
5.001.053a pibann iva babhau cāpi sormijālaṃ mahārṇavam
5.001.053c pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ
5.001.054a tasya vidyutprabhākāre vāyumārgānusāriṇaḥ
5.001.054c nayane viprakāśete parvatasthāv ivānalau
5.001.055a piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale
5.001.055c cakṣuṣī saṃprakaśete candrasūryāv iva sthitau
5.001.056a mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau
5.001.056c saṃdhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam
5.001.057a lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate
5.001.057c ambare vāyuputrasya śakradhvaja ivocchritaḥ
5.001.058a lāṅgūlacakreṇa mahāñ śukladaṃṣṭro 'nilātmajaḥ
5.001.058c vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ
5.001.059a sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ
5.001.059c mahatā dāriteneva girir gairikadhātunā
5.001.060a tasya vānarasiṃhasya plavamānasya sāgaram
5.001.060c kakṣāntaragato vāyur jīmūta iva garjati
5.001.061a khe yathā nipataty ulkā uttarāntād viniḥsṛtā
5.001.061c dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ
5.001.062a patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ
5.001.062c pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā
5.001.063a upariṣṭāc charīreṇa chāyayā cāvagāḍhayā
5.001.063c sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ
5.001.064a yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ
5.001.064c sa sa tasyāṅgavegena sonmāda iva lakṣyate
5.001.065a sāgarasyormijālānām urasā śailavarṣmaṇām
5.001.065c abhighnaṃs tu mahāvegaḥ pupluve sa mahākapiḥ
5.001.066a kapivātaś ca balavān meghavātaś ca niḥsṛtaḥ
5.001.066c sāgaraṃ bhīmanirghoṣaṃ kampayām āsatur bhṛśam
5.001.067a vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi
5.001.067c atyakrāman mahāvegas taraṅgān gaṇayann iva
5.001.068a plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ
5.001.068c vyomni taṃ kapiśārdūlaṃ suparṇam iti menire
5.001.069a daśayojanavistīrṇā triṃśadyojanam āyatā
5.001.069c chāyā vānarasiṃhasya jale cārutarābhavat
5.001.070a śvetābhraghanarājīva vāyuputrānugāminī
5.001.070c tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi
5.001.071a plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā
5.001.071c vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ
5.001.072a tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram
5.001.072c siṣeve ca tadā vāyū rāmakāryārthasiddhaye
5.001.073a ṛṣayas tuṣṭuvuś cainaṃ plavamānaṃ vihāyasā
5.001.073c jaguś ca devagandharvāḥ praśaṃsanto mahaujasaṃ
5.001.074a nāgāś ca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ
5.001.074c prekṣyākāśe kapivaraṃ sahasā vigataklamam
5.001.075a tasmin plavagaśārdūle plavamāne hanūmati
5.001.075c ikṣvākukulamānārthī cintayām āsa sāgaraḥ
5.001.076a sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ
5.001.076c kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām
5.001.077a aham ikṣvākunāthena sagareṇa vivardhitaḥ
5.001.077c ikṣvākusacivaś cāyaṃ nāvasīditum arhati
5.001.078a tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ
5.001.078c śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati
5.001.079a iti kṛtvā matiṃ sādhvīṃ samudraś channam ambhasi
5.001.079c hiraṇyanābhaṃ mainākam uvāca girisattamam
5.001.080a tvam ihāsurasaṃghānāṃ pātālatalavāsinām
5.001.080c devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ
5.001.081a tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām
5.001.081c pātālasyāprameyasya dvāram āvṛtya tiṣṭhasi
5.001.082a tiryag ūrdhvam adhaś caiva śaktis te śailavardhitum
5.001.082c tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama
5.001.083a sa eṣa kapiśārdūlas tvām uparyeti vīryavān
5.001.083c hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ
5.001.084a tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ
5.001.084c mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamās tava
5.001.085a kuru sācivyam asmākaṃ na naḥ kāryam atikramet
5.001.085c kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet
5.001.086a salilād ūrdhvam uttiṣṭha tiṣṭhatv eṣa kapis tvayi
5.001.086c asmākam atithiś caiva pūjyaś ca plavatāṃ varaḥ
5.001.087a cāmīkaramahānābha devagandharvasevita
5.001.087c hanūmāṃs tvayi viśrāntas tataḥ śeṣaṃ gamiṣyati
5.001.088a kākutsthasyānṛśaṃsyaṃ ca maithilyāś ca vivāsanam
5.001.088c śramaṃ ca plavagendrasya samīkṣyotthātum arhasi
5.001.089a hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ
5.001.089c utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ
5.001.090a sa sāgarajalaṃ bhittvā babhūvātyutthitas tadā
5.001.090c yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ
5.001.091a śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ
5.001.091c ādityodayasaṃkāśair ālikhadbhir ivāmbaram
5.001.092a tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ
5.001.092c ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham
5.001.093a jātarūpamayaiḥ śṛṅgair bhrājamānaiḥ svayaṃ prabhaiḥ
5.001.093c ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ
5.001.094a tam utthitam asaṃgena hanūmān agrataḥ sthitam
5.001.094c madhye lavaṇatoyasya vighno 'yam iti niścitaḥ
5.001.095a sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ
5.001.095c urasā pātayām āsa jīmūtam iva mārutaḥ
5.001.096a sa tadā pātitas tena kapinā parvatottamaḥ
5.001.096c buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca
5.001.097a tam ākāśagataṃ vīram ākāśe samavasthitam
5.001.097c prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim
5.001.097e mānuṣaṃ dharayan rūpam ātmanaḥ śikhare sthitaḥ
5.001.098a duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama
5.001.098c nipatya mama śṛṅgeṣu viśramasva yathāsukham
5.001.099a rāghāvasya kule jātair udadhiḥ parivardhitaḥ
5.001.099c sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ
5.001.100a kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ
5.001.100c so 'yaṃ tat pratikārārthī tvattaḥ saṃmānam arhati
5.001.101a tvannimittam anenāhaṃ bahumānāt pracoditaḥ
5.001.101c yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ
5.001.101e tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti
5.001.102a tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām
5.001.102c tad idaṃ gandhavat svādu kandamūlaphalaṃ bahu
5.001.102e tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi
5.001.103a asmākam api saṃbandhaḥ kapimukhyas tvayāsti vai
5.001.103c prakhyatas triṣu lokeṣu mahāguṇaparigrahaḥ
5.001.104a vegavantaḥ plavanto ye plavagā mārutātmaja
5.001.104c teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara
5.001.105a atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā
5.001.105c dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān
5.001.106a tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ
5.001.106c putras tasyaiva vegena sadṛśaḥ kapikuñjara
5.001.107a pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ
5.001.107c tasmāt tvaṃ pūjanīyo me śṛṇu cāpy atra kāraṇam
5.001.108a pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan
5.001.108c te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ
5.001.109a tatas teṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ
5.001.109c bhūtāni ca bhayaṃ jagmus teṣāṃ patanaśaṅkayā
5.001.110a tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ
5.001.110c pakṣāṃś ciccheda vajreṇa tatra tatra sahasraśaḥ
5.001.111a sa mām upagataḥ kruddho vajram udyamya devarāṭ
5.001.111c tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā
5.001.112a asmiṃl lavaṇatoye ca prakṣiptaḥ plavagottama
5.001.112c guptapakṣaḥ samagraś ca tava pitrābhirakṣitaḥ
5.001.113a tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ
5.001.113c tvayā me hy eṣa saṃbandhaḥ kapimukhya mahāguṇaḥ
5.001.114a asminn evaṃgate kārye sāgarasya mamaiva ca
5.001.114c prītiṃ prītamanā kartuṃ tvam arhasi mahākape
5.001.115a śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama
5.001.115c prītiṃ ca bahumanyasva prīto 'smi tava darśanāt
5.001.116a evam uktaḥ kapiśreṣṭhas taṃ nagottamam abravīt
5.001.116c prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām
5.001.117a tvarate kāryakālo me ahaś cāpy ativartate
5.001.117c pratijñā ca mayā dattā na sthātavyam ihāntarā
5.001.118a ity uktvā pāṇinā śailam ālabhya haripuṃgavaḥ
5.001.118c jagāmākāśam āviśya vīryavān prahasann iva
5.001.119a sa parvatasamudrābhyāṃ bahumānād avekṣitaḥ
5.001.119c pūjitaś copapannābhir āśīrbhir anilātmajaḥ
5.001.120a athordhvaṃ dūram utpatya hitvā śailamahārṇavau
5.001.120c pituḥ panthānam āsthāya jagāma vimale 'mbare
5.001.121a bhūyaś cordhvagatiṃ prāpya giriṃ tam avalokayan
5.001.121c vāyusūnur nirālambe jagāma vimale 'mbare
5.001.122a tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram
5.001.122c praśaśaṃsuḥ surāḥ sarve siddhāś ca paramarṣayaḥ
5.001.123a devatāś cābhavan hṛṣṭās tatrasthās tasya karmaṇā
5.001.123c kāñcanasya sunābhasya sahasrākṣaś ca vāsavaḥ
5.001.124a uvāca vacanaṃ dhīmān paritoṣāt sagadgadam
5.001.124c sunābhaṃ parvataśreṣṭhaṃ svayam eva śacīpatiḥ
5.001.125a hiraṇyanābhaśailendraparituṣṭo 'smi te bhṛśam
5.001.125c abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham
5.001.126a sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ
5.001.126c kramato yojanaśataṃ nirbhayasya bhaye sati
5.001.127a rāmasyaiṣa hi dautyena yāti dāśarather hariḥ
5.001.127c satkriyāṃ kurvatā śakyā toṣito 'smi dṛḍhaṃ tvayā
5.001.128a tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ
5.001.128c devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum
5.001.129a sa vai dattavaraḥ śailo babhūvāvasthitas tadā
5.001.129c hanūmāṃś ca muhūrtena vyaticakrāma sāgaram
5.001.130a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
5.001.130c abruvan sūryasaṃkāśāṃ surasāṃ nāgamātaram
5.001.131a ayaṃ vātātmajaḥ śrīmān plavate sāgaropari
5.001.131c hanūmān nāma tasya tvaṃ muhūrtaṃ vighnam ācara
5.001.132a rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam
5.001.132c daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam
5.001.133a balam icchāmahe jñātuṃ bhūyaś cāsya parākramam
5.001.133c tvāṃ vijeṣyaty upāyena viṣadaṃ vā gamiṣyati
5.001.134a evam uktā tu sā devī daivatair abhisatkṛtā
5.001.134c samudramadhye surasā bibhratī rākṣasaṃ vapuḥ
5.001.135a vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham
5.001.135c plavamānaṃ hanūmantam āvṛtyedam uvāca ha
5.001.136a mama bhakṣaḥ pradiṣṭas tvam īśvarair vānararṣabha
5.001.136c ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam
5.001.137a evam uktaḥ surasayā prāñjalir vānararṣabhaḥ
5.001.137c prahṛṣṭavadanaḥ śrīmān idaṃ vacanam abravīt
5.001.138a rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam
5.001.138c lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
5.001.139a asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ
5.001.139c tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī
5.001.140a tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt
5.001.140c kartum arhasi rāmasya sāhyaṃ viṣayavāsini
5.001.141a atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam
5.001.141c āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te
5.001.142a evam uktā hanumatā surasā kāmarūpiṇī
5.001.142c abravīn nātivarten māṃ kaś cid eṣa varo mama
5.001.143a evam uktaḥ surasayā kruddho vānarapuṃgavaḥ
5.001.143c abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase
5.001.144a ity uktvā surasāṃ kruddho daśayojanam āyataḥ
5.001.144c daśayojanavistāro babhūva hanumāṃs tadā
5.001.145a taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanam āyatam
5.001.145c cakāra surasāpy āsyaṃ viṃśadyojanam āyatam
5.001.146a hanumāṃs tu tataḥ kruddhas triṃśadyojanam āyataḥ
5.001.146c cakāra surasā vaktraṃ catvāriṃśat tathocchritam
5.001.147a babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ
5.001.147c cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam
5.001.148a tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ
5.001.148c cakāra surasā vaktram aśītiṃ yojanāyatam
5.001.149a hanūmān acala prakhyo navatiṃ yojanocchritaḥ
5.001.149c cakāra surasā vaktraṃ śatayojanam āyatam
5.001.150a tad dṛṣṭvā vyāditaṃ tv āsyaṃ vāyuputraḥ sa buddhimān
5.001.150c dīrghajihvaṃ surasayā sughoraṃ narakopamam
5.001.151a sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ
5.001.151c tasmin muhūrte hanumān babhūvāṅguṣṭhamātrakaḥ
5.001.152a so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ
5.001.152c antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt
5.001.153a praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te
5.001.153c gamiṣye yatra vaidehī satyaṃ cāstu vacas tava
5.001.154a taṃ dṛṣṭvā vadanān muktaṃ candraṃ rāhumukhād iva
5.001.154c abravīt surasā devī svena rūpeṇa vānaram
5.001.155a arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham
5.001.155c samānaya ca vaidehīṃ rāghaveṇa mahātmanā
5.001.156a tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram
5.001.156c sādhu sādhv iti bhūtāni praśaśaṃsus tadā harim
5.001.157a sa sāgaram anādhṛṣyam abhyetya varuṇālayam
5.001.157c jagāmākāśam āviśya vegena garuṇopamaḥ
5.001.158a sevite vāridhāribhiḥ patagaiś ca niṣevite
5.001.158c carite kaiśikācāryair airāvataniṣevite
5.001.159a siṃhakuñjaraśārdūlapatagoragavāhanaiḥ
5.001.159c vimānaiḥ saṃpatadbhiś ca vimalaiḥ samalaṃkṛte
5.001.160a vajrāśanisamāghātaiḥ pāvakair upaśobhite
5.001.160c kṛtapuṇyair mahābhāgaiḥ svargajidbhir alaṃkṛte
5.001.161a bahatā havyam atyantaṃ sevite citrabhānunā
5.001.161c grahanakṣatracandrārkatārāgaṇavibhūṣite
5.001.162a maharṣigaṇagandharvanāgayakṣasamākule
5.001.162c vivikte vimale viśve viśvāvasuniṣevite
5.001.163a devarājagajākrānte candrasūryapathe śive
5.001.163c vitāne jīvalokasya vitato brahmanirmite
5.001.164a bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ
5.001.164c kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire
5.001.165a praviśann abhrajālāni niṣpataṃś ca punaḥ punaḥ
5.001.165c prāvṛṣīndur ivābhāti niṣpatan praviśaṃs tadā
5.001.166a plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī
5.001.166c manasā cintayām āsa pravṛddhā kāmarūpiṇī
5.001.167a adya dīrghasya kālasya bhaviṣyāmy aham āśitā
5.001.167c idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam
5.001.168a iti saṃcintya manasā chāyām asya samakṣipat
5.001.168c chāyāyāṃ saṃgṛhītāyāṃ cintayām āsa vānaraḥ
5.001.169a samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ
5.001.169c pratilomena vātena mahānaur iva sāgare
5.001.170a tiryag ūrdhvam adhaś caiva vīkṣamāṇas tataḥ kapiḥ
5.001.170c dadarśa sa mahāsattvam utthitaṃ lavaṇāmbhasi
5.001.171a kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam
5.001.171c chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ
5.001.172a sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ
5.001.172c vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ
5.001.173a tasya sā kāyam udvīkṣya vardhamānaṃ mahākapeḥ
5.001.173c vaktraṃ prasārayām āsa pātālāmbarasaṃnibham
5.001.174a sa dadarśa tatas tasyā vikṛtaṃ sumahan mukham
5.001.174c kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ
5.001.175a sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ
5.001.175c saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ
5.001.176a āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ
5.001.176c grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā
5.001.177a tatas tasya nakhais tīkṣṇair marmāṇy utkṛtya vānaraḥ
5.001.177c utpapātātha vegena manaḥsaṃpātavikramaḥ
5.001.178a tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām
5.001.178c bhūtāny ākāśacārīṇi tam ūcuḥ plavagarṣabham
5.001.179a bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam
5.001.179c sādhayārtham abhipretam ariṣṭaṃ plavatāṃ vara
5.001.180a yasya tv etāni catvāri vānarendra yathā tava
5.001.180c dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati
5.001.181a sa taiḥ saṃbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ
5.001.181c jagāmākāśam āviśya pannagāśanavat kapiḥ
5.001.182a prāptabhūyiṣṭha pāras tu sarvataḥ pratilokayan
5.001.182c yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ
5.001.183a dadarśa ca patann eva vividhadrumabhūṣitam
5.001.183c dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca
5.001.184a sāgaraṃ sāgarānūpān sāgarānūpajān drumān
5.001.184c sāgarasya ca patnīnāṃ mukhāny api vilokayan
5.001.185a sa mahāmeghasaṃkāśaṃ samīkṣyātmānam ātmanā
5.001.185c nirundhantam ivākāśaṃ cakāra matimān matim
5.001.186a kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ
5.001.186c mayi kautūhalaṃ kuryur iti mene mahākapiḥ
5.001.187a tataḥ śarīraṃ saṃkṣipya tan mahīdharasaṃnibham
5.001.187c punaḥ prakṛtim āpede vītamoha ivātmavān
5.001.188a sa cārunānāvidharūpadhārī; paraṃ samāsādya samudratīram
5.001.188c parair aśakyapratipannarūpaḥ; samīkṣitātmā samavekṣitārthaḥ
5.001.189a tataḥ sa lambasya gireḥ samṛddhe; vicitrakūṭe nipapāta kūṭe
5.001.189c saketakoddālakanālikere; mahādrikūṭapratimo mahātmā
5.001.190a sa sāgaraṃ dānavapannagāyutaṃ; balena vikramya mahormimālinam
5.001.190c nipatya tīre ca mahodadhes tadā; dadarśa laṅkām amarāvatīm iva
5.002.001a sa sāgaram anādhṛṣyam atikramya mahābalaḥ
5.002.001c trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha
5.002.002a tataḥ pādapamuktena puṣpavarṣeṇa vīryavān
5.002.002c abhivṛṣṭaḥ sthitas tatra babhau puṣpamayo yathā
5.002.003a yojanānāṃ śataṃ śrīmāṃs tīrtvāpy uttamavikramaḥ
5.002.003c aniśvasan kapis tatra na glānim adhigacchati
5.002.004a śatāny ahaṃ yojanānāṃ krameyaṃ subahūny api
5.002.004c kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam
5.002.005a sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ
5.002.005c jagāma vegavāṃl laṅkāṃ laṅghayitvā mahodadhim
5.002.006a śādvalāni ca nīlāni gandhavanti vanāni ca
5.002.006c gaṇḍavanti ca madhyena jagāma nagavanti ca
5.002.007a śailāṃś ca tarusaṃchannān vanarājīś ca puṣpitāḥ
5.002.007c abhicakrāma tejasvī hanumān plavagarṣabhaḥ
5.002.008a sa tasminn acale tiṣṭhan vanāny upavanāni ca
5.002.008c sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ
5.002.009a saralān karṇikārāṃś ca kharjūrāṃś ca supuṣpitān
5.002.009c priyālān muculindāṃś ca kuṭajān ketakān api
5.002.010a priyaṅgūn gandhapūrṇāṃś ca nīpān saptacchadāṃs tathā
5.002.010c asanān kovidārāṃś ca karavīrāṃś ca puṣpitān
5.002.011a puṣpabhāranibaddhāṃś ca tathā mukulitān api
5.002.011c pādapān vihagākīrṇān pavanādhūtamastakān
5.002.012a haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ
5.002.012c ākrīḍān vividhān ramyān vividhāṃś ca jalāśayān
5.002.013a saṃtatān vividhair vṛkṣaiḥ sarvartuphalapuṣpitaiḥ
5.002.013c udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ
5.002.014a samāsādya ca lakṣmīvāṃl laṅkāṃ rāvaṇapālitām
5.002.014c parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām
5.002.015a sītāpaharaṇārthena rāvaṇena surakṣitām
5.002.015c samantād vicaradbhiś ca rākṣasair ugradhanvibhiḥ
5.002.016a kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm
5.002.016c aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm
5.002.017a toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ
5.002.017c dadarśa hanumāṃl laṅkāṃ divi devapurīm iva
5.002.018a girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ
5.002.018c dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā
5.002.019a pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā
5.002.019c plavamānām ivākāśe dadarśa hanumān purīm
5.002.020a saṃpūrṇāṃ rākṣasair ghorair nāgair bhogavatīm iva
5.002.020c acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā
5.002.021a daṃṣṭribhir bahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ
5.002.021c rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api
5.002.022a vapraprākārajaghanāṃ vipulāmbunavāmbarām
5.002.022c śataghnīśūlakeśāntām aṭṭālakavataṃsakām
5.002.023a dvāram uttaram āsādya cintayām āsa vānaraḥ
5.002.023c kailāsaśikharaprakhyam ālikhantam ivāmbaram
5.002.023e dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ
5.002.024a tasyāś ca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ
5.002.024c rāvaṇaṃ ca ripuṃ ghoraṃ cintayām āsa vānaraḥ
5.002.025a āgatyāpīha harayo bhaviṣyanti nirarthakāḥ
5.002.025c na hi yuddhena vai laṅkā śakyā jetuṃ surair api
5.002.026a imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām
5.002.026c prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ
5.002.027a avakāśo na sāntvasya rākṣaseṣv abhigamyate
5.002.027c na dānasya na bhedasya naiva yuddhasya dṛśyate
5.002.028a caturṇām eva hi gatir vānarāṇāṃ mahātmanām
5.002.028c vāliputrasya nīlasya mama rājñaś ca dhīmataḥ
5.002.029a yāvaj jānāmi vaidehīṃ yadi jīvati vā na vā
5.002.029c tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām
5.002.030a tataḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ
5.002.030c giriśṛṅge sthitas tasmin rāmasyābhyudaye rataḥ
5.002.031a anena rūpeṇa mayā na śakyā rakṣasāṃ purī
5.002.031c praveṣṭuṃ rākṣasair guptā krūrair balasamanvitaiḥ
5.002.032a ugraujaso mahāvīryo balavantaś ca rākṣasāḥ
5.002.032c vañcanīyā mayā sarve jānakīṃ parimārgitā
5.002.033a lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā
5.002.033c praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat
5.002.034a tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ
5.002.034c hanūmāṃś cintayām āsa viniḥśvasya muhur muhuḥ
5.002.035a kenopāyena paśyeyaṃ maithilīṃ janakātmajām
5.002.035c adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā
5.002.036a na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ
5.002.036c ekām ekaś ca paśyeyaṃ rahite janakātmajām
5.002.037a bhūtāś cārtho vipadyante deśakālavirodhitāḥ
5.002.037c viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā
5.002.038a arthānarthāntare buddhir niścitāpi na śobhate
5.002.038c ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ
5.002.039a na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet
5.002.039c laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet
5.002.040a mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ
5.002.040c bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ
5.002.041a na hi śakyaṃ kva cit sthātum avijñātena rākṣasaiḥ
5.002.041c api rākṣasarūpeṇa kim utānyena kena cit
5.002.042a vāyur apy atra nājñātaś cared iti matir mama
5.002.042c na hy asty aviditaṃ kiṃ cid rākṣasānāṃ balīyasām
5.002.043a ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ
5.002.043c vināśam upayāsyāmi bhartur arthaś ca hīyate
5.002.044a tad ahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ
5.002.044c laṅkām abhipatiṣyāmi rāghavasyārthasiddhaye
5.002.045a rāvaṇasya purīṃ rātrau praviśya sudurāsadām
5.002.045c vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām
5.002.046a iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ
5.002.046c ācakāṅkṣe tadā vīrā vaidehyā darśanotsukaḥ
5.002.046e pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ
5.002.047a pradoṣakāle hanumāṃs tūrṇam utpatya vīryavān
5.002.047c praviveśa purīṃ ramyāṃ suvibhaktamahāpatham
5.002.048a prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ
5.002.048c śātakumbhamayair jālair gandharvanagaropamām
5.002.049a saptabhaumāṣṭabhaumaiś ca sa dadarśa mahāpurīm
5.002.049c talaiḥ sphāṭikasaṃpūrṇaiḥ kārtasvaravibhūṣitaiḥ
5.002.050a vaidūryamaṇicitraiś ca muktājālavibhūṣitaiḥ
5.002.050c talaiḥ śuśubhire tāni bhavanāny atra rakṣasām
5.002.051a kāñcanāni vicitrāṇi toraṇāni ca rakṣasām
5.002.051c laṅkām uddyotayām āsuḥ sarvataḥ samalaṃkṛtām
5.002.052a acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ
5.002.052c āsīd viṣaṇṇo hṛṣṭaś ca vaidehyā darśanotsukaḥ
5.002.053a sa pāṇḍurodviddhavimānamālinīṃ; mahārhajāmbūnadajālatoraṇām
5.002.053c yaśasvināṃ rāvaṇabāhupālitāṃ; kṣapācarair bhīmabalaiḥ samāvṛtām
5.002.054a candro 'pi sācivyam ivāsya kurvaṃs; tārāgaṇair madhyagato virājan
5.002.054c jyotsnāvitānena vitatya lokam; uttiṣṭhate naikasahasraraśmiḥ
5.002.055a śaṅkhaprabhaṃ kṣīramṛṇālavarṇam; udgacchamānaṃ vyavabhāsamānam
5.002.055c dadarśa candraṃ sa kapipravīraḥ; poplūyamānaṃ sarasīva haṃsaṃ
5.003.001a sa lambaśikhare lambe lambatoyadasaṃnibhe
5.003.001c sattvam āsthāya medhāvī hanumān mārutātmajaḥ
5.003.002a niśi laṅkāṃ mahāsattvo viveśa kapikuñjaraḥ
5.003.002c ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām
5.003.003a śāradāmbudharaprakhyair bhavanair upaśobhitām
5.003.003c sāgaropamanirghoṣāṃ sāgarānilasevitām
5.003.004a supuṣṭabalasaṃguptāṃ yathaiva viṭapāvatīm
5.003.004c cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām
5.003.005a bhujagācaritāṃ guptāṃ śubhāṃ bhogavatīm iva
5.003.005c tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām
5.003.006a caṇḍamārutanirhrādāṃ yathendrasyāmarāvatīm
5.003.006c śātakumbhena mahatā prākāreṇābhisaṃvṛtām
5.003.007a kiṅkiṇījālaghoṣābhiḥ patākābhir alaṃkṛtām
5.003.007c āsādya sahasā hṛṣṭaḥ prākāram abhipedivān
5.003.008a vismayāviṣṭahṛdayaḥ purīm ālokya sarvataḥ
5.003.008c jāmbūnadamayair dvārair vaidūryakṛtavedikaiḥ
5.003.009a maṇisphaṭika muktābhir maṇikuṭṭimabhūṣitaiḥ
5.003.009c taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ
5.003.010a vaidūryatalasopānaiḥ sphāṭikāntarapāṃsubhiḥ
5.003.010c cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ
5.003.011a krauñcabarhiṇasaṃghuṣṭe rājahaṃsaniṣevitaiḥ
5.003.011c tūryābharaṇanirghoṣaiḥ sarvataḥ pratināditām
5.003.012a vasvokasārāpratimāṃ samīkṣya nagarīṃ tataḥ
5.003.012c kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ
5.003.013a tāṃ samīkṣya purīṃ laṅkāṃ rākṣasādhipateḥ śubhām
5.003.013c anuttamām ṛddhiyutāṃ cintayām āsa vīryavān
5.003.014a neyam anyena nagarī śakyā dharṣayituṃ balāt
5.003.014c rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ
5.003.015a kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ
5.003.015c prasiddheyaṃ bhaved bhūmir maindadvividayor api
5.003.016a vivasvatas tanūjasya hareś ca kuśaparvaṇaḥ
5.003.016c ṛkṣasya ketumālasya mama caiva gatir bhavet
5.003.017a samīkṣya tu mahābāho rāghavasya parākramam
5.003.017c lakṣmaṇasya ca vikrāntam abhavat prītimān kapiḥ
5.003.018a tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām
5.003.018c yantrāgārastanīm ṛddhāṃ pramadām iva bhūṣitām
5.003.019a tāṃ naṣṭatimirāṃ dīpair bhāsvaraiś ca mahāgṛhaiḥ
5.003.019c nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ
5.003.020a praviṣṭaḥ sattvasaṃpanno niśāyāṃ mārutātmajaḥ
5.003.020c sa mahāpatham āsthāya muktāpuṣpavirājitam
5.003.021a hasitodghuṣṭaninadais tūryaghoṣa puraḥ saraiḥ
5.003.021c vajrāṅkuśanikāśaiś ca vajrajālavibhūṣitaiḥ
5.003.021e gṛhamedhaiḥ purī ramyā babhāse dyaur ivāmbudaiḥ
5.003.022a prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ
5.003.022c sitābhrasadṛśaiś citraiḥ padmasvastikasaṃsthitaiḥ
5.003.022e vardhamānagṛhaiś cāpi sarvataḥ suvibhāṣitaiḥ
5.003.023a tāṃ citramālyābharaṇāṃ kapirājahitaṃkaraḥ
5.003.023c rāghavārthaṃ carañ śrīmān dadarśa ca nananda ca
5.003.024a śuśrāva madhuraṃ gītaṃ tristhānasvarabhūṣitam
5.003.024c strīṇāṃ madasamṛddhānāṃ divi cāpsarasām iva
5.003.025a śuśrāva kāñcīninādaṃ nūpurāṇāṃ ca niḥsvanam
5.003.025c sopānaninadāṃś caiva bhavaneṣu mahātmanam
5.003.025e āsphoṭitaninādāṃś ca kṣveḍitāṃś ca tatas tataḥ
5.003.026a svādhyāya niratāṃś caiva yātudhānān dadarśa saḥ
5.003.026c rāvaṇastavasaṃyuktān garjato rākṣasān api
5.003.027a rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat
5.003.027c dadarśa madhyame gulme rākṣasasya carān bahūn
5.003.028a dīkṣitāñ jaṭilān muṇḍān go'jināmbaravāsasaḥ
5.003.028c darbhamuṣṭipraharaṇān agnikuṇḍāyudhāṃs tathā
5.003.029a kūṭamudgarapāṇīṃś ca daṇḍāyudhadharān api
5.003.029c ekākṣānekakarṇāṃś ca calallambapayodharān
5.003.030a karālān bhugnavaktrāṃś ca vikaṭān vāmanāṃs tathā
5.003.030c dhanvinaḥ khaḍginaś caiva śataghnī musalāyudhān
5.003.030e parighottamahastāṃś ca vicitrakavacojjvalān
5.003.031a nātiṣṭhūlān nātikṛśān nātidīrghātihrasvakān
5.003.031c virūpān bahurūpāṃś ca surūpāṃś ca suvarcasaḥ
5.003.032a śaktivṛkṣāyudhāṃś caiva paṭṭiśāśanidhāriṇaḥ
5.003.032c kṣepaṇīpāśahastāṃś ca dadarśa sa mahākapiḥ
5.003.033a sragviṇas tv anuliptāṃś ca varābharaṇabhūṣitān
5.003.033c tīkṣṇaśūladharāṃś caiva vajriṇaś ca mahābalān
5.003.034a śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ
5.003.034c prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ
5.003.035a triviṣṭapanibhaṃ divyaṃ divyanādavināditam
5.003.035c vājiheṣitasaṃghuṣṭaṃ nāditaṃ bhūṣaṇais tathā
5.003.036a rathair yānair vimānaiś ca tathā gajahayaiḥ śubhaiḥ
5.003.036c vāraṇaiś ca caturdantaiḥ śvetābhranicayopamaiḥ
5.003.037a bhūṣitaṃ ruciradvāraṃ mattaiś ca mṛgapakṣibhiḥ
5.003.037c rākṣasādhipater guptam āviveśa gṛhaṃ kapiḥ
5.004.001a tataḥ sa madhyaṃ gatam aṃśumantaṃ; jyotsnāvitānaṃ mahad udvamantam
5.004.001c dadarśa dhīmān divi bhānumantaṃ; goṣṭhe vṛṣaṃ mattam iva bhramantam
5.004.002a lokasya pāpāni vināśayantaṃ; mahodadhiṃ cāpi samedhayantam
5.004.002c bhūtāni sarvāṇi virājayantaṃ; dadarśa śītāṃśum athābhiyāntam
5.004.003a yā bhāti lakṣmīr bhuvi mandarasthā; tathā pradoṣeṣu ca sāgarasthā
5.004.003c tathaiva toyeṣu ca puṣkarasthā; rarāja sā cāruniśākarasthā
5.004.004a haṃso yathā rājatapañjurasthaḥ; siṃho yathā mandarakandarasthaḥ
5.004.004c vīro yathā garvitakuñjarasthaś; candro 'pi babhrāja tathāmbarasthaḥ
5.004.005a sthitaḥ kakudmān iva tīkṣṇaśṛṅgo; mahācalaḥ śveta ivoccaśṛṅgaḥ
5.004.005c hastīva jāmbūnadabaddhaśṛṅgo; vibhāti candraḥ paripūrṇaśṛṅgaḥ
5.004.006a prakāśacandrodayanaṣṭadoṣaḥ; pravṛddharakṣaḥ piśitāśadoṣaḥ
5.004.006c rāmābhirāmeritacittadoṣaḥ; svargaprakāśo bhagavān pradoṣaḥ
5.004.007a tantrī svanāḥ karṇasukhāḥ pravṛttāḥ; svapanti nāryaḥ patibhiḥ suvṛttāḥ
5.004.007c naktaṃcarāś cāpi tathā pravṛttā; vihartum atyadbhutaraudravṛttāḥ
5.004.008a mattapramattāni samākulāni; rathāśvabhadrāsanasaṃkulāni
5.004.008c vīraśriyā cāpi samākulāni; dadarśa dhīmān sa kapiḥ kulāni
5.004.009a parasparaṃ cādhikam ākṣipanti; bhujāṃś ca pīnān adhivikṣipanti
5.004.009c mattapralāpān adhivikṣipanti; mattāni cānyonyam adhikṣipanti
5.004.010a rakṣāṃsi vakṣāṃsi ca vikṣipanti; gātrāṇi kāntāsu ca vikṣipanti
5.004.010c dadarśa kāntāś ca samālapanti; tathāparās tatra punaḥ svapanti
5.004.011a mahāgajaiś cāpi tathā nadadbhiḥ; sūpūjitaiś cāpi tathā susadbhiḥ
5.004.011c rarāja vīraiś ca viniḥśvasadbhir; hrado bhujaṅgair iva niḥśvasadbhiḥ
5.004.012a buddhipradhānān rucirābhidhānān; saṃśraddadhānāñ jagataḥ pradhānān
5.004.012c nānāvidhānān rucirābhidhānān; dadarśa tasyāṃ puri yātudhānān
5.004.013a nananda dṛṣṭvā sa ca tān surūpān; nānāguṇān ātmaguṇānurūpān
5.004.013c vidyotamānān sa ca tān surūpān; dadarśa kāṃś cic ca punar virūpān
5.004.014a tato varārhāḥ suviśuddhabhāvās; teṣāṃ striyas tatra mahānubhāvāḥ
5.004.014c priyeṣu pāneṣu ca saktabhāvā; dadarśa tārā iva suprabhāvāḥ
5.004.015a śriyā jvalantīs trapayopagūḍhā; niśīthakāle ramaṇopagūḍhāḥ
5.004.015c dadarśa kāś cit pramadopagūḍhā; yathā vihaṃgāḥ kusumopagūḍāḥ
5.004.016a anyāḥ punar harmyatalopaviṣṭās; tatra priyāṅkeṣu sukhopaviṣṭāḥ
5.004.016c bhartuḥ priyā dharmaparā niviṣṭā; dadarśa dhīmān manadābhiviṣṭāḥ
5.004.017a aprāvṛtāḥ kāñcanarājivarṇāḥ; kāś cit parārdhyās tapanīyavarṇāḥ
5.004.017c punaś ca kāś cic chaśalakṣmavarṇāḥ; kāntaprahīṇā rucirāṅgavarṇāḥ
5.004.018a tataḥ priyān prāpya mano'bhirāmān; suprītiyuktāḥ prasamīkṣya rāmāḥ
5.004.018c gṛheṣu hṛṣṭāḥ paramābhirāmā; haripravīraḥ sa dadarśa rāmāḥ
5.004.019a candraprakāśāś ca hi vaktramālā; vakrākṣipakṣmāś ca sunetramālāḥ
5.004.019c vibhūṣaṇānāṃ ca dadarśa mālāḥ; śatahradānām iva cārumālāḥ
5.004.020a na tv eva sītāṃ paramābhijātāṃ; pathi sthite rājakule prajātām
5.004.020c latāṃ praphullām iva sādhujātāṃ; dadarśa tanvīṃ manasābhijātām
5.004.021a sanātane vartmani saṃniviṣṭāṃ; rāmekṣaṇīṃ tāṃ madanābhiviṣṭām
5.004.021c bhartur manaḥ śrīmad anupraviṣṭāṃ; strībhyo varābhyaś ca sadā viśiṣṭām
5.004.022a uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ; purā varārhottamaniṣkakaṇṭhīm
5.004.022c sujātapakṣmām abhiraktakaṇṭhīṃ; vane pravṛttām iva nīlakaṇṭhīm
5.004.023a avyaktalekhām iva candralekhāṃ; pāṃsupradigdhām iva hemalekhām
5.004.023c kṣataprarūḍhām iva bāṇalekhāṃ; vāyuprabhinnām iva meghalekhām
5.004.024a sītām apaśyan manujeśvarasya; rāmasya patnīṃ vadatāṃ varasya
5.004.024c babhūva duḥkhābhihataś cirasya; plavaṃgamo manda ivācirasya
5.005.001a sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk
5.005.001c vicacāra kapir laṅkāṃ lāghavena samanvitaḥ
5.005.002a āsasādātha lakṣmīvān rākṣasendraniveśanam
5.005.002c prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam
5.005.003a rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam
5.005.003c samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ
5.005.004a rūpyakopahitaiś citrais toraṇair hemabhūṣitaiḥ
5.005.004c vicitrābhiś ca kakṣyābhir dvāraiś ca rucirair vṛtam
5.005.005a gajāsthitair mahāmātraiḥ śūraiś ca vigataśramaiḥ
5.005.005c upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ
5.005.006a siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ
5.005.006c ghoṣavadbhir vicitraiś ca sadā vicaritaṃ rathaiḥ
5.005.007a bahuratnasamākīrṇaṃ parārdhyāsanabhājanam
5.005.007c mahārathasamāvāsaṃ mahārathamahāsanam
5.005.008a dṛśyaiś ca paramodārais tais taiś ca mṛgapakṣibhiḥ
5.005.008c vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ
5.005.009a vinītair antapālaiś ca rakṣobhiś ca surakṣitam
5.005.009c mukhyābhiś ca varastrībhiḥ paripūrṇaṃ samantataḥ
5.005.010a muditapramadā ratnaṃ rākṣasendraniveśanam
5.005.010c varābharaṇanirhrādaiḥ samudrasvananiḥsvanam
5.005.011a tad rājaguṇasaṃpannaṃ mukhyaiś ca varacandanaiḥ
5.005.011c bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam
5.005.012a nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā
5.005.012c samudram iva gambhīraṃ samudram iva niḥsvanam
5.005.013a mahātmāno mahad veśma mahāratnaparicchadam
5.005.013c mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ
5.005.014a virājamānaṃ vapuṣā gajāśvarathasaṃkulam
5.005.014c laṅkābharaṇam ity eva so 'manyata mahākapiḥ
5.005.015a gṛhād gṛhaṃ rākṣasānām udyānāni ca vānaraḥ
5.005.015c vīkṣamāṇo hy asaṃtrastaḥ prāsādāṃś ca cacāra saḥ
5.005.016a avaplutya mahāvegaḥ prahastasya niveśanam
5.005.016c tato 'nyat pupluve veśma mahāpārśvasya vīryavān
5.005.017a atha meghapratīkāśaṃ kumbhakarṇaniveśanam
5.005.017c vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ
5.005.018a mahodarasya ca tathā virūpākṣasya caiva hi
5.005.018c vidyujjihvasya bhavanaṃ vidyunmāles tathaiva ca
5.005.018e vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ
5.005.019a śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ
5.005.019c tathā cendrajito veśma jagāma hariyūthapaḥ
5.005.020a jambumāleḥ sumāleś ca jagāma hariyūthapaḥ
5.005.020c raśmiketoś ca bhavanaṃ sūryaśatros tathaiva ca
5.005.021a dhūmrākṣasya ca saṃpāter bhavanaṃ mārutātmajaḥ
5.005.021c vidyudrūpasya bhīmasya ghanasya vighanasya ca
5.005.022a śukanābhasya vakrasya śaṭhasya vikaṭasya ca
5.005.022c hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ
5.005.023a yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ
5.005.023c vidyujjihvendrajihvānāṃ tathā hastimukhasya ca
5.005.024a karālasya piśācasya śoṇitākṣasya caiva hi
5.005.024c kramamāṇaḥ krameṇaiva hanūmān mārutātmajaḥ
5.005.025a teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ
5.005.025c teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ
5.005.026a sarveṣāṃ samatikramya bhavanāni samantataḥ
5.005.026c āsasādātha lakṣmīvān rākṣasendraniveśanam
5.005.027a rāvaṇasyopaśāyinyo dadarśa harisattamaḥ
5.005.027c vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ
5.005.027e śūlamudgarahastāś ca śakto tomaradhāriṇīḥ
5.005.028a dadarśa vividhān gulmāṃs tasya rakṣaḥpater gṛhe
5.005.029a raktāñ śvetān sitāṃś caiva harīṃś caiva mahājavān
5.005.029c kulīnān rūpasaṃpannān gajān paragajārujān
5.005.030a niṣṭhitān gajaśikhāyām airāvatasamān yudhi
5.005.030c nihantṝn parasainyānāṃ gṛhe tasmin dadarśa saḥ
5.005.031a kṣarataś ca yathā meghān sravataś ca yathā girīn
5.005.031c meghastanitanirghoṣān durdharṣān samare paraiḥ
5.005.032a sahasraṃ vāhinīs tatra jāmbūnadapariṣkṛtāḥ
5.005.032c hemajālair avicchinnās taruṇādityasaṃnibhāḥ
5.005.033a dadarśa rākṣasendrasya rāvaṇasya niveśane
5.005.033c śibikā vividhākārāḥ sa kapir mārutātmajaḥ
5.005.034a latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca
5.005.034c krīḍāgṛhāṇi cānyāni dāruparvatakān api
5.005.035a kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca
5.005.035c dadarśa rākṣasendrasya rāvaṇasya niveśane
5.005.036a sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam
5.005.036c dhvajayaṣṭibhir ākīrṇaṃ dadarśa bhavanottamam
5.005.037a anantaratnanicayaṃ nidhijālaṃ samantataḥ
5.005.037c dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva
5.005.038a arcirbhiś cāpi ratnānāṃ tejasā rāvaṇasya ca
5.005.038c virarājātha tad veśma raśmimān iva raśmibhiḥ
5.005.039a jāmbūnadamayāny eva śayanāny āsanāni ca
5.005.039c bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ
5.005.040a madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam
5.005.040c manoramam asaṃbādhaṃ kuberabhavanaṃ yathā
5.005.041a nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca
5.005.041c mṛdaṅgatalaghoṣaiś ca ghoṣavadbhir vināditam
5.005.042a prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam
5.005.042c suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham
5.006.001a sa veśmajālaṃ balavān dadarśa; vyāsaktavaidūryasuvarṇajālam
5.006.001c yathā mahat prāvṛṣi meghajālaṃ; vidyutpinaddhaṃ savihaṃgajālam
5.006.002a niveśanānāṃ vividhāś ca śālāḥ; pradhānaśaṅkhāyudhacāpaśālāḥ
5.006.002c manoharāś cāpi punar viśālā; dadarśa veśmādriṣu candraśālāḥ
5.006.003a gṛhāṇi nānāvasurājitāni; devāsuraiś cāpi supūjitāni
5.006.003c sarvaiś ca doṣaiḥ parivarjitāni; kapir dadarśa svabalārjitāni
5.006.004a tāni prayatnābhisamāhitāni; mayena sākṣād iva nirmitāni
5.006.004c mahītale sarvaguṇottarāṇi; dadarśa laṅkādhipater gṛhāṇi
5.006.005a tato dadarśocchritamegharūpaṃ; manoharaṃ kāñcanacārurūpam
5.006.005c rakṣo'dhipasyātmabalānurūpaṃ; gṛhottamaṃ hy apratirūparūpam
5.006.006a mahītale svargam iva prakīrṇaṃ; śriyā jvalantaṃ bahuratnakīrṇam
5.006.006c nānātarūṇāṃ kusumāvakīrṇaṃ; girer ivāgraṃ rajasāvakīrṇam
5.006.007a nārīpravekair iva dīpyamānaṃ; taḍidbhir ambhodavad arcyamānam
5.006.007c haṃsapravekair iva vāhyamānaṃ; śriyā yutaṃ khe sukṛtāṃ vimānam
5.006.008a yathā nagāgraṃ bahudhātucitraṃ; yathā nabhaś ca grahacandracitram
5.006.008c dadarśa yuktīkṛtameghacitraṃ; vimānaratnaṃ bahuratnacitram
5.006.009a mahī kṛtā parvatarājipūrṇā; śailāḥ kṛtā vṛkṣavitānapūrṇāḥ
5.006.009c vṛkṣāḥ kṛtāḥ puṣpavitānapūrṇāḥ; puṣpaṃ kṛtaṃ kesarapatrapūrṇam
5.006.010a kṛtāni veśmāni ca pāṇḍurāṇi; tathā supuṣpā api puṣkariṇyaḥ
5.006.010c punaś ca padmāni sakesarāṇi; dhanyāni citrāṇi tathā vanāni
5.006.011a puṣpāhvayaṃ nāma virājamānaṃ; ratnaprabhābhiś ca vivardhamānam
5.006.011c veśmottamānām api coccamānaṃ; mahākapis tatra mahāvimānam
5.006.012a kṛtāś ca vaidūryamayā vihaṃgā; rūpyapravālaiś ca tathā vihaṃgāḥ
5.006.012c citrāś ca nānāvasubhir bhujaṃgā; jātyānurūpās turagāḥ śubhāṅgāḥ
5.006.013a pravālajāmbūnadapuṣpapakṣāḥ; salīlam āvarjitajihmapakṣāḥ
5.006.013c kāmasya sākṣād iva bhānti pakṣāḥ; kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ
5.006.014a niyujyamānāś ca gajāḥ suhastāḥ; sakesarāś cotpalapatrahastāḥ
5.006.014c babhūva devī ca kṛtā suhastā; lakṣmīs tathā padmini padmahastā
5.006.015a itīva tad gṛham abhigamya śobhanaṃ; savismayo nagam iva cāruśobhanam
5.006.015c punaś ca tat paramasugandhi sundaraṃ; himātyaye nagam iva cārukandaram
5.006.016a tataḥ sa tāṃ kapir abhipatya pūjitāṃ; caran purīṃ daśamukhabāhupālitām
5.006.016c adṛśya tāṃ janakasutāṃ supūjitāṃ; suduḥkhitāṃ patiguṇaveganirjitām
5.006.017a tatas tadā bahuvidhabhāvitātmanaḥ; kṛtātmano janakasutāṃ suvartmanaḥ
5.006.017c apaśyato 'bhavad atiduḥkhitaṃ manaḥ; sucakṣuṣaḥ pravicarato mahātmanaḥ
5.007.001a tasyālayavariṣṭhasya madhye vipulam āyatam
5.007.001c dadarśa bhavanaśreṣṭhaṃ hanūmān mārutātmajaḥ
5.007.002a ardhayojanavistīrṇam āyataṃ yojanaṃ hi tat
5.007.002c bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam
5.007.003a mārgamāṇas tu vaidehīṃ sītām āyatalocanām
5.007.003c sarvataḥ paricakrāma hanūmān arisūdanaḥ
5.007.004a caturviṣāṇair dviradais triviṣāṇais tathaiva ca
5.007.004c parikṣiptam asaṃbādhaṃ rakṣyamāṇam udāyudhaiḥ
5.007.005a rākṣasībhiś ca patnībhī rāvaṇasya niveśanam
5.007.005c āhṛtābhiś ca vikramya rājakanyābhir āvṛtam
5.007.006a tan nakramakarākīrṇaṃ timiṃgilajhaṣākulam
5.007.006c vāyuvegasamādhūtaṃ pannagair iva sāgaram
5.007.007a yā hi vaiśvaraṇe lakṣmīr yā cendre harivāhane
5.007.007c sā rāvaṇagṛhe sarvā nityam evānapāyinī
5.007.008a yā ca rājñaḥ kuberasya yamasya varuṇasya ca
5.007.008c tādṛśī tad viśiṣṭā vā ṛddhī rakṣo gṛheṣv iha
5.007.009a tasya harmyasya madhyasthaṃ veśma cānyat sunirmitam
5.007.009c bahuniryūha saṃkīrṇaṃ dadarśa pavanātmajaḥ
5.007.010a brahmaṇo 'rthe kṛtaṃ divyaṃ divi yad viśvakarmaṇā
5.007.010c vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam
5.007.011a pareṇa tapasā lebhe yat kuberaḥ pitāmahāt
5.007.011c kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ
5.007.012a īhā mṛgasamāyuktaiḥ kāryasvarahiraṇmayaiḥ
5.007.012c sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā
5.007.013a merumandarasaṃkāśair ullikhadbhir ivāmbaram
5.007.013c kūṭāgāraiḥ śubhākāraiḥ sarvataḥ samalaṃkṛtam
5.007.014a jvalanārkapratīkāśaṃ sukṛtaṃ viśvakarmaṇā
5.007.014c hemasopānasaṃyuktaṃ cārupravaravedikam
5.007.015a jālavātāyanair yuktaṃ kāñcanaiḥ sthāṭikair api
5.007.015c indranīlamahānīlamaṇipravaravedikam
5.007.015e vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ
5.007.016a tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam
5.007.016c divyaṃ saṃmūrchitaṃ jighran rūpavantam ivānilam
5.007.017a sa gandhas taṃ mahāsattvaṃ bandhur bandhum ivottamam
5.007.017c ita ehīty uvāceva tatra yatra sa rāvaṇaḥ
5.007.018a tatas tāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām
5.007.018c rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam
5.007.019a maṇisopānavikṛtāṃ hemajālavirājitām
5.007.019c sphāṭikair āvṛtatalāṃ dantāntaritarūpikām
5.007.020a muktābhiś ca pravālaiś ca rūpyacāmīkarair api
5.007.020c vibhūṣitāṃ maṇistambhaiḥ subahustambhabhūṣitām
5.007.021a samair ṛjubhir atyuccaiḥ samantāt suvibhūṣitaiḥ
5.007.021c stambhaiḥ pakṣair ivātyuccair divaṃ saṃprasthitām iva
5.007.022a mahatyā kuthayāstrīṇaṃ pṛthivīlakṣaṇāṅkayā
5.007.022c pṛthivīm iva vistīrṇāṃ sarāṣṭragṛhamālinīm
5.007.023a nāditāṃ mattavihagair divyagandhādhivāsitām
5.007.023c parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām
5.007.024a dhūmrām agarudhūpena vimalāṃ haṃsapāṇḍurām
5.007.024c citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām
5.007.025a manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm
5.007.025c tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva
5.007.026a indriyāṇīndriyārthais tu pañca pañcabhir uttamaiḥ
5.007.026c tarpayām āsa māteva tadā rāvaṇapālitā
5.007.027a svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet
5.007.027c siddhir veyaṃ parā hi syād ity amanyata mārutiḥ
5.007.028a pradhyāyata ivāpaśyat pradīpāṃs tatra kāñcanān
5.007.028c dhūrtān iva mahādhūrtair devanena parājitān
5.007.029a dīpānāṃ ca prakāśena tejasā rāvaṇasya ca
5.007.029c arcirbhir bhūṣaṇānāṃ ca pradīptety abhyamanyata
5.007.030a tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam
5.007.030c sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam
5.007.031a parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam
5.007.031c krīḍitvoparataṃ rātrau suṣvāpa balavat tadā
5.007.032a tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam
5.007.032c niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat
5.007.033a tāsāṃ saṃvṛtadantāni mīlitākṣāṇi mārutiḥ
5.007.033c apaśyat padmagandhīni vadanāni suyoṣitām
5.007.034a prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye
5.007.034c punaḥsaṃvṛtapatrāṇi rātrāv iva babhus tadā
5.007.035a imāni mukhapadmāni niyataṃ mattaṣaṭpadāḥ
5.007.035c ambujānīva phullāni prārthayanti punaḥ punaḥ
5.007.036a iti vāmanyata śrīmān upapattyā mahākapiḥ
5.007.036c mene hi guṇatas tāni samāni salilodbhavaiḥ
5.007.037a sā tasya śuśubhe śālā tābhiḥ strībhir virājitā
5.007.037c śāradīva prasannā dyaus tārābhir abhiśobhitā
5.007.038a sa ca tābhiḥ parivṛtaḥ śuśubhe rākṣasādhipaḥ
5.007.038c yathā hy uḍupatiḥ śrīmāṃs tārābhir abhisaṃvṛtaḥ
5.007.039a yāś cyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ
5.007.039c imās tāḥ saṃgatāḥ kṛtsnā iti mene haris tadā
5.007.040a tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām
5.007.040c prabhāvarṇaprasādāś ca virejus tatra yoṣitām
5.007.041a vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ
5.007.041c pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ
5.007.042a vyāvṛttatilakāḥ kāś cit kāś cid udbhrāntanūpurāḥ
5.007.042c pārśve galitahārāś ca kāś cit paramayoṣitaḥ
5.007.043a mukhā hāravṛtāś cānyāḥ kāś cit prasrastavāsasaḥ
5.007.043c vyāviddharaśanā dāmāḥ kiśorya iva vāhitāḥ
5.007.044a sukuṇḍaladharāś cānyā vicchinnamṛditasrajaḥ
5.007.044c gajendramṛditāḥ phullā latā iva mahāvane
5.007.045a candrāṃśukiraṇābhāś ca hārāḥ kāsāṃ cid utkaṭāḥ
5.007.045c haṃsā iva babhuḥ suptāḥ stanamadhyeṣu yoṣitām
5.007.046a aparāsāṃ ca vaidūryāḥ kādambā iva pakṣiṇaḥ
5.007.046c hemasūtrāṇi cānyāsāṃ cakravākā ivābhavan
5.007.047a haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ
5.007.047c āpagā iva tā rejur jaghanaiḥ pulinair iva
5.007.048a kiṅkiṇījālasaṃkāśās tā hemavipulāmbujāḥ
5.007.048c bhāvagrāhā yaśastīrāḥ suptā nadya ivābabhuḥ
5.007.049a mṛduṣv aṅgeṣu kāsāṃ cit kucāgreṣu ca saṃsthitāḥ
5.007.049c babhūvur bhūṣaṇānīva śubhā bhūṣaṇarājayaḥ
5.007.050a aṃśukāntāś ca kāsāṃ cin mukhamārutakampitāḥ
5.007.050c upary upari vaktrāṇāṃ vyādhūyante punaḥ punaḥ
5.007.051a tāḥ pātākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ
5.007.051c nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire
5.007.052a vavalguś cātra kāsāṃ cit kuṇḍalāni śubhārciṣām
5.007.052c mukhamārutasaṃsargān mandaṃ mandaṃ suyoṣitām
5.007.053a śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ
5.007.053c tāsāṃ vadananiḥśvāsaḥ siṣeve rāvaṇaṃ tadā
5.007.054a rāvaṇānanaśaṅkāś ca kāś cid rāvaṇayoṣitaḥ
5.007.054c mukhāni sma sapatnīnām upājighran punaḥ punaḥ
5.007.055a atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ
5.007.055c asvatantrāḥ sapatnīnāṃ priyam evācaraṃs tadā
5.007.056a bāhūn upanidhāyānyāḥ pārihārya vibhūṣitāḥ
5.007.056c aṃśukāni ca ramyāṇi pramadās tatra śiśyire
5.007.057a anyā vakṣasi cānyasyās tasyāḥ kā cit punar bhujam
5.007.057c aparā tv aṅkam anyasyās tasyāś cāpy aparā bhujau
5.007.058a ūrupārśvakaṭīpṛṣṭham anyonyasya samāśritāḥ
5.007.058c parasparaniviṣṭāṅgyo madasnehavaśānugāḥ
5.007.059a anyonyasyāṅgasaṃsparśāt prīyamāṇāḥ sumadhyamāḥ
5.007.059c ekīkṛtabhujāḥ sarvāḥ suṣupus tatra yoṣitaḥ
5.007.060a anyonyabhujasūtreṇa strīmālāgrathitā hi sā
5.007.060c māleva grathitā sūtre śuśubhe mattaṣaṭpadā
5.007.061a latānāṃ mādhave māsi phullānāṃ vāyusevanāt
5.007.061c anyonyamālāgrathitaṃ saṃsaktakusumoccayam
5.007.062a vyativeṣṭitasuskantham anyonyabhramarākulam
5.007.062c āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat
5.007.063a uciteṣv api suvyaktaṃ na tāsāṃ yoṣitāṃ tadā
5.007.063c vivekaḥ śakya ādhātuṃ bhūṣaṇāṅgāmbarasrajām
5.007.064a rāvaṇe sukhasaṃviṣṭe tāḥ striyo vividhaprabhāḥ
5.007.064c jvalantaḥ kāñcanā dīpāḥ prekṣantānimiṣā iva
5.007.065a rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ
5.007.065c rakṣasāṃ cābhavan kanyās tasya kāmavaśaṃ gatāḥ
5.007.066a na tatra kā cit pramadā prasahya; vīryopapannena guṇena labdhā
5.007.066c na cānyakāmāpi na cānyapūrvā; vinā varārhāṃ janakātmajāṃ tu
5.007.067a na cākulīnā na ca hīnarūpā; nādakṣiṇā nānupacāra yuktā
5.007.067c bhāryābhavat tasya na hīnasattvā; na cāpi kāntasya na kāmanīyā
5.007.068a babhūva buddhis tu harīśvarasya; yadīdṛśī rāghavadharmapatnī
5.007.068c imā yathā rākṣasarājabhāryāḥ; sujātam asyeti hi sādhubuddheḥ
5.007.069a punaś ca so 'cintayad ārtarūpo; dhruvaṃ viśiṣṭā guṇato hi sītā
5.007.069c athāyam asyāṃ kṛtavān mahātmā; laṅkeśvaraḥ kaṣṭam anāryakarma
5.008.001a tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam
5.008.001c avekṣamāṇo hanumān dadarśa śayanāsanam
5.008.002a tasya caikatame deśe so 'gryamālyavibhūṣitam
5.008.002c dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham
5.008.003a bālavyajanahastābhir vījyamānaṃ samantataḥ
5.008.003c gandhaiś ca vividhair juṣṭaṃ varadhūpena dhūpitam
5.008.004a paramāstaraṇāstīrṇam āvikājinasaṃvṛtam
5.008.004c dāmabhir varamālyānāṃ samantād upaśobhitam
5.008.005a tasmiñ jīmūtasaṃkāśaṃ pradīptottamakuṇḍalam
5.008.005c lohitākṣaṃ mahābāhuṃ mahārajatavāsasaṃ
5.008.006a lohitenānuliptāṅgaṃ candanena sugandhinā
5.008.006c saṃdhyāraktam ivākāśe toyadaṃ sataḍidguṇam
5.008.007a vṛtam ābharaṇair divyaiḥ surūpaṃ kāmarūpiṇam
5.008.007c savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram
5.008.008a krīḍitvoparataṃ rātrau varābharaṇabhūṣitam
5.008.008c priyaṃ rākṣasakanyānāṃ rākṣasānāṃ sukhāvaham
5.008.009a pītvāpy uparataṃ cāpi dadarśa sa mahākapiḥ
5.008.009c bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam
5.008.010a niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ
5.008.010c āsādya paramodvignaḥ so 'pāsarpat subhītavat
5.008.011a athārohaṇam āsādya vedikāntaram āśritaḥ
5.008.011c suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ
5.008.012a śuśubhe rākṣasendrasya svapataḥ śayanottamam
5.008.012c gandhahastini saṃviṣṭe yathāprasravaṇaṃ mahat
5.008.013a kāñcanāṅgadanaddhau ca dadarśa sa mahātmanaḥ
5.008.013c vikṣiptau rākṣasendrasya bhujāv indradhvajopamau
5.008.014a airāvataviṣāṇāgrair āpīḍitakṛtavraṇau
5.008.014c vajrollikhitapīnāṃsau viṣṇucakraparikṣitau
5.008.015a pīnau samasujātāṃsau saṃgatau balasaṃyutau
5.008.015c sulakṣaṇa nakhāṅguṣṭhau svaṅgulītalalakṣitau
5.008.016a saṃhatau parighākārau vṛttau karikaropamau
5.008.016c vikṣiptau śayane śubhre pañcaśīrṣāv ivoragau
5.008.017a śaśakṣatajakalpena suśītena sugandhinā
5.008.017c candanena parārdhyena svanuliptau svalaṃkṛtau
5.008.018a uttamastrīvimṛditau gandhottamaniṣevitau
5.008.018c yakṣapannagagandharvadevadānavarāviṇau
5.008.019a dadarśa sa kapis tasya bāhū śayanasaṃsthitau
5.008.019c mandarasyāntare suptau mahārhī ruṣitāv iva
5.008.020a tābhyāṃ sa paripūrṇābhyāṃ bhujābhyāṃ rākṣasādhipaḥ
5.008.020c śuśubhe 'calasaṃkāśaḥ śṛṅgābhyām iva mandaraḥ
5.008.021a cūtapuṃnāgasurabhir bakulottamasaṃyutaḥ
5.008.021c mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ
5.008.022a tasya rākṣasasiṃhasya niścakrāma mukhān mahān
5.008.022c śayānasya viniḥśvāsaḥ pūrayann iva tad gṛham
5.008.023a muktāmaṇivicitreṇa kāñcanena virājatā
5.008.023c mukuṭenāpavṛttena kuṇḍalojjvalitānanam
5.008.024a raktacandanadigdhena tathā hāreṇa śobhitā
5.008.024c pīnāyataviśālena vakṣasābhivirājitam
5.008.025a pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam
5.008.025c mahārheṇa susaṃvītaṃ pītenottamavāsasā
5.008.026a māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat
5.008.026c gāṅge mahati toyānte prasutamiva kuñjaram
5.008.027a caturbhiḥ kāñcanair dīpair dīpyamānaiś caturdiśam
5.008.027c prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva
5.008.028a pādamūlagatāś cāpi dadarśa sumahātmanaḥ
5.008.028c patnīḥ sa priyabhāryasya tasya rakṣaḥpater gṛhe
5.008.029a śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ
5.008.029c amlānamālyābharaṇā dadarśa hariyūthapaḥ
5.008.030a nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ
5.008.030c varābharaṇadhāriṇyo niṣannā dadṛśe kapiḥ
5.008.031a vajravaidūryagarbhāṇi śravaṇānteṣu yoṣitām
5.008.031c dadarśa tāpanīyāni kuṇḍalāny aṅgadāni ca
5.008.032a tāsāṃ candropamair vaktraiḥ śubhair lalitakuṇḍalaiḥ
5.008.032c virarāja vimānaṃ tan nabhas tārāgaṇair iva
5.008.033a madavyāyāmakhinnās tā rākṣasendrasya yoṣitaḥ
5.008.033c teṣu teṣv avakāśeṣu prasuptās tanumadhyamāḥ
5.008.034a kā cid vīṇāṃ pariṣvajya prasuptā saṃprakāśate
5.008.034c mahānadīprakīrṇeva nalinī potam āśritā
5.008.035a anyā kakṣagatenaiva maḍḍukenāsitekṣaṇā
5.008.035c prasuptā bhāminī bhāti bālaputreva vatsalā
5.008.036a paṭahaṃ cārusarvāṅgī pīḍya śete śubhastanī
5.008.036c cirasya ramaṇaṃ labdhvā pariṣvajyeva kāminī
5.008.037a kā cid aṃśaṃ pariṣvajya suptā kamalalocanā
5.008.037c nidrāvaśam anuprāptā sahakānteva bhāminī
5.008.038a anyā kanakasaṃkāśair mṛdupīnair manoramaiḥ
5.008.038c mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā
5.008.039a bhujapārśvāntarasthena kakṣageṇa kṛśodarī
5.008.039c paṇavena sahānindyā suptā madakṛtaśramā
5.008.040a ḍiṇḍimaṃ parigṛhyānyā tathaivāsaktaḍiṇḍimā
5.008.040c prasuptā taruṇaṃ vatsam upagūhyeva bhāminī
5.008.041a kā cid āḍambaraṃ nārī bhujasaṃbhogapīḍitam
5.008.041c kṛtvā kamalapatrākṣī prasuptā madamohitā
5.008.042a kalaśīm apaviddhyānyā prasuptā bhāti bhāminī
5.008.042c vasante puṣpaśabalā māleva parimārjitā
5.008.043a pāṇibhyāṃ ca kucau kā cit suvarṇakalaśopamau
5.008.043c upagūhyābalā suptā nidrābalaparājitā
5.008.044a anyā kamalapatrākṣī pūrṇendusadṛśānanā
5.008.044c anyām āliṅgya suśroṇī prasuptā madavihvalā
5.008.045a ātodyāni vicitrāṇi pariṣvajya varastriyaḥ
5.008.045c nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva
5.008.046a tāsām ekāntavinyaste śayānāṃ śayane śubhe
5.008.046c dadarśa rūpasaṃpannām aparāṃ sa kapiḥ striyam
5.008.047a muktāmaṇisamāyuktair bhūṣaṇaiḥ suvibhūṣitām
5.008.047c vibhūṣayantīm iva ca svaśriyā bhavanottamam
5.008.048a gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm
5.008.048c kapir mandodarīṃ tatra śayānāṃ cārurūpiṇīm
5.008.049a sa tāṃ dṛṣṭvā mahābāhur bhūṣitāṃ mārutātmajaḥ
5.008.049c tarkayām āsa sīteti rūpayauvanasaṃpadā
5.008.049e harṣeṇa mahatā yukto nananda hariyūthapaḥ
5.008.050a āshpoṭayām āsa cucumba pucchaṃ; nananda cikrīḍa jagau jagāma
5.008.050c stambhān arohan nipapāta bhūmau; nidarśayan svāṃ prakṛtiṃ kapīnām
5.009.001a avadhūya ca tāṃ buddhiṃ babhūvāvasthitas tadā
5.009.001c jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ
5.009.002a na rāmeṇa viyuktā sā svaptum arhati bhāminī
5.009.002c na bhoktuṃ nāpy alaṃkartuṃ na pānam upasevitum
5.009.003a nānyaṃ naram upasthātuṃ surāṇām api ceśvaram
5.009.003c na hi rāmasamaḥ kaś cid vidyate tridaśeṣv api
5.009.003e anyeyam iti niścitya pānabhūmau cacāra saḥ
5.009.004a krīḍitenāparāḥ klāntā gītena ca tathā parāḥ
5.009.004c nṛttena cāparāḥ klāntāḥ pānaviprahatās tathā
5.009.005a murajeṣu mṛdaṅgeṣu pīṭhikāsu ca saṃsthitāḥ
5.009.005c tathāstaraṇamukhyyeṣu saṃviṣṭāś cāparāḥ striyaḥ
5.009.006a aṅganānāṃ sahasreṇa bhūṣitena vibhūṣaṇaiḥ
5.009.006c rūpasaṃlāpaśīlena yuktagītārthabhāṣiṇā
5.009.007a deśakālābhiyuktena yuktavākyābhidhāyinā
5.009.007c ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ
5.009.008a tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ
5.009.008c goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ
5.009.009a sa rākṣasendraḥ śuśubhe tābhiḥ parivṛtaḥ svayam
5.009.009c kareṇubhir yathāraṇyaṃ parikīrṇo mahādvipaḥ
5.009.010a sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ
5.009.010c dadarśa kapiśārdūlas tasya rakṣaḥpater gṛhe
5.009.011a mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ
5.009.011c tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ
5.009.012a raukmeṣu ca viśaleṣu bhājaneṣv ardhabhakṣitān
5.009.012c dadarśa kapiśārdūla mayūrān kukkuṭāṃs tathā
5.009.013a varāhavārdhrāṇasakān dadhisauvarcalāyutān
5.009.013c śalyān mṛgamayūrāṃś ca hanūmān anvavaikṣata
5.009.014a kṛkarān vividhān siddhāṃś cakorān ardhabhakṣitān
5.009.014c mahiṣān ekaśalyāṃś ca chāgāṃś ca kṛtaniṣṭhitān
5.009.014e lekhyam uccāvacaṃ peyaṃ bhojyāni vividhāni ca
5.009.015a tathāmlalavaṇottaṃsair vividhai rāgaṣāḍavaiḥ
5.009.015c hāra nūpurakeyūrair apaviddhair mahādhanaiḥ
5.009.016a pānabhājanavikṣiptaiḥ phalaiś ca vividhair api
5.009.016c kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam
5.009.017a tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ
5.009.017c pānabhūmir vinā vahniṃ pradīptevopalakṣyate
5.009.018a bahuprakārair vividhair varasaṃskārasaṃskṛtaiḥ
5.009.018c māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak
5.009.019a divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api
5.009.019c śarkarāsavamādhvīkāḥ puṣpāsavaphalāsavāḥ
5.009.019e vāsacūrṇaiś ca vividhair mṛṣṭās tais taiḥ pṛthakpṛthak
5.009.020a saṃtatā śuśubhe bhūmir mālyaiś ca bahusaṃsthitaiḥ
5.009.020c hiraṇmayaiś ca karakair bhājanaiḥ sphāṭikair api
5.009.020e jāmbūnadamayaiś cānyaiḥ karakair abhisaṃvṛtā
5.009.021a rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca
5.009.021c pānaśreṣṭhaṃ tadā bhūri kapis tatra dadarśa ha
5.009.022a so 'paśyac chātakumbhāni śīdhor maṇimayāni ca
5.009.022c rājatāni ca pūrṇāni bhājanāni mahākapiḥ
5.009.023a kva cid ardhāvaśeṣāṇi kva cit pītāni sarvaśaḥ
5.009.023c kva cin naiva prapītāni pānāni sa dadarśa ha
5.009.024a kva cid bhakṣyāṃś ca vividhān kva cit pānāni bhāgaśaḥ
5.009.024c kva cid annāvaśeṣāṇi paśyan vai vicacāra ha
5.009.025a kva cit prabhinnaiḥ karakaiḥ kva cid āloḍitair ghaṭaiḥ
5.009.025c kva cit saṃpṛktamālyāni jalāni ca phalāni ca
5.009.026a śayanāny atra nārīṇāṃ śūnyāni bahudhā punaḥ
5.009.026c parasparaṃ samāśliṣya kāś cit suptā varāṅganāḥ
5.009.027a kā cic ca vastram anyasyā apahṛtyopaguhya ca
5.009.027c upagamyābalā suptā nidrābalaparājitā
5.009.028a tāsām ucchvāsavātena vastraṃ mālyaṃ ca gātrajam
5.009.028c nātyarthaṃ spandate citraṃ prāpya mandam ivānilam
5.009.029a candanasya ca śītasya śīdhor madhurasasya ca
5.009.029c vividhasya ca mālyasya puṣpasya vividhasya ca
5.009.030a bahudhā mārutas tatra gandhaṃ vividham udvahan
5.009.030c snānānāṃ candanānāṃ ca dhūpānāṃ caiva mūrchitaḥ
5.009.030e pravavau surabhir gandho vimāne puṣpake tadā
5.009.031a śyāmāvadātās tatrānyāḥ kāś cit kṛṣṇā varāṅganāḥ
5.009.031c kāś cit kāñcanavarṇāṅgyaḥ pramadā rākṣasālaye
5.009.032a tāsāṃ nidrāvaśatvāc ca madanena vimūrchitam
5.009.032c padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi
5.009.033a evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ
5.009.033c dadarśa sumahātejā na dadarśa ca jānakīm
5.009.034a nirīkṣamāṇaś ca tatas tāḥ striyaḥ sa mahākapiḥ
5.009.034c jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ
5.009.035a paradārāvarodhasya prasuptasya nirīkṣaṇam
5.009.035c idaṃ khalu mamātyarthaṃ dharmalopaṃ kariṣyati
5.009.036a na hi me paradārāṇāṃ dṛṣṭir viṣayavartinī
5.009.036c ayaṃ cātra mayā dṛṣṭaḥ paradāraparigrahaḥ
5.009.037a tasya prādurabhūc cintāpunar anyā manasvinaḥ
5.009.037c niścitaikāntacittasya kāryaniścayadarśinī
5.009.038a kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ
5.009.038c na tu me manasaḥ kiṃ cid vaikṛtyam upapadyate
5.009.039a mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate
5.009.039c śubhāśubhāsv avasthāsu tac ca me suvyavasthitam
5.009.040a nānyatra hi mayā śakyā vaidehī parimārgitum
5.009.040c striyo hi strīṣu dṛśyante sadā saṃparimārgaṇe
5.009.041a yasya sattvasya yā yonis tasyāṃ tat parimārgyate
5.009.041c na śakyaṃ pramadā naṣṭā mṛgīṣu parimārgitum
5.009.042a tad idaṃ mārgitaṃ tāvac chuddhena manasā mayā
5.009.042c rāvaṇāntaḥpuraṃ saraṃ dṛśyate na ca jānakī
5.009.043a devagandharvakanyāś ca nāgakanyāś ca vīryavān
5.009.043c avekṣamāṇo hanumān naivāpaśyata jānakīm
5.009.044a tām apaśyan kapis tatra paśyaṃś cānyā varastriyaḥ
5.009.044c apakramya tadā vīraḥ pradhyātum upacakrame
5.010.001a sa tasya madhye bhavanasya vānaro; latāgṛhāṃś citragṛhān niśāgṛhān
5.010.001c jagāma sītāṃ prati darśanotsuko; na caiva tāṃ paśyati cārudarśanām
5.010.002a sa cintayām āsa tato mahākapiḥ; priyām apaśyan raghunandanasya tām
5.010.002c dhruvaṃ nu sītā mriyate yathā na me; vicinvato darśanam eti maithilī
5.010.003a sā rākṣasānāṃ pravareṇa bālā; svaśīlasaṃrakṣaṇa tat parā satī
5.010.003c anena nūnaṃ pratiduṣṭakarmaṇā; hatā bhaved āryapathe pare sthitā
5.010.004a virūparūpā vikṛtā vivarcaso; mahānanā dīrghavirūpadarśanāḥ
5.010.004c samīkṣya sā rākṣasarājayoṣito; bhayād vinaṣṭā janakeśvarātmajā
5.010.005a sītām adṛṣṭvā hy anavāpya pauruṣaṃ; vihṛtya kālaṃ saha vānaraiś ciram
5.010.005c na me 'sti sugrīvasamīpagā gatiḥ; sutīkṣṇadaṇḍo balavāṃś ca vānaraḥ
5.010.006a dṛṣṭam antaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ
5.010.006c na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ
5.010.007a kiṃ nu māṃ vānarāḥ sarve gataṃ vakṣyanti saṃgatāḥ
5.010.007c gatvā tatra tvayā vīra kiṃ kṛtaṃ tad vadasva naḥ
5.010.008a adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām
5.010.008c dhruvaṃ prāyam upeṣyanti kālasya vyativartane
5.010.009a kiṃ vā vakṣyati vṛddhaś ca jāmbavān aṅgadaś ca saḥ
5.010.009c gataṃ pāraṃ samudrasya vānarāś ca samāgatāḥ
5.010.010a anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham
5.010.010c bhūyas tāvad viceṣyāmi na yatra vicayaḥ kṛtaḥ
5.010.011a anirvedo hi satataṃ sarvārtheṣu pravartakaḥ
5.010.011c karoti saphalaṃ jantoḥ karma yac ca karoti saḥ
5.010.012a tasmād anirveda kṛtaṃ yatnaṃ ceṣṭe 'ham uttamam
5.010.012c adṛṣṭāṃś ca viceṣyāmi deśān rāvaṇapālitān
5.010.013a āpānaśālāvicitās tathā puṣpagṛhāṇi ca
5.010.013c citraśālāś ca vicitā bhūyaḥ krīḍāgṛhāṇi ca
5.010.014a niṣkuṭāntararathyāś ca vimānāni ca sarvaśaḥ
5.010.014c iti saṃcintya bhūyo 'pi vicetum upacakrame
5.010.015a bhūmīgṛhāṃś caityagṛhān gṛhātigṛhakān api
5.010.015c utpatan nipataṃś cāpi tiṣṭhan gacchan punaḥ kva cit
5.010.016a apāvṛṇvaṃś ca dvārāṇi kapāṭāny avaghaṭṭayan
5.010.016c praviśan niṣpataṃś cāpi prapatann utpatann api
5.010.016e sarvam apy avakāśaṃ sa vicacāra mahākapiḥ
5.010.017a caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate
5.010.017c rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ
5.010.018a prākarāntararathyāś ca vedikaś caityasaṃśrayāḥ
5.010.018c śvabhrāś ca puṣkariṇyaś ca sarvaṃ tenāvalokitam
5.010.019a rākṣasyo vividhākārā virūpā vikṛtās tathā
5.010.019c dṛṣṭā hanūmatā tatra na tu sā janakātmajā
5.010.020a rūpeṇāpratimā loke varā vidyādhara striyaḥ
5.010.020c dṛṭā hanūmatā tatra na tu rāghavanandinī
5.010.021a nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ
5.010.021c dṛṣṭā hanūmatā tatra na tu sītā sumadhyamā
5.010.022a pramathya rākṣasendreṇa nāgakanyā balād dhṛtāḥ
5.010.022c dṛṣṭā hanūmatā tatra na sā janakanandinī
5.010.023a so 'paśyaṃs tāṃ mahābāhuḥ paśyaṃś cānyā varastriyaḥ
5.010.023c viṣasāda mahābāhur hanūmān mārutātmajaḥ
5.010.024a udyogaṃ vānarendrāṇaṃ plavanaṃ sāgarasya ca
5.010.024c vyarthaṃ vīkṣyānilasutaś cintāṃ punar upāgamat
5.010.025a avatīrya vimānāc ca hanūmān mārutātmajaḥ
5.010.025c cintām upajagāmātha śokopahatacetanaḥ
5.011.001a vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ
5.011.001c hanūmān vegavān āsīd yathā vidyudghanāntare
5.011.002a saṃparikramya hanumān rāvaṇasya niveśanān
5.011.002c adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ
5.011.003a bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam
5.011.003c na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām
5.011.004a palvalāni taṭākāni sarāṃsi saritas tathā
5.011.004c nadyo 'nūpavanāntāś ca durgāś ca dharaṇīdharāḥ
5.011.004e loḍitā vasudhā sarvā na ca paśyāmi jānakīm
5.011.005a iha saṃpātinā sītā rāvaṇasya niveśane
5.011.005c ākhyātā gṛdhrarājena na ca paśyāmi tām aham
5.011.006a kiṃ nu sītātha vaidehī maithilī janakātmajā
5.011.006c upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam
5.011.007a kṣipram utpatato manye sītām ādāya rakṣasaḥ
5.011.007c bibhyato rāmabāṇānām antarā patitā bhavet
5.011.008a atha vā hriyamāṇāyāḥ pathi siddhaniṣevite
5.011.008c manye patitam āryāyā hṛdayaṃ prekṣya sāgaram
5.011.009a rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca
5.011.009c tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā
5.011.010a upary upari vā nūnaṃ sāgaraṃ kramatas tadā
5.011.010c viveṣṭamānā patitā samudre janakātmajā
5.011.011a āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ
5.011.011c abandhur bhakṣitā sītā rāvaṇena tapasvinī
5.011.012a atha vā rākṣasendrasya patnībhir asitekṣaṇā
5.011.012c aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati
5.011.013a saṃpūrṇacandrapratimaṃ padmapatranibhekṣaṇam
5.011.013c rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā
5.011.014a hā rāma lakṣmaṇety eva hāyodhyeti ca maithilī
5.011.014c vilapya bahu vaidehī nyastadehā bhaviṣyati
5.011.015a atha vā nihitā manye rāvaṇasya niveśane
5.011.015c nūnaṃ lālapyate mandaṃ pañjarastheva śārikā
5.011.016a janakasya kule jātā rāmapatnī sumadhyamā
5.011.016c katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet
5.011.017a vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā
5.011.017c rāmasya priyabhāryasya na nivedayituṃ kṣamam
5.011.018a nivedyamāne doṣaḥ syād doṣaḥ syād anivedane
5.011.018c kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me
5.011.019a asminn evaṃgate karye prāptakālaṃ kṣamaṃ ca kim
5.011.019c bhaved iti matiṃ bhūyo hanumān pravicārayan
5.011.020a yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ
5.011.020c gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati
5.011.021a mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati
5.011.021c praveśaś civa laṅkāyā rākṣasānāṃ ca darśanam
5.011.022a kiṃ vā vakṣyati sugrīvo harayo va samāgatāḥ
5.011.022c kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau
5.011.023a gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam
5.011.023c na dṛṣṭeti mayā sītā tatas tyakṣyanti jīvitam
5.011.024a paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam
5.011.024c sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati
5.011.025a taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasaṃ
5.011.025c bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ
5.011.026a vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati
5.011.026c bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati
5.011.027a putrān mṛtān samīkṣyātha na bhaviṣyanti mātaraḥ
5.011.027c kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ
5.011.028a kṛtajñaḥ satyasaṃdhaś ca sugrīvaḥ plavagādhipaḥ
5.011.028c rāmaṃ tathā gataṃ dṛṣṭvā tatas tyakṣyanti jīvitam
5.011.029a durmanā vyathitā dīnā nirānandā tapasvinī
5.011.029c pīḍitā bhartṛśokena rumā tyakṣyati jīvitam
5.011.030a vālijena tu duḥkhena pīḍitā śokakarśitā
5.011.030c pañcatvagamane rājñas tārāpi na bhaviṣyati
5.011.031a mātāpitror vināśena sugrīva vyasanena ca
5.011.031c kumāro 'py aṅgadaḥ kasmād dhārayiṣyati jīvitam
5.011.032a bhartṛjena tu śokena abhibhūtā vanaukasaḥ
5.011.032c śirāṃsy abhihaniṣyanti talair muṣṭibhir eva ca
5.011.033a sāntvenānupradānena mānena ca yaśasvinā
5.011.033c lālitāḥ kapirājena prāṇāṃs tyakṣyanti vānarāḥ
5.011.034a na vaneṣu na śaileṣu na nirodheṣu vā punaḥ
5.011.034c krīḍām anubhaviṣyanti sametya kapikuñjarāḥ
5.011.035a saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ
5.011.035c śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca
5.011.036a viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā
5.011.036c upavāsam atho śastraṃ pracariṣyanti vānarāḥ
5.011.037a ghoram ārodanaṃ manye gate mayi bhaviṣyati
5.011.037c ikṣvākukulanāśaś ca nāśaś caiva vanaukasām
5.011.038a so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ
5.011.038c na hi śakṣyāmy ahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā
5.011.039a mayy agacchati cehasthe dharmātmānau mahārathau
5.011.039c āśayā tau dhariṣyete vanarāś ca manasvinaḥ
5.011.040a hastādāno mukhādāno niyato vṛkṣamūlikaḥ
5.011.040c vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām
5.011.041a sāgarānūpaje deśe bahumūlaphalodake
5.011.041c citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam
5.011.042a upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ
5.011.042c śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca
5.011.043a idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ
5.011.043c samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm
5.011.044a sujātamūlā subhagā kīrtimālāyaśasvinī
5.011.044c prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ
5.011.045a tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ
5.011.045c netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām
5.011.046a yadītaḥ pratigacchāmi sītām anadhigamya tām
5.011.046c aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati
5.011.047a vināśe bahavo doṣā jīvan prāpnoti bhadrakam
5.011.047c tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ
5.011.048a evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayan muhuḥ
5.011.048c nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ
5.011.049a rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam
5.011.049c kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati
5.011.050a athavainaṃ samutkṣipya upary upari sāgaram
5.011.050c rāmāyopahariṣyāmi paśuṃ paśupater iva
5.011.051a iti cintā samāpannaḥ sītām anadhigamya tām
5.011.051c dhyānaśokā parītātmā cintayām āsa vānaraḥ
5.011.052a yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm
5.011.052c tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ
5.011.053a saṃpāti vacanāc cāpi rāmaṃ yady ānayāmy aham
5.011.053c apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān
5.011.054a ihaiva niyatāhāro vatsyāmi niyatendriyaḥ
5.011.054c na matkṛte vinaśyeyuḥ sarve te naravānarāḥ
5.011.055a aśokavanikā cāpi mahatīyaṃ mahādrumā
5.011.055c imām abhigamiṣyāmi na hīyaṃ vicitā mayā
5.011.056a vasūn rudrāṃs tathādityān aśvinau maruto 'pi ca
5.011.056c namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ
5.011.057a jitvā tu rākṣasān devīm ikṣvākukulanandinīm
5.011.057c saṃpradāsyāmi rāmāyā yathāsiddhiṃ tapasvine
5.011.058a sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ
5.011.058c udatiṣṭhan mahābāhur hanūmān mārutātmajaḥ
5.011.059a namo 'stu rāmāya salakṣmaṇāya; devyai ca tasyai janakātmajāyai
5.011.059c namo 'stu rudrendrayamānilebhyo; namo 'stu candrārkamarudgaṇebhyaḥ
5.011.060a sa tebhyas tu namaskṛtvā sugrīvāya ca mārutiḥ
5.011.060c diśaḥ sarvāḥ samālokya aśokavanikāṃ prati
5.011.061a sa gatvā manasā pūrvam aśokavanikāṃ śubhām
5.011.061c uttaraṃ cintayām āsa vānaro mārutātmajaḥ
5.011.062a dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā
5.011.062c aśokavanikā cintyā sarvasaṃskārasaṃskṛtā
5.011.063a rakṣiṇaś cātra vihitā nūnaṃ rakṣanti pādapān
5.011.063c bhagavān api sarvātmā nātikṣobhaṃ pravāyati
5.011.064a saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca
5.011.064c siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇās tv iha
5.011.065a brahmā svayambhūr bhagavān devāś caiva diśantu me
5.011.065c siddhim agniś ca vāyuś ca puruhūtaś ca vajradhṛt
5.011.066a varuṇaḥ pāśahastaś ca somādityai tathaiva ca
5.011.066c aśvinau ca mahātmānau marutaḥ sarva eva ca
5.011.067a siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ
5.011.067c dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ
5.011.068a tad unnasaṃ pāṇḍuradantam avraṇaṃ; śucismitaṃ padmapalāśalocanam
5.011.068c drakṣye tad āryāvadanaṃ kadā nv ahaṃ; prasannatārādhipatulyadarśanam
5.011.069a kṣudreṇa pāpena nṛśaṃsakarmaṇā; sudāruṇālāṃkṛtaveṣadhāriṇā
5.011.069c balābhibhūtā abalā tapasvinī; kathaṃ nu me dṛṣṭapathe 'dya sā bhavet
5.012.001a sa muhūrtam iva dhyatvā manasā cādhigamya tām
5.012.001c avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ
5.012.002a sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ
5.012.002c puṣpitāgrān vasantādau dadarśa vividhān drumān
5.012.003a sālān aśokān bhavyāṃś ca campakāṃś ca supuṣpitān
5.012.003c uddālakān nāgavṛkṣāṃś cūtān kapimukhān api
5.012.004a athāmravaṇasaṃchannāṃ latāśatasamāvṛtām
5.012.004c jyāmukta iva nārācaḥ pupluve vṛkṣavāṭikām
5.012.005a sa praviṣya vicitrāṃ tāṃ vihagair abhināditām
5.012.005c rājataiḥ kāñcanaiś caiva pādapaiḥ sarvatovṛtām
5.012.006a vihagair mṛgasaṃghaiś ca vicitrāṃ citrakānanām
5.012.006c uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ
5.012.007a vṛtāṃ nānāvidhair vṛkṣaiḥ puṣpopagaphalopagaiḥ
5.012.007c kokilair bhṛṅgarājaiś ca mattair nityaniṣevitām
5.012.008a prahṛṣṭamanuje kale mṛgapakṣisamākule
5.012.008c mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām
5.012.009a mārgamāṇo varārohāṃ rājaputrīm aninditām
5.012.009c sukhaprasuptān vihagān bodhayām āsa vānaraḥ
5.012.010a utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ
5.012.010c anekavarṇā vividhā mumucuḥ puṣpavṛṣṭayaḥ
5.012.011a puṣpāvakīrṇaḥ śuśubhe hanumān mārutātmajaḥ
5.012.011c aśokavanikāmadhye yathā puṣpamayo giriḥ
5.012.012a diśaḥ sarvābhidāvantaṃ vṛkṣaṣaṇḍagataṃ kapim
5.012.012c dṛṣṭvā sarvāṇi bhūtāni vasanta iti menire
5.012.013a vṛkṣebhyaḥ patitaiḥ puṣpair avakīrṇā pṛthagvidhaiḥ
5.012.013c rarāja vasudhā tatra pramadeva vibhūṣitā
5.012.014a tarasvinā te taravas tarasābhiprakampitāḥ
5.012.014c kusumāni vicitrāṇi sasṛjuḥ kapinā tadā
5.012.015a nirdhūtapatraśikharāḥ śīrṇapuṣpaphaladrumāḥ
5.012.015c nikṣiptavastrābharaṇā dhūrtā iva parājitāḥ
5.012.016a hanūmatā vegavatā kampitās te nagottamāḥ
5.012.016c puṣpaparṇaphalāny āśu mumucuḥ puṣpaśālinaḥ
5.012.017a vihaṃgasaṃghair hīnās te skandhamātrāśrayā drumāḥ
5.012.017c babhūvur agamāḥ sarve māruteneva nirdhutāḥ
5.012.018a vidhūtakeśī yuvatir yathā mṛditavarṇikā
5.012.018c niṣpītaśubhadantauṣṭhī nakhair dantaiś ca vikṣatā
5.012.019a tathā lāṅgūlahastaiś ca caraṇābhyāṃ ca marditā
5.012.019c babhūvāśokavanikā prabhagnavarapādapā
5.012.020a mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ
5.012.020c yathā prāvṛṣi vindhyasya meghajālāni mārutaḥ
5.012.021a sa tatra maṇibhūmīś ca rājatīś ca manoramāḥ
5.012.021c tathā kāñcanabhūmīś ca vicaran dadṛśe kapiḥ
5.012.022a vāpīś ca vividhākārāḥ pūrṇāḥ paramavāriṇā
5.012.022c mahārhair maṇisopānair upapannās tatas tataḥ
5.012.023a muktāpravālasikatā sphaṭikāntarakuṭṭimāḥ
5.012.023c kāñcanais tarubhiś citrais tīrajair upaśobhitāḥ
5.012.024a phullapadmotpalavanāś cakravākopakūjitāḥ
5.012.024c natyūharutasaṃghuṣṭā haṃsasārasanāditāḥ
5.012.025a dīrghābhir drumayuktābhiḥ saridbhiś ca samantataḥ
5.012.025c amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ
5.012.026a latāśatair avatatāḥ santānakasamāvṛtāḥ
5.012.026c nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ
5.012.027a tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim
5.012.027c vicitrakūṭaṃ kūṭaiś ca sarvataḥ parivāritam
5.012.028a śilāgṛhair avatataṃ nānāvṛkṣaiḥ samāvṛtam
5.012.028c dadarśa kapiśārdūlo ramyaṃ jagati parvatam
5.012.029a dadarśa ca nagāt tasmān nadīṃ nipatitāṃ kapiḥ
5.012.029c aṅkād iva samutpatya priyasya patitāṃ priyām
5.012.030a jale nipatitāgraiś ca pādapair upaśobhitām
5.012.030c vāryamāṇām iva kruddhāṃ pramadāṃ priyabandhubhiḥ
5.012.031a punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ
5.012.031c prasannām iva kāntasya kāntāṃ punar upasthitām
5.012.032a tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ
5.012.032c dadarśa kapiśārdūlo hanumān mārutātmajaḥ
5.012.033a kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā
5.012.033c maṇipravarasopānāṃ muktāsikataśobhitām
5.012.034a vividhair mṛgasaṃghaiś ca vicitrāṃ citrakānanām
5.012.034c prāsādaiḥ sumahadbhiś ca nirmitair viśvakarmaṇā
5.012.034e kānanaiḥ kṛtrimaiś cāpi sarvataḥ samalaṃkṛtām
5.012.035a ye ke cit pādapās tatra puṣpopagaphalopagāḥ
5.012.035c sacchatrāḥ savitardīkāḥ sarve sauvarṇavedikāḥ
5.012.036a latāpratānair bahubhiḥ parṇaiś ca bahubhir vṛtām
5.012.036c kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ
5.012.037a so 'paśyad bhūmibhāgāṃś ca gartaprasravaṇāni ca
5.012.037c suvarṇavṛkṣān aparān dadarśa śikhisaṃnibhān
5.012.038a teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ
5.012.038c amanyata tadā vīraḥ kāñcano 'smīti vānaraḥ
5.012.039a tāṃ kāñcanais tarugaṇair mārutena ca vījitām
5.012.039c kiṅkiṇīśatanirghoṣāṃ dṛṣṭvā vismayam āgamat
5.012.040a supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām
5.012.040c tām āruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām
5.012.041a ito drakṣyāmi vaidehīṃ rāma darśanalālasām
5.012.041c itaś cetaś ca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā
5.012.042a aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ
5.012.042c campakaiś candanaiś cāpi bakulaiś ca vibhūṣitā
5.012.043a iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā
5.012.043c imāṃ sā rāmamahiṣī nūnam eṣyati jānakī
5.012.044a sā rāma rāmamahiṣī rāghavasya priyā sadā
5.012.044c vanasaṃcārakuśalā nūnam eṣyati jānakī
5.012.045a atha vā mṛgaśāvākṣī vanasyāsya vicakṣaṇā
5.012.045c vanam eṣyati sā ceha rāmacintānukarśitā
5.012.046a rāmaśokābhisaṃtaptā sā devī vāmalocanā
5.012.046c vanavāsaratā nityam eṣyate vanacāriṇī
5.012.047a vanecarāṇāṃ satataṃ nūnaṃ spṛhayate purā
5.012.047c rāmasya dayitā bhāryā janakasya sutā satī
5.012.048a saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī
5.012.048c nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī
5.012.049a tasyāś cāpy anurūpeyam aśokavanikā śubhā
5.012.049c śubhā yā pārthivendrasya patnī rāmasya saṃmitā
5.012.050a yadi jivati sā devī tārādhipanibhānanā
5.012.050c āgamiṣyati sāvaśyam imāṃ śivajalāṃ nadīm
5.012.051a evaṃ tu matvā hanumān mahātmā; pratīkṣamāṇo manujendrapatnīm
5.012.051c avekṣamāṇaś ca dadarśa sarvaṃ; supuṣpite parṇaghane nilīnaḥ
5.013.001a sa vīkṣamāṇas tatrastho mārgamāṇaś ca maithilīm
5.013.001c avekṣamāṇaś ca mahīṃ sarvāṃ tām anvavaikṣata
5.013.002a santāna kalatābhiś ca pādapair upaśobhitām
5.013.002c divyagandharasopetāṃ sarvataḥ samalaṃkṛtām
5.013.003a tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām
5.013.003c harmyaprāsādasaṃbādhāṃ kokilākulaniḥsvanām
5.013.004a kāñcanotpalapadmābhir vāpībhir upaśobhitām
5.013.004c bahvāsanakuthopetāṃ bahubhūmigṛhāyutām
5.013.005a sarvartukusumai ramyaiḥ phalavadbhiś ca pādapaiḥ
5.013.005c puṣpitānām aśokānāṃ śriyā sūryodayaprabhām
5.013.006a pradīptām iva tatrastho mārutiḥ samudaikṣata
5.013.006c niṣpatraśākhāṃ vihagaiḥ kriyamāṇām ivāsakṛt
5.013.006e viniṣpatadbhiḥ śataśaś citraiḥ puṣpāvataṃsakaiḥ
5.013.007a āmūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ
5.013.007c puṣpabhārātibhāraiś ca spṛśadbhir iva medinīm
5.013.008a karṇikāraiḥ kusumitaiḥ kiṃśukaiś ca supuṣpitaiḥ
5.013.008c sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ
5.013.009a puṃnāgāḥ saptaparṇāś ca campakoddālakās tathā
5.013.009c vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ
5.013.010a śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ
5.013.010c nīlāñjananibhāḥ ke cit tatrāśokāḥ sahasraśaḥ
5.013.011a nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā
5.013.011c ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam
5.013.012a dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam
5.013.012c puṣparatnaśataiś citraṃ pañcamaṃ sāgaraṃ yathā
5.013.013a sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ
5.013.013c nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ
5.013.014a anekagandhapravahaṃ puṇyagandhaṃ manoramam
5.013.014c śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam
5.013.015a aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ
5.013.015c sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam
5.013.016a madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram
5.013.016c pravālakṛtasopānaṃ taptakāñcanavedikam
5.013.017a muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā
5.013.017c vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram
5.013.018a tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām
5.013.018c upavāsakṛśāṃ dīnāṃ niḥśvasāntīṃ punaḥ punaḥ
5.013.018e dadarśa śuklapakṣādau candrarekhām ivāmalām
5.013.019a mandaprakhyāyamānena rūpeṇa ruciraprabhām
5.013.019c pinaddhāṃ dhūmajālena śikhām iva vibhāvasoḥ
5.013.020a pītenaikena saṃvītāṃ kliṣṭenottamavāsasā
5.013.020c sapaṅkām analaṃkārāṃ vipadmām iva padminīm
5.013.021a vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm
5.013.021c graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm
5.013.022a aśrupūrṇamukhīṃ dīnāṃ kṛśām ananaśena ca
5.013.022c śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām
5.013.023a priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam
5.013.023c svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva
5.013.024a nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā
5.013.024c sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akodivām
5.013.025a tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām
5.013.025c tarkayām āsa sīteti kāraṇair upapādibhiḥ
5.013.026a hriyamāṇā tadā tena rakṣasā kāmarūpiṇā
5.013.026c yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā
5.013.027a pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām
5.013.027c kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ
5.013.028a tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām
5.013.028c sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā
5.013.029a iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva
5.013.029c bhūmau sutanum āsīnāṃ niyatām iva tāpasīm
5.013.030a niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva
5.013.030c śokajālena mahatā vitatena na rājatīm
5.013.031a saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ
5.013.031c tāṃ smṛtīm iva saṃdighdām ṛddhiṃ nipatitām iva
5.013.032a vihatām iva ca śraddhām āśāṃ pratihatām iva
5.013.032c sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva
5.013.033a abhūtenāpavādena kīrtiṃ nipatitām iva
5.013.033c rāmoparodhavyathitāṃ rakṣoharaṇakarśitām
5.013.034a abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatas tataḥ
5.013.034c bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā
5.013.034e vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ
5.013.035a malapaṅkadharāṃ dīnāṃ maṇḍanārhām amaṇḍitām
5.013.035c prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām
5.013.036a tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu
5.013.036c āmnāyānām ayogena vidyāṃ praśithilām iva
5.013.037a duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām
5.013.037c saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām
5.013.038a tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām
5.013.038c tarkayām āsa sīteti kāraṇair upapādayan
5.013.039a vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat
5.013.039c tāny ābharaṇajālāni gātraśobhīny alakṣayat
5.013.040a sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau
5.013.040c maṇividrumacitrāṇi hasteṣv ābharaṇāni ca
5.013.041a śyāmāni cirayuktatvāt tathā saṃsthānavanti ca
5.013.041c tāny evaitāni manye 'haṃ yāni rāmo 'vnakīrtayat
5.013.042a tatra yāny avahīnāni tāny ahaṃ nopalakṣaye
5.013.042c yāny asyā nāvahīnāni tānīmāni na saṃśayaḥ
5.013.043a pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham
5.013.043c uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ
5.013.044a bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale
5.013.044c anayaivāpaviddhāni svanavanti mahānti ca
5.013.045a idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram
5.013.045c tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat
5.013.046a iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā
5.013.046c pranaṣṭāpi satī yasya manaso na praṇaśyati
5.013.047a iyaṃ sā yat kṛte rāmaś caturbhiḥ paritapyate
5.013.047c kāruṇyenānṛśaṃsyena śokena madanena ca
5.013.048a strī pranaṣṭeti kāruṇyād āśritety ānṛśaṃsyataḥ
5.013.048c patnī naṣṭeti śokena priyeti madanena ca
5.013.049a asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam
5.013.049c rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā
5.013.050a asyā devyā manas tasmiṃs tasya cāsyāṃ pratiṣṭhitam
5.013.050c teneyaṃ sa ca dharmātmā muhūrtam api jīvati
5.013.051a duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm
5.013.051c sītāṃ vinā mahābāhur muhūrtam api jīvati
5.013.052a evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ
5.013.052c jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum
5.014.001a praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ
5.014.001c guṇābhirāmaṃ rāmaṃ ca punaś cintāparo 'bhavat
5.014.002a sa muhūrtam iva dhyātvā bāṣpaparyākulekṣaṇaḥ
5.014.002c sītām āśritya tejasvī hanumān vilalāpa ha
5.014.003a mānyā guruvinītasya lakṣmaṇasya gurupriyā
5.014.003c yadi sītāpi duḥkhārtā kālo hi duratikramaḥ
5.014.004a rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ
5.014.004c nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame
5.014.005a tulyaśīlavayovṛttāṃ tulyābhijanalakṣaṇām
5.014.005c rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā
5.014.006a tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam
5.014.006c jagāma manasā rāmaṃ vacanaṃ cedam abravīt
5.014.007a asyā hetor viśālākṣyā hato vālī mahābalaḥ
5.014.007c rāvaṇapratimo vīrye kabandhaś ca nipātitaḥ
5.014.008a virādhaś ca hataḥ saṃkhye rākṣaso bhīmavikramaḥ
5.014.008c vane rāmeṇa vikramya mahendreṇeva śambaraḥ
5.014.009a caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
5.014.009c nihatāni janasthāne śarair agniśikhopamaiḥ
5.014.010a kharaś ca nihataḥ saṃkhye triśirāś ca nipātitaḥ
5.014.010c dūṣaṇaś ca mahātejā rāmeṇa viditātmanā
5.014.011a aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam
5.014.011c asyā nimitte sugrīvaḥ prāptavāṃl lokasatkṛtam
5.014.012a sāgaraś ca mayā krāntaḥ śrīmān nadanadīpatiḥ
5.014.012c asyā hetor viśālākṣyāḥ purī ceyaṃ nirīkṣitā
5.014.013a yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet
5.014.013c asyāḥ kṛte jagac cāpi yuktam ity eva me matiḥ
5.014.014a rājyaṃ vā triṣu lokeṣu sītā vā janakātmajā
5.014.014c trailokyarājyaṃ sakalaṃ sītāyā nāpnuyāt kalām
5.014.015a iyaṃ sā dharmaśīlasya maithilasya mahātmanaḥ
5.014.015c sutā janakarājasya sītā bhartṛdṛḍhavratā
5.014.016a utthitā medinīṃ bhittvā kṣetre halamukhakṣate
5.014.016c padmareṇunibhaiḥ kīrṇā śubhaiḥ kedārapāṃsubhiḥ
5.014.017a vikrāntasyāryaśīlasya saṃyugeṣv anivartinaḥ
5.014.017c snuṣā daśarathasyaiṣā jyeṣṭhā rājño yaśasvinī
5.014.018a dharmajñasya kṛtajñasya rāmasya viditātmanaḥ
5.014.018c iyaṃ sā dayitā bhāryā rākṣasī vaśam āgatā
5.014.019a sarvān bhogān parityajya bhartṛsnehabalāt kṛtā
5.014.019c acintayitvā duḥkhāni praviṣṭā nirjanaṃ vanam
5.014.020a saṃtuṣṭā phalamūlena bhartṛśuśrūṣaṇe ratā
5.014.020c yā parāṃ bhajate prītiṃ vane 'pi bhavane yathā
5.014.021a seyaṃ kanakavarṇāṅgī nityaṃ susmitabhāṣiṇī
5.014.021c sahate yātanām etām anarthānām abhāginī
5.014.022a imāṃ tu śīlasaṃpannāṃ draṣṭum icchati rāghavaḥ
5.014.022c rāvaṇena pramathitāṃ prapām iva pipāsitaḥ
5.014.023a asyā nūnaṃ punar lābhād rāghavaḥ prītim eṣyati
5.014.023c rājā rājyaparibhraṣṭaḥ punaḥ prāpyeva medinīm
5.014.024a kāmabhogaiḥ parityaktā hīnā bandhujanena ca
5.014.024c dhārayaty ātmano dehaṃ tatsamāgamakāṅkṣiṇī
5.014.025a naiṣā paśyati rākṣasyo nemān puṣpaphaladrumān
5.014.025c ekasthahṛdayā nūnaṃ rāmam evānupaśyati
5.014.026a bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api
5.014.026c eṣā hi rahitā tena śobhanārhā na śobhate
5.014.027a duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ
5.014.027c dhārayaty ātmano dehaṃ na duḥkhenāvasīdati
5.014.028a imām asitakeśāntāṃ śatapatranibhekṣaṇām
5.014.028c sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ
5.014.029a kṣitikṣamā puṣkarasaṃnibhākṣī; yā rakṣitā rāghavalakṣmaṇābhyām
5.014.029c sā rākṣasībhir vikṛtekṣaṇābhiḥ; saṃrakṣyate saṃprati vṛkṣamūle
5.014.030a himahatanalinīva naṣṭaśobhā; vyasanaparamparayā nipīḍyamānā
5.014.030c sahacararahiteva cakravākī; janakasutā kṛpaṇāṃ daśāṃ prapannā
5.014.031a asyā hi puṣpāvanatāgraśākhāḥ; śokaṃ dṛḍhaṃ vai janayaty aśokāḥ
5.014.031c himavyapāyena ca mandaraśmir; abhyutthito naikasahasraraśmiḥ
5.014.032a ity evam arthaṃ kapir anvavekṣya; sīteyam ity eva niviṣṭabuddhiḥ
5.014.032c saṃśritya tasmin niṣasāda vṛkṣe; balī harīṇām ṛṣabhas tarasvī
5.015.001a tataḥ kumudaṣaṇḍābho nirmalaṃ nirmalaḥ svayam
5.015.001c prajagāma nabhaś candro haṃso nīlam ivodakam
5.015.002a sācivyam iva kurvan sa prabhayā nirmalaprabhaḥ
5.015.002c candramā raśmibhiḥ śītaiḥ siṣeve pavanātmajam
5.015.003a sa dadarśa tataḥ sītāṃ pūrṇacandranibhānanām
5.015.003c śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi
5.015.004a didṛkṣamāṇo vaidehīṃ hanūmān mārutātmajaḥ
5.015.004c sa dadarśāvidūrasthā rākṣasīr ghoradarśanāḥ
5.015.005a ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā
5.015.005c akarṇāṃ śaṅkukarṇāṃ ca mastakocchvāsanāsikām
5.015.006a atikāyottamāṅgīṃ ca tanudīrghaśirodharām
5.015.006c dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm
5.015.007a lambakarṇalalāṭāṃ ca lambodarapayodharām
5.015.007c lambauṣṭhīṃ cibukauṣṭhīṃ ca lambāsyāṃ lambajānukām
5.015.008a hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā
5.015.008c karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām
5.015.009a vikṛtāḥ piṅgalāḥ kālīḥ krodhanāḥ kalahapriyāḥ
5.015.009c kālāyasamahāśūlakūṭamudgaradhāriṇīḥ
5.015.010a varāhamṛgaśārdūlamahiṣājaśivā mukhāḥ
5.015.010c gajoṣṭrahayapādāś ca nikhātaśiraso 'parāḥ
5.015.011a ekahastaikapādāś ca kharakarṇyaśvakarṇikāḥ
5.015.011c gokarṇīr hastikarṇīś ca harikarṇīs tathāparāḥ
5.015.012a anāsā atināsāś ca tiryan nāsā vināsikāḥ
5.015.012c gajasaṃnibhanāsāś ca lalāṭocchvāsanāsikāḥ
5.015.013a hastipādā mahāpādā gopādāḥ pādacūlikāḥ
5.015.013c atimātraśirogrīvā atimātrakucodarīḥ
5.015.014a atimātrāsya netrāś ca dīrghajihvānakhās tathā
5.015.014c ajāmukhīr hastimukhīr gomukhīḥ sūkarīmukhīḥ
5.015.015a hayoṣṭrakharavaktrāś ca rākṣasīr ghoradarśanāḥ
5.015.015c śūlamudgarahastāś ca krodhanāḥ kalahapriyāḥ
5.015.016a karālā dhūmrakeśīś ca rakṣasīr vikṛtānanāḥ
5.015.016c pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ
5.015.017a māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ
5.015.017c tā dadarśa kapiśreṣṭho romaharṣaṇadarśanāḥ
5.015.018a skandhavantam upāsīnāḥ parivārya vanaspatim
5.015.018c tasyādhastāc ca tāṃ devīṃ rājaputrīm aninditām
5.015.019a lakṣayām āsa lakṣmīvān hanūmāñ janakātmajām
5.015.019c niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām
5.015.020a kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva
5.015.020c cāritrya vyapadeśāḍhyāṃ bhartṛdarśanadurgatām
5.015.021a bhūṣaṇair uttamair hīnāṃ bhartṛvātsalyabhūṣitām
5.015.021c rākṣasādhipasaṃruddhāṃ bandhubhiś ca vinākṛtām
5.015.022a viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva
5.015.022c candralekhāṃ payodānte śāradābhrair ivāvṛtām
5.015.023a kliṣṭarūpām asaṃsparśād ayuktām iva vallakīm
5.015.023c sītāṃ bhartṛhite yuktām ayuktāṃ rakṣasāṃ vaśe
5.015.024a aśokavanikāmadhye śokasāgaram āplutām
5.015.024c tābhiḥ parivṛtāṃ tatra sagrahām iva rohiṇīm
5.015.025a dadarśa hanumān devīṃ latām akusumām iva
5.015.025c sā malena ca digdhāṅgī vapuṣā cāpy alaṃkṛtā
5.015.026a mṛṇālī paṅkadighdeva vibhāti ca na bhāti ca
5.015.026c malinena tu vastreṇa parikliṣṭena bhāminīm
5.015.027a saṃvṛtāṃ mṛgaśāvākṣīṃ dadarśa hanumān kapiḥ
5.015.027c tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā
5.015.028a rakṣitāṃ svena śīlena sītām asitalocanām
5.015.028c tāṃ dṛṣṭvā hanumān sītāṃ mṛgaśāvanibhekṣaṇām
5.015.029a mṛgakanyām iva trastāṃ vīkṣamāṇāṃ samantataḥ
5.015.029c dahantīm iva niḥśvāsair vṛkṣān pallavadhāriṇaḥ
5.015.030a saṃghātam iva śokānāṃ duḥkhasyormim ivotthitām
5.015.030c tāṃ kṣāmāṃ suvibhaktāṅgīṃ vinābharaṇaśobhinīm
5.015.031a praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm
5.015.031c harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām
5.015.032a mumoca hanumāṃs tatra namaś cakre ca rāghavam
5.015.032c namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān
5.015.033a sītādarśanasaṃhṛṣṭo hanūmān saṃvṛto 'bhavat
5.016.001a tathā viprekṣamāṇasya vanaṃ puṣpitapādapam
5.016.001c vicinvataś ca vaidehīṃ kiṃ cic cheṣā niśābhavat
5.016.002a ṣaḍaṅgavedaviduṣāṃ kratupravarayājinām
5.016.002c śuśrāva brahmaghoṣāṃś ca virātre brahmarakṣasām
5.016.003a atha maṅgalavāditraiḥ śabdaiḥ śrotramanoharaiḥ
5.016.003c prābodhyata mahābāhur daśagrīvo mahābalaḥ
5.016.004a vibudhya tu yathākālaṃ rākṣasendraḥ pratāvapān
5.016.004c srastamālyāmbaradharo vaidehīm anvacintayat
5.016.005a bhṛśaṃ niyuktas tasyāṃ ca madanena madotkaṭaḥ
5.016.005c na sa taṃ rākṣasaḥ kāmaṃ śaśākātmani gūhitum
5.016.006a sa sarvābharaṇair yukto bibhrac chriyam anuttamām
5.016.006c tāṃ nagair vividhair juṣṭāṃ sarvapuṣpaphalopagaiḥ
5.016.007a vṛtāṃ puṣkariṇībhiś ca nānāpuṣpopaśobhitām
5.016.007c sadāmadaiś ca vihagair vicitrāṃ paramādbhutām
5.016.008a īhāmṛgaiś ca vividhaiś vṛtāṃ dṛṣṭimanoharaiḥ
5.016.008c vīthīḥ saṃprekṣamāṇaś ca maṇikāñcanatoraṇāḥ
5.016.009a nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām
5.016.009c aśokavanikām eva prāviśat saṃtatadrumām
5.016.010a aṅganāśatamātraṃ tu taṃ vrajantam anuvrajat
5.016.010c mahendram iva paulastyaṃ devagandharvayoṣitaḥ
5.016.011a dīpikāḥ kāñcanīḥ kāś cij jagṛhus tatra yoṣitaḥ
5.016.011c bālavyajanahastāś ca tālavṛntāni cāparāḥ
5.016.012a kāñcanair api bhṛṅgārair jahruḥ salilam agrataḥ
5.016.012c maṇḍalāgrān asīṃś caiva gṛhyānyāḥ pṛṣṭhato yayuḥ
5.016.013a kā cid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī
5.016.013c dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā
5.016.014a rājahaṃsapratīkāśaṃ chatraṃ pūrṇaśaśiprabham
5.016.014c sauvarṇadaṇḍam aparā gṛhītvā pṛṣṭhato yayau
5.016.015a nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ
5.016.015c anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva
5.016.016a tataḥ kāñcīninādaṃ ca nūpurāṇāṃ ca niḥsvanam
5.016.016c śuśrāva paramastrīṇāṃ sa kapir mārutātmajaḥ
5.016.017a taṃ cāpratimakarmāṇam acintyabalapauruṣam
5.016.017c dvāradeśam anuprāptaṃ dadarśa hanumān kapiḥ
5.016.018a dīpikābhir anekābhiḥ samantād avabhāsitam
5.016.018c gandhatailāvasiktābhir dhriyamāṇābhir agrataḥ
5.016.019a kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam
5.016.019c samakṣam iva kandarpam apaviddha śarāsanam
5.016.020a mathitāmṛtaphenābham arajo vastram uttamam
5.016.020c salīlam anukarṣantaṃ vimuktaṃ saktam aṅgade
5.016.021a taṃ patraviṭape līnaḥ patrapuṣpaghanāvṛtaḥ
5.016.021c samīpam upasaṃkrāntaṃ nidhyātum upacakrame
5.016.022a avekṣamāṇaś ca tato dadarśa kapikuñjaraḥ
5.016.022c rūpayauvanasaṃpannā rāvaṇasya varastriyaḥ
5.016.023a tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ
5.016.023c tanmṛgadvijasaṃghuṣṭaṃ praviṣṭaḥ pramadāvanam
5.016.024a kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ
5.016.024c tena viśravasaḥ putraḥ sa dṛṣṭo rākṣasādhipaḥ
5.016.025a vṛtaḥ paramanārībhis tārābhir iva candramāḥ
5.016.025c taṃ dadarśa mahātejās tejovantaṃ mahākapiḥ
5.016.026a rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ
5.016.026c avapluto mahātejā hanūmān mārutātmajaḥ
5.016.027a sa tathāpy ugratejāḥ san nirdhūtas tasya tejasā
5.016.027c patraguhyāntare sakto hanūmān saṃvṛto 'bhavat
5.016.028a sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm
5.016.028c didṛkṣur asitāpāṅgīm upāvartata rāvaṇaḥ
5.017.001a tasminn eva tataḥ kāle rājaputrī tv aninditā
5.017.001c rūpayauvanasaṃpannaṃ bhūṣaṇottamabhūṣitam
5.017.002a tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam
5.017.002c prāvepata varārohā pravāte kadalī yathā
5.017.003a ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau
5.017.003c upaviṣṭā viśālākṣī rudantī varavarṇinī
5.017.004a daśagrīvas tu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ
5.017.004c dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave
5.017.005a asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām
5.017.005c chinnāṃ prapatitāṃ bhūmau śākhām iva vanaspateḥ
5.017.005e malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām
5.017.006a samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ
5.017.006c saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ
5.017.007a śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām
5.017.007c duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām
5.017.008a veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva
5.017.008c dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā
5.017.009a vṛttaśīle kule jātām ācāravati dhārmike
5.017.009c punaḥ saṃskāram āpannāṃ jātam iva ca duṣkule
5.017.010a sannām iva mahākīrtiṃ śraddhām iva vimānitām
5.017.010c prajñām iva parikṣīṇām āśāṃ pratihatām iva
5.017.011a āyatīm iva vidhvastām ājñāṃ pratihatām iva
5.017.011c dīptām iva diśaṃ kāle pūjām apahṛtām iva
5.017.012a padminīm iva vidhvastāṃ hataśūrāṃ camūm iva
5.017.012c prabhām iva tapodhvastām upakṣīṇām ivāpagām
5.017.013a vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva
5.017.013c paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām
5.017.014a utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām
5.017.014c hastihastaparāmṛṣṭām ākulāṃ padminīm iva
5.017.015a patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva
5.017.015c parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva
5.017.016a sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām
5.017.016c tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām
5.017.017a gṛhītāmālitāṃ stambhe yūthapena vinākṛtām
5.017.017c niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva
5.017.018a ekayā dīrghayā veṇyā śobhamānām ayatnataḥ
5.017.018c nīlayā nīradāpāye vanarājyā mahīm iva
5.017.019a upavāsena śokena dhyānena ca bhayena ca
5.017.019c parikṣīṇāṃ kṛśāṃ dīnām alpāhārāṃ tapodhanām
5.017.020a āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva
5.017.020c bhāvena raghumukhyasya daśagrīvaparābhavam
5.017.021a samīkṣamāṇāṃ rudatīm aninditāṃ; supakṣmatāmrāyataśuklalocanām
5.017.021c anuvratāṃ rāmam atīva maithilīṃ; pralobhayām āsa vadhāya rāvaṇaḥ
5.018.001a sa tāṃ parivṛtāṃ dīnāṃ nirānandāṃ tapasvinīm
5.018.001c sākārair madhurair vākyair nyadarśayata rāvaṇaḥ
5.018.002a māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram
5.018.002c adarśanam ivātmānaṃ bhayān netuṃ tvam icchasi
5.018.003a kāmaye tvāṃ viśālākṣi bahumanyasva māṃ priye
5.018.003c sarvāṅgaguṇasaṃpanne sarvalokamanohare
5.018.004a neha ke cin manuṣyā vā rākṣasāḥ kāmarūpiṇaḥ
5.018.004c vyapasarpatu te sīte bhayaṃ mattaḥ samutthitam
5.018.005a svadharme rakṣasāṃ bhīru sarvathaiṣa na saṃśayaḥ
5.018.005c gamanaṃ vā parastrīṇāṃ haraṇaṃ saṃpramathya vā
5.018.006a evaṃ caitad akāmāṃ ca na tvāṃ sprakṣyāmi maithili
5.018.006c kāmaṃ kāmaḥ śarīre me yathākāmaṃ pravartatām
5.018.007a devi neha bhayaṃ kāryaṃ mayi viśvasihi priye
5.018.007c praṇayasva ca tattvena maivaṃ bhūḥ śokalālasā
5.018.008a ekaveṇī dharāśayyā dhyānaṃ malinam ambaram
5.018.008c asthāne 'py upavāsaś ca naitāny aupayikāni te
5.018.009a vicitrāṇi ca mālyāni candanāny agarūṇi ca
5.018.009c vividhāni ca vāsāṃsi divyāny ābharaṇāni ca
5.018.010a mahārhāṇi ca pānāni yānāni śayanāni ca
5.018.010c gītaṃ nṛttaṃ ca vādyaṃ ca labha māṃ prāpya maithili
5.018.011a strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam
5.018.011c māṃ prāpya tu kathaṃ hi syās tvam anarhā suvigrahe
5.018.012a idaṃ te cārusaṃjātaṃ yauvanaṃ vyativartate
5.018.012c yad atītaṃ punar naiti srotaḥ śīghram apām iva
5.018.013a tvāṃ kṛtvoparato manye rūpakartā sa viśvakṛt
5.018.013c na hi rūpopamā tv anyā tavāsti śubhadarśane
5.018.014a tvāṃ samāsādya vaidehi rūpayauvanaśālinīm
5.018.014c kaḥ pumān ativarteta sākṣād api pitāmahaḥ
5.018.015a yad yat paśyāmi te gātraṃ śītāṃśusadṛśānane
5.018.015c tasmiṃs tasmin pṛthuśroṇi cakṣur mama nibadhyate
5.018.016a bhava maithili bhāryā me moham enaṃ visarjaya
5.018.016c bahvīnām uttamastrīṇāṃ mamāgramahiṣī bhava
5.018.017a lokebhyo yāni ratnāni saṃpramathyāhṛtāni me
5.018.017c tāni te bhīru sarvāṇi rājyaṃ caitad ahaṃ ca te
5.018.018a vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm
5.018.018c janakāya pradāsyāmi tava hetor vilāsini
5.018.019a neha paśyāmi loke 'nyaṃ yo me pratibalo bhavet
5.018.019c paśya me sumahad vīryam apratidvandvam āhave
5.018.020a asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ
5.018.020c aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ
5.018.021a iccha māṃ kriyatām adya pratikarma tavottamam
5.018.021c saprabhāṇy avasajjantāṃ tavāṅge bhūṣaṇāni ca
5.018.021e sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā
5.018.022a pratikarmābhisaṃyuktā dākṣiṇyena varānane
5.018.022c bhuṅkṣva bhogān yathākāmaṃ piba bhīru ramasva ca
5.018.022e yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca
5.018.023a lalasva mayi visrabdhā dhṛṣṭam ājñāpayasva ca
5.018.023c matprabhāvāl lalantyāś ca lalantāṃ bāndhavās tava
5.018.024a ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaś ca me
5.018.024c kiṃ kariṣyasi rāmeṇa subhage cīravāsasā
5.018.025a nikṣiptavijayo rāmo gataśrīr vanagocaraḥ
5.018.025c vratī sthaṇḍilaśāyī ca śaṅke jīvati vā na vā
5.018.026a na hi vaidehi rāmas tvāṃ draṣṭuṃ vāpy upalapsyate
5.018.026c puro balākair asitair meghair jyotsnām ivāvṛtām
5.018.027a na cāpi mama hastāt tvāṃ prāptum arhati rāghavaḥ
5.018.027c hiraṇyakaśipuḥ kīrtim indrahastagatām iva
5.018.028a cārusmite cārudati cārunetre vilāsini
5.018.028c mano harasi me bhīru suparṇaḥ pannagaṃ yathā
5.018.029a kliṣṭakauśeyavasanāṃ tanvīm apy analaṃkṛtām
5.018.029c tāṃ dṛṣṭvā sveṣu dāreṣu ratiṃ nopalabhāmy aham
5.018.030a antaḥpuranivāsinyaḥ striyaḥ sarvaguṇānvitāḥ
5.018.030c yāvantyo mama sarvāsām aiśvaryaṃ kuru jānaki
5.018.031a mama hy asitakeśānte trailokyapravarāḥ striyaḥ
5.018.031c tās tvāṃ paricariṣyanti śriyam apsaraso yathā
5.018.032a yāni vaiśravaṇe subhru ratnāni ca dhanāni ca
5.018.032c tāni lokāṃś ca suśroṇi māṃ ca bhuṅkṣva yathāsukham
5.018.033a na rāmas tapasā devi na balena na vikramaiḥ
5.018.033c na dhanena mayā tulyas tejasā yaśasāpi vā
5.018.034a piba vihara ramasva bhuṅkṣva bhogān; dhananicayaṃ pradiśāmi medinīṃ ca
5.018.034c mayi lala lalane yathāsukhaṃ tvaṃ; tvayi ca sametya lalantu bāndhavās te
5.018.035a kusumitatarujālasaṃtatāni; bhramarayutāni samudratīrajāni
5.018.035c kanakavimalahārabhūṣitāṅgī; vihara mayā saha bhīru kānanāni
5.019.001a tasya tadvacanaṃ śrutvā sītā raudrasya rakṣasaḥ
5.019.001c ārtā dīnasvarā dīnaṃ pratyuvāca śanair vacaḥ
5.019.002a duḥkhārtā rudatī sītā vepamānā tapasvinī
5.019.002c cintayantī varārohā patim eva pativratā
5.019.003a tṛṇam antarataḥ kṛtvā pratyuvāca śucismitā
5.019.003c nivartaya mano mattaḥ svajane kriyatāṃ manaḥ
5.019.004a na māṃ prārthayituṃ yuktas tvaṃ siddhim iva pāpakṛt
5.019.004c akāryaṃ na mayā kāryam ekapatnyā vigarhitam
5.019.004e kulaṃ saṃprāptayā puṇyaṃ kule mahati jātayā
5.019.005a evam uktvā tu vaidehī rāvaṇaṃ taṃ yaśasvinī
5.019.005c rākṣasaṃ pṛṣṭhataḥ kṛtvā bhūyo vacanam abravīt
5.019.006a nāham aupayikī bhāryā parabhāryā satī tava
5.019.006c sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara
5.019.007a yathā tava tathānyeṣāṃ rakṣyā dārā niśācara
5.019.007c ātmānam upamāṃ kṛtvā sveṣu dāreṣu ramyatām
5.019.008a atuṣṭaṃ sveṣu dāreṣu capalaṃ calitendriyam
5.019.008c nayanti nikṛtiprajñāṃ paradārāḥ parābhavam
5.019.009a iha santo na vā santi sato vā nānuvartase
5.019.009c vaco mithyā praṇītātmā pathyam uktaṃ vicakṣaṇaiḥ
5.019.010a akṛtātmānam āsādya rājānam anaye ratam
5.019.010c samṛddhāni vinaśyanti rāṣṭrāṇi nagarāṇi ca
5.019.011a tatheyaṃ tvāṃ samāsādya laṅkā ratnaugha saṃkulā
5.019.011c aparādhāt tavaikasya nacirād vinaśiṣyati
5.019.012a svakṛtair hanyamānasya rāvaṇādīrghadarśinaḥ
5.019.012c abhinandanti bhūtāni vināśe pāpakarmaṇaḥ
5.019.013a evaṃ tvāṃ pāpakarmāṇaṃ vakṣyanti nikṛtā janāḥ
5.019.013c diṣṭyaitad vyasanaṃ prāpto raudra ity eva harṣitāḥ
5.019.014a śakyā lobhayituṃ nāham aiśvaryeṇa dhanena vā
5.019.014c ananyā rāghaveṇāhaṃ bhāskareṇa prabhā yathā
5.019.015a upadhāya bhujaṃ tasya lokanāthasya satkṛtam
5.019.015c kathaṃ nāmopadhāsyāmi bhujam anyasya kasya cit
5.019.016a aham aupayikī bhāryā tasyaiva vasudhāpateḥ
5.019.016c vratasnātasya viprasya vidyeva viditātmanaḥ
5.019.017a sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām
5.019.017c vane vāśitayā sārdhaṃ kareṇveva gajādhipam
5.019.018a mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā
5.019.018c vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ
5.019.019a varjayed vajram utsṛṣṭaṃ varjayed antakaś ciram
5.019.019c tvadvidhaṃ na tu saṃkruddho lokanāthaḥ sa rāghavaḥ
5.019.020a rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam
5.019.020c śatakratuvisṛṣṭasya nirghoṣam aśaner iva
5.019.021a iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ
5.019.021c iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ
5.019.022a rakṣāṃsi parinighnantaḥ puryām asyāṃ samantataḥ
5.019.022c asaṃpātaṃ kariṣyanti patantaḥ kaṅkavāsasaḥ
5.019.023a rākṣasendramahāsarpān sa rāmagaruḍo mahān
5.019.023c uddhariṣyati vegena vainateya ivoragān
5.019.024a apaneṣyati māṃ bhartā tvattaḥ śīghram ariṃdamaḥ
5.019.024c asurebhyaḥ śriyaṃ dīptāṃ viṣṇus tribhir iva kramaiḥ
5.019.025a janasthāne hatasthāne nihate rakṣasāṃ bale
5.019.025c aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai
5.019.026a āśramaṃ tu tayoḥ śūnyaṃ praviśya narasiṃhayoḥ
5.019.026c gocaraṃ gatayor bhrātror apanītā tvayādhama
5.019.027a na hi gandham upāghrāya rāmalakṣmaṇayos tvayā
5.019.027c śakyaṃ saṃdarśane sthātuṃ śunā śārdūlayor iva
5.019.028a tasya te vigrahe tābhyāṃ yugagrahaṇam asthiram
5.019.028c vṛtrasyevendrabāhubhyāṃ bāhor ekasya nigrahaḥ
5.019.029a kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha
5.019.029c toyam alpam ivādityaḥ prāṇān ādāsyate śaraiḥ
5.019.030a giriṃ kuberasya gato 'thavālayaṃ; sabhāṃ gato vā varuṇasya rājñaḥ
5.019.030c asaṃśayaṃ dāśarather na mokṣyase; mahādrumaḥ kālahato 'śaner iva
5.020.001a sītāyā vacanaṃ śrutvā paruṣaṃ rākṣasādhipaḥ
5.020.001c pratyuvāca tataḥ sītāṃ vipriyaṃ priyadarśanām
5.020.002a yathā yathā sāntvayitā vaśyaḥ strīṇāṃ tathā tathā
5.020.002c yathā yathā priyaṃ vaktā paribhūtas tathā tathā
5.020.003a saṃniyacchati me krodhaṃ tvayi kāmaḥ samutthitaḥ
5.020.003c dravato mārgam āsādya hayān iva susārathiḥ
5.020.004a vāmaḥ kāmo manuṣyāṇāṃ yasmin kila nibadhyate
5.020.004c jane tasmiṃs tv anukrośaḥ snehaś ca kila jāyate
5.020.005a etasmāt kāraṇān na tāṃ ghatayāmi varānane
5.020.005c vadhārhām avamānārhāṃ mithyāpravrajite ratām
5.020.006a paruṣāṇi hi vākyāni yāni yāni bravīṣi mām
5.020.006c teṣu teṣu vadho yuktas tava maithili dāruṇaḥ
5.020.007a evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ
5.020.007c krodhasaṃrambhasaṃyuktaḥ sītām uttaram abravīt
5.020.008a dvau māsau rakṣitavyau me yo 'vadhis te mayā kṛtaḥ
5.020.008c tataḥ śayanam āroha mama tvaṃ varavarṇini
5.020.009a dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm
5.020.009c mama tvāṃ prātarāśārtham ārabhante mahānase
5.020.010a tāṃ tarjyamānāṃ saṃprekṣya rākṣasendreṇa jānakīm
5.020.010c devagandharvakanyās tā viṣedur vipulekṣaṇāḥ
5.020.011a oṣṭhaprakārair aparā netravaktrais tathāparāḥ
5.020.011c sītām āśvāsayām āsus tarjitāṃ tena rakṣasā
5.020.012a tābhir āśvāsitā sītā rāvaṇaṃ rākṣasādhipam
5.020.012c uvācātmahitaṃ vākyaṃ vṛttaśauṇḍīryagarvitam
5.020.013a nūnaṃ na te janaḥ kaś cid asin niḥśreyase sthitaḥ
5.020.013c nivārayati yo na tvāṃ karmaṇo 'smād vigarhitāt
5.020.014a māṃ hi dharmātmanaḥ patnīṃ śacīm iva śacīpateḥ
5.020.014c tvadanyas triṣu lokeṣu prārthayen manasāpi kaḥ
5.020.015a rākṣasādhama rāmasya bhāryām amitatejasaḥ
5.020.015c uktavān asi yat pāpaṃ kva gatas tasya mokṣyase
5.020.016a yathā dṛptaś ca mātaṅgaḥ śaśaś ca sahitau vane
5.020.016c tathā dviradavad rāmas tvaṃ nīca śaśavat smṛtaḥ
5.020.017a sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase
5.020.017c cakṣuṣo viṣayaṃ tasya na tāvad upagacchasi
5.020.018a ime te nayane krūre virūpe kṛṣṇapiṅgale
5.020.018c kṣitau na patite kasmān mām anāryanirīkṣitaḥ
5.020.019a tasya dharmātmanaḥ patnīṃ snuṣāṃ daśarathasya ca
5.020.019c kathaṃ vyāharato māṃ te na jihvā pāpa śīryate
5.020.020a asaṃdeśāt tu rāmasya tapasaś cānupālanāt
5.020.020c na tvāṃ kurmi daśagrīva bhasma bhasmārhatejasā
5.020.021a nāpahartum ahaṃ śakyā tasya rāmasya dhīmataḥ
5.020.021c vidhis tava vadhārthāya vihito nātra saṃśayaḥ
5.020.022a śūreṇa dhanadabhrātā balaiḥ samuditena ca
5.020.022c apohya rāmaṃ kasmād dhi dāracāuryaṃ tvayā kṛtam
5.020.023a sītāyā vacanaṃ śrutvā rāvaṇo rākṣasādhipaḥ
5.020.023c vivṛtya nayane krūre jānakīm anvavaikṣata
5.020.024a nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ
5.020.024c siṃhasattvagatiḥ śrīmān dīptajihvogralocanaḥ
5.020.025a calāgramakuṭaḥ prāṃśuś citramālyānulepanaḥ
5.020.025c raktamālyāmbaradharas taptāṅgadavibhūṣaṇaḥ
5.020.026a śroṇīsūtreṇa mahatā mekakena susaṃvṛtaḥ
5.020.026c amṛtotpādanaddhena bhujaṃgeneva mandaraḥ
5.020.027a taruṇādityavarṇābhyāṃ kuṇḍalābhyāṃ vibhūṣitaḥ
5.020.027c raktapallavapuṣpābhyām aśokābhyām ivācalaḥ
5.020.028a avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ
5.020.028c uvāca rāvaṇaḥ sītāṃ bhujaṃga iva niḥśvasan
5.020.029a anayenābhisaṃpannam arthahīnam anuvrate
5.020.029c nāśayāmy aham adya tvāṃ sūryaḥ saṃdhyām ivaujasā
5.020.030a ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ
5.020.030c saṃdideśa tataḥ sarvā rākṣasīr ghoradarśanāḥ
5.020.031a ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā
5.020.031c gokarṇīṃ hastikarṇīṃ ca lambakarṇīm akarṇikām
5.020.032a hastipadya śvapadyau ca gopadīṃ pādacūlikām
5.020.032c ekākṣīm ekapādīṃ ca pṛthupādīm apādikām
5.020.033a atimātraśirogrīvām atimātrakucodarīm
5.020.033c atimātrāsyanetrāṃ ca dīrghajihvām ajihvikām
5.020.033e anāsikāṃ siṃhamukhīṃ gomukhīṃ sūkarīmukhīm
5.020.034a yathā madvaśagā sītā kṣipraṃ bhavati jānakī
5.020.034c tathā kuruta rākṣasyaḥ sarvāḥ kṣipraṃ sametya ca
5.020.035a pratilomānulomaiś ca sāmadānādibhedanaiḥ
5.020.035c āvartayata vaidehīṃ daṇḍasyodyamanena ca
5.020.036a iti pratisamādiśya rākṣasendraḥ punaḥ punaḥ
5.020.036c kāmamanyuparītātmā jānakīṃ paryatarjayat
5.020.037a upagamya tataḥ kṣipraṃ rākṣasī dhānyamālinī
5.020.037c pariṣvajya daśagrīvam idaṃ vacanam abravīt
5.020.038a mayā krīḍa mahārājasītayā kiṃ tavānayā
5.020.038c akāmāṃ kāmayānasya śarīram upatapyate
5.020.038e icchantīṃ kāmayānasya prītir bhavati śobhanā
5.020.039a evam uktas tu rākṣasyā samutkṣiptas tato balī
5.020.039c jvaladbhāskaravarṇābhaṃ praviveśa niveśanam
5.020.040a devagandharvakanyāś ca nāgakanyāś ca tās tataḥ
5.020.040c parivārya daśagrīvaṃ viviśus tad gṛhottamam
5.020.041a sa maithilīṃ dharmaparām avasthitāṃ; pravepamānāṃ paribhartsya rāvaṇaḥ
5.020.041c vihāya sītāṃ madanena mohitaḥ; svam eva veśma praviveśa bhāsvaram
5.021.001a ity uktvā maithilīṃ rājā rāvaṇaḥ śatrurāvaṇaḥ
5.021.001c saṃdiśya ca tataḥ sarvā rākṣasīr nirjagāma ha
5.021.002a niṣkrānte rākṣasendre tu punar antaḥpuraṃ gate
5.021.002c rākṣasyo bhīmarūpās tāḥ sītāṃ samabhidudruvuḥ
5.021.003a tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ
5.021.003c paraṃ paruṣayā vācā vaidehīm idam abruvan
5.021.004a paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ
5.021.004c daśagrīvasya bhāryātvaṃ sīte na bahu manyase
5.021.005a tatas tv ekajaṭā nāma rākṣasī vākyam abravīt
5.021.005c āmantrya krodhatāmrākṣī sītāṃ karatalodarīm
5.021.006a prajāpatīnāṃ ṣaṇṇāṃ tu caturtho yaḥ prajāpatiḥ
5.021.006c mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ
5.021.007a pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ
5.021.007c nāmnā sa viśravā nāma prajāpatisamaprabhaḥ
5.021.008a tasya putro viśālākṣi rāvaṇaḥ śatrurāvaṇaḥ
5.021.008c tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi
5.021.008e mayoktaṃ cārusarvāṅgi vākyaṃ kiṃ nānumanyase
5.021.009a tato harijaṭā nāma rākṣasī vākyam abravīt
5.021.009c vivṛtya nayane kopān mārjārasadṛśekṣaṇā
5.021.010a yena devās trayastriṃśad devarājaś ca nirjitaḥ
5.021.010c tasya tvaṃ rākṣasendrasya bhāryā bhavitum arhasi
5.021.011a vīryotsiktasya śūrasya saṃgrāmeṣv anivartinaḥ
5.021.011c balino vīryayuktasyā bhāryātvaṃ kiṃ na lapsyase
5.021.012a priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ
5.021.012c sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ
5.021.013a samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam
5.021.013c antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ
5.021.014a asakṛd devatā yuddhe nāgagandharvadānavāḥ
5.021.014c nirjitāḥ samare yena sa te pārśvam upāgataḥ
5.021.015a tasya sarvasamṛddhasyā rāvaṇasya mahātmanaḥ
5.021.015c kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame
5.021.016a yasya sūryo na tapati bhīto yasya ca mārutaḥ
5.021.016c na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi
5.021.017a puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt
5.021.017c śailāś ca subhru pānīyaṃ jaladāś ca yadecchati
5.021.018a tasya nairṛtarājasya rājarājasya bhāmini
5.021.018c kiṃ tvaṃ na kuruṣe buddhiṃ bhāryārthe rāvaṇasya hi
5.021.019a sādhu te tattvato devi kathitaṃ sādhu bhāmini
5.021.019c gṛhāṇa susmite vākyam anyathā na bhaviṣyasi
5.022.001a tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ
5.022.001c paruṣaṃ paruṣā nārya ūcus tā vākyam apriyam
5.022.002a kiṃ tvam antaḥpure sīte sarvabhūtamanohare
5.022.002c mahārhaśayanopete na vāsam anumanyase
5.022.003a mānuṣī mānuṣasyaiva bhāryātvaṃ bahu manyase
5.022.003c pratyāhara mano rāmān na tvaṃ jātu bhaviṣyasi
5.022.004a mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane
5.022.004c rājyād bhraṣṭam asiddhārthaṃ viklavaṃ tam anindite
5.022.005a rākṣasīnāṃ vacaḥ śrutvā sītā padmanibhekṣaṇā
5.022.005c netrābhyām aśrupūrṇābhyām idaṃ vacanam abravīt
5.022.006a yad idaṃ lokavidviṣṭam udāharatha saṃgatāḥ
5.022.006c naitan manasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati
5.022.007a na mānuṣī rākṣasasya bhāryā bhavitum arhati
5.022.007c kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ
5.022.007e dīno vā rājyahīno vā yo me bhartā sa me guruḥ
5.022.008a sītāyā vacanaṃ śrutvā rākṣasyaḥ krodhamūrchitāḥ
5.022.008c bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ
5.022.009a avalīnaḥ sa nirvākyo hanumāñ śiṃśapādrume
5.022.009c sītāṃ saṃtarjayantīs tā rākṣasīr aśṛṇot kapiḥ
5.022.010a tām abhikramya saṃrabdhā vepamānāṃ samantataḥ
5.022.010c bhṛśaṃ saṃlilihur dīptān pralambadaśanacchadān
5.022.011a ūcuś ca paramakruddhāḥ pragṛhyāśu paraśvadhān
5.022.011c neyam arhati bhartāraṃ rāvaṇaṃ rākṣasādhipam
5.022.012a sā bhartsyamānā bhīmābhī rākṣasībhir varānanā
5.022.012c sā bāṣpam apamārjantī śiṃśapāṃ tām upāgamat
5.022.013a tatas tāṃ śiṃśapāṃ sītā rākṣasībhiḥ samāvṛtā
5.022.013c abhigamya viśālākṣī tasthau śokapariplutā
5.022.014a tāṃ kṛśāṃ dīnavadanāṃ malināmbaradhāriṇīm
5.022.014c bhartsayāṃ cakrire bhīmā rākṣasyas tāḥ samantataḥ
5.022.015a tatas tāṃ vinatā nāma rākṣasī bhīmadarśanā
5.022.015c abravīt kupitākārā karālā nirṇatodarī
5.022.016a sīte paryāptam etāvad bhartṛsneho nidarśitaḥ
5.022.016c sarvatrātikṛtaṃ bhadre vyasanāyopakalpate
5.022.017a parituṣṭāsmi bhadraṃ te mānuṣas te kṛto vidhiḥ
5.022.017c mamāpi tu vacaḥ pathyaṃ bruvantyāḥ kuru maithili
5.022.018a rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām
5.022.018c vikrāntaṃ rūpavantaṃ ca sureśam iva vāsavam
5.022.019a dakṣiṇaṃ tyāgaśīlaṃ ca sarvasya priyavādinam
5.022.019c mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya
5.022.020a divyāṅgarāgā vaidehi divyābharaṇabhūṣitā
5.022.020c adya prabhṛti sarveṣāṃ lokānām īśvarī bhava
5.022.020e agneḥ svāhā yathā devī śacīvendrasya śobhane
5.022.021a kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā
5.022.022a etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi
5.022.022c asmin muhūrte sarvās tvāṃ bhakṣayiṣyāmahe vayam
5.022.023a anyā tu vikaṭā nāma lambamānapayodharā
5.022.023c abravīt kupitā sītāṃ muṣṭim udyamya garjatī
5.022.024a bahūny apratirūpāṇi vacanāni sudurmate
5.022.024c anukrośān mṛdutvāc ca soḍhāni tava maithili
5.022.024e na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam
5.022.025a ānītāsi samudrasya pāram anyair durāsadam
5.022.025c rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili
5.022.026a rāvaṇasya gṛhe rudhā asmābhis tu surakṣitā
5.022.026c na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ
5.022.027a kuruṣva hitavādinyā vacanaṃ mama maithili
5.022.027c alam aśruprapātena tyaja śokam anarthakam
5.022.028a bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām
5.022.028c sīte rākṣasarājena saha krīḍa yathāsukham
5.022.029a jānāsi hi yathā bhīru strīṇāṃ yauvanam adhruvam
5.022.029c yāvan na te vyatikrāmet tāvat sukham avāpnuhi
5.022.030a udyānāni ca ramyāṇi parvatopavanāni ca
5.022.030c saha rākṣasarājena cara tvaṃ madirekṣaṇe
5.022.031a strīsahasrāṇi te sapta vaśe sthāsyanti sundari
5.022.031c rāvaṇaṃ bhaja bhartāraṃ bhartāraṃ sarvarakṣasām
5.022.032a utpāṭya vā te hṛdayaṃ bhakṣayiṣyāmi maithili
5.022.032c yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi
5.022.033a tataś caṇḍodarī nāma rākṣasī krūradarśanā
5.022.033c bhrāmayantī mahac chūlam idaṃ vacanam abravīt
5.022.034a imāṃ hariṇalokākṣīṃ trāsotkampapayodharām
5.022.034c rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt
5.022.035a yakṛtplīham athotpīḍaṃ hṛdayaṃ ca sabandhanam
5.022.035c antrāṇy api tathā śīrṣaṃ khādeyam iti me matiḥ
5.022.036a tatas tu praghasā nāma rākṣasī vākyam abravīt
5.022.036c kaṇṭham asyā nṛśaṃsāyāḥ pīḍayāmaḥ kim āsyate
5.022.037a nivedyatāṃ tato rājñe mānuṣī sā mṛteti ha
5.022.037c nātra kaś cana saṃdehaḥ khādateti sa vakṣyati
5.022.038a tatas tv ajāmukhī nāma rākṣasī vākyam abravīt
5.022.038c viśasyemāṃ tataḥ sarvān samān kuruta pīlukān
5.022.039a vibhajāma tataḥ sarvā vivādo me na rocate
5.022.039c peyam ānīyatāṃ kṣipraṃ mālyaṃ ca vividhaṃ bahu
5.022.040a tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt
5.022.040c ajāmukhā yad uktaṃ hi tad eva mama rocate
5.022.041a surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī
5.022.041c mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām
5.022.042a evaṃ saṃbhartsyamānā sā sītā surasutopamā
5.022.042c rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi
5.023.001a tathā tāsāṃ vadantīnāṃ paruṣaṃ dāruṇaṃ bahu
5.023.001c rākṣasīnām asaumyānāṃ ruroda janakātmajā
5.023.002a evam uktā tu vaidehī rākṣasībhir manasvinī
5.023.002c uvāca paramatrastā bāṣpagadgadayā girā
5.023.003a na mānuṣī rākṣasasya bhāryā bhavitum arhati
5.023.003c kāmaṃ khādata māṃ sarvā na kariṣyāmi vo vacaḥ
5.023.004a sā rākṣasī madhyagatā sītā surasutopamā
5.023.004c na śarma lebhe duḥkhārtā rāvaṇena ca tarjitā
5.023.005a vepate smādhikaṃ sītā viśantīvāṅgam ātmanaḥ
5.023.005c vane yūthaparibhraṣṭā mṛgī kokair ivārditā
5.023.006a sā tv aśokasya vipulāṃ śākhām ālambya puṣpitām
5.023.006c cintayām āsa śokena bhartāraṃ bhagnamānasā
5.023.007a sā snāpayantī vipulau stanau netrajalasravaiḥ
5.023.007c cintayantī na śokasya tadāntam adhigacchati
5.023.008a sā vepamānā patitā pravāte kadalī yathā
5.023.008c rākṣasīnāṃ bhayatrastā vivarṇavadanābhavat
5.023.009a tasyā sā dīrghavipulā vepantyāḥ sītayā tadā
5.023.009c dadṛśe kampinī veṇī vyālīva parisarpatī
5.023.010a sā niḥśvasantī duḥkhārtā śokopahatacetanā
5.023.010c ārtā vyasṛjad aśrūṇi maithilī vilalāpa ha
5.023.011a hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca
5.023.011c hā śvaśru mama kausalye hā sumitreti bhāvini
5.023.012a lokapravādaḥ satyo 'yaṃ paṇḍitaiḥ samudāhṛtaḥ
5.023.012c akāle durlabho mṛtyuḥ striyā vā puruṣasya vā
5.023.013a yatrāham ābhiḥ krūrābhī rākṣasībhir ihārditā
5.023.013c jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā
5.023.014a eṣālpapuṇyā kṛpaṇā vinaśiṣyāmy anāthavat
5.023.014c samudramadhye nau pūrṇā vāyuvegair ivāhatā
5.023.015a bhartāraṃ tam apaśyantī rākṣasīvaśam āgatā
5.023.015c sīdāmi khalu śokena kūlaṃ toyahataṃ yathā
5.023.016a taṃ padmadalapatrākṣaṃ siṃhavikrāntagāminam
5.023.016c dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam
5.023.017a sarvathā tena hīnāyā rāmeṇa viditātmanā
5.023.017c tīṣkṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam
5.023.018a kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam
5.023.018c yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam
5.023.019a jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā
5.023.019c rākṣasībhiś ca rakṣantyā rāmo nāsādyate mayā
5.023.020a dhig astu khalu mānuṣyaṃ dhig astu paravaśyatām
5.023.020c na śakyaṃ yat parityaktum ātmacchandena jīvitam
5.024.001a prasaktāśrumukhīty evaṃ bruvantī janakātmajā
5.024.001c adhomukhamukhī bālā vilaptum upacakrame
5.024.002a unmatteva pramatteva bhrāntacitteva śocatī
5.024.002c upāvṛttā kiśorīva viveṣṭantī mahītale
5.024.003a rāghavasyāpramattasya rakṣasā kāmarūpiṇā
5.024.003c rāvaṇena pramathyāham ānītā krośatī balāt
5.024.004a rākṣasī vaśam āpannā bhartyamānā sudāruṇam
5.024.004c cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe
5.024.005a na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ
5.024.005c vasantyā rākṣasī madhye vinā rāmaṃ mahāratham
5.024.006a dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā
5.024.006c muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā
5.024.007a kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā
5.024.007c bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃ vadam
5.024.008a bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmy aham
5.024.008c na cāpy ahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā
5.024.009a caraṇenāpi savyena na spṛśeyaṃ niśācaram
5.024.009c rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam
5.024.010a pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam
5.024.010c yo nṛśaṃsa svabhāvena māṃ prārthayitum icchati
5.024.011a chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā
5.024.011c rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaś ciram
5.024.012a khyātaḥ prājñaḥ kṛtajñaś ca sānukrośaś ca rāghavaḥ
5.024.012c sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt
5.024.013a rākṣasānāṃ janasthāne sahasrāṇi caturdaśa
5.024.013c yenaikena nirastāni sa māṃ kiṃ nābhipadyate
5.024.014a niruddhā rāvaṇenāham alpavīryeṇa rakṣasā
5.024.014c samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave
5.024.015a virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ
5.024.015c raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate
5.024.016a kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā
5.024.016c na tu rāghavabāṇānāṃ gatirodhī ha vidyate
5.024.017a kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ
5.024.017c rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate
5.024.018a ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ
5.024.018c jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati
5.024.019a hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet
5.024.019c gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ
5.024.020a kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā
5.024.020c tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā
5.024.021a yadi mām iha jānīyād vartamānāṃ sa rāghavaḥ
5.024.021c adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasaṃ
5.024.022a vidhamec ca purīṃ laṅkāṃ śoṣayec ca mahodadhim
5.024.022c rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet
5.024.023a tato nihatanathānāṃ rākṣasīnāṃ gṛhe gṛhe
5.024.023c yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ
5.024.023e anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ
5.024.024a na hi tābhyāṃ ripur dṛṣṭo muhūtam api jīvati
5.024.024c citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā
5.024.024e acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet
5.024.025a acireṇaiva kālena prāpsyāmy eva manoratham
5.024.025c duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ
5.024.026a yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu
5.024.026c acireṇaiva kālena bhaviṣyati hataprabhā
5.024.027a nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe
5.024.027c śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā
5.024.028a puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā
5.024.028c bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā
5.024.029a nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe
5.024.029c śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim
5.024.030a sāndhakārā hatadyotā hatarākṣasapuṃgavā
5.024.030c bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ
5.024.031a yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ
5.024.031c jānīyād vartamānāṃ hi rāvaṇasya niveśane
5.024.032a anena tu nṛśaṃsena rāvaṇenādhamena me
5.024.032c samayo yas tu nirdiṣṭas tasya kālo 'yam āgataḥ
5.024.033a akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ
5.024.033c adharmāt tu mahotpāto bhaviṣyati hi sāmpratam
5.024.034a naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ
5.024.034c dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati
5.024.035a sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam
5.024.035c rāmaṃ raktāntanayanam apaśyantī suduḥkhitā
5.024.036a yadi kaś cit pradātā me viṣasyādya bhaved iha
5.024.036c kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā
5.024.037a nājānāj jīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ
5.024.037c jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam
5.024.038a nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ
5.024.038c devalokam ito yātas tyaktvā dehaṃ mahītale
5.024.039a dhanyā devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
5.024.039c mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam
5.024.040a atha vā na hi tasyārthe dharmakāmasya dhīmataḥ
5.024.040c mayā rāmasya rājarṣer bhāryayā paramātmanaḥ
5.024.041a dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāsty apaśyataḥ
5.024.041c nāśayanti kṛtaghrās tu na rāmo nāśayiṣyati
5.024.042a kiṃ nu me na guṇāḥ ke cit kiṃ vā bhāgya kṣayo hi me
5.024.042c yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī
5.024.043a śreyo me jīvitān martuṃ vihīnā yā mahātmanā
5.024.043c rāmād akliṣṭacāritrāc chūrāc chatrunibarhaṇāt
5.024.044a atha vā nyastaśastrau tau vane mūlaphalāśanau
5.024.044c bhrātarau hi nara śreṣṭhau carantau vanagocarau
5.024.045a atha vā rākṣasendreṇa rāvaṇena durātmanā
5.024.045c chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau
5.024.046a sāham evaṃgate kāle martum icchāmi sarvathā
5.024.046c na ca me vihito mṛtyur asmin duḥkhe 'pi vartati
5.024.047a dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ
5.024.047c jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye
5.024.048a priyān na saṃbhaved duḥkham apriyād adhikaṃ bhayam
5.024.048c tābhyāṃ hi ye viyujyante namas teṣāṃ mahātmanām
5.024.049a sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā
5.024.049c prāṇāṃs tyakṣyāmi pāpasya rāvaṇasya gatā vaśam
5.025.001a ity uktāḥ sītayā ghoraṃ rākṣasyaḥ krodhamūrchitāḥ
5.025.001c kāś cij jagmus tad ākhyātuṃ rāvaṇasya tarasvinaḥ
5.025.002a tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ
5.025.002c punaḥ paruṣam ekārtham anarthārtham athābruvan
5.025.003a hantedānīṃ tavānārye sīte pāpaviniścaye
5.025.003c rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham
5.025.004a sītāṃ tābhir anāryābhir dṛṣṭvā saṃtarjitāṃ tadā
5.025.004c rākṣasī trijaṭāvṛddhā śayānā vākyam abravīt
5.025.005a ātmānaṃ khādatānāryā na sītāṃ bhakṣayiṣyatha
5.025.005c janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca
5.025.006a svapno hy adya mayā dṛṣṭo dāruṇo romaharṣaṇaḥ
5.025.006c rākṣasānām abhāvāya bhartur asyā bhavāya ca
5.025.007a evam uktās trijaṭayā rākṣasyaḥ krodhamūrchitāḥ
5.025.007c sarvā evābruvan bhītās trijaṭāṃ tām idaṃ vacaḥ
5.025.008a kathayasva tvayā dṛṣṭaḥ svapne 'yaṃ kīdṛśo niśi
5.025.009a tāsāṃ śrutvā tu vacanaṃ rākṣasīnāṃ mukhodgatam
5.025.009c uvāca vacanaṃ kāle trijaṭāsvapnasaṃśritam
5.025.010a gajadantamayīṃ divyāṃ śibikām antarikṣagām
5.025.010c yuktāṃ vājisahasreṇa svayam āsthāya rāghavaḥ
5.025.011a svapne cādya mayā dṛṣṭā sītā śuklāmbarāvṛtā
5.025.011c sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā
5.025.011e rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā
5.025.012a rāghavaś ca mayā dṛṣṭaś caturdantaṃ mahāgajam
5.025.012c ārūḍhaḥ śailasaṃkāśaṃ cacāra sahalakṣmaṇaḥ
5.025.013a tatas tau naraśārdūlau dīpyamānau svatejasā
5.025.013c śuklamālyāmbaradharau jānakīṃ paryupasthitau
5.025.014a tatas tasya nagasyāgre ākāśasthasya dantinaḥ
5.025.014c bhartrā parigṛhītasya jānakī skandham āśritā
5.025.015a bhartur aṅkāt samutpatya tataḥ kamalalocanā
5.025.015c candrasūryau mayā dṛṣṭā pāṇibhyāṃ parimārjatī
5.025.016a tatas tābhyāṃ kumārābhyām āsthitaḥ sa gajottamaḥ
5.025.016c sītayā ca viśālākṣyā laṅkāyā upari sthitaḥ
5.025.017a pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam
5.025.017c śuklamālyāmbaradharo lakṣmaṇena samāgataḥ
5.025.017e lakṣmaṇena saha bhrātrā sītayā saha bhāryayā
5.025.018a vimānāt puṣpakād adya rāvaṇaḥ patito bhuvi
5.025.018c kṛṣyapāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ
5.025.019a rathena kharayuktena raktamālyānulepanaḥ
5.025.019c prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam
5.025.020a kaṇṭhe baddhvā daśagrīvaṃ pramadā raktavāsinī
5.025.020c kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati
5.025.021a varāheṇa daśagrīvaḥ śiṃśumāreṇa cendrajit
5.025.021c uṣṭreṇa kumbhakarṇaś ca prayāto dakṣiṇāṃ diśam
5.025.022a samājaś ca mahān vṛtto gītavāditraniḥsvanaḥ
5.025.022c pibatāṃ raktamālyānāṃ rakṣasāṃ raktavāsasām
5.025.023a laṅkā ceyaṃ purī ramyā savājirathasaṃkulā
5.025.023c sāgare patitā dṛṣṭā bhagnagopuratoraṇā
5.025.024a pītva tailaṃ pranṛttāś ca prahasantyo mahāsvanāḥ
5.025.024c laṅkāyāṃ bhasmarūkṣāyāṃ sarvā rākṣasayoṣitaḥ
5.025.025a kumbhakarṇādayaś ceme sarve rākṣasapuṃgavāḥ
5.025.025c raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade
5.025.026a apagacchata naśyadhvaṃ sītām āpnoti rāghavaḥ
5.025.026c ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ
5.025.027a priyāṃ bahumatāṃ bhāryāṃ vanavāsam anuvratām
5.025.027c bhartsitāṃ tarjitāṃ vāpi nānumaṃsyati rāghavaḥ
5.025.028a tad alaṃ krūravākyair vaḥ sāntvam evābhidhīyatām
5.025.028c abhiyācāma vaidehīm etad dhi mama rocate
5.025.029a yasyā hy evaṃ vidhaḥ svapno duḥkhitāyāḥ pradṛśyate
5.025.029c sā duḥkhair bahubhir muktā priyaṃ prāpnoty anuttamam
5.025.030a bhartsitām api yācadhvaṃ rākṣasyaḥ kiṃ vivakṣayā
5.025.030c rāghavād dhi bhayaṃ ghoraṃ rākṣasānām upasthitam
5.025.031a praṇipāta prasannā hi maithilī janakātmajā
5.025.031c alam eṣā paritrātuṃ rākṣasyo mahato bhayāt
5.025.032a api cāsyā viśālākṣyā na kiṃ cid upalakṣaye
5.025.032c viruddham api cāṅgeṣu susūkṣmam api lakṣmaṇam
5.025.033a chāyā vaiguṇya mātraṃ tu śaṅke duḥkham upasthitam
5.025.033c aduḥkhārhām imāṃ devīṃ vaihāyasam upasthitām
5.025.034a arthasiddhiṃ tu vaidehyāḥ paśyāmy aham upasthitām
5.025.034c rākṣasendravināśaṃ ca vijayaṃ rāghavasya ca
5.025.035a nimittabhūtam etat tu śrotum asyā mahat priyam
5.025.035c dṛśyate ca sphurac cakṣuḥ padmapatram ivāyatam
5.025.036a īṣac ca hṛṣito vāsyā dakṣiṇāyā hy adakṣiṇaḥ
5.025.036c akasmād eva vaidehyā bāhur ekaḥ prakampate
5.025.037a kareṇuhastapratimaḥ savyaś corur anuttamaḥ
5.025.037c vepan sūcayatīvāsyā rāghavaṃ purataḥ sthitam
5.025.038a pakṣī ca śākhā nilayaṃ praviṣṭaḥ; punaḥ punaś cottamasāntvavādī
5.025.038c sukhāgatāṃ vācam udīrayāṇaḥ; punaḥ punaś codayatīva hṛṣṭaḥ
5.026.001a sā rākṣasendrasya vaco niśamya; tad rāvaṇasyāpriyam apriyārtā
5.026.001c sītā vitatrāsa yathā vanānte; siṃhābhipannā gajarājakanyā
5.026.002a sā rākṣasī madhyagatā ca bhīrur; vāgbhir bhṛśaṃ rāvaṇatarjitā ca
5.026.002c kāntāramadhye vijane visṛṣṭā; bāleva kanyā vilalāpa sītā
5.026.003a satyaṃ batedaṃ pravadanti loke; nākālamṛtyur bhavatīti santaḥ
5.026.003c yatrāham evaṃ paribhartsyamānā; jīvāmi kiṃ cit kṣaṇam apy apuṇyā
5.026.004a sukhād vihīnaṃ bahuduḥkhapūrṇam; idaṃ tu nūnaṃ hṛdayaṃ sthiraṃ me
5.026.004c vidīryate yan na sahasradhādya; vajrāhataṃ śṛṅgam ivācalasya
5.026.005a naivāsti nūnaṃ mama doṣam atra; vadhyāham asyāpriyadarśanasya
5.026.005c bhāvaṃ na cāsyāham anupradātum; alaṃ dvijo mantram ivādvijāya
5.026.006a nūnaṃ mamāṅgāny acirād anāryaḥ; śastraiḥ śitaiś chetsyati rākṣasendraḥ
5.026.006c tasminn anāgacchati lokanāthe; garbhasthajantor iva śalyakṛntaḥ
5.026.007a duḥkhaṃ batedaṃ mama duḥkhitāyā; māsau cirāyābhigamiṣyato dvau
5.026.007c baddhasya vadhyasya yathā niśānte; rājāparādhād iva taskarasya
5.026.008a hā rāma hā lakṣmaṇa hā sumitre; hā rāma mātaḥ saha me jananyā
5.026.008c eṣā vipadyāmy aham alpabhāgyā; mahārṇave naur iva mūḍha vātā
5.026.009a tarasvinau dhārayatā mṛgasya; sattvena rūpaṃ manujendraputrau
5.026.009c nūnaṃ viśastau mama kāraṇāt tau; siṃharṣabhau dvāv iva vaidyutena
5.026.010a nūnaṃ sa kālo mṛgarūpadhārī; mām alpabhāgyāṃ lulubhe tadānīm
5.026.010c yatrāryaputraṃ visasarja mūḍhā; rāmānujaṃ lakṣmaṇapūrvakaṃ ca
5.026.011a hā rāma satyavrata dīrghavāho; hā pūrṇacandrapratimānavaktra
5.026.011c hā jīvalokasya hitaḥ priyaś ca; vadhyāṃ na māṃ vetsi hi rākṣasānām
5.026.012a ananyadevatvam iyaṃ kṣamā ca; bhūmau ca śayyā niyamaś ca dharme
5.026.012c pativratātvaṃ viphalaṃ mamedaṃ; kṛtaṃ kṛtaghneṣv iva mānuṣāṇām
5.026.013a mogho hi dharmaś carito mamāyaṃ; tathaikapatnītvam idaṃ nirartham
5.026.013c yā tvāṃ na paśyāmi kṛśā vivarṇā; hīnā tvayā saṃgamane nirāśā
5.026.014a pitur nirdeśaṃ niyamena kṛtvā; vanān nivṛttaś caritavrataś ca
5.026.014c strībhis tu manye vipulekṣaṇābhiḥ; saṃraṃsyase vītabhayaḥ kṛtārthaḥ
5.026.015a ahaṃ tu rāma tvayi jātakāmā; ciraṃ vināśāya nibaddhabhāvā
5.026.015c moghaṃ caritvātha tapovrataṃ ca; tyakṣyāmi dhig jīvitam alpabhāgyā
5.026.016a sā jīvitaṃ kṣipram ahaṃ tyajeyaṃ; viṣeṇa śastreṇa śitena vāpi
5.026.016c viṣasya dātā na tu me 'sti kaś cic; chastrasya vā veśmani rākṣasasya
5.026.017a śokābhitaptā bahudhā vicintya; sītātha veṇyudgrathanaṃ gṛhītvā
5.026.017c udbadhya veṇyudgrathanena śīghram; ahaṃ gamiṣyāmi yamasya mūlam
5.026.018a itīva sītā bahudhā vilapya; sarvātmanā rāmam anusmarantī
5.026.018c pravepamānā pariśuṣkavaktrā; nagottamaṃ puṣpitam āsasāda
5.026.019a upasthitā sā mṛdur sarvagātrī; śākhāṃ gṛhītvātha nagasya tasya
5.026.019c tasyās tu rāmaṃ pravicintayantyā; rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ
5.026.020a śokānimittāni tadā bahūni; dhairyārjitāni pravarāṇi loke
5.026.020c prādurnimittāni tadā babhūvuḥ; purāpi siddhāny upalakṣitāni
5.027.001a tathāgatāṃ tāṃ vyathitām aninditāṃ; vyapetaharṣāṃ paridīnamānasām
5.027.001c śubhāṃ nimittāni śubhāni bhejire; naraṃ śriyā juṣṭam ivopajīvinaḥ
5.027.002a tasyāḥ śubhaṃ vāmam arālapakṣma; rājīvṛtaṃ kṛṣṇaviśālaśuklam
5.027.002c prāspandataikaṃ nayanaṃ sukeśyā; mīnāhataṃ padmam ivābhitāmram
5.027.003a bhujaś ca cārvañcitapīnavṛttaḥ; parārdhya kālāgurucandanārhaḥ
5.027.003c anuttamenādhyuṣitaḥ priyeṇa; cireṇa vāmaḥ samavepatāśu
5.027.004a gajendrahastapratimaś ca pīnas; tayor dvayoḥ saṃhatayoḥ sujātaḥ
5.027.004c praspandamānaḥ punar ūrur asyā; rāmaṃ purastāt sthitam ācacakṣe
5.027.005a śubhaṃ punar hemasamānavarṇam; īṣadrajodhvastam ivāmalākṣyāḥ
5.027.005c vāsaḥ sthitāyāḥ śikharāgradantyāḥ; kiṃ cit parisraṃsata cārugātryāḥ
5.027.006a etair nimittair aparaiś ca subhrūḥ; saṃbodhitā prāg api sādhusiddhaiḥ
5.027.006c vātātapaklāntam iva pranaṣṭaṃ; varṣeṇa bījaṃ pratisaṃjaharṣa
5.027.007a tasyāḥ punar bimbaphalopamauṣṭhaṃ; svakṣibhrukeśāntam arālapakṣma
5.027.007c vaktraṃ babhāse sitaśukladaṃṣṭraṃ; rāhor mukhāc candra iva pramuktaḥ
5.027.008a sā vītaśokā vyapanītatandrī; śāntajvarā harṣavibuddhasattvā
5.027.008c aśobhatāryā vadanena śukle; śītānśunā rātrir ivoditena
5.028.001a hanumān api vikrāntaḥ sarvaṃ śuśrāva tattvataḥ
5.028.001c sītāyās trijaṭāyāś ca rākṣasīnāṃ ca tarjanam
5.028.002a avekṣamāṇas tāṃ devīṃ devatām iva nandane
5.028.002c tato bahuvidhāṃ cintāṃ cintayām āsa vānaraḥ
5.028.003a yāṃ kapīnāṃ sahasrāṇi subahūny ayutāni ca
5.028.003c dikṣu sarvāsu mārgante seyam āsāditā mayā
5.028.004a cāreṇa tu suyuktena śatroḥ śaktim avekṣitā
5.028.004c gūḍhena caratā tāvad avekṣitam idaṃ mayā
5.028.005a rākṣasānāṃ viśeṣaś ca purī ceyam avekṣitā
5.028.005c rākṣasādhipater asya prabhāvo rāvaṇasya ca
5.028.006a yuktaṃ tasyāprameyasya sarvasattvadayāvataḥ
5.028.006c samāśvāsayituṃ bhāryāṃ patidarśanakāṅkṣiṇīm
5.028.007a aham āśvāsayāmy enāṃ pūrṇacandranibhānanām
5.028.007c adṛṣṭaduḥkhāṃ duḥkhasya na hy antam adhigacchatīm
5.028.008a yadi hy aham imāṃ devīṃ śokopahatacetanām
5.028.008c anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet
5.028.009a gate hi mayi tatreyaṃ rājaputrī yaśasvinī
5.028.009c paritrāṇam avindantī jānakī jīvitaṃ tyajet
5.028.010a mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ
5.028.010c samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ
5.028.011a niśācarīṇāṃ pratyakṣam akṣamaṃ cābhibhāṣaṇam
5.028.011c kathaṃ nu khalu kartavyam idaṃ kṛcchra gato hy aham
5.028.012a anena rātriśeṣeṇa yadi nāśvāsyate mayā
5.028.012c sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam
5.028.013a rāmaś ca yadi pṛcchen māṃ kiṃ māṃ sītābravīd vacaḥ
5.028.013c kim ahaṃ taṃ pratibrūyām asaṃbhāṣya sumadhyamām
5.028.014a sītāsaṃdeśarahitaṃ mām itas tvarayā gatam
5.028.014c nirdahed api kākutsthaḥ kruddhas tīvreṇa cakṣuṣā
5.028.015a yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt
5.028.015c vyartham āgamanaṃ tasya sasainyasya bhaviṣyati
5.028.016a antaraṃ tv aham āsādya rākṣasīnām iha sthitaḥ
5.028.016c śanair āśvāsayiṣyāmi saṃtāpabahulām imām
5.028.017a ahaṃ hy atitanuś caiva vanaraś ca viśeṣataḥ
5.028.017c vācaṃ codāhariṣyāmi mānuṣīm iha saṃskṛtām
5.028.018a yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām
5.028.018c rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati
5.028.019a avaśyam eva vaktavyaṃ mānuṣaṃ vākyam arthavat
5.028.019c mayā sāntvayituṃ śakyā nānyatheyam aninditā
5.028.020a seyam ālokya me rūpaṃ jānakī bhāṣitaṃ tathā
5.028.020c rakṣobhis trāsitā pūrvaṃ bhūyas trāsaṃ gamiṣyati
5.028.021a tato jātaparitrāsā śabdaṃ kuryān manasvinī
5.028.021c jānamānā viśālākṣī rāvaṇaṃ kāmarūpiṇam
5.028.022a sītayā ca kṛte śabde sahasā rākṣasīgaṇaḥ
5.028.022c nānāpraharaṇo ghoraḥ sameyād antakopamaḥ
5.028.023a tato māṃ saṃparikṣipya sarvato vikṛtānanāḥ
5.028.023c vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam
5.028.024a taṃ māṃ śākhāḥ praśākhāś ca skandhāṃś cottamaśākhinām
5.028.024c dṛṣṭvā viparidhāvantaṃ bhaveyur bhayaśaṅkitāḥ
5.028.025a mama rūpaṃ ca saṃprekṣya vanaṃ vicarato mahat
5.028.025c rākṣasyo bhayavitrastā bhaveyur vikṛtānanāḥ
5.028.026a tataḥ kuryuḥ samāhvānaṃ rākṣasyo rakṣasām api
5.028.026c rākṣasendraniyuktānāṃ rākṣasendraniveśane
5.028.027a te śūlaśaranistriṃśa vividhāyudhapāṇayaḥ
5.028.027c āpateyur vimarde 'smin vegenodvignakāriṇaḥ
5.028.028a saṃkruddhas tais tu parito vidhaman rakṣasāṃ balam
5.028.028c śaknuyaṃ na tu saṃprāptuṃ paraṃ pāraṃ mahodadheḥ
5.028.029a māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ
5.028.029c syād iyaṃ cāgṛhītārthā mama ca grahaṇaṃ bhavet
5.028.030a hiṃsābhirucayo hiṃsyur imāṃ vā janakātmajām
5.028.030c vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam
5.028.031a uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite
5.028.031c sāgareṇa parikṣipte gupte vasati jānakī
5.028.032a viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge
5.028.032c nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane
5.028.033a vimṛśaṃś ca na paśyāmi yo hate mayi vānaraḥ
5.028.033c śatayojanavistīrṇaṃ laṅghayeta mahodadhim
5.028.034a kāmaṃ hantuṃ samartho 'smi sahasrāṇy api rakṣasām
5.028.034c na tu śakṣyāmi saṃprāptuṃ paraṃ pāraṃ mahodadheḥ
5.028.035a asatyāni ca yuddhāni saṃśayo me na rocate
5.028.035c kaś ca niḥsaṃśayaṃ kāryaṃ kuryāt prājñaḥ sasaṃśayam
5.028.036a eṣa doṣo mahān hi syān mama sītābhibhāṣaṇe
5.028.036c prāṇatyāgaś ca vaidehyā bhaved anabhibhāṣaṇe
5.028.037a bhūtāś cārthā vinaśyanti deśakālavirodhitāḥ
5.028.037c viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā
5.028.038a arthānarthāntare buddhir niścitāpi na śobhate
5.028.038c ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ
5.028.039a na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet
5.028.039c laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet
5.028.040a kathaṃ nu khalu vākyaṃ me śṛṇuyān nodvijeta ca
5.028.040c iti saṃcintya hanumāṃś cakāra matimān matim
5.028.041a rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan
5.028.041c nainām udvejayiṣyāmi tad bandhugatamānasām
5.028.042a ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ
5.028.042c śubhāni dharmayuktāni vacanāni samarpayan
5.028.043a śrāvayiṣyāmi sarvāṇi madhurāṃ prabruvan giram
5.028.043c śraddhāsyati yathā hīyaṃ tathā sarvaṃ samādadhe
5.028.044a iti sa bahuvidhaṃ mahānubhāvo; jagatipateḥ pramadām avekṣamāṇaḥ
5.028.044c madhuram avitathaṃ jagāda vākyaṃ; drumaviṭapāntaram āsthito hanūmān
5.029.001a evaṃ bahuvidhāṃ cintāṃ cintayitva mahākapiḥ
5.029.001c saṃśrave madhuraṃ vākyaṃ vaidehyā vyājahāra ha
5.029.002a rājā daśaratho nāma rathakuñjaravājinām
5.029.002c puṇyaśīlo mahākīrtir ṛjur āsīn mahāyaśāḥ
5.029.002e cakravartikule jātaḥ puraṃdarasamo bale
5.029.003a ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ
5.029.003c mukhyaś cekṣvākuvaṃśasya lakṣmīvāṃl lakṣmivardhanaḥ
5.029.004a pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ
5.029.004c pṛthivyāṃ caturantayāṃ viśrutaḥ sukhadaḥ sukhī
5.029.005a tasya putraḥ priyo jyeṣṭhas tārādhipanibhānanaḥ
5.029.005c rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām
5.029.006a rakṣitā svasya vṛttasya svajanasyāpi rakṣitā
5.029.006c rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ
5.029.007a tasya satyābhisaṃdhasya vṛddhasya vacanāt pituḥ
5.029.007c sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam
5.029.008a tena tatra mahāraṇye mṛgayāṃ paridhāvatā
5.029.008c janasthānavadhaṃ śrutvā hatau ca kharadūṣaṇau
5.029.008e tatas tv amarṣāpahṛtā jānakī rāvaṇena tu
5.029.009a yathārūpāṃ yathāvarṇāṃ yathālakṣmīṃ viniścitām
5.029.009c aśrauṣaṃ rāghavasyāhaṃ seyam āsāditā mayā
5.029.010a virarāmaivam uktvāsau vācaṃ vānarapuṃgavaḥ
5.029.010c jānakī cāpi tac chrutvā vismayaṃ paramaṃ gatā
5.029.011a tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam
5.029.011c unnamya vadanaṃ bhīruḥ śiṃśapāvṛkṣam aikṣata
5.029.012a sā tiryag ūrdhvaṃ ca tathāpy adhastān; nirīkṣamāṇā tam acintya buddhim
5.029.012c dadarśa piṅgādhipater amātyaṃ; vātātmajaṃ sūryam ivodayastham
5.030.001a tataḥ śākhāntare līnaṃ dṛṣṭvā calitamānasā
5.030.001c sā dadarśa kapiṃ tatra praśritaṃ priyavādinam
5.030.002a sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam
5.030.002c maithilī cintayām āsa svapno 'yam iti bhāminī
5.030.003a sā taṃ samīkṣyaiva bhṛśaṃ visaṃjñā; gatāsukalpeva babhūva sītā
5.030.003c cireṇa saṃjñāṃ pratilabhya caiva; vicintayām āsa viśālanetrā
5.030.004a svapno mayāyaṃ vikṛto 'dya dṛṣṭaḥ; śākhāmṛgaḥ śāstragaṇair niṣiddhaḥ
5.030.004c svasty astu rāmāya salakṣmaṇāya; tathā pitur me janakasya rājñaḥ
5.030.005a svapno 'pi nāyaṃ na hi me 'sti nidrā; śokena duḥkhena ca pīḍitāyāḥ
5.030.005c sukhaṃ hi me nāsti yato 'smi hīnā; tenendupūrṇapratimānanena
5.030.006a ahaṃ hi tasyādya mano bhavena; saṃpīḍitā tad gatasarvabhāvā
5.030.006c vicintayantī satataṃ tam eva; tathaiva paśyāmi tathā śṛṇomi
5.030.007a manorathaḥ syād iti cintayāmi; tathāpi buddhyā ca vitarkayāmi
5.030.007c kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ; suvyaktarūpaś ca vadaty ayaṃ mām
5.030.008a namo 'stu vācaspataye savajriṇe; svayambhuve caiva hutāśanāya
5.030.008c anena coktaṃ yad idaṃ mamāgrato; vanaukasā tac ca tathāstu nānyathā
5.031.001a tām abravīn mahātejā hanūmān mārutātmajaḥ
5.031.001c śirasy añjalim ādhāya sītāṃ madhurayā girā
5.031.002a kā nu padmapalāśākṣī kliṣṭakauśeyavāsinī
5.031.002c drumasya śākhām ālambya tiṣṭhasi tvam aninditā
5.031.003a kimarthaṃ tava netrābhyāṃ vāri sravati śokajam
5.031.003c puṇḍarīkapalāśābhyāṃ viprakīrṇam ivodakam
5.031.004a surāṇām asurāṇāṃ ca nāgagandharvarakṣasām
5.031.004c yakṣāṇāṃ kiṃnarāṇāṃ ca kā tvaṃ bhavasi śobhane
5.031.005a kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā varānane
5.031.005c vasūnāṃ vā varārohe devatā pratibhāsi me
5.031.006a kiṃ nu candramasā hīnā patitā vibudhālayāt
5.031.006c rohiṇī jyotiṣāṃ śreṣṭhā śreṣṭhā sarvaguṇānvitā
5.031.007a kopād vā yadi vā mohād bhartāram asitekṣaṇā
5.031.007c vasiṣṭhaṃ kopayitvā tvaṃ nāsi kalyāṇy arundhatī
5.031.008a ko nau putraḥ pitā bhrāta bhartā vā te sumadhyame
5.031.008c asmāl lokād amuṃ lokaṃ gataṃ tvam anuśocasi
5.031.009a vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye
5.031.009c mahiṣī bhūmipālasya rājakanyāsi me matā
5.031.010a rāvaṇena janasthānād balād apahṛtā yadi
5.031.010c sītā tvam asi bhadraṃ te tan mamācakṣva pṛcchataḥ
5.031.011a sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā
5.031.011c uvāca vākyaṃ vaidehī hanūmantaṃ drumāśritam
5.031.012a duhitā janakasyāhaṃ vaidehasya mahātmanaḥ
5.031.012c sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ
5.031.013a samā dvādaśa tatrāhaṃ rāghavasya niveśane
5.031.013c bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī
5.031.014a tatas trayodaśe varṣe rājyenekṣvākunandanam
5.031.014c abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame
5.031.015a tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane
5.031.015c kaikeyī nāma bhartāraṃ devī vacanam abravīt
5.031.016a na pibeyaṃ na khādeyaṃ pratyahaṃ mama bhojanam
5.031.016c eṣa me jīvitasyānto rāmo yady abhiṣicyate
5.031.017a yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama
5.031.017c tac cen na vitathaṃ kāryaṃ vanaṃ gacchatu rāghavaḥ
5.031.018a sa rājā satyavāg devyā varadānam anusmaran
5.031.018c mumoha vacanaṃ śrutvā kaikeyyāḥ krūram apriyam
5.031.019a tatas tu sthaviro rājā satyadharme vyavasthitaḥ
5.031.019c jyeṣṭhaṃ yaśasvinaṃ putraṃ rudan rājyam ayācata
5.031.020a sa pitur vacanaṃ śrīmān abhiṣekāt paraṃ priyam
5.031.020c manasā pūrvam āsādya vācā pratigṛhītavān
5.031.021a dadyān na pratigṛhṇīyān na brūyat kiṃ cid apriyam
5.031.021c api jīvitahetor hi rāmaḥ satyaparākramaḥ
5.031.022a sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ
5.031.022c visṛjya manasā rājyaṃ jananyai māṃ samādiśat
5.031.023a sāhaṃ tasyāgratas tūrṇaṃ prasthitā vanacāriṇī
5.031.023c na hi me tena hīnāyā vāsaḥ svarge 'pi rocate
5.031.024a prāg eva tu mahābhāgaḥ saumitrir mitranandanaḥ
5.031.024c pūrvajasyānuyātrārthe drumacīrair alaṃkṛtaḥ
5.031.025a te vayaṃ bhartur ādeśaṃ bahu mānyadṛḍhavratāḥ
5.031.025c praviṣṭāḥ sma purād dṛṣṭaṃ vanaṃ gambhīradarśanam
5.031.026a vasato daṇḍakāraṇye tasyāham amitaujasaḥ
5.031.026c rakṣasāpahṛtā bhāryā rāvaṇena durātmanā
5.031.027a dvau māsau tena me kālo jīvitānugrahaḥ kṛtaḥ
5.031.027c ūrdhvaṃ dvābhyāṃ tu māsābhyāṃ tatas tyakṣyāmi jīvitam
5.032.001a tasyās tadvacanaṃ śrutvā hanūmān hariyūthapaḥ
5.032.001c duḥkhād duḥkhābhibhūtāyāḥ sāntam uttaram abravīt
5.032.002a ahaṃ rāmasya saṃdeśād devi dūtas tavāgataḥ
5.032.002c vaidehi kuśalī rāmas tvāṃ ca kauśalam abravīt
5.032.003a yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ
5.032.003c sa tvāṃ dāśarathī rāmo devi kauśalam abravīt
5.032.004a lakṣmaṇaś ca mahātejā bhartus te 'nucaraḥ priyaḥ
5.032.004c kṛtavāñ śokasaṃtaptaḥ śirasā te 'bhivādanam
5.032.005a sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ
5.032.005c prītisaṃhṛṣṭasarvāṅgī hanūmāntam athābravīt
5.032.006a kalyāṇī bata gatheyaṃ laukikī pratibhāti me
5.032.006c ehi jīvantam ānado naraṃ varṣaśatād api
5.032.007a tayoḥ samāgame tasmin prītir utpāditādbhutā
5.032.007c paraspareṇa cālāpaṃ viśvastau tau pracakratuḥ
5.032.008a tasyās tadvacanaṃ śrutvā hanūmān hariyūthapaḥ
5.032.008c sītāyāḥ śokadīnāyāḥ samīpam upacakrame
5.032.009a yathā yathā samīpaṃ sa hanūmān upasarpati
5.032.009c tathā tathā rāvaṇaṃ sā taṃ sītā pariśaṅkate
5.032.010a aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me
5.032.010c rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ
5.032.011a tām aśokasya śākhāṃ sā vimuktvā śokakarśitā
5.032.011c tasyām evānavadyāṅgī dharaṇyāṃ samupāviśat
5.032.012a avandata mahābāhus tatas tāṃ janakātmajām
5.032.012c sā cainaṃ bhayavitrastā bhūyo naivābhyudaikṣata
5.032.013a taṃ dṛṣṭvā vandamānaṃ tu sītā śaśinibhānanā
5.032.013c abravīd dīrgham ucchvasya vānaraṃ madhurasvarā
5.032.014a māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam
5.032.014c utpādayasi me bhūyaḥ saṃtāpaṃ tan na śobhanam
5.032.015a svaṃ parityajya rūpaṃ yaḥ parivrājakarūpadhṛt
5.032.015c janasthāne mayā dṛṣṭas tvaṃ sa evāsi rāvaṇaḥ
5.032.016a upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara
5.032.016c saṃtāpayasi māṃ bhūyaḥ saṃtāpaṃ tan na śobhanam
5.032.017a yadi rāmasya dūtas tvam āgato bhadram astu te
5.032.017c pṛcchāmi tvāṃ hariśreṣṭha priyā rāma kathā hi me
5.032.018a guṇān rāmasya kathaya priyasya mama vānara
5.032.018c cittaṃ harasi me saumya nadīkūlaṃ yathā rayaḥ
5.032.019a aho svapnasya sukhatā yāham evaṃ cirāhṛtā
5.032.019c preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasaṃ
5.032.020a svapne 'pi yady ahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam
5.032.020c paśyeyaṃ nāvasīdeyaṃ svapno 'pi mama matsarī
5.032.021a nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram
5.032.021c na śakyo 'bhyudayaḥ prāptuṃ prāptaś cābhyudayo mama
5.032.022a kiṃ nu syāc cittamoho 'yaṃ bhaved vātagatis tv iyam
5.032.022c unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā
5.032.023a atha vā nāyam unmādo moho 'py unmādalakṣmaṇaḥ
5.032.023c saṃbudhye cāham ātmānam imaṃ cāpi vanaukasaṃ
5.032.024a ity evaṃ bahudhā sītā saṃpradhārya balābalam
5.032.024c rakṣasāṃ kāmarūpatvān mene taṃ rākṣasādhipam
5.032.025a etāṃ buddhiṃ tadā kṛtvā sītā sā tanumadhyamā
5.032.025c na prativyājahārātha vānaraṃ janakātmajā
5.032.026a sītāyāś cintitaṃ buddhvā hanūmān mārutātmajaḥ
5.032.026c śrotrānukūlair vacanais tadā tāṃ saṃpraharṣayat
5.032.027a āditya iva tejasvī lokakāntaḥ śaśī yathā
5.032.027c rājā sarvasya lokasya devo vaiśravaṇo yathā
5.032.028a vikrameṇopapannaś ca yathā viṣṇur mahāyaśāḥ
5.032.028c satyavādī madhuravāg devo vācaspatir yathā
5.032.029a rūpavān subhagaḥ śrīmān kandarpa iva mūrtimān
5.032.029c sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ
5.032.029e bāhucchāyām avaṣṭabdho yasya loko mahātmanaḥ
5.032.030a apakṛṣyāśramapadān mṛgarūpeṇa rāghavam
5.032.030c śūnye yenāpanītāsi tasya drakṣyasi yat phalam
5.032.031a nacirād rāvaṇaṃ saṃkhye yo vadhiṣyati vīryavān
5.032.031c roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ
5.032.032a tenāhaṃ preṣito dūtas tvatsakāśam ihāgataḥ
5.032.032c tvadviyogena duḥkhārtaḥ sa tvāṃ kauśalam abravīt
5.032.033a lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ
5.032.033c abhivādya mahābāhuḥ so 'pi kauśalam abravīt
5.032.034a rāmasya ca sakhā devi sugrīvo nāma vānaraḥ
5.032.034c rājā vānaramukhyānāṃ sa tvāṃ kauśalam abravīt
5.032.035a nityaṃ smarati rāmas tvāṃ sasugrīvaḥ salakṣmaṇaḥ
5.032.035c diṣṭyā jīvasi vaidehi rākṣasī vaśam āgatā
5.032.036a nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham
5.032.036c madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasaṃ
5.032.037a ahaṃ sugrīvasacivo hanūmān nāma vānaraḥ
5.032.037c praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim
5.032.038a kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ
5.032.038c tvāṃ draṣṭum upayāto 'haṃ samāśritya parākramam
5.032.039a nāham asmi tathā devi yathā mām avagacchasi
5.032.039c viśaṅkā tyajyatām eṣā śraddhatsva vadato mama
5.033.001a tāṃ tu rāma kathāṃ śrutvā vaidehī vānararṣabhāt
5.033.001c uvāca vacanaṃ sāntvam idaṃ madhurayā girā
5.033.002a kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam
5.033.002c vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ
5.033.003a yāni rāmasya liṅgāni lakṣmaṇasya ca vānara
5.033.003c tāni bhūyaḥ samācakṣva na māṃ śokaḥ samāviśet
5.033.004a kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam
5.033.004c katham ūrū kathaṃ bāhū lakṣmaṇasya ca śaṃsa me
5.033.005a evam uktas tu vaidehyā hanūmān mārutātmajaḥ
5.033.005c tato rāmaṃ yathātattvam ākhyātum upacakrame
5.033.006a jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi
5.033.006c bhartuḥ kamalapatrākṣi saṃkhyānaṃ lakṣmaṇasya ca
5.033.007a yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai
5.033.007c lakṣitāni viśālākṣi vadataḥ śṛṇu tāni me
5.033.008a rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ
5.033.008c rūpadākṣiṇyasaṃpannaḥ prasūto janakātmaje
5.033.009a tejasādityasaṃkāśaḥ kṣamayā pṛthivīsamaḥ
5.033.009c bṛhaspatisamo buddhyā yaśasā vāsavopamaḥ
5.033.010a rakṣitā jīvalokasya svajanasya ca rakṣitā
5.033.010c rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ
5.033.011a rāmo bhāmini lokasya cāturvarṇyasya rakṣitā
5.033.011c maryādānāṃ ca lokasya kartā kārayitā ca saḥ
5.033.012a arciṣmān arcito 'tyarthaṃ brahmacaryavrate sthitaḥ
5.033.012c sādhūnām upakārajñaḥ pracārajñaś ca karmaṇām
5.033.013a rājavidyāvinītaś ca brāhmaṇānām upāsitā
5.033.013c śrutavāñ śīlasaṃpanno vinītaś ca paraṃtapaḥ
5.033.014a yajurvedavinītaś ca vedavidbhiḥ supūjitaḥ
5.033.014c dhanurvede ca vede ca vedāṅgeṣu ca niṣṭhitaḥ
5.033.015a vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ
5.033.015c gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ
5.033.016a dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān
5.033.016c samaḥ samavibhaktāṅgo varṇaṃ śyāmaṃ samāśritaḥ
5.033.017a tristhiras tripralambaś ca trisamas triṣu connataḥ
5.033.017c trivalīvāṃs tryavaṇataś caturvyaṅgas triśīrṣavān
5.033.018a catuṣkalaś caturlekhaś catuṣkiṣkuś catuḥsamaḥ
5.033.018c caturdaśasamadvandvaś caturdaṣṭaś caturgatiḥ
5.033.019a mahauṣṭhahanunāsaś ca pañcasnigdho 'ṣṭavaṃśavān
5.033.019c daśapadmo daśabṛhat tribhir vyāpto dviśuklavān
5.033.019e ṣaḍunnato navatanus tribhir vyāpnoti rāghavaḥ
5.033.020a satyadharmaparaḥ śrīmān saṃgrahānugrahe rataḥ
5.033.020c deśakālavibhāgajñaḥ sarvalokapriyaṃvadaḥ
5.033.021a bhrātā ca tasya dvaimātraḥ saumitrir aparājitaḥ
5.033.021c anurāgeṇa rūpeṇa guṇaiś caiva tathāvidhaḥ
5.033.022a tvām eva mārgamāṇo tau vicarantau vasuṃdharām
5.033.022c dadarśatur mṛgapatiṃ pūrvajenāvaropitam
5.033.023a ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule
5.033.023c bhrātur bhāryārtam āsīnaṃ sugrīvaṃ priyadarśanam
5.033.024a vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram
5.033.024c paricaryāmahe rājyāt pūrvajenāvaropitam
5.033.025a tatas tau cīravasanau dhanuḥpravarapāṇinau
5.033.025c ṛśyamūkasya śailasya ramyaṃ deśam upāgatau
5.033.026a sa tau dṛṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ
5.033.026c abhipluto gires tasya śikharaṃ bhayamohitaḥ
5.033.027a tataḥ sa śikhare tasmin vānarendro vyavasthitaḥ
5.033.027c tayoḥ samīpaṃ mām eva preṣayām āsa satvaraḥ
5.033.028a tāv ahaṃ puruṣavyāghrau sugrīvavacanāt prabhū
5.033.028c rūpalakṣaṇasaṃpannau kṛtāñjalir upasthitaḥ
5.033.029a tau parijñātatattvārthau mayā prītisamanvitau
5.033.029c pṛṣṭham āropya taṃ deśaṃ prāpitau puruṣarṣabhau
5.033.030a niveditau ca tattvena sugrīvāya mahātmane
5.033.030c tayor anyonyasaṃbhāṣād bhṛśaṃ prītir ajāyata
5.033.031a tatra tau kīrtisaṃpannau harīśvaranareśvarau
5.033.031c parasparakṛtāśvāsau kathayā pūrvavṛttayā
5.033.032a taṃ tataḥ sāntvayām āsa sugrīvaṃ lakṣmaṇāgrajaḥ
5.033.032c strīhetor vālinā bhrātrā nirastam uru tejasā
5.033.033a tatas tvan nāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ
5.033.033c lakṣmaṇo vānarendrāya sugrīvāya nyavedayat
5.033.034a sa śrutvā vānarendras tu lakṣmaṇeneritaṃ vacaḥ
5.033.034c tadāsīn niṣprabho 'tyarthaṃ grahagrasta ivāṃśumān
5.033.035a tatas tvadgātraśobhīni rakṣasā hriyamāṇayā
5.033.035c yāny ābharaṇajālāni pātitāni mahītale
5.033.036a tāni sarvāṇi rāmāya ānīya hariyūthapāḥ
5.033.036c saṃhṛṣṭā darśayām āsur gatiṃ tu na vidus tava
5.033.037a tāni rāmāya dattāni mayaivopahṛtāni ca
5.033.037c svanavanty avakīrṇanti tasmin vihatacetasi
5.033.038a tāny aṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ
5.033.038c tena devaprakāśena devena paridevitam
5.033.039a paśyatas tasyā rudatas tāmyataś ca punaḥ punaḥ
5.033.039c prādīpayan dāśarathes tāni śokahutāśanam
5.033.040a śayitaṃ ca ciraṃ tena duḥkhārtena mahātmanā
5.033.040c mayāpi vividhair vākyaiḥ kṛcchrād utthāpitaḥ punaḥ
5.033.041a tāni dṛṣṭvā mahārhāṇi darśayitvā muhur muhuḥ
5.033.041c rāghavaḥ sahasaumitriḥ sugrīve sa nyavedayat
5.033.042a sa tavādarśanād ārye rāghavaḥ paritapyate
5.033.042c mahatā jvalatā nityam agninevāgniparvataḥ
5.033.043a tvatkṛte tam anidrā ca śokaś cintā ca rāghavam
5.033.043c tāpayanti mahātmānam agnyagāram ivāgnayaḥ
5.033.044a tavādarśanaśokena rāghavaḥ pravicālyate
5.033.044c mahatā bhūmikampena mahān iva śiloccayaḥ
5.033.045a kānānāni suramyāṇi nadīprasravaṇāni ca
5.033.045c caran na ratim āpnoti tvam apaśyan nṛpātmaje
5.033.046a sa tvāṃ manujaśārdūlaḥ kṣipraṃ prāpsyati rāghavaḥ
5.033.046c samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje
5.033.047a sahitau rāmasugrīvāv ubhāv akurutāṃ tadā
5.033.047c samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā
5.033.048a tato nihatya tarasā rāmo vālinam āhave
5.033.048c sarvarkṣaharisaṃghānāṃ sugrīvam akarot patim
5.033.049a rāmasugrīvayor aikyaṃ devy evaṃ samajāyata
5.033.049c hanūmantaṃ ca māṃ viddhi tayor dūtam ihāgatam
5.033.050a svarājyaṃ prāpya sugrīvaḥ samanīya mahāharīn
5.033.050c tvadarthaṃ preṣayām āsa diśo daśa mahābalān
5.033.051a ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ
5.033.051c adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm
5.033.052a aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ
5.033.052c prasthitaḥ kapiśārdūlas tribhāgabalasaṃvṛtaḥ
5.033.053a teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame
5.033.053c bhṛśaṃ śokaparītanām ahorātragaṇā gatāḥ
5.033.054a te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca
5.033.054c bhayāc ca kapirājasya prāṇāṃs tyaktuṃ vyavasthitāḥ
5.033.055a vicitya vanadurgāṇi giriprasravaṇāni ca
5.033.055c anāsādya padaṃ devyāḥ prāṇāṃs tyaktuṃ vyavasthitāḥ
5.033.056a bhṛśaṃ śokārṇave magnaḥ paryadevayad aṅgadaḥ
5.033.056c tava nāśaṃ ca vaidehi vālinaś ca tathā vadham
5.033.056e prāyopaveśam asmākaṃ maraṇaṃ ca jaṭāyuṣaḥ
5.033.057a teṣāṃ naḥ svāmisaṃdeśān nirāśānāṃ mumūrṣatām
5.033.057c kāryahetor ivāyātaḥ śakunir vīryavān mahān
5.033.058a gṛdhrarājasya sodaryaḥ saṃpātir nāma gṛdhrarāṭ
5.033.058c śrutvā bhrātṛvadhaṃ kopād idaṃ vacanam abravīt
5.033.059a yavīyān kena me bhrātā hataḥ kva ca vināśitaḥ
5.033.059c etad ākhyātum icchāmi bhavadbhir vānarottamāḥ
5.033.060a aṅgado 'kathayat tasya janasthāne mahad vadham
5.033.060c rakṣasā bhīmarūpeṇa tvām uddiśya yathātatham
5.033.061a jaṭāyos tu vadhaṃ śrutvā duḥkhitaḥ so 'ruṇātmajaḥ
5.033.061c tvām āha sa varārohe vasantīṃ rāvaṇālaye
5.033.062a tasya tadvacanaṃ śrutvā saṃpāteḥ prītivardhanam
5.033.062c aṅgadapramukhāḥ sarve tataḥ saṃprasthitā vayam
5.033.062e tvaddarśanakṛtotsāhā hṛṣṭās tuṣṭāḥ plavaṃgamāḥ
5.033.063a athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ
5.033.063c vyavadhūya bhayaṃ tīvraṃ yojanānāṃ śataṃ plutaḥ
5.033.064a laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā
5.033.064c rāvaṇaś ca mayā dṛṣṭas tvaṃ ca śokanipīḍitā
5.033.065a etat te sarvam ākhyātaṃ yathāvṛttam anindite
5.033.065c abhibhāṣasva māṃ devi dūto dāśarather aham
5.033.066a tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam
5.033.066c sugrīva sacivaṃ devi budhyasva pavanātmajam
5.033.067a kuśalī tava kākutsthaḥ sarvaśastrabhṛtāṃ varaḥ
5.033.067c guror ārādhane yukto lakṣmaṇaś ca sulakṣaṇaḥ
5.033.068a tasya vīryavato devi bhartus tava hite rataḥ
5.033.068c aham ekas tu saṃprāptaḥ sugrīvavacanād iha
5.033.069a mayeyam asahāyena caratā kāmarūpiṇā
5.033.069c dakṣiṇā dig anukrāntā tvanmārgavicayaiṣiṇā
5.033.070a diṣṭyāhaṃ harisainyānāṃ tvannāśam anuśocatām
5.033.070c apaneṣyāmi saṃtāpaṃ tavābhigamaśaṃsanāt
5.033.071a diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam
5.033.071c prāpsyāmy aham idaṃ diṣṭyā tvaddarśanakṛtaṃ yaśaḥ
5.033.072a rāghavaś ca mahāvīryaḥ kṣipraṃ tvām abhipatsyate
5.033.072c samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam
5.033.073a kaurajo nāma vaidehi girīṇām uttamo giriḥ
5.033.073c tato gacchati gokarṇaṃ parvataṃ kesarī hariḥ
5.033.074a sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ
5.033.074c tīrthe nadīpateḥ puṇye śambasādanam uddharat
5.033.075a tasyāhaṃ hariṇaḥ kṣetre jāto vātena maithili
5.033.075c hanūmān iti vikhyāto loke svenaiva karmaṇā
5.033.075e viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ
5.033.076a evaṃ viśvāsitā sītā hetubhiḥ śokakarśitā
5.033.076c upapannair abhijñānair dūtaṃ tam avagacchati
5.033.077a atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī
5.033.077c netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam
5.033.078a cāru tac cānanaṃ tasyās tāmraśuklāyatekṣaṇam
5.033.078c aśobhata viśālākṣyā rāhumukta ivoḍurāṭ
5.033.078e hanūmantaṃ kapiṃ vyaktaṃ manyate nānyatheti sā
5.033.079a athovāca hanūmāṃs tām uttaraṃ priyadarśanām
5.033.080a hate 'sure saṃyati śambasādane; kapipravīreṇa maharṣicodanāt
5.033.080c tato 'smi vāyuprabhavo hi maithili; prabhāvatas tatpratimaś ca vānaraḥ
5.034.001a bhūya eva mahātejā hanūmān mārutātmajaḥ
5.034.001c abravīt praśritaṃ vākyaṃ sītāpratyayakāraṇāt
5.034.002a vānaro 'haṃ mahābhāge dūto rāmasya dhīmataḥ
5.034.002c rāmanāmāṅkitaṃ cedaṃ paśya devy aṅgulīyakam
5.034.002e samāśvasihi bhadraṃ te kṣīṇaduḥkhaphalā hy asi
5.034.003a gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam
5.034.003c bhartāram iva saṃprāptā jānakī muditābhavat
5.034.004a cāru tad vadanaṃ tasyās tāmraśuklāyatekṣaṇam
5.034.004c babhūva praharṣodagraṃ rāhumukta ivoḍurāṭ
5.034.005a tataḥ sā hrīmatī bālā bhartuḥ saṃdeśaharṣitā
5.034.005c parituṭṣā priyaṃ śrutvā prāśaṃsata mahākapim
5.034.006a vikrāntas tvaṃ samarthas tvaṃ prājñas tvaṃ vānarottama
5.034.006c yenedaṃ rākṣasapadaṃ tvayaikena pradharṣitam
5.034.007a śatayojanavistīrṇaḥ sāgaro makarālayaḥ
5.034.007c vikramaślāghanīyena kramatā goṣpadīkṛtaḥ
5.034.008a na hi tvāṃ prākṛtaṃ manye vanaraṃ vanararṣabha
5.034.008c yasya te nāsti saṃtrāso rāvaṇān nāpi saṃbhramaḥ
5.034.009a arhase ca kapiśreṣṭha mayā samabhibhāṣitum
5.034.009c yady asi preṣitas tena rāmeṇa viditātmanā
5.034.010a preṣayiṣyati durdharṣo rāmo na hy aparīkṣitam
5.034.010c parākramam avijñāya matsakāśaṃ viśeṣataḥ
5.034.011a diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ
5.034.011c lakṣmaṇaś ca mahātejāḥ sumitrānandavardhanaḥ
5.034.012a kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām
5.034.012c mahīṃ dahati kopena yugāntāgnir ivotthitaḥ
5.034.013a atha vā śaktimantau tau surāṇām api nigrahe
5.034.013c mamaiva tu na duḥkhānām asti manye viparyayaḥ
5.034.014a kaccic ca vyathate rāmaḥ kaccin na paripatyate
5.034.014c uttarāṇi ca kāryāṇi kurute puruṣottamaḥ
5.034.015a kaccin na dīnaḥ saṃbhrāntaḥ kāryeṣu ca na muhyati
5.034.015c kaccin puruṣakāryāṇi kurute nṛpateḥ sutaḥ
5.034.016a dvividhaṃ trividhopāyam upāyam api sevate
5.034.016c vijigīṣuḥ suhṛt kaccin mitreṣu ca paraṃtapaḥ
5.034.017a kaccin mitrāṇi labhate mitraiś cāpy abhigamyate
5.034.017c kaccit kalyāṇamitraś ca mitraiś cāpi puraskṛtaḥ
5.034.018a kaccid āśāsti devānāṃ prasādaṃ pārthivātmajaḥ
5.034.018c kaccit puruṣakāraṃ ca daivaṃ ca pratipadyate
5.034.019a kaccin na vigatasneho vivāsān mayi rāghavaḥ
5.034.019c kaccin māṃ vyasanād asmān mokṣayiṣyati vānaraḥ
5.034.020a sukhānām ucito nityam asukhānām anūcitaḥ
5.034.020c duḥkham uttaram āsādya kaccid rāmo na sīdati
5.034.021a kausalyāyās tathā kaccit sumitrāyās tathaiva ca
5.034.021c abhīkṣṇaṃ śrūyate kaccit kuśalaṃ bharatasya ca
5.034.022a mannimittena mānārhaḥ kaccic chokena rāghavaḥ
5.034.022c kaccin nānyamanā rāmaḥ kaccin māṃ tārayiṣyati
5.034.023a kaccid akṣāuhiṇīṃ bhīmāṃ bharato bhrātṛvatsalaḥ
5.034.023c dhvajinīṃ mantribhir guptāṃ preṣayiṣyati matkṛte
5.034.024a vānarādhipatiḥ śrīmān sugrīvaḥ kaccid eṣyati
5.034.024c matkṛte haribhir vīrair vṛto dantanakhāyudhaiḥ
5.034.025a kaccic ca lakṣmaṇaḥ śūraḥ sumitrānandavardhanaḥ
5.034.025c astravic charajālena rākṣasān vidhamiṣyati
5.034.026a raudreṇa kaccid astreṇa rāmeṇa nihataṃ raṇe
5.034.026c drakṣyāmy alpena kālena rāvaṇaṃ sasuhṛjjanam
5.034.027a kaccin na tad dhemasamānavarṇaṃ; tasyānanaṃ padmasamānagandhi
5.034.027c mayā vinā śuṣyati śokadīnaṃ; jalakṣaye padmam ivātapena
5.034.028a dharmāpadeśāt tyajataś ca rājyāṃ; māṃ cāpy araṇyaṃ nayataḥ padātim
5.034.028c nāsīd vyathā yasya na bhīr na śokaḥ; kaccit sa dhairyaṃ hṛdaye karoti
5.034.029a na cāsya mātā na pitā na cānyaḥ; snehād viśiṣṭo 'sti mayā samo vā
5.034.029c tāvad dhy ahaṃ dūtajijīviṣeyaṃ; yāvat pravṛttiṃ śṛṇuyāṃ priyasya
5.034.030a itīva devī vacanaṃ mahārthaṃ; taṃ vānarendraṃ madhurārtham uktvā
5.034.030c śrotuṃ punas tasya vaco 'bhirāmaṃ; rāmārthayuktaṃ virarāma rāmā
5.034.031a sītāyā vacanaṃ śrutvā mārutir bhīmavikramaḥ
5.034.031c śirasy añjalim ādhāya vākyam uttaram abravīt
5.034.032a na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ
5.034.032c śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ
5.034.033a camūṃ prakarṣan mahatīṃ haryṛṣkagaṇasaṃkulām
5.034.033c viṣṭambhayitvā bāṇaughair akṣobhyaṃ varuṇālayam
5.034.033e kariṣyati purīṃ laṅkāṃ kākutsthaḥ śāntarākṣasām
5.034.034a tatra yady antarā mṛtyur yadi devāḥ sahāsurāḥ
5.034.034c sthāsyanti pathi rāmasya sa tān api vadhiṣyati
5.034.035a tavādarśanajenārye śokena sa pariplutaḥ
5.034.035c na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ
5.034.036a dardareṇa ca te devi śape mūlaphalena ca
5.034.036c malayena ca vindhyena meruṇā mandareṇa ca
5.034.037a yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam
5.034.037c mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam
5.034.038a kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau
5.034.038c śatakratum ivāsīnaṃ nākapṛṣṭhasya mūrdhani
5.034.039a na māṃsaṃ rāghavo bhuṅkte na cāpi madhusevate
5.034.039c vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam
5.034.040a naiva daṃśān na maśakān na kīṭān na sarīsṛpān
5.034.040c rāghavo 'panayed gatrāt tvadgatenāntarātmanā
5.034.041a nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ
5.034.041c nānyac cintayate kiṃ cit sa tu kāmavaśaṃ gataḥ
5.034.042a anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ
5.034.042c sīteti madhurāṃ vāṇīṃ vyāharan pratibudhyate
5.034.043a dṛṣṭvā phalaṃ vā puṣpaṃ vā yac cānyat strīmanoharam
5.034.043c bahuśo hā priyety evaṃ śvasaṃs tvām abhibhāṣate
5.034.044a sa devi nityaṃ paritapyamānas; tvām eva sītety abhibhāṣamāṇaḥ
5.034.044c dhṛtavrato rājasuto mahātmā; tavaiva lābhāya kṛtaprayatnaḥ
5.034.045a sā rāmasaṃkīrtanavītaśokā; rāmasya śokena samānaśokā
5.034.045c śaranmukhenāmbudaśeṣacandrā; niśeva vaidehasutā babhūva
5.035.001a sītā tadvacanaṃ śrutvā pūrṇacandranibhānanā
5.035.001c hanūmantam uvācedaṃ dharmārthasahitaṃ vacaḥ
5.035.002a amṛtaṃ viṣasaṃsṛṣṭaṃ tvayā vānarabhāṣitam
5.035.002c yac ca nānyamanā rāmo yac ca śokaparāyaṇaḥ
5.035.003a aiśvarye vā suvistīrṇe vyasane vā sudāruṇe
5.035.003c rajjveva puruṣaṃ baddhvā kṛtāntaḥ parikarṣati
5.035.004a vidhir nūnam asaṃhāryaḥ prāṇināṃ plavagottama
5.035.004c saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān
5.035.005a śokasyāsya kadā pāraṃ rāghavo 'dhigamiṣyati
5.035.005c plavamānaḥ pariśrānto hatanauḥ sāgare yathā
5.035.006a rākṣasānāṃ kṣayaṃ kṛtvā sūdayitvā ca rāvaṇam
5.035.006c laṅkām unmūlitāṃ kṛtvā kadā drakṣyati māṃ patiḥ
5.035.007a sa vācyaḥ saṃtvarasveti yāvad eva na pūryate
5.035.007c ayaṃ saṃvatsaraḥ kālas tāvad dhi mama jīvitam
5.035.008a vartate daśamo māso dvau tu śeṣau plavaṃgama
5.035.008c rāvaṇena nṛśaṃsena samayo yaḥ kṛto mama
5.035.009a vibhīṣaṇena ca bhrātrā mama niryātanaṃ prati
5.035.009c anunītaḥ prayatnena na ca tat kurute matim
5.035.010a mama pratipradānaṃ hi rāvaṇasya na rocate
5.035.010c rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam
5.035.011a jyeṣṭhā kanyānalā nama vibhīṣaṇasutā kape
5.035.011c tayā mamaitad ākhyātaṃ mātrā prahitayā svayam
5.035.012a avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ
5.035.012c dhṛtimāñ śīlavān vṛddho rāvaṇasya susaṃmataḥ
5.035.013a rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat
5.035.013c na ca tasyāpi duṣṭātmā śṛṇoti vacanaṃ hitam
5.035.014a āśaṃseti hariśreṣṭha kṣipraṃ māṃ prāpsyate patiḥ
5.035.014c antarātmā hi me śuddhas tasmiṃś ca bahavo guṇāḥ
5.035.015a utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā
5.035.015c vikramaś ca prabhāvaś ca santi vānararāghave
5.035.016a caturdaśasahasrāṇi rākṣasānāṃ jaghāna yaḥ
5.035.016c janasthāne vinā bhrātrā śatruḥ kas tasya nodvijet
5.035.017a na sa śakyas tulayituṃ vyasanaiḥ puruṣarṣabhaḥ
5.035.017c ahaṃ tasyānubhāvajñā śakrasyeva pulomajā
5.035.018a śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ
5.035.018c śatrurakṣomayaṃ toyam upaśoṣaṃ nayiṣyati
5.035.019a iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām
5.035.019c aśrusaṃpūrṇavadanām uvāca hanumān kapiḥ
5.035.020a śrutvaiva tu vaco mahyaṃ kṣipram eṣyati rāghavaḥ
5.035.020c camūṃ prakarṣan mahatīṃ haryṛkṣagaṇasaṃkulām
5.035.021a atha vā mocayiṣyāmi tām adyaiva hi rākṣasāt
5.035.021c asmād duḥkhād upāroha mama pṛṣṭham anindite
5.035.022a tvaṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram
5.035.022c śaktir asti hi me voḍhuṃ laṅkām api sarāvaṇām
5.035.023a ahaṃ prasravaṇasthāya rāghavāyādya maithili
5.035.023c prāpayiṣyāmi śakrāya havyaṃ hutam ivānalaḥ
5.035.024a drakṣyasy adyaiva vaidehi rāghavaṃ sahalakṣmaṇam
5.035.024c vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā
5.035.025a tvaddarśanakṛtotsāham āśramasthaṃ mahābalam
5.035.025c puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani
5.035.026a pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane
5.035.026c yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī
5.035.027a kathayantīva candreṇa sūryeṇeva suvarcalā
5.035.027c matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam
5.035.028a na hi me saṃprayātasya tvām ito nayato 'ṅgane
5.035.028c anugantuṃ gatiṃ śaktāḥ sarve laṅkānivāsinaḥ
5.035.029a yathaivāham iha prāptas tathaivāham asaṃśayam
5.035.029c yāsyāmi paśya vaidehi tvām udyamya vihāyasaṃ
5.035.030a maithilī tu hariśreṣṭhāc chrutvā vacanam adbhutam
5.035.030c harṣavismitasarvāṅgī hanūmantam athābravīt
5.035.031a hanūman dūram adhvanaṃ kathaṃ māṃ voḍhum icchasi
5.035.031c tad eva khalu te manye kapitvaṃ hariyūthapa
5.035.032a kathaṃ vālpaśarīras tvaṃ mām ito netum icchasi
5.035.032c sakāśaṃ mānavendrasya bhartur me plavagarṣabha
5.035.033a sītāyā vacanaṃ śrutvā hanūmān mārutātmajaḥ
5.035.033c cintayām āsa lakṣmīvān navaṃ paribhavaṃ kṛtam
5.035.034a na me jānāti sattvaṃ vā prabhāvaṃ vāsitekṣaṇā
5.035.034c tasmāt paśyatu vaidehī yad rūpaṃ mama kāmataḥ
5.035.035a iti saṃcintya hanumāṃs tadā plavagasattamaḥ
5.035.035c darśayām āsa vaidehyāḥ svarūpam arimardanaḥ
5.035.036a sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ
5.035.036c tato vardhitum ārebhe sītāpratyayakāraṇāt
5.035.037a merumandārasaṃkāśo babhau dīptānalaprabhaḥ
5.035.037c agrato vyavatasthe ca sītāyā vānararṣabhaḥ
5.035.038a hariḥ parvatasaṃkāśas tāmravaktro mahābalaḥ
5.035.038c vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt
5.035.039a saparvatavanoddeśāṃ sāṭṭaprākāratoraṇām
5.035.039c laṅkām imāṃ sanathāṃ vā nayituṃ śaktir asti me
5.035.040a tad avasthāpya tāṃ buddhir alaṃ devi vikāṅkṣayā
5.035.040c viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam
5.035.041a taṃ dṛṣṭvācalasaṃkāśam uvāca janakātmajā
5.035.041c padmapatraviśālākṣī mārutasyaurasaṃ sutam
5.035.042a tava sattvaṃ balaṃ caiva vijānāmi mahākape
5.035.042c vāyor iva gatiṃ cāpi tejaś cāgnir ivādbhutam
5.035.043a prākṛto 'nyaḥ kathaṃ cemāṃ bhūmim āgantum arhati
5.035.043c udadher aprameyasya pāraṃ vānarapuṃgava
5.035.044a jānāmi gamane śaktiṃ nayane cāpi te mama
5.035.044c avaśyaṃ sāmpradhāryāśu kāryasiddhir ihātmanaḥ
5.035.045a ayuktaṃ tu kapiśreṣṭha mayā gantuṃ tvayā saha
5.035.045c vāyuvegasavegasya vego māṃ mohayet tava
5.035.046a aham ākāśam āsaktā upary upari sāgaram
5.035.046c prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ
5.035.047a patitā sāgare cāhaṃ timinakrajhaṣākule
5.035.047c bhayeyam āśu vivaśā yādasām annam uttamam
5.035.048a na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana
5.035.048c kalatravati saṃdehas tvayy api syād asaṃśayam
5.035.049a hriyamāṇāṃ tu māṃ dṛṣṭvā rākṣasā bhīmavikramāḥ
5.035.049c anugaccheyur ādiṣṭā rāvaṇena durātmanā
5.035.050a tais tvaṃ parivṛtaḥ śūraiḥ śūlam udgara pāṇibhiḥ
5.035.050c bhaves tvaṃ saṃśayaṃ prāpto mayā vīra kalatravān
5.035.051a sāyudhā bahavo vyomni rākṣasās tvaṃ nirāyudhaḥ
5.035.051c kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum
5.035.052a yudhyamānasya rakṣobhis tatas taiḥ krūrakarmabhiḥ
5.035.052c prapateyaṃ hi te pṛṣṭhad bhayārtā kapisattama
5.035.053a atha rakṣāṃsi bhīmāni mahānti balavanti ca
5.035.053c kathaṃ cit sāmparāye tvāṃ jayeyuḥ kapisattama
5.035.054a atha vā yudhyamānasya pateyaṃ vimukhasya te
5.035.054c patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ
5.035.055a māṃ vā hareyus tvaddhastād viśaseyur athāpi vā
5.035.055c avyavasthau hi dṛśyete yuddhe jayaparājayau
5.035.056a ahaṃ vāpi vipadyeyaṃ rakṣobhir abhitarjitā
5.035.056c tvatprayatno hariśreṣṭha bhaven niṣphala eva tu
5.035.057a kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān
5.035.057c rāghavasya yaśo hīyet tvayā śastais tu rākṣasaiḥ
5.035.058a atha vādāya rakṣāṃsi nyasyeyuḥ saṃvṛte hi mām
5.035.058c yatra te nābhijānīyur harayo nāpi rāghavaḥ
5.035.059a ārambhas tu madartho 'yaṃ tatas tava nirarthakaḥ
5.035.059c tvayā hi saha rāmasya mahān āgamane guṇaḥ
5.035.060a mayi jīvitam āyattaṃ rāghavasya mahātmanaḥ
5.035.060c bhrātṝṇāṃ ca mahābāho tava rājakulasya ca
5.035.061a tau nirāśau madarthe tu śokasaṃtāpakarśitau
5.035.061c saha sarvarkṣaharibhis tyakṣyataḥ prāṇasaṃgraham
5.035.062a bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara
5.035.062c nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama
5.035.063a yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt
5.035.063c anīśā kiṃ kariṣyāmi vināthā vivaśā satī
5.035.064a yadi rāmo daśagrīvam iha hatvā sarākṣasaṃ
5.035.064c mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet
5.035.065a śrutā hi dṛṣṭāś ca mayā parākramā; mahātmanas tasya raṇāvamardinaḥ
5.035.065c na devagandharvabhujaṃgarākṣasā; bhavanti rāmeṇa samā hi saṃyuge
5.035.066a samīkṣya taṃ saṃyati citrakārmukaṃ; mahābalaṃ vāsavatulyavikramam
5.035.066c salakṣmaṇaṃ ko viṣaheta rāghavaṃ; hutāśanaṃ dīptam ivānileritam
5.035.067a salakṣmaṇaṃ rāghavam ājimardanaṃ; diśāgajaṃ mattam iva vyavasthitam
5.035.067c saheta ko vānaramukhya saṃyuge; yugāntasūryapratimaṃ śarārciṣam
5.035.068a sa me hariśreṣṭha salakṣmaṇaṃ patiṃ; sayūthapaṃ kṣipram ihopapādaya
5.035.068c cirāya rāmaṃ prati śokakarśitāṃ; kuruṣva māṃ vānaramukhya harṣitām
5.036.001a tataḥ sa kapiśārdūlas tena vākyena harṣitaḥ
5.036.001c sītām uvāca tac chrutvā vākyaṃ vākyaviśāradaḥ
5.036.002a yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane
5.036.002c sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca
5.036.003a strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum
5.036.003c mām adhiṣṭhāya vistīrṇaṃ śatayojanam āyatam
5.036.004a dvitīyaṃ kāraṇaṃ yac ca bravīṣi vinayānvite
5.036.004c rāmād anyasya nārhāmi saṃsparśam iti jānaki
5.036.005a etat te devi sadṛśaṃ patnyās tasya mahātmanaḥ
5.036.005c kā hy anyā tvām ṛte devi brūyād vacanam īdṛśam
5.036.006a śroṣyate caiva kākutsthaḥ sarvaṃ niravaśeṣataḥ
5.036.006c ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ
5.036.007a kāraṇair bahubhir devi rāma priyacikīrṣayā
5.036.007c snehapraskannamanasā mayaitat samudīritam
5.036.008a laṅkāyā duṣpraveśatvād dustaratvān mahodadheḥ
5.036.008c sāmarthyād ātmanaś caiva mayaitat samudāhṛtam
5.036.009a icchāmi tvāṃ samānetum adyaiva raghubandhunā
5.036.009c gurusnehena bhaktyā ca nānyathā tad udāhṛtam
5.036.010a yadi notsahase yātuṃ mayā sārdham anindite
5.036.010c abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat
5.036.011a evam uktā hanumatā sītā surasutopamā
5.036.011c uvāca vacanaṃ mandaṃ bāṣpapragrathitākṣaram
5.036.012a idaṃ śreṣṭham abhijñānaṃ brūyās tvaṃ tu mama priyam
5.036.012c śailasya citrakūṭasya pāde pūrvottare tadā
5.036.013a tāpasāśramavāsinyāḥ prājyamūlaphalodake
5.036.013c tasmin siddhāśrame deśe mandākinyā adūrataḥ
5.036.014a tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu
5.036.014c vihṛtya salilaklinnā tavāṅke samupāviśam
5.036.015a paryāyeṇa prasuptaś ca mamāṅke bharatāgrajaḥ
5.036.016a tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat
5.036.016c tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasaṃ
5.036.017a dārayan sa ca māṃ kākas tatraiva parilīyate
5.036.017c na cāpy uparaman māṃsād bhakṣārthī balibhojanaḥ
5.036.018a utkarṣantyāṃ ca raśanāṃ kruddhāyāṃ mayi pakṣiṇe
5.036.018c sraṃsamāne ca vasane tato dṛṣṭā tvayā hy aham
5.036.019a tvayā vihasitā cāhaṃ kruddhā saṃlajjitā tadā
5.036.019c bhakṣya gṛddhena kālena dāritā tvām upāgatā
5.036.020a āsīnasya ca te śrāntā punar utsaṅgam āviśam
5.036.020c krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā
5.036.021a bāṣpapūrṇamukhī mandaṃ cakṣuṣī parimārjatī
5.036.021c lakṣitāhaṃ tvayā nātha vāyasena prakopitā
5.036.022a āśīviṣa iva kruddhaḥ śvasān vākyam abhāṣathāḥ
5.036.022c kena te nāganāsoru vikṣataṃ vai stanāntaram
5.036.022e kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā
5.036.023a vīkṣamāṇas tatas taṃ vai vāyasaṃ samavaikṣathāḥ
5.036.023c nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam
5.036.024a putraḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ
5.036.024c dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ
5.036.025a tatas tasmin mahābāhuḥ kopasaṃvartitekṣaṇaḥ
5.036.025c vāyase kṛtavān krūrāṃ matiṃ matimatāṃ vara
5.036.026a sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ
5.036.026c sa dīpta iva kālāgnir jajvālābhimukho dvijam
5.036.027a cikṣepitha pradīptāṃ tām iṣīkāṃ vāyasaṃ prati
5.036.027c anusṛṣṭas tadā kālo jagāma vividhāṃ gatim
5.036.027e trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha
5.036.028a sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ
5.036.028c trīṃl lokān saṃparikramya tvām eva śaraṇaṃ gataḥ
5.036.029a taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam
5.036.029c vadhārham api kākutstha kṛpayā paryapālayaḥ
5.036.029e na śarma labdhvā lokeṣu tvām eva śaraṇaṃ gataḥ
5.036.030a paridyūnaṃ viṣaṇṇaṃ ca sa tvam āyāntam uktavān
5.036.030c moghaṃ kartuṃ na śakyaṃ tu brāhmam astraṃ tad ucyatām
5.036.031a tatas tasyākṣi kākasya hinasti sma sa dakṣiṇam
5.036.032a sa te tadā namaskṛtvā rājñe daśarathāya ca
5.036.032c tvayā vīra visṛṣṭas tu pratipede svam ālayam
5.036.033a matkṛte kākamātre 'pi brahmāstraṃ samudīritam
5.036.033c kasmād yo māṃ harat tvattaḥ kṣamase taṃ mahīpate
5.036.034a sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha
5.036.034c ānṛśaṃsyaṃ paro dharmas tvatta eva mayā śrutaḥ
5.036.035a jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam
5.036.035c apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam
5.036.035e bhartāraṃ sasamudrāyā dharaṇyā vāsavopamam
5.036.036a evam astravidāṃ śreṣṭhaḥ sattvavān balavān api
5.036.036c kimartham astraṃ rakṣaḥsu na yojayasi rāghava
5.036.037a na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ
5.036.037c rāmasya samare vegaṃ śaktāḥ prati samādhitum
5.036.038a tasyā vīryavataḥ kaś cid yady asti mayi saṃbhramaḥ
5.036.038c kimarthaṃ na śarais tīkṣṇaiḥ kṣayaṃ nayati rākṣasān
5.036.039a bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ
5.036.039c kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ
5.036.040a yadi tau puruṣavyāghrau vāyvindrasamatejasau
5.036.040c surāṇām api durdharṣo kimarthaṃ mām upekṣataḥ
5.036.041a mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
5.036.041c samarthāv api tau yan māṃ nāvekṣete paraṃtapau
5.036.042a kausalyā lokabhartāraṃ suṣuve yaṃ manasvinī
5.036.042c taṃ mamārthe sukhaṃ pṛccha śirasā cābhivādaya
5.036.043a srajaś ca sarvaratnāni priyā yāś ca varāṅganāḥ
5.036.043c aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham
5.036.044a pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca
5.036.044c anupravrajito rāmaṃ sumitrā yena suprajāḥ
5.036.044e ānukūlyena dharmātmā tyaktvā sukham anuttamam
5.036.045a anugacchati kākutsthaṃ bhrātaraṃ pālayan vane
5.036.045c siṃhaskandho mahābāhur manasvī priyadarśanaḥ
5.036.046a pitṛvad vartate rāme mātṛvan māṃ samācaran
5.036.046c hriyamāṇāṃ tadā vīro na tu māṃ veda lakṣmaṇaḥ
5.036.047a vṛddhopasevī lakṣmīvāñ śakto na bahubhāṣitā
5.036.047c rājaputraḥ priyaśreṣṭhaḥ sadṛśaḥ śvaśurasya me
5.036.048a mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ
5.036.048c niyukto dhuri yasyāṃ tu tām udvahati vīryavān
5.036.049a yaṃ dṛṣṭvā rāghavo naiva vṛddham āryam anusmarat
5.036.049c sa mamārthāya kuśalaṃ vaktavyo vacanān mama
5.036.049e mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ
5.036.050a idaṃ brūyāś ca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ
5.036.050c jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja
5.036.050e ūrdhvaṃ māsān na jīveyaṃ satyenāhaṃ bravīmi te
5.036.051a rāvaṇenoparuddhāṃ māṃ nikṛtyā pāpakarmaṇā
5.036.051c trātum arhasi vīra tvaṃ pātālād iva kauśikīm
5.036.052a tato vastragataṃ muktvā divyaṃ cūḍāmaṇiṃ śubham
5.036.052c pradeyo rāghavāyeti sītā hanumate dadau
5.036.053a pratigṛhya tato vīro maṇiratnam anuttamam
5.036.053c aṅgulyā yojayām āsa na hy asyā prābhavad bhujaḥ
5.036.054a maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca
5.036.054c sītāṃ pradakṣiṇaṃ kṛtvā praṇataḥ pārśvataḥ sthitaḥ
5.036.055a harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ
5.036.055c hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ
5.036.056a maṇivaram upagṛhya taṃ mahārhaṃ; janakanṛpātmajayā dhṛtaṃ prabhāvāt
5.036.056c girivarapavanāvadhūtamuktaḥ; sukhitamanāḥ pratisaṃkramaṃ prapede
5.037.001a maṇiṃ dattvā tataḥ sītā hanūmantam athābravīt
5.037.001c abhijñānam abhijñātam etad rāmasya tattvataḥ
5.037.002a maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati
5.037.002c vīro jananyā mama ca rājño daśarathasya ca
5.037.003a sa bhūyas tvaṃ samutsāhe codito harisattama
5.037.003c asmin kāryasamārambhe pracintaya yaduttaram
5.037.004a tvam asmin kāryaniryoge pramāṇaṃ harisattama
5.037.004c tasya cintaya yo yatno duḥkhakṣayakaro bhavet
5.037.005a sa tatheti pratijñāya mārutir bhīmavikramaḥ
5.037.005c śirasāvandya vaidehīṃ gamanāyopacakrame
5.037.006a jñātvā saṃprasthitaṃ devī vānaraṃ mārutātmajam
5.037.006c bāṣpagadgadayā vācā maithilī vākyam abravīt
5.037.007a kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau
5.037.007c sugrīvaṃ ca sahāmātyaṃ vṛddhān sarvāṃś ca vānarān
5.037.008a yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
5.037.008c asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi
5.037.009a jīvantīṃ māṃ yathā rāmaḥ saṃbhāvayati kīrtimān
5.037.009c tat tvayā hanuman vācyaṃ vācā dharmam avāpnuhi
5.037.010a nityam utsāhayuktāś ca vācaḥ śrutvā mayeritāḥ
5.037.010c vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye
5.037.011a matsaṃdeśayutā vācas tvattaḥ śrutvaiva rāghavaḥ
5.037.011c parākramavidhiṃ vīro vidhivat saṃvidhāsyati
5.037.012a sītāyās tad vacaḥ śrutvā hanumān mārutātmajaḥ
5.037.012c śirasy añjalim ādhāya vākyam uttaram abravīt
5.037.013a kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ
5.037.013c yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati
5.037.014a na hi paśyāmi martyeṣu nāmareṣv asureṣu vā
5.037.014c yas tasya vamato bāṇān sthātum utsahate 'grataḥ
5.037.015a apy arkam api parjanyam api vaivasvataṃ yamam
5.037.015c sa hi soḍhuṃ raṇe śaktas tavahetor viśeṣataḥ
5.037.016a sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate
5.037.016c tvan nimitto hi rāmasya jayo janakanandini
5.037.017a tasya tadvacanaṃ śrutvā samyak satyaṃ subhāṣitam
5.037.017c jānakī bahu mene 'tha vacanaṃ cedam abravīt
5.037.018a tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ
5.037.018c bhartuḥ snehānvitaṃ vākyaṃ sauhārdād anumānayat
5.037.019a yadi vā manyase vīra vasaikāham ariṃdama
5.037.019c kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi
5.037.020a mama ced alpabhāgyāyāḥ sāmnidhyāt tava vīryavān
5.037.020c asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet
5.037.021a gate hi hariśārdūla punarāgamanāya tu
5.037.021c prāṇānām api saṃdeho mama syān nātra saṃśayaḥ
5.037.022a tavādarśanajaḥ śoko bhūyo māṃ paritāpayet
5.037.022c duḥkhād duḥkhaparāmṛṣṭāṃ dīpayann iva vānara
5.037.023a ayaṃ ca vīra saṃdehas tiṣṭhatīva mamāgrataḥ
5.037.023c sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara
5.037.024a kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim
5.037.024c tāni haryṛkṣasainyāni tau vā naravarātmajau
5.037.025a trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane
5.037.025c śaktiḥ syād vainateyasya tava vā mārutasya vā
5.037.026a tad asmin kāryaniryoge vīraivaṃ duratikrame
5.037.026c kiṃ paśyasi samādhānaṃ tvaṃ hi kāryavidāṃ varaḥ
5.037.027a kāmam asya tvam evaikaḥ kāryasya parisādhane
5.037.027c paryāptaḥ paravīraghna yaśasyas te balodayaḥ
5.037.028a balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge
5.037.028c vijayī svapuraṃ yāyāt tat tu me syād yaśaskaram
5.037.029a balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
5.037.029c māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet
5.037.030a tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
5.037.030c bhaved āhava śūrasya tathā tvam upapādaya
5.037.031a tad arthopahitaṃ vākyaṃ sahitaṃ hetusaṃhitam
5.037.031c niśamya hanumāñ śeṣaṃ vākyam uttaram abravīt
5.037.032a devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ
5.037.032c sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ
5.037.033a sa vānarasahasrāṇāṃ koṭībhir abhisaṃvṛtaḥ
5.037.033c kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ
5.037.034a tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ
5.037.034c manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ
5.037.035a yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ
5.037.035c na ca karmasu sīdanti mahatsv amitatejasaḥ
5.037.036a asakṛt tair mahotsahaiḥ sasāgaradharādharā
5.037.036c pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ
5.037.037a madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ
5.037.037c mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau
5.037.038a ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ
5.037.038c na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ
5.037.039a tad alaṃ paritāpena devi śoko vyapaitu te
5.037.039c ekotpātena te laṅkām eṣyanti hariyūthapāḥ
5.037.040a mama pṛṣṭhagatau tau ca candrasūryāv ivoditau
5.037.040c tvatsakāśaṃ mahāsattvau nṛsiṃhāv āgamiṣyataḥ
5.037.041a tau hi vīrau naravarau sahitau rāmalakṣmaṇau
5.037.041c āgamya nagarīṃ laṅkāṃ sāyakair vidhamiṣyataḥ
5.037.042a sagaṇaṃ rāvaṇaṃ hatvā rāghavo raghunandanaḥ
5.037.042c tvām ādāya varārohe svapuraṃ pratiyāsyati
5.037.043a tad āśvasihi bhadraṃ te bhava tvaṃ kālakāṅkṣiṇī
5.037.043c nacirād drakṣyase rāmaṃ prajvajantam ivānilam
5.037.044a nihate rākṣasendre ca saputrāmātyabāndhave
5.037.044c tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī
5.037.045a kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili
5.037.045c rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt
5.037.046a evam āśvasya vaidehīṃ hanūmān mārutātmajaḥ
5.037.046c gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt
5.037.047a tam arighnaṃ kṛtātmānaṃ kṣipraṃ drakṣyasi rāghavam
5.037.047c lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāram upasthitam
5.037.048a nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān
5.037.048c vānarān vāraṇendrābhān kṣipraṃ drakṣyasi saṃgatān
5.037.049a śailāmbudanikāśānāṃ laṅkāmalayasānuṣu
5.037.049c nardatāṃ kapimukhyānām ārye yūthāny anekaśaḥ
5.037.050a sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā
5.037.050c na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ
5.037.051a mā rudo devi śokena mā bhūt te manaso 'priyam
5.037.051c śacīva pathyā śakreṇa bhartrā nāthavatī hy asi
5.037.052a rāmād viśiṣṭaḥ ko 'nyo 'sti kaś cit saumitriṇā samaḥ
5.037.052c agnimārutakalpau tau bhrātarau tava saṃśrayau
5.037.053a nāsmiṃś ciraṃ vatsyasi devi deśe; rakṣogaṇair adhyuṣito 'tiraudre
5.037.053c na te cirād āgamanaṃ priyasya; kṣamasva matsaṃgamakālamātram
5.038.001a śrutvā tu vacanaṃ tasya vāyusūnor mahātmanaḥ
5.038.001c uvācātmahitaṃ vākyaṃ sītā surasutopamā
5.038.002a tvāṃ dṛṣṭvā priyavaktāraṃ saṃprahṛṣyāmi vānara
5.038.002c ardhasaṃjātasasyeva vṛṣṭiṃ prāpya vasuṃdharā
5.038.003a yathā taṃ puruṣavyāghraṃ gātraiḥ śokābhikarśitaiḥ
5.038.003c saṃspṛśeyaṃ sakāmāhaṃ tathā kuru dayāṃ mayi
5.038.004a abhijñānaṃ ca rāmasya dattaṃ harigaṇottama
5.038.004c kṣiptām īṣikāṃ kākasya kopād ekākṣiśātanīm
5.038.005a manaḥśilāyās tikalo gaṇḍapārśve niveśitaḥ
5.038.005c tvayā pranaṣṭe tilake taṃ kila smartum arhasi
5.038.006a sa vīryavān kathaṃ sītāṃ hṛtāṃ samanumanyase
5.038.006c vasantīṃ rakṣasāṃ madhye mahendravaruṇopama
5.038.007a eṣa cūḍāmaṇir divyo mayā suparirakṣitaḥ
5.038.007c etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha
5.038.008a eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ
5.038.008c ataḥ paraṃ na śakṣyāmi jīvituṃ śokalālasā
5.038.009a asahyāni ca duḥkhāni vācaś ca hṛdayacchidaḥ
5.038.009c rākṣasīnāṃ sughorāṇāṃ tvatkṛte marṣayāmy aham
5.038.010a dhārayiṣyāmi māsaṃ tu jīvitaṃ śatrusūdana
5.038.010c māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja
5.038.011a ghoro rākṣasarājo 'yaṃ dṛṣṭiś ca na sukhā mayi
5.038.011c tvāṃ ca śrutvā vipadyantaṃ na jīveyam ahaṃ kṣaṇam
5.038.012a vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam
5.038.012c athābravīn mahātejā hanumān mārutātmajaḥ
5.038.013a tvacchokavimukho rāmo devi satyena te śape
5.038.013c rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate
5.038.014a dṛṣṭā kathaṃ cid bhavatī na kālaḥ pariśocitum
5.038.014c imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini
5.038.015a tāv ubhau puruṣavyāghrau rājaputrāv aninditau
5.038.015c tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ
5.038.016a hatvā tu samare krūraṃ rāvaṇaṃ saha bāndhavam
5.038.016c rāghavau tvāṃ viśālākṣi svāṃ purīṃ prāpayiṣyataḥ
5.038.017a yat tu rāmo vijānīyād abhijñānam anindite
5.038.017c prītisaṃjananaṃ tasya bhūyas tvaṃ dātum arhasi
5.038.018a sābravīd dattam eveha mayābhijñānam uttamam
5.038.018c etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam
5.038.018e śraddheyaṃ hanuman vākyaṃ tava vīra bhaviṣyati
5.038.019a sa taṃ maṇivaraṃ gṛhya śrīmān plavagasattamaḥ
5.038.019c praṇamya śirasā devīṃ gamanāyopacakrame
5.038.020a tam utpātakṛtotsāham avekṣya haripuṃgavam
5.038.020c vardhamānaṃ mahāvegam uvāca janakātmajā
5.038.020e aśrupūrṇamukhī dīnā bāṣpagadgadayā girā
5.038.021a hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau
5.038.021c sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam
5.038.022a yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
5.038.022c asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi
5.038.023a imaṃ ca tīvraṃ mama śokavegaṃ; rakṣobhir ebhiḥ paribhartsanaṃ ca
5.038.023c brūyās tu rāmasya gataḥ samīpaṃ; śivaś ca te 'dhvāstu haripravīra
5.038.024a sa rājaputryā prativeditārthaḥ; kapiḥ kṛtārthaḥ parihṛṣṭacetāḥ
5.038.024c tad alpaśeṣaṃ prasamīkṣya kāryaṃ; diśaṃ hy udīcīṃ manasā jagāma
5.039.001a sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitas tayā
5.039.001c tasmād deśād apakramya cintayām āsa vānaraḥ
5.039.002a alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā
5.039.002c trīn upāyān atikramya caturtha iha dṛśyate
5.039.003a na sāma rakṣaḥsu guṇāya kalpate; na danam arthopaciteṣu vartate
5.039.003c na bhedasādhyā baladarpitā janāḥ; parākramas tv eṣa mameha rocate
5.039.004a na cāsya kāryasya parākramād ṛte; viniścayaḥ kaś cid ihopapadyate
5.039.004c hṛtapravīrās tu raṇe hi rākṣasāḥ; kathaṃ cid īyur yad ihādya mārdavam
5.039.005a kārye karmaṇi nirdiṣṭo yo bahūny api sādhayet
5.039.005c pūrvakāryavirodhena sa kāryaṃ kartum arhati
5.039.006a na hy ekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ
5.039.006c yo hy arthaṃ bahudhā veda sa samartho 'rthasādhane
5.039.007a ihaiva tāvat kṛtaniścayo hy ahaṃ; yadi vrajeyaṃ plavageśvarālayam
5.039.007c parātmasaṃmarda viśeṣatattvavit; tataḥ kṛtaṃ syān mama bhartṛśāsanam
5.039.008a kathaṃ nu khalv adya bhavet sukhāgataṃ; prasahya yuddhaṃ mama rākṣasaiḥ saha
5.039.008c tathaiva khalv ātmabalaṃ ca sāravat; samānayen māṃ ca raṇe daśānanaḥ
5.039.009a idam asya nṛśaṃsasya nandanopamam uttamam
5.039.009c vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam
5.039.010a idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ
5.039.010c asmin bhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ
5.039.011a tato mahat sāśvamahārathadvipaṃ; balaṃ samāneṣv api rākṣasādhipaḥ
5.039.011c triśūlakālāyasapaṭṭiśāyudhaṃ; tato mahad yuddham idaṃ bhaviṣyati
5.039.012a ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ; sametya rakṣobhir asaṃgavikramaḥ
5.039.012c nihatya tad rāvaṇacoditaṃ balaṃ; sukhaṃ gamiṣyāmi kapīśvarālayam
5.039.013a tato mārutavat kruddho mārutir bhīmavikramaḥ
5.039.013c ūruvegena mahatā drumān kṣeptum athārabhat
5.039.014a tatas tad dhanumān vīro babhañja pramadāvanam
5.039.014c mattadvijasamāghuṣṭaṃ nānādrumalatāyutam
5.039.015a tad vanaṃ mathitair vṛkṣair bhinnaiś ca salilāśayaiḥ
5.039.015c cūrṇitaiḥ parvatāgraiś ca babhūvāpriyadarśanam
5.039.016a latāgṛhaiś citragṛhaiś ca nāśitair; mahoragair vyālamṛgaiś ca nirdhutaiḥ
5.039.016c śilāgṛhair unmathitais tathā gṛhaiḥ; pranaṣṭarūpaṃ tad abhūn mahad vanam
5.039.017a sa tasya kṛtvārthapater mahākapir; mahad vyalīkaṃ manaso mahātmanaḥ
5.039.017c yuyutsur eko bahubhir mahābalaiḥ; śriyā jvalaṃs toraṇam āśritaḥ kapiḥ
5.040.001a tataḥ pakṣininādena vṛkṣabhaṅgasvanena ca
5.040.001c babhūvus trāsasaṃbhrāntāḥ sarve laṅkānivāsinaḥ
5.040.002a vidrutāś ca bhayatrastā vinedur mṛgapakṣuṇaḥ
5.040.002c rakṣasāṃ ca nimittāni krūrāṇi pratipedire
5.040.003a tato gatāyāṃ nidrāyāṃ rākṣasyo vikṛtānanāḥ
5.040.003c tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim
5.040.004a sa tā dṛṣṭva mahābāhur mahāsattvo mahābalaḥ
5.040.004c cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham
5.040.005a tatas taṃ girisaṃkāśam atikāyaṃ mahābalam
5.040.005c rākṣasyo vānaraṃ dṛṣṭvā papracchur janakātmajām
5.040.006a ko 'yaṃ kasya kuto vāyaṃ kiṃnimittam ihāgataḥ
5.040.006c kathaṃ tvayā sahānena saṃvādaḥ kṛta ity uta
5.040.007a ācakṣva no viśālākṣi mā bhūt te subhage bhayam
5.040.007c saṃvādam asitāpāṅge tvayā kiṃ kṛtavān ayam
5.040.008a athābravīt tadā sādhvī sītā sarvāṅgaśobhanā
5.040.008c rakṣasāṃ kāmarūpāṇāṃ vijñāne mama kā gatiḥ
5.040.009a yūyam evāsya jānīta yo 'yaṃ yad vā kariṣyati
5.040.009c ahir eva aheḥ pādān vijānāti na saṃśayaḥ
5.040.010a aham apy asya bhītāsmi nainaṃ jānāmi ko 'nvayam
5.040.010c vedmi rākṣasam evainaṃ kāmarūpiṇam āgatam
5.040.011a vaidehyā vacanaṃ śrutvā rākṣasyo vidrutā drutam
5.040.011c sthitāḥ kāś cid gatāḥ kāś cid rāvaṇāya niveditum
5.040.012a rāvaṇasya samīpe tu rākṣasyo vikṛtānanāḥ
5.040.012c virūpaṃ vānaraṃ bhīmam ākhyatum upacakramuḥ
5.040.013a aśokavanikā madhye rājan bhīmavapuḥ kapiḥ
5.040.013c sītayā kṛtasaṃvādas tiṣṭhaty amitavikramaḥ
5.040.014a na ca taṃ jānakī sītā hariṃ hariṇalocaṇā
5.040.014c asmābhir bahudhā pṛṣṭā nivedayitum icchati
5.040.015a vāsavasya bhaved dūto dūto vaiśravaṇasya vā
5.040.015c preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā
5.040.016a tena tvadbhūtarūpeṇa yat tat tava manoharam
5.040.016c nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam
5.040.017a na tatra kaś cid uddeśo yas tena na vināśitaḥ
5.040.017c yatra sā jānakī sītā sa tena na vināśitaḥ
5.040.018a jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate
5.040.018c atha vā kaḥ śramas tasya saiva tenābhirakṣitā
5.040.019a cārupallavapatrāḍhyaṃ yaṃ sītā svayam āsthitā
5.040.019c pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ
5.040.020a tasyograrūpasyograṃ tvaṃ daṇḍam ājñātum arhasi
5.040.020c sītā saṃbhāṣitā yena tad vanaṃ ca vināśitam
5.040.021a manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara
5.040.021c kaḥ sītām abhibhāṣeta yo na syāt tyaktajīvitaḥ
5.040.022a rākṣasīnāṃ vacaḥ śrutvā rāvaṇo rākṣaseśvaraḥ
5.040.022c hutāgir iva jajvāla kopasaṃvartitekṣaṇaḥ
5.040.023a ātmanaḥ sadṛśāñ śūrān kiṃkarān nāma rākṣasān
5.040.023c vyādideśa mahātejā nigrahārthaṃ hanūmataḥ
5.040.024a teṣām aśītisāhasraṃ kiṃkarāṇāṃ tarasvinām
5.040.024c niryayur bhavanāt tasmāt kūṭamudgarapāṇayaḥ
5.040.025a mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ
5.040.025c yuddhābhimanasaḥ sarve hanūmadgrahaṇonmukhāḥ
5.040.026a te kapiṃ taṃ samāsādya toraṇastham avasthitam
5.040.026c abhipetur mahāvegāḥ pataṅgā iva pāvakam
5.040.027a te gadābhir vicitrābhiḥ parighaiḥ kāñcanāṅgadaiḥ
5.040.027c ājaghnur vānaraśreṣṭhaṃ śarair ādityasaṃnibhaiḥ
5.040.028a hanūmān api tejasvī śrīmān parvatasaṃnibhaḥ
5.040.028c kṣitāv āvidhya lāṅgūlaṃ nanāda ca mahāsvanam
5.040.029a tasya saṃnādaśabdena te 'bhavan bhayaśaṅkitāḥ
5.040.029c dadṛśuś ca hanūmantaṃ saṃdhyāmegham ivonnatam
5.040.030a svāmisaṃdeśaniḥśaṅkās tatas te rākṣasāḥ kapim
5.040.030c citraiḥ praharaṇair bhīmair abhipetus tatas tataḥ
5.040.031a sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ
5.040.031c āsasādāyasaṃ bhīmaṃ parighaṃ toraṇāśritam
5.040.032a sa taṃ parigham ādāya jaghāna rajanīcarān
5.040.033a sa pannagam ivādāya sphurantaṃ vinatāsutaḥ
5.040.033c vicacārāmbare vīraḥ parigṛhya ca mārutiḥ
5.040.034a sa hatvā rākṣasān vīraḥ kiṃkarān mārutātmajaḥ
5.040.034c yuddhākāṅkṣī punar vīras toraṇaṃ samupasthitaḥ
5.040.035a tatas tasmād bhayān muktāḥ kati cit tatra rākṣasāḥ
5.040.035c nihatān kiṃkarān sarvān rāvaṇāya nyavedayan
5.040.036a sa rākṣasānāṃ nihataṃ mahābalaṃ; niśamya rājā parivṛttalocanaḥ
5.040.036c samādideśāpratimaṃ parākrame; prahastaputraṃ samare sudurjayam
5.041.001a tataḥ sa kiṃkarān hatvā hanūmān dhyānam āsthitaḥ
5.041.001c vanaṃ bhagnaṃ mayā caityaprāsādo na vināśitaḥ
5.041.001e tasmāt prāsādam apy evam imaṃ vidhvaṃsayāmy aham
5.041.002a iti saṃcintya hanumān manasā darśayan balam
5.041.002c caityaprāsādam āplutya meruśṛṅgam ivonnatam
5.041.002e āruroha hariśreṣṭho hanūmān mārutātmajaḥ
5.041.003a saṃpradhṛṣya ca durdharṣaś caityaprāsādam unnatam
5.041.003c hanūmān prajvalaṃl lakṣmyā pāriyātropamo 'bhavat
5.041.004a sa bhūtvā tu mahākāyo hanūmān mārutātmajaḥ
5.041.004c dhṛṣṭam āsphoṭayām āsa laṅkāṃ śabdena pūrayan
5.041.005a tasyāsphoṭitaśabdena mahatā śrotraghātinā
5.041.005c petur vihaṃgā gaganād uccaiś cedam aghoṣayat
5.041.006a jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ
5.041.006c rājā jayati sugrīvo rāghaveṇābhipālitaḥ
5.041.007a dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ
5.041.007c hanumāñ śatrusainyānāṃ nihantā mārutātmajaḥ
5.041.008a na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet
5.041.008c śilābhis tu praharataḥ pādapaiś ca sahasraśaḥ
5.041.009a ardayitvā purīṃ laṅkām abhivādya ca maithilīm
5.041.009c samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām
5.041.010a evam uktvā vimānasthaś caityasthān haripuṃgavaḥ
5.041.010c nanāda bhīmanirhrādo rakṣasāṃ janayan bhayam
5.041.011a tena śabdena mahatā caityapālāḥ śataṃ yayuḥ
5.041.011c gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān
5.041.011e visṛjanto mahākṣayā mārutiṃ paryavārayan
5.041.012a āvarta iva gaṅgāyās toyasya vipulo mahān
5.041.012c parikṣipya hariśreṣṭhaṃ sa babhau rakṣasāṃ gaṇaḥ
5.041.013a tato vātātmajaḥ kruddho bhīmarūpaṃ samāsthitaḥ
5.041.014a prāsādasya mahāṃs tasya stambhaṃ hemapariṣkṛtam
5.041.014c utpāṭayitvā vegena hanūmān mārutātmajaḥ
5.041.014e tatas taṃ bhrāmayām āsa śatadhāraṃ mahābalaḥ
5.041.015a sa rākṣasaśataṃ hatvā vajreṇendra ivāsurān
5.041.015c antarikṣasthitaḥ śrīmān idaṃ vacanam abravīt
5.041.016a mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām
5.041.016c balināṃ vānarendrāṇāṃ sugrīvavaśavartinām
5.041.017a śataiḥ śatasahasraiś ca koṭībhir ayutair api
5.041.017c āgamiṣyati sugrīvaḥ sarveṣāṃ vo niṣūdanaḥ
5.041.018a neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ
5.041.018c yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā
5.042.001a saṃdiṣṭo rākṣasendreṇa prahastasya suto balī
5.042.001c jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ
5.042.002a raktamālyāmbaradharaḥ sragvī rucirakuṇḍalaḥ
5.042.002c mahān vivṛttanayanaś caṇḍaḥ samaradurjayaḥ
5.042.003a dhanuḥ śakradhanuḥ prakhyaṃ mahad rucirasāyakam
5.042.003c visphārayāṇo vegena vajrāśanisamasvanam
5.042.004a tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ
5.042.004c pradiśaś ca nabhaś caiva sahasā samapūryata
5.042.005a rathena kharayuktena tam āgatam udīkṣya saḥ
5.042.005c hanūmān vegasaṃpanno jaharṣa ca nanāda ca
5.042.006a taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim
5.042.006c jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ
5.042.007a ardhacandreṇa vadane śirasy ekena karṇinā
5.042.007c bāhvor vivyādha nārācair daśabhis taṃ kapīśvaram
5.042.008a tasya tac chuśubhe tāmraṃ śareṇābhihataṃ mukham
5.042.008c śaradīvāmbujaṃ phullaṃ viddhaṃ bhāskararaśminā
5.042.009a cukopa bāṇābhihato rākṣasasya mahākapiḥ
5.042.009c tataḥ pārśve 'tivipulāṃ dadarśa mahatīṃ śilām
5.042.010a tarasā tāṃ samutpāṭya cikṣepa balavad balī
5.042.010c tāṃ śarair daśabhiḥ kruddhas tāḍayām āsa rākṣasaḥ
5.042.011a vipannaṃ karma tad dṛṣṭvā hanūmāṃś caṇḍavikramaḥ
5.042.011c sālaṃ vipulam utpāṭya bhrāmayām āsa vīryavān
5.042.012a bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam
5.042.012c cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ
5.042.013a sālaṃ caturbhir ciccheda vānaraṃ pañcabhir bhuje
5.042.013c urasy ekena bāṇena daśabhis tu stanāntare
5.042.014a sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ
5.042.014c tam eva parighaṃ gṛhya bhrāmayām āsa vegitaḥ
5.042.015a ativego 'tivegena bhrāmayitvā balotkaṭaḥ
5.042.015c parighaṃ pātayām āsa jambumāler mahorasi
5.042.016a tasya caiva śiro nāsti na bāhū na ca jānunī
5.042.016c na dhanur na ratho nāśvās tatrādṛśyanta neṣavaḥ
5.042.017a sa hatas tarasā tena jambumālī mahārathaḥ
5.042.017c papāta nihato bhūmau cūrṇitāṅgavibhūṣaṇaḥ
5.042.018a jambumāliṃ ca nihataṃ kiṃkarāṃś ca mahābalān
5.042.018c cukrodha rāvaṇaḥ śrutvā kopasaṃraktalocanaḥ
5.042.019a sa roṣasaṃvartitatāmralocanaḥ; prahastaputre nihate mahābale
5.042.019c amātyaputrān ativīryavikramān; samādideśāśu niśācareśvaraḥ
5.043.001a tatas te rākṣasendreṇa coditā mantriṇaḥ sutāḥ
5.043.001c niryayur bhavanāt tasmāt sapta saptārcivarcasaḥ
5.043.002a mahābalaparīvārā dhanuṣmanto mahābalāḥ
5.043.002c kṛtāstrāstravidāṃ śreṣṭhāḥ parasparajayaiṣiṇaḥ
5.043.003a hemajālaparikṣiptair dhvajavadbhiḥ patākibhiḥ
5.043.003c toyadasvananirghoṣair vājiyuktair mahārathaiḥ
5.043.004a taptakāñcanacitrāṇi cāpāny amitavikramāḥ
5.043.004c visphārayantaḥ saṃhṛṣṭās taḍidvanta ivāmbudāḥ
5.043.005a jananyas tās tatas teṣāṃ viditvā kiṃkarān hatān
5.043.005c babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ
5.043.006a te parasparasaṃgharṣās taptakāñcanabhūṣaṇāḥ
5.043.006c abhipetur hanūmantaṃ toraṇastham avasthitam
5.043.007a sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ
5.043.007c vṛṣṭimanta ivāmbhodā vicerur nairṛtarṣabhāḥ
5.043.008a avakīrṇas tatas tābhir hanūmāñ śaravṛṣṭibhiḥ
5.043.008c abhavat saṃvṛtākāraḥ śailarāḍ iva vṛṣṭibhiḥ
5.043.009a sa śarān vañcayām āsa teṣām āśucaraḥ kapiḥ
5.043.009c rathavegāṃś ca vīrāṇāṃ vicaran vimale 'mbare
5.043.010a sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate
5.043.010c dhanuṣmadbhir yathā meghair mārutaḥ prabhur ambare
5.043.011a sa kṛtvā ninadaṃ ghoraṃ trāsayaṃs tāṃ mahācamūm
5.043.011c cakāra hanumān vegaṃ teṣu rakṣaḥsu vīryavān
5.043.012a talenābhihanat kāṃś cit pādaiḥ kāṃś cit paraṃtapaḥ
5.043.012c muṣṭinābhyahanat kāṃś cin nakhaiḥ kāṃś cid vyadārayat
5.043.013a pramamāthorasā kāṃś cid ūrubhyām aparān kapiḥ
5.043.013c ke cit tasyaiva nādena tatraiva patitā bhuvi
5.043.014a tatas teṣv avapanneṣu bhūmau nipatiteṣu ca
5.043.014c tat sainyam agamat sarvaṃ diśo daśabhayārditam
5.043.015a vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ
5.043.015c bhagnanīḍadhvajacchatrair bhūś ca kīrṇābhavad rathaiḥ
5.043.016a sa tān pravṛddhān vinihatya rākṣasān; mahābalaś caṇḍaparākramaḥ kapiḥ
5.043.016c yuyutsur anyaiḥ punar eva rākṣasais; tad eva vīro 'bhijagāma toraṇam
5.044.001a hatān mantrisutān buddhvā vānareṇa mahātmanā
5.044.001c rāvaṇaḥ saṃvṛtākāraś cakāra matim uttamām
5.044.002a sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasaṃ
5.044.002c praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān
5.044.003a saṃdideśa daśagrīvo vīrān nayaviśāradān
5.044.003c hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi
5.044.004a yāta senāgragāḥ sarve mahābalaparigrahāḥ
5.044.004c savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti
5.044.005a yat taiś ca khalu bhāvyaṃ syāt tam āsādya vanālayam
5.044.005c karma cāpi samādheyaṃ deśakālavirodhitam
5.044.006a na hy ahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan
5.044.006c sarvathā tan mahad bhūtaṃ mahābalaparigraham
5.044.006e bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt
5.044.007a sanāgayakṣagandharvā devāsuramaharṣayaḥ
5.044.007c yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ
5.044.008a tair avaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃ cid eva naḥ
5.044.008c tad eva nātra saṃdehaḥ prasahya parigṛhyatām
5.044.009a nāvamanyo bhavadbhiś ca hariḥ krūraparākramaḥ
5.044.009c dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ
5.044.010a vālī ca saha sugrīvo jāmbavāṃś ca mahābalaḥ
5.044.010c nīlaḥ senāpatiś caiva ye cānye dvividādayaḥ
5.044.011a naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ
5.044.011c na matir na balotsāho na rūpaparikalpanam
5.044.012a mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam
5.044.012c prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ
5.044.013a kāmaṃ lokās trayaḥ sendrāḥ sasurāsuramānavāḥ
5.044.013c bhavatām agrataḥ sthātuṃ na paryāptā raṇājire
5.044.014a tathāpi tu nayajñena jayam ākāṅkṣatā raṇe
5.044.014c ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā
5.044.015a te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ
5.044.015c samutpetur mahāvegā hutāśasamatejasaḥ
5.044.016a rathaiś ca mattair nāgaiś ca vājibhiś ca mahājavaiḥ
5.044.016c śastraiś ca vividhais tīkṣṇaiḥ sarvaiś copacitā balaiḥ
5.044.017a tatas taṃ dadṛśur vīrā dīpyamānaṃ mahākapim
5.044.017c raśmimantam ivodyantaṃ svatejoraśmimālinam
5.044.018a toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam
5.044.018c mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam
5.044.019a taṃ samīkṣyaiva te sarve dikṣu sarvāsv avasthitāḥ
5.044.019c tais taiḥ praharaṇair bhīmair abhipetus tatas tataḥ
5.044.020a tasya pañcāyasās tīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ
5.044.020c śirasty utpalapatrābhā durdhareṇa nipātitāḥ
5.044.021a sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ
5.044.021c utpapāta nadan vyomni diśo daśa vinādayan
5.044.022a tatas tu durdharo vīraḥ sarathaḥ sajjakārmukaḥ
5.044.022c kirañ śaraśatair naikair abhipede mahābalaḥ
5.044.023a sa kapir vārayām āsa taṃ vyomni śaravarṣiṇam
5.044.023c vṛṣṭimantaṃ payodānte payodam iva mārutaḥ
5.044.024a ardyamānas tatas tena durdhareṇānilātmajaḥ
5.044.024c cakāra ninadaṃ bhūyo vyavardhata ca vegavān
5.044.025a sa dūraṃ sahasotpatya durdharasya rathe hariḥ
5.044.025c nipapāta mahāvego vidyudrāśir girāv iva
5.044.026a tatas taṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūvaram
5.044.026c vihāya nyapatad bhūmau durdharas tyaktajīvitaḥ
5.044.027a taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi
5.044.027c saṃjātaroṣau durdharṣāv utpetatur ariṃdamau
5.044.028a sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare
5.044.028c mudgarābhyāṃ mahābāhur vakṣasy abhihataḥ kapiḥ
5.044.029a tayor vegavator vegaṃ vinihatya mahābalaḥ
5.044.029c nipapāta punar bhūmau suparṇasamavikramaḥ
5.044.030a sa sālavṛkṣam āsādya samutpāṭya ca vānaraḥ
5.044.030c tāv ubhau rākṣasau vīrau jaghāna pavanātmajaḥ
5.044.031a tatas tāṃs trīn hatāñ jñātvā vānareṇa tarasvinā
5.044.031c abhipede mahāvegaḥ prasahya praghaso harim
5.044.032a bhāsakarṇaś ca saṃkruddhaḥ śūlam ādāya vīryavān
5.044.032c ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau
5.044.033a paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat
5.044.033c bhāsakarṇaś ca śūlena rākṣasaḥ kapisattamam
5.044.034a sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ
5.044.034c abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ
5.044.035a samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam
5.044.035c jaghāna hanumān vīro rākṣasau kapikuñjaraḥ
5.044.036a tatas teṣv avasanneṣu senāpatiṣu pañcasu
5.044.036c balaṃ tad avaśeṣaṃ tu nāśayām āsa vānaraḥ
5.044.037a aśvair aśvān gajair nāgān yodhair yodhān rathai rathān
5.044.037c sa kapir nāśayām āsa sahasrākṣa ivāsurān
5.044.038a hatair nāgaiś ca turagair bhagnākṣaiś ca mahārathaiḥ
5.044.038c hataiś ca rākṣasair bhūmī ruddhamārgā samantataḥ
5.044.039a tataḥ kapis tān dhvajinīpatīn raṇe; nihatya vīrān sabalān savāhanān
5.044.039c tad eva vīraḥ parigṛhya toraṇaṃ; kṛtakṣaṇaḥ kāla iva prajākṣaye
5.045.001a senāpatīn pañca sa tu pramāpitān; hanūmatā sānucarān savāhanān
5.045.001c samīkṣya rājā samaroddhatonmukhaṃ; kumāram akṣaṃ prasamaikṣatākṣatam
5.045.002a sa tasya dṛṣṭyarpaṇasaṃpracoditaḥ; pratāpavān kāñcanacitrakārmukaḥ
5.045.002c samutpapātātha sadasy udīrito; dvijātimukhyair haviṣeva pāvakaḥ
5.045.003a tato mahad bāladivākaraprabhaṃ; prataptajāmbūnadajālasaṃtatam
5.045.003c rathāṃ samāsthāya yayau sa vīryavān; mahāhariṃ taṃ prati nairṛtarṣabhaḥ
5.045.004a tatas tapaḥsaṃgrahasaṃcayārjitaṃ; prataptajāmbūnadajālaśobhitam
5.045.004c patākinaṃ ratnavibhūṣitadhvajaṃ; manojavāṣṭāśvavaraiḥ suyojitam
5.045.005a surāsurādhṛṣyam asaṃgacāriṇaṃ; raviprabhaṃ vyomacaraṃ samāhitam
5.045.005c satūṇam aṣṭāsinibaddhabandhuraṃ; yathākramāveśitaśaktitomaram
5.045.006a virājamānaṃ pratipūrṇavastunā; sahemadāmnā śaśisūryavarvasā
5.045.006c divākarābhaṃ ratham āsthitas tataḥ; sa nirjagāmāmaratulyavikramaḥ
5.045.007a sa pūrayan khaṃ ca mahīṃ ca sācalāṃ; turaṃgamataṅgamahārathasvanaiḥ
5.045.007c balaiḥ sametaiḥ sa hi toraṇasthitaṃ; samartham āsīnam upāgamat kapim
5.045.008a sa taṃ samāsādya hariṃ harīkṣaṇo; yugāntakālāgnim iva prajākṣaye
5.045.008c avasthitaṃ vismitajātasaṃbhramaḥ; samaikṣatākṣo bahumānacakṣuṣā
5.045.009a sa tasya vegaṃ ca kaper mahātmanaḥ; parākramaṃ cāriṣu pārhtivātmajaḥ
5.045.009c vicārayan khaṃ ca balaṃ mahābalo; himakṣaye sūrya ivābhivardhate
5.045.010a sa jātamanyuḥ prasamīkṣya vikramaṃ; sthiraḥ sthitaḥ saṃyati durnivāraṇam
5.045.010c samāhitātmā hanumantam āhave; pracodayām āsa śarais tribhiḥ śitaiḥ
5.045.011a tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ; jitaśramaṃ śatruparājayor jitam
5.045.011c avaikṣatākṣaḥ samudīrṇamānasaḥ; sabāṇapāṇiḥ pragṛhītakārmukaḥ
5.045.012a sa hemaniṣkāṅgadacārukuṇḍalaḥ; samāsasādāśu parākramaḥ kapim
5.045.012c tayor babhūvāpratimaḥ samāgamaḥ; surāsurāṇām api saṃbhramapradaḥ
5.045.013a rarāsa bhūmir na tatāpa bhānumān; vavau na vāyuḥ pracacāla cācalaḥ
5.045.013c kapeḥ kumārasya ca vīkṣya saṃyugaṃ; nanāda ca dyaur udadhiś ca cukṣubhe
5.045.014a tataḥ sa vīraḥ sumukhān patatriṇaḥ; suvarṇapuṅkhān saviṣān ivoragān
5.045.014c samādhisaṃyogavimokṣatattvavic; charān atha trīn kapimūrdhny apātayat
5.045.015a sa taiḥ śarair mūrdhni samaṃ nipātitaiḥ; kṣarann asṛgdigdhavivṛttalocanaḥ
5.045.015c navoditādityanibhaḥ śarāṃśumān; vyarājatāditya ivāṃśumālikaḥ
5.045.016a tataḥ sa piṅgādhipamantrisattamaḥ; samīkṣya taṃ rājavarātmajaṃ raṇe
5.045.016c udagracitrāyudhacitrakārmukaṃ; jaharṣa cāpūryata cāhavonmukhaḥ
5.045.017a sa mandarāgrastha ivāṃśumālī; vivṛddhakopo balavīryasaṃyutaḥ
5.045.017c kumāram akṣaṃ sabalaṃ savāhanaṃ; dadāha netrāgnimarīcibhis tadā
5.045.018a tataḥ sa bāṇāsanaśakrakārmukaḥ; śarapravarṣo yudhi rākṣasāmbudaḥ
5.045.018c śarān mumocāśu harīśvarācale; balāhako vṛṣṭim ivācalottame
5.045.019a tataḥ kapis taṃ raṇacaṇḍavikramaṃ; vivṛddhatejobalavīryasāyakam
5.045.019c kumāram akṣaṃ prasamīkṣya saṃyuge; nanāda harṣād ghanatulyavikramaḥ
5.045.020a sa bālabhāvād yudhi vīryadarpitaḥ; pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ
5.045.020c samāsasādāpratimaṃ raṇe kapiṃ; gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ
5.045.021a sa tena bāṇaiḥ prasabhaṃ nipātitaiś; cakāra nādaṃ ghananādaniḥsvanaḥ
5.045.021c samutpapātāśu nabhaḥ sa mārutir; bhujoruvikṣepaṇa ghoradarśanaḥ
5.045.022a samutpatantaṃ samabhidravad balī; sa rākṣasānāṃ pravaraḥ pratāpavān
5.045.022c rathī rathaśreṣṭhatamaḥ kirañ śaraiḥ; payodharaḥ śailam ivāśmavṛṣṭibhiḥ
5.045.023a sa tāñ śarāṃs tasya vimokṣayan kapiś; cacāra vīraḥ pathi vāyusevite
5.045.023c śarāntare mārutavad viniṣpatan; manojavaḥ saṃyati caṇḍavikramaḥ
5.045.024a tam āttabāṇāsanam āhavonmukhaṃ; kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ
5.045.024c avaikṣatākṣaṃ bahumānacakṣuṣā; jagāma cintāṃ ca sa mārutātmajaḥ
5.045.025a tataḥ śarair bhinnabhujāntaraḥ kapiḥ; kumāravaryeṇa mahātmanā nadan
5.045.025c mahābhujaḥ karmaviśeṣatattvavid; vicintayām āsa raṇe parākramam
5.045.026a abālavad bāladivākaraprabhaḥ; karoty ayaṃ karma mahan mahābalaḥ
5.045.026c na cāsya sarvāhavakarmaśobhinaḥ; pramāpaṇe me matir atra jāyate
5.045.027a ayaṃ mahātmā ca mahāṃś ca vīryataḥ; samāhitaś cātisahaś ca saṃyuge
5.045.027c asaṃśayaṃ karmaguṇodayād ayaṃ; sanāgayakṣair munibhiś ca pūjitaḥ
5.045.028a parākramotsāhavivṛddhamānasaḥ; samīkṣate māṃ pramukhāgataḥ sthitaḥ
5.045.028c parākramo hy asya manāṃsi kampayet; surāsurāṇām api śīghrakāriṇaḥ
5.045.029a na khalv ayaṃ nābhibhaved upekṣitaḥ; parākramo hy asya raṇe vivardhate
5.045.029c pramāpaṇaṃ tv eva mamāsya rocate; na vardhamāno 'gnir upekṣituṃ kṣamaḥ
5.045.030a iti pravegaṃ tu parasya tarkayan; svakarmayogaṃ ca vidhāya vīryavān
5.045.030c cakāra vegaṃ tu mahābalas tadā; matiṃ ca cakre 'sya vadhe mahākapiḥ
5.045.031a sa tasya tān aṣṭahayān mahājavān; samāhitān bhārasahān vivartane
5.045.031c jaghāna vīraḥ pathi vāyusevite; talaprahālaiḥ pavanātmajaḥ kapiḥ
5.045.032a tatas talenābhihato mahārathaḥ; sa tasya piṅgādhipamantrinirjitaḥ
5.045.032c sa bhagnanīḍaḥ parimuktakūbaraḥ; papāta bhūmau hatavājir ambarāt
5.045.033a sa taṃ parityajya mahāratho rathaṃ; sakārmukaḥ khaḍgadharaḥ kham utpatat
5.045.033c tapo'bhiyogād ṛṣir ugravīryavān; vihāya dehaṃ marutām ivālayam
5.045.034a tataḥ kapis taṃ vicarantam ambare; patatrirājānilasiddhasevite
5.045.034c sametya taṃ mārutavegavikramaḥ; krameṇa jagrāha ca pādayor dṛḍham
5.045.035a sa taṃ samāvidhya sahasraśaḥ kapir; mahoragaṃ gṛhya ivāṇḍajeśvaraḥ
5.045.035c mumoca vegāt pitṛtulyavikramo; mahītale saṃyati vānarottamaḥ
5.045.036a sa bhagnabāhūrukaṭīśiro dharaḥ; kṣarann asṛn nirmathitāsthilocanaḥ
5.045.036c sa bhinnasaṃdhiḥ pravikīrṇabandhano; hataḥ kṣitau vāyusutena rākṣasaḥ
5.045.037a mahākapir bhūmitale nipīḍya taṃ; cakāra rakṣo'dhipater mahad bhayam
5.045.038a maharṣibhiś cakracarair mahāvrataiḥ; sametya bhūtaiś ca sayakṣapannagaiḥ
5.045.038c suraiś ca sendrair bhṛśajātavismayair; hate kumāre sa kapir nirīkṣitaḥ
5.045.039a nihatya taṃ vajrasutopamaprabhaṃ; kumāram akṣaṃ kṣatajopamekṣaṇam
5.045.039c tad eva vīro 'bhijagāma toraṇaṃ; kṛtakṣaṇaḥ kāla iva prajākṣaye
5.046.001a tatas tu rakṣo'dhipatir mahātmā; hanūmatākṣe nihate kumāre
5.046.001c manaḥ samādhāya tadendrakalpaṃ; samādideśendrajitaṃ sa roṣāt
5.046.002a tvam astravic chastrabhṛtāṃ variṣṭhaḥ; surāsurāṇām api śokadātā
5.046.002c sureṣu sendreṣu ca dṛṣṭakarmā; pitāmahārādhanasaṃcitāstraḥ
5.046.003a tavāstrabalam āsādya nāsurā na marudgaṇāḥ
5.046.003c na kaś cit triṣu lokeṣu saṃyuge na gataśramaḥ
5.046.004a bhujavīryābhiguptaś ca tapasā cābhirakṣitaḥ
5.046.004c deśakālavibhāgajñas tvam eva matisattamaḥ
5.046.005a na te 'sty aśakyaṃ samareṣu karmaṇā; na te 'sty akāryaṃ matipūrvamantraṇe
5.046.005c na so 'sti kaś cit triṣu saṃgraheṣu vai; na veda yas te 'strabalaṃ balaṃ ca te
5.046.006a mamānurūpaṃ tapaso balaṃ ca te; parākramaś cāstrabalaṃ ca saṃyuge
5.046.006c na tvāṃ samāsādya raṇāvamarde; manaḥ śramaṃ gacchati niścitārtham
5.046.007a nihatā iṃkarāḥ sarve jambumālī ca rākṣasaḥ
5.046.007c amātyaputrā vīrāś ca pañca senāgrayāyinaḥ
5.046.008a sahodaras te dayitaḥ kumāro 'kṣaś ca sūditaḥ
5.046.008c na tu teṣv eva me sāro yas tvayy ariniṣūdana
5.046.009a idaṃ hi dṛṣṭvā matiman mahad balaṃ; kapeḥ prabhāvaṃ ca parākramaṃ ca
5.046.009c tvam ātmanaś cāpi samīkṣya sāraṃ; kuruṣva vegaṃ svabalānurūpam
5.046.010a balāvamardas tvayi saṃnikṛṣṭe; yathā gate śāmyati śāntaśatrau
5.046.010c tathā samīkṣyātmabalaṃ paraṃ ca; samārabhasvāstravidāṃ variṣṭha
5.046.011a na khalv iyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmy aham
5.046.011c iyaṃ ca rājadharmāṇāṃ kṣatrasya ca matir matā
5.046.012a nānāśastraiś ca saṃgrāme vaiśāradyam ariṃdama
5.046.012c avaśyam eva boddhavyaṃ kāmyaś ca vijayo raṇe
5.046.013a tataḥ pitus tad vacanaṃ niśamya; pradakṣiṇaṃ dakṣasutaprabhāvaḥ
5.046.013c cakāra bhartāram adīnasattvo; raṇāya vīraḥ pratipannabuddhiḥ
5.046.014a tatas taiḥ svagaṇair iṣṭair indrajit pratipūjitaḥ
5.046.014c yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata
5.046.015a śrīmān padmapalāśākṣo rākṣasādhipateḥ sutaḥ
5.046.015c nirjagāma mahātejāḥ samudra iva parvasu
5.046.016a sa pakṣi rājopamatulyavegair; vyālaiś caturbhiḥ sitatīkṣṇadaṃṣṭraiḥ
5.046.016c rathaṃ samāyuktam asaṃgavegaṃ; samārurohendrajid indrakalpaḥ
5.046.017a sa rathī dhanvināṃ śreṣṭhaḥ śastrajño 'stravidāṃ varaḥ
5.046.017c rathenābhiyayau kṣipraṃ hanūmān yatra so 'bhavat
5.046.018a sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca
5.046.018c niśamya harivīro 'sau saṃprahṛṣṭataro 'bhavat
5.046.019a sumahac cāpam ādāya śitaśalyāṃś ca sāyakān
5.046.019c hanūmantam abhipretya jagāma raṇapaṇḍitaḥ
5.046.020a tasmiṃs tataḥ saṃyati jātaharṣe; raṇāya nirgacchati bāṇapāṇau
5.046.020c diśaś ca sarvāḥ kaluṣā babhūvur; mṛgāś ca raudrā bahudhā vineduḥ
5.046.021a samāgatās tatra tu nāgayakṣā; maharṣayaś cakracarāś ca siddhāḥ
5.046.021c nabhaḥ samāvṛtya ca pakṣisaṃghā; vinedur uccaiḥ paramaprahṛṣṭāḥ
5.046.022a āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ
5.046.022c vinanāda mahānādaṃ vyavardhata ca vegavān
5.046.023a indrajit tu rathaṃ divyam āsthitaś citrakārmukaḥ
5.046.023c dhanur visphārayām āsa taḍidūrjitaniḥsvanam
5.046.024a tataḥ sametāv atitīkṣṇavegau; mahābalau tau raṇanirviśaṅkau
5.046.024c kapiś ca rakṣo'dhipateś ca putraḥ; surāsurendrāv iva baddhavairau
5.046.025a sa tasya vīrasya mahārathasyā; dhanuṣmataḥ saṃyati saṃmatasya
5.046.025c śarapravegaṃ vyahanat pravṛddhaś; cacāra mārge pitur aprameyaḥ
5.046.026a tataḥ śarān āyatatīkṣṇaśalyān; supatriṇaḥ kāñcanacitrapuṅkhān
5.046.026c mumoca vīraḥ paravīrahantā; susaṃtatān vajranipātavegān
5.046.027a sa tasya tat syandananiḥsvanaṃ ca; mṛdaṅgabherīpaṭahasvanaṃ ca
5.046.027c vikṛṣyamāṇasya ca kārmukasya; niśamya ghoṣaṃ punar utpapāta
5.046.028a śarāṇām antareṣv āśu vyavartata mahākapiḥ
5.046.028c haris tasyābhilakṣasya mokṣayaṃl lakṣyasaṃgraham
5.046.029a śarāṇām agratas tasya punaḥ samabhivartata
5.046.029c prasārya hastau hanumān utpapātānilātmajaḥ
5.046.030a tāv ubhau vegasaṃpannau raṇakarmaviśāradau
5.046.030c sarvabhūtamanogrāhi cakratur yuddham uttamam
5.046.031a hanūmato veda na rākṣaso 'ntaraṃ; na mārutis tasya mahātmano 'ntaram
5.046.031c parasparaṃ nirviṣahau babhūvatuḥ; sametya tau devasamānavikramau
5.046.032a tatas tu lakṣye sa vihanyamāne; śareṣu mogheṣu ca saṃpatatsu
5.046.032c jagāma cintāṃ mahatīṃ mahātmā; samādhisaṃyogasamāhitātmā
5.046.033a tato matiṃ rākṣasarājasūnuś; cakāra tasmin harivīramukhye
5.046.033c avadhyatāṃ tasya kapeḥ samīkṣya; kathaṃ nigacched iti nigrahārtham
5.046.034a tataḥ paitāmahāṃ vīraḥ so 'stram astravidāṃ varaḥ
5.046.034c saṃdadhe sumahātejās taṃ haripravaraṃ prati
5.046.035a avadhyo 'yam iti jñātvā tam astreṇāstratattvavit
5.046.035c nijagrāha mahābāhur mārutātmajam indrajit
5.046.036a tena baddhas tato 'streṇa rākṣasena sa vānaraḥ
5.046.036c abhavan nirviceṣṭaś ca papāta ca mahītale
5.046.037a tato 'tha buddhvā sa tadāstrabandhaṃ; prabhoḥ prabhāvād vigatālpavegaḥ
5.046.037c pitāmahānugraham ātmanaś ca; vicintayām āsa haripravīraḥ
5.046.038a tataḥ svāyambhuvair mantrair brahmāstram abhimantritam
5.046.038c hanūmāṃś cintayām āsa varadānaṃ pitāmahāt
5.046.039a na me 'strabandhasya ca śaktir asti; vimokṣaṇe lokaguroḥ prabhāvāt
5.046.039c ity evam evaṃvihito 'strabandho; mayātmayoner anuvartitavyaḥ
5.046.040a sa vīryam astrasya kapir vicārya; pitāmahānugraham ātmanaś ca
5.046.040c vimokṣaśaktiṃ paricintayitvā; pitāmahājñām anuvartate sma
5.046.041a astreṇāpi hi baddhasya bhayaṃ mama na jāyate
5.046.041c pitāmahamahendrābhyāṃ rakṣitasyānilena ca
5.046.042a grahaṇe cāpi rakṣobhir mahan me guṇadarśanam
5.046.042c rākṣasendreṇa saṃvādas tasmād gṛhṇantu māṃ pare
5.046.043a sa niścitārthaḥ paravīrahantā; samīkṣya karī vinivṛttaceṣṭaḥ
5.046.043c paraiḥ prasahyābhigatair nigṛhya; nanāda tais taiḥ paribhartsyamānaḥ
5.046.044a tatas taṃ rākṣasā dṛṣṭvā nirviceṣṭam ariṃdamam
5.046.044c babandhuḥ śaṇavalkaiś ca drumacīraiś ca saṃhataiḥ
5.046.045a sa rocayām āsa paraiś ca bandhanaṃ; prasahya vīrair abhinigrahaṃ ca
5.046.045c kautūhalān māṃ yadi rākṣasendro; draṣṭuṃ vyavasyed iti niścitārthaḥ
5.046.046a sa baddhas tena valkena vimukto 'streṇa vīryavān
5.046.046c astrabandhaḥ sa cānyaṃ hi na bandham anuvartate
5.046.047a athendrajit taṃ drumacīrabandhaṃ; vicārya vīraḥ kapisattamaṃ tam
5.046.047c vimuktam astreṇa jagāma cintām; anyena baddho hy anuvartate 'stram
5.046.048a aho mahat karma kṛtaṃ nirarthakaṃ; na rākṣasair mantragatir vimṛṣṭā
5.046.048c punaś ca nāstre vihate 'stram anyat; pravartate saṃśayitāḥ sma sarve
5.046.049a astreṇa hanumān mukto nātmānam avabudhyate
5.046.049c kṛṣyamāṇas tu rakṣobhis taiś ca bandhair nipīḍitaḥ
5.046.050a hanyamānas tataḥ krūrai rākṣasaiḥ kāṣṭhamuṣṭibhiḥ
5.046.050c samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ
5.046.051a athendrajit taṃ prasamīkṣya muktam; astreṇa baddhaṃ drumacīrasūtraiḥ
5.046.051c vyadarśayat tatra mahābalaṃ taṃ; haripravīraṃ sagaṇāya rājñe
5.046.052a taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam
5.046.052c rākṣasā rākṣasendrāya rāvaṇāya nyavedayan
5.046.053a ko 'yaṃ kasya kuto vāpi kiṃ kāryaṃ ko vyapāśrayaḥ
5.046.053c iti rākṣasavīrāṇāṃ tatra saṃjajñire kathāḥ
5.046.054a hanyatāṃ dahyatāṃ vāpi bhakṣyatām iti cāpare
5.046.054c rākṣasās tatra saṃkruddhāḥ parasparam athābruvan
5.046.055a atītya mārgaṃ sahasā mahātmā; sa tatra rakṣo'dhipapādamūle
5.046.055c dadarśa rājñaḥ paricāravṛddhān; gṛhaṃ mahāratnavibhūṣitaṃ ca
5.046.056a sa dadarśa mahātejā rāvaṇaḥ kapisattamam
5.046.056c rakṣobhir vikṛtākāraiḥ kṛṣyamāṇam itas tataḥ
5.046.057a rākṣasādhipatiṃ cāpi dadarśa kapisattamaḥ
5.046.057c tejobalasamāyuktaṃ tapantam iva bhāskaram
5.046.058a sa roṣasaṃvartitatāmradṛṣṭir; daśānanas taṃ kapim anvavekṣya
5.046.058c athopaviṣṭān kulaśīlavṛddhān; samādiśat taṃ prati mantramukhyān
5.046.059a yathākramaṃ taiḥ sa kapiś ca pṛṣṭaḥ; kāryārtham arthasya ca mūlam ādau
5.046.059c nivedayām āsa harīśvarasya; dūtaḥ sakāśād aham āgato 'smi
5.047.001a tataḥ sa karmaṇā tasya vismito bhīmavikramaḥ
5.047.001c hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata
5.047.002a bhājamānaṃ mahārheṇa kāñcanena virājatā
5.047.002c muktājālāvṛtenātha mukuṭena mahādyutim
5.047.003a vajrasaṃyogasaṃyuktair mahārhamaṇivigrahaiḥ
5.047.003c haimair ābharaṇaiś citrair manaseva prakalpitaiḥ
5.047.004a mahārhakṣaumasaṃvītaṃ raktacandanarūṣitam
5.047.004c svanuliptaṃ vicitrābhir vividhabhiś ca bhaktibhiḥ
5.047.005a vipulair darśanīyaiś ca rakṣākṣair bhīmadarśanaiḥ
5.047.005c dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ
5.047.006a śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasaṃ
5.047.006c nānāvyālasamākīrṇaiḥ śikharair iva mandaram
5.047.007a nīlāñjanacaya prakhyaṃ hāreṇorasi rājatā
5.047.007c pūrṇacandrābhavaktreṇa sabalākam ivāmbudam
5.047.008a bāhubhir baddhakeyūraiś candanottamarūṣitaiḥ
5.047.008c bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ
5.047.009a mahati sphāṭike citre ratnasaṃyogasaṃskṛte
5.047.009c uttamāstaraṇāstīrṇe upaviṣṭaṃ varāsane
5.047.010a alaṃkṛtābhir atyarthaṃ pramadābhiḥ samantataḥ
5.047.010c vālavyajanahastābhir ārāt samupasevitam
5.047.011a durdhareṇa prahastena mahāpārśvena rakṣasā
5.047.011c mantribhir mantratattvajñair nikumbhena ca mantriṇā
5.047.012a upopaviṣṭaṃ rakṣobhiś caturbhir baladarpitaiḥ
5.047.012c kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ
5.047.013a mantribhir mantratattvajñair anyaiś ca śubhabuddhibhiḥ
5.047.013c anvāsyamānaṃ sacivaiḥ surair iva sureśvaram
5.047.014a apaśyad rākṣasapatiṃ hanūmān atitejasaṃ
5.047.014c viṣṭhitaṃ meruśikhare satoyam iva toyadam
5.047.015a sa taiḥ saṃpīḍyamāno 'pi rakṣobhir bhīmavikramaiḥ
5.047.015c vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata
5.047.016a bhrājamānaṃ tato dṛṣṭvā hanumān rākṣaseśvaram
5.047.016c manasā cintayām āsa tejasā tasya mohitaḥ
5.047.017a aho rūpam aho dhairyam aho sattvam aho dyutiḥ
5.047.017c aho rākṣasarājasya sarvalakṣaṇayuktatā
5.047.018a yady adharmo na balavān syād ayaṃ rākṣaseśvaraḥ
5.047.018c syād ayaṃ suralokasya saśakrasyāpi rakṣitā
5.047.019a tena bibhyati khalv asmāl lokāḥ sāmaradānavāḥ
5.047.019c ayaṃ hy utsahate kruddhaḥ kartum ekārṇavaṃ jagat
5.047.020a iti cintāṃ bahuvidhām akaron matimān kapiḥ
5.047.020c dṛṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ
5.048.001a tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam
5.048.001c roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ
5.048.002a sa rājā roṣatāmrākṣaḥ prahastaṃ mantrisattamam
5.048.002c kālayuktam uvācedaṃ vaco vipulam arthavat
5.048.003a durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam
5.048.003c vanabhaṅge ca ko 'syārtho rākṣasīnāṃ ca tarjane
5.048.004a rāvaṇasya vacaḥ śrutvā prahasto vākyam abravīt
5.048.004c samāśvasihi bhadraṃ te na bhīḥ kāryā tvayā kape
5.048.005a yadi tāvat tvam indreṇa preṣito rāvaṇālayam
5.048.005c tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase
5.048.006a yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca
5.048.006c cārurūpam idaṃ kṛtvā yamasya varuṇasya ca
5.048.007a viṣṇunā preṣito vāpi dūto vijayakāṅkṣiṇā
5.048.007c na hi te vānaraṃ tejo rūpamātraṃ tu vānaram
5.048.008a tattvataḥ kathayasvādya tato vānara mokṣyase
5.048.008c anṛtaṃ vadataś cāpi durlabhaṃ tava jīvitam
5.048.009a atha vā yannimittas te praveśo rāvaṇālaye
5.048.010a evam ukto harivaras tadā rakṣogaṇeśvaram
5.048.010c abravīn nāsmi śakrasya yamasya varuṇasya vā
5.048.011a dhanadena na me sakhyaṃ viṣṇunā nāsmi coditaḥ
5.048.011c jātir eva mama tv eṣā vānaro 'ham ihāgataḥ
5.048.012a darśane rākṣasendrasya durlabhe tad idaṃ mayā
5.048.012c vanaṃ rākṣasarājasya darśanārthe vināśitam
5.048.013a tatas te rākṣasāḥ prāptā balino yuddhakāṅkṣiṇaḥ
5.048.013c rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe
5.048.014a astrapāśair na śakyo 'haṃ baddhuṃ devāsurair api
5.048.014c pitāmahād eva varo mamāpy eṣo 'bhyupāgataḥ
5.048.015a rājānaṃ draṣṭukāmena mayāstram anuvartitam
5.048.015c vimukto aham astreṇa rākṣasais tv atipīḍitaḥ
5.048.016a dūto 'ham iti vijñeyo rāghavasyāmitaujasaḥ
5.048.016c śrūyatāṃ cāpi vacanaṃ mama pathyam idaṃ prabho
5.049.001a taṃ samīkṣya mahāsattvaṃ sattvavān harisattamaḥ
5.049.001c vākyam arthavad avyagras tam uvāca daśānanam
5.049.002a ahaṃ sugrīvasaṃdeśād iha prāptas tavālayam
5.049.002c rākṣasendra harīśas tvāṃ bhrātā kuśalam abravīt
5.049.003a bhrātuḥ śṛṇu samādeśaṃ sugrīvasya mahātmanaḥ
5.049.003c dharmārthopahitaṃ vākyam iha cāmutra ca kṣamam
5.049.004a rājā daśaratho nāma rathakuñjaravājimān
5.049.004c piteva bandhur lokasya sureśvarasamadyutiḥ
5.049.005a jyeṣṭhas tasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ
5.049.005c pitur nideśān niṣkrāntaḥ praviṣṭo daṇḍakāvanam
5.049.006a lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā
5.049.006c rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ
5.049.007a tasya bhāryā vane naṣṭā sītā patim anuvratā
5.049.007c vaidehasya sutā rājño janakasya mahātmanaḥ
5.049.008a sa mārgamāṇas tāṃ devīṃ rājaputraḥ sahānujaḥ
5.049.008c ṛśyamūkam anuprāptaḥ sugrīveṇa ca saṃgataḥ
5.049.009a tasya tena pratijñātaṃ sītāyāḥ parimārgaṇam
5.049.009c sugrīvasyāpi rāmeṇa harirājyaṃ niveditam
5.049.010a tatas tena mṛdhe hatvā rājaputreṇa vālinam
5.049.010c sugrīvaḥ sthāpito rājye haryṛkṣāṇāṃ gaṇeśvaraḥ
5.049.011a sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ
5.049.011c harīn saṃpreṣayām āsa diśaḥ sarvā harīśvaraḥ
5.049.012a tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca
5.049.012c dikṣu sarvāsu mārgante adhaś copari cāmbare
5.049.013a vainateya samāḥ ke cit ke cit tatrānilopamāḥ
5.049.013c asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ
5.049.014a ahaṃ tu hanumān nāma mārutasyaurasaḥ sutaḥ
5.049.014c sītāyās tu kṛte tūrṇaṃ śatayojanam āyatam
5.049.014e samudraṃ laṅghayitvaiva tāṃ didṛkṣur ihāgataḥ
5.049.015a tad bhavān dṛṣṭadharmārthas tapaḥ kṛtaparigrahaḥ
5.049.015c paradārān mahāprājña noparoddhuṃ tvam arhasi
5.049.016a na hi dharmaviruddheṣu bahv apāyeṣu karmasu
5.049.016c mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ
5.049.017a kaś ca lakṣmaṇamuktānāṃ rāmakopānuvartinām
5.049.017c śarāṇām agrataḥ sthātuṃ śakto devāsureṣv api
5.049.018a na cāpi triṣu lokeṣu rājan vidyeta kaś cana
5.049.018c rāghavasya vyalīkaṃ yaḥ kṛtvā sukham avāpnuyāt
5.049.019a tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca
5.049.019c manyasva naradevāya jānakī pratidīyatām
5.049.020a dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham
5.049.020c uttaraṃ karma yac cheṣaṃ nimittaṃ tatra rāghavaḥ
5.049.021a lakṣiteyaṃ mayā sītā tathā śokaparāyaṇā
5.049.021c gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm
5.049.022a neyaṃ jarayituṃ śakyā sāsurair amarair api
5.049.022c viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā
5.049.023a tapaḥsaṃtāpalabdhas te yo 'yaṃ dharmaparigrahaḥ
5.049.023c na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ
5.049.024a avadhyatāṃ tapobhir yāṃ bhavān samanupaśyati
5.049.024c ātmanaḥ sāsurair devair hetus tatrāpy ayaṃ mahān
5.049.025a sugrīvo na hi devo 'yaṃ nāsuro na ca mānuṣaḥ
5.049.025c na rākṣaso na gandharvo na yakṣo na ca pannagaḥ
5.049.026a mānuṣo rāghavo rājan sugrīvaś ca harīśvaraḥ
5.049.026c tasmāt prāṇaparitrāṇaṃ kathaṃ rājan kariṣyasi
5.049.027a na tu dharmopasaṃhāram adharmaphalasaṃhitam
5.049.027c tad eva phalam anveti dharmaś cādharmanāśanaḥ
5.049.028a prāptaṃ dharmaphalaṃ tāvad bhavatā nātra saṃśayaḥ
5.049.028c phalam asyāpy adharmasya kṣipram eva prapatsyase
5.049.029a janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā
5.049.029c rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ
5.049.030a kāmaṃ khalv aham apy ekaḥ savājirathakuñjarām
5.049.030c laṅkāṃ nāśayituṃ śaktas tasyaiṣa tu viniścayaḥ
5.049.031a rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau
5.049.031c utsādanam amitrāṇāṃ sītā yais tu pradharṣitā
5.049.032a apakurvan hi rāmasya sākṣād api puraṃdaraḥ
5.049.032c na sukhaṃ prāpnuyād anyaḥ kiṃ punas tvadvidho janaḥ
5.049.033a yāṃ sītety abhijānāsi yeyaṃ tiṣṭhati te vaśe
5.049.033c kālarātrīti tāṃ viddhi sarvalaṅkāvināśinīm
5.049.034a tad alaṃ kālapāśena sītā vigraharūpiṇā
5.049.034c svayaṃ skandhāvasaktena kṣamam ātmani cintyatām
5.049.035a sītāyās tejasā dagdhāṃ rāmakopaprapīḍitām
5.049.035c dahyamanām imāṃ paśya purīṃ sāṭṭapratolikām
5.049.036a sa sauṣṭhavopetam adīnavādinaḥ; kaper niśamyāpratimo 'priyaṃ vacaḥ
5.049.036c daśānanaḥ kopavivṛttalocanaḥ; samādiśat tasya vadhaṃ mahākapeḥ
5.050.001a tasya tadvacanaṃ śrutvā vānarasya mahātmanaḥ
5.050.001c ājñāpayad vadhaṃ tasya rāvaṇaḥ krodhamūrchitaḥ
5.050.002a vadhe tasya samājñapte rāvaṇena durātmanā
5.050.002c niveditavato dautyaṃ nānumene vibhīṣaṇaḥ
5.050.003a taṃ rakṣo'dhipatiṃ kruddhaṃ tac ca kāryam upasthitam
5.050.003c viditvā cintayām āsa kāryaṃ kāryavidhau sthitaḥ
5.050.004a niścitārthas tataḥ sāmnāpūjya śatrujidagrajam
5.050.004c uvāca hitam atyarthaṃ vākyaṃ vākyaviśāradaḥ
5.050.005a rājan dharmaviruddhaṃ ca lokavṛtteś ca garhitam
5.050.005c tava cāsadṛśaṃ vīra kaper asya pramāpaṇam
5.050.006a asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ; kṛtaṃ hy anenāpriyam aprameyam
5.050.006c na dūtavadhyāṃ pravadanti santo; dūtasya dṛṣṭā bahavo hi daṇḍāḥ
5.050.007a vairūpyām aṅgeṣu kaśābhighāto; mauṇḍyaṃ tathā lakṣmaṇasaṃnipātaḥ
5.050.007c etān hi dūte pravadanti daṇḍān; vadhas tu dūtasya na naḥ śruto 'pi
5.050.008a kathaṃ ca dharmārthavinītabuddhiḥ; parāvarapratyayaniścitārthaḥ
5.050.008c bhavadvidhaḥ kopavaśe hi tiṣṭhet; kopaṃ niyacchanti hi sattvavantaḥ
5.050.009a na dharmavāde na ca lokavṛtte; na śāstrabuddhigrahaṇeṣu vāpi
5.050.009c vidyeta kaś cit tava vīratulyas; tvaṃ hy uttamaḥ sarvasurāsurāṇām
5.050.010a na cāpy asya kaper ghāte kaṃ cit paśyāmy ahaṃ guṇam
5.050.010c teṣv ayaṃ pātyatāṃ daṇḍo yair ayaṃ preṣitaḥ kapiḥ
5.050.011a sādhur vā yadi vāsādhur parair eṣa samarpitaḥ
5.050.011c bruvan parārthaṃ paravān na dūto vadham arhati
5.050.012a api cāsmin hate rājan nānyaṃ paśyāmi khecaram
5.050.012c iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ
5.050.013a tasmān nāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya
5.050.013c bhavān sendreṣu deveṣu yatnam āsthātum arhati
5.050.014a asmin vinaṣṭe na hi dūtam anyaṃ; paśyāmi yas tau nararājaputrau
5.050.014c yuddhāya yuddhapriyadurvinītāv; udyojayed dīrghapathāvaruddhau
5.050.015a parākramotsāhamanasvināṃ ca; surāsurāṇām api durjayena
5.050.015c tvayā manonandana nairṛtānāṃ; yuddhāyatir nāśayituṃ na yuktā
5.050.016a hitāś ca śūrāś ca samāhitāś ca; kuleṣu jātāś ca mahāguṇeṣu
5.050.016c manasvinaḥ śastrabhṛtāṃ variṣṭhāḥ; koṭyagraśaste subhṛtāś ca yodhāḥ
5.050.017a tad ekadeśena balasya tāvat; ke cit tavādeśakṛto 'payāntu
5.050.017c tau rājaputrau vinigṛhya mūḍhau; pareṣu te bhāvayituṃ prabhāvam
5.051.001a tasya tadvacanaṃ śrutvā daśagrīvo mahābalaḥ
5.051.001c deśakālahitaṃ vākyaṃ bhrātur uttamam abravīt
5.051.002a samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā
5.051.002c avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ
5.051.003a kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam
5.051.003c tad asya dīpyatāṃ śīghraṃ tena dagdhena gacchatu
5.051.004a tataḥ paśyantv imaṃ dīnam aṅgavairūpyakarśitam
5.051.004c samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ
5.051.005a ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram
5.051.005c lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām
5.051.006a tasya tadvacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ
5.051.006c veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ
5.051.007a saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ
5.051.007c śuṣkam indhanam āsādya vaneṣv iva hutāśanaḥ
5.051.008a tailena pariṣicyātha te 'gniṃ tatrāvapātayan
5.051.009a lāṅgūlena pradīptena rākṣasāṃs tān apātayat
5.051.009c roṣāmarṣaparītātmā bālasūryasamānanaḥ
5.051.010a sa bhūyaḥ saṃgataiḥ krūrai rākasair harisattamaḥ
5.051.010c nibaddhaḥ kṛtavān vīras tatkālasadṛśīṃ matim
5.051.011a kāmaṃ khalu na me śaktā nibadhasyāpi rākṣasāḥ
5.051.011c chittvā pāśān samutpatya hanyām aham imān punaḥ
5.051.012a sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi
5.051.012c kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam
5.051.013a laṅkā carayitavyā me punar eva bhaved iti
5.051.013c rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ
5.051.013e avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye
5.051.014a kāmaṃ bandhaiś ca me bhūyaḥ pucchasyoddīpanena ca
5.051.014c pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ
5.051.015a tatas te saṃvṛtākāraṃ sattvavantaṃ mahākapim
5.051.015c parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram
5.051.016a śaṅkhabherīninādais tair ghoṣayantaḥ svakarmabhiḥ
5.051.016c rākṣasāḥ krūrakarmāṇaś cārayanti sma tāṃ purīm
5.051.017a hanumāṃś cārayām āsa rākṣasānāṃ mahāpurīm
5.051.017c athāpaśyad vimānāni vicitrāṇi mahākapiḥ
5.051.018a saṃvṛtān bhūmibhāgāṃś ca suvibhaktāṃś ca catvarān
5.051.018c rathyāś ca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca
5.051.019a catvareṣu catuṣkeṣu rājamārge tathaiva ca
5.051.019c ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ
5.051.020a dīpyamāne tatas tasya lāṅgūlāgre hanūmataḥ
5.051.020c rākṣasyas tā virūpākṣyaḥ śaṃsur devyās tad apriyam
5.051.021a yas tvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ
5.051.021c lāṅgūlena pradīptena sa eṣa pariṇīyate
5.051.022a śrutvā tad vacanaṃ krūram ātmāpaharaṇopamam
5.051.022c vaidehī śokasaṃtaptā hutāśanam upāgamat
5.051.023a maṅgalābhimukhī tasya sā tadāsīn mahākapeḥ
5.051.023c upatasthe viśālākṣī prayatā havyavāhanam
5.051.024a yady asti patiśuśrūṣā yady asti caritaṃ tapaḥ
5.051.024c yadi cāsty ekapatnītvaṃ śīto bhava hanūmataḥ
5.051.025a yadi kaś cid anukrośas tasya mayy asti dhīmataḥ
5.051.025c yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ
5.051.026a yadi māṃ vṛttasaṃpannāṃ tatsamāgamalālasām
5.051.026c sa vijānāti dharmātmā śīto bhava hanūmataḥ
5.051.027a yadi māṃ tārayaty āryaḥ sugrīvaḥ satyasaṃgaraḥ
5.051.027c asmād duḥkhān mahābāhuḥ śīto bhava hanūmataḥ
5.051.028a tatas tīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ
5.051.028c jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ
5.051.029a dahyamāne ca lāṅgūle cintayām āsa vānaraḥ
5.051.029c pradīpto 'gnir ayaṃ kasmān na māṃ dahati sarvataḥ
5.051.030a dṛśyate ca mahājvālaḥ karoti ca na me rujam
5.051.030c śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ
5.051.031a atha vā tad idaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā
5.051.031c rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau
5.051.032a yadi tāvat samudrasya mainākasya ca dhīmatha
5.051.032c rāmārthaṃ saṃbhramas tādṛk kim agnir na kariṣyati
5.051.033a sītāyāś cānṛśaṃsyena tejasā rāghavasya ca
5.051.033c pituś ca mama sakhyena na māṃ dahati pāvakaḥ
5.051.034a bhūyaḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ
5.051.034c utpapātātha vegena nanāda ca mahākapiḥ
5.051.035a puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam
5.051.035c vibhaktarakṣaḥsaṃbādham āsasādānilātmajaḥ
5.051.036a sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān
5.051.036c hrasvatāṃ paramāṃ prāpto bandhanāny avaśātayat
5.051.037a vimuktaś cābhavac chrīmān punaḥ parvatasaṃnibhaḥ
5.051.037c vīkṣamāṇaś ca dadṛśe parighaṃ toraṇāśritam
5.051.038a sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam
5.051.038c rakṣiṇas tān punaḥ sarvān sūdayām āsa mārutiḥ
5.051.039a sa tān nihatvā raṇacaṇḍavikramaḥ; samīkṣamāṇaḥ punar eva laṅkām
5.051.039c pradīptalāṅgūlakṛtārcimālī; prakāśatāditya ivāṃśumālī
5.052.001a vīkṣamāṇas tato laṅkāṃ kapiḥ kṛtamanorathaḥ
5.052.001c vardhamānasamutsāhaḥ kāryaśeṣam acintayat
5.052.002a kiṃ nu khalv aviśiṣṭaṃ me kartavyam iha sāmpratam
5.052.002c yad eṣāṃ rakṣasāṃ bhūyaḥ saṃtāpajananaṃ bhavet
5.052.003a vanaṃ tāvat pramathitaṃ prakṛṣṭā rākṣasā hatāḥ
5.052.003c balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam
5.052.004a durge vināśite karma bhavet sukhapariśramam
5.052.004c alpayatnena kārye 'smin mama syāt saphalaḥ śramaḥ
5.052.005a yo hy ayaṃ mama lāṅgūle dīpyate havyavāhanaḥ
5.052.005c asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ
5.052.006a tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ
5.052.006c bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ
5.052.007a mumoca hanumān agniṃ kālānalaśikhopamam
5.052.008a śvasanena ca saṃyogād ativego mahābalaḥ
5.052.008c kālāgnir iva jajvāla prāvardhata hutāśanaḥ
5.052.009a pradīptam agniṃ pavanas teṣu veśmasu cārayat
5.052.010a tāni kāñcanajālāni muktāmaṇimayāni ca
5.052.010c bhavanāny avaśīryanta ratnavanti mahānti ca
5.052.011a tāni bhagnavimānāni nipetur vasudhātale
5.052.011c bhavanānīva siddhānām ambarāt puṇyasaṃkṣaye
5.052.012a vajravidrumavaidūryamuktārajatasaṃhitān
5.052.012c vicitrān bhavanād dhātūn syandamānān dadarśa saḥ
5.052.013a nāgnis tṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā
5.052.013c hanūmān rākṣasendrāṇāṃ vadhe kiṃ cin na tṛpyati
5.052.014a hutāśanajvālasamāvṛtā sā; hatapravīrā parivṛttayodhā
5.052.014c hanūmātaḥ krodhabalābhibhūtā; babhūva śāpopahateva laṅkā
5.052.015a sasaṃbhramaṃ trastaviṣaṇṇarākṣasāṃ; samujjvalaj jvālahutāśanāṅkitām
5.052.015c dadarśa laṅkāṃ hanumān mahāmanāḥ; svayambhukopopahatām ivāvanim
5.052.016a sa rākṣasāṃs tān subahūṃś ca hatvā; vanaṃ ca bhaṅktvā bahupādapaṃ tat
5.052.016c visṛjya rakṣo bhavaneṣu cāgniṃ; jagāma rāmaṃ manasā mahātmā
5.052.017a laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ
5.052.017c nirvāpayām āsa tadā samudre harisattamaḥ
5.053.001a saṃdīpyamānāṃ vidhvastāṃ trastarakṣo gaṇāṃ purīm
5.053.001c avekṣya hānumāṃl laṅkāṃ cintayām āsa vānaraḥ
5.053.002a tasyābhūt sumahāṃs trāsaḥ kutsā cātmany ajāyata
5.053.002c laṅkāṃ pradahatā karma kiṃsvit kṛtam idaṃ mayā
5.053.003a dhanyās te puruṣaśreṣṭha ye buddhyā kopam utthitam
5.053.003c nirundhanti mahātmāno dīptam agnim ivāmbhasā
5.053.004a yadi dagdhā tv iyaṃ laṅkā nūnam āryāpi jānakī
5.053.004c dagdhā tena mayā bhartur hataṃ kāryam ajānatā
5.053.005a yad artham ayam ārambhas tat kāryam avasāditam
5.053.005c mayā hi dahatā laṅkāṃ na sītā parirakṣitā
5.053.006a īṣatkāryam idaṃ kāryaṃ kṛtam āsīn na saṃśayaḥ
5.053.006c tasya krodhābhibhūtena mayā mūlakṣayaḥ kṛtaḥ
5.053.007a vinaṣṭā jānakī vyaktaṃ na hy adagdhaḥ pradṛśyate
5.053.007c laṅkāyāḥ kaś cid uddeśaḥ sarvā bhasmīkṛtā purī
5.053.008a yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt
5.053.008c ihaiva prāṇasaṃnyāso mamāpi hy atirocate
5.053.009a kim agnau nipatāmy adya āhosvid vaḍavāmukhe
5.053.009c śarīram āho sattvānāṃ dadmi sāgaravāsinām
5.053.010a kathaṃ hi jīvatā śakyo mayā draṣṭuṃ harīśvaraḥ
5.053.010c tau vā puruṣaśārdūlau kāryasarvasvaghātinā
5.053.011a mayā khalu tad evedaṃ roṣadoṣāt pradarśitam
5.053.011c prathitaṃ triṣu lokeṣu kapitam anavasthitam
5.053.012a dhig astu rājasaṃ bhāvam anīśam anavasthitam
5.053.012c īśvareṇāpi yad rāgān mayā sītā na rakṣitā
5.053.013a vinaṣṭāyāṃ tu sītāyāṃ tāv ubhau vinaśiṣyataḥ
5.053.013c tayor vināśe sugrīvaḥ sabandhur vinaśiṣyati
5.053.014a etad eva vacaḥ śrutvā bharato bhrātṛvatsalaḥ
5.053.014c dharmātmā sahaśatrughnaḥ kathaṃ śakṣyati jīvitum
5.053.015a ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam
5.053.015c bhaviṣyanti prajāḥ sarvāḥ śokasaṃtāpapīḍitāḥ
5.053.016a tad ahaṃ bhāgyarahito luptadharmārthasaṃgrahaḥ
5.053.016c roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ
5.053.017a iti cintayatas tasya nimittāny upapedire
5.053.017c pūram apy upalabdhāni sākṣāt punar acintayat
5.053.018a atha vā cārusarvāṅgī rakṣitā svena tejasā
5.053.018c na naśiṣyati kalyāṇī nāgnir agnau pravartate
5.053.019a na hi dharmān manas tasya bhāryām amitatejasaḥ
5.053.019c svacāritrābhiguptāṃ tāṃ spraṣṭum arhati pāvakaḥ
5.053.020a nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca
5.053.020c yan māṃ dahanakarmāyaṃ nādahad dhavyavāhanaḥ
5.053.021a trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā
5.053.021c rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati
5.053.022a yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ
5.053.022c na me dahati lāṅgūlaṃ katham āryāṃ pradhakṣyati
5.053.023a tapasā satyavākyena ananyatvāc ca bhartari
5.053.023c api sā nirdahed agniṃ na tām agniḥ pradhakṣyati
5.053.024a sa tathā cintayaṃs tatra devyā dharmaparigraham
5.053.024c śuśrāva hanumān vākyaṃ cāraṇānāṃ mahātmanām
5.053.025a aho khalu kṛtaṃ karma durviṣahyaṃ hanūmatā
5.053.025c agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani
5.053.026a dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā
5.053.026c jānakī na ca dagdheti vismayo 'dbhuta eva naḥ
5.053.027a sa nimittaiś ca dṛṣṭārthaiḥ kāraṇaiś ca mahāguṇaiḥ
5.053.027c ṛṣivākyaiś ca hanumān abhavat prītamānasaḥ
5.053.028a tataḥ kapiḥ prāptamanorathārthas; tām akṣatāṃ rājasutāṃ viditvā
5.053.028c pratyakṣatas tāṃ punar eva dṛṣṭvā; pratiprayāṇāya matiṃ cakāra
5.054.001a tatas tu śiṃśapāmūle jānakīṃ paryavasthitām
5.054.001c abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām
5.054.002a tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ
5.054.002c bhartṛsnehānvitaṃ vākyaṃ hanūmantam abhāṣata
5.054.003a kāmam asya tvam evaikaḥ kāryasya parisādhane
5.054.003c paryāptaḥ paravīraghna yaśasyas te balodayaḥ
5.054.004a balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
5.054.004c māṃ nayed yadi kākutsthas tasya tat sādṛśaṃ bhavet
5.054.005a tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
5.054.005c bhavaty āhavaśūrasya tattvam evopapādaya
5.054.006a tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam
5.054.006c niśamya hanumāṃs tasyā vākyam uttaram abravīt
5.054.007a kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ
5.054.007c yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati
5.054.008a evam āśvāsya vaidehīṃ hanūmān mārutātmajaḥ
5.054.008c gamanāya matiṃ kṛtvā vaidehīm abhyavādayat
5.054.009a tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ
5.054.009c āruroha giriśreṣṭham ariṣṭam arimardanaḥ
5.054.010a tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ
5.054.010c sālatālāśvakarṇaiś ca vaṃśaiś ca bahubhir vṛtam
5.054.011a latāvitānair vitataiḥ puṣpavadbhir alaṃkṛtam
5.054.011c nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam
5.054.012a bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam
5.054.012c maharṣiyakṣagandharvakiṃnaroragasevitam
5.054.013a latāpādapasaṃbādhaṃ siṃhākulitakandaram
5.054.013c vyāghrasaṃghasamākīrṇaṃ svādumūlaphaladrumam
5.054.014a tam ārurohātibalaḥ parvataṃ plavagottamaḥ
5.054.014c rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ
5.054.015a tena pādatalākrāntā ramyeṣu girisānuṣu
5.054.015c saghoṣāḥ samaśīryanta śilāś cūrṇīkṛtās tataḥ
5.054.016a sa tam āruhya śailendraṃ vyavardhata mahākapiḥ
5.054.016c dakṣiṇād uttaraṃ pāraṃ prārthayaṃl lavaṇāmbhasaḥ
5.054.017a adhiruhya tato vīraḥ parvataṃ pavanātmajaḥ
5.054.017c dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam
5.054.018a sa māruta ivākāśaṃ mārutasyātmasaṃbhavaḥ
5.054.018c prapede hariśārdūlo dakṣiṇād uttarāṃ diśam
5.054.019a sa tadā pīḍitas tena kapinā parvatottamaḥ
5.054.019c rarāsa saha tair bhūtaiḥ prāviśad vasudhātalam
5.054.019e kampamānaiś ca śikharaiḥ patadbhir api ca drumaiḥ
5.054.020a tasyoruvegān mathitāḥ pādapāḥ puṣpaśālinaḥ
5.054.020c nipetur bhūtale rugṇāḥ śakrāyudhahatā iva
5.054.021a kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām
5.054.021c siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve
5.054.022a srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā
5.054.022c vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt
5.054.023a atipramāṇā balino dīptajihvā mahāviṣāḥ
5.054.023c nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ
5.054.024a kiṃnaroragagandharvayakṣavidyādharās tathā
5.054.024c pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ
5.054.025a sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ
5.054.025c savṛkṣaśikharodagrāḥ praviveśa rasātalam
5.054.026a daśayojanavistāras triṃśadyojanam ucchritaḥ
5.054.026c dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ
5.055.001a sacandrakumudaṃ ramyaṃ sārkakāraṇḍavaṃ śubham
5.055.001c tiṣyaśravaṇakadambam abhraśaivalaśādvalam
5.055.002a punarvasu mahāmīnaṃ lohitāṅgamahāgraham
5.055.002c airāvatamahādvīpaṃ svātīhaṃsaviloḍitam
5.055.003a vātasaṃghātajātormiṃ candrāṃśuśiśirāmbumat
5.055.003c bhujaṃgayakṣagandharvaprabuddhakamalotpalam
5.055.004a grasamāna ivākāśaṃ tārādhipam ivālikhan
5.055.004c harann iva sanakṣatraṃ gaganaṃ sārkamaṇḍalam
5.055.005a mārutasyālayaṃ śrīmān kapir vyomacaro mahān
5.055.005c hanūmān meghajālāni vikarṣann iva gacchati
5.055.006a pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca
5.055.006c haritāruṇavarṇāni mahābhrāṇi cakāśire
5.055.007a praviśann abhrajālāni niṣkramaṃś ca punaḥ punaḥ
5.055.007c pracchannaś ca prakāśaś ca candramā iva lakṣyate
5.055.008a nadan nādena mahatā meghasvanamahāsvanaḥ
5.055.008c ājagāma mahātejāḥ punar madhyena sāgaram
5.055.009a parvatendraṃ sunābhaṃ ca samupaspṛśya vīryavān
5.055.009c jyāmukta iva nārāco mahāvego 'bhyupāgataḥ
5.055.010a sa kiṃ cid anusaṃprāptaḥ samālokya mahāgirim
5.055.010c mahendrameghasaṃkāśaṃ nanāda haripuṃgavaḥ
5.055.011a niśamya nadato nādaṃ vānarās te samantataḥ
5.055.011c babhūvur utsukāḥ sarve suhṛddarśanakāṅkṣiṇaḥ
5.055.012a jāmbavān sa hariśreṣṭhaḥ prītisaṃhṛṣṭamānasaḥ
5.055.012c upāmantrya harīn sarvān idaṃ vacanam abravīt
5.055.013a sarvathā kṛtakāryo 'sau hanūmān nātra saṃśayaḥ
5.055.013c na hy asyākṛtakāryasya nāda evaṃvidho bhavet
5.055.014a tasyā bāhūruvegaṃ ca ninādaṃ ca mahātmanaḥ
5.055.014c niśamya harayo hṛṣṭāḥ samutpetus tatas tataḥ
5.055.015a te nagāgrān nagāgrāṇi śikharāc chikharāṇi ca
5.055.015c prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ
5.055.016a te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ
5.055.016c vāsāṃsīva prakāśāni samāvidhyanta vānarāḥ
5.055.017a tam abhraghanasaṃkāśam āpatantaṃ mahākapim
5.055.017c dṛṣṭvā te vānarāḥ sarve tasthuḥ prāñjalayas tadā
5.055.018a tatas tu vegavāṃs tasya girer girinibhaḥ kapiḥ
5.055.018c nipapāta mahendrasya śikhare pādapākule
5.055.019a tatas te prītamanasaḥ sarve vānarapuṃgavāḥ
5.055.019c hanūmantaṃ mahātmānaṃ parivāryopatasthire
5.055.020a parivārya ca te sarve parāṃ prītim upāgatāḥ
5.055.020c prahṛṣṭavadanāḥ sarve tam arogam upāgatam
5.055.021a upāyanāni cādāya mūlāni ca phalāni ca
5.055.021c pratyarcayan hariśreṣṭhaṃ harayo mārutātmajam
5.055.022a vinedur muditāḥ ke cic cakruḥ kila kilāṃ tathā
5.055.022c hṛṣṭāḥ pādapaśākhāś ca āninyur vānararṣabhāḥ
5.055.023a hanūmāṃs tu gurūn vṛddhāñ jāmbavat pramukhāṃs tadā
5.055.023c kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ
5.055.024a sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiś ca prasāditaḥ
5.055.024c dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat
5.055.025a niṣasāda ca hastena gṛhītvā vālinaḥ sutam
5.055.025c ramaṇīye vanoddeśe mahendrasya gires tadā
5.055.026a hanūmān abravīd dhṛṣṭas tadā tān vānararṣabhān
5.055.026c aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā
5.055.027a rakṣyamāṇā sughorābhī rākṣasībhir aninditā
5.055.027c ekaveṇīdharā bālā rāmadarśanalālasā
5.055.027e upavāsapariśrāntā malinā jaṭilā kṛśā
5.055.028a tato dṛṣṭeti vacanaṃ mahārtham amṛtopamam
5.055.028c niśamya māruteḥ sarve muditā vānarā bhavan
5.055.029a kṣveḍanty anye nadanty anye garjanty anye mahābalāḥ
5.055.029c cakruḥ kila kilām anye pratigarjanti cāpare
5.055.030a ke cid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ
5.055.030c añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ
5.055.031a apare tu hanūmantaṃ vānarā vāraṇopamam
5.055.031c āplutya giriśṛṅgebhyaḥ saṃspṛśanti sma harṣitāḥ
5.055.032a uktavākyaṃ hanūmantam aṅgadas tu tadābravīt
5.055.032c sarveṣāṃ harivīrāṇāṃ madhye vācam anuttamām
5.055.033a sattve vīrye na te kaś cit samo vānaravidyate
5.055.033c yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ
5.055.034a diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī
5.055.034c diṣṭyā tyakṣyati kākutsthaḥ śokaṃ sītā viyogajam
5.055.035a tato 'ṅgadaṃ hanūmantaṃ jāmbavantaṃ ca vānarāḥ
5.055.035c parivārya pramuditā bhejire vipulāḥ śilāḥ
5.055.036a śrotukāmāḥ samudrasya laṅghanaṃ vānarottamāḥ
5.055.036c darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca
5.055.036e tasthuḥ prāñjalayaḥ sarve hanūmad vadanonmukhāḥ
5.055.037a tasthau tatrāṅgadaḥ śrīmān vānarair bahubhir vṛtaḥ
5.055.037c upāsyamāno vibudhair divi devapatir yathā
5.055.038a hanūmatā kīrtimatā yaśasvinā; tathāṅgadenāṅgadabaddhabāhunā
5.055.038c mudā tadādhyāsitam unnataṃ mahan; mahīdharāgraṃ jvalitaṃ śriyābhavat
5.056.001a tatas tasya gireḥ śṛṅge mahendrasya mahābalāḥ
5.056.001c hanumatpramukhāḥ prītiṃ harayo jagmur uttamām
5.056.002a taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim
5.056.002c jāmbavān kāryavṛttāntam apṛcchad anilātmajam
5.056.003a kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate
5.056.003c tasyāṃ vā sa kathaṃ vṛttaḥ krūrakarmā daśānanaḥ
5.056.004a tattvataḥ sarvam etan naḥ prabrūhi tvaṃ mahākape
5.056.004c śrutārthāś cintayiṣyāmo bhūyaḥ kāryaviniścayam
5.056.005a yaś cārthas tatra vaktavyo gatair asmābhir ātmavān
5.056.005c rakṣitavyaṃ ca yat tatra tad bhavān vyākarotu naḥ
5.056.006a sa niyuktas tatas tena saṃprahṛṣṭatanūruhaḥ
5.056.006c namasyañ śirasā devyai sītāyai pratyabhāṣata
5.056.007a pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ
5.056.007c udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ
5.056.008a gacchataś ca hi me ghoraṃ vighnarūpam ivābhavat
5.056.008c kāñcanaṃ śikharaṃ divyaṃ paśyāmi sumanoharam
5.056.009a sthitaṃ panthānam āvṛtya mene vighnaṃ ca taṃ nagam
5.056.010a upasaṃgamya taṃ divyaṃ kāñcanaṃ nagasattamam
5.056.010c kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca
5.056.011a prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ
5.056.011c śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā
5.056.012a vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ
5.056.012c putreti madhurāṃ bāṇīṃ manaḥprahlādayann iva
5.056.013a pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ
5.056.013c mainākam iti vikhyātaṃ nivasantaṃ mahodadhau
5.056.014a pakṣvavantaḥ purā putra babhūvuḥ parvatottamāḥ
5.056.014c chandataḥ pṛthivīṃ cerur bādhamānāḥ samantataḥ
5.056.015a śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ
5.056.015c ciccheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ
5.056.016a ahaṃ tu mokṣitas tasmāt tava pitrā mahātmanā
5.056.016c mārutena tadā vatsa prakṣipto 'smi mahārṇave
5.056.017a rāmasya ca mayā sāhye vartitavyam ariṃdama
5.056.017c rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ
5.056.018a etac chrutvā mayā tasya mainākasya mahātmanaḥ
5.056.018c kāryam āvedya tu girer uddhataṃ ca mano mama
5.056.019a tena cāham anujñāto mainākena mahātmanā
5.056.019c uttamaṃ javam āsthāya śeṣam adhvānam āsthitaḥ
5.056.020a tato 'haṃ suciraṃ kālaṃ vegenābhyagamaṃ pathi
5.056.020c tataḥ paśyāmy ahaṃ devīṃ surasāṃ nāgamātaram
5.056.021a samudramadhye sā devī vacanaṃ mām abhāṣata
5.056.021c mama bhakṣyaḥ pradiṣṭas tvam amārair harisattamam
5.056.021e tatas tvāṃ bhakṣayiṣyāmi vihitas tvaṃ cirasya me
5.056.022a evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ
5.056.022c vivarṇavadano bhūtvā vākyaṃ cedam udīrayam
5.056.023a rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
5.056.023c lakṣmaṇena saha bhrātrā sītayā ca paraṃtapaḥ
5.056.024a tasya sītā hṛtā bhāryā rāvaṇena durātmanā
5.056.024c tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt
5.056.025a kartum arhasi rāmasya sāhyaṃ viṣayavāsini
5.056.026a atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam
5.056.026c āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇoti me
5.056.027a evam uktā mayā sā tu surasā kāmarūpiṇī
5.056.027c abravīn nātivarteta kaś cid eṣa varo mama
5.056.028a evam uktaḥ surasayā daśayojanam āyataḥ
5.056.028c tato 'rdhaguṇavistāro babhūvāhaṃ kṣaṇena tu
5.056.029a matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā
5.056.029c tad dṛṣṭvā vyāditaṃ tv āsyaṃ hrasvaṃ hy akaravaṃ vapuḥ
5.056.030a tasmin muhūrte ca punar babhūvāṅguṣṭhasaṃmitaḥ
5.056.030c abhipatyāśu tad vaktraṃ nirgato 'haṃ tataḥ kṣaṇāt
5.056.031a abravīt surasā devī svena rūpeṇa māṃ punaḥ
5.056.031c arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham
5.056.032a samānaya ca vaidehīṃ rāghaveṇa mahātmanā
5.056.032c sukhī bhava mahābāho prītāsmi tava vānara
5.056.033a tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ
5.056.033c tato 'ntarikṣaṃ vipulaṃ pluto 'haṃ garuḍo yathā
5.056.034a chāyā me nigṛhītā ca na ca paśyāmi kiṃ cana
5.056.034c so 'haṃ vigatavegas tu diśo daśa vilokayan
5.056.034e na kiṃ cit tatra paśyāmi yena me 'pahṛtā gatiḥ
5.056.035a tato me buddhir utpannā kiṃ nāma gamane mama
5.056.035c īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate
5.056.036a adho bhāgena me dṛṣṭiḥ śocatā pātitā mayā
5.056.036c tato 'drākṣam ahaṃ bhīmāṃ rākṣasīṃ salile śayām
5.056.037a prahasya ca mahānādam ukto 'haṃ bhīmayā tayā
5.056.037c avasthitam asaṃbhrāntam idaṃ vākyam aśobhanam
5.056.038a kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ
5.056.038c bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam
5.056.039a bāḍham ity eva tāṃ vāṇīṃ pratyagṛhṇām ahaṃ tataḥ
5.056.039c āsya pramāṇād adhikaṃ tasyāḥ kāyam apūrayam
5.056.040a tasyāś cāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe
5.056.040c na ca māṃ sā tu bubudhe mama vā vikṛtaṃ kṛtam
5.056.041a tato 'haṃ vipulaṃ rūpaṃ saṃkṣipya nimiṣāntarāt
5.056.041c tasyā hṛdayam ādāya prapatāmi nabhastalam
5.056.042a sā visṛṣṭabhujā bhīmā papāta lavaṇāmbhasi
5.056.042c mayā parvatasaṃkāśā nikṛttahṛdayā satī
5.056.043a śṛṇomi khagatānāṃ ca siddhānāṃ cāraṇaiḥ saha
5.056.043c rākṣasī siṃhikā bhīmā kṣipraṃ hanumatā hṛtā
5.056.044a tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran
5.056.044c gatvā ca mahad adhvānaṃ paśyāmi nagamaṇḍitam
5.056.044e dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī
5.056.045a astaṃ dinakare yāte rakṣasāṃ nilayaṃ purīm
5.056.045c praviṣṭo 'ham avijñāto rakṣobhir bhīmavikramaiḥ
5.056.046a tatrāhaṃ sarvarātraṃ tu vicinvañ janakātmajām
5.056.046c rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām
5.056.047a tataḥ sītām apaśyaṃs tu rāvaṇasya niveśane
5.056.047c śokasāgaram āsādya na pāram upalakṣaye
5.056.048a śocatā ca mayā dṛṣṭaṃ prākāreṇa samāvṛtam
5.056.048c kāñcanena vikṛṣṭena gṛhopavanam uttamam
5.056.049a sa prākāram avaplutya paśyāmi bahupādapam
5.056.050a aśokavanikāmadhye śiṃśapāpādapo mahān
5.056.050c tam āruhya ca paśyāmi kāñcanaṃ kadalī vanam
5.056.051a adūrāc chiṃśapāvṛkṣāt paśyāmi vanavarṇinīm
5.056.051c śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām
5.056.052a rākṣasībhir virūpābhiḥ krūrābhir abhisaṃvṛtām
5.056.052c māṃsaśoṇitabhakṣyābhir vyāghrībhir hariṇīṃ yathā
5.056.053a tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīm aninditām
5.056.053c tatraiva śiṃśapāvṛkṣe paśyann aham avasthitaḥ
5.056.054a tato halahalāśabdaṃ kāñcīnūpuramiśritam
5.056.054c śṛṇomy adhikagambhīraṃ rāvaṇasya niveśane
5.056.055a tato 'haṃ paramodvignaḥ svarūpaṃ pratyasaṃharam
5.056.055c ahaṃ ca śiṃśapāvṛkṣe pakṣīva gahane sthitaḥ
5.056.056a tato rāvaṇadārāś ca rāvaṇaś ca mahābalaḥ
5.056.056c taṃ deśaṃ samanuprāptā yatra sītābhavat sthitā
5.056.057a taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram
5.056.057c saṃkucyorū stanau pīnau bāhubhyāṃ parirabhya ca
5.056.058a tām uvāca daśagrīvaḥ sītāṃ paramaduḥkhitām
5.056.058c avākśirāḥ prapatito bahu manyasva mām iti
5.056.059a yadi cet tvaṃ tu māṃ darpān nābhinandasi garvite
5.056.059c dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava
5.056.060a etac chrutvā vacas tasya rāvaṇasya durātmanaḥ
5.056.060c uvāca paramakruddhā sītā vacanam uttamam
5.056.061a rākṣasādhama rāmasya bhāryām amitatejasaḥ
5.056.061c ikṣvākukulanāthasya snuṣāṃ daśarathasya ca
5.056.061e avācyaṃ vadato jihvā kathaṃ na patitā tava
5.056.062a kiṃsvid vīryaṃ tavānārya yo māṃ bhartur asaṃnidhau
5.056.062c apahṛtyāgataḥ pāpa tenādṛṣṭo mahātmanā
5.056.063a na tvaṃ rāmasya sadṛśo dāsye 'py asyā na yujyase
5.056.063c yajñīyaḥ satyavāk caiva raṇaślāghī ca rāghavaḥ
5.056.064a jānakyā paruṣaṃ vākyam evam ukto daśānanaḥ
5.056.064c jajvāla sahasā kopāc citāstha iva pāvakaḥ
5.056.065a vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam
5.056.065c maithilīṃ hantum ārabdhaḥ strībhir hāhākṛtaṃ tadā
5.056.066a strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ
5.056.066c varā mandodarī nāma tayā sa pratiṣedhitaḥ
5.056.067a uktaś ca madhurāṃ vāṇīṃ tayā sa madanārditaḥ
5.056.067c sītayā tava kiṃ kāryaṃ mahendrasamavikrama
5.056.067e mayā saha ramasvādya madviśiṣṭā na jānakī
5.056.068a devagandharvakanyābhir yakṣakanyābhir eva ca
5.056.068c sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi
5.056.069a tatas tābhiḥ sametābhir nārībhiḥ sa mahābalaḥ
5.056.069c utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ
5.056.070a yāte tasmin daśagrīve rākṣasyo vikṛtānanāḥ
5.056.070c sītāṃ nirbhartsayām āsur vākyaiḥ krūraiḥ sudāruṇaiḥ
5.056.071a tṛṇavad bhāṣitaṃ tāsāṃ gaṇayām āsa jānakī
5.056.071c tarjitaṃ ca tadā tāsāṃ sītāṃ prāpya nirarthakam
5.056.072a vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ
5.056.072c rāvaṇāya śaśaṃsus tāḥ sītāvyavasitaṃ mahat
5.056.073a tatas tāḥ sahitāḥ sarvā vihatāśā nirudyamāḥ
5.056.073c parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ
5.056.074a tāsu caiva prasuptāsu sītā bhartṛhite ratā
5.056.074c vilapya karuṇaṃ dīnā praśuśoca suduḥkhitā
5.056.075a tāṃ cāhaṃ tādṛśīṃ dṛṣṭvā sītāyā dāruṇāṃ daśām
5.056.075c cintayām āsa viśrānto na ca me nirvṛtaṃ manaḥ
5.056.076a saṃbhāṣaṇārthe ca mayā jānakyāś cintito vidhiḥ
5.056.076c ikṣvākukulavaṃśas tu tato mama puraskṛtaḥ
5.056.077a śrutvā tu gaditāṃ vācaṃ rājarṣigaṇapūjitām
5.056.077c pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā
5.056.078a kas tvaṃ kena kathaṃ ceha prāpto vānarapuṃgava
5.056.078c kā ca rāmeṇa te prītis tan me śaṃsitum arhasi
5.056.079a tasyās tadvacanaṃ śrutvā aham apy abruvaṃ vacaḥ
5.056.079c devi rāmasya bhartus te sahāyo bhīmavikramaḥ
5.056.079e sugrīvo nāma vikrānto vānarendo mahābalaḥ
5.056.080a tasya māṃ viddhi bhṛtyaṃ tvaṃ hanūmantam ihāgatam
5.056.080c bhartrāhaṃ prahitas tubhyaṃ rāmeṇākliṣṭakarmaṇā
5.056.081a idaṃ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam
5.056.081c aṅgulīyam abhijñānam adāt tubhyaṃ yaśasvini
5.056.082a tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇy aham
5.056.082c rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram
5.056.083a etac chrutvā viditvā ca sītā janakanandinī
5.056.083c āha rāvaṇam utsādya rāghavo māṃ nayatv iti
5.056.084a praṇamya śirasā devīm aham āryām aninditām
5.056.084c rāghavasya manohlādam abhijñānam ayāciṣam
5.056.085a evam uktā varārohā maṇipravaram uttamam
5.056.085c prāyacchat paramodvignā vācā māṃ saṃdideśa ha
5.056.086a tatas tasyai praṇamyāhaṃ rājaputryai samāhitaḥ
5.056.086c pradakṣiṇaṃ parikrāmam ihābhyudgatamānasaḥ
5.056.087a uttaraṃ punar evāha niścitya manasā tadā
5.056.087c hanūman mama vṛttāntaṃ vaktum arhasi rāghave
5.056.088a yathā śrutvaiva nacirāt tāv ubhau rāmalakṣmaṇau
5.056.088c sugrīvasahitau vīrāv upeyātāṃ tathā kuru
5.056.089a yady anyathā bhaved etad dvau māsau jīvitaṃ mama
5.056.089c na māṃ drakṣyati kākutstho mriye sāham anāthavat
5.056.090a tac chrutvā karuṇaṃ vākyaṃ krodho mām abhyavartata
5.056.090c uttaraṃ ca mayā dṛṣṭaṃ kāryaśeṣam anantaram
5.056.091a tato 'vardhata me kāyas tadā parvatasaṃnibhaḥ
5.056.091c yuddhakāṅkṣī vanaṃ tac ca vināśayitum ārabhe
5.056.092a tad bhagnaṃ vanaṣaṇḍaṃ tu bhrāntatrastamṛgadvijam
5.056.092c pratibuddhā nirīkṣante rākṣasyo vikṛtānanāḥ
5.056.093a māṃ ca dṛṣṭvā vane tasmin samāgamya tatas tataḥ
5.056.093c tāḥ samabhyāgatāḥ kṣipraṃ rāvaṇāyācacakṣire
5.056.094a rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā
5.056.094c vānareṇa hy avijñāya tava vīryaṃ mahābala
5.056.095a durbuddhes tasya rājendra tava vipriyakāriṇaḥ
5.056.095c vadham ājñāpaya kṣipraṃ yathāsau vilayaṃ vrajet
5.056.096a tac chrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ
5.056.096c rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ
5.056.097a teṣām aśītisāhasraṃ śūlamudgarapāṇinām
5.056.097c mayā tasmin vanoddeśe parigheṇa niṣūditam
5.056.098a teṣāṃ tu hataśeṣā ye te gatā laghuvikramāḥ
5.056.098c nihataṃ ca mayā sainyaṃ rāvaṇāyācacakṣire
5.056.099a tato me buddhir utpannā caityaprāsādam ākramam
5.056.100a tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ
5.056.100c lalāma bhūto laṅkāyā mayā vidhvaṃsito ruṣā
5.056.101a tataḥ prahastasya sutaṃ jambumālinam ādiśat
5.056.102a tam ahaṃ balasaṃpannaṃ rākṣasaṃ raṇakovidam
5.056.102c parigheṇātighoreṇa sūdayāmi sahānugam
5.056.103a tac chrutvā rākṣasendras tu mantriputrān mahābalān
5.056.103c padātibalasaṃpannān preṣayām āsa rāvaṇaḥ
5.056.103e parigheṇaiva tān sarvān nayāmi yamasādanam
5.056.104a mantriputrān hatāñ śrutvā samare laghuvikramān
5.056.104c pañcasenāgragāñ śūrān preṣayām āsa rāvaṇaḥ
5.056.104e tān ahaṃ saha sainyān vai sarvān evābhyasūdayam
5.056.105a tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam
5.056.105c bahubhī rākasaiḥ sārdhaṃ preṣayām āsa saṃyuge
5.056.106a taṃ tu mandodarī putraṃ kumāraṃ raṇapaṇḍitam
5.056.106c sahasā khaṃ samutkrāntaṃ pādayoś ca gṛhītavān
5.056.106e carmāsinaṃ śataguṇaṃ bhrāmayitvā vyapeṣayam
5.056.107a tam akṣam āgataṃ bhagnaṃ niśamya sa daśānanaḥ
5.056.107c tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam
5.056.107e vyādideśa susaṃkruddho balinaṃ yuddhadurmadam
5.056.108a tasyāpy ahaṃ balaṃ sarvaṃ taṃ ca rākṣasapuṃgavam
5.056.108c naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam
5.056.109a mahatā hi mahābāhuḥ pratyayena mahābalaḥ
5.056.109c preṣito rāvaṇenaiṣa saha vīrair madotkaṭaiḥ
5.056.110a brāhmeṇāstreṇa sa tu māṃ prabadhnāc cātivegataḥ
5.056.110c rajjūbhir abhibadhnanti tato māṃ tatra rākṣasāḥ
5.056.111a rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan
5.056.111c dṛṣṭvā saṃbhāṣitaś cāhaṃ rāvaṇena durātmanā
5.056.112a pṛṣṭaś ca laṅkāgamanaṃ rākṣasānāṃ ca tad vadham
5.056.112c tat sarvaṃ ca mayā tatra sītārtham iti jalpitam
5.056.113a asyāhaṃ darśanākāṅkṣī prāptas tvadbhavanaṃ vibho
5.056.113c mārutasyaurasaḥ putro vānaro hanumān aham
5.056.114a rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim
5.056.114c so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ
5.056.115a śṛṇu cāpi samādeśaṃ yad ahaṃ prabravīmi te
5.056.115c rākṣaseśa harīśas tvāṃ vākyam āha samāhitam
5.056.115e dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam
5.056.116a vasato ṛṣyamūke me parvate vipuladrume
5.056.116c rāghavo raṇavikrānto mitratvaṃ samupāgataḥ
5.056.117a tena me kathitaṃ rājan bhāryā me rakṣasā hṛtā
5.056.117c tatra sāhāyyahetor me samayaṃ kartum arhasi
5.056.118a vālinā hṛtarājyena sugrīveṇa saha prabhuḥ
5.056.118c cakre 'gnisākṣikaṃ sakyaṃ rāghavaḥ sahalakṣmaṇaḥ
5.056.119a tena vālinam utsādya śareṇaikena saṃyuge
5.056.119c vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ
5.056.120a tasya sāhāyyam asmābhiḥ kāryaṃ sarvātmanā tv iha
5.056.120c tena prasthāpitas tubhyaṃ samīpam iha dharmataḥ
5.056.121a kṣipram ānīyatāṃ sītā dīyatāṃ rāghavasya ca
5.056.121c yāvan na harayo vīrā vidhamanti balaṃ tava
5.056.122a vānarāṇāṃ prabhavo hi na kena viditaḥ purā
5.056.122c devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ
5.056.123a iti vānararājas tvām āhety abhihito mayā
5.056.123c mām aikṣata tato ruṣṭaś cakṣuṣā pradahann iva
5.056.124a tena vadhyo 'ham ājñapto rakṣasā raudrakarmaṇā
5.056.125a tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ
5.056.125c tena rākṣasarājo 'sau yācito mama kāraṇāt
5.056.126a dūtavadhyā na dṛṣṭā hi rājaśāstreṣu rākṣasa
5.056.126c dūtena veditavyaṃ ca yathārthaṃ hitavādinā
5.056.127a sumahaty aparādhe 'pi dūtasyātulavikramaḥ
5.056.127c virūpakaraṇaṃ dṛṣṭaṃ na vadho 'stīha śāstrataḥ
5.056.128a vibhīṣaṇenaivam ukto rāvaṇaḥ saṃdideśa tān
5.056.128c rākṣasān etad evādya lāṅgūlaṃ dahyatām iti
5.056.129a tatas tasya vacaḥ śrutvā mama pucchaṃ samantataḥ
5.056.129c veṣṭitaṃ śaṇavalkaiś ca paṭaiḥ kārpāsakais tathā
5.056.130a rākṣasāḥ siddhasaṃnāhās tatas te caṇḍavikramāḥ
5.056.130c tad ādīpyanta me pucchaṃ hanantaḥ kāṣṭhamuṣṭibhiḥ
5.056.131a baddhasya bahubhiḥ pāśair yantritasya ca rākṣasaiḥ
5.056.131c na me pīḍā bhavet kā cid didṛkṣor nagarīṃ divā
5.056.132a tatas te rākṣasāḥ śūrā baddhaṃ mām agnisaṃvṛtam
5.056.132c aghoṣayan rājamārge nagaradvāram āgatāḥ
5.056.133a tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ
5.056.133c vimocayitvā taṃ bandhaṃ prakṛtiṣṭhaḥ sthitaḥ punaḥ
5.056.134a āyasaṃ parighaṃ gṛhya tāni rakṣāṃsy asūdayam
5.056.134c tatas tan nagaradvāraṃ vegenāplutavān aham
5.056.135a pucchena ca pradīptena tāṃ purīṃ sāṭṭagopurām
5.056.135c dahāmy aham asaṃbhrānto yugāntāgnir iva prajāḥ
5.056.136a dagdhvā laṅkāṃ punaś caiva śaṅkā mām abhyavartata
5.056.136c dahatā ca mayā laṅkāṃ daghdā sītā na saṃśayaḥ
5.056.137a athāhaṃ vācam aśrauṣaṃ cāraṇānāṃ śubhākṣarām
5.056.137c jānakī na ca dagdheti vismayodantabhāṣiṇām
5.056.138a tato me buddhir utpannā śrutvā tām adbhutāṃ giram
5.056.138c punar dṛṣṭā ca vaidehī visṛṣṭaś ca tayā punaḥ
5.056.139a rāghavasya prabhāvena bhavatāṃ caiva tejasā
5.056.139c sugrīvasya ca kāryārthaṃ mayā sarvam anuṣṭhitam
5.056.140a etat sarvaṃ mayā tatra yathāvad upapāditam
5.056.140c atra yan na kṛtaṃ śeṣaṃ tat sarvaṃ kriyatām iti
5.057.001a etad ākhyānaṃ tat sarvaṃ hanūmān mārutātmajaḥ
5.057.001c bhūyaḥ samupacakrāma vacanaṃ vaktum uttaram
5.057.002a saphalo rāghavodyogaḥ sugrīvasya ca saṃbhramaḥ
5.057.002c śīlam āsādya sītāyā mama ca plavanaṃ mahat
5.057.003a āryāyāḥ sadṛśaṃ śīlaṃ sītāyāḥ plavagarṣabhāḥ
5.057.003c tapasā dhārayel lokān kruddhā vā nirdahed api
5.057.004a sarvathātipravṛddho 'sau rāvaṇo rākṣasādhipaḥ
5.057.004c yasya tāṃ spṛśato gātraṃ tapasā na vināśitam
5.057.005a na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī
5.057.005c janakasyātmajā kuryād utkrodhakaluṣīkṛtā
5.057.006a aśokavanikāmadhye rāvaṇasya durātmanaḥ
5.057.006c adhastāc chiṃśapāvṛkṣe sādhvī karuṇam āsthitā
5.057.007a rākṣasībhiḥ parivṛtā śokasaṃtāpakarśitā
5.057.007c meghalekhāparivṛtā candralekheva niṣprabhā
5.057.008a acintayantī vaidehī rāvaṇaṃ baladarpitam
5.057.008c pativratā ca suśroṇī avaṣṭabdhā ca jānakī
5.057.009a anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā
5.057.009c ananyacittā rāme ca paulomīva puraṃdare
5.057.010a tad ekavāsaḥsaṃvītā rajodhvastā tathaiva ca
5.057.010c śokasaṃtāpadīnāṅgī sītā bhartṛhite ratā
5.057.011a sā mayā rākṣasī madhye tarjyamānā muhur muhuḥ
5.057.011c rākṣasībhir virūpābhir dṛṣṭā hi pramadā vane
5.057.012a ekaveṇīdharā dīnā bhartṛcintāparāyaṇā
5.057.012c adhaḥśayyā vivarṇāṅgī padminīva himāgame
5.057.013a rāvaṇād vinivṛttārthā martavyakṛtaniścayā
5.057.013c kathaṃ cin mṛgaśāvākṣī viśvāsam upapāditā
5.057.014a tataḥ saṃbhāṣitā caiva sarvam arthaṃ ca darśitā
5.057.014c rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā
5.057.015a niyataḥ samudācāro bhaktir bhartari cottamā
5.057.016a yan na hanti daśagrīvaṃ sa mahātmā daśānanaḥ
5.057.016c nimittamātraṃ rāmas tu vadhe tasya bhaviṣyati
5.057.017a evam āste mahābhāgā sītā śokaparāyaṇā
5.057.017c yad atra pratikartavyaṃ tat sarvam upapādyatām
5.058.001a tasya tadvacanaṃ śrutvā vālisūnur abhāṣata
5.058.001c jāmbavatpramukhān sarvān anujñāpya mahākapīn
5.058.002a asminn evaṃgate kārye bhavatāṃ ca nivedite
5.058.002c nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau
5.058.003a aham eko 'pi paryāptaḥ sarākṣasagaṇāṃ purīm
5.058.003c tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam
5.058.004a kiṃ punaḥ sahito vīrair balavadbhiḥ kṛtātmabhiḥ
5.058.004c kṛtāstraiḥ plavagaiḥ śaktair bhavadbhir vijayaiṣibhiḥ
5.058.005a ahaṃ tu rāvaṇaṃ yuddhe sasainyaṃ sapuraḥsaram
5.058.005c saputraṃ vidhamiṣyāmi sahodarayutaṃ yudhi
5.058.006a brāhmam aindraṃ ca raudraṃ ca vāyavyaṃ vāruṇaṃ tathā
5.058.006c yadi śakrajito 'strāṇi durnirīkṣyāṇi saṃyuge
5.058.006e tāny ahaṃ vidhamiṣyāmi nihaniṣyāmi rākṣasān
5.058.007a bhavatām abhyanujñāto vikramo me ruṇaddhi tam
5.058.008a mayātulā visṛṣṭā hi śailavṛṣṭir nirantarā
5.058.008c devān api raṇe hanyāt kiṃ punas tān niśācarān
5.058.009a sāgaro 'py atiyād velāṃ mandaraḥ pracaled api
5.058.009c na jāmbavantaṃ samare kampayed arivāhinī
5.058.010a sarvarākṣasasaṃghānāṃ rākṣasā ye ca pūrvakāḥ
5.058.010c alam eko vināśāya vīro vāyusutaḥ kapiḥ
5.058.011a panasasyoruvegena nīlasya ca mahātmanaḥ
5.058.011c mandaro 'py avaśīryeta kiṃ punar yudhi rākṣasāḥ
5.058.012a sadevāsurayuddheṣu gandharvoragapakṣiṣu
5.058.012c maindasya pratiyoddhāraṃ śaṃsata dvividasya vā
5.058.013a aśviputrau mahāvegāv etau plavagasattamau
5.058.013c pitāmahavarotsekāt paramaṃ darpam āsthitau
5.058.014a aśvinor mānanārthaṃ hi sarvalokapitāmahaḥ
5.058.014c sarvāvadhyatvam atulam anayor dattavān purā
5.058.015a varotsekena mattau ca pramathya mahatīṃ camūm
5.058.015c surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau
5.058.016a etāv eva hi saṃkruddhau savājirathakuñjarām
5.058.016c laṅkāṃ nāśayituṃ śaktau sarve tiṣṭhantu vānarāḥ
5.058.017a ayuktaṃ tu vinā devīṃ dṛṣṭabadbhiḥ plavaṃgamāḥ
5.058.017c samīpaṃ gantum asmābhī rāghavasya mahātmanaḥ
5.058.018a dṛṣṭā devī na cānītā iti tatra nivedanam
5.058.018c ayuktam iva paśyāmi bhavadbhiḥ khyātavikramaiḥ
5.058.019a na hi vaḥ plavate kaś cin nāpi kaś cit parākrame
5.058.019c tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ
5.058.020a teṣv evaṃ hatavīreṣu rākṣaseṣu hanūmatā
5.058.020c kim anyad atra kartavyaṃ gṛhītvā yāma jānakīm
5.058.021a tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ
5.058.021c uvāca paramaprīto vākyam arthavad arthavit
5.058.022a na tāvad eṣā matir akṣamā no; yathā bhavān paśyati rājaputra
5.058.022c yathā tu rāmasya matir niviṣṭā; tathā bhavān paśyatu kāryasiddhim
5.059.001a tato jāmbavato vākyam agṛhṇanta vanaukasaḥ
5.059.001c aṅgadapramukhā vīrā hanūmāṃś ca mahākapiḥ
5.059.002a prītimantas tataḥ sarve vāyuputrapuraḥsarāḥ
5.059.002c mahendrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ
5.059.003a merumandarasaṃkāśā mattā iva mahāgajāḥ
5.059.003c chādayanta ivākāśaṃ mahākāyā mahābalāḥ
5.059.004a sabhājyamānaṃ bhūtais tam ātmavantaṃ mahābalam
5.059.004c hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ
5.059.005a rāghave cārthanirvṛttiṃ bhartuś ca paramaṃ yaśaḥ
5.059.005c samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ
5.059.006a priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ
5.059.006c sarve rāmapratīkāre niścitārthā manasvinaḥ
5.059.007a plavamānāḥ kham āplutya tatas te kānanaukṣakaḥ
5.059.007c nandanopamam āsedur vanaṃ drumalatāyutam
5.059.008a yat tan madhuvanaṃ nāma sugrīvasyābhirakṣitam
5.059.008c adhṛṣyaṃ sarvabhūtānāṃ sarvabhūtamanoharam
5.059.009a yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ
5.059.009c mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ
5.059.010a te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ
5.059.010c vānarā vānarendrasya manaḥkāntatamaṃ mahat
5.059.011a tatas te vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat
5.059.011c kumāram abhyayācanta madhūni madhupiṅgalāḥ
5.059.012a tataḥ kumāras tān vṛddhāñ jāmbavatpramukhān kapīn
5.059.012c anumānya dadau teṣāṃ nisargaṃ madhubhakṣaṇe
5.059.013a tataś cānumatāḥ sarve saṃprahṛṣṭā vanaukasaḥ
5.059.013c muditāś ca tatas te ca pranṛtyanti tatas tataḥ
5.059.014a gāyanti ke cit praṇamanti ke cin; nṛtyanti ke cit prahasanti ke cit
5.059.014c patanti ke cid vicaranti ke cit; plavanti ke cit pralapanti ke cit
5.059.015a parasparaṃ ke cid upāśrayante; parasparaṃ ke cid atibruvante
5.059.015c drumād drumaṃ ke cid abhiplavante; kṣitau nagāgrān nipatanti ke cit
5.059.016a mahītalāt ke cid udīrṇavegā; mahādrumāgrāṇy abhisaṃpatante
5.059.016c gāyantam anyaḥ prahasann upaiti; hasantam anyaḥ prahasann upaiti
5.059.017a rudantam anyaḥ prarudann upaiti; nudantam anyaḥ praṇudann upaiti
5.059.017c samākulaṃ tat kapisainyam āsīn; madhuprapānotkaṭa sattvaceṣṭam
5.059.017e na cātra kaś cin na babhūva matto; na cātra kaś cin na babhūva tṛpto
5.059.018a tato vanaṃ tat paribhakṣyamāṇaṃ; drumāṃś ca vidhvaṃsitapatrapuṣpān
5.059.018c samīkṣya kopād dadhivaktranāmā; nivārayām āsa kapiḥ kapīṃs tān
5.059.019a sa taiḥ pravṛddhaiḥ paribhartsyamāno; vanasya goptā harivīravṛddhaḥ
5.059.019c cakāra bhūyo matim ugratejā; vanasya rakṣāṃ prati vānarebhyaḥ
5.059.020a uvāca kāṃś cit paruṣāṇi dhṛṣṭam; asaktam anyāṃś ca talair jaghāna
5.059.020c sametya kaiś cit kalahaṃ cakāra; tathaiva sāmnopajagāma kāṃś cit
5.059.021a sa tair madāc cāprativārya vegair; balāc ca tenāprativāryamāṇaiḥ
5.059.021c pradharṣitas tyaktabhayaiḥ sametya; prakṛṣyate cāpy anavekṣya doṣam
5.059.022a nakhais tudanto daśanair daśantas; talaiś ca pādaiś ca samāpnuvantaḥ
5.059.022c madāt kapiṃ taṃ kapayaḥ samagrā; mahāvanaṃ nirviṣayaṃ ca cakruḥ
5.060.001a tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ
5.060.001c avyagramanaso yūyaṃ madhu sevata vānarāḥ
5.060.002a śrutvā hanumato vākyaṃ harīṇāṃ pravaro 'ṅgadaḥ
5.060.002c pratyuvāca prasannātmā pibantu harayo madhu
5.060.003a avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā
5.060.003c akāryam api kartavyaṃ kim aṅga punar īdṛśam
5.060.004a andagasya mukhāc chrutvā vacanaṃ vānararṣabhāḥ
5.060.004c sādhu sādhv iti saṃhṛṣṭā vānarāḥ pratyapūjayan
5.060.005a pūjayitvāṅgadaṃ sarve vānarā vānararṣabham
5.060.005c jagmur madhuvanaṃ yatra nadīvega iva drutam
5.060.006a te prahṛṣṭā madhuvanaṃ pālān ākramya vīryataḥ
5.060.006c atisargāc ca paṭavo dṛṣṭvā śrutvā ca maithilīm
5.060.007a utpatya ca tataḥ sarve vanapālān samāgatāḥ
5.060.007c tāḍayanti sma śataśaḥ saktān madhuvane tadā
5.060.008a madhūni droṇamātrāṇi bahubhiḥ parigṛhya te
5.060.008c ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare
5.060.009a ke cit pītvāpavidhyanti madhūni madhupiṅgalāḥ
5.060.009c madhūcciṣṭena ke cic ca jaghnur anyonyam utkaṭāḥ
5.060.010a apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ
5.060.010c atyarthaṃ ca madaglānāḥ parṇāny āstīrya śerate
5.060.011a unmattabhūtāḥ plavagā madhumattāś ca hṛṣṭavat
5.060.011c kṣipanty api tathānyonyaṃ skhalanty api tathāpare
5.060.012a ke cit kṣveḍān prakurvanti ke cit kūjanti hṛṣṭavat
5.060.012c harayo madhunā mattāḥ ke cit suptā mahītale
5.060.013a ye 'py atra madhupālāḥ syuḥ preṣyā dadhimukhasya tu
5.060.013c te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ
5.060.014a jānubhiś ca prakṛṣṭāś ca devamārgaṃ ca darśitāḥ
5.060.014c abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ
5.060.015a hanūmatā dattavarair hataṃ madhuvanaṃ balāt
5.060.015c vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ
5.060.016a tato dadhimukhaḥ kruddho vanapas tatra vānaraḥ
5.060.016c hataṃ madhuvanaṃ śrutvā sāntvayām āsa tān harīn
5.060.017a etāgacchata gacchāmo vānarān atidarpitān
5.060.017c balenāvārayiṣyāmo madhu bhakṣayato vayam
5.060.018a śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ
5.060.018c punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ
5.060.019a madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum
5.060.019c samabhyadhāvad vegenā te ca sarve plavaṃgamāḥ
5.060.020a te śilāḥ pādapāṃś cāpi pāṣāṇāṃś cāpi vānarāḥ
5.060.020c gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ
5.060.021a te svāmivacanaṃ vīrā hṛdayeṣv avasajya tat
5.060.021c tvarayā hy abhyadhāvanta sālatālaśilāyudhāḥ
5.060.022a vṛkṣasthāṃś ca talasthāṃś ca vānarān baladarpitān
5.060.022c abhyakrāmanta te vīrāḥ pālās tatra sahasraśaḥ
5.060.023a atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṃgavāḥ
5.060.023c abhyadhāvanta vegena hanūmatpramukhās tadā
5.060.024a taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam
5.060.024c āryakaṃ prāharat tatra bāhubhyāṃ kupito 'ṅgadaḥ
5.060.025a madāndhaś a na vedainam āryako 'yaṃ mameti saḥ
5.060.025c athainaṃ niṣpipeṣāśu vegavad vasudhātale
5.060.026a sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ
5.060.026c mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ
5.060.027a sa kathaṃ cid vimuktas tair vānarair vānararṣabhaḥ
5.060.027c uvācaikāntam āgamya bhṛtyāṃs tān samupāgatān
5.060.028a ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ
5.060.028c sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati
5.060.029a sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthiva
5.060.029c amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān
5.060.030a iṣṭaṃ madhuvanaṃ hy etat sugrīvasya mahātmanaḥ
5.060.030c pitṛpaitāmahaṃ divyaṃ devair api durāsadam
5.060.031a sa vānarān imān sarvān madhulubdhān gatāyuṣaḥ
5.060.031c ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān
5.060.032a vadhyā hy ete durātmāno nṛpājñā paribhāvinaḥ
5.060.032c amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati
5.060.033a evam uktvā dadhimukho vanapālān mahābalaḥ
5.060.033c jagāma sahasotpatya vanapālaiḥ samanvitaḥ
5.060.034a nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ
5.060.034c sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ
5.060.035a rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvam eva ca
5.060.035c samapratiṣṭhāṃ jagatīm ākāśān nipapāta ha
5.060.036a sa nipatya mahāvīryaḥ sarvais taiḥ parivāritaḥ
5.060.036c harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ
5.060.037a sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim
5.060.037c sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat
5.061.001a tato mūrdhnā nipatitaṃ vānaraṃ vānararṣabhaḥ
5.061.001c dṛṣṭvaivodvignahṛdayo vākyam etad uvāca ha
5.061.002a uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama
5.061.002c abhayaṃ te bhaved vīra satyam evābhidhīyatām
5.061.003a sa tu viśvāsitas tena sugrīveṇa mahātmanā
5.061.003c utthāya ca mahāprājño vākyaṃ dadhimukho 'bravīt
5.061.004a naivarkṣarajasā rājan na tvayā nāpi vālinā
5.061.004c vanaṃ nisṛṣṭapūrvaṃ hi bhakṣitaṃ tat tu vānaraiḥ
5.061.005a ebhiḥ pradharṣitāś caiva vāritā vanarakṣibhiḥ
5.061.005c madhūny acintayitvemān bhakṣayanti pibanti ca
5.061.006a śiṣṭam atrāpavidhyanti bhakṣayanti tathāpare
5.061.006c nivāryamāṇās te sarve bhruvau vai darśayanti hi
5.061.007a ime hi saṃrabdhatarās tathā taiḥ saṃpradharṣitāḥ
5.061.007c vārayanto vanāt tasmāt kruddhair vānarapuṃgavaiḥ
5.061.008a tatas tair bahubhir vīrair vānarair vānararṣabhāḥ
5.061.008c saṃraktanayanaiḥ krodhād dharayaḥ saṃpracālitāḥ
5.061.009a pāṇibhir nihatāḥ ke cit ke cij jānubhir āhatāḥ
5.061.009c prakṛṣṭāś ca yathākāmaṃ devamārgaṃ ca darśitāḥ
5.061.010a evam ete hatāḥ śūrās tvayi tiṣṭhati bhartari
5.061.010c kṛtsnaṃ madhuvanaṃ caiva prakāmaṃ taiḥ prabhakṣyate
5.061.011a evaṃ vijñāpyamānaṃ tu sugrīvaṃ vānararṣabham
5.061.011c apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā
5.061.012a kim ayaṃ vānaro rājan vanapaḥ pratyupasthitaḥ
5.061.012c kaṃ cārtham abhinirdiśya duḥkhito vākyam abravīt
5.061.013a evam uktas tu sugrīvo lakṣmaṇena mahātmanā
5.061.013c lakṣmaṇaṃ pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ
5.061.014a ārya lakṣmaṇa saṃprāha vīro dadhimukhaḥ kapiḥ
5.061.014c aṅgadapramukhair vīrair bhakṣitaṃ madhuvānaraiḥ
5.061.015a naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ
5.061.015c vanaṃ yathābhipannaṃ taiḥ sādhitaṃ karma vānaraiḥ
5.061.016a dṛṣṭā devī na saṃdeho na cānyena hanūmatā
5.061.016c na hy anyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ
5.061.017a kāryasiddhir hanumati matiś ca haripuṃgava
5.061.017c vyavasāyaś ca vīryaṃ ca śrutaṃ cāpi pratiṣṭhitam
5.061.018a jāmbavān yatra netā syād aṅgadasya baleśvaraḥ
5.061.018c hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā
5.061.019a aṅgadapramukhair vīrair hataṃ madhuvanaṃ kila
5.061.019c vicintya dakṣiṇām āśām āgatair haripuṃgavaiḥ
5.061.020a āgataiś ca praviṣṭaṃ tad yathā madhuvanaṃ hi taiḥ
5.061.020c dharṣitaṃ ca vanaṃ kṛtsnam upayuktaṃ ca vānaraiḥ
5.061.020e vāritāḥ sahitāḥ pālās tathā jānubhir āhatāḥ
5.061.021a etadartham ayaṃ prāpto vaktuṃ madhuravāg iha
5.061.021c nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ
5.061.022a dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ
5.061.022c abhigamya yathā sarve pibanti madhu vānarāḥ
5.061.023a na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha
5.061.023c vanaṃ dātta varaṃ divyaṃ dharṣayeyur vanaukasaḥ
5.061.024a tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ
5.061.024c śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāc cyutām
5.061.025a prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaś ca mahāyaśāḥ
5.061.025c śrutvā dadhimukhasyedaṃ sugrīvas tu prahṛṣya ca
5.061.025e vanapālaṃ punar vākyaṃ sugrīvaḥ pratyabhāṣata
5.061.026a prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ
5.061.026c marṣitaṃ marṣaṇīyaṃ ca ceṣṭitaṃ kṛtakarmaṇām
5.061.027a icchāmi śīghraṃ hanumatpradhānān; śākhāmṛgāṃs tān mṛgarājadarpān
5.061.027c draṣṭuṃ kṛtārthān saha rāghavābhyāṃ; śrotuṃ ca sītādhigame prayatnam
5.062.001a sugrīveṇaivam uktas tu hṛṣṭo dadhimukhaḥ kapiḥ
5.062.001c rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ cābhyavādayat
5.062.002a sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau
5.062.002c vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha
5.062.003a sa yathaivāgataḥ pūrvaṃ tathaiva tvarito gataḥ
5.062.003c nipatya gaganād bhūmau tad vanaṃ praviveśa ha
5.062.004a sa praviṣṭo madhuvanaṃ dadarśa hariyūthapān
5.062.004c vimadān uddhatān sarvān mehamānān madhūdakam
5.062.005a sa tān upāgamad vīro baddhvā karapuṭāñjalim
5.062.005c uvāca vacanaṃ ślakṣṇam idaṃ hṛṣṭavad aṅgadam
5.062.006a saumya roṣo na kartavyo yad ebhir abhivāritaḥ
5.062.006c ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ
5.062.007a yuvarājas tvam īśaś ca vanasyāsya mahābala
5.062.007c maurkhyāt pūrvaṃ kṛto doṣas tad bhavān kṣantum arhati
5.062.008a yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ
5.062.008c tathā tvam api sugrīvo nānyas tu harisattama
5.062.009a ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha
5.062.009c ihopayānaṃ sarveṣām eteṣāṃ vanacāriṇām
5.062.010a sa tvadāgamanaṃ śrutvā sahaibhir hariyūthapaiḥ
5.062.010c prahṛṣṭo na tu ruṣṭo 'sau vanaṃ śrutvā pradharṣitam
5.062.011a prahṛṣṭo māṃ pitṛvyas te sugrīvo vānareśvaraḥ
5.062.011c śīghraṃ preṣaya sarvāṃs tān iti hovāca pārthivaḥ
5.062.012a śrutvā dadhimukhasyaitad vacanaṃ ślakṣṇam aṅgadaḥ
5.062.012c abravīt tān hariśreṣṭho vākyaṃ vākyaviśāradaḥ
5.062.013a śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ
5.062.013c tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ
5.062.014a pītvā madhu yathākāmaṃ viśrāntā vanacāriṇaḥ
5.062.014c kiṃ śeṣaṃ gamanaṃ tatra sugrīvo yatra me guruḥ
5.062.015a sarve yathā māṃ vakṣyanti sametya hariyūthapāḥ
5.062.015c tathāsmi kartā kartavye bhavadbhiḥ paravān aham
5.062.016a nājñāpayitum īśo 'haṃ yuvarājo 'smi yady api
5.062.016c ayuktaṃ kṛtakarmāṇo yūyaṃ dharṣayituṃ mayā
5.062.017a bruvataś cāṅgadaś caivaṃ śrutvā vacanam avyayam
5.062.017c prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ
5.062.018a evaṃ vakṣyati ko rājan prabhuḥ san vānararṣabha
5.062.018c aiśvaryamadamatto hi sarvo 'ham iti manyate
5.062.019a tava cedaṃ susadṛśaṃ vākyaṃ nānyasya kasya cit
5.062.019c saṃnatir hi tavākhyāti bhaviṣyac chubhabhāgyatām
5.062.020a sarve vayam api prāptās tatra gantuṃ kṛtakṣaṇāḥ
5.062.020c sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ
5.062.021a tvayā hy anuktair haribhir naiva śakyaṃ padāt padam
5.062.021c kva cid gantuṃ hariśreṣṭha brūmaḥ satyam idaṃ tu te
5.062.022a evaṃ tu vadatāṃ teṣām aṅgadaḥ pratyabhāṣata
5.062.022c bāḍhaṃ gacchāma ity uktvā utpapāta mahītalāt
5.062.023a utpatantam anūtpetuḥ sarve te hariyūthapāḥ
5.062.023c kṛtvākāśaṃ nirākāśaṃ yajñotkṣiptā ivānalāḥ
5.062.024a te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ
5.062.024c vinadanto mahānādaṃ ghanā vāteritā yathā
5.062.025a aṅgade hy ananuprāpte sugrīvo vānarādhipaḥ
5.062.025c uvāca śokopahataṃ rāmaṃ kamalalocanam
5.062.026a samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ
5.062.026c nāgantum iha śakyaṃ tair atīte samaye hi naḥ
5.062.027a na matsakāśam āgacchet kṛtye hi vinipātite
5.062.027c yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ
5.062.028a yady apy akṛtakṛtyānām īdṛśaḥ syād upakramaḥ
5.062.028c bhavet tu dīnavadano bhrāntaviplutamānasaḥ
5.062.029a pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam
5.062.029c na me madhuvanaṃ hanyād ahṛṣṭaḥ plavageśvaraḥ
5.062.030a kausalyā suprajā rāma samāśvasihi suvrata
5.062.030c dṛṣṭā devī na saṃdeho na cānyena hanūmatā
5.062.030e na hy anyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet
5.062.031a hanūmati hi siddhiś ca matiś ca matisattama
5.062.031c vyavasāyaś ca vīryaṃ ca sūrye teja iva dhruvam
5.062.032a jāmbavān yatra netā syād aṅgadaś ca baleśvaraḥ
5.062.032c hanūmāṃś cāpy adhiṣṭhātā na tasya gatir anyathā
5.062.033a mā bhūś cintā samāyuktaḥ saṃpraty amitavikrama
5.062.034a tataḥ kila kilā śabdaṃ śuśrāvāsannam ambare
5.062.034c hanūmat karmadṛptānāṃ nardatāṃ kānanaukasām
5.062.034e kiṣkindhām upayātānāṃ siddhiṃ kathayatām iva
5.062.035a tataḥ śrutvā ninādaṃ taṃ kapīnāṃ kapisattamaḥ
5.062.035c āyatāñcitalāṅgūlaḥ so 'bhavad dhṛṣṭamānasaḥ
5.062.036a ājagmus te 'pi harayo rāmadarśanakāṅkṣiṇaḥ
5.062.036c aṅgadaṃ purataḥ kṛtvā hanūmantaṃ ca vānaram
5.062.037a te 'ṅgadapramukhā vīrāḥ prahṛṣṭāś ca mudānvitāḥ
5.062.037c nipetur harirājasya samīpe rāghavasya ca
5.062.038a hanūmāṃś ca mahābahuḥ praṇamya śirasā tataḥ
5.062.038c niyatām akṣatāṃ devīṃ rāghavāya nyavedayat
5.062.039a niścitārthaṃ tatas tasmin sugrīvaṃ pavanātmaje
5.062.039c lakṣmaṇaḥ prītimān prītaṃ bahumānād avaikṣata
5.062.040a prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā
5.062.040c bahu mānena mahatā hanūmantam avaikṣata
5.063.001a tataḥ prasravaṇaṃ śailaṃ te gatvā citrakānanam
5.063.001c praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam
5.063.002a yuvarājaṃ puraskṛtya sugrīvam abhivādya ca
5.063.002c pravṛttam atha sītāyāḥ pravaktum upacakramuḥ
5.063.003a rāvaṇāntaḥpure rodhaṃ rākṣasībhiś ca tarjanam
5.063.003c rāme samanurāgaṃ ca yaś cāpi samayaḥ kṛtaḥ
5.063.004a etad ākhyānti te sarve harayo rāma saṃnidhau
5.063.004c vaidehīm akṣatāṃ śrutvā rāmas tūttaram abravīt
5.063.005a kva sītā vartate devī kathaṃ ca mayi vartate
5.063.005c etan me sarvam ākhyāta vaidehīṃ prati vānarāḥ
5.063.006a rāmasya gaditaṃ śrutva harayo rāmasaṃnidhau
5.063.006c codayanti hanūmantaṃ sītāvṛttāntakovidam
5.063.007a śrutvā tu vacanaṃ teṣāṃ hanūmān mārutātmajaḥ
5.063.007c uvāca vākyaṃ vākyajñaḥ sītāyā darśanaṃ yathā
5.063.008a samudraṃ laṅghayitvāhaṃ śatayojanam āyatam
5.063.008c agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā
5.063.009a tatra laṅketi nagarī rāvaṇasya durātmanaḥ
5.063.009c dakṣiṇasya samudrasya tīre vasati dakṣiṇe
5.063.010a tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī
5.063.010c saṃnyasya tvayi jīvantī rāmā rāma manoratham
5.063.011a dṛṣṭā me rākṣasī madhye tarjyamānā muhur muhuḥ
5.063.011c rākṣasībhir virūpābhī rakṣitā pramadāvane
5.063.012a duḥkham āpadyate devī tavāduḥkhocitā satī
5.063.012c rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā
5.063.013a ekaveṇīdharā dīnā tvayi cintāparāyaṇā
5.063.013c adhaḥśayyā vivarṇāṅgī padminīva himāgame
5.063.014a rāvaṇād vinivṛttārthā martavyakṛtaniścayā
5.063.014c devī kathaṃ cit kākutstha tvanmanā mārgitā mayā
5.063.015a ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha
5.063.015c sa mayā naraśārdūla viśvāsam upapāditā
5.063.016a tataḥ saṃbhāṣitā devī sarvam arthaṃ ca darśitā
5.063.016c rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā
5.063.017a niyataḥ samudācāro bhaktiś cāsyās tathā tvayi
5.063.017c evaṃ mayā mahābhāgā dṛṣṭā janakanandinī
5.063.017e ugreṇa tapasā yuktā tvadbhaktyā puruṣarṣabha
5.063.018a abhijñānaṃ ca me dattaṃ yathāvṛttaṃ tavāntike
5.063.018c citrakūṭe mahāprājña vāyasaṃ prati rāghava
5.063.019a vijñāpyaś ca nara vyāghro rāmo vāyusuta tvayā
5.063.019c akhileneha yad dṛṣṭam iti mām āha jānakī
5.063.020a idaṃ cāsmai pradātavyaṃ yatnāt suparirakṣitam
5.063.020c bruvatā vacanāny evaṃ sugrīvasyopaśṛṇvataḥ
5.063.021a eṣa cūḍāmaṇiḥ śrīmān mayā te yatnarakṣitaḥ
5.063.021c manaḥśilāyās tikalas taṃ smarasveti cābravīt
5.063.022a eṣa niryātitaḥ śrīmān mayā te vārisaṃbhavaḥ
5.063.022c etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha
5.063.023a jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja
5.063.023c ūrdhvaṃ māsān na jīveyaṃ rakṣasāṃ vaśam āgatā
5.063.024a iti mām abravīt sītā kṛśāṅgī dharma cāriṇī
5.063.024c rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā
5.063.025a etad eva mayākhyātaṃ sarvaṃ rāghava yad yathā
5.063.025c sarvathā sāgarajale saṃtāraḥ pravidhīyatām
5.063.026a tau jātāśvāsau rājaputrau viditvā; tac cābhijñānaṃ rāghavāya pradāya
5.063.026c devyā cākhyātaṃ sarvam evānupūrvyād; vācā saṃpūrṇaṃ vāyuputraḥ śaśaṃsa
5.064.001a evam ukto hanumatā rāmo daśarathātmajaḥ
5.064.001c taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ
5.064.002a taṃ tu dṛṣṭvā maṇiśreṣṭhaṃ rāghavaḥ śokakarśitaḥ
5.064.002c netrābhyām aśrupūrṇābhyāṃ sugrīvam idam abravīt
5.064.003a yathaiva dhenuḥ sravati snehād vatsasya vatsalā
5.064.003c tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt
5.064.004a maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me
5.064.004c vadhūkāle yathā baddham adhikaṃ mūrdhni śobhate
5.064.005a ayaṃ hi jalasaṃbhūto maṇiḥ pravarapūjitaḥ
5.064.005c yajñe paramatuṣṭena dattaḥ śakreṇa dhīmatā
5.064.006a imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam
5.064.006c adyāsmy avagataḥ saumya vaidehasya tathā vibhoḥ
5.064.007a ayaṃ hi śobhate tasyāḥ priyāyā mūrdhni me maṇiḥ
5.064.007c adyāsya darśanenāhaṃ prāptāṃ tām iva cintaye
5.064.008a kim āha sītā vaidehī brūhi saumya punaḥ punaḥ
5.064.008c parāsum iva toyena siñcantī vākyavāriṇā
5.064.009a itas tu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam
5.064.009c maṇiṃ paśyāmi saumitre vaidehīm āgataṃ vinā
5.064.010a ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati
5.064.010c kṣaṇaṃ saumya na jīveyaṃ vinā tām asitekṣaṇām
5.064.011a naya mām api taṃ deśaṃ yatra dṛṣṭā mama priyā
5.064.011c na tiṣṭheyaṃ kṣaṇam api pravṛttim upalabhya ca
5.064.012a kathaṃ sā mama suśroṇi bhīru bhīruḥ satī tadā
5.064.012c bhayāvahānāṃ ghorāṇāṃ madhye tiṣṭhati rakṣasām
5.064.013a śāradas timironmukho nūnaṃ candra ivāmbudaiḥ
5.064.013c āvṛtaṃ vadanaṃ tasyā na virājati rākṣasaiḥ
5.064.014a kim āha sītā hanumaṃs tattvataḥ kathayasva me
5.064.014c etena khalu jīviṣye bheṣajenāturo yathā
5.064.015a madhurā madhurālāpā kim āha mama bhāminī
5.064.015c madvihīnā varārohā hanuman kathayasva me
5.064.015e duḥkhād duḥkhataraṃ prāpya kathaṃ jīvati jānakī
5.065.001a evam uktas tu hanumān rāghaveṇa mahātmanā
5.065.001c sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave
5.065.002a idam uktavatī devī jānakī puruṣarṣabha
5.065.002c pūrvavṛttam abhijñānaṃ citrakūṭe yathā tatham
5.065.003a sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā
5.065.003c vāyasaḥ sahasotpatya virarāda stanāntare
5.065.004a paryāyeṇa ca suptas tvaṃ devyaṅke bharatāgraja
5.065.004c punaś ca kila pakṣī sa devyā janayati vyathām
5.065.005a tataḥ punar upāgamya virarāda bhṛśaṃ kila
5.065.005c tatas tvaṃ bodhitas tasyāḥ śoṇitena samukṣitaḥ
5.065.006a vāyasena ca tenaiva satataṃ bādhyamānayā
5.065.006c bodhitaḥ kila devyās tvaṃ sukhasuptaḥ paraṃtapa
5.065.007a tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare
5.065.007c āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ
5.065.008a nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram
5.065.008c kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā
5.065.009a nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣatāḥ
5.065.009c nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam
5.065.010a sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ
5.065.010c dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ
5.065.011a tatas tasmin mahābāho kopasaṃvartitekṣaṇaḥ
5.065.011c vāyase tvaṃ kṛtvāḥ krūrāṃ matiṃ matimatāṃ vara
5.065.012a sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ
5.065.012c sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam
5.065.013a sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati
5.065.013c tatas tu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha
5.065.014a sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ
5.065.014c trīṃl lokān saṃparikramya trātāraṃ nādhigacchati
5.065.015a taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam
5.065.015c vadhārham api kākutstha kṛpayā paripālayaḥ
5.065.016a mogham astraṃ na śakyaṃ tu kartum ity eva rāghava
5.065.016c tatas tasyākṣikākasya hinasti sma sa dakṣiṇam
5.065.017a rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca
5.065.017c visṛṣṭas tu tadā kākaḥ pratipede kham ālayam
5.065.018a evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api
5.065.018c kimartham astraṃ rakṣaḥsu na yojayasi rāghava
5.065.019a na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ
5.065.019c tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum
5.065.020a tava vīryavataḥ kaccin mayi yady asti saṃbhramaḥ
5.065.020c kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ
5.065.021a bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ
5.065.021c sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ
5.065.022a śaktau tau puruṣavyāghrau vāyvagnisamatejasau
5.065.022c surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ
5.065.023a mamaiva duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
5.065.023c samarthau sahitau yan māṃ nāpekṣete paraṃtapau
5.065.024a vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam
5.065.024c punar apy aham āryāṃ tām idaṃ vacanam abruvam
5.065.025a tvacchokavimukho rāmo devi satyena te śape
5.065.025c rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate
5.065.026a kathaṃ cid bhavatī dṛṣṭā na kālaḥ pariśocitum
5.065.026c imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini
5.065.027a tāv ubhau naraśārdūlau rājaputrāv ariṃdamau
5.065.027c tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ
5.065.028a hatvā ca samare raudraṃ rāvaṇaṃ saha bāndhavam
5.065.028c rāghavas tvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam
5.065.029a yat tu rāmo vijānīyād abhijñānam anindite
5.065.029c prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi
5.065.030a sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam
5.065.030c muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala
5.065.031a pratigṛhya maṇiṃ divyaṃ tava heto raghūttama
5.065.031c śirasā saṃpraṇamyainām aham āgamane tvare
5.065.032a gamane ca kṛtotsāham avekṣya varavarṇinī
5.065.032c vivardhamānaṃ ca hi mām uvāca janakātmajā
5.065.032e aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī
5.065.033a hanuman siṃhasaṃkāśau tāv ubhau rāmalakṣmaṇau
5.065.033c sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam
5.065.034a yathā ca sa mahābāhur māṃ tārayati rāghavaḥ
5.065.034c asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi
5.065.035a imaṃ ca tīvraṃ mama śokavegaṃ; rakṣobhir ebhiḥ paribhartsanaṃ ca
5.065.035c brūyās tu rāmasya gataḥ samīpaṃ; śivaś ca te 'dhvāstu haripravīra
5.065.036a etat tavāryā nṛparājasiṃha; sītā vacaḥ prāha viṣādapūrvam
5.065.036c etac ca buddhvā gaditaṃ mayā tvaṃ; śraddhatsva sītāṃ kuśalāṃ samagrām
5.066.001a athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam
5.066.001c tava snehān naravyāghra sauhāryād anumānya ca
5.066.002a evaṃ bahuvidhaṃ vācyo rāmo dāśarathis tvayā
5.066.002c yathā mām āpnuyāc chīghraṃ hatvā rāvaṇam āhave
5.066.003a yadi vā manyase vīra vasaikāham ariṃdama
5.066.003c kasmiṃś cit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi
5.066.004a mama cāpy alpabhāgyāyāḥ sāmnidhyāt tava vānara
5.066.004c asya śokavipākasya muhūrtaṃ syād vimokṣaṇam
5.066.005a gate hi tvayi vikrānte punarāgamanāya vai
5.066.005c prāṇānām api saṃdeho mama syān nātra saṃśayaḥ
5.066.006a tavādarśanajaḥ śoko bhūyo māṃ paritāpayet
5.066.006c duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm
5.066.007a ayaṃ tu vīrasaṃdehas tiṣṭhatīva mamāgrataḥ
5.066.007c sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ
5.066.008a kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim
5.066.008c tāni haryṛkṣasainyāni tau vā naravarātmajau
5.066.009a trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane
5.066.009c śaktiḥ syād vainateyasya vāyor vā tava vānagha
5.066.010a tad asmin kāryaniyoge vīraivaṃ duratikrame
5.066.010c kiṃ paśyasi samādhānaṃ brūhi kāryavidāṃ vara
5.066.011a kāmam asya tvam evaikaḥ kāryasya parisādhane
5.066.011c paryāptaḥ paravīraghna yaśasyas te balodayaḥ
5.066.012a balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave
5.066.012c vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram
5.066.013a yathāhaṃ tasya vīrasya vanād upadhinā hṛtā
5.066.013c rakṣasā tad bhayād eva tathā nārhati rāghavaḥ
5.066.014a balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
5.066.014c māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet
5.066.015a tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
5.066.015c bhavaty āhavaśūrasya tathā tvam upapādaya
5.066.016a tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam
5.066.016c niśamyāhaṃ tataḥ śeṣaṃ vākyam uttaram abruvam
5.066.017a devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ
5.066.017c sugrīvaḥ sattvasaṃpannas tavārthe kṛtaniścayaḥ
5.066.018a tasya vikramasaṃpannāḥ sattvavanto mahābalāḥ
5.066.018c manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ
5.066.019a yeṣāṃ nopari nādhastān na tiryak sajjate gatiḥ
5.066.019c na ca karmasu sīdanti mahatsv amitatejasaḥ
5.066.020a asakṛt tair mahābhāgair vānarair balasaṃyutaiḥ
5.066.020c pradakṣiṇīkṛtā bhūmir vāyumārgānusāribhiḥ
5.066.021a madviśiṣṭāś ca tulyāś ca santi tatra vanaukasaḥ
5.066.021c mattaḥ pratyavaraḥ kaś cin nāsti sugrīvasaṃnidhau
5.066.022a ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ
5.066.022c na hi prakṛṣṭāḥ preṣyante preṣyante hītare janāḥ
5.066.023a tad alaṃ paritāpena devi manyur vyapaitu te
5.066.023c ekotpātena te laṅkām eṣyanti hariyūthapāḥ
5.066.024a mama pṛṣṭhagatau tau ca candrasūryāv ivoditau
5.066.024c tvatsakāśaṃ mahābhāge nṛsiṃhāv āgamiṣyataḥ
5.066.025a arighnaṃ siṃhasaṃkāśaṃ kṣipraṃ drakṣyasi rāghavam
5.066.025c lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkā dvāram upasthitam
5.066.026a nakhadaṃṣṭrāyudhān vīrān siṃhaśārdūlavikramān
5.066.026c vānarān vānarendrābhān kṣipraṃ drakṣyasi saṃgatān
5.066.027a śailāmbudan nikāśānāṃ laṅkāmalayasānuṣu
5.066.027c nardatāṃ kapimukhyānām acirāc choṣyase svanam
5.066.028a nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam
5.066.028c abhiṣiktam ayodhyāyāṃ kṣipraṃ drakṣyasi rāghavam
5.066.029a tato mayā vāgbhir adīnabhāṣiṇī; śivābhir iṣṭābhir abhiprasāditā
5.066.029c jagāma śāntiṃ mama maithilātmajā; tavāpi śokena tathābhipīḍitā

6.001.001a śrutvā hanumato vākyaṃ yathāvad abhibhāṣitam
6.001.001c rāmaḥ prītisamāyukto vākyam uttaram abravīt
6.001.002a kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram
6.001.002c manasāpi yad anyena na śakyaṃ dharaṇītale
6.001.003a na hi taṃ paripaśyāmi yas tareta mahārṇavam
6.001.003c anyatra garuṇād vāyor anyatra ca hanūmataḥ
6.001.004a devadānavayakṣāṇāṃ gandharvoragarakṣasām
6.001.004c apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām
6.001.005a praviṣṭaḥ sattvam āśritya jīvan ko nāma niṣkramet
6.001.005c ko viśet sudurādharṣāṃ rākṣasaiś ca surakṣitām
6.001.005e yo vīryabalasaṃpanno na samaḥ syād dhanūmataḥ
6.001.006a bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat
6.001.006c evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca
6.001.007a yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare
6.001.007c kuryāt tadanurāgeṇa tam āhuḥ puruṣottamam
6.001.008a niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ
6.001.008c bhṛtyo yuktaḥ samarthaś ca tam āhuḥ puruṣādhamam
6.001.009a tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā
6.001.009c na cātmā laghutāṃ nītaḥ sugrīvaś cāpi toṣitaḥ
6.001.010a ahaṃ ca raghuvaṃśaś ca lakṣmaṇaś ca mahābalaḥ
6.001.010c vaidehyā darśanenādya dharmataḥ parirakṣitāḥ
6.001.011a idaṃ tu mama dīnasyā mano bhūyaḥ prakarṣati
6.001.011c yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam
6.001.012a eṣa sarvasvabhūtas tu pariṣvaṅgo hanūmataḥ
6.001.012c mayā kālam imaṃ prāpya dattas tasya mahātmanaḥ
6.001.013a sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam
6.001.013c sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama
6.001.014a kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ
6.001.014c harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ
6.001.015a yady apy eṣa tu vṛttānto vaidehyā gadito mama
6.001.015c samudrapāragamane harīṇāṃ kim ivottaram
6.001.016a ity uktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ
6.001.016c hanūmantaṃ mahābāhus tato dhyānam upāgamat
6.002.001a taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam
6.002.001c uvāca vacanaṃ śrīmān sugrīvaḥ śokanāśanam
6.002.002a kiṃ tvaṃ saṃtapyase vīra yathānyaḥ prākṛtas tathā
6.002.002c maivaṃ bhūs tyaja saṃtāpaṃ kṛtaghna iva sauhṛdam
6.002.003a saṃtāpasya ca te sthānaṃ na hi paśyāmi rāghava
6.002.003c pravṛttāv upalabdhāyāṃ jñāte ca nilaye ripoḥ
6.002.004a dhṛtimāñ śāstravit prājñaḥ paṇḍitaś cāsi rāghava
6.002.004c tyajemāṃ pāpikāṃ buddhiṃ kṛtvātmevārthadūṣaṇīm
6.002.005a samudraṃ laṅghayitvā tu mahānakrasamākulam
6.002.005c laṅkām ārohayiṣyāmo haniṣyāmaś ca te ripum
6.002.006a nirutsāhasya dīnasya śokaparyākulātmanaḥ
6.002.006c sarvārthā vyavasīdanti vyasanaṃ cādhigacchati
6.002.007a ime śūrāḥ samarthāś ca sarve no hariyūthapāḥ
6.002.007c tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam
6.002.008a eṣāṃ harṣeṇa jānāmi tarkaś cāsmin dṛḍho mama
6.002.008c vikrameṇa samāneṣye sītāṃ hatvā yathā ripum
6.002.009a setur atra yathā vadhyed yathā paśyema tāṃ purīm
6.002.009c tasya rākṣasarājasya tathā tvaṃ kuru rāghava
6.002.010a dṛṣṭvā tāṃ hi purīṃ laṅkāṃ trikūṭaśikhare sthitām
6.002.010c hataṃ ca rāvaṇaṃ yuddhe darśanād upadhāraya
6.002.011a setubaddhaḥ samudre ca yāval laṅkā samīpataḥ
6.002.011c sarvaṃ tīrṇaṃ ca vai sainyaṃ jitam ity upadhāryatām
6.002.012a ime hi samare śūrā harayaḥ kāmarūpiṇaḥ
6.002.012c tad alaṃ viklavā buddhī rājan sarvārthanāśanī
6.002.013a puruṣasya hi loke 'smiñ śokaḥ śauryāpakarṣaṇaḥ
6.002.013c yat tu kāryaṃ manuṣyeṇa śauṇḍīryam avalambatā
6.002.013e śūrāṇāṃ hi manuṣyāṇāṃ tvadvidhānāṃ mahātmanām
6.002.014a vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ
6.002.014c tvaṃ tu buddhimatāṃ śreṣṭhaḥ sarvaśāstrārthakovidaḥ
6.002.015a madvidhaiḥ sacivaiḥ sārtham ariṃ jetum ihārhasi
6.002.015c na hi paśyāmy ahaṃ kaṃ cit triṣu lokeṣu rāghava
6.002.016a gṛhītadhanuṣo yas te tiṣṭhed abhimukho raṇe
6.002.016c vānareṣu samāsaktaṃ na te kāryaṃ vipatsyate
6.002.017a acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam
6.002.017c tad alaṃ śokam ālambya krodham ālamba bhūpate
6.002.018a niśceṣṭāḥ kṣatriyā mandāḥ sarve caṇḍasya bibhyati
6.002.018c laṅganārthaṃ ca ghorasya samudrasya nadīpateḥ
6.002.019a sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya
6.002.019c ime hi samare śūrā harayaḥ kāmarūpiṇaḥ
6.002.020a tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ
6.002.020c kathaṃ cit paripaśyāmas te vayaṃ varuṇālayam
6.002.021a kim uktvā bahudhā cāpi sarvathā vijayī bhavān
6.003.001a sugrīvasya vacaḥ śrutvā hetumat paramārthavit
6.003.001c pratijagrāha kākutstho hanūmantam athābravīt
6.003.002a tarasā setubandhena sāgarocchoṣaṇena vā
6.003.002c sarvathā susamartho 'smi sāgarasyāsya laṅghane
6.003.003a kati durgāṇi durgāyā laṅkāyās tad bravīhi me
6.003.003c jñātum icchāmi tat sarvaṃ darśanād iva vānara
6.003.004a balasya parimāṇaṃ ca dvāradurgakriyām api
6.003.004c gupti karma ca laṅkāyā rakṣasāṃ sadanāni ca
6.003.005a yathāsukhaṃ yathāvac ca laṅkāyām asi dṛṣṭavān
6.003.005c saram ācakṣva tattvena sarvathā kuśalo hy asi
6.003.006a śrutvā rāmasya vacanaṃ hanūmān mārutātmajaḥ
6.003.006c vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt
6.003.007a śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ
6.003.007c guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ
6.003.008a parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām
6.003.008c vibhāgaṃ ca balaughasya nirdeśaṃ vāhanasya ca
6.003.009a prahṛṣṭā muditā laṅkā mattadvipasamākulā
6.003.009c mahatī rathasaṃpūrṇā rakṣogaṇasamākulā
6.003.010a dṛḍhabaddhakavāṭāni mahāparighavanti ca
6.003.010c dvārāṇi vipulāny asyāś catvāri sumahānti ca
6.003.011a vapreṣūpalayantrāṇi balavanti mahānti ca
6.003.011c āgataṃ parasainyaṃ tais tatra pratinivāryate
6.003.012a dvāreṣu saṃskṛtā bhīmāḥ kālāyasamayāḥ śitāḥ
6.003.012c śataśo rocitā vīraiḥ śataghnyo rakṣasāṃ gaṇaiḥ
6.003.013a sauvarṇaś ca mahāṃs tasyāḥ prākāro duṣpradharṣaṇaḥ
6.003.013c maṇividrumavaidūryamuktāvicaritāntaraḥ
6.003.014a sarvataś ca mahābhīmāḥ śītatoyā mahāśubhāḥ
6.003.014c agādhā grāhavatyaś ca parikhā mīnasevitāḥ
6.003.015a dvāreṣu tāsāṃ catvāraḥ saṃkramāḥ paramāyatāḥ
6.003.015c yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ
6.003.016a trāyante saṃkramās tatra parasainyāgame sati
6.003.016c yantrais tair avakīryante parikhāsu samantataḥ
6.003.017a ekas tv akampyo balavān saṃkramaḥ sumahādṛḍhaḥ
6.003.017c kāñcanair bahubhiḥ stambhair vedikābhiś ca śobhitaḥ
6.003.018a svayaṃ prakṛtisaṃpanno yuyutsū rāma rāvaṇaḥ
6.003.018c utthitaś cāpramattaś ca balānām anudarśane
6.003.019a laṅkā purī nirālambā devadurgā bhayāvahā
6.003.019c nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham
6.003.020a sthitā pāre samudrasya dūrapārasya rāghava
6.003.020c naupathaś cāpi nāsty atra nirādeśaś ca sarvataḥ
6.003.021a śailāgre racitā durgā sā pūr devapuropamā
6.003.021c vājivāraṇasaṃpūrṇā laṅkā paramadurjayā
6.003.022a parighāś ca śataghnyaś ca yantrāṇi vividhāni ca
6.003.022c śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ
6.003.023a ayutaṃ rakṣasām atra paścimadvāram āśritam
6.003.023c śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ
6.003.024a niyutaṃ rakṣasām atra dakṣiṇadvāram āśritam
6.003.024c caturaṅgeṇa sainyena yodhās tatrāpy anuttamāḥ
6.003.025a prayutaṃ rakṣasām atra pūrvadvāraṃ samāśritam
6.003.025c carmakhaḍgadharāḥ sarve tathā sarvāstrakovidāḥ
6.003.026a arbudaṃ rakṣasām atra uttaradvāram āśritam
6.003.026c rathinaś cāśvavāhāś ca kulaputrāḥ supūjitāḥ
6.003.027a śataṃ śatasahasrāṇāṃ madhyamaṃ gulmam āśritam
6.003.027c yātudhānā durādharṣāḥ sāgrakoṭiś ca rakṣasām
6.003.028a te mayā saṃkramā bhagnāḥ parikhāś cāvapūritāḥ
6.003.028c dagdhā ca nagarī laṅkā prākārāś cāvasāditāḥ
6.003.029a yena kena tu mārgeṇa tarāma varuṇālayam
6.003.029c hateti nagarī laṅkāṃ vānarair avadhāryatām
6.003.030a aṅgado dvivido maindo jāmbavān panaso nalaḥ
6.003.030c nīlaḥ senāpatiś caiva balaśeṣeṇa kiṃ tava
6.003.031a plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm
6.003.031c saprakārāṃ sabhavanām ānayiṣyanti maithilīm
6.003.032a evam ājñāpaya kṣipraṃ balānāṃ sarvasaṃgraham
6.003.032c muhūrtena tu yuktena prasthānam abhirocaya
6.004.001a śrutvā hanūmato vākyaṃ yathāvad anupūrvaśaḥ
6.004.001c tato 'bravīn mahātejā rāmaḥ satyaparākramaḥ
6.004.002a yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ
6.004.002c kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te
6.004.003a asmin muhūrte sugrīva prayāṇam abhirocaye
6.004.003c yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ
6.004.004a uttarā phalgunī hy adya śvas tu hastena yokṣyate
6.004.004c abhiprayāma sugrīva sarvānīkasamāvṛtāḥ
6.004.005a nimittāni ca dhanyāni yāni prādurbhavanti me
6.004.005c nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm
6.004.006a upariṣṭād dhi nayanaṃ sphuramāṇam idaṃ mama
6.004.006c vijayaṃ samanuprāptaṃ śaṃsatīva manoratham
6.004.007a agre yātu balasyāsya nīlo mārgam avekṣitum
6.004.007c vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
6.004.008a phalamūlavatā nīla śītakānanavāriṇā
6.004.008c pathā madhumatā cāśu senāṃ senāpate naya
6.004.009a dūṣayeyur durātmānaḥ pathi mūlaphalodakam
6.004.009c rākṣasāḥ parirakṣethās tebhyas tvaṃ nityam udyataḥ
6.004.010a nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ
6.004.010c abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam
6.004.011a sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ
6.004.011c kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ
6.004.012a gajaś ca girisaṃkāśo gavayaś ca mahābalaḥ
6.004.012c gavākṣaś cāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ
6.004.013a yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ
6.004.013c pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ
6.004.014a gandhahastīva durdharṣas tarasvī gandhamādanaḥ
6.004.014c yātu vānaravāhinyāḥ savyaṃ pārśvam adhiṣṭhitaḥ
6.004.015a yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan
6.004.015c adhiruhya hanūmantam airāvatam iveśvaraḥ
6.004.016a aṅgadenaiṣa saṃyātu lakṣmaṇaś cāntakopamaḥ
6.004.016c sārvabhaumeṇa bhūteśo draviṇādhipatir yathā
6.004.017a jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ
6.004.017c ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ
6.004.018a rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ
6.004.018c vyādideśa mahāvīryān vānarān vānararṣabhaḥ
6.004.019a te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ
6.004.019c guhābhyaḥ śikharebhyaś ca āśu pupluvire tadā
6.004.020a tato vānararājena lakṣmaṇena ca pūjitaḥ
6.004.020c jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam
6.004.021a śataiḥ śatasahasraiś ca koṭībhir ayutair api
6.004.021c vāraṇābhiś ca haribhir yayau parivṛtas tadā
6.004.022a taṃ yāntam anuyāti sma mahatī harivāhinī
6.004.023a hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ
6.004.023c āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
6.004.023e kṣvelanto ninadantaś ca jagmur vai dakṣiṇāṃ diśam
6.004.024a bhakṣayantaḥ sugandhīni madhūni ca phalāni ca
6.004.024c udvahanto mahāvṛkṣān mañjarīpuñjadhāriṇaḥ
6.004.025a anyonyaṃ sahasā dṛṣṭā nirvahanti kṣipanti ca
6.004.025c patantaś cotpatanty anye pātayanty apare parān
6.004.026a rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ
6.004.026c iti garjanti harayo rāghavasya samīpataḥ
6.004.027a purastād ṛṣabho vīro nīlaḥ kumuda eva ca
6.004.027c pathānaṃ śodhayanti sma vānarair bahubhiḥ saha
6.004.028a madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca
6.004.028c bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ
6.004.029a hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ
6.004.029c sarvām eko hy avaṣṭabhya rarakṣa harivāhinīm
6.004.030a koṭīśataparīvāraḥ kesarī panaso gajaḥ
6.004.030c arkaś cātibalaḥ pārśvam ekaṃ tasyābhirakṣati
6.004.031a suṣeṇo jāmbavāṃś caiva ṛkṣair bahubhir āvṛtaḥ
6.004.031c sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ
6.004.032a teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ
6.004.032c saṃpatan patatāṃ śreṣṭhas tad balaṃ paryapālayat
6.004.033a darīmikhaḥ prajaṅghaś ca jambho 'tha rabhasaḥ kapiḥ
6.004.033c sarvataś ca yayur vīrās tvarayantaḥ plavaṃgamān
6.004.034a evaṃ te hariśārdūlā gacchanto baladarpitāḥ
6.004.034c apaśyaṃs te giriśreṣṭhaṃ sahyaṃ drumalatāyutam
6.004.035a sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat
6.004.035c niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ
6.004.036a tasya dāśaratheḥ pārśve śūrās te kapikuñjarāḥ
6.004.036c tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ
6.004.037a kapibhyām uhyamānau tau śuśubhate nararṣabhau
6.004.037c mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau
6.004.038a tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā
6.004.038c uvāca pratipūrṇārthaḥ smṛtimān pratibhānavān
6.004.039a hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam
6.004.039c samṛddhārthaḥ samṛddhārthām ayodhyāṃ pratiyāsyasi
6.004.040a mahānti ca nimittāni divi bhūmau ca rāghava
6.004.040c śubhānti tava paśyāmi sarvāṇy evārthasiddhaye
6.004.041a anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ
6.004.041c pūrṇavalgusvarāś ceme pravadanti mṛgadvijāḥ
6.004.042a prasannāś ca diśaḥ sarvā vimalaś ca divākaraḥ
6.004.042c uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ
6.004.043a brahmarāśir viśuddhaś ca śuddhāś ca paramarṣayaḥ
6.004.043c arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam
6.004.044a triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ
6.004.044c pitāmahavaro 'smākam iṣkvākūṇāṃ mahātmanām
6.004.045a vimale ca prakāśete viśākhe nirupadrave
6.004.045c nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām
6.004.046a nairṛtaṃ nairṛtānāṃ ca nakṣatram abhipīḍyate
6.004.046c mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā
6.004.047a saraṃ caitad vināśāya rākṣasānām upasthitam
6.004.047c kāle kālagṛhītānāṃ nakatraṃ grahapīḍitam
6.004.048a prasannāḥ surasāś cāpo vanāni phalavanti ca
6.004.048c pravānty abhyadhikaṃ gandhā yathartukusumā drumāḥ
6.004.049a vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho
6.004.049c devānām iva sainyāni saṃgrāme tārakāmaye
6.004.050a evam ārya samīkṣyaitān prīto bhavitum arhasi
6.004.050c iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt
6.004.051a athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ
6.004.051c ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā
6.004.052a karāgraiś caraṇāgraiś ca vānarair uddhataṃ rajaḥ
6.004.052c bhaumam antardadhe lokaṃ nivārya savituḥ prabhām
6.004.053a sā sma yāti divārātraṃ mahatī harivāhinī
6.004.053c hṛṣṭapramuditā senā sugrīveṇābhirakṣitā
6.004.054a vanarās tvaritaṃ yānti sarve yuddhābhinandanaḥ
6.004.054c mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata
6.004.055a tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam
6.004.055c sahyaparvatam āsedur malayaṃ ca mahī dharam
6.004.056a kānanāni vicitrāṇi nadīprasravaṇāni ca
6.004.056c paśyann api yayau rāmaḥ sahyasya malayasya ca
6.004.057a campakāṃs tilakāṃś cūtān aśokān sinduvārakān
6.004.057c karavīrāṃś ca timiśān bhañjanti sma plavaṃgamāḥ
6.004.058a phalāny amṛtagandhīni mūlāni kusumāni ca
6.004.058c bubhujur vānarās tatra pādapānāṃ balotkaṭāḥ
6.004.059a droṇamātrapramāṇāni lambamānāni vānarāḥ
6.004.059c yayuḥ pibanto hṛṣṭās te madhūni madhupiṅgalāḥ
6.004.060a pādapān avabhañjanto vikarṣantas tathā latāḥ
6.004.060c vidhamanto girivarān prayayuḥ plavagarṣabhāḥ
6.004.061a vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ
6.004.061c anye vṛkṣān prapadyante prapatanty api cāpare
6.004.062a babhūva vasudhā tais tu saṃpūrṇā haripuṃgavaiḥ
6.004.062c yathā kamalakedāraiḥ pakvair iva vasuṃdharā
6.004.063a mahendram atha saṃprāpya rāmo rājīvalocanaḥ
6.004.063c adhyārohan mahābāhuḥ śikharaṃ drumabhūṣitam
6.004.064a tataḥ śikharam āruhya rāmo daśarathātmajaḥ
6.004.064c kūrmamīnasamākīrṇam apaśyat salilāśayam
6.004.065a te sahyaṃ samatikramya malayaṃ ca mahāgirim
6.004.065c āsedur ānupūrvyeṇa samudraṃ bhīmaniḥsvanam
6.004.066a avaruhya jagāmāśu velāvanam anuttamam
6.004.066c rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ
6.004.067a atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ
6.004.067c velām āsādya vipulāṃ rāmo vacanam abravīt
6.004.068a ete vayam anuprāptāḥ sugrīva varuṇālayam
6.004.068c ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā
6.004.069a ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ pati
6.004.069c na cāyam anupāyena śakyas taritum arṇavaḥ
6.004.070a tad ihaiva niveśo 'stu mantraḥ prastūyatām iha
6.004.070c yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt
6.004.071a itīva sa mahābāhuḥ sītāharaṇakarśitaḥ
6.004.071c rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā
6.004.072a saṃprāpto mantrakālo naḥ sāgarasyeha laṅghane
6.004.072c svāṃ svāṃ senāṃ samutsṛjya mā ca kaś cit kuto vrajet
6.004.072e gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ
6.004.073a rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ
6.004.073c senāṃ nyaveśayat tīre sāgarasya drumāyute
6.004.074a virarāja samīpasthaṃ sāgarasya tu tad balam
6.004.074c madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ
6.004.075a velāvanam upāgamya tatas te haripuṃgavāḥ
6.004.075c viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ
6.004.076a sā mahārṇavam āsādya hṛṣṭā vānaravāhinī
6.004.076c vāyuvegasamādhūtaṃ paśyamānā mahārṇavam
6.004.077a dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam
6.004.077c paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ
6.004.078a caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye
6.004.078c candrodaye samādhūtaṃ praticandrasamākulam
6.004.079a caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ
6.004.079c dīptabhogair ivākrīrṇaṃ bhujaṃgair varuṇālayam
6.004.080a avagāḍhaṃ mahāsattair nānāśailasamākulam
6.004.080c durgaṃ drugam amārgaṃ tam agādham asurālayam
6.004.081a makarair nāgabhogaiś ca vigāḍhā vātalohitāḥ
6.004.081c utpetuś ca nipetuś ca pravṛddhā jalarāśayaḥ
6.004.082a agnicūrṇam ivāviddhaṃ bhāskarāmbumanoragam
6.004.082c surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā
6.004.083a sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam
6.004.083c sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata
6.004.084a saṃpṛktaṃ nabhasā hy ambhaḥ saṃpṛktaṃ ca nabho 'mbhasā
6.004.084c tādṛgrūpe sma dṛśyete tārā ratnasamākule
6.004.085a samutpatitameghasya vīcci mālākulasya ca
6.004.085c viśeṣo na dvayor āsīt sāgarasyāmbarasya ca
6.004.086a anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ
6.004.086c ūrmayaḥ sindhurājasya mahābherya ivāhave
6.004.087a ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā
6.004.087c utpatantam iva kruddhaṃ yādogaṇasamākulam
6.004.088a dadṛśus te mahātmāno vātāhatajalāśayam
6.004.088c aniloddhūtam ākāśe pravalgatam ivormibhiḥ
6.004.088e bhrāntormijalasaṃnādaṃ pralolam iva sāgaram
6.005.001a sā tu nīlena vidhivat svārakṣā susamāhitā
6.005.001c sāgarasyottare tīre sādhu senā niveśitā
6.005.002a maindaś ca dvividhaś cobhau tatra vānarapuṃgavau
6.005.002c viceratuś ca tāṃ senāṃ rakṣārthaṃ sarvato diśam
6.005.003a niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ
6.005.003c pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt
6.005.004a śokaś ca kila kālena gacchatā hy apagacchati
6.005.004c mama cāpaśyataḥ kāntām ahany ahani vardhate
6.005.005a na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca
6.005.005c etad evānuśocāmi vayo 'syā hy ativartate
6.005.006a vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa
6.005.006c tvayi me gātrasaṃsparśaś candre dṛṣṭisamāgamaḥ
6.005.007a tan me dahati gātrāṇi viṣaṃ pītam ivāśaye
6.005.007c hā nātheti priyā sā māṃ hriyamāṇā yad abravīt
6.005.008a tadviyogendhanavatā taccintāvipulārciṣā
6.005.008c rātriṃ divaṃ śarīraṃ me dahyate madanāgninā
6.005.009a avagāhyārṇavaṃ svapsye saumitre bhavatā vinā
6.005.009c kathaṃ cit prajvalan kāmaḥ samāsuptaṃ jale dahet
6.005.010a bahv etat kāmayānasya śakyam etena jīvitum
6.005.010c yad ahaṃ sā ca vāmorur ekāṃ dharaṇim āśritau
6.005.011a kedārasyeva kedāraḥ sodakasya nirūdakaḥ
6.005.011c upasnehena jīvāmi jīvantīṃ yac chṛṇomi tām
6.005.012a kadā tu khalu susśoṇīṃ śatapatrāyatekṣaṇām
6.005.012c vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam
6.005.013a kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam
6.005.013c īṣadunnamya pāsyāmi rasāyanam ivāturaḥ
6.005.014a tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau
6.005.014c kadā nu khalu sotkampau hasantyā māṃ bhajiṣyataḥ
6.005.015a sā nūnam asitāpāṅgī rakṣomadhyagatā satī
6.005.015c mannāthā nāthahīneva trātāraṃ nādhigacchati
6.005.016a kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati
6.005.016c vidhūya jaladān nīlāñ śaśilekhā śaratsv iva
6.005.017a svabhāvatanukā nūnaṃ śokenānaśanena ca
6.005.017c bhūyas tanutarā sītā deśakālaviparyayāt
6.005.018a kadā nu rākṣasendrasya nidhāyorasi sāyakān
6.005.018c sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasaṃ
6.005.019a kadā nu khalu māṃ sādhvī sītāmarasutopamā
6.005.019c sotkaṇṭhā kaṇṭham ālambya mokṣyaty ānandajaṃ jalam
6.005.020a kadā śokam imaṃ ghoraṃ maithilī viprayogajam
6.005.020c sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā
6.005.021a evaṃ vilapatas tasya tatra rāmasya dhīmataḥ
6.005.021c dinakṣayān mandavapur bhāskaro 'stam upāgamat
6.005.022a āśvāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata
6.005.022c smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛtaḥ
6.006.001a laṅkāyāṃ tu kṛtaṃ karma ghoraṃ dṛṣṭvā bhavāvaham
6.006.001c rākṣasendro hanumatā śakreṇeva mahātmanā
6.006.001e abravīd rākṣasān sarvān hriyā kiṃ cid avāṅmukhaḥ
6.006.002a dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī
6.006.002c tena vānaramātreṇa dṛṣṭā sītā ca jānakī
6.006.003a prasādo dharṣitaś caityaḥ pravarā rākṣasā hatāḥ
6.006.003c āvilā ca purī laṅkā sarvā hanumatā kṛtā
6.006.004a kiṃ kariṣyāmi bhadraṃ vaḥ kiṃ vā yuktam anantaram
6.006.004c ucyatāṃ naḥ samarthaṃ yat kṛtaṃ ca sukṛtaṃ bhavet
6.006.005a mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ
6.006.005c tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ
6.006.006a trividhāḥ puruṣā loke uttamādhamamadhyamāḥ
6.006.006c teṣāṃ tu samavetānāṃ guṇadoṣaṃ vadāmy aham
6.006.007a mantribhir hitasaṃyuktaiḥ samarthair mantranirṇaye
6.006.007c mitrair vāpi samānārthair bāndhavair api vā hitaiḥ
6.006.008a sahito mantrayitvā yaḥ karmārambhān pravartayet
6.006.008c daive ca kurute yatnaṃ tam āhuḥ puruṣottamam
6.006.009a eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ
6.006.009c ekaḥ kāryāṇi kurute tam āhur madhyamaṃ naram
6.006.010a guṇadoṣāv aniścitya tyaktvā daivavyapāśrayam
6.006.010c kariṣyāmīti yaḥ kāryam upekṣet sa narādhamaḥ
6.006.011a yatheme puruṣā nityam uttamādhamamadhyamāḥ
6.006.011c evaṃ mantro 'pi vijñeya uttamādhamamadhyamaḥ
6.006.012a aikamatyam upāgamya śāstradṛṣṭena cakṣuṣā
6.006.012c mantriṇo yatra nirastās tam āhur mantram uttamam
6.006.013a bahvyo 'pi matayo gatvā mantriṇo hy arthanirṇaye
6.006.013c punar yatraikatāṃ prāptaḥ sa mantro madhyamaḥ smṛtaḥ
6.006.014a anyonyamatim āsthāya yatra saṃpratibhāṣyate
6.006.014c na caikamatye śreyo 'sti mantraḥ so 'dhama ucyate
6.006.015a tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ
6.006.015c kāryaṃ saṃpratipadyantām etat kṛtyatamaṃ mama
6.006.016a vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ
6.006.016c rāmo 'bhyeti purīṃ laṅkām asmākam uparodhakaḥ
6.006.017a tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham
6.006.017c tarasā yuktarūpeṇa sānujaḥ sabalānugaḥ
6.006.018a asminn evaṃgate kārye viruddhe vānaraiḥ saha
6.006.018c hitaṃ pure ca sainye ca sarvaṃ saṃmantryatāṃ mama
6.007.001a ity uktā rākṣasendreṇa rākṣasās te mahābalāḥ
6.007.001c ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram
6.007.002a rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam
6.007.002c sumahan no balaṃ kasmād viṣādaṃ bhajate bhavān
6.007.003a kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ
6.007.003c sumahat kadanaṃ kṛtvā vaśyas te dhanadaḥ kṛtaḥ
6.007.004a sa maheśvarasakhyena ślāghamānas tvayā vibho
6.007.004c nirjitaḥ samare roṣāl lokapālo mahābalaḥ
6.007.005a vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca
6.007.005c tvayā kailāsaśikharād vimānam idam āhṛtam
6.007.006a mayena dānavendreṇa tvadbhayāt sakhyam icchatā
6.007.006c duhitā tava bhāryārthe dattā rākṣasapuṃgava
6.007.007a dānavendro madhur nāma vīryotsikto durāsadaḥ
6.007.007c vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ
6.007.008a nirjitās te mahābāho nāgā gatvā rasātalam
6.007.008c vāsukis takṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ
6.007.009a akṣayā balavantaś ca śūrā labdhavarāḥ punaḥ
6.007.009c tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho
6.007.010a svabalaṃ samupāśritya nītā vaśam ariṃdama
6.007.010c māyāś cādhigatās tatra bahavo rākṣasādhipa
6.007.011a śūrāś ca balavantaś ca varuṇasya sutā raṇe
6.007.011c nirjitās te mahābāho caturvidhabalānugāḥ
6.007.012a mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam
6.007.012c avagāhya tvayā rājan yamasya balasāgaram
6.007.013a jayaś ca viplulaḥ prāpto mṛtyuś ca pratiṣedhitaḥ
6.007.013c suyuddhena ca te sarve lokās tatra sutoṣitāḥ
6.007.014a kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ
6.007.014c āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ
6.007.015a teṣāṃ vīryaguṇotsāhair na samo rāghavo raṇe
6.007.015c prasahya te tvayā rājan hatāḥ paramadurjayāḥ
6.007.016a rājan nāpad ayukteyam āgatā prākṛtāj janāt
6.007.016c hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam
6.008.001a tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ
6.008.001c abravīt prāñjalir vākyaṃ śūraḥ senāpatis tadā
6.008.002a devadānavagandharvāḥ piśācapatagoragāḥ
6.008.002c na tvāṃ dharṣayituṃ śaktāḥ kiṃ punar vānarā raṇe
6.008.003a sarve pramattā viśvastā vañcitāḥ sma hanūmatā
6.008.003c na hi me jīvato gacchej jīvan sa vanagocaraḥ
6.008.004a sarvāṃ sāgaraparyantāṃ saśailavanakānanām
6.008.004c karomy avānarāṃ bhūmim ājñāpayatu māṃ bhavān
6.008.005a rakṣāṃ caiva vidhāsyāmi vānarād rajanīcara
6.008.005c nāgamiṣyati te duḥkhaṃ kiṃ cid ātmāparādhajam
6.008.006a abravīc ca susaṃkruddho durmukho nāma rākṣasaḥ
6.008.006c idaṃ na kṣamaṇīyaṃ hi sarveṣāṃ naḥ pradharṣaṇam
6.008.007a ayaṃ paribhavo bhūyaḥ purasyāntaḥpurasya ca
6.008.007c śrīmato rākṣasendrasya vānarendrapradharṣaṇam
6.008.008a asmin muhūrte hatvaiko nivartiṣyāmi vānarān
6.008.008c praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam
6.008.009a tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ
6.008.009c pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam
6.008.010a kiṃ vo hanumatā kāryaṃ kṛpaṇena tapasvinā
6.008.010c rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe
6.008.011a adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam
6.008.011c āgamiṣyāmi hatvaiko vikṣobhya harivāhinīm
6.008.012a kaumbhakarṇis tato vīro nikumbho nāma vīryavān
6.008.012c abravīt paramakurddho rāvaṇaṃ lokarāvaṇam
6.008.013a sarve bhavantas tiṣṭhantu mahārājena saṃgatāḥ
6.008.013c aham eko haniṣyāmi rāghavaṃ sahalakṣmaṇam
6.008.014a tato vajrahanur nāma rākṣasaḥ parvatopamaḥ
6.008.014c kruddhaḥ parilihan vaktraṃ jihvayā vākyam abravīt
6.008.015a svairaṃ kurvantu kāryāṇi bhavanto vigatajvarāḥ
6.008.015c eko 'haṃ bhakṣayiṣyāmi tān sarvān hariyūthapān
6.008.016a svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm
6.008.016c aham eko haniṣyāmi sugrīvaṃ sahalakṣmaṇam
6.008.016e sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram
6.009.001a tato nikumbho rabhasaḥ sūryaśatrur mahābalaḥ
6.009.001c suptaghno yajñakopaś ca mahāpārśvo mahoaraḥ
6.009.002a agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
6.009.002c indrajic ca mahātejā balavān rāvaṇātmajaḥ
6.009.003a prahasto 'tha virūpākṣo vajradaṃṣṭro mahābalaḥ
6.009.003c dhūmrākṣaś cātikāyaś ca durmukhaś caiva rākṣasaḥ
6.009.004a parighān paṭṭasān prāsāñ śaktiśūlaparaśvadhān
6.009.004c cāpāni ca sabāṇāni khaḍgāṃś ca vipulāñ śitān
6.009.005a pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ
6.009.005c abruvan rāvaṇaṃ sarve pradīptā iva tejasā
6.009.006a adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam
6.009.006c kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā
6.009.007a tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ
6.009.007c abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān
6.009.008a apy upāyais tribhis tāta yo 'rthaḥ prāptuṃ na śakyate
6.009.008c tasya vikramakālāṃs tān yuktān āhur manīṣiṇaḥ
6.009.009a pramatteṣv abhiyukteṣu daivena prahateṣu ca
6.009.009c vikramās tāta sidhyanti parīkṣya vidhinā kṛtāḥ
6.009.010a apramattaṃ kathaṃ taṃ tu vijigīṣuṃ bale sthitam
6.009.010c jitaroṣaṃ durādharṣaṃ pradharṣayitum icchatha
6.009.011a samudraṃ laṅghayitvā tu ghoraṃ nadanadīpatim
6.009.011c kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ
6.009.012a balāny aparimeyāni vīryāṇi ca niśācarāḥ
6.009.012c pareṣāṃ sahasāvajñā na kartavyā kathaṃ cana
6.009.013a kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā
6.009.013c ājahāra janasthānād yasya bhāryāṃ yaśasvinaḥ
6.009.014a kharo yady ativṛttas tu rāmeṇa nihato raṇe
6.009.014c avaśyaṃ prāṇināṃ prāṇā rakṣitavyā yathā balam
6.009.015a etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet
6.009.015c āhṛtā sā parityājyā kalahārthe kṛte na kim
6.009.016a na naḥ kṣamaṃ vīryavatā tena dharmānuvartinā
6.009.016c vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī
6.009.017a yāvan na sagajāṃ sāśvāṃ bahuratnasamākulām
6.009.017c purīṃ dārayate bāṇair dīyatām asya maithilī
6.009.018a yāvat sughorā mahatī durdharṣā harivāhinī
6.009.018c nāvaskandati no laṅkāṃ tāvat sītā pradīyatām
6.009.019a vinaśyed dhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ
6.009.019c rāmasya dayitā patnī na svayaṃ yadi dīyate
6.009.020a prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama
6.009.020c hitaṃ pathyaṃ tv ahaṃ brūmi dīyatām asya maithilī
6.009.021a purā śaratsūryamarīcisaṃnibhān; navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ
6.009.021c sṛjaty amoghān viśikhān vadhāya te; pradīyatāṃ dāśarathāya maithilī
6.009.022a tyajasva kopaṃ sukhadharmanāśanaṃ; bhajasva dharmaṃ ratikīrtivardhanam
6.009.022c prasīda jīvema saputrabāndhavāḥ; pradīyatāṃ dāśarathāya maithilī
6.010.001a suniviṣṭaṃ hitaṃ vākyam uktavantaṃ vibhīṣaṇam
6.010.001c abravīt paruṣaṃ vākyaṃ rāvaṇaḥ kālacoditaḥ
6.010.002a vaset saha sapatnena kruddhenāśīviṣeṇa vā
6.010.002c na tu mitrapravādena saṃvasec chatrusevinā
6.010.003a jānāmi śīlaṃ jñātīnāṃ sarvalokeṣu rākṣasa
6.010.003c hṛṣyanti vyasaneṣv ete jñātīnāṃ jñātayaḥ sadā
6.010.004a pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa
6.010.004c jñātayo hy avamanyante śūraṃ paribhavanti ca
6.010.005a nityam anyonyasaṃhṛṣṭā vyasaneṣv ātatāyinaḥ
6.010.005c pracchannahṛdayā ghorā jñātayas tu bhayāvahāḥ
6.010.006a śrūyante hastibhir gītāḥ ślokāḥ padmavane kva cit
6.010.006c pāśahastān narān dṛṣṭvā śṛṇu tān gadato mama
6.010.007a nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ
6.010.007c ghorāḥ svārthaprayuktās tu jñātayo no bhayāvahāḥ
6.010.008a upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ
6.010.008c kṛtsnād bhayāj jñātibhayaṃ sukaṣṭaṃ viditaṃ ca naḥ
6.010.009a vidyate goṣu saṃpannaṃ vidyate brāhmaṇe damaḥ
6.010.009c vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam
6.010.010a tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ
6.010.010c aiśvaryam abhijātaś ca ripūṇāṃ mūrdhni ca sthitaḥ
6.010.011a anyas tv evaṃvidhaṃ brūyād vākyam etan niśācara
6.010.011c asmin muhūrte na bhavet tvāṃ tu dhik kulapāṃsanam
6.010.012a ity uktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ
6.010.012c utpapāta gadāpāṇiś caturbhiḥ saha rākṣasaiḥ
6.010.013a abravīc ca tadā vākyaṃ jātakrodho vibhīṣaṇaḥ
6.010.013c antarikṣagataḥ śrīmān bhrātaraṃ rākṣasādhipam
6.010.014a sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi
6.010.014c idaṃ tu paruṣaṃ vākyaṃ na kṣamāmy anṛtaṃ tava
6.010.015a sunītaṃ hitakāmena vākyam uktaṃ daśānana
6.010.015c na gṛhṇanty akṛtātmānaḥ kālasya vaśam āgatāḥ
6.010.016a sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ
6.010.016c apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ
6.010.017a baddhaṃ kālasya pāśena sarvabhūtāpahāriṇā
6.010.017c na naśyantam upekṣeyaṃ pradīptaṃ śaraṇaṃ yathā
6.010.018a dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ
6.010.018c na tvām icchāmy ahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ
6.010.019a śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire
6.010.019c kālābhipannā sīdanti yathā vālukasetavaḥ
6.010.020a ātmānaṃ sarvathā rakṣa purīṃ cemāṃ sarākṣasām
6.010.020c svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā
6.010.021a nivāryamāṇasya mayā hitaiṣiṇā; na rocate te vacanaṃ niśācara
6.010.021c parītakālā hi gatāyuṣo narā; hitaṃ na gṛhṇanti suhṛdbhir īritam
6.011.001a ity uktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ
6.011.001c ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ
6.011.002a taṃ meruśikharākāraṃ dīptām iva śatahradām
6.011.002c gaganasthaṃ mahīsthās te dadṛśur vānarādhipāḥ
6.011.003a tam ātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ
6.011.003c vānaraiḥ saha durdharṣaś cintayām āsa buddhimān
6.011.004a cintayitvā muhūrtaṃ tu vānarāṃs tān uvāca ha
6.011.004c hanūmatpramukhān sarvān idaṃ vacanam uttamam
6.011.005a eṣa sarvāyudhopetaś caturbhiḥ saha rākṣasaiḥ
6.011.005c rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ
6.011.006a sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ
6.011.006c sālān udyamya śailāṃś ca idaṃ vacanam abruvan
6.011.007a śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām
6.011.007c nipatantu hatāś caite dharaṇyām alpajīvitāḥ
6.011.008a teṣāṃ saṃbhāṣamāṇānām anyonyaṃ sa vibhīṣaṇaḥ
6.011.008c uttaraṃ tīram āsādya khastha eva vyatiṣṭhata
6.011.009a uvāca ca mahāprājñaḥ svareṇa mahatā mahān
6.011.009c sugrīvaṃ tāṃś ca saṃprekṣya khastha eva vibhīṣaṇaḥ
6.011.010a rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ
6.011.010c tasyāham anujo bhrātā vibhīṣaṇa iti śrutaḥ
6.011.011a tena sītā janasthānād dhṛtā hatvā jaṭāyuṣam
6.011.011c ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā
6.011.012a tam ahaṃ hetubhir vākyair vividhaiś ca nyadarśayam
6.011.012c sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ
6.011.013a sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ
6.011.013c ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham
6.011.014a so 'haṃ paruṣitas tena dāsavac cāvamānitaḥ
6.011.014c tyaktvā putrāṃś ca dārāṃś ca rāghavaṃ śaraṇaṃ gataḥ
6.011.015a sarvalokaśaraṇyāya rāghavāya mahātmane
6.011.015c nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam
6.011.016a etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ
6.011.016c lakṣmaṇasyāgrato rāmaṃ saṃrabdham idam abravīt
6.011.017a rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ
6.011.017c caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ
6.011.018a rāvaṇena praṇihitaṃ tam avehi vibhīṣaṇam
6.011.018c tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara
6.011.019a rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ
6.011.019c prahartuṃ māyayā channo viśvaste tvayi rāghava
6.011.020a badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha
6.011.020c rāvaṇasya nṛśaṃsasya bhrātā hy eṣa vibhīṣaṇaḥ
6.011.021a evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ
6.011.021c vākyajño vākyakuśalaṃ tato maunam upāgamat
6.011.022a sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ
6.011.022c samīpasthān uvācedaṃ hanūmatpramukhān harīn
6.011.023a yad uktaṃ kapirājena rāvaṇāvarajaṃ prati
6.011.023c vākyaṃ hetumad atyarthaṃ bhavadbhir api tac chrutam
6.011.024a suhṛdā hy arthakṛccheṣu yuktaṃ buddhimatā satā
6.011.024c samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā
6.011.025a ity evaṃ paripṛṣṭās te svaṃ svaṃ matam atandritāḥ
6.011.025c sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ
6.011.026a ajñātaṃ nāsti te kiṃ cit triṣu lokeṣu rāghava
6.011.026c ātmānaṃ pūjayan rāma pṛcchasy asmān suhṛttayā
6.011.027a tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ
6.011.027c parīkṣya kārā smṛtimān nisṛṣṭātmā suhṛtsu ca
6.011.028a tasmād ekaikaśas tāvad bruvantu sacivās tava
6.011.028c hetuto matisaṃpannāḥ samarthāś ca punaḥ punaḥ
6.011.029a ity ukte rāghavāyātha matimān aṅgado 'grataḥ
6.011.029c vibhīṣaṇaparīkṣārtham uvāca vacanaṃ hariḥ
6.011.030a śatroḥ sakāśāt saṃprāptaḥ sarvathā śaṅkya eva hi
6.011.030c viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ
6.011.031a chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ
6.011.031c praharanti ca randhreṣu so 'narthaḥ sumahān bhavet
6.011.032a arthānarthau viniścitya vyavasāyaṃ bhajeta ha
6.011.032c guṇataḥ saṃgrahaṃ kuryād doṣatas tu visarjayet
6.011.033a yadi doṣo mahāṃs tasmiṃs tyajyatām aviśaṅkitam
6.011.033c guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa
6.011.034a śarabhas tv atha niścitya sārthaṃ vacanam abravīt
6.011.034c kṣipram asmin naravyāghra cāraḥ pratividhīyatām
6.011.035a praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā
6.011.035c parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ
6.011.036a jāmbavāṃs tv atha saṃprekṣya śāstrabuddhyā vicakṣaṇaḥ
6.011.036c vākyaṃ vijñāpayām āsa guṇavad doṣavarjitam
6.011.037a baddhavairāc ca pāpāc ca rākṣasendrād vibhīṣaṇaḥ
6.011.037c adeśa kāle saṃprāptaḥ sarvathā śaṅkyatām ayam
6.011.038a tato maindas tu saṃprekṣya nayāpanayakovidaḥ
6.011.038c vākyaṃ vacanasaṃpanno babhāṣe hetumattaram
6.011.039a vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ
6.011.039c pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara
6.011.040a bhāvam asya tu vijñāya tatas tattvaṃ kariṣyasi
6.011.040c yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha
6.011.041a atha saṃskārasaṃpanno hanūmān sacivottamaḥ
6.011.041c uvāca vacanaṃ ślakṣṇam arthavan madhuraṃ laghu
6.011.042a na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam
6.011.042c atiśāyayituṃ śakto bṛhaspatir api bruvan
6.011.043a na vādān nāpi saṃgharṣān nādhikyān na ca kāmataḥ
6.011.043c vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt
6.011.044a arthānarthanimittaṃ hi yad uktaṃ sacivais tava
6.011.044c tatra doṣaṃ prapaśyāmi kriyā na hy upapadyate
6.011.045a ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate
6.011.045c sahasā viniyogo hi doṣavān pratibhāti me
6.011.046a cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivais tava
6.011.046c arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate
6.011.047a adeśa kāle saṃprāpta ity ayaṃ yad vibhīṣaṇaḥ
6.011.047c vivakṣā cātra me 'stīyaṃ tāṃ nibodha yathā mati
6.011.048a sa eṣa deśaḥ kālaś ca bhavatīha yathā tathā
6.011.048c puruṣāt puruṣaṃ prāpya tathā doṣaguṇāv api
6.011.049a daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi
6.011.049c yuktam āgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ
6.011.050a ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti
6.011.050c yad uktam atra me prekṣā kā cid asti samīkṣitā
6.011.051a pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ
6.011.051c tatra mitraṃ praduṣyeta mithyapṛṣṭaṃ sukhāgatam
6.011.052a aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai
6.011.052c antaḥ svabhāvair gītais tair naipuṇyaṃ paśyatā bhṛśam
6.011.053a na tv asya bruvato jātu lakṣyate duṣṭabhāvatā
6.011.053c prasannaṃ vadanaṃ cāpi tasmān me nāsti saṃśayaḥ
6.011.054a aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati
6.011.054c na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ
6.011.055a ākāraś chādyamāno 'pi na śakyo vinigūhitum
6.011.055c balād dhi vivṛṇoty eva bhāvam antargataṃ nṛṇām
6.011.056a deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara
6.011.056c saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam
6.011.057a udyogaṃ tava saṃprekṣya mithyāvṛttaṃ ca rāvaṇam
6.011.057c vālinaś ca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam
6.011.058a rājyaṃ prārthayamānaś ca buddhipūrvam ihāgataḥ
6.011.058c etāvat tu puraskṛtya yujyate tv asya saṃgrahaḥ
6.011.059a yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati
6.011.059c tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara
6.012.001a atha rāmaḥ prasannātmā śrutvā vāyusutasya ha
6.012.001c pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam
6.012.002a mamāpi tu vivakṣāsti kā cit prati vibhīṣaṇam
6.012.002c śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ
6.012.003a mitrabhāvena saṃprāptaṃ na tyajeyaṃ kathaṃ cana
6.012.003c doṣo yady api tasya syāt satām etad agarhitam
6.012.004a rāmasya vacanaṃ śrutvā sugrīvaḥ plavageśvaraḥ
6.012.004c pratyabhāṣata kākutsthaṃ sauhārdenābhicoditaḥ
6.012.005a kim atra citraṃ dharmajña lokanāthaśikhāmaṇe
6.012.005c yat tvam āryaṃ prabhāṣethāḥ sattvavān sapathe sthitaḥ
6.012.006a mama cāpy antarātmāyaṃ śuddhiṃ vetti vibhīṣaṇam
6.012.006c anumanāc ca bhāvāc ca sarvataḥ suparīkṣitaḥ
6.012.007a tasmāt kṣipraṃ sahāsmābhis tulyo bhavatu rāghava
6.012.007c vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ
6.012.008a sa sugrīvasya tad vākyayṃ rāmaḥ śrutvā vimṛśya ca
6.012.008c tataḥ śubhataraṃ vākyam uvāca haripuṃgavam
6.012.009a suduṣṭo vāpy aduṣṭo vā kim eṣa rajanīcaraḥ
6.012.009c sūkṣmam apy ahitaṃ kartuṃ mamāśaktaḥ kathaṃ cana
6.012.010a piśācān dānavān yakṣān pṛthivyāṃ caiva rākṣasān
6.012.010c aṅgulyagreṇa tān hanyām icchan harigaṇeśvara
6.012.011a śrūyate hi kapotena śatruḥ śaraṇam āgataḥ
6.012.011c arcitaś ca yathānyāyaṃ svaiś ca māṃsair nimantritaḥ
6.012.012a sa hi taṃ pratijagrāha bhāryā hartāram āgatam
6.012.012c kapoto vānaraśreṣṭha kiṃ punar madvidho janaḥ
6.012.013a ṛṣeḥ kaṇvasya putreṇa kaṇḍunā paramarṣiṇā
6.012.013c śṛṇu gāthāṃ purā gītāṃ dharmiṣṭhāṃ satyavādinā
6.012.014a baddhāñjalipuṭaṃ dīnaṃ yācantaṃ śaraṇāgatam
6.012.014c na hanyād ānṛśaṃsyārtham api śatruṃ paraṃ pata
6.012.015a ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ
6.012.015c ariḥ prāṇān parityajya rakṣitavyaḥ kṛtātmanā
6.012.016a sa ced bhayād vā mohād vā kāmād vāpi na rakṣati
6.012.016c svayā śaktyā yathātattvaṃ tat pāpaṃ lokagarhitam
6.012.017a vinaṣṭaḥ paśyatas tasya rakṣiṇaḥ śaraṇāgataḥ
6.012.017c ādāya sukṛtaṃ tasya sarvaṃ gacched arakṣitaḥ
6.012.018a evaṃ doṣo mahān atra prapannānām arakṣaṇe
6.012.018c asvargyaṃ cāyaśasyaṃ ca balavīryavināśanam
6.012.019a kariṣyāmi yathārthaṃ tu kaṇḍor vacanam uttamam
6.012.019c dharmiṣṭhaṃ ca yaśasyaṃ ca svargyaṃ syāt tu phalodaye
6.012.020a sakṛd eva prapannāya tavāsmīti ca yācate
6.012.020c abhayaṃ sarvabhūtebhyo dadāmy etad vrataṃ mama
6.012.021a ānayainaṃ hariśreṣṭha dattam asyābhayaṃ mayā
6.012.021c vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam
6.012.022a tatas tu sugrīvavaco niśamya tad; dharīśvareṇābhihitaṃ nareśvaraḥ
6.012.022c vibhīṣaṇenāśu jagāma saṃgamaṃ; patatrirājena yathā puraṃdaraḥ
6.013.001a rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ
6.013.001c khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha
6.013.002a sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ
6.013.002c pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ
6.013.003a abravīc ca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ
6.013.003c dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam
6.013.004a anujo rāvaṇasyāhaṃ tena cāsmy avamānitaḥ
6.013.004c bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ
6.013.005a parityaktā mayā laṅkā mitrāṇi ca dhanāni ca
6.013.005c bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca
6.013.006a rākṣasānāṃ vadhe sāhyaṃ laṅkāyāś ca pradharṣaṇe
6.013.006c kariṣyāmi yathāprāṇaṃ pravekṣyāmi ca vāhinīm
6.013.007a iti bruvāṇaṃ rāmas tu pariṣvajya vibhīṣaṇam
6.013.007c abravīl lakṣmaṇaṃ prītaḥ samudrāj jalam ānaya
6.013.008a tena cemaṃ mahāprājñam abhiṣiñca vibhīṣaṇam
6.013.008c rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada
6.013.009a evam uktas tu saumitrir abhyaṣiñcad vibhīṣaṇam
6.013.009c madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt
6.013.010a taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ
6.013.010c pracukruśur mahānādān sādhu sādhv iti cābruvan
6.013.011a abravīc ca hanūmāṃś ca sugrīvaś ca vibhīṣaṇam
6.013.011c kathaṃ sāgaram akṣobhyaṃ tarāma varuṇālayam
6.013.012a upāyair abhigacchāmo yathā nadanadīpatim
6.013.012c tarāma tarasā sarve sasainyā varuṇālayam
6.013.013a evam uktas tu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ
6.013.013c samudraṃ rāghavo rājā śaraṇaṃ gantum arhati
6.013.014a khānitaḥ sagareṇāyam aprameyo mahodadhiḥ
6.013.014c kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ
6.013.015a evaṃ vibhīṣaṇenokte rākṣasena vipaścitā
6.013.015c prakṛtyā dharmaśīlasya rāghavasyāpy arocata
6.013.016a sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram
6.013.016c satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha
6.013.017a vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate
6.013.017c brūhi tvaṃ sahasugrīvas tavāpi yadi rocate
6.013.018a sugrīvaḥ paṇḍito nityaṃ bhavān mantravicakṣaṇaḥ
6.013.018c ubhābhyāṃ saṃpradhāryāryaṃ rocate yat tad ucyatām
6.013.019a evam uktau tu tau vīrāv ubhau sugrīvalakṣmaṇau
6.013.019c samudācāra saṃyuktam idaṃ vacanam ūcatuḥ
6.013.020a kimarthaṃ no naravyāghra na rociṣyati rāghava
6.013.020c vibhīṣaṇena yat tūktam asmin kāle sukhāvaham
6.013.021a abaddhvā sāgare setuṃ ghore 'smin varuṇālaye
6.013.021c laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ
6.013.022a vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ
6.013.022c alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām
6.013.023a evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ
6.013.023c saṃviveśa tadā rāmo vedyām iva hutāśanaḥ
6.014.001a tasya rāmasya suptasya kuśāstīrṇe mahītale
6.014.001c niyamād apramattasya niśās tisro 'ticakramuḥ
6.014.002a na ca darśayate mandas tadā rāmasya sāgaraḥ
6.014.002c prayatenāpi rāmeṇa yathārham abhipūjitaḥ
6.014.003a samudrasya tataḥ kruddho rāmo raktāntalocanaḥ
6.014.003c samīpastham uvācedaṃ lakṣmaṇaṃ śubhalakṣmaṇam
6.014.004a paśya tāvad anāryasya pūjyamānasya lakṣmaṇa
6.014.004c avalepaṃ samudrasya na darśayati yat svayam
6.014.005a praśamaś ca kṣamā caiva ārjavaṃ priyavāditā
6.014.005c asāmarthyaṃ phalanty ete nirguṇeṣu satāṃ guṇāḥ
6.014.006a ātmapraśaṃsinaṃ duṣṭaṃ dhṛṣṭaṃ viparidhāvakam
6.014.006c sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram
6.014.007a na sāmnā śakyate kīrtir na sāmnā śakyate yaśaḥ
6.014.007c prāptuṃ lakṣmaṇa loke 'smiñ jayo vā raṇamūdhani
6.014.008a adya madbāṇanirbhinnair makarair makarālayam
6.014.008c niruddhatoyaṃ saumitre plavadbhiḥ paśya sarvataḥ
6.014.009a mahābhogāni matsyānāṃ kariṇāṃ ca karān iha
6.014.009c bhogāṃś ca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa
6.014.010a saśaṅkhaśuktikā jālaṃ samīnamakaraṃ śaraiḥ
6.014.010c adya yuddhena mahatā samudraṃ pariśoṣaye
6.014.011a kṣamayā hi samāyuktaṃ mām ayaṃ makarālayaḥ
6.014.011c asamarthaṃ vijānāti dhik kṣamām īdṛśe jane
6.014.012a cāpam ānaya saumitre śarāṃś cāśīviṣopamān
6.014.012c adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram
6.014.013a velāsu kṛtamaryādaṃ sahasormisamākulam
6.014.013c nirmaryādaṃ kariṣyāmi sāyakair varuṇālayam
6.014.014a evam uktvā dhanuṣpāṇiḥ krodhavisphāritekṣaṇaḥ
6.014.014c babhūva rāmo durdharṣo yugāntāgnir iva jvalan
6.014.015a saṃpīḍya ca dhanur ghoraṃ kampayitvā śarair jagat
6.014.015c mumoca viśikhān ugrān vajrāṇīva śatakratuḥ
6.014.016a te jvalanto mahāvegās tejasā sāyakottamāḥ
6.014.016c praviśanti samudrasya salilaṃ trastapannagam
6.014.017a tato vegaḥ samudrasya sanakramakaro mahān
6.014.017c saṃbabhūva mahāghoraḥ samārutaravas tadā
6.014.018a mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ
6.014.018c sadhūmaparivṛttormiḥ sahasābhūn mahodadhiḥ
6.014.019a vyathitāḥ pannagāś cāsan dīptāsyā dīptalocanāḥ
6.014.019c dānavāś ca mahāvīryāḥ pātālatalavāsinaḥ
6.014.020a ūrmayaḥ sindhurājasya sanakramakarās tadā
6.014.020c vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ
6.014.021a āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ
6.014.021c udvartita mahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ
6.015.001a tato madhyāt samudrasya sāgaraḥ svayam utthitaḥ
6.015.001c udayan hi mahāśailān meror iva divākaraḥ
6.015.001e pannagaiḥ saha dīptāsyaiḥ samudraḥ pratyadṛśyata
6.015.002a snigdhavaidūryasaṃkāśo jāmbūnadavibhūṣitaḥ
6.015.002c raktamālyāmbaradharaḥ padmapatranibhekṣaṇaḥ
6.015.003a sāgaraḥ samatikramya pūrvam āmantrya vīryavān
6.015.003c abravīt prāñjalir vākyaṃ rāghavaṃ śarapāṇinam
6.015.004a pṛthivī vāyur ākāśam āpo jyotiś ca rāghavaḥ
6.015.004c svabhāve saumya tiṣṭhanti śāśvataṃ mārgam āśritāḥ
6.015.005a tat svabhāvo mamāpy eṣa yad agādho 'ham aplavaḥ
6.015.005c vikāras tu bhaved rādha etat te pravadāmy aham
6.015.006a na kāmān na ca lobhād vā na bhayāt pārthivātmaja
6.015.006c grāhanakrākulajalaṃ stambhayeyaṃ kathaṃ cana
6.015.007a vidhāsye rāma yenāpi viṣahiṣye hy ahaṃ tathā
6.015.007c grāhā na prahariṣyanti yāvat senā tariṣyati
6.015.008a ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ
6.015.008c pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ
6.015.009a eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ
6.015.009c tam ahaṃ dhārayiṣyāmi tathā hy eṣa yathā pitā
6.015.010a evam uktvodadhir naṣṭaḥ samutthāya nalas tataḥ
6.015.010c abravīd vānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ
6.015.011a ahaṃ setuṃ kariṣyāmi vistīrṇe varuṇālaye
6.015.011c pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ
6.015.012a mama mātur varo datto mandare viśvakarmaṇā
6.015.012c aurasas tasya putro 'haṃ sadṛśo viśvakarmaṇā
6.015.013a na cāpy aham anukto vai prabrūyām ātmano guṇān
6.015.013c kāmam adyaiva badhnantu setuṃ vānarapuṃgavāḥ
6.015.014a tato nisṛṣṭarāmeṇa sarvato hariyūthapāḥ
6.015.014c abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ
6.015.015a te nagān nagasaṃkāśāḥ śākhāmṛgagaṇarṣabhāḥ
6.015.015c babhañjur vānarās tatra pracakarṣuś ca sāgaram
6.015.016a te sālaiś cāśvakarṇaiś ca dhavair vaṃśaiś ca vānarāḥ
6.015.016c kuṭajair arjunais tālais tikalais timiśair api
6.015.017a bilvakaiḥ saptaparṇaiś ca karṇikāraiś ca puṣpitaiḥ
6.015.017c cūtaiś cāśokavṛkṣaiś ca sāgaraṃ samapūrayan
6.015.018a samūlāṃś ca vimūlāṃś ca pādapān harisattamāḥ
6.015.018c indraketūn ivodyamya prajahrur harayas tarūn
6.015.019a prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam
6.015.019c samutpatitam ākāśam apāsarpat tatas tataḥ
6.015.020a daśayojanavistīrṇaṃ śatayojanam āyatam
6.015.020c nalaś cakre mahāsetuṃ madhye nadanadīpateḥ
6.015.021a śilānāṃ kṣipyamāṇānāṃ śailānāṃ tatra pātyatām
6.015.021c babhūva tumulaḥ śabdas tadā tasmin mahodadhau
6.015.022a sa nalena kṛtaḥ setuḥ sāgare makarālaye
6.015.022c śuśubhe subhagaḥ śrīmān svātīpatha ivāmbare
6.015.023a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
6.015.024a āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
6.015.024c tam acintyam asahyaṃ ca adbhutaṃ lomaharṣaṇam
6.015.024e dadṛśuḥ sarvabhūtāni sāgare setubandhanam
6.015.025a tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām
6.015.025c badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ
6.015.026a viśālaḥ sukṛtaḥ śrīmān subhūmiḥ susamāhitaḥ
6.015.026c aśobhata mahāsetuḥ sīmanta iva sāgare
6.015.027a tataḥ pare samudrasya gadāpāṇir vibhīṣaṇaḥ
6.015.027c pareṣām abhighatārtham atiṣṭhat sacivaiḥ saha
6.015.028a agratas tasya sainyasya śrīmān rāmaḥ salakṣmaṇaḥ
6.015.028c jagāma dhanvī dharmātmā sugrīveṇa samanvitaḥ
6.015.029a anye madhyena gacchanti pārśvato 'nye plavaṃgamāḥ
6.015.029c salile prapatanty anye mārgam anye na lebhire
6.015.029e ke cid vaihāyasa gatāḥ suparṇā iva pupluvuḥ
6.015.030a ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam
6.015.030c bhīmam antardadhe bhīmā tarantī harivāhinī
6.015.031a vānarāṇāṃ hi sā tīrṇā vāhinī nala setunā
6.015.031c tīre niviviśe rājñā bahumūlaphalodake
6.015.032a tad adbhutaṃ rāghava karma duṣkaraṃ; samīkṣya devāḥ saha siddhacāraṇaiḥ
6.015.032c upetya rāmaṃ sahitā maharṣibhiḥ; samabhyaṣiñcan suśubhair jalaiḥ pṛthak
6.015.033a jayasva śatrūn naradeva medinīṃ; sasāgarāṃ pālaya śāśvatīḥ samāḥ
6.015.033c itīva rāmaṃ naradevasatkṛtaṃ; śubhair vacobhir vividhair apūjayan
6.016.001a sabale sāgaraṃ tīrṇe rāme daśarathātmaje
6.016.001c amātyau rāvaṇaḥ śrīmān abravīc chukasāraṇau
6.016.002a samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam
6.016.002c abhūtapūrvaṃ rāmeṇa sāgare setubandhanam
6.016.003a sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃ cana
6.016.003c avaśyaṃ cāpi saṃkhyeyaṃ tan mayā vānaraṃ balam
6.016.004a bhavantau vānaraṃ sainyaṃ praviśyānupalakṣitau
6.016.004c parimāṇaṃ ca vīryaṃ ca ye ca mukhyāḥ plavaṃgamāḥ
6.016.005a mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ
6.016.005c ye pūrvam abhivartante ye ca śūrāḥ plavaṃgamāḥ
6.016.006a sa ca setur yathā baddhaḥ sāgare salilārṇave
6.016.006c niveśaś ca yathā teṣāṃ vānarāṇāṃ mahātmanām
6.016.007a rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca
6.016.007c lakṣmaṇasya ca vīrasya tattvato jñātum arhatha
6.016.008a kaś ca senāpatis teṣāṃ vānarāṇāṃ mahaujasām
6.016.008c etaj jñātvā yathātattvaṃ śīghram agantum arhathaḥ
6.016.009a iti pratisamādiṣṭau rākṣasau śukasāraṇau
6.016.009c harirūpadharau vīrau praviṣṭau vānaraṃ balam
6.016.010a tatas tad vānaraṃ sainyam acintyaṃ lomaharṣaṇam
6.016.010c saṃkhyātuṃ nādhyagacchetāṃ tadā tau śukasāraṇau
6.016.011a tat sthitaṃ parvatāgreṣu nirdareṣu guhāsu ca
6.016.011c samudrasya ca tīreṣu vaneṣūpavaneṣu ca
6.016.012a taramāṇaṃ ca tīrṇaṃ ca tartukāmaṃ ca sarvaśaḥ
6.016.012c niviṣṭaṃ niviśac caiva bhīmanādaṃ mahābalam
6.016.013a tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ
6.016.013c ācacakṣe 'tha rāmāya gṛhītvā śukasāraṇau
6.016.013e laṅkāyāḥ samanuprāptau cārau parapuraṃjayau
6.016.014a tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā
6.016.014c kṛtāñjalipuṭau bhītau vacanaṃ cedam ūcatuḥ
6.016.015a āvām ihāgatau saumya rāvaṇaprahitāv ubhau
6.016.015c parijñātuṃ balaṃ kṛtsnaṃ tavedaṃ raghunandana
6.016.016a tayos tad vacanaṃ śrutvā rāmo daśarathātmajaḥ
6.016.016c abravīt prahasan vākyaṃ sarvabhūtahite rataḥ
6.016.017a yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ
6.016.017c yathoktaṃ vā kṛtaṃ kāryaṃ chandataḥ pratigamyatām
6.016.018a praviśya nagarīṃ laṅkāṃ bhavadbhyāṃ dhanadānujaḥ
6.016.018c vaktavyo rakṣasāṃ rājā yathoktaṃ vacanaṃ mama
6.016.019a yad balaṃ ca samāśritya sītāṃ me hṛtavān asi
6.016.019c tad darśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ
6.016.020a śvaḥkāle nagarīṃ laṅkāṃ saprākārāṃ satoraṇām
6.016.020c rākṣasaṃ ca balaṃ paśya śarair vidhvaṃsitaṃ mayā
6.016.021a ghoraṃ roṣam ahaṃ mokṣye balaṃ dhāraya rāvaṇa
6.016.021c śvaḥkāle vajravān vajraṃ dānaveṣv iva vāsavaḥ
6.016.022a iti pratisamādiṣṭau rākṣasau śukasāraṇau
6.016.022c āgamya nagarīṃ laṅkām abrūtāṃ rākṣasādhipam
6.016.023a vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara
6.016.023c dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā
6.016.024a ekasthānagatā yatra catvāraḥ puruṣarṣabhāḥ
6.016.024c lokapālopamāḥ śūrāḥ kṛtāstrā dṛḍhavikramāḥ
6.016.025a rāmo dāśarathiḥ śrīmāṃl lakṣmaṇaś ca vibhīṣaṇaḥ
6.016.025c sugrīvaś ca mahātejā mahendrasamavikramaḥ
6.016.026a ete śaktāḥ purīṃ laṅkāṃ saprākārāṃ satoraṇām
6.016.026c utpāṭya saṃkrāmayituṃ sarve tiṣṭhantu vānarāḥ
6.016.027a yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca
6.016.027c vadhiṣyati purīṃ laṅkām ekas tiṣṭhantu te trayaḥ
6.016.028a rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī
6.016.028c babhūva durdharṣatarā sarvair api surāsuraiḥ
6.016.029a prahṛṣṭarūpā dhvajinī vanaukasāṃ; mahātmanāṃ saṃprati yoddhum icchatām
6.016.029c alaṃ virodhena śamo vidhīyatāṃ; pradīyatāṃ dāśarathāya maithilī
6.017.001a tad vacaḥ pathyam aklībaṃ sāraṇenābhibhāṣitam
6.017.001c niśamya rāvaṇo rājā pratyabhāṣata sāraṇam
6.017.002a yadi mām abhiyuñjīran devagandharvadānavāḥ
6.017.002c naiva sītāṃ pradāsyāmi sarvalokabhayād api
6.017.003a tvaṃ tu saumya paritrasto haribhir nirjito bhṛśam
6.017.003c pratipradānam adyaiva sītāyāḥ sādhu manyase
6.017.003e ko hi nāma sapatno māṃ samare jetum arhati
6.017.004a ity uktvā paruṣaṃ vākyaṃ rāvaṇo rākṣasādhipaḥ
6.017.004c āruroha tataḥ śrīmān prāsādaṃ himapāṇḍuram
6.017.004e bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā
6.017.005a tābhyāṃ carābhyāṃ sahito rāvaṇaḥ krodhamūrchitaḥ
6.017.005c paśyamānaḥ samudraṃ ca parvatāṃś ca vanāni ca
6.017.005e dadarśa pṛthivīdeśaṃ susaṃpūrṇaṃ plavaṃgamaiḥ
6.017.006a tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam
6.017.006c ālokya rāvaṇo rājā paripapraccha sāraṇam
6.017.007a eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ
6.017.007c ke pūrvam abhivartante mahotsāhāḥ samantataḥ
6.017.008a keṣāṃ śṛṇoti sugrīvaḥ ke vā yūthapayūthapāḥ
6.017.008c sāraṇācakṣva me sarvaṃ ke pradhānāḥ plavaṃgamāḥ
6.017.009a sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ
6.017.009c ācacakṣe 'tha mukhyajño mukhyāṃs tāṃs tu vanaukasaḥ
6.017.010a eṣa yo 'bhimukho laṅkāṃ nardaṃs tiṣṭhati vānaraḥ
6.017.010c yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ
6.017.011a yasya ghoṣeṇa mahatā saprākārā satoraṇā
6.017.011c laṅkā pravepate sarvā saśailavanakānanā
6.017.012a sarvaśākhāmṛgendrasya sugrīvasya mahātmanaḥ
6.017.012c balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ
6.017.013a bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān
6.017.013c laṅkām abhimukhaḥ kopād abhīkṣṇaṃ ca vijṛmbhate
6.017.014a giriśṛṅgapratīkāśaḥ padmakiñjalkasaṃnibhaḥ
6.017.014c sphoṭayaty abhisaṃrabdho lāṅgūlaṃ ca punaḥ punaḥ
6.017.015a yasya lāṅgūlaśabdena svanantīva diśo daśa
6.017.015c eṣa vānararājena surgrīveṇābhiṣecitaḥ
6.017.015e yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge
6.017.016a ye tu viṣṭabhya gātrāṇi kṣveḍayanti nadanti ca
6.017.016c utthāya ca vijṛmbhante krodhena haripuṃgavāḥ
6.017.017a ete duṣprasahā ghorāś caṇḍāś caṇḍaparākramāḥ
6.017.017c aṣṭau śatasahasrāṇi daśakoṭiśatāni ca
6.017.018a ya enam anugacchanti vīrāś candanavāsinaḥ
6.017.018c eṣa āśaṃsate laṅkāṃ svenānīkena marditum
6.017.019a śveto rajatasaṃkāśaḥ sabalo bhīmavikramaḥ
6.017.019c buddhimān vānaraḥ śūras triṣu lokeṣu viśrutaḥ
6.017.020a tūrṇaṃ sugrīvam āgamya punar gacchati vānaraḥ
6.017.020c vibhajan vānarīṃ senām anīkāni praharṣayan
6.017.021a yaḥ purā gomatītīre ramyaṃ paryeti parvatam
6.017.021c nāmnā saṃkocano nāma nānānagayuto giriḥ
6.017.022a tatra rājyaṃ praśāsty eṣa kumudo nāma yūthapaḥ
6.017.022c yo 'sau śatasahasrāṇāṃ sahasraṃ parikarṣati
6.017.023a yasya vālā bahuvyāmā dīrghalāṅgūlam āśritāḥ
6.017.023c tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ
6.017.024a adīno roṣaṇaś caṇḍaḥ saṃgrāmam abhikāṅkṣati
6.017.024c eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
6.017.025a yas tv eṣa siṃhasaṃkāśaḥ kapilo dīrghakesaraḥ
6.017.025c nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā
6.017.026a vindhyaṃ kṛṣṇagiriṃ sahyaṃ parvataṃ ca sudarśanam
6.017.026c rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ
6.017.027a śataṃ śatasahasrāṇāṃ triṃśac ca hariyūthapāḥ
6.017.027c parivāryānugacchanti laṅkāṃ marditum ojasā
6.017.028a yas tu karṇau vivṛṇute jṛmbhate ca punaḥ punaḥ
6.017.028c na ca saṃvijate mṛtyor na ca yūthād vidhāvati
6.017.029a mahābalo vītabhayo ramyaṃ sālveya parvatam
6.017.029c rājan satatam adhyāste śarabho nāma yūthapaḥ
6.017.030a etasya balinaḥ sarve vihārā nāma yūthapāḥ
6.017.030c rājañ śatasahasrāṇi catvāriṃśat tathaiva ca
6.017.031a yas tu megha ivākāśaṃ mahān āvṛtya tiṣṭhati
6.017.031c madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ
6.017.032a bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān
6.017.032c ghoraḥ śākhāmṛgendrāṇāṃ saṃgrāmam abhikāṅkṣatām
6.017.033a eṣa parvatam adhyāste pāriyātram anuttamam
6.017.033c yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ
6.017.034a enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate
6.017.034c yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ
6.017.035a yas tu bhīmāṃ pravalgantīṃ camūṃ tiṣṭhati śobhayan
6.017.035c sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ
6.017.036a eṣa dardarasaṃkāśo vinato nāma yūthapaḥ
6.017.036c pibaṃś carati parṇāśāṃ nadīnām uttamāṃ nadīm
6.017.037a ṣaṣṭiḥ śatasahasrāṇi balam asya plavaṃgamāḥ
6.017.037c tvām āhvayati yuddhāya krathano nāma yūthapaḥ
6.017.038a yas tu gairikavarṇābhaṃ vapuḥ puṣyati vānaraḥ
6.017.038c gavayo nāma tejasvī tvāṃ krodhād abhivartate
6.017.039a enaṃ śatasahasrāṇi saptatiḥ paryupāsate
6.017.039c eṣa āśaṃsate laṅkāṃ svenānīkena marditum
6.017.040a ete duṣprasahā ghorā balinaḥ kāmarūpiṇaḥ
6.017.040c yūthapā yūthapaśreṣṭhā yeṣāṃ saṃkhyā na vidyate
6.018.001a tāṃs tu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān
6.018.001c rāghavārthe parākrāntā ye na rakṣanti jīvitam
6.018.002a snigdhā yasya bahuśyāmā bālā lāṅgūlam āśritāḥ
6.018.002c tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ
6.018.003a pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ
6.018.003c pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ
6.018.004a yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ
6.018.004c drumān udyamya sahitā laṅkārohaṇatatparāḥ
6.018.005a eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām
6.018.005c ākāṅkṣate tvāṃ saṃgrāme jetuṃ parapuraṃjaya
6.018.006a nīlān iva mahāmeghāṃs tiṣṭhato yāṃs tu paśyasi
6.018.006c asitāñ janasaṃkāśān yuddhe satyaparākramān
6.018.007a nakhadaṃṣṭrāyudhān vīrāṃs tīkṣṇakopān bhayāvahān
6.018.007c asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ
6.018.008a parvateṣu ca ye ke cid viṣameṣu nadīṣu ca
6.018.008c ete tvām abhivartante rājann ṛṣkāḥ sudāruṇāḥ
6.018.009a eṣāṃ madhye sthito rājan bhīmākṣo bhīmadarśanaḥ
6.018.009c parjanya iva jīmūtaiḥ samantāt parivāritaḥ
6.018.010a ṛkṣavantaṃ giriśreṣṭham adhyāste narmadāṃ piban
6.018.010c sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ
6.018.011a yavīyān asya tu bhrātā paśyainaṃ parvatopamam
6.018.011c bhrātrā samāno rūpeṇa viśiṣṭas tu parākrame
6.018.012a sa eṣa jāmbavān nāma mahāyūthapayūthapaḥ
6.018.012c praśānto guruvartī ca saṃprahāreṣv amarṣaṇaḥ
6.018.013a etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā
6.018.013c devāsure jāmbavatā labdhāś ca bahavo varāḥ
6.018.014a āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ
6.018.014c muñcanti vipulākārā na mṛtyor udvijanti ca
6.018.015a rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ
6.018.015c etasya sainye bahavo vicaranty agnitejasaḥ
6.018.016a yaṃ tv enam abhisaṃrabdhaṃ plavamānam iva sthitam
6.018.016c prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam
6.018.017a eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ
6.018.017c balena balasaṃpanno rambho nāmaiṣa yūthapaḥ
6.018.018a yaḥ sthitaṃ yojane śailaṃ gacchan pārśvena sevate
6.018.018c ūrdhvaṃ tathaiva kāyena gataḥ prāpnoti yojanam
6.018.019a yasmān na paramaṃ rūpaṃ catuṣpādeṣu vidyate
6.018.019c śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ
6.018.020a yena yuddhaṃ tadā dattaṃ raṇe śakrasya dhīmatā
6.018.020c parājayaś ca na prāptaḥ so 'yaṃ yūthapayūthapaḥ
6.018.020e yasya vikramamāṇasya śakrasyeva parākramaḥ
6.018.021a eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā
6.018.021c purā devāsure yuddhe sāhyārthaṃ tridivaukasām
6.018.022a yasya vaiśravaṇo rājā jambūm upaniṣevate
6.018.022c yo rājā parvatendrāṇāṃ bahukiṃnarasevinām
6.018.023a vihārasukhado nityaṃ bhrātus te rākṣasādhipa
6.018.023c tatraiṣa vasati śrīmān balavān vānararṣabhaḥ
6.018.023e yuddheṣv akatthano nityaṃ krathano nāma yūthapaḥ
6.018.024a vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ
6.018.024c eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
6.018.025a yo gaṅgām anu paryeti trāsayan hastiyūthapān
6.018.025c hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran
6.018.026a eṣa yūthapatir netā gacchan giriguhāśayaḥ
6.018.026c harīṇāṃ vāhinī mukhyo nadīṃ haimavatīm anu
6.018.027a uśīra bījam āśritya parvataṃ mandaropamam
6.018.027c ramate vānaraśreṣṭho divi śakra iva svayam
6.018.028a enaṃ śatasahasrāṇāṃ sahasram abhivartate
6.018.028c eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ
6.018.029a vātenevoddhataṃ meghaṃ yam enam anupaśyasi
6.018.029c vivartamānaṃ bahuśo yatraitad bahulaṃ rajaḥ
6.018.030a ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ
6.018.030c śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam
6.018.031a golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam
6.018.031c parivāryābhivartante laṅkāṃ marditum ojasā
6.018.032a bhramarācaritā yatra sarvakāmaphaladrumāḥ
6.018.032c yaṃ sūryatulyavarṇābham anuparyeti parvatam
6.018.033a yasya bhāsā sadā bhānti tadvarṇā mṛgapakṣiṇaḥ
6.018.033c yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ
6.018.034a tatraiṣa ramate rājan ramye kāñcanaparvate
6.018.034c mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ
6.018.035a ṣaṣṭir girisahasrāṇāṃ ramyāḥ kāñcanaparvatāḥ
6.018.035c teṣāṃ madhye girivaras tvam ivānagha rakṣasām
6.018.036a tatraite kapilāḥ śvetās tāmrāsyā madhupiṅgalāḥ
6.018.036c nivasanty uttamagirau tīkṣṇadaṃṣṭrānakhāyudhāḥ
6.018.037a siṃha iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ
6.018.037c sarve vaiśvanarasamā jvalitāśīviṣopamāḥ
6.018.038a sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ
6.018.038c mahāparvatasaṃkāśā mahājīmūtanisvanāḥ
6.018.039a eṣa caiṣām adhipatir madhye tiṣṭhati vīryavān
6.018.039c nāmnā pṛthivyāṃ vikhyāto rājañ śatabalīti yaḥ
6.018.039e eṣaivāśaṃsate laṅkāṃ svenānīkena marditum
6.018.040a gajo gavākṣo gavayo nalo nīlaś ca vānaraḥ
6.018.040c ekaika eva yūthānāṃ koṭibhir daśabhir vṛtaḥ
6.018.041a tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ
6.018.041c na śakyante bahutvāt tu saṃkhyātuṃ laghuvikramāḥ
6.018.042a sarve mahārāja mahāprabhāvāḥ; sarve mahāśailanikāśakāyāḥ
6.018.042c sarve samarthāḥ pṛthivīṃ kṣaṇena; kartuṃ pravidhvastavikīrṇaśailām
6.019.001a sāraṇasya vacaḥ śrutvā rāvaṇaṃ rākṣasādhipam
6.019.001c balam ālokayan sarvaṃ śuko vākyam athābravīt
6.019.002a sthitān paśyasi yān etān mattān iva mahādvipān
6.019.002c nyagrodhān iva gāṅgeyān sālān haimavatīn iva
6.019.003a ete duṣprasahā rājan balinaḥ kāmarūpiṇaḥ
6.019.003c daityadānavasaṃkāśā yuddhe devaparākramāḥ
6.019.004a eṣāṃ koṭisahasrāṇi nava pañcaca sapta ca
6.019.004c tathā śaṅkhasahasrāṇi tathā vṛndaśatāni ca
6.019.005a ete sugrīvasacivāḥ kiṣkindhānilayāḥ sadā
6.019.005c harayo devagandharvair utpannāḥ kāmarūpiṇaḥ
6.019.006a yau tau paśyasi tiṣṭhantau kumārau devarūpiṇau
6.019.006c maindaś ca dvividaś cobhau tābhyāṃ nāsti samo yudhi
6.019.007a brahmaṇā samanujñātāv amṛtaprāśināv ubhau
6.019.007c āśaṃsete yudhā laṅkām etau marditum ojasā
6.019.008a yāv etāv etayoḥ pārśve sthitau parvatasaṃnibhau
6.019.008c sumukho vimukhaś caiva mṛtyuputrau pituḥ samau
6.019.009a yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram
6.019.009c yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ
6.019.010a eṣo 'bhigantā laṅkāyā vaidehyās tava ca prabho
6.019.010c enaṃ paśya purā dṛṣṭaṃ vānaraṃ punar āgatam
6.019.011a jyeṣṭhaḥ kesariṇaḥ putro vātātmaja iti śrutaḥ
6.019.011c hanūmān iti vikhyāto laṅghito yena sāgaraḥ
6.019.012a kāmarūpī hariśreṣṭho balarūpasamanvitaḥ
6.019.012c anivāryagatiś caiva yathā satatagaḥ prabhuḥ
6.019.013a udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ
6.019.013c triyojanasahasraṃ tu adhvānam avatīrya hi
6.019.014a ādityam āhariṣyāmi na me kṣut pratiyāsyati
6.019.014c iti saṃcintya manasā puraiṣa baladarpitaḥ
6.019.015a anādhṛṣyatamaṃ devam api devarṣidānavaiḥ
6.019.015c anāsādyaiva patito bhāskarodayane girau
6.019.016a patitasya kaper asya hanur ekā śilātale
6.019.016c kiṃ cid bhinnā dṛḍhahanor hanūmān eṣa tena vai
6.019.017a satyam āgamayogena mamaiṣa vidito hariḥ
6.019.017c nāsya śakyaṃ balaṃ rūpaṃ prabhāvo vānubhāṣitum
6.019.018a eṣa āśaṃsate laṅkām eko marditum ojasā
6.019.018c yaś caiṣo 'nantaraḥ śūraḥ śyāmaḥ padmanibhekṣaṇaḥ
6.019.019a ikṣvākūṇām atiratho loke vikhyāta pauruṣaḥ
6.019.019c yasmin na calate dharmo yo dharmaṃ nātivartate
6.019.020a yo brāhmam astraṃ vedāṃś ca veda vedavidāṃ varaḥ
6.019.020c yo bhindyād gaganaṃ bāṇaiḥ parvatāṃś cāpi dārayet
6.019.021a yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ
6.019.021c sa eṣa rāmas tvāṃ yoddhuṃ rājan samabhivartate
6.019.022a yaś caiṣa dakṣiṇe pārśve śuddhajāmbūnadaprabhaḥ
6.019.022c viśālavakṣās tāmrākṣo nīlakuñcitamūrdhajaḥ
6.019.023a eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ
6.019.023c naye yuddhe ca kuśalaḥ sarvaśāstraviśāradaḥ
6.019.024a amarṣī durjayo jetā vikrānto buddhimān balī
6.019.024c rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ
6.019.025a na hy eṣa rāghavasyārthe jīvitaṃ parirakṣati
6.019.025c eṣaivāśaṃsate yuddhe nihantuṃ sarvarākṣasān
6.019.026a yas tu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati
6.019.026c rakṣogaṇaparikṣipto rājā hy eṣa vibhīṣaṇaḥ
6.019.027a śrīmatā rājarājena laṅkāyām abhiṣecitaḥ
6.019.027c tvām eva pratisaṃrabdho yuddhāyaiṣo 'bhivartate
6.019.028a yaṃ tu paśyasi tiṣṭhantaṃ madhye girim ivācalam
6.019.028c sarvaśākhāmṛgendrāṇāṃ bhartāram aparājitam
6.019.029a tejasā yaśasā buddhyā jñānenābhijanena ca
6.019.029c yaḥ kapīn ati babhrāja himavān iva parvatān
6.019.030a kiṣkindhāṃ yaḥ samadhyāste guhāṃ sagahanadrumām
6.019.030c durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ
6.019.031a yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā
6.019.031c kāntā devamanuṣyāṇāṃ yasyāṃ lakṣmīḥ pratiṣṭhitā
6.019.032a etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam
6.019.032c sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ
6.019.033a evaṃ koṭisahasreṇa śaṅkūnāṃ ca śatena ca
6.019.033c sugrīvo vānarendras tvāṃ yuddhārtham abhivartate
6.019.034a imāṃ mahārājasamīkṣya vāhinīm; upasthitāṃ prajvalitagrahopamām
6.019.034c tataḥ prayatnaḥ paramo vidhīyatāṃ; yathā jayaḥ syān na paraiḥ parājayaḥ
6.020.001a śukena tu samākhyātāṃs tān dṛṣṭvā hariyūthapān
6.020.001c samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam
6.020.002a lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam
6.020.002c sarvavānararājaṃ ca sugrīvaṃ bhīmavikramam
6.020.003a kiṃ cid āvignahṛdayo jātakrodhaś ca rāvaṇaḥ
6.020.003c bhartsayām āsa tau vīrau kathānte śukasāraṇau
6.020.004a adhomukhau tau praṇatāv abravīc chukasāraṇau
6.020.004c roṣagadgadayā vācā saṃrabdhaḥ paruṣaṃ vacaḥ
6.020.005a na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ
6.020.005c vipriyaṃ nṛpater vaktuṃ nigrahapragrahe vibhoḥ
6.020.006a ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām
6.020.006c ubhābhyāṃ sadṛśaṃ nāma vaktum aprastave stavam
6.020.007a ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ
6.020.007c sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate
6.020.008a gṛhīto vā na vijñāto bhāro jñānasya vochyate
6.020.008c īdṛśaiḥ sacivair yukto mūrkhair diṣṭyā dharāmy aham
6.020.009a kiṃ nu mṛtyor bhayaṃ nāsti māṃ vaktuṃ paruṣaṃ vacaḥ
6.020.009c yasya me śāsato jihvā prayacchati śubhāśubham
6.020.010a apy eva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ
6.020.010c rājadoṣaparāmṛṣṭās tiṣṭhante nāparādhinaḥ
6.020.011a hanyām aham imau pāpau śatrupakṣapraśaṃsakau
6.020.011c yadi pūrvopakārair me na krodho mṛdutāṃ vrajet
6.020.012a apadhvaṃsata gacchadhvaṃ saṃnikarṣād ito mama
6.020.012c na hi vāṃ hantum icchāmi smarann upakṛtāni vām
6.020.012e hatāv eva kṛtaghnau tau mayi snehaparāṅmukhau
6.020.013a evam uktau tu savrīḍau tāv ubhau śukasāraṇau
6.020.013c rāvaṇaṃ jayaśabdena pratinandyābhiniḥsṛtau
6.020.014a abravīt sa daśagrīvaḥ samīpasthaṃ mahodaram
6.020.014c upasthāpaya śīghraṃ me cārān nītiviśāradān
6.020.015a tataś carāḥ saṃtvaritāḥ prāptāḥ pārthivaśāsanāt
6.020.015c upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā
6.020.016a tān abravīt tato vākyaṃ rāvaṇo rākṣasādhipaḥ
6.020.016c cārān pratyayikāñ śūrān bhaktān vigatasādhvasān
6.020.017a ito gacchata rāmasya vyavasāyaṃ parīkṣatha
6.020.017c mantreṣv abhyantarā ye 'sya prītyā tena samāgatāḥ
6.020.018a kathaṃ svapiti jāgarti kim anyac ca kariṣyati
6.020.018c vijñāya nipuṇaṃ sarvam āgantavyam aśeṣataḥ
6.020.019a cāreṇa viditaḥ śatruḥ paṇḍitair vasudhādhipaiḥ
6.020.019c yuddhe svalpena yatnena samāsādya nirasyate
6.020.020a cārās tu te tathety uktvā prahṛṣṭā rākṣaseśvaram
6.020.020c kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ
6.020.021a te suvelasya śailasya samīpe rāmalakṣmaṇau
6.020.021c pracchannā dadṛśur gatvā sasugrīvavibhīṣaṇau
6.020.022a te tu dharmātmanā dṛṣṭā rākṣasendreṇa rākṣasāḥ
6.020.022c vibhīṣaṇena tatrasthā nigṛhītā yadṛcchayā
6.020.023a vānarair arditās te tu vikrāntair laghuvikramaiḥ
6.020.023c punar laṅkām anuprāptāḥ śvasanto naṣṭacetasaḥ
6.020.024a tato daśagrīvam upasthitās te; cārā bahirnityacarā niśācarāḥ
6.020.024c gireḥ suvelasya samīpavāsinaṃ; nyavedayan bhīmabalaṃ mahābalāḥ
6.021.001a tatas tam akṣobhya balaṃ laṅkādhipataye carāḥ
6.021.001c suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan
6.021.002a cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam
6.021.002c jātodvego 'bhavat kiṃ cic chārdūlaṃ vākyam abravīt
6.021.003a ayathāvac ca te varṇo dīnaś cāsi niśācara
6.021.003c nāsi kaccid amitrāṇāṃ kruddhānāṃ vaśam āgataḥ
6.021.004a iti tenānuśiṣṭas tu vācaṃ mandam udīrayat
6.021.004c tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvalaḥ
6.021.005a na te cārayituṃ śakyā rājan vānarapuṃgavāḥ
6.021.005c vikrāntā balavantaś ca rāghaveṇa ca rakṣitāḥ
6.021.006a nāpi saṃbhāṣituṃ śakyāḥ saṃpraśno 'tra na labhyate
6.021.006c sarvato rakṣyate panthā vānaraiḥ parvatopamaiḥ
6.021.007a praviṣṭamātre jñāto 'haṃ bale tasminn acārite
6.021.007c balād gṛhīto bahubhir bahudhāsmi vidāritaḥ
6.021.008a jānubhir muṣṭibhir dantais talaiś cābhihato bhṛśam
6.021.008c pariṇīto 'smi haribhir balavadbhir amarṣaṇaiḥ
6.021.009a pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam
6.021.009c rudhirādigdhasarvāṅgo vihvalaś calitendriyaḥ
6.021.010a haribhir vadhyamānaś ca yācamānaḥ kṛtāñjaliḥ
6.021.010c rāghaveṇa paritrāto jīvāmi ha yadṛcchayā
6.021.011a eṣa śailaiḥ śilābhiś ca pūrayitvā mahārṇavam
6.021.011c dvāram āśritya laṅkāyā rāmas tiṣṭhati sāyudhaḥ
6.021.012a garuḍavyūham āsthāya sarvato haribhir vṛtaḥ
6.021.012c māṃ visṛjya mahātejā laṅkām evābhivartate
6.021.013a purā prākāram āyāti kṣipram ekataraṃ kuru
6.021.013c sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām
6.021.014a manasā saṃtatāpātha tac chrutvā rākṣasādhipaḥ
6.021.014c śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ
6.021.015a yadi māṃ pratiyudhyeran devagandharvadānavāḥ
6.021.015c naiva sītāṃ pradāsyāmi sarvalokabhayād api
6.021.016a evam uktvā mahātejā rāvaṇaḥ punar abravīt
6.021.016c cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ
6.021.017a kīdṛśāḥ kiṃprabhāvāś ca vānarā ye durāsadāḥ
6.021.017c kasya putrāś ca pautrāś ca tattvam ākhyāhi rākṣasa
6.021.018a tatr atra pratipatsyāmi jñātvā teṣāṃ balābalam
6.021.018c avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā
6.021.019a athaivam uktaḥ śārdūlo rāvaṇenottamaś caraḥ
6.021.019c idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau
6.021.020a atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ
6.021.020c gadgadasyātha putro 'tra jāmbavān iti viśrutaḥ
6.021.021a gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ
6.021.021c kadanaṃ yasya putreṇa kṛtam ekena rakṣasām
6.021.022a suṣeṇaś cāpi dharmātmā putro dharmasya vīryavān
6.021.022c saumyaḥ somātmajaś cātra rājan dadhimukhaḥ kapiḥ
6.021.023a sumukho durmukhaś cātra vegadarśī ca vānaraḥ
6.021.023c mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā
6.021.024a putro hutavahasyātha nīlaḥ senāpatiḥ svayam
6.021.024c anilasya ca putro 'tra hanūmān iti viśrutaḥ
6.021.025a naptā śakrasya durdharṣo balavān aṅgado yuvā
6.021.025c maindaś ca dvividaś cobhau balināv aśvisaṃbhavau
6.021.026a putrā vaivasvatasyātra pañcakālāntakopamāḥ
6.021.026c gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
6.021.027a śveto jyotirmukhaś cātra bhāskarasyātmasaṃbhavau
6.021.027c varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgamaḥ
6.021.028a viśvakarmasuto vīro nalaḥ plavagasattamaḥ
6.021.028c vikrānto vegavān atra vasuputraḥ sudurdharaḥ
6.021.029a daśavānarakoṭyaś ca śūrāṇāṃ yuddhakāṅkṣiṇām
6.021.029c śrīmatāṃ devaputrāṇāṃ śeṣān nākhyātum utsahe
6.021.030a putro daśarathasyaiṣa siṃhasaṃhanano yuvā
6.021.030c dūṣaṇo nihato yena kharaś ca triśirās tathā
6.021.031a nāsti rāmasya sadṛśo vikrame bhuvi kaś cana
6.021.031c virādho nihato yena kabandhaś cāntakopamaḥ
6.021.032a vaktuṃ na śakto rāmasya naraḥ kaś cid guṇān kṣitau
6.021.032c janasthānagatā yena tāvanto rākṣasā hatāḥ
6.021.033a lakṣmaṇaś cātra dharmātmā mātaṃgānām ivarṣabhaḥ
6.021.033c yasya bāṇapathaṃ prāpya na jīved api vāsavaḥ
6.021.034a rākṣasānāṃ variṣṭhaś ca tava bhrātā vibhīṣaṇaḥ
6.021.034c parigṛhya purīṃ laṅkāṃ rāghavasya hite rataḥ
6.021.035a iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam
6.021.035c suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gatiḥ
6.022.001a tatas tam akṣobhyabalaṃ laṅkāyāṃ nṛpateś caraḥ
6.022.001c suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan
6.022.002a cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam
6.022.002c jātodvego 'bhavat kiṃ cit sacivāṃś cedam abravīt
6.022.003a mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ
6.022.003c ayaṃ no mantrakālo hi saṃprāpta iva rākṣasāḥ
6.022.004a tasya tac chāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam
6.022.004c tataḥ saṃmantrayām āsa sacivai rākṣasaiḥ saha
6.022.005a mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram
6.022.005c visarjayitvā sacivān praviveśa svam ālayam
6.022.006a tato rākṣasam āhūya vidyujjihvaṃ mahābalam
6.022.006c māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī
6.022.007a vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ
6.022.007c mohayiṣyāmahe sītāṃ māyayā janakātmajām
6.022.008a śiro māyāmayaṃ gṛhya rāghavasya niśācara
6.022.008c māṃ tvaṃ samupatiṣṭhasva mahac ca saśaraṃ dhanuḥ
6.022.009a evam uktas tathety āha vidyujjihvo niśācaraḥ
6.022.009c tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam
6.022.010a aśokavanikāyāṃ tu praviveśa mahābalaḥ
6.022.010c tato dīnām adainyārhāṃ dadarśa dhanadānujaḥ
6.022.010e adhomukhīṃ śokaparām upaviṣṭāṃ mahītale
6.022.011a bhartāram eva dhyāyantīm aśokavanikāṃ gatām
6.022.011c upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ
6.022.012a upasṛtya tataḥ sītāṃ praharṣan nāma kīrtayan
6.022.012c idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām
6.022.013a sāntvyamānā mayā bhadre yam upāśritya valgase
6.022.013c khara hantā sa te bhartā rāghavaḥ samare hataḥ
6.022.014a chinnaṃ te sarvato mūlaṃ darpas te nihato mayā
6.022.014c vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi
6.022.015a alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini
6.022.015c śṛṇu bhartṛbadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā
6.022.016a samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ
6.022.016c vānarendrapraṇītena balena mahatā vṛtaḥ
6.022.017a saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam
6.022.017c balena mahatā rāmo vrajaty astaṃ divākare
6.022.018a athādhvani pariśrāntam ardharātre sthitaṃ balam
6.022.018c sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ
6.022.019a tat prahastapraṇītena balena mahatā mama
6.022.019c balam asya hataṃ rātrau yatra rāmaḥ sulakṣmaṇaḥ
6.022.020a paṭṭasān parighān khaḍgāṃś cakrān daṇḍān mahāyasān
6.022.020c bāṇajālāni śūlāni bhāsvarān kūṭamudgarān
6.022.021a yaṣṭīś ca tomarān prāsaṃś cakrāṇi musalāni ca
6.022.021c udyamyodyamya rakṣobhir vānareṣu nipātitāḥ
6.022.022a atha suptasya rāmasya prahastena pramāthinā
6.022.022c asaktaṃ kṛtahastena śiraś chinnaṃ mahāsinā
6.022.023a vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā
6.022.023c diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha
6.022.024a sugrīvo grīvayā śete bhagnayā plavagādhipaḥ
6.022.024c nirastahanukaḥ śete hanūmān rākṣasair hataḥ
6.022.025a jāmbavān atha jānubhyām utpatan nihato yudhi
6.022.025c paṭṭasair bahubhiś chinno nikṛttaḥ pādapo yathā
6.022.026a maindaś ca dvividaś cobhau nihatau vānararṣabhau
6.022.026c niḥśvasantau rudantau ca rudhireṇa samukṣitau
6.022.027a asinābhyāhataś chinno madhye ripuniṣūdanaḥ
6.022.027c abhiṣṭanati medinyāṃ panasaḥ panaso yathā
6.022.028a nārācair bahubhiś chinnaḥ śete daryāṃ darīmukhaḥ
6.022.028c kumudas tu mahātejā niṣkūjan sāyakair hataḥ
6.022.029a aṅgado bahubhiś chinnaḥ śarair āsādya rākṣasaiḥ
6.022.029c pātito rudhirodgārī kṣitau nipatito 'ṅgadaḥ
6.022.030a harayo mathitā nāgai rathajālais tathāpare
6.022.030c śāyitā mṛditās tatra vāyuvegair ivāmbudāḥ
6.022.031a pradrutāś ca pare trastā hanyamānā jaghanyataḥ
6.022.031c abhidrutās tu rakṣobhiḥ siṃhair iva mahādvipāḥ
6.022.032a sāgare patitāḥ ke cit ke cid gaganam āśritāḥ
6.022.032c ṛkṣā vṛkṣān upārūḍhā vānarais tu vimiśritāḥ
6.022.033a sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca
6.022.033c piṅgākṣās te virūpākṣair bahubhir bahavo hatāḥ
6.022.034a evaṃ tava hato bhartā sasainyo mama senayā
6.022.034c kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ
6.022.035a tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ
6.022.035c sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt
6.022.036a rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya
6.022.036c yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam
6.022.037a vidyujjihvas tato gṛhya śiras tat saśarāsanam
6.022.037c praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ
6.022.038a tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam
6.022.038c vidyujjihvaṃ mahājihvaṃ samīpaparivartinam
6.022.039a agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ
6.022.039c avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu
6.022.040a evam uktaṃ tu tad rakṣaḥ śiras tat priyadarśanam
6.022.040c upanikṣipya sītāyāḥ kṣipram antaradhīyata
6.022.041a rāvaṇaś cāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat
6.022.041c triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha
6.022.042a idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam
6.022.042c iha prahastenānītaṃ hatvā taṃ niśi mānuṣam
6.022.043a sa vidyujjihvena sahaiva tac chiro; dhanuś ca bhūmau vinikīrya rāvaṇaḥ
6.022.043c videharājasya sutāṃ yaśasvinīṃ; tato 'bravīt tāṃ bhava me vaśānugā
6.023.001a sā sītā tac chiro dṛṣṭvā tac ca kārmukam uttamam
6.023.001c sugrīvapratisaṃsargam ākhyātaṃ ca hanūmatā
6.023.002a nayane mukhavarṇaṃ ca bhartus tat sadṛśaṃ mukham
6.023.002c keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham
6.023.003a etaiḥ sarvair abhijñānair abhijñāya suduḥkhitā
6.023.003c vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā
6.023.004a sakāmā bhava kaikeyi hato 'yaṃ kulanandanaḥ
6.023.004c kulam utsāditaṃ sarvaṃ tvayā kalahaśīlayā
6.023.005a āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam
6.023.005c yad gṛhāc cīravasanas tayā prasthāpito vanam
6.023.006a evam uktvā tu vaidehī vepamānā tapasvinī
6.023.006c jagāma jagatīṃ bālā chinnā tu kadalī yathā
6.023.007a sā muhūrtāt samāśvasya pratilabhya ca cetanām
6.023.007c tac chiraḥ samupāghrāya vilalāpāyatekṣaṇā
6.023.008a hā hatāsmi mahābāho vīravratam anuvratā
6.023.008c imāṃ te paścimāvasthāṃ gatāsmi vidhavā kṛtā
6.023.009a prathamaṃ maraṇaṃ nāryā bhartur vaiguṇyam ucyate
6.023.009c suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttas tvaṃ mamāgrataḥ
6.023.010a duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare
6.023.010c yo hi mām udyatas trātuṃ so 'pi tvaṃ vinipātitaḥ
6.023.011a sā śvaśrūr mama kausalyā tvayā putreṇa rāghava
6.023.011c vatseneva yathā dhenur vivatsā vatsalā kṛtā
6.023.012a ādiṣṭaṃ dīrgham āyus te yair acintyaparākrama
6.023.012c anṛtaṃ vacanaṃ teṣām alpāyur asi rāghava
6.023.013a atha vā naśyati prajñā prājñasyāpi satas tava
6.023.013c pacaty enaṃ tathā kālo bhūtānāṃ prabhavo hy ayam
6.023.014a adṛṣṭaṃ mṛtyum āpannaḥ kasmāt tvaṃ nayaśāstravit
6.023.014c vyasanānām upāyajñaḥ kuśalo hy asi varjane
6.023.015a tathā tvaṃ saṃpariṣvajya raudrayātinṛśaṃsayā
6.023.015c kālarātryā mayācchidya hṛtaḥ kamalalocanaḥ
6.023.016a upaśeṣe mahābāho māṃ vihāya tapasvinīm
6.023.016c priyām iva śubhāṃ nārīṃ pṛthivīṃ puruṣarṣabha
6.023.017a arcitaṃ satataṃ yatnād gandhamālyair mayā tava
6.023.017c idaṃ te matpriyaṃ vīra dhanuḥ kāñcanabhūṣitam
6.023.018a pitrā daśarathena tvaṃ śvaśureṇa mamānagha
6.023.018c pūrvaiś ca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ
6.023.019a divi nakṣatrabhūtas tvaṃ mahat karma kṛtaṃ priyam
6.023.019c puṇyaṃ rājarṣivaṃśaṃ tvam ātmanaḥ samupekṣase
6.023.020a kiṃ mān na prekṣase rājan kiṃ māṃ na pratibhāṣase
6.023.020c bālāṃ bālena saṃprāptāṃ bhāryāṃ māṃ sahacāriṇīm
6.023.021a saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā
6.023.021c smara tan mama kākutstha naya mām api duḥkhitām
6.023.022a kasmān mām apahāya tvaṃ gato gatimatāṃ vara
6.023.022c asmāl lokād amuṃ lokaṃ tyaktvā mām iha duḥkhitām
6.023.023a kalyāṇair ucitaṃ yat tat pariṣvaktaṃ mayaiva tu
6.023.023c kravyādais tac charīraṃ te nūnaṃ viparikṛṣyate
6.023.024a agniṣṭomādibhir yajñair iṣṭavān āptadakṣiṇaiḥ
6.023.024c agnihotreṇa saṃskāraṃ kena tvaṃ tu na lapsyase
6.023.025a pravrajyām upapannānāṃ trayāṇām ekam āgatam
6.023.025c pariprakṣyati kausalyā lakṣmaṇaṃ śokalālasā
6.023.026a sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te
6.023.026c tava cākhyāsyate nūnaṃ niśāyāṃ rākṣasair vadham
6.023.027a sā tvāṃ suptaṃ hataṃ śrutvā māṃ ca rakṣogṛhaṃ gatām
6.023.027c hṛdayena vidīrṇena na bhaviṣyati rāghava
6.023.028a sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇaḥ
6.023.028c samānaya patiṃ patnyā kuru kalyāṇam uttamam
6.023.029a śirasā me śiraś cāsya kāyaṃ kāyena yojaya
6.023.029c rāvaṇānugamiṣyāmi gatiṃ bhartur mahātmanaḥ
6.023.029e muhūrtam api necchāmi jīvituṃ pāpajīvinā
6.023.030a śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe
6.023.030c yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ
6.023.031a kṣamā yasmin damas tyāgaḥ satyaṃ dharmaḥ kṛtajñatā
6.023.031c ahiṃsā caiva bhūtānāṃ tam ṛte kā gatir mama
6.023.032a iti sā duḥkhasaṃtaptā vilalāpāyatekṣaṇā
6.023.032c bhartuḥ śiro dhanus tatra samīkṣya janakātmajā
6.023.033a evaṃ lālapyamānāyāṃ sītāyāṃ tatra rākṣasaḥ
6.023.033c abhicakrāma bhartāram anīkasthaḥ kṛtāñjaliḥ
6.023.034a vijayasvāryaputreti so 'bhivādya prasādya ca
6.023.034c nyavedayad anuprāptaṃ prahastaṃ vāhinīpatim
6.023.035a amātyaiḥ sahitaḥ sarvaiḥ prahastaḥ samupasthitaḥ
6.023.035c kiṃ cid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru
6.023.036a etac chrutvā daśagrīvo rākṣasaprativeditam
6.023.036c aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau
6.023.037a sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ
6.023.037c sabhāṃ praviśya vidadhe viditvā rāmavikramam
6.023.038a antardhānaṃ tu tac chīrṣaṃ tac ca kārmukam uttamam
6.023.038c jagāma rāvaṇasyaiva niryāṇasamanantaram
6.023.039a rākṣasendras tu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ
6.023.039c samarthayām āsa tadā rāmakāryaviniścayam
6.023.040a avidūrasthitān sarvān balādhyakṣān hitaiṣiṇaḥ
6.023.040c abravīt kālasadṛśo rāvaṇo rākṣasādhipaḥ
6.023.041a śīghraṃ bherīninādena sphuṭakoṇāhatena me
6.023.041c samānayadhvaṃ sainyāni vaktavyaṃ ca na kāraṇam
6.023.042a tatas tatheti pratigṛhya tad vaco; balādhipās te mahad ātmano balam
6.023.042c samānayaṃś caiva samāgataṃ ca te; nyavedayan bhartari yuddhakāṅkṣiṇi
6.024.001a sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī
6.024.001c āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī
6.024.002a sā hi tatra kṛtā mitraṃ sītayā rakṣyamāṇayā
6.024.002c rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā
6.024.003a sā dadarśa sakhīṃ sītāṃ saramā naṣṭacetanām
6.024.003c upāvṛtyotthitāṃ dhvastāṃ vaḍavām iva pāṃsuṣu
6.024.004a tāṃ samāśvāsayām āsa sakhī snehena suvratā
6.024.004c uktā yad rāvaṇena tvaṃ pratyuktaṃ ca svayaṃ tvayā
6.024.005a sakhīsnehena tad bhīru mayā sarvaṃ pratiśrutam
6.024.005c līnayā ganahe śūhye bhayam utsṛjya rāvaṇāt
6.024.005e tava hetor viśālākṣi na hi me jīvitaṃ priyam
6.024.006a sa saṃbhrāntaś ca niṣkrānto yat kṛte rākṣasādhipaḥ
6.024.006c tac ca me viditaṃ sarvam abhiniṣkramya maithili
6.024.007a na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ
6.024.007c vadhaś ca puruṣavyāghre tasminn evopapadyate
6.024.008a na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ
6.024.008c surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ
6.024.009a dīrghavṛttabhujaḥ śrīmān mahoraskaḥ pratāpavān
6.024.009c dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ
6.024.010a vikrānto rakṣitā nityam ātmanaś ca parasya ca
6.024.010c lakṣmaṇena saha bhrātrā kuśalī nayaśāstravit
6.024.011a hantā parabalaughānām acintyabalapauruṣaḥ
6.024.011c na hato rāghavaḥ śrīmān sīte śatrunibarhaṇaḥ
6.024.012a ayuktabuddhikṛtyena sarvabhūtavirodhinā
6.024.012c iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi
6.024.013a śokas te vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam
6.024.013c dhruvaṃ tvāṃ bhajate lakṣmīḥ priyaṃ prītikaraṃ śṛṇu
6.024.014a uttīrya sāgaraṃ rāmaḥ saha vānarasenayā
6.024.014c saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam
6.024.015a dṛṣṭo me paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ
6.024.015c sahitaiḥ sāgarāntasthair balais tiṣṭhati rakṣitaḥ
6.024.016a anena preṣitā ye ca rākṣasā laghuvikramaḥ
6.024.016c rāghavas tīrṇa ity evaṃ pravṛttis tair ihāhṛtā
6.024.017a sa tāṃ śrutvā viśālākṣi pravṛttiṃ rākṣasādhipaḥ
6.024.017c eṣa mantrayate sarvaiḥ sacivaiḥ saha rāvaṇaḥ
6.024.018a iti bruvāṇā saramā rākṣasī sītayā saha
6.024.018c sarvodyogena sainyānāṃ śabdaṃ śuśrāva bhairavam
6.024.019a daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam
6.024.019c uvāca saramā sītām idaṃ madhurabhāṣiṇī
6.024.020a saṃnāhajananī hy eṣā bhairavā bhīru bherikā
6.024.020c bherīnādaṃ ca gambhīraṃ śṛṇu toyadanisvanam
6.024.021a kalpyante mattamātaṃgā yujyante rathavājinaḥ
6.024.021c tatra tatra ca saṃnaddhāḥ saṃpatanti padātayaḥ
6.024.022a āpūryante rājamārgāḥ sainyair adbhutadarśanaiḥ
6.024.022c vegavadbhir nadadbhiś ca toyaughair iva sāgaraḥ
6.024.023a śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā
6.024.023c rathavājigajānāṃ ca bhūṣitānāṃ ca rakṣasām
6.024.024a prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām
6.024.024c vanaṃ nirdahato dharme yathārūpaṃ vibhāvasoḥ
6.024.025a ghaṇṭānāṃ śṛṇu nirghoṣaṃ rathānāṃ śṛṇu nisvanam
6.024.025c hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā
6.024.026a udyatāyudhahastānāṃ rākṣasendrānuyāyinām
6.024.026c saṃbhramo rakṣasām eṣa tumulo lomaharṣaṇaḥ
6.024.027a śrīs tvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam
6.024.027c rāmāt kamalapatrākṣi daityānām iva vāsavāt
6.024.028a avajitya jitakrodhas tam acintyaparākramaḥ
6.024.028c rāvaṇaṃ samare hatvā bhartā tvādhigamiṣyati
6.024.029a vikramiṣyati rakṣaḥsu bhartā te sahalakṣmaṇaḥ
6.024.029c yathā śatruṣu śatrughno viṣṇunā saha vāsavaḥ
6.024.030a āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm
6.024.030c ahaṃ drakṣyāmi siddhārthāṃ tvāṃ śatrau vinipātite
6.024.031a aśrūṇy ānandajāni tvaṃ vartayiṣyasi śobhane
6.024.031c samāgamya pariṣvaktā tasyorasi mahorasaḥ
6.024.032a acirān mokṣyate sīte devi te jaghanaṃ gatām
6.024.032c dhṛtām etāṃ bahūn māsān veṇīṃ rāmo mahābalaḥ
6.024.033a tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam
6.024.033c mokṣyase śokajaṃ vāri nirmokam iva pannagī
6.024.034a rāvaṇaṃ samare hatvā nacirād eva maithili
6.024.034c tvayā samagraṃ priyayā sukhārho lapsyate sukham
6.024.035a samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā
6.024.035c suvarṣeṇa samāyuktā yathā sasyena medinī
6.024.036a girivaram abhito 'nuvartamāno; haya iva maṇḍalam āśu yaḥ karoti
6.024.036c tam iha śaraṇam abhyupehi devi; divasakaraṃ prabhavo hy ayaṃ prajānām
6.025.001a atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām
6.025.001c saramā hlādayām āsa pṛtivīṃ dyaur ivāmbhasā
6.025.002a tatas tasyā hitaṃ sakhyāś cikīrṣantī sakhī vacaḥ
6.025.002c uvāca kāle kālajñā smitapūrvābhibhāṣiṇī
6.025.003a utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe
6.025.003c nivedya kuśalaṃ rāme praticchannā nivartitum
6.025.004a na hi me kramamāṇāyā nirālambe vihāyasi
6.025.004c samartho gatim anvetuṃ pavano garuḍo 'pi vā
6.025.005a evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt
6.025.005c madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā
6.025.006a samarthā gaganaṃ gantum api vā tvaṃ rasātalam
6.025.006c avagacchāmy akartavyaṃ kartavyaṃ te madantare
6.025.007a matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava
6.025.007c jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ
6.025.008a sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ
6.025.008c māṃ mohayati duṣṭātmā pītamātreva vāruṇī
6.025.009a tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt
6.025.009c rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ
6.025.010a udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama
6.025.010c tad bhayāc cāham udvignā aśokavanikāṃ gatāḥ
6.025.011a yadi nāma kathā tasya niścitaṃ vāpi yad bhavet
6.025.011c nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ
6.025.012a sā tv evaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī
6.025.012c uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam
6.025.013a eṣa te yady abhiprāyas tasmād gacchāmi jānaki
6.025.013c gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām
6.025.014a evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ
6.025.014c śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ
6.025.015a sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ
6.025.015c punar evāgamat kṣipram aśokavanikāṃ tadā
6.025.016a sā praviṣṭā punas tatra dadarśa janakātmajām
6.025.016c pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam
6.025.017a tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm
6.025.017c pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam
6.025.018a ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ
6.025.018c krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ
6.025.019a evam uktā tu saramā sītayā vepamānayā
6.025.019c kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ
6.025.020a jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ
6.025.020c aviddhena ca vaidehi mantrivṛddhena bodhitaḥ
6.025.021a dīyatām abhisatkṛtya manujendrāya maithilī
6.025.021c nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam
6.025.022a laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ
6.025.022c vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryān mānuṣo bhuvi
6.025.023a evaṃ sa mantrivṛddhaiś ca mātrā ca bahu bhāṣitaḥ
6.025.023c na tvām utsahate moktum artahm arthaparo yathā
6.025.024a notsahaty amṛto moktuṃ yuddhe tvām iti maithili
6.025.024c sāmātyasya nṛśaṃsasya niścayo hy eṣa vartate
6.025.025a tad eṣā susthirā buddhir mṛtyulobhād upasthitā
6.025.025c bhayān na śaktas tvāṃ moktum anirastas tu saṃyuge
6.025.025e rākṣasānāṃ ca sarveṣām ātmanaś ca vadhena hi
6.025.026a nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ
6.025.026c pratineṣyati rāmas tvām ayodhyām asitekṣaṇe
6.025.027a etasminn antare śabdo bherīśaṅkhasamākulaḥ
6.025.027c śruto vai sarvasainyānāṃ kampayan dharaṇītalam
6.025.028a śrutvā tu taṃ vānarasainyaśabdaṃ; laṅkāgatā rākṣasarājabhṛtyāḥ
6.025.028c naṣṭaujaso dainyaparītaceṣṭāḥ; śreyo na paśyanti nṛpasya doṣaiḥ
6.026.001a tena śaṅkhavimiśreṇa bherīśabdena rāghavaḥ
6.026.001c upayato mahābāhū rāmaḥ parapuraṃjayaḥ
6.026.002a taṃ ninādaṃ niśamyātha rāvaṇo rākṣaseśvaraḥ
6.026.002c muhūrtaṃ dhyānam āsthāya sacivān abhyudaikṣata
6.026.003a atha tān sacivāṃs tatra sarvān ābhāṣya rāvaṇaḥ
6.026.003c sabhāṃ saṃnādayan sarvām ity uvāca mahābalaḥ
6.026.004a taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam
6.026.004c yad uktavanto rāmasya bhavantas tan mayā śrutam
6.026.004e bhavataś cāpy ahaṃ vedmi yuddhe satyaparākramān
6.026.005a tatas tu sumahāprājño mālyavān nāma rākṣasaḥ
6.026.005c rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho 'bravīt
6.026.006a vidyāsv abhivinīto yo rājā rājan nayānugaḥ
6.026.006c sa śāsti ciram aiśvaryam arīṃś ca kurute vaśe
6.026.007a saṃdadhāno hi kālena vigṛhṇaṃś cāribhiḥ saha
6.026.007c svapakṣavardhanaṃ kurvan mahad aiśvaryam aśnute
6.026.008a hīyamānena kartavyo rājñā saṃdhiḥ samena ca
6.026.008c na śatrum avamanyeta jyāyān kurvīta vigraham
6.026.009a tan mahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa
6.026.009c yadartham abhiyuktāḥ sma sītā tasmai pradīyatām
6.026.010a tasya devarṣayaḥ sarve gandharvāś ca jayaiṣiṇaḥ
6.026.010c virodhaṃ mā gamas tena saṃdhis te tena rocatām
6.026.011a asṛjad bhagavān pakṣau dvāv eva hi pitāmahaḥ
6.026.011c surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau
6.026.012a dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām
6.026.012c adharmo rakṣasaṃ pakṣo hy asurāṇāṃ ca rāvaṇa
6.026.013a dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam
6.026.013c adharmo grasate dharmaṃ tatas tiṣyaḥ pravartate
6.026.014a tat tvayā caratā lokān dharmo vinihato mahān
6.026.014c adharmaḥ pragṛhītaś ca tenāsmadbalinaḥ pare
6.026.015a sa pramādād vivṛddhas te 'dharmo 'hir grasate hi naḥ
6.026.015c vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ
6.026.016a viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā
6.026.016c ṛṣīṇām agnikalpānām udvego janito mahān
6.026.016e teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ
6.026.017a tapasā bhāvitātmāno dharmasyānugrahe ratāḥ
6.026.017c mukhyair yajñair yajanty ete nityaṃ tais tair dvijātayaḥ
6.026.018a juhvaty agnīṃś ca vidhivad vedāṃś coccair adhīyate
6.026.018c abhibhūya ca rakṣāṃsi brahmaghoṣān udairayan
6.026.018e diśo vipradrutāḥ sarve stanayitnur ivoṣṇage
6.026.019a ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ
6.026.019c ādatte rakṣasāṃ tejo dhūmo vyāpya diśo daśa
6.026.020a teṣu teṣu ca deśeṣu puṇyeṣu ca dṛḍhavrataiḥ
6.026.020c caryamāṇaṃ tapas tīvraṃ saṃtāpayati rākṣasān
6.026.021a utpātān vividhān dṛṣṭvā ghorān bahuvidhāṃs tathā
6.026.021c vināśam anupaśyāmi sarveṣāṃ rakṣasām aham
6.026.022a kharābhis tanitā ghorā meghāḥ pratibhayaṃkaraḥ
6.026.022c śoṇitenābhivarṣanti laṅkām uṣṇena sarvataḥ
6.026.023a rudatāṃ vāhanānāṃ ca prapatanty asrabindavaḥ
6.026.023c dhvajā dhvastā vivarṇāś ca na prabhānti yathāpuram
6.026.024a vyālā gomāyavo gṛdhrā vāśanti ca subhairavam
6.026.024c praviśya laṅkām aniśaṃ samavāyāṃś ca kurvate
6.026.025a kālikāḥ pāṇḍurair dantaiḥ prahasanty agrataḥ sthitāḥ
6.026.025c striyaḥ svapneṣu muṣṇantyo gṛhāṇi pratibhāṣya ca
6.026.026a gṛhāṇāṃ balikarmāṇi śvānaḥ paryupabhuñjate
6.026.026c kharā goṣu prajāyante mūṣikā nakulaiḥ saha
6.026.027a mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha
6.026.027c kiṃnarā rākṣasaiś cāpi sameyur mānuṣaiḥ saha
6.026.028a pāṇḍurā raktapādāś ca vihagāḥ kālacoditāḥ
6.026.028c rākṣasānāṃ vināśāya kapotā vicaranti ca
6.026.029a cīkī kūcīti vāśantyaḥ śārikā veśmasu sthitāḥ
6.026.029c patanti grathitāś cāpi nirjitāḥ kalahaiṣiṇaḥ
6.026.030a karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ
6.026.030c kālo gṛhāṇi sarveṣāṃ kāle kāle 'nvavekṣate
6.026.030e etāny anyāni duṣṭāni nimittāny utpatanti ca
6.026.031a viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam
6.026.031c na hi mānuṣamātro 'sau rāghavo dṛḍhavikramaḥ
6.026.032a yena baddhaḥ samudrasya sa setuḥ paramādbhutaḥ
6.026.032c kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa
6.026.033a idaṃ vacas tatra nigadya mālyavan; parīkṣya rakṣo'dhipater manaḥ punaḥ
6.026.033c anuttameṣūttamapauruṣo balī; babhūva tūṣṇīṃ samavekṣya rāvaṇam
6.027.001a tat tu mālyavato vākyaṃ hitam uktaṃ daśānanaḥ
6.027.001c na marṣayati duṣṭātmā kālasya vaśam āgataḥ
6.027.002a sa baddhvā bhrukuṭiṃ vaktre krodhasya vaśam āgataḥ
6.027.002c amarṣāt parivṛttākṣo mālyavantam athābravīt
6.027.003a hitabuddhyā yad ahitaṃ vacaḥ paruṣam ucyate
6.027.003c parapakṣaṃ praviśyaiva naitac chrotragataṃ mama
6.027.004a mānuṣaṃ kṛpaṇaṃ rāmam ekaṃ śākhāmṛgāśrayam
6.027.004c samarthaṃ manyase kena tyaktaṃ pitrā vanālayam
6.027.005a rakṣasām īśvaraṃ māṃ ca devatānāṃ bhayaṃkaram
6.027.005c hīnaṃ māṃ manyase kena ahīnaṃ sarvavikramaiḥ
6.027.006a vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ
6.027.006c tvayāhaṃ paruṣāṇy uktaḥ paraprotsāhanena vā
6.027.007a prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'hbidhāsyati
6.027.007c paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ
6.027.008a ānīya ca vanāt sītāṃ padmahīnām iva śriyam
6.027.008c kimarthaṃ pratidāsyāmi rāghavasya bhayād aham
6.027.009a vṛtaṃ vānarakoṭībhiḥ sasugrīvaṃ salakṣmaṇam
6.027.009c paśya kaiś cid ahobhis tvaṃ rāghavaṃ nihataṃ mayā
6.027.010a dvandve yasya na tiṣṭhanti daivatāny api saṃyuge
6.027.010c sa kasmād rāvaṇo yuddhe bhayam āhārayiṣyati
6.027.011a dvidhā bhajyeyam apy evaṃ na nameyaṃ tu kasya cit
6.027.011c eṣa me sahajo doṣaḥ svabhāvo duratikramaḥ
6.027.012a yadi tāvat samudre tu setur baddho yadṛcchayā
6.027.012c rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam
6.027.013a sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā
6.027.013c pratijānāmi te satyaṃ na jīvan pratiyāsyati
6.027.014a evaṃ bruvāṇaṃ saṃrabdhaṃ ruṣṭaṃ vijñāya rāvaṇam
6.027.014c vrīḍito mālyavān vākyaṃ nottaraṃ pratyapadyata
6.027.015a jayāśiṣā ca rājānaṃ vardhayitvā yathocitam
6.027.015c mālyavān abhyanujñāto jagāma svaṃ niveśanam
6.027.016a rāvaṇas tu sahāmātyo mantrayitvā vimṛśya ca
6.027.016c laṅkāyām atulāṃ guptiṃ kārayām āsa rākṣasaḥ
6.027.017a vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasaṃ
6.027.017c dakṣiṇasyāṃ mahāvīryau mahāpārśva mahodarau
6.027.018a paścimāyām atho dvāri putram indrajitaṃ tathā
6.027.018c vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam
6.027.019a uttarasyāṃ puradvāri vyādiśya śukasāraṇau
6.027.019c svayaṃ cātra bhaviṣyāmi mantriṇas tān uvāca ha
6.027.020a rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam
6.027.020c madhyame 'sthāpayad gulme bahubhiḥ saha rākṣasaiḥ
6.027.021a evaṃvidhānaṃ laṅkāyāṃ kṛtvā rākṣasapuṃgavaḥ
6.027.021c mene kṛtārtham ātmānaṃ kṛtāntavaśam āgataḥ
6.027.022a visarjayām āsa tataḥ sa mantriṇo; vidhānam ājñāpya purasya puṣkalam
6.027.022c jayāśiṣā mantragaṇena pūjito; viveśa so 'ntaḥpuram ṛddhiman mahat
6.028.001a naravānararājau tau sa ca vāyusutaḥ kapiḥ
6.028.001c jāmbavān ṛkṣarājaś ca rākṣasaś ca vibhīṣaṇaḥ
6.028.002a aṅgado vāliputraś ca saumitriḥ śarabhaḥ kapiḥ
6.028.002c suṣeṇaḥ sahadāyādo maindo dvivida eva ca
6.028.003a gajo gavākṣo kumudo nalo 'tha panasas tathā
6.028.003c amitraviṣayaṃ prāptāḥ samavetāḥ samarthayan
6.028.004a iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā
6.028.004c sāsuroragagandharvair amarair api durjayā
6.028.005a kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye
6.028.005c nityaṃ saṃnihito hy atra rāvaṇo rākṣasādhipaḥ
6.028.006a tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt
6.028.006c vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ
6.028.007a analaḥ śarabhaś caiva saṃpātiḥ praghasas tathā
6.028.007c gatvā laṅkāṃ mamāmātyāḥ purīṃ punar ihāgatāḥ
6.028.008a bhūtvā śakunayaḥ sarve praviṣṭāś ca ripor balam
6.028.008c vidhānaṃ vihitaṃ yac ca tad dṛṣṭvā samupasthitāḥ
6.028.009a saṃvidhānaṃ yathāhus te rāvaṇasya durātmanaḥ
6.028.009c rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu
6.028.010a pūrvaṃ prahastaḥ sabalo dvāram āsādya tiṣṭhati
6.028.010c dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau
6.028.011a indrajit paścimadvāraṃ rākṣasair bahubhir vṛtaḥ
6.028.011c paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ
6.028.012a nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ
6.028.012c rākṣasānāṃ sahasrais tu bahubhiḥ śastrapāṇibhiḥ
6.028.013a yuktaḥ paramasaṃvigno rākṣasair bahubhir vṛtaḥ
6.028.013c uttaraṃ nagaradvāraṃ rāvaṇaḥ svayam āsthitaḥ
6.028.014a virūpākṣas tu mahatā śūlakhaḍgadhanuṣmatā
6.028.014c balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ
6.028.015a etān evaṃvidhān gulmāṃl laṅkāyāṃ samudīkṣya te
6.028.015c māmakāḥ sacivāḥ sarve śīghraṃ punar ihāgatāḥ
6.028.016a gajānāṃ ca sahasraṃ ca rathānām ayutaṃ pure
6.028.016c hayānām ayute dve ca sāgrakoṭī ca rakṣasām
6.028.017a vikrāntā balavantaś ca saṃyugeṣv ātatāyinaḥ
6.028.017c iṣṭā rākṣasarājasya nityam ete niśācarāḥ
6.028.018a ekaikasyātra yuddhārthe rākṣasasya viśāṃ pate
6.028.018c parivāraḥ sahasrāṇāṃ sahasram upatiṣṭhate
6.028.019a etāṃ pravṛttiṃ laṅkāyāṃ mantriproktaṃ vibhīṣaṇaḥ
6.028.019c rāmaṃ kamalapatrākṣam idam uttaram abravīt
6.028.020a kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata
6.028.020c ṣaṣṭiḥ śatasahasrāṇi tadā niryānti rākṣasāḥ
6.028.021a parākrameṇa vīryeṇa tejasā sattvagauravāt
6.028.021c sadṛśā yo 'tra darpeṇa rāvaṇasya durātmanaḥ
6.028.022a atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye
6.028.022c samartho hy asi vīryeṇa surāṇām api nigrahe
6.028.023a tad bhavāṃś caturaṅgeṇa balena mahatā vṛtaḥ
6.028.023c vyūhyedaṃ vānarānīkaṃ nirmathiṣyasi rāvaṇam
6.028.024a rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ
6.028.024c śatrūṇāṃ pratighātārtham idaṃ vacanam abravīt
6.028.025a pūrvadvāre tu laṅkāyā nīlo vānarapuṃgavaḥ
6.028.025c prahastaṃ pratiyoddhā syād vānarair bahubhir vṛtaḥ
6.028.026a aṅgado vāliputras tu balena mahatā vṛtaḥ
6.028.026c dakṣiṇe bādhatāṃ dvāre mahāpārśvamahodarau
6.028.027a hanūmān paścimadvāraṃ nipīḍya pavanātmajaḥ
6.028.027c praviśatv aprameyātmā bahubhiḥ kapibhir vṛtaḥ
6.028.028a daityadānavasaṃghānām ṛṣīṇāṃ ca mahātmanām
6.028.028c viprakārapriyaḥ kṣudro varadānabalānvitaḥ
6.028.029a parikrāmati yaḥ sarvāṃl lokān saṃtāpayan prajāḥ
6.028.029c tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ
6.028.030a uttaraṃ nagaradvāram ahaṃ saumitriṇā saha
6.028.030c nipīḍyābhipravekṣyāmi sabalo yatra rāvaṇaḥ
6.028.031a vānarendraś ca balavān ṛkṣarājaś ca jāmbavān
6.028.031c rākṣasendrānujaś caiva gulme bhavatu madhyame
6.028.032a na caiva mānuṣaṃ rūpaṃ kāryaṃ haribhir āhave
6.028.032c eṣā bhavatu naḥ saṃjñā yuddhe 'smin vānare bale
6.028.033a vānarā eva niścihnaṃ svajane 'smin bhaviṣyati
6.028.033c vayaṃ tu mānuṣeṇaiva sapta yotsyāmahe parān
6.028.034a aham eva saha bhrātrā lakṣmaṇena mahaujasā
6.028.034c ātmanā pañcamaś cāyaṃ sakhā mama vibhīṣaṇaḥ
6.028.035a sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam
6.028.035c suvelārohaṇe buddhiṃ cakāra matimān matim
6.028.036a tatas tu rāmo mahatā balena; pracchādya sarvāṃ pṛthivīṃ mahātmā
6.028.036c prahṛṣṭarūpo 'bhijagāma laṅkāṃ; kṛtvā matiṃ so 'rivadhe mahātmā
6.029.001a sa tu kṛtvā suvelasya matim ārohaṇaṃ prati
6.029.001c lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt
6.029.002a vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram
6.029.002c mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā
6.029.003a suvelaṃ sādhu śailendram imaṃ dhātuśataiś citam
6.029.003c adhyārohāmahe sarve vatsyāmo 'tra niśām imām
6.029.004a laṅkāṃ cālokayiṣyāmo nilayaṃ tasya rakṣasaḥ
6.029.004c yena me maraṇāntāya hṛtā bhāryā durātmanā
6.029.005a yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā
6.029.005c rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam
6.029.006a yasmin me vardhate roṣaḥ kīrtite rākṣasādhame
6.029.006c yasyāparādhān nīcasya vadhaṃ drakṣyāmi rakṣasām
6.029.007a eko hi kurute pāpaṃ kālapāśavaśaṃ gataḥ
6.029.007c nīcenātmāpacāreṇa kulaṃ tena vinaśyati
6.029.008a evaṃ saṃmantrayann eva sakrodho rāvaṇaṃ prati
6.029.008c rāmaḥ suvelaṃ vāsāya citrasānum upāruhat
6.029.009a pṛṣṭhato lakṣmaṇa cainam anvagacchat samāhitaḥ
6.029.009c saśaraṃ cāpam udyamya sumahad vikrame rataḥ
6.029.010a tam anvarohat sugrīvaḥ sāmātyaḥ savibhīṣaṇaḥ
6.029.010c hanūmān aṅgado nīlo maindo dvivida eva ca
6.029.011a gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
6.029.011c panasaḥ kumudaś caiva haro rambhaś ca yūthapaḥ
6.029.012a ete cānye ca bahavo vānarāḥ śīghragāminaḥ
6.029.012c te vāyuvegapravaṇās taṃ giriṃ giricāriṇaḥ
6.029.012e adhyārohanta śataśaḥ suvelaṃ yatra rāghavaḥ
6.029.013a te tv adīrgheṇa kālena girim āruhya sarvataḥ
6.029.013c dadṛśuḥ śikhare tasya viṣaktām iva khe purīm
6.029.014a tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām
6.029.014c laṅkāṃ rākṣasasaṃpūrṇāṃ dadṛśur hariyūthapāḥ
6.029.015a prākāracayasaṃsthaiś ca tathā nīlair niśācaraiḥ
6.029.015c dadṛśus te hariśreṣṭhāḥ prākāram aparaṃ kṛtam
6.029.016a te dṛṣṭvā vānarāḥ sarve rākṣasān yuddhakāṅkṣiṇaḥ
6.029.016c mumucur vipulān nādāṃs tatra rāmasya paśyataḥ
6.029.017a tato 'stam agamat sūryaḥ saṃdhyayā pratirañjitaḥ
6.029.017c pūrṇacandrapradīpā ca kṣapā samabhivartate
6.029.018a tataḥ sa rāmo harivāhinīpatir; vibhīṣaṇena pratinandya satkṛtaḥ
6.029.018c salakṣmaṇo yūthapayūthasaṃvṛtaḥ; suvela pṛṣṭhe nyavasad yathāsukham
6.030.001a tāṃ rātrim uṣitās tatra suvele haripuṃgavāḥ
6.030.001c laṅkāyāṃ dadṛśur vīrā vanāny upavanāni ca
6.030.002a samasaumyāni ramyāṇi viśālāny āyatāni ca
6.030.002c dṛṣṭiramyāṇi te dṛṣṭvā babhūvur jātavismayāḥ
6.030.003a campakāśokapuṃnāgasālatālasamākulā
6.030.003c tamālavanasaṃchannā nāgamālāsamāvṛtā
6.030.004a hintālair arjunair nīpaiḥ saptaparṇaiś ca puṣpitaiḥ
6.030.004c tilakaiḥ karṇikāraiś ca paṭālaiś ca samantataḥ
6.030.005a śuśubhe puṣpitāgraiś ca latāparigatair drumaiḥ
6.030.005c laṅkā bahuvidhair divyair yathendrasyāmarāvatī
6.030.006a vicitrakusumopetai raktakomalapallavaiḥ
6.030.006c śādvalaiś ca tathā nīlaiś citrābhir vanarājibhiḥ
6.030.007a gandhāḍhyāny abhiramyāṇi puṣpāṇi ca phalāni ca
6.030.007c dhārayanty agamās tatra bhūṣaṇānīva mānavāḥ
6.030.008a tac caitrarathasaṃkāśaṃ manojñaṃ nandanopamam
6.030.008c vanaṃ sarvartukaṃ ramyaṃ śuśubhe ṣaṭpadāyutam
6.030.009a natyūhakoyaṣṭibhakair nṛtyamānaiś ca barhibhiḥ
6.030.009c rutaṃ parabhṛtānāṃ ca śuśruve vananirjhare
6.030.010a nityamattavihaṃgāni bhramarācaritāni ca
6.030.010c kokilākulaṣaṇḍāni vihagābhirutāni ca
6.030.011a bhṛṅgarājābhigītāni bhramaraiḥ sevitāni ca
6.030.011c koṇālakavighuṣṭāni sārasābhirutāni ca
6.030.012a viviśus te tatas tāni vanāny upavanāni ca
6.030.012c hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ
6.030.013a teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām
6.030.013c puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ
6.030.014a anye tu harivīrāṇāṃ yūthān niṣkramya yūthapāḥ
6.030.014c sugrīveṇābhyanujñātā laṅkāṃ jagmuḥ patākinīm
6.030.015a vitrāsayanto vihagāṃs trāsayanto mṛgadvipān
6.030.015c kampayantaś ca tāṃ laṅkāṃ nādaiḥ svair nadatāṃ varāḥ
6.030.016a kurvantas te mahāvegā mahīṃ cāraṇapīḍitām
6.030.016c rajaś ca sahasaivordhvaṃ jagāma caraṇoddhatam
6.030.017a ṛkṣāḥ siṃhā varāhāś ca mahiṣā vāraṇā mṛgāḥ
6.030.017c tena śabdena vitrastā jagmur bhītā diśo daśa
6.030.018a śikharaṃ tu trikūṭasya prāṃśu caikaṃ divispṛśam
6.030.018c samantāt puṣpasaṃchannaṃ mahārajatasaṃnibham
6.030.019a śatayojanavistīrṇaṃ vimalaṃ cārudarśanam
6.030.019c ślakṣṇaṃ śrīman mahac caiva duṣprāpaṃ śakunair api
6.030.020a manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ
6.030.020c niviṣṭā tatra śikhare laṅkā rāvaṇapālitā
6.030.021a sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ
6.030.021c kāñcanena ca sālena rājatena ca śobhitā
6.030.022a prāsādaiś ca vimānaiś ca laṅkā paramabhūṣitā
6.030.022c ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam
6.030.023a yasyāṃ stambhasahasreṇa prāsādaḥ samalaṃkṛtaḥ
6.030.023c kailāsaśikharākāro dṛśyate kham ivollikhan
6.030.024a caityaḥ sa rākṣasendrasya babhūva purabhūṣaṇam
6.030.024c śatena rakṣasāṃ nityaṃ yaḥ samagreṇa rakṣyate
6.030.025a tāṃ samṛddhāṃ samṛddhārtho lakṣmīvāṃl lakṣmaṇāgrajaḥ
6.030.025c rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ
6.030.026a tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ; prāsādamālābhir alaṃkṛtāṃ ca
6.030.026c purīṃ mahāyantrakavāṭamukhyāṃ; dadarśa rāmo mahatā balena
6.031.001a atha tasmin nimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ
6.031.001c lakṣmaṇaṃ lakṣmisaṃpannam idaṃ vacanam abravīt
6.031.002a parigṛhyodakaṃ śītaṃ vanāni phalavanti ca
6.031.002c balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa
6.031.003a lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmy upasthitam
6.031.003c nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām
6.031.004a vātāś ca paruṣaṃ vānti kampate ca vasuṃdharā
6.031.004c parvatāgrāṇi vepante patanti dharaṇīdharāḥ
6.031.005a meghāḥ kravyādasaṃkāśāḥ paruṣāḥ paruṣasvanāḥ
6.031.005c krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ
6.031.006a raktacandanasaṃkāśā saṃdhyāparamadāruṇā
6.031.006c jvalac ca nipataty etad ādityād agnimaṇḍalam
6.031.007a ādityam abhivāśyante janayanto mahad bhayam
6.031.007c dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ
6.031.008a rajanyām aprakāśaś ca saṃtāpayati candramāḥ
6.031.008c kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye
6.031.009a hrasvo rūkṣo 'praśastaś ca pariveṣaḥ sulohitaḥ
6.031.009c ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate
6.031.010a dṛśyante na yathāvac ca nakṣatrāṇy abhivartate
6.031.010c yugāntam iva lokasya paśya lakṣmaṇa śaṃsati
6.031.011a kākāḥ śyenās tathā gṛdhrā nīcaiḥ paripatanti ca
6.031.011c śivāś cāpy aśivā vācaḥ pravadanti mahāsvanāḥ
6.031.012a kṣipram adya durādharṣāṃ purīṃ rāvaṇapālitām
6.031.012c abhiyāma javenaiva sarvato haribhir vṛtāḥ
6.031.013a ity evaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ
6.031.013c tasmād avātarac chīghraṃ parvatāgrān mahābalaḥ
6.031.014a avatīrya tu dharmātmā tasmāc chailāt sa rāghavaḥ
6.031.014c paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ
6.031.015a saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat
6.031.015c kālajño rāghavaḥ kāle saṃyugāyābhyacodayat
6.031.016a tataḥ kāle mahābāhur balena mahatā vṛtaḥ
6.031.016c prasthitaḥ purato dhanvī laṅkām abhimukhaḥ purīm
6.031.017a taṃ vibhīṣaṇa sugrīvau hanūmāñ jāmbavān nalaḥ
6.031.017c ṛkṣarājas tathā nīlo lakṣmaṇaś cānyayus tadā
6.031.018a tataḥ paścāt sumahatī pṛtanarkṣavanaukasām
6.031.018c pracchādya mahatīṃ bhūmim anuyāti sma rāghavam
6.031.019a śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhām
6.031.019c jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ
6.031.020a tau tv adīrgheṇa kālena bhrātarau rāmalakṣmaṇau
6.031.020c rāvaṇasya purīṃ laṅkām āsedatur ariṃdamau
6.031.021a patākāmālinīṃ ramyām udyānavanaśobhitām
6.031.021c citravaprāṃ suduṣprāpām uccaprākāratoraṇām
6.031.022a tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ
6.031.022c yathānideśaṃ saṃpīḍya nyaviśanta vanaukasaḥ
6.031.023a laṅkāyās tūttaradvāraṃ śailaśṛṅgam ivonnatam
6.031.023c rāmaḥ sahānujo dhanvī jugopa ca rurodha ca
6.031.024a laṅkām upaniviṣṭaś ca rāmo daśarathātmajaḥ
6.031.024c lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām
6.031.025a uttaradvāram āsādya yatra tiṣṭhati rāvaṇaḥ
6.031.025c nānyo rāmād dhi tad dvāraṃ samarthaḥ parirakṣitum
6.031.026a rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram
6.031.026c sāyudhau rākṣasair bhīmair abhiguptaṃ samantataḥ
6.031.026e laghūnāṃ trāsajananaṃ pātālam iva dānavaiḥ
6.031.027a vinyastāni ca yodhānāṃ bahūni vividhāni ca
6.031.027c dadarśāyudhajālāni tathaiva kavacāni ca
6.031.028a pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ
6.031.028c atiṣṭhat saha maindena dvividena ca vīryavān
6.031.029a aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ
6.031.029c ṛṣabheṇa gavākṣeṇa gajena gavayena ca
6.031.030a hanūmān paścimadvāraṃ rarakṣa balavān kapiḥ
6.031.030c pramāthi praghasābhyāṃ ca vīrair anyaiś ca saṃgataḥ
6.031.031a madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata
6.031.031c saha sarvair hariśreṣṭhaiḥ suparṇaśvasanopamaiḥ
6.031.032a vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ
6.031.032c nipīḍyopaniviṣṭāś ca sugrīvo yatra vānaraḥ
6.031.033a śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ
6.031.033c dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat
6.031.034a paścimena tu rāmasya sugrīvaḥ saha jāmbavān
6.031.034c adūrān madhyame gulme tasthau bahubalānugaḥ
6.031.035a te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ
6.031.035c gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire
6.031.036a sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ
6.031.036c sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ
6.031.037a daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ
6.031.037c ke cin nāgasahasrasya babhūvus tulyavikramāḥ
6.031.038a santi caughā balāḥ ke cit ke cic chataguṇottarāḥ
6.031.038c aprameyabalāś cānye tatrāsan hariyūthapāḥ
6.031.039a adbhutaś ca vicitraś ca teṣām āsīt samāgamaḥ
6.031.039c tatra vānarasainyānāṃ śalabhānām ivodgamaḥ
6.031.040a paripūrṇam ivākāśaṃ saṃchanneva ca medinī
6.031.040c laṅkām upaniviṣṭaiś ca saṃpatadbhiś ca vānaraiḥ
6.031.041a śataṃ śatasahasrāṇāṃ pṛthag ṛkṣavanaukasām
6.031.041c laṅkā dvārāṇy upājagmur anye yoddhuṃ samantataḥ
6.031.042a āvṛtaḥ sa giriḥ sarvais taiḥ samantāt plavaṃgamaiḥ
6.031.042c ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata
6.031.043a vānarair balavadbhiś ca babhūva drumapāṇibhiḥ
6.031.043c sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā
6.031.044a rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ
6.031.044c vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ
6.031.045a mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ
6.031.045c sāgarasyeva bhinnasya yathā syāt salilasvanaḥ
6.031.046a tena śabdena mahatā saprākārā satoraṇā
6.031.046c laṅkā pracalitā sarvā saśailavanakānanā
6.031.047a rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī
6.031.047c babhūva durdharṣatarā sarvair api surāsuraiḥ
6.031.048a rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe
6.031.048c saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ
6.031.049a ānantaryam abhiprepsuḥ kramayogārthatattvavit
6.031.049c vibhīṣaṇasyānumate rājadharmam anusmaran
6.031.049e aṅgadaṃ vālitanayaṃ samāhūyedam abravīt
6.031.050a gatvā saumya daśagrīvaṃ brūhi madvacanāt kape
6.031.050c laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ
6.031.051a bhraṣṭaśrīkagataiśvaryamumūrṣo naṣṭacetanaḥ
6.031.051c ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā
6.031.052a nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara
6.031.052c yac ca pāpaṃ kṛtaṃ mohād avaliptena rākṣasa
6.031.053a nūnam adya gato darpaḥ svayambhū varadānajaḥ
6.031.053c yasya daṇḍadharas te 'haṃ dārāharaṇakarśitaḥ
6.031.053e daṇḍaṃ dhārayamāṇas tu laṅkādvare vyavasthitaḥ
6.031.054a padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa
6.031.054c rājarṣīṇāṃ ca sarveṇāṃ gamiṣyasi mayā hataḥ
6.031.055a balena yena vai sītāṃ māyayā rākṣasādhama
6.031.055c mām atikrāmayitvā tvaṃ hṛtavāṃs tad vidarśaya
6.031.056a arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ
6.031.056c na cec charaṇam abhyeṣi mām upādāya maithilīm
6.031.057a dharmātmā rakṣasāṃ śreṣṭhaḥ saṃprāpto 'yaṃ vibhīṣaṇaḥ
6.031.057c laṅkaiśvaryaṃ dhruvaṃ śrīmān ayaṃ prāpnoty akaṇṭakam
6.031.058a na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā
6.031.058c śakyaṃ mūrkhasahāyena pāpenāvijitātmanā
6.031.059a yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa
6.031.059c maccharais tvaṃ raṇe śāntas tataḥ pūto bhaviṣyasi
6.031.060a yady āviśasi lokāṃs trīn pakṣibhūto manojavaḥ
6.031.060c mama cakṣuṣpathaṃ prāpya na jīvan pratiyāsyasi
6.031.061a bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadekikam
6.031.061c sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam
6.031.062a ity uktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā
6.031.062c jagāmākāśam āviśya mūrtimān iva havyavāṭ
6.031.063a so 'tipatya muhūrtena śrīmān rāvaṇamandiram
6.031.063c dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha
6.031.064a tatas tasyāvidūreṇa nipatya haripuṃgavaḥ
6.031.064c dīptāgnisadṛśas tasthāv aṅgadaḥ kanakāṅgadaḥ
6.031.065a tad rāmavacanaṃ sarvam anyūnādhikam uttamam
6.031.065c sāmātyaṃ śrāvayām āsa nivedyātmānam ātmanā
6.031.066a dūto 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ
6.031.066c vāliputro 'ṅgado nāma yadi te śrotram āgataḥ
6.031.067a āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ
6.031.067c niṣpatya pratiyudhyasva nṛśaṃsaṃ puruṣādhama
6.031.068a hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam
6.031.068c nirudvignās trayo lokā bhaviṣyanti hate tvayi
6.031.069a devadānavayakṣāṇāṃ gandharvoragarakṣasām
6.031.069c śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam
6.031.070a vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi
6.031.070c na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi
6.031.071a ity evaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave
6.031.071c amarṣavaśam āpanno niśācaragaṇeśvaraḥ
6.031.072a tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃs tadā
6.031.072c gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt
6.031.073a rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ
6.031.073c jagṛhus taṃ tato ghorāś catvāro rajanīcarāḥ
6.031.074a grāhayām āsa tāreyaḥ svayam ātmānam ātmanā
6.031.074c balaṃ darśayituṃ vīro yātudhānagaṇe tadā
6.031.075a sa tān bāhudvaye saktān ādāya patagān iva
6.031.075c prāsādaṃ śailasaṃkāśam utpāpātāṅgadas tadā
6.031.076a te 'ntarikṣād vinirdhūtās tasya vegena rākṣasāḥ
6.031.076c bhumau nipatitāḥ sarve rākṣasendrasya paśyataḥ
6.031.077a tataḥ prāsādaśikharaṃ śailaśṛṅgam ivonnatam
6.031.077c tat paphāla tadākrāntaṃ daśagrīvasya paśyataḥ
6.031.078a bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ
6.031.078c vinadya sumahānādam utpapāta vihāyasā
6.031.079a rāvaṇas tu paraṃ cakre krodhaṃ prāsādadharṣaṇāt
6.031.079c vināśaṃ cātmanaḥ paśyan niḥśvāsaparamo 'bhavat
6.031.080a rāmas tu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ
6.031.080c vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata
6.031.081a suṣeṇas tu mahāvīryo girikūṭopamo hariḥ
6.031.081c bahubhiḥ saṃvṛtas tatra vānaraiḥ kāmarūpibhiḥ
6.031.082a caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ
6.031.082c paryākramata durdharṣo nakṣatrāṇīva candramāḥ
6.031.083a teṣām akṣauhiṇiśataṃ samavekṣya vanaukasām
6.031.083c laṅkām upaniviṣṭānāṃ sāgaraṃ cātivartatām
6.031.084a rākṣasā vismayaṃ jagmus trāsaṃ jagmus tathāpare
6.031.084c apare samaroddharṣād dharṣam evopapedire
6.031.085a kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram
6.031.085c dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam
6.031.086a tasmin mahābhīṣaṇake pravṛtte; kolāhale rākṣasarājadhānyām
6.031.086c pragṛhya rakṣāṃsi mahāyudhāni; yugāntavātā iva saṃviceruḥ
6.032.001a tatas te rākṣasās tatra gatvā rāvaṇamandiram
6.032.001c nyavedayan purīṃ ruddhāṃ rāmeṇa saha vānaraiḥ
6.032.002a ruddhāṃ tu nagarīṃ śrutvā jātakrodho niśācaraḥ
6.032.002c vidhānaṃ dviguṇaṃ śrutvā prāsādaṃ so 'dhyarohata
6.032.003a sa dadarśāvṛtāṃ laṅkāṃ saśailavanakānanām
6.032.003c asaṃkhyeyair harigaṇaiḥ sarvato yuddhakāṅkṣibhiḥ
6.032.004a sa dṛṣṭvā vānaraiḥ sarvāṃ vasudhāṃ kavalīkṛtām
6.032.004c kathaṃ kṣapayitavyāḥ syur iti cintāparo 'bhavat
6.032.005a sa cintayitvā suciraṃ dhairyam ālambya rāvaṇaḥ
6.032.005c rāghavaṃ hariyūthāṃś ca dadarśāyatalocanaḥ
6.032.006a prekṣato rākṣasendrasya tāny anīkāni bhāgaśaḥ
6.032.006c rāghavapriyakāmārthaṃ laṅkām āruruhus tadā
6.032.007a te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ
6.032.007c laṅkām evāhyavartanta sālatālaśilāyudhāḥ
6.032.008a te drumaiḥ parvatāgraiś ca muṣṭibhiś ca plavaṃgamāḥ
6.032.008c prāsādāgrāṇi coccāni mamantus toraṇāni ca
6.032.009a pārikhāḥ pūrayanti sma prasannasalilāyutāḥ
6.032.009c pāṃsubhiḥ parvatāgraiś ca tṛṇaiḥ kāṣṭhaiś ca vānarāḥ
6.032.010a tataḥ sahasrayūthāś ca koṭiyūthāś ca yūthapāḥ
6.032.010c koṭīśatayutāś cānye laṅkām āruruhus tadā
6.032.011a kāñcanāni pramṛdnantas toraṇāni plavaṃgamāḥ
6.032.011c kailāsaśikharābhāni gopurāṇi pramathya ca
6.032.012a āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
6.032.012c laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ
6.032.013a jayaty atibalo rāmo lakṣmaṇaś ca mahābalaḥ
6.032.013c rājā jayati sugrīvo rāghaveṇābhipālitaḥ
6.032.014a ity evaṃ ghoṣayantaś ca garjantaś ca plavaṃgamāḥ
6.032.014c abhyadhāvanta laṅkāyāḥ prākāraṃ kāmarūpiṇaḥ
6.032.015a vīrabāhuḥ subāhuś ca nalaś ca vanagocaraḥ
6.032.015c nipīḍyopaniviṣṭās te prākāraṃ hariyūthapāḥ
6.032.016a etasminn antare cakruḥ skandhāvāraniveśanam
6.032.017a pūrvadvāraṃ tu kumudaḥ koṭibhir daśabhir vṛtaḥ
6.032.017c āvṛtya balavāṃs tasthau haribhir jitakāśibhiḥ
6.032.018a dakṣiṇadvāram āgamya vīraḥ śatabaliḥ kapiḥ
6.032.018c āvṛtya balavāṃs tasthau viṃśatyā koṭibhir vṛtaḥ
6.032.019a suṣeṇaḥ paścimadvāraṃ gatas tārā pitā hariḥ
6.032.019c āvṛtya balavāṃs tasthau ṣaṣṭi koṭibhir āvṛtaḥ
6.032.020a uttaradvāram āsādya rāmaḥ saumitriṇā saha
6.032.020c āvṛtya balavāṃs tasthau sugrīvaś ca harīśvaraḥ
6.032.021a golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ
6.032.021c vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārvataḥ
6.032.022a ṛṣkāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ
6.032.022c vṛtaḥ koṭyā mahāvīryas tasthau rāmasya pārśvataḥ
6.032.023a saṃnaddhas tu mahāvīryo gadāpāṇir vibhīṣaṇaḥ
6.032.023c vṛto yas tais tu sacivais tasthau tatra mahābalaḥ
6.032.024a gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
6.032.024c samantāt parighāvanto rarakṣur harivāhinīm
6.032.025a tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ
6.032.025c niryāṇaṃ sarvasainyānāṃ drutam ājñāpayat tadā
6.032.026a niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ
6.032.026c samaye pūryamāṇasya vegā iva mahodadheḥ
6.032.027a etasminn antare ghoraḥ saṃgrāmaḥ samapadyata
6.032.027c rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā
6.032.028a te gadābhiḥ pradīptābhiḥ śaktiśūlaparaśvadhaiḥ
6.032.028c nijaghnur vānarān ghorāḥ kathayantaḥ svavikramān
6.032.029a tathā vṛkṣair mahākāyāḥ parvatāgraiś ca vānarāḥ
6.032.029c rākṣasās tāni rakṣāṃsi nakhair dantaiś ca vegitāḥ
6.032.030a rākṣasās tv apare bhīmāḥ prākārasthā mahīgatān
6.032.030c bhiṇḍipālaiś ca khaḍgaiś ca śūlaiś caiva vyadārayan
6.032.031a vānarāś cāpi saṃkruddhāḥ prākārasthān mahīgatāḥ
6.032.031c rākṣasān pātayām āsuḥ samāplutya plavaṃgamāḥ
6.032.032a sa saṃprahāras tumulo māṃsaśoṇitakardamaḥ
6.032.032c rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamāḥ
6.033.001a yudhyatāṃ tu tatas teṣāṃ vānarāṇāṃ mahātmanām
6.033.001c rakṣasāṃ saṃbabhūvātha balakopaḥ sudāruṇaḥ
6.033.002a te hayaiḥ kāñcanāpīḍair dhvajaiś cāgniśikhopamaiḥ
6.033.002c rathaiś cādityasaṃkāśaiḥ kavacaiś ca manoramaiḥ
6.033.003a niryayū rākṣasavyāghrā nādayanto diśo daśa
6.033.003c rākṣasā bhīmakarmāṇo rāvaṇasya jayaiṣiṇaḥ
6.033.004a vānarāṇām api camūr mahatī jayam iccatām
6.033.004c abhyadhāvata tāṃ senāṃ rakṣasāṃ kāmarūpiṇām
6.033.005a etasminn antare teṣām anyonyam abhidhāvatām
6.033.005c rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata
6.033.006a aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ
6.033.006c ayudhyata mahātejās tryambakeṇa yathāndhakaḥ
6.033.007a prajaṅghena ca saṃpātir nityaṃ durmarṣaṇo raṇe
6.033.007c jambūmālinam ārabdho hanūmān api vānaraḥ
6.033.008a saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ
6.033.008c samare tīkṣṇavegena mitraghnena vibhīṣaṇaḥ
6.033.009a tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ
6.033.009c nikumbhena mahātejā nīlo 'pi samayudhyata
6.033.010a vānarendras tu sugrīvaḥ praghasena samāgataḥ
6.033.010c saṃgataḥ samare śrīmān virūpākṣeṇa lakṣmaṇaḥ
6.033.011a agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
6.033.011c suptaghno yajñakopaś ca rāmeṇa saha saṃgatāḥ
6.033.012a vajramuṣṭis tu maindena dvividenāśaniprabhaḥ
6.033.012c rākṣasābhyāṃ sughorābhyāṃ kapimukhyau samāgatau
6.033.013a vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ
6.033.013c samare tīkṣṇavegena nalena samayudhyata
6.033.014a dharmasya putro balavān suṣeṇa iti viśrutaḥ
6.033.014c sa vidyunmālinā sārdham ayudhyata mahākapiḥ
6.033.015a vānarāś cāpare bhīmā rākṣasair aparaiḥ saha
6.033.015c dvandvaṃ samīyur bahudhā yuddhāya bahubhiḥ saha
6.033.016a tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam
6.033.016c rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām
6.033.017a harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ
6.033.017c śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ
6.033.018a ājaghānendrajit kruddho vajreṇeva śatakratuḥ
6.033.018c aṅgadaṃ gadayā vīraṃ śatrusainyavidāraṇam
6.033.019a tasya kāñcanacitrāṅgaṃ rathaṃ sāśvaṃ sasārathim
6.033.019c jaghāna samare śrīmān aṅgado vegavān kapiḥ
6.033.020a saṃpātis tu tribhir bāṇaiḥ prajaṅghena samāhataḥ
6.033.020c nijaghānāśvakarṇena prajaṅghaṃ raṇamūrdhani
6.033.021a jambūmālī rathasthas tu rathaśaktyā mahābalaḥ
6.033.021c bibheda samare kruddho hanūmantaṃ stanāntare
6.033.022a tasya taṃ ratham āsthāya hanūmān mārutātmajaḥ
6.033.022c pramamātha talenāśu saha tenaiva rakṣasā
6.033.023a bhinnagātraḥ śarais tīkṣṇaiḥ kṣiprahastena rakṣasā
6.033.023c prajaghānādriśṛṅgeṇa tapanaṃ muṣṭinā gajaḥ
6.033.024a grasantam iva sainyāni praghasaṃ vānarādhipaḥ
6.033.024c sugrīvaḥ saptaparṇena nirbibheda jaghāna ca
6.033.025a prapīḍya śaravarṣeṇa rākṣasaṃ bhīmadarśanam
6.033.025c nijaghāna virūpākṣaṃ śareṇaikena lakṣmaṇaḥ
6.033.026a agniketuś ca durdharṣo raśmiketuś ca rākṣasaḥ
6.033.026c suptighno yajñakopaś ca rāmaṃ nirbibhiduḥ śaraiḥ
6.033.027a teṣāṃ caturṇāṃ rāmas tu śirāṃsi samare śaraiḥ
6.033.027c kruddhaś caturbhiś ciccheda ghorair agniśikhopamaiḥ
6.033.028a vajramuṣṭis tu maindena muṣṭinā nihato raṇe
6.033.028c papāta sarathaḥ sāśvaḥ purāṭṭa iva bhūtale
6.033.029a vajrāśanisamasparśo dvivido 'py aśaniprabham
6.033.029c jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām
6.033.030a dvividaṃ vānarendraṃ tu drumayodhinam āhave
6.033.030c śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ
6.033.031a sa śarair atividdhāṅgo dvividaḥ krodhamūrchitaḥ
6.033.031c sālena sarathaṃ sāśvaṃ nijaghānāśaniprabham
6.033.032a nikumbhas tu raṇe nīlaṃ nīlāñjanacayaprabham
6.033.032c nirbibheda śarais tīkṣṇaiḥ karair megham ivāṃśumān
6.033.033a punaḥ śaraśatenātha kṣiprahasto niśācaraḥ
6.033.033c bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca
6.033.034a tasyaiva rathacakreṇa nīlo viṣṇur ivāhave
6.033.034c śiraś ciccheda samare nikumbhasya ca sāratheḥ
6.033.035a vidyunmālī rathasthas tu śaraiḥ kāñcanabhūṣaṇaiḥ
6.033.035c suṣeṇaṃ tāḍayām āsa nanāda ca muhur muhuḥ
6.033.036a taṃ rathastham atho dṛṣṭvā suṣeṇo vānarottamaḥ
6.033.036c giriśṛṅgeṇa mahatā ratham āśu nyapātayat
6.033.037a lāghavena tu saṃyukto vidyunmālī niśācaraḥ
6.033.037c apakramya rathāt tūrṇaṃ gadāpāṇiḥ kṣitau sthitaḥ
6.033.038a tataḥ krodhasamāviṣṭaḥ suṣeṇo haripuṃgavaḥ
6.033.038c śilāṃ sumahatīṃ gṛhya niśācaram abhidravat
6.033.039a tam āpatantaṃ gadayā vidyunmālī niśācaraḥ
6.033.039c vakṣasy abhijagnānāśu suṣeṇaṃ harisattamam
6.033.040a gadāprahāraṃ taṃ ghoram acintyaplavagottamaḥ
6.033.040c tāṃ śilāṃ pātayām āsa tasyorasi mahāmṛdhe
6.033.041a śilāprahārābhihato vidyunmālī niśācaraḥ
6.033.041c niṣpiṣṭahṛdayo bhūmau gatāsur nipapāta ha
6.033.042a evaṃ tair vānaraiḥ śūraiḥ śūrās te rajanīcarāḥ
6.033.042c dvandve vimṛditās tatra daityā iva divaukasaiḥ
6.033.043a bhallaiḥ khaḍgair gadābhiś ca śaktitomara paṭṭasaiḥ
6.033.043c apaviddhaś ca bhinnaś ca rathaiḥ sāṃgrāmikair hayaiḥ
6.033.044a nihataiḥ kuñjarair mattais tathā vānararākṣasaiḥ
6.033.044c cakrākṣayugadaṇḍaiś ca bhagnair dharaṇisaṃśritaiḥ
6.033.044e babhūvāyodhanaṃ ghoraṃ gomāyugaṇasevitam
6.033.045a kabandhāni samutpetur dikṣu vānararakṣasām
6.033.045c vimarde tumule tasmin devāsuraraṇopame
6.033.046a vidāryamāṇā haripuṃgavais tadā; niśācarāḥ śoṇitadigdhagātrāḥ
6.033.046c punaḥ suyuddhaṃ tarasā samāśritā; divākarasyāstamayābhikāṅkṣiṇaḥ
6.034.001a yudhyatām eva teṣāṃ tu tadā vānararakṣasām
6.034.001c ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī
6.034.002a anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām
6.034.002c saṃpravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām
6.034.003a rākṣaso 'sīti harayo hariś cāsīti rākṣasāḥ
6.034.003c anyonyaṃ samare jaghnus tasmiṃs tamasi dāruṇe
6.034.004a jahi dāraya caitīti kathaṃ vidravasīti ca
6.034.004c evaṃ sutumulaḥ śabdas tasmiṃs tamasi śuśruve
6.034.005a kālāḥ kāñcanasaṃnāhās tasmiṃs tamasi rākṣasāḥ
6.034.005c saṃprādṛśyanta śailendrā dīptauṣadhivanā iva
6.034.006a tasmiṃs tamasi duṣpāre rākṣasāḥ krodhamūrchitāḥ
6.034.006c paripetur mahāvegā bhakṣayantaḥ plavaṃgamān
6.034.007a te hayān kāñcanāpīḍan dhvajāṃś cāgniśikhopamān
6.034.007c āplutya daśanais tīkṣṇair bhīmakopā vyadārayan
6.034.008a kuñjarān kuñjarārohān patākādhvajino rathān
6.034.008c cakarṣuś ca dadaṃśuś ca daśanaiḥ krodhamūrchitāḥ
6.034.009a lakṣmaṇaś cāpi rāmaś ca śarair āśīviṣomapaiḥ
6.034.009c dṛśyādṛśyāni rakṣāṃsi pravarāṇi nijaghnatuḥ
6.034.010a turaṃgakhuravidhvastaṃ rathanemisamuddhatam
6.034.010c rurodha karṇanetrāṇiṇyudhyatāṃ dharaṇīrajaḥ
6.034.011a vartamāne tathā ghore saṃgrāme lomaharṣaṇe
6.034.011c rudhirodā mahāvegā nadyas tatra prasusruvuḥ
6.034.012a tato bherīmṛdaṅgānāṃ paṇavānāṃ ca nisvanaḥ
6.034.012c śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ
6.034.013a hatānāṃ stanamānānāṃ rākṣasānāṃ ca nisvanaḥ
6.034.013c śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ
6.034.014a śastrapuṣpopahārā ca tatrāsīd yuddhamedinī
6.034.014c durjñeyā durniveśā ca śoṇitāsravakardamā
6.034.015a sā babhūva niśā ghorā harirākṣasahāriṇī
6.034.015c kālarātrīva bhūtānāṃ sarveṣāṃ duratikramā
6.034.016a tatas te rākṣasās tatra tasmiṃs tamasi dāruṇe
6.034.016c rāmam evābhyadhāvanta saṃhṛṣṭā śaravṛṣṭibhiḥ
6.034.017a teṣām āpatatāṃ śabdaḥ kruddhānām abhigarjatām
6.034.017c udvarta iva saptānāṃ samudrāṇām abhūt svanaḥ
6.034.018a teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān
6.034.018c nimeṣāntaramātreṇa śitair agniśikhopamaiḥ
6.034.019a yajñaśatruś ca durdharṣo mahāpārśvamahodarau
6.034.019c vajradaṃṣṭro mahākāyas tau cobhau śukasāraṇau
6.034.020a te tu rāmeṇa bāṇaughaḥ sarvamarmasu tāḍitāḥ
6.034.020c yuddhād apasṛtās tatra sāvaśeṣāyuṣo 'bhavan
6.034.021a tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ
6.034.021c diśaś cakāra vimalāḥ pradiśaś ca mahābalaḥ
6.034.022a ye tv anye rākṣasā vīrā rāmasyābhimukhe sthitāḥ
6.034.022c te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam
6.034.023a suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ
6.034.023c babhūva rajanī citrā khadyotair iva śāradī
6.034.024a rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ
6.034.024c sā babhūva niśā ghorā bhūyo ghoratarā tadā
6.034.025a tena śabdena mahatā pravṛddhena samantataḥ
6.034.025c trikūṭaḥ kandarākīrṇaḥ pravyāharad ivācalaḥ
6.034.026a golāṅgūlā mahākāyās tamasā tulyavarcasaḥ
6.034.026c saṃpariṣvajya bāhubhyāṃ bhakṣayan rajanīcarān
6.034.027a aṅgadas tu raṇe śatruṃ nihantuṃ samupasthitaḥ
6.034.027c rāvaṇer nijaghānāśu sārathiṃ ca hayān api
6.034.028a indrajit tu rathaṃ tyaktvā hatāśvo hatasārathiḥ
6.034.028c aṅgadena mahāmāyas tatraivāntaradhīyata
6.034.029a so 'ntardhāna gataḥ pāpo rāvaṇī raṇakarkaśaḥ
6.034.029c brahmadattavaro vīro rāvaṇiḥ krodhamūrchitaḥ
6.034.029e adṛśyo niśitān bāṇān mumocāśanivarcasaḥ
6.034.030a sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ
6.034.030c bibheda samare kruddhaḥ sarvagātreṣu rākṣasaḥ
6.035.001a sa tasya gatim anvicchan rājaputraḥ pratāpavān
6.035.001c dideśātibalo rāmo daśavānarayūthapān
6.035.002a dvau suṣeṇasya dāyādau nīlaṃ ca plavagarṣabham
6.035.002c aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam
6.035.003a vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam
6.035.003c ṛṣabhaṃ carṣabhaskandham ādideśa paraṃtapaḥ
6.035.004a te saṃprahṛṣṭā harayo bhīmān udyamya pādapān
6.035.004c ākāśaṃ viviśuḥ sarve mārgāmāṇā diśo daśa
6.035.005a teṣāṃ vegavatāṃ vegam iṣubhir vegavattaraiḥ
6.035.005c astravit paramāstreṇa vārayām āsa rāvaṇiḥ
6.035.006a taṃ bhīmavegā harayo nārācaiḥ kṣatavikṣatāḥ
6.035.006c andhakāre na dadṛśur meghaiḥ sūryam ivāvṛtam
6.035.007a rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān
6.035.007c bhṛśam āveśayām āsa rāvaṇiḥ samitiṃjayaḥ
6.035.008a nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau
6.035.008c kruddhenendrajotā vīrau pannagaiḥ śaratāṃ gataiḥ
6.035.009a tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu
6.035.009c tāv ubhau ca prakāśete puṣpitāv iva kiṃśukau
6.035.010a tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ
6.035.010c rāvaṇir bhrātarau vākyam antardhānagato 'bravīt
6.035.011a yudhyamānam anālakṣyaṃ śakro 'pi tridaśeśvaraḥ
6.035.011c draṣṭum āsādituṃ vāpi na śaktaḥ kiṃ punar yuvām
6.035.012a prāvṛtāv iṣujālena rāghavau kaṅkapatriṇā
6.035.012c eṣa roṣaparītātmā nayāmi yamasādanam
6.035.013a evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau
6.035.013c nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca
6.035.014a bhinnāñjanacayaśyāmo visphārya vipulaṃ dhanuḥ
6.035.014c bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe
6.035.015a tato marmasu marmajño majjayan niśitāñ śarān
6.035.015c rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ
6.035.016a baddhau tu śarabandhena tāv ubhau raṇamūrdhani
6.035.016c nimeṣāntaramātreṇa na śekatur udīkṣitum
6.035.017a tato vibhinnasarvāṅgau śaraśalyācitāv ubhau
6.035.017c dhvajāv iva mahendrasya rajjumuktau prakampitau
6.035.018a tau saṃpracalitau vīrau marmabhedena karśitau
6.035.018c nipetatur maheṣvāsau jagatyāṃ jagatīpatī
6.035.019a tau vīraśayane vīrau śayānau rudhirokṣitau
6.035.019c śaraveṣṭitasarvāṅgāv ārtau paramapīḍitau
6.035.020a na hy aviddhaṃ tayor gātraṃ babhūvāṅgulam antaram
6.035.020c nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ
6.035.021a tau tu krūreṇa nihatau rakṣasā kāmarūpiṇā
6.035.021c asṛksusruvatus tīvraṃ jalaṃ prasravaṇāv iva
6.035.022a papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ
6.035.022c krodhād indrajitā yena purā śakro vinirjitaḥ
6.035.023a nāracair ardhanārācair bhallair añjalikair api
6.035.023c vivyādha vatsadantaiś ca siṃhadaṃṣṭraiḥ kṣurais tathā
6.035.024a sa vīraśayane śiśye vijyam ādāya kārmukam
6.035.024c bhinnamuṣṭiparīṇāhaṃ triṇataṃ rukmabhūṣitam
6.035.025a bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham
6.035.025c sa tatra lakṣmaṇo dṛṣṭvā nirāśo jīvite 'bhavat
6.035.026a baddhau tu vīrau patitau śayānau; tau vānarāḥ saṃparivārya tasthuḥ
6.035.026c samāgatā vāyusutapramukhyā; viṣadam ārtāḥ paramaṃ ca jagmuḥ
6.036.001a tato dyāṃ pṛthivīṃ caiva vīkṣamāṇā vanaukasaḥ
6.036.001c dadṛśuḥ saṃtatau bāṇair bhrātarau rāmalakṣmaṇau
6.036.002a vṛṣṭvevoparate deve kṛtakarmaṇi rākṣase
6.036.002c ājagāmātha taṃ deśaṃ sasugrīvo vibhīṣaṇaḥ
6.036.003a nīladvividamaindāś ca suṣeṇasumukhāṅgadāḥ
6.036.003c tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau
6.036.004a niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau
6.036.004c śarajālācitau stabdhau śayānau śaratalpayoḥ
6.036.005a niḥśvasantau yathā sarpau niśceṣṭau mandavikramau
6.036.005c rudhirasrāvadigdhāṅgau tāpanīyāv iva dhvajau
6.036.006a tau vīraśayane vīrau śayānau mandaceṣṭitau
6.036.006c yūthapais taiḥ parivṛtau bāṣpavyākulalocanaiḥ
6.036.007a rāghavau patitau dṛṣṭvā śarajālasamāvṛtau
6.036.007c babhūvur vyathitāḥ sarve vānarāḥ savibhīṣaṇāḥ
6.036.008a antarikṣaṃ nirīkṣanto diśaḥ sarvāś ca vānarāḥ
6.036.008c na cainaṃ māyayā channaṃ dadṛśū rāvaṇiṃ raṇe
6.036.009a taṃ tu māyāpraticchinnaṃ māyayaiva vibhīṣaṇaḥ
6.036.009c vīkṣamāṇo dadarśātha bhrātuḥ putram avasthitam
6.036.010a tam apratima karmāṇam apratidvandvam āhave
6.036.010c dadarśāntarhitaṃ vīraṃ varadānād vibhīṣaṇaḥ
6.036.011a indrajit tv ātmanaḥ karma tau śayānau samīkṣya ca
6.036.011c uvāca paramaprīto harṣayan sarvanairṛtān
6.036.012a dūṣaṇasya ca hantārau kharasya ca mahābalau
6.036.012c sāditau māmakair bāṇair bhrātarau rāmalakṣmaṇau
6.036.013a nemau mokṣayituṃ śakyāv etasmād iṣubandhanāt
6.036.013c sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ
6.036.014a yatkṛte cintayānasya śokārtasya pitur mama
6.036.014c aspṛṣṭvā śayanaṃ gātrais triyāmā yāti śarvatī
6.036.015a kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsv ivākulā
6.036.015c so 'yaṃ mūlaharo 'narthaḥ sarveṣāṃ nihato mayā
6.036.016a rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām
6.036.016c vikramā niṣphalāḥ sarve yathā śaradi toyadāḥ
6.036.017a evam uktvā tu tān sarvān rākṣasān paripārśvagān
6.036.017c yūthapān api tān sarvāṃs tāḍayām āsa rāvaṇiḥ
6.036.018a tān ardayitvā bāṇaughais trāsayitvā ca vānarān
6.036.018c prajahāsa mahābāhur vacanaṃ cedam abravīt
6.036.019a śarabandhena ghoreṇa mayā baddhau camūmukhe
6.036.019c sahitau bhrātarāv etau niśāmayata rākṣasāḥ
6.036.020a evam uktās tu te sarve rākṣasāḥ kūṭayodhinaḥ
6.036.020c paraṃ vismayam ājagmuḥ karmaṇā tena toṣitāḥ
6.036.021a vineduś ca mahānādān sarve te jaladopamāḥ
6.036.021c hato rāma iti jñātvā rāvaṇiṃ samapūjayan
6.036.022a niṣpandau tu tadā dṛṣṭvā tāv ubhau rāmalakṣmaṇau
6.036.022c vasudhāyāṃ nirucchvāsau hatāv ity anvamanyata
6.036.023a harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ
6.036.023c praviveśa purīṃ laṅkāṃ harṣayan sarvanairṛtān
6.036.024a rāmalakṣmaṇayor dṛṣṭvā śarīre sāyakaiś cite
6.036.024c sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat
6.036.025a tam uvāca paritrastaṃ vānarendraṃ vibhīṣaṇaḥ
6.036.025c sabāṣpavadanaṃ dīnaṃ śokavyākulalocanam
6.036.026a alaṃ trāsena sugrīva bāṣpavego nigṛhyatām
6.036.026c evaṃ prāyāṇi yuddhāni vijayo nāsti naiṣṭhikaḥ
6.036.027a saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati
6.036.027c moham etau prahāsyete bhrātarau rāmalakṣmaṇau
6.036.028a paryavasthāpayātmānam anāthaṃ māṃ ca vānara
6.036.028c satyadharmānuraktānāṃ nāsti mṛtyukṛtaṃ bhayam
6.036.029a evam uktvā tatas tasya jalaklinnena pāṇinā
6.036.029c sugrīvasya śubhe netre pramamārja vibhīṣaṇaḥ
6.036.030a pramṛjya vadanaṃ tasya kapirājasya dhīmataḥ
6.036.030c abravīt kālasaṃprātam asaṃbhrāntam idaṃ vacaḥ
6.036.031a na kālaḥ kapirājendra vaiklavyam anuvartitum
6.036.031c atisneho 'py akāle 'smin maraṇāyopapadyate
6.036.032a tasmād utsṛjya vaiklavyaṃ sarvakāryavināśanam
6.036.032c hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām
6.036.033a atha vā rakṣyatāṃ rāmo yāvat saṃjñā viparyayaḥ
6.036.033c labdhasaṃjñau tu kākutsthau bhayaṃ no vyapaneṣyataḥ
6.036.034a naitat kiṃ cana rāmasya na ca rāmo mumūrṣati
6.036.034c na hy enaṃ hāsyate lakṣmīr durlabhā yā gatāyuṣām
6.036.035a tasmād āśvāsayātmānaṃ balaṃ cāśvāsaya svakam
6.036.035c yāvat sarvāṇi sainyāni punaḥ saṃsthāpayāmy aham
6.036.036a ete hy utphullanayanās trāsād āgatasādhvasāḥ
6.036.036c karṇe karṇe prakathitā harayo haripuṃgava
6.036.037a māṃ tu dṛṣṭvā pradhāvantam anīkaṃ saṃpraharṣitum
6.036.037c tyajantu harayas trāsaṃ bhuktapūrvām iva srajam
6.036.038a samāśvāsya tu sugrīvaṃ rākṣasendro vibhīṣaṇaḥ
6.036.038c vidrutaṃ vānarānīkaṃ tat samāśvāsayat punaḥ
6.036.039a indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ
6.036.039c viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat
6.036.040a tatra rāvaṇam āsīnam abhivādya kṛtāñjaliḥ
6.036.040c ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau
6.036.041a utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje
6.036.041c rāvaṇo rakṣasāṃ madhye śrutvā śatrū nipātitau
6.036.042a upāghrāya sa mūrdhny enaṃ papraccha prītamānasaḥ
6.036.042c pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat
6.036.043a sa harṣavegānugatāntarātmā; śrutvā vacas tasya mahārathasya
6.036.043c jahau jvaraṃ dāśaratheḥ samutthitaṃ; prahṛṣya vācābhinananda putram
6.037.001a pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje
6.037.001c rāghavaṃ parivāryārtā rarakṣur vānararṣabhāḥ
6.037.002a hanūmān aṅgado nīlaḥ suṣeṇaḥ kumudo nalaḥ
6.037.002c gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
6.037.003a jāmbavān ṛṣabhaḥ sundo rambhaḥ śatabaliḥ pṛthuḥ
6.037.003c vyūḍhānīkāś ca yattāś ca drumān ādāya sarvataḥ
6.037.004a vīkṣamāṇā diśaḥ sarvās tiryag ūrdhvaṃ ca vānarāḥ
6.037.004c tṛṇeṣv api ca ceṣṭatsu rākṣasā iti menire
6.037.005a rāvaṇaś cāpi saṃhṛṣṭo visṛjyendrajitaṃ sutam
6.037.005c ājuhāva tataḥ sītā rakṣaṇī rākṣasīs tadā
6.037.006a rākṣasyas trijaṭā cāpi śāsanāt tam upasthitāḥ
6.037.006c tā uvāca tato hṛṣṭo rākṣasī rākṣaseśvaraḥ
6.037.007a hatāv indrajitākhyāta vaidehyā rāmalakṣmaṇau
6.037.007c puṣpakaṃ ca samāropya darśayadhvaṃ hatau raṇe
6.037.008a yad āśrayād avaṣṭabdho neyaṃ mām upatiṣṭhati
6.037.008c so 'syā bhartā saha bhrātrā nirasto raṇamūrdhani
6.037.009a nirviśaṅkā nirudvignā nirapekṣā ca maithilī
6.037.009c mām upasthāsyate sītā sarvābharaṇabhūṣitā
6.037.010a adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam
6.037.010c avekṣya vinivṛttāśā nānyāṃ gatim apaśyatī
6.037.011a tasya tadvacanaṃ śrutvā rāvaṇasya durātmanaḥ
6.037.011c rākṣasyas tās tathety uktvā prajagmur yatra puṣpakam
6.037.012a tataḥ puṣpakam ādaya rākṣasyo rāvaṇājñayā
6.037.012c aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan
6.037.013a tām ādāya tu rākṣasyo bhartṛśokaparāyaṇām
6.037.013c sītām āropayām āsur vimānaṃ puṣpakaṃ tadā
6.037.014a tataḥ puṣpakam āropya sītāṃ trijaṭayā saha
6.037.014c rāvaṇo 'kārayal laṅkāṃ patākādhvajamālinīm
6.037.015a prāghoṣayata hṛṣṭaś ca laṅkāyāṃ rākṣaseśvaraḥ
6.037.015c rāghavo lakṣmaṇaś caiva hatāv indrajitā raṇe
6.037.016a vimānenāpi sītā tu gatvā trijaṭayā saha
6.037.016c dadarśa vānarāṇāṃ tu sarvaṃ sinyaṃ nipātitam
6.037.017a prahṛṣṭamanasaś cāpi dadarśa piśitāśanān
6.037.017c vānarāṃś cāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ
6.037.018a tataḥ sītā dadarśobhau śayānau śatatalpayoḥ
6.037.018c lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau
6.037.019a vidhvastakavacau vīrau vipraviddhaśarāsanau
6.037.019c sāyakaiś chinnasarvāṅgau śarastambhamayau kṣitau
6.037.020a tau dṛṣṭvā bhrātarau tatra vīrau sā puruṣarṣabhau
6.037.020c duḥkhārtā subhṛśaṃ sītā karuṇaṃ vilalāpa ha
6.037.021a sā bāṣpaśokābhihatā samīkṣya; tau bhrātarau devasamaprabhāvau
6.037.021c vitarkayantī nidhanaṃ tayoḥ sā; duḥkhānvitā vākyam idaṃ jagāda
6.038.001a bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam
6.038.001c vilalāpa bhṛśaṃ sītā karuṇaṃ śokakarśitā
6.038.002a ūcur lakṣaṇikā ye māṃ putriṇy avidhaveti ca
6.038.002c te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ
6.038.003a yajvano mahiṣīṃ ye mām ūcuḥ patnīṃ ca satriṇaḥ
6.038.003c te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
6.038.004a vīrapārthivapatnī tvaṃ ye dhanyeti ca māṃ viduḥ
6.038.004c te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
6.038.005a ūcuḥ saṃśravaṇe ye māṃ dvijāḥ kārtāntikāḥ śubhām
6.038.005c te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ
6.038.006a imāni khalu padmāni pādayor yaiḥ kila striyaḥ
6.038.006c adhirājye 'bhiṣicyante narendraiḥ patibhiḥ saha
6.038.007a vaidhavyaṃ yānti yair nāryo 'lakṣaṇair bhāgyadurlabhāḥ
6.038.007c nātmanas tāni paśyāmi paśyantī hatalakṣaṇā
6.038.008a satyānīmāni padmāni strīṇām uktvāni lakṣaṇe
6.038.008c tāny adya nihate rāme vitathāni bhavanti me
6.038.009a keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama
6.038.009c vṛtte cālomaśe jaṅghe dantāś cāviralā mama
6.038.010a śaṅkhe netre karau pādau gulphāv ūrū ca me citau
6.038.010c anuvṛttā nakhāḥ snigdhāḥ samāś cāṅgulayo mama
6.038.011a stanau cāviralau pīnau mamemau magnacūcukau
6.038.011c magnā cotsaṅginī nābhiḥ pārśvoraskaṃ ca me citam
6.038.012a mama varṇo maṇinibho mṛdūny aṅgaruhāṇi ca
6.038.012c pratiṣṭhitāṃ dvadaśabhir mām ūcuḥ śubhalakṣaṇām
6.038.013a samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat
6.038.013c mandasmitety eva ca māṃ kanyālakṣaṇikā viduḥ
6.038.014a adhirājye 'bhiṣeko me brāhmaṇaiḥ patinā saha
6.038.014c kṛtāntakuśalair uktaṃ tat sarvaṃ vitathīkṛtam
6.038.015a śodhayitvā janasthānaṃ pravṛttim upalabhya ca
6.038.015c tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau
6.038.016a nanu vāruṇam āgneyam aindraṃ vāyavyam eva ca
6.038.016c astraṃ brahmaśiraś caiva rāghavau pratyapadyatām
6.038.017a adṛśyamānena raṇe māyayā vāsavopamau
6.038.017c mama nāthāv anāthāyā nihatau rāmalakṣmaṇau
6.038.018a na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ
6.038.018c jīvan pratinivarteta yady api syān manojavaḥ
6.038.019a na kālasyātibhāro 'sti kṛtāntaś ca sudurjayaḥ
6.038.019c yatra rāmaḥ saha bhrātrā śete yudhi nipāthitaḥ
6.038.020a nāhaṃ śocāmi bhartāraṃ nihataṃ na ca lakṣmaṇam
6.038.020c nātmānaṃ jananī cāpi yathā śvaśrūṃ tapasvinīm
6.038.021a sā hi cintayate nityaṃ samāptavratam āgatam
6.038.021c kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam
6.038.022a paridevayamānāṃ tāṃ rākṣasī trijaṭābravīt
6.038.022c mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati
6.038.023a kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca
6.038.023c yathemau jīvato devi bhrātarau rāmalakṣmaṇau
6.038.024a na hi kopaparītāni harṣaparyutsukāni ca
6.038.024c bhavanti yudhi yodhānāṃ mukhāni nihate patau
6.038.025a idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ
6.038.025c divyaṃ tvāṃ dhārayen nedaṃ yady etau gajajīvitau
6.038.026a hatavīrapradhānā hi hatotsāhā nirudyamā
6.038.026c senā bhramati saṃkhyeṣu hatakarṇeva naur jale
6.038.027a iyaṃ punar asaṃbhrāntā nirudvignā tarasvinī
6.038.027c senā rakṣati kākutsthau māyayā nirjitau raṇe
6.038.028a sā tvaṃ bhava suvisrabdhā anumānaiḥ sukhodayaiḥ
6.038.028c ahatau paśya kākutsthau snehād etad bravīmi te
6.038.029a anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana
6.038.029c cāritrasukhaśīlatvāt praviṣṭāsi mano mama
6.038.030a nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ
6.038.030c etayor ānanaṃ dṛṣṭvā mayā cāveditaṃ tava
6.038.031a idaṃ ca sumahac cihnaṃ śanaiḥ paśyasva maithili
6.038.031c niḥsaṃjñāv apy ubhāv etau naiva lakṣmīr viyujyate
6.038.032a prāyeṇa gatasattvānāṃ puruṣāṇāṃ gatāyuṣām
6.038.032c dṛśyamāneṣu vaktreṣu paraṃ bhavati vaikṛtam
6.038.033a tyaja śokaṃ ca duḥkhaṃ ca mohaṃ ca janakātmaje
6.038.033c rāmalakṣmaṇayor arthe nādya śakyam ajīvitum
6.038.034a śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā
6.038.034c kṛtāñjalir uvācedam evam astv iti maithilī
6.038.035a vimānaṃ puṣpakaṃ tat tu samivartya manojavam
6.038.035c dīnā trijaṭayā sītā laṅkām eva praveśitā
6.038.036a tatas trijaṭayā sārdhaṃ puṣpakād avaruhya sā
6.038.036c aśokavanikām eva rakṣasībhiḥ praveśitā
6.038.037a praviśya sītā bahuvṛkṣaṣaṇḍāṃ; tāṃ rākṣasendrasya vihārabhūmim
6.038.037c saṃprekṣya saṃcintya ca rājaputrau; paraṃ viṣādaṃ samupājagāma
6.039.001a ghoreṇa śarabandhena baddhau daśarathātmajau
6.039.001c niśvasantau yathā nāgau śayānau rudhirokṣitau
6.039.002a sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ
6.039.002c parivārya mahātmānau tasthuḥ śokapariplutāḥ
6.039.003a etasminn antere rāmaḥ pratyabudhyata vīryavān
6.039.003c sthiratvāt sattvayogāc ca śaraiḥ saṃdānito 'pi san
6.039.004a tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam
6.039.004c bhrātaraṃ dīnavadanaṃ paryadevayad āturaḥ
6.039.005a kiṃ nu me sītayā kāryaṃ kiṃ kāryaṃ jīvitena vā
6.039.005c śayānaṃ yo 'dya paśyāmi bhrātaraṃ yudhi nirjitam
6.039.006a śakyā sītā samā nārī prāptuṃ loke vicinvatā
6.039.006c na lakṣmaṇasamo bhrātā sacivaḥ sāmparāyikaḥ
6.039.007a parityakṣyāmy ahaṃ prāṇān vānarāṇāṃ tu paśyatām
6.039.007c yadi pañcatvam āpannaḥ sumitrānandavardhanaḥ
6.039.008a kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm
6.039.008c katham ambāṃ sumitrāṃca putradarśanalālasām
6.039.009a vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva
6.039.009c katham āśvāsayiṣyāmi yadi yāsyāmi taṃ vinā
6.039.010a kathaṃ vakṣyāmi śatrughnaṃ bharataṃ ca yaśasvinam
6.039.010c mayā saha vanaṃ yāto vinā tenāgataḥ punaḥ
6.039.011a upālambhaṃ na śakṣyāmi soḍhuṃ bata sumitrayā
6.039.011c ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe
6.039.012a dhiṅ māṃ duṣkṛtakarmāṇam anāryaṃ yatkṛte hy asau
6.039.012c lakṣmaṇaḥ patitaḥ śete śaratalpe gatāsuvat
6.039.013a tvaṃ nityaṃ suviṣaṇṇaṃ mām āśvāsayasi lakṣmaṇa
6.039.013c gatāsur nādya śaknoṣi mām ārtam abhibhāṣitum
6.039.014a yenādya bahavo yuddhe rākṣasā nihatāḥ kṣitau
6.039.014c tasyām eva kṣitau vīraḥ sa śete nihataḥ paraiḥ
6.039.015a śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ
6.039.015c śarajālaiś cito bhāti bhāskaro 'stam iva vrajan
6.039.016a bāṇābhihatamarmatvān na śaknoty abhivīkṣitum
6.039.016c rujā cābruvato hy asya dṛṣṭirāgeṇa sūcyate
6.039.017a yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ
6.039.017c aham apy anuyāsyāmi tathaivainaṃ yamakṣayam
6.039.018a iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ
6.039.018c imām adya gato 'vasthāṃ mamānāryasya durnayaiḥ
6.039.019a suruṣṭenāpi vīreṇa lakṣmaṇenā na saṃsmare
6.039.019c paruṣaṃ vipriyaṃ vāpi śrāvitaṃ na kadā cana
6.039.020a visasarjaikavegena pañcabāṇaśatāni yaḥ
6.039.020c iṣvastreṣv adhikas tasmāt kārtavīryāc ca lakṣmaṇaḥ
6.039.021a astrair astrāṇi yo hanyāc chakrasyāpi mahātmanaḥ
6.039.021c so 'yam urvyāṃhataḥ śete mahārhaśayanocitaḥ
6.039.022a tac ca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ
6.039.022c yan mayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ
6.039.023a asmin muhūrte sugrīva pratiyātum ito 'rhasi
6.039.023c matvā hīnaṃ mayā rājan rāvaṇo 'bhidraved balī
6.039.024a aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ
6.039.024c sāgaraṃ tara sugrīva punas tenaiva setunā
6.039.025a kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe
6.039.025c ṛkṣarājena tuṣyāmi golāṅgūlādhipena ca
6.039.026a aṅgadena kṛtaṃ karma maindena dvividena ca
6.039.026c yuddhaṃ kesariṇā saṃkhye ghoraṃ saṃpātinā kṛtam
6.039.027a gavayena gavākṣeṇa śarabheṇa gajena ca
6.039.027c anyaiś ca haribhir yuddhaṃ madārthe tyaktajīvitaiḥ
6.039.028a na cātikramituṃ śakyaṃ daivaṃ sugrīva mānuṣaiḥ
6.039.028c yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa
6.039.028e kṛtaṃ sugrīva tat sarvaṃ bhavatādharmabhīruṇā
6.039.029a mitrakāryaṃ kṛtam idaṃ bhavadbhir vānararṣabhāḥ
6.039.029c anujñātā mayā sarve yatheṣṭaṃ gantum arhatha
6.039.030a śuśruvus tasya te sarve vānarāḥ paridevitam
6.039.030c vartayāṃ cakrur aśrūṇi netraiḥ kṛṣṇetarekṣaṇāḥ
6.039.031a tataḥ sarvāṇy anīkāni sthāpayitvā vibhīṣaṇaḥ
6.039.031c ājagāma gadāpāṇis tvarito yatra rāghavaḥ
6.039.032a taṃ dṛṣṭvā tvaritaṃ yāntaṃ nīlāñjanacayopamam
6.039.032c vānarā dudruvuḥ sarve manyamānās tu rāvaṇim
6.040.001a athovāca mahātejā harirājo mahābalaḥ
6.040.001c kim iyaṃ vyathitā senā mūḍhavāteva naur jale
6.040.002a sugrīvasya vacaḥ śrutvā vāliputro 'ṅgado 'bravīt
6.040.002c na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam
6.040.003a śarajālācitau vīrāv ubhau daśarathātmajau
6.040.003c śaratalpe mahātmānau śayānāu rudhirokṣitau
6.040.004a athābravīd vānarendraḥ sugrīvaḥ putram aṅgadam
6.040.004c nānimittam idaṃ manye bhavitavyaṃ bhayena tu
6.040.005a viṣaṇṇavadanā hy ete tyaktapraharaṇā diśaḥ
6.040.005c prapalāyanti harayas trāsād utphullalocanāḥ
6.040.006a anyonyasya na lajjante na nirīkṣanti pṛṣṭhataḥ
6.040.006c viprakarṣanti cānyonyaṃ patitaṃ laṅghayanti ca
6.040.007a etasminn antare vīro gadāpāṇir vibhīṣaṇaḥ
6.040.007c sugrīvaṃ vardhayām āsa rāghavaṃ ca niraikṣata
6.040.008a vibhīṣaṇaṃ taṃ sugrīvo dṛṣṭvā vānarabhīṣaṇam
6.040.008c ṛkṣarājaṃ samīpasthaṃ jāmbavantam uvāca ha
6.040.009a vibhīṣaṇo 'yaṃ saṃprāpto yaṃ dṛṣṭvā vānararṣabhāḥ
6.040.009c vidravanti paritrastā rāvaṇātmajaśaṅkayā
6.040.010a śīghram etān suvitrastān bahudhā vipradhāvitān
6.040.010c paryavasthāpayākhyāhi vibhīṣaṇam upasthitam
6.040.011a sugrīveṇaivam uktas tu jāmbavān ṛkṣapārthivaḥ
6.040.011c vānarān sāntvayām āsa saṃnivartya prahāvataḥ
6.040.012a te nivṛttāḥ punaḥ sarve vānarās tyaktasaṃbhramāḥ
6.040.012c ṛkṣarājavacaḥ śrutvā taṃ ca dṛṣṭvā vibhīṣaṇam
6.040.013a vibhīṣaṇas tu rāmasya dṛṣṭvā gātraṃ śaraiś citam
6.040.013c lakṣmaṇasya ca dharmātmā babhūva vyathitendriyaḥ
6.040.014a jalaklinnena hastena tayor netre pramṛjya ca
6.040.014c śokasaṃpīḍitamanā ruroda vilalāpa ca
6.040.015a imau tau sattvasaṃpannau vikrāntau priyasaṃyugau
6.040.015c imām avasthāṃ gamitau rākasaiḥ kūṭayodhibhiḥ
6.040.016a bhrātuḥ putreṇa me tena duṣputreṇa durātmanā
6.040.016c rākṣasyā jihmayā buddhyā chalitāv ṛjuvikramau
6.040.017a śarair imāv alaṃ viddhau rudhireṇa samukṣitau
6.040.017c vasudhāyām ima suptau dṛśyete śalyakāv iva
6.040.018a yayor vīryam upāśritya pratiṣṭhā kāṅkṣitā mayā
6.040.018c tāv ubhau dehanāśāya prasuptau puruṣarṣabhau
6.040.019a jīvann adya vipanno 'smi naṣṭarājyamanorathaḥ
6.040.019c prāptapratijñaś ca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ
6.040.020a evaṃ vilapamānaṃ taṃ pariṣvajya vibhīṣaṇam
6.040.020c sugrīvaḥ sattvasaṃpanno harirājo 'bravīd idam
6.040.021a rājyaṃ prāpsyasi dharmajña laṅkāyāṃ nātra saṃśayaḥ
6.040.021c rāvaṇaḥ saha putreṇa sa rājyaṃ neha lapsyate
6.040.022a śarasaṃpīḍitāv etāv ubhau rāghavalakṣmaṇau
6.040.022c tyaktvā mohaṃ vadhiṣyete sagaṇaṃ rāvaṇaṃ raṇe
6.040.023a tam evaṃ sāntvayitvā tu samāśvāsya ca rākṣasaṃ
6.040.023c suṣeṇaṃ śvaśuraṃ pārśve sugrīvas tam uvāca ha
6.040.024a saha śūrair harigaṇair labdhasaṃjñāv ariṃdamau
6.040.024c gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau
6.040.025a ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam
6.040.025c maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam
6.040.026a śrutvaitad vānarendrasya suṣeṇo vākyam abravīt
6.040.026c devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam
6.040.027a tadā sma dānavā devāñ śarasaṃsparśakovidāḥ
6.040.027c nijaghnuḥ śastraviduṣaś chādayanto muhur muhuḥ
6.040.028a tān ārtān naṣṭasaṃjñāṃś ca parāsūṃś ca bṛhaspatiḥ
6.040.028c vidhyābhir mantrayuktābhir oṣadhībhiś cikitsati
6.040.029a tāny auṣadhāny ānayituṃ kṣīrodaṃ yāntu sāgaram
6.040.029c javena vānarāḥ śīghraṃ saṃpāti panasādayaḥ
6.040.030a harayas tu vijānanti pārvatī te mahauṣadhī
6.040.030c saṃjīvakaraṇīṃ divyāṃ viśalyāṃ devanirmitām
6.040.031a candraś ca nāma droṇaś ca parvatau sāgarottame
6.040.031c amṛtaṃ yatra mathitaṃ tatra te paramauṣadhī
6.040.032a te tatra nihite devaiḥ parvate paramauṣadhī
6.040.032c ayaṃ vāyusuto rājan hanūmāṃs tatra gacchatu
6.040.033a etasminn antare vāyur meghāṃś cāpi savidyutaḥ
6.040.033c paryasyan sāgare toyaṃ kampayann iva parvatān
6.040.034a mahatā pakṣavātena sarve dvīpamahādrumāḥ
6.040.034c nipetur bhagnaviṭapāḥ samūlā lavaṇāmbhasi
6.040.035a abhavan pannagās trastā bhoginas tatravāsinaḥ
6.040.035c śīghraṃ sarvāṇi yādāṃsi jagmuś ca lavaṇārṇavam
6.040.036a tato muhūrtad garuḍaṃ vainateyaṃ mahābalam
6.040.036c vānarā dadṛśuḥ sarve jvalantam iva pāvakam
6.040.037a tam āgatam abhiprekṣya nāgās te vipradudruvuḥ
6.040.037c yais tau satpuruṣau baddhau śarabhūtair mahābalau
6.040.038a tataḥ suparṇaḥ kākutsthau dṛṣṭvā pratyabhinandya ca
6.040.038c vimamarśa ca pāṇibhyāṃ mukhe candrasamaprabhe
6.040.039a vainateyena saṃspṛṣṭās tayoḥ saṃruruhur vraṇāḥ
6.040.039c suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ
6.040.040a tejo vīryaṃ balaṃ cauja utsāhaś ca mahāguṇāḥ
6.040.040c pradarśanaṃ ca buddhiś ca smṛtiś ca dviguṇaṃ tayoḥ
6.040.041a tāv utthāpya mahāvīryau garuḍo vāsavopamau
6.040.041c ubhau tau sasvaje hṛṣṭau rāmaś cainam uvāca ha
6.040.042a bhavatprasādād vyasanaṃ rāvaṇiprabhavaṃ mahat
6.040.042c āvām iha vyatikrāntau śīghraṃ ca balinau kṛtau
6.040.043a yathā tātaṃ daśarathaṃ yathājaṃ ca pitāmaham
6.040.043c tathā bhavantam āsādya hṛṣayaṃ me prasīdati
6.040.044a ko bhavān rūpasaṃpanno divyasraganulepanaḥ
6.040.044c vasāno viraje vastre divyābharaṇabhūṣitaḥ
6.040.045a tam uvāca mahātejā vainateyo mahābalaḥ
6.040.045c patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ
6.040.046a ahaṃ sakhā te kākutstha priyaḥ prāṇo bahiścaraḥ
6.040.046c garutmān iha saṃprāpto yuvayoḥ sāhyakāraṇāt
6.040.047a asurā vā mahāvīryā dānavā vā mahābalāḥ
6.040.047c surāś cāpi sagandharvāḥ puraskṛtya śatakratum
6.040.048a nemaṃ mokṣayituṃ śaktāḥ śarabandhaṃ sudāruṇam
6.040.048c māyā balād indrajitā nirmitaṃ krūrakarmaṇā
6.040.049a ete nāgāḥ kādraveyās tīkṣṇadaṃṣṭrāviṣolbaṇāḥ
6.040.049c rakṣomāyā prabhāvena śarā bhūtvā tvadāśritāḥ
6.040.050a sabhāgyaś cāsi dharmajña rāma satyaparākrama
6.040.050c lakṣmaṇena saha bhrātrā samare ripughātinā
6.040.051a imaṃ śrutvā tu vṛttāntaṃ tvaramāṇo 'ham āgataḥ
6.040.051c sahasā yuvayoḥ snehāt sakhitvam anupālayan
6.040.052a mokṣitau ca mahāghorād asmāt sāyakabandhanāt
6.040.052c apramādaś ca kartavyo yuvābhyāṃ nityam eva hi
6.040.053a prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ
6.040.053c śūrāṇāṃ śuddhabhāvānāṃ bhavatām ārjavaṃ balam
6.040.054a tan na viśvasitavyaṃ vo rākṣasānāṃ raṇājire
6.040.054c etenaivopamānena nityajihmā hi rākṣasāḥ
6.040.055a evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ
6.040.055c pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame
6.040.056a sakhe rāghava dharmajña ripūṇām api vatsala
6.040.056c abhyanujñātum icchāmi gamiṣyāmi yathāgatam
6.040.057a bālavṛddhāvaśeṣāṃ tu laṅkāṃ kṛtvā śarormibhiḥ
6.040.057c rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase
6.040.058a ity evam uktvā vacanaṃ suparṇaḥ śīghravikramaḥ
6.040.058c rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām
6.040.059a pradakṣiṇaṃ tataḥ kṛtvā pariṣvajya ca vīryavān
6.040.059c jagāmākāśam āviśya suparṇaḥ pavano yathā
6.040.060a virujau rāghavau dṛṣṭvā tato vānarayūthapāḥ
6.040.060c siṃhanādāṃs tadā nedur lāṅgūlaṃ dudhuvuś ca te
6.040.061a tato bherīḥ samājaghnur mṛdaṅgāṃś ca vyanādayan
6.040.061c dadhmuḥ śaṅkhān saṃprahṛṣṭāḥ kṣvelanty api yathāpuram
6.040.062a āsphoṭyāsphoṭya vikrāntā vānarā nagayodhinaḥ
6.040.062c drumān utpāṭya vividhāṃs tasthuḥ śatasahasraśaḥ
6.040.063a visṛjanto mahānādāṃs trāsayanto niśācarān
6.040.063c laṅkādvārāṇy upājagmur yoddhukāmāḥ plavaṃgamāḥ
6.040.064a tatas tu bhīmas tumulo ninādo; babhūva śākhāmṛgayūthapānām
6.040.064c kṣaye nidāghasya yathā ghanānāṃ; nādaḥ subhīmo nadatāṃ niśīthe
6.041.001a teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām
6.041.001c nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ
6.041.002a snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam
6.041.002c sacivānāṃ tatas teṣāṃ madhye vacanam abravīt
6.041.003a yathāsau saṃprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ
6.041.003c bahūnāṃ sumahān nādo meghānām iva garjatām
6.041.004a vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ
6.041.004c tathā hi vipulair nādaiś cukṣubhe varuṇālayaḥ
6.041.005a tau tu baddhau śarais tīṣkṇair bhrātarau rāmalakṣmaṇau
6.041.005c ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me
6.041.006a etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ
6.041.006c uvāca nairṛtāṃs tatra samīpaparivartinaḥ
6.041.007a jñāyatāṃ tūrṇam etaṣāṃ sarveṣāṃ vanacāriṇām
6.041.007c śokakāle samutpanne harṣakāraṇam utthitam
6.041.008a tathoktās tena saṃbhrāntāḥ prākāram adhiruhya te
6.041.008c dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā
6.041.009a tau ca muktau sughoreṇa śarabandhena rāghavau
6.041.009c samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ
6.041.010a saṃtrastahṛdayā sarve prākārād avaruhya te
6.041.010c viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ
6.041.011a tad apriyaṃ dīnamukhā rāvaṇasya niśācarāḥ
6.041.011c kṛtsnaṃ nivedayām āsur yathāvad vākyakovidāḥ
6.041.012a yau tāv indrajitā yuddhe bhrātarau rāmalakṣmaṇau
6.041.012c nibaddhau śarabandhena niṣprakampabhujau kṛtau
6.041.013a vimuktau śarabandhena tau dṛśyete raṇājire
6.041.013c pāśān iva gajāu chittvā gajendrasamavikramau
6.041.014a tac chrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ
6.041.014c cintāśokasamākrānto viṣaṇṇavadano 'bravīt
6.041.015a ghorair dattavarair baddhau śarair āśīviṣomapaiḥ
6.041.015c amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi
6.041.016a tam astrabandham āsādya yadi muktau ripū mama
6.041.016c saṃśayastham idaṃ sarvam anupaśyāmy ahaṃ balam
6.041.017a niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ
6.041.017c ādattaṃ yais tu saṃgrāme ripūṇāṃ mama jīvitam
6.041.018a evam uktvā tu saṃkruddho niśvasann urago yathā
6.041.018c abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākasaṃ
6.041.019a balena mahatā yukto rakṣasāṃ bhīmakarmaṇām
6.041.019c tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ
6.041.020a evam uktas tu dhūmrākṣo rākṣasendreṇa dhīmatā
6.041.020c kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt
6.041.021a abhiniṣkramya taddvāraṃ balādhyakṣam uvāca ha
6.041.021c tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ
6.041.022a dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ
6.041.022c balam udyojayām āsa rāvaṇasyājñayā drutam
6.041.023a te baddhaghaṇṭā balino ghorarūpā niśācarāḥ
6.041.023c vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan
6.041.024a vividhāyudhahastāś ca śūlamudgarapāṇayaḥ
6.041.024c gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam
6.041.025a parighair bhiṇḍipālaiś ca bhallaiḥ prāsaiḥ paraśvadhaiḥ
6.041.025c niryayū rākṣasā ghorā nardanto jaladā yathā
6.041.026a rathaiḥ kavacinas tv anye dhvajaiś ca samalaṃkṛtaiḥ
6.041.026c suvarṇajālavihitaiḥ kharaiś ca vividhānanaiḥ
6.041.027a hayaiḥ paramaśīghraiś ca gajendraiś ca madotkaṭaiḥ
6.041.027c niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ
6.041.028a vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ
6.041.028c āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ
6.041.029a sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ
6.041.029c prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ
6.041.030a prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam
6.041.030c antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan
6.041.031a rathaśīrṣe mahābhīmo gṛdhraś ca nipapāta ha
6.041.031c dhvajāgre grathitāś caiva nipetuḥ kuṇapāśanāḥ
6.041.032a rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi
6.041.032c visvaraṃ cotsṛjan nādaṃ dhūmrākṣasya samīpataḥ
6.041.033a vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī
6.041.033c pratilomaṃ vavau vāyur nirghātasamanisvanaḥ
6.041.033e timiraughāvṛtās tatra diśaś ca na cakāśire
6.041.034a sa tūtpātāṃs tato dṛṣṭvā rākṣasānāṃ bhayāvahān
6.041.034c prādurbhūtān sughorāṃś ca dhūmrākṣo vyathito 'bhavat
6.041.035a tataḥ subhīmo bahubhir niśācarair; vṛto 'bhiniṣkramya raṇotsuko balī
6.041.035c dadarśa tāṃ rāghavabāhupālitāṃ; samudrakalpāṃ bahuvānarīṃ camūm
6.042.001a dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam
6.042.001c vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ
6.042.002a teṣāṃ tu tumulaṃ yuddhaṃ saṃjajñe harirakṣasām
6.042.002c anyonyaṃ pādapair ghorair nighnataṃ śūlamudgaraiḥ
6.042.003a rākṣasair vānarā ghorā vinikṛttāḥ samantataḥ
6.042.003c vānarai rākṣasāś cāpi drumair bhūmau samīkṛtāḥ
6.042.004a rākṣasāś cāpi saṃkruddhā vānarān niśitaiḥ śaraiḥ
6.042.004c vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ
6.042.005a te gadābhiś ca bhīmābhiḥ paṭṭasaiḥ kūṭamudgaraiḥ
6.042.005c ghoraiś ca parighaiś citrais triśūlaiś cāpi saṃśitaiḥ
6.042.006a vidāryamāṇā rakṣobhir vānarās te mahābalāḥ
6.042.006c amarṣāj janitoddharṣāś cakruḥ karmāṇy abhītavat
6.042.007a śaranirbhinnagātrās te śūlanirbhinnadehinaḥ
6.042.007c jagṛhus te drumāṃs tatra śilāś ca hariyūthapāḥ
6.042.008a te bhīmavegā harayo nardamānās tatas tataḥ
6.042.008c mamanthū rākṣasān bhīmān nāmāni ca babhāṣire
6.042.009a tad babhūvādbhutaṃ ghoraṃ yuddhaṃ vānararakṣasām
6.042.009c śilābhir vividhābhiś ca bahuśākhaiś ca pādapaiḥ
6.042.010a rākṣasā mathitāḥ ke cid vānarair jitakāśibhiḥ
6.042.010c vavarṣū rudhiraṃ ke cin mukhai rudhirabhojanāḥ
6.042.011a pārśveṣu dāritāḥ ke cit ke cid rāśīkṛtā drumaiḥ
6.042.011c śilābhiś cūrṇitāḥ ke cit ke cid dantair vidāritāḥ
6.042.012a dhvajair vimathitair bhagnaiḥ kharaiś ca vinipātitaiḥ
6.042.012c rathair vidhvaṃsitaiś cāpi patitai rajanīcaraiḥ
6.042.013a vānarair bhīmavikrāntair āplutyāplutya vegitaiḥ
6.042.013c rākṣasāḥ karajais tīkṣṇair mukheṣu vinikartitāḥ
6.042.014a vivarṇavadanā bhūyo viprakīrṇaśiroruhāḥ
6.042.014c mūḍhāḥ śoṇitagandhena nipetur dharaṇītale
6.042.015a naye tu paramakruddhā rākṣasā bhīmavikramāḥ
6.042.015c talair evābhidhāvanti vajrasparśasamair harīn
6.042.016a vanarair āpatantas te vegitā vegavattaraiḥ
6.042.016c muṣṭibhiś caraṇair dantaiḥ pādapaiś cāpapothitāḥ
6.042.017a sanyaṃ tu vidrutaṃ dṛṣṭvā dhūmrākṣo rākṣasarṣabhaḥ
6.042.017c krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām
6.042.018a prāsaiḥ pramathitāḥ ke cid vānarāḥ śoṇitasravāḥ
6.042.018c mudgarair āhatāḥ ke cit patitā dharaṇītale
6.042.019a parighair mathitaḥ ke cid bhiṇḍipālair vidāritāḥ
6.042.019c paṭṭasair āhatāḥ ke cid vihvalanto gatāsavaḥ
6.042.020a ke cid vinihatā bhūmau rudhirārdrā vanaukasaḥ
6.042.020c ke cid vidrāvitā naṣṭāḥ saṃkruddhai rākṣasair yudhi
6.042.021a vibhinnahṛdayāḥ ke cid ekapārśvena śāyitāḥ
6.042.021c vidāritāstraśūlai ca ke cid āntrair vinisrutāḥ
6.042.022a tat subhīmaṃ mahad yuddhaṃ harirākasa saṃkulam
6.042.022c prababhau śastrabahulaṃ śilāpādapasaṃkulam
6.042.023a dhanurjyātantrimadhuraṃ hikkātālasamanvitam
6.042.023c mandrastanitasaṃgītaṃ yuddhagāndharvam ābabhau
6.042.024a dhūmrākṣas tu dhanuṣpāṇir vānarān raṇamūrdhani
6.042.024c hasan vidrāvayām āsa diśas tāñ śaravṛṣṭibhiḥ
6.042.025a dhūmrākṣeṇārditaṃ sainyaṃ vyathitaṃ dṛśya mārutiḥ
6.042.025c abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām
6.042.026a krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ
6.042.026c śilāṃ tāṃ pātayām āsa dhūmrākṣasya rathaṃ prati
6.042.027a āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt
6.042.027c rathād āplutya vegena vasudhāyāṃ vyatiṣṭhata
6.042.028a sā pramathya rathaṃ tasya nipapāta śilābhuvi
6.042.028c sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam
6.042.029a sa bhaṅktvā tu rathaṃ tasya hanūmān mārutātmajaḥ
6.042.029c rakṣasāṃ kadanaṃ cakre saskandhaviṭapair drumaiḥ
6.042.030a vibhinnaśiraso bhūtvā rākṣasāḥ śoṇitokṣitāḥ
6.042.030c drumaiḥ pramathitāś cānye nipetur dharaṇītale
6.042.031a vidrāvya rākṣasaṃ sainyaṃ hanūmān mārutātmajaḥ
6.042.031c gireḥ śikharam ādāya dhūmrākṣam abhidudruve
6.042.032a tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān
6.042.032c vinardamānaḥ sahasā hanūmantam abhidravat
6.042.033a tataḥ kruddhas tu vegena gadāṃ tāṃ bahukaṇṭakām
6.042.033c pātayām āsa dhūmrākṣo mastake tu hanūmataḥ
6.042.034a tāḍitaḥ sa tayā tatra gadayā bhīmarūpayā
6.042.034c sa kapir mārutabalas taṃ prahāram acintayan
6.042.034e dhūmrākṣasya śiro madhye giriśṛṅgam apātayat
6.042.035a sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ
6.042.035c papāta sahasā bhūmau vikīrṇa iva parvataḥ
6.042.036a dhūmrākṣaṃ nihataṃ dṛṣṭvā hataśeṣā niśācarāḥ
6.042.036c trastāḥ praviviśur laṅkāṃ vadhyamānāḥ plavaṃgamaiḥ
6.042.037a sa tu pavanasuto nihatya śatruṃ; kṣatajavahāḥ saritaś ca saṃvikīrya
6.042.037c ripuvadhajanitaśramo mahātmā; mudam agamat kapibhiś ca pūjyamānaḥ
6.043.001a dhūmrākṣaṃ nihataṃ śrutvā rāvaṇo rākṣaseśvaraḥ
6.043.001c balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam
6.043.002a śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ
6.043.002c akampanaṃ puraskṛtya sarvaśastraprakovidam
6.043.003a tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ
6.043.003c niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ
6.043.004a ratham āsthāya vipulaṃ taptakāñcanakuṇḍalaḥ
6.043.004c rākasaiḥ saṃvṛto ghorais tadā niryāty akampanaḥ
6.043.005a na hi kampayituṃ śakyaḥ surair api mahāmṛdhe
6.043.005c akampanas tatas teṣām āditya iva tejasā
6.043.006a tasya nidhāvamānasya saṃrabdhasya yuyutsayā
6.043.006c akasmād dainyam āgacchad dhayānāṃ rathavāhinām
6.043.007a vyasphuran nayanaṃ cāsya savyaṃ yuddhābhinandinaḥ
6.043.007c vivarṇo mukhavarṇaś ca gadgadaś cābhavat svaraḥ
6.043.008a abhavat sudine cāpi durdine rūkṣamārutam
6.043.008c ūcuḥ khagā mṛgāḥ sarve vācaḥ krūrā bhayāvahāḥ
6.043.009a sa siṃhopacitaskandhaḥ śārdūlasamavikramaḥ
6.043.009c tān utpātān acintyaiva nirjagāma raṇājiram
6.043.010a tadā nirgacchatas tasya rakṣasaḥ saha rākṣasaiḥ
6.043.010c babhūva sumahān nādaḥ kṣobhayann iva sāgaram
6.043.011a tena śabdena vitrastā vānarāṇāṃ mahācamūḥ
6.043.011c drumaśailapraharaṇā yoddhuṃ samavatiṣṭhata
6.043.012a teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām
6.043.012c rāmarāvaṇayor arthe samabhityaktajīvinām
6.043.013a sarve hy atibalāḥ śūrāḥ sarve parvatasaṃnibhāḥ
6.043.013c harayo rākṣasāś caiva parasparajighaṃsavaḥ
6.043.014a teṣāṃ vinardātāṃ śabdaḥ saṃyuge 'titarasvinām
6.043.014c śuśruve sumahān krodhād anyonyam abhigarjatām
6.043.015a rajaś cāruṇavarṇābhaṃ subhīmam abhavad bhṛśam
6.043.015c uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa
6.043.016a anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā
6.043.016c saṃvṛtāni ca bhūtāni dadṛśur na raṇājire
6.043.017a na dhvajo na patākāvā varma vā turago 'pi vā
6.043.017c āyudhaṃ syandanaṃ vāpi dadṛśe tena reṇunā
6.043.018a śabdaś ca sumahāṃs teṣāṃ nardatām abhidhāvatām
6.043.018c śrūyate tumule yuddhe na rūpāṇi cakāśire
6.043.019a harīn eva susaṃkruddhā harayo jaghnur āhave
6.043.019c rākṣasāś cāpi rakṣāṃsi nijaghnus timire tadā
6.043.020a parāṃś caiva vinighnantaḥ svāṃś ca vānararākṣasāḥ
6.043.020c rudhirārdraṃ tadā cakrur mahīṃ paṅkānulepanām
6.043.021a tatas tu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ
6.043.021c śarīraśavasaṃkīrṇā babhūva ca vasuṃdharā
6.043.022a drumaśaktiśilāprāsair gadāparighatomaraiḥ
6.043.022c harayo rākṣasās tūrṇaṃ jaghnur anyonyam ojasā
6.043.023a bāhubhiḥ parighākārair yudhyantaḥ parvatopamāḥ
6.043.023c harayo bhīmakarmāṇo rākṣasāñ jaghnur āhave
6.043.024a rākṣasāś cāpi saṃkruddhāḥ prāsatomarapāṇayaḥ
6.043.024c kapīn nijaghnire tatra śastraiḥ paramadāruṇaiḥ
6.043.025a harayas tv api rakṣāṃsi mahādrumamahāśmabhiḥ
6.043.025c vidārayanty abhikramya śastrāṇy ācchidya vīryataḥ
6.043.026a etasminn antare vīrā harayaḥ kumudo nalaḥ
6.043.026c maindaś ca paramakruddhaś cakrur vegam anuttamam
6.043.027a te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe
6.043.027c kadanaṃ sumaha cakrur līlayā hariyūthapāḥ
6.044.001a tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ
6.044.001c krodham āhārayām āsa yudhi tīvram akampanaḥ
6.044.002a krodhamūrchitarūpas tu dhnuvan paramakārmukam
6.044.002c dṛṣṭvā tu karma śatrūṇāṃ sārathiṃ vākyam abravīt
6.044.003a tatraiva tāvat tvaritaṃ rathaṃ prāpaya sārathe
6.044.003c ete 'tra bahavo ghnanti subahūn rākṣasān raṇe
6.044.004a ete 'tra balavanto hi bhīmakāyāś ca vānarāḥ
6.044.004c drumaśailapraharaṇās tiṣṭhanti pramukhe mama
6.044.005a etān nihantum icchāmi samaraślāghino hy aham
6.044.005c etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam
6.044.006a tataḥ prajavitāśvena rathena rathināṃ varaḥ
6.044.006c harīn abhyahanat krodhāc charajālair akampanaḥ
6.044.007a na sthātuṃ vānarāḥ śekuḥ kiṃ punar yoddhum āhave
6.044.007c akampanaśarair bhagnāḥ sarva eva pradudruvuḥ
6.044.008a tān mṛtyuvaśam āpannān akampanavaśaṃ gatān
6.044.008c samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ
6.044.009a taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ
6.044.009c sametya samare vīrāḥ sahitāḥ paryavārayan
6.044.010a vyavasthitaṃ hanūmantaṃ te dṛṣṭvā hariyūthapāḥ
6.044.010c babhūvur balavanto hi balavantam upāśritāḥ
6.044.011a akampanas tu śailābhaṃ hanūmantam avasthitam
6.044.011c mahendra iva dhārābhiḥ śarair abhivavarṣa ha
6.044.012a acintayitvā bāṇaughāñ śarīre patitāñ śitān
6.044.012c akampanavadhārthāya mano dadhre mahābalaḥ
6.044.013a sa prahasya mahātejā hanūmān mārutātmajaḥ
6.044.013c abhidudrāva tad rakṣaḥ kampayann iva medinīm
6.044.014a tasyābhinardamānasya dīpyamānasya tejasā
6.044.014c babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ
6.044.015a ātmānaṃ tv apraharaṇaṃ jñātvā krodhasamanvitaḥ
6.044.015c śailam utpāṭayām āsa vegena haripuṃgavaḥ
6.044.016a taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ
6.044.016c vinadya sumahānādaṃ bhrāmayām āsa vīryavān
6.044.017a tatas tam abhidudrāva rākṣasendram akampanam
6.044.017c yathā hi namuciṃ saṃkhye vajreṇeva puraṃdaraḥ
6.044.018a akampanas tu tad dṛṣṭvā giriśṛṅgaṃ samudyatam
6.044.018c dūrād eva mahābāṇair ardhacandrair vyadārayat
6.044.019a tat parvatāgram ākāśe rakṣobāṇavidāritam
6.044.019c vikīrṇaṃ patitaṃ dṛṣṭvā hanūmān krodhamūrchitaḥ
6.044.020a so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ
6.044.020c tūrṇam utpāṭayām āsa mahāgirim ivocchritam
6.044.021a taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ
6.044.021c prahasya parayā prītyā bhrāmayām āsa saṃyuge
6.044.022a pradhāvann uruvegena prabhañjaṃs tarasā drumān
6.044.022c hanūmān paramakruddhaś caraṇair dārayat kṣitim
6.044.023a gajāṃś ca sagajārohān sarathān rathinas tathā
6.044.023c jaghāna hanumān dhīmān rākṣasāṃś ca padātikān
6.044.024a tam antakam iva kruddhaṃ samare prāṇahāriṇam
6.044.024c hanūmantam abhiprekṣya rākṣasā vipradudruvuḥ
6.044.025a tam āpatantaṃ saṃkruddhaṃ rākṣasānāṃ bhayāvaham
6.044.025c dadarśākampano vīraś cukrodha ca nanāda ca
6.044.026a sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ
6.044.026c nirbibheda hanūmantaṃ mahāvīryam akampanaḥ
6.044.027a sa tathā pratividdhas tu bahvībhiḥ śaravṛṣṭibhiḥ
6.044.027c hanūmān dadṛśe vīraḥ prarūḍha iva sānumān
6.044.028a tato 'nyaṃ vṛkṣam utpāṭya kṛtvā vegam anuttamam
6.044.028c śirasy abhijaghānāśu rākṣasendram akampanam
6.044.029a sa vṛkṣeṇa hatas tena sakrodhena mahātmanā
6.044.029c rākṣaso vānarendreṇa papāta sa mamāra ca
6.044.030a taṃ dṛṣṭvā nihataṃ bhūmau rākṣasendram akampanam
6.044.030c vyathitā rākṣasāḥ sarve kṣitikampa iva drumāḥ
6.044.031a tyaktapraharaṇāḥ sarve rākṣasās te parājitāḥ
6.044.031c laṅkām abhiyayus trastā vānarais tair abhidrutāḥ
6.044.032a te muktakeśāḥ saṃbhrāntā bhagnamānāḥ parājitāḥ
6.044.032c sravacchramajalair aṅgaiḥ śvasanto vipradudruvuḥ
6.044.033a anyonyaṃ pramamantus te viviśur nagaraṃ bhayāt
6.044.033c pṛṣṭhatas te susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ
6.044.034a teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ
6.044.034c sametya harayaḥ sarve hanūmantam apūjayan
6.044.035a so 'pi prahṛṣṭas tān sarvān harīn saṃpratyapūjayat
6.044.035c hanūmān sattvasaṃpanno yathārham anukūlataḥ
6.044.036a vineduś ca yathā prāṇaṃ harayo jitakāśinaḥ
6.044.036c cakarṣuś ca punas tatra saprāṇān eva rākṣasān
6.044.037a sa vīraśobhām abhajan mahākapiḥ; sametya rakṣāṃsi nihatya mārutiḥ
6.044.037c mahāsuraṃ bhīmam amitranāśanaṃ; yathaiva viṣṇur balinaṃ camūmukhe
6.044.038a apūjayan devagaṇās tadā kapiṃ; svayaṃ ca rāmo 'tibalaś ca lakṣmaṇaḥ
6.044.038c tathaiva sugrīvamukhāḥ plavaṃgamā; vibhīṣaṇaś caiva mahābalas tadā
6.045.001a akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ
6.045.001c kiṃ cid dīnamukhaś cāpi sacivāṃs tān udaikṣata
6.045.002a sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca
6.045.002c purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum
6.045.003a tāṃ rākṣasagaṇair guptāṃ gulmair bahubhir āvṛtām
6.045.003c dadarśa nagarīṃ laṅkāṃ patākādhvajamālinīm
6.045.004a ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ
6.045.004c uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam
6.045.005a purasyopaniviṣṭasya sahasā pīḍitasya ca
6.045.005c nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada
6.045.006a ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama
6.045.006c indrajid vā nikumbho vā vaheyur bhāram īdṛśam
6.045.007a sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca
6.045.007c vijayāyābhiniryāhi yatra sarve vanaukasaḥ
6.045.008a niryāṇād eva te nūnaṃ capalā harivāhinī
6.045.008c nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati
6.045.009a capalā hy avinītāś ca calacittāś ca vānarāḥ
6.045.009c na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ
6.045.010a vidrute ca bale tasmin rāmaḥ saumitriṇā saha
6.045.010c avaśaste nirālambaḥ prahastavaśam eṣyati
6.045.011a āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā
6.045.011c pratilomānulomaṃ vā yad vā no manyase hitam
6.045.012a rāvaṇenaivam uktas tu prahasto vāhinīpatiḥ
6.045.012c rākṣasendram uvācedam asurendram ivośanā
6.045.013a rājan mantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ
6.045.013c vivādaś cāpi no vṛttaḥ samavekṣya parasparam
6.045.014a pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā
6.045.014c apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ
6.045.015a so 'haṃ dānaiś ca mānaiś ca satataṃ pūjitas tvayā
6.045.015c sāntvaiś ca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava
6.045.016a na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā
6.045.016c tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi
6.045.017a evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ
6.045.017c samānayata me śīghraṃ rākṣasānāṃ mahad balam
6.045.018a madbāṇāśanivegena hatānāṃ tu raṇājire
6.045.018c adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām
6.045.019a ity uktās te prahastena balādhyakṣāḥ kṛtatvarāḥ
6.045.019c balam udyojayām āsus tasmin rākṣasamandire
6.045.020a sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ
6.045.020c laṅkā rākṣasavīrais tair gajair iva samākulā
6.045.021a hutāśanaṃ tarpayatāṃ brāhmaṇāṃś ca namasyatām
6.045.021c ājyagandhaprativahaḥ surabhir māruto vavau
6.045.022a srajaś ca vividhākārā jagṛhus tv abhimantritāḥ
6.045.022c saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasās tadā
6.045.023a sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ
6.045.023c rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan
6.045.024a athāmantrya ca rājānaṃ bherīm āhatya bhairavām
6.045.024c āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam
6.045.025a hayair mahājavair yuktaṃ samyak sūtasusaṃyutam
6.045.025c mahājaladanirghoṣaṃ sākṣāc candrārkabhāsvaram
6.045.026a uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram
6.045.026c suvarṇajālasaṃyuktaṃ prahasantam iva śriyā
6.045.027a tatas taṃ ratham āsthāya rāvaṇārpitaśāsanaḥ
6.045.027c laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ
6.045.028a tato duṃdubhinirghoṣaḥ parjanyaninadopamaḥ
6.045.028c śuśruve śaṅkhaśabdaś ca prayāte vāhinīpatau
6.045.029a ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ
6.045.029c bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ
6.045.030a vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau
6.045.030c gajayūthanikāśena balena mahatā vṛtaḥ
6.045.031a sāgarapratimaughena vṛtas tena balena saḥ
6.045.031c prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ
6.045.032a tasya niryāṇa ghoṣeṇa rākṣasānāṃ ca nardatām
6.045.032c laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ
6.045.033a vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ
6.045.033c maṇḍalāny apasavyāni khagāś cakrū rathaṃ prati
6.045.034a vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire
6.045.035a antarikṣāt papātolkā vāyuś ca paruṣo vavau
6.045.035c anyonyam abhisaṃrabdhā grahāś ca na cakāśire
6.045.036a vavarṣū rudhiraṃ cāsya siṣicuś ca puraḥsarān
6.045.036c ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ
6.045.037a sārather bahuśaś cāsya saṃgrāmam avagāhataḥ
6.045.037c pratodo nyapatad dhastāt sūtasya hayasādinaḥ
6.045.038a niryāṇa śrīś ca yāsyāsīd bhāsvarā ca sudurlabhā
6.045.038c sā nanāśa muhūrtena same ca skhalitā hayāḥ
6.045.039a prahastaṃ tv abhiniryāntaṃ prakhyāta balapauruṣam
6.045.039c yudhi nānāpraharaṇā kapisenābhyavartata
6.045.040a atha ghoṣaḥ sutumulo harīṇāṃ samajāyata
6.045.040c vṛkṣān ārujatāṃ caiva gurvīś cāgṛhṇatāṃ śilāḥ
6.045.041a ubhe pramudite sainye rakṣogaṇavanaukasām
6.045.041c vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām
6.045.041e parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān
6.045.042a tataḥ prahastaḥ kapirājavāhinīm; abhipratasthe vijayāya durmatiḥ
6.045.042c vivṛddhavegāṃ ca viveśa tāṃ camūṃ; yathā mumūrṣuḥ śalabho vibhāvasum
6.046.001a tataḥ prahastaṃ niryāntaṃ bhīmaṃ bhīmaparākramam
6.046.001c garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam
6.046.002a dadarśa mahatī senā vānarāṇāṃ balīyasām
6.046.002c atisaṃjātaroṣāṇāṃ prahastam abhigarjatām
6.046.003a khaḍgaśaktyaṣṭibāṇāś ca śūlāni musalāni ca
6.046.003c gadāś ca parighāḥ prāsā vividhāś ca paraśvadhāḥ
6.046.004a dhanūṃṣi ca vicitrāṇi rākṣasānāṃ jayaiṣiṇām
6.046.004c pragṛhītāny aśobhanta vānarān abhidhāvatām
6.046.005a jagṛhuḥ pādapāṃś cāpi puṣpitān vānararṣabhāḥ
6.046.005c śilāś ca vipulā dīrghā yoddhukāmāḥ plavaṃgamāḥ
6.046.006a teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt
6.046.006c bahūnām aśmavṛṣṭiṃ ca śaravṛṣṭiṃ ca varṣatām
6.046.007a bahavo rākṣasā yuddhe bahūn vānarayūthapān
6.046.007c vānarā rākṣasāṃś cāpi nijaghnur bahavo bahūn
6.046.008a śūlaiḥ pramathitāḥ ke cit ke cit tu paramāyudhaiḥ
6.046.008c parighair āhatāḥ ke cit ke cic chinnāḥ paraśvadhaiḥ
6.046.009a nirucchvāsāḥ punaḥ ke cit patitā dharaṇītale
6.046.009c vibhinnahṛdayāḥ ke cid iṣusaṃtānasaṃditāḥ
6.046.010a ke cid dvidhākṛtāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi
6.046.010c vānarā rākṣasaiḥ śūlaiḥ pārśvataś ca vidāritāḥ
6.046.011a vānaraiś cāpi saṃkruddhai rākṣasaughāḥ samantataḥ
6.046.011c pādapair giriśṛṅgaiś ca saṃpiṣṭā vasudhātale
6.046.012a vajrasparśatalair hastair muṣṭibhiś ca hatā bhṛśam
6.046.012c vemuḥ śoṇitam āsyebhyo viśīrṇadaśanekṣaṇaḥ
6.046.013a ārtasvaraṃ ca svanatāṃ siṃhanādaṃ ca nardatām
6.046.013c babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi
6.046.014a vānarā rākṣasāḥ kruddhā vīramārgam anuvratāḥ
6.046.014c vivṛttanayanāḥ krūrāś cakruḥ karmāṇy abhītavat
6.046.015a narāntakaḥ kumbhahanur mahānādaḥ samunnataḥ
6.046.015c ete prahastasacivāḥ sarve jaghnur vanaukasaḥ
6.046.016a teṣām āpatatāṃ śīghraṃ nighnatāṃ cāpi vānarān
6.046.016c dvivido giriśṛṅgeṇa jaghānaikaṃ narāntakam
6.046.017a durmukhaḥ punar utpāṭya kapiḥ sa vipuladrumam
6.046.017c rākṣasaṃ kṣiprahastas tu samunnatam apothayat
6.046.018a jāmbavāṃs tu susaṃkruddhaḥ pragṛhya mahatīṃ śilām
6.046.018c pātayām āsa tejasvī mahānādasya vakṣasi
6.046.019a atha kumbhahanus tatra tāreṇāsādya vīryavān
6.046.019c vṛkṣeṇābhihato mūrdhni prāṇāṃs tatyāja rākṣasaḥ
6.046.020a amṛṣyamāṇas tat karma prahasto ratham āsthitaḥ
6.046.020c cakāra kadanaṃ ghoraṃ dhanuṣpāṇir vanaukasām
6.046.021a āvarta iva saṃjajñe ubhayoḥ senayos tadā
6.046.021c kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ
6.046.022a mahatā hi śaraugheṇa prahasto yuddhakovidaḥ
6.046.022c ardayām āsa saṃkruddho vānarān paramāhave
6.046.023a vānarāṇāṃ śarīrais tu rākṣasānāṃ ca medinī
6.046.023c babhūva nicitā ghorā patitair iva parvataiḥ
6.046.024a sā mahīrudhiraugheṇa pracchannā saṃprakāśate
6.046.024c saṃchannā mādhave māsi palāśair iva puṣpitaiḥ
6.046.025a hatavīraughavaprāṃ tu bhagnāyudhamahādrumām
6.046.025c śoṇitaughamahātoyāṃ yamasāgaragāminīm
6.046.026a yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām
6.046.026c bhinnakāyaśiromīnām aṅgāvayavaśāḍvalām
6.046.027a gṛdhrahaṃsagaṇākīrṇāṃ kaṅkasārasasevitām
6.046.027c medhaḥphenasamākīrṇām ārtastanitanisvanām
6.046.028a tāṃ kāpuruṣadustārāṃ yuddhabhūmimayīṃ nadīm
6.046.028c nadīm iva ghanāpāye haṃsasārasasevitām
6.046.029a rākṣasāḥ kapimukhyāś ca terus tāṃ dustarāṃ nadīm
6.046.029c yathā padmarajodhvastāṃ nalinīṃ gajayūthapāḥ
6.046.030a tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam
6.046.030c dadarśa tarasā nīlo vinighnantaṃ plavaṃgamān
6.046.031a sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ
6.046.031c prahastaṃ tāḍayām āsa vṛkṣam utpāṭya vīryavān
6.046.032a sa tenābhihataḥ kruddho nadan rākṣasapuṃgavaḥ
6.046.032c vavarṣa śaravarṣāṇi plavagānāṃ camūpatau
6.046.033a apārayan vārayituṃ pratyagṛhṇān nimīlitaḥ
6.046.033c yathaiva govṛṣo varṣaṃ śāradaṃ śīghram āgatam
6.046.034a evam eva prahastasya śaravarṣaṃ durāsadam
6.046.034c nimīlitākṣaḥ sahasā nīlaḥ sehe sudāruṇam
6.046.035a roṣitaḥ śaravarṣeṇa sālena mahatā mahān
6.046.035c prajaghāna hayān nīlaḥ prahastasya manojavān
6.046.036a vidhanus tu kṛtas tena prahasto vāhinīpatiḥ
6.046.036c pragṛhya musalaṃ ghoraṃ syandanād avapupluve
6.046.037a tāv ubhau vāhinīmukhyau jātaroṣau tarasvinau
6.046.037c sthitau kṣatajadigdhāṅgau prabhinnāv iva kuñjarau
6.046.038a ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram
6.046.038c siṃhaśārdūlasadṛśau siṃhaśārdūlaceṣṭitau
6.046.039a vikrāntavijayau vīrau samareṣv anivartinau
6.046.039c kāṅkṣamāṇau yaśaḥ prāptuṃ vṛtravāsavayoḥ samau
6.046.040a ājaghāna tadā nīlaṃ lalāṭe musalena saḥ
6.046.040c prahastaḥ paramāyastas tasya susrāva śoṇitam
6.046.041a tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum
6.046.041c prahastasyorasi kruddho visasarja mahākapiḥ
6.046.042a tam acintyaprahāraṃ sa pragṛhya musalaṃ mahat
6.046.042c abhidudrāva balinaṃ balī nīlaṃ plavaṃgamam
6.046.043a tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ
6.046.043c tataḥ saṃprekṣya jagrāha mahāvego mahāśilām
6.046.044a tasya yuddhābhikāmasya mṛdhe musalayodhinaḥ
6.046.044c prahastasya śilāṃ nīlo mūrdhni tūrṇam apātayat
6.046.045a sā tena kapimukhyena vimuktā mahatī śilā
6.046.045c bibheda bahudhā ghorā prahastasya śiras tadā
6.046.046a sa gatāsur gataśrīko gatasattvo gatendriyaḥ
6.046.046c papāta sahasā bhūmau chinnamūla iva drumaḥ
6.046.047a vibhinnaśirasas tasya bahu susrāvaśoṇitam
6.046.047c śarīrād api susrāva gireḥ prasravaṇaṃ yathā
6.046.048a hate prahaste nīlena tad akampyaṃ mahad balam
6.046.048c rakṣasām aprahṛṣṭānāṃ laṅkām abhijagāma ha
6.046.049a na śekuḥ samavasthātuṃ nihate vāhinīpatau
6.046.049c setubandhaṃ samāsādya viśīrṇaṃ salilaṃ yathā
6.046.050a hate tasmiṃś camūmukhye rākṣasas te nirudyamāḥ
6.046.050c rakṣaḥpatigṛhaṃ gatvā dhyānamūkatvam āgatāḥ
6.046.051a tatas tu nīlo vijayī mahābalaḥ; praśasyamānaḥ svakṛtena karmaṇā
6.046.051c sametya rāmeṇa salakṣmaṇena; prahṛṣṭarūpas tu babhūva yūthapaḥ
6.047.001a tasmin hate rākṣasasainyapāle; plavaṃgamānām ṛṣabheṇa yuddhe
6.047.001c bhīmāyudhaṃ sāgaratulyavegaṃ; pradudruve rākṣasarājasainyam
6.047.002a gatvā tu rakṣo'dhipateḥ śaśaṃsuḥ; senāpatiṃ pāvakasūnuśastam
6.047.002c tac cāpi teṣāṃ vacanaṃ niśamya; rakṣo'dhipaḥ krodhavaśaṃ jagāma
6.047.003a saṃkhye prahastaṃ nihataṃ niśamya; śokārditaḥ krodhaparītacetāḥ
6.047.003c uvāca tān nairṛtayodhamukhyān; indro yathā cāmarayodhamukhyān
6.047.004a nāvajñā ripave kāryā yair indrabalasūdanaḥ
6.047.004c sūditaḥ sainyapālo me sānuyātraḥ sakuñjaraḥ
6.047.005a so 'haṃ ripuvināśāya vijayāyāvicārayan
6.047.005c svayam eva gamiṣyāmi raṇaśīrṣaṃ tad adbhutam
6.047.006a adya tad vānarānīkaṃ rāmaṃ ca sahalakṣmaṇam
6.047.006c nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ
6.047.007a sa evam uktvā jvalanaprakāśaṃ; rathaṃ turaṃgottamarājiyuktam
6.047.007c prakāśamānaṃ vapuṣā jvalantaṃ; samārurohāmararājaśatruḥ
6.047.008a sa śaṅkhabherīpaṭaha praṇādair; āsphoṭitakṣveḍitasiṃhanādaiḥ
6.047.008c puṇyaiḥ stavaiś cāpy abhipūjyamānas; tadā yayau rākṣasarājamukhyaḥ
6.047.009a sa śailajīmūtanikāśa rūpair; māṃsāśanaiḥ pāvakadīptanetraiḥ
6.047.009c babhau vṛto rākṣasarājamukhyair; bhūtair vṛto rudra ivāmareśaḥ
6.047.010a tato nagaryāḥ sahasā mahaujā; niṣkramya tad vānarasainyam ugram
6.047.010c mahārṇavābhrastanitaṃ dadarśa; samudyataṃ pādapaśailahastam
6.047.011a tad rākṣasānīkam atipracaṇḍam; ālokya rāmo bhujagendrabāhuḥ
6.047.011c vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham; uvāca senānugataḥ pṛthuśrīḥ
6.047.012a nānāpatākādhvajaśastrajuṣṭaṃ; prāsāsiśūlāyudhacakrajuṣṭam
6.047.012c sainyaṃ nagendropamanāgajuṣṭaṃ; kasyedam akṣobhyam abhīrujuṣṭam
6.047.013a tatas tu rāmasya niśamya vākyaṃ; vibhīṣaṇaḥ śakrasamānavīryaḥ
6.047.013c śaśaṃsa rāmasya balapravekaṃ; mahātmanāṃ rākṣasapuṃgavānām
6.047.014a yo 'sau gajaskandhagato mahātmā; navoditārkopamatāmravaktraḥ
6.047.014c prakampayan nāgaśiro 'bhyupaiti hy; akampanaṃ tv enam avehi rājan
6.047.015a yo 'sau rathastho mṛgarājaketur; dhūnvan dhanuḥ śakradhanuḥprakāśam
6.047.015c karīva bhāty ugravivṛttadaṃṣṭraḥ; sa indrajin nāma varapradhānaḥ
6.047.016a yaś caiṣa vindhyāstamahendrakalpo; dhanvī rathastho 'tiratho 'tivīryaḥ
6.047.016c visphārayaṃś cāpam atulyamānaṃ; nāmnātikāyo 'tivivṛddhakāyaḥ
6.047.017a yo 'sau navārkoditatāmracakṣur; āruhya ghaṇṭāninadapraṇādam
6.047.017c gajaṃ kharaṃ garjati vai mahātmā; mahodaro nāma sa eṣa vīraḥ
6.047.018a yo 'sau hayaṃ kāñcanacitrabhāṇḍam; āruhya saṃdhyābhragiriprakāśam
6.047.018c prāsaṃ samudyamya marīcinaddhaṃ; piśāca eṣāśanitulyavegaḥ
6.047.019a yaś caiṣa śūlaṃ niśitaṃ pragṛhya; vidyutprabhaṃ kiṃkaravajravegam
6.047.019c vṛṣendram āsthāya giriprakāśam; āyāti so 'sau triśirā yaśasvī
6.047.020a asau ca jīmūtanikāśa rūpaḥ; kumbhaḥ pṛthuvyūḍhasujātavakṣāḥ
6.047.020c samāhitaḥ pannagarājaketur; visphārayan bhāti dhanur vidhūnvan
6.047.021a yaś caiṣa jāmbūnadavajrajuṣṭaṃ; dīptaṃ sadhūmaṃ parighaṃ pragṛhya
6.047.021c āyāti rakṣobalaketubhūtaḥ; so 'sau nikumbho 'dbhutaghorakarmā
6.047.022a yaś caiṣa cāpāsiśaraughajuṣṭaṃ; patākinaṃ pāvakadīptarūpam
6.047.022c rathaṃ samāsthāya vibhāty udagro; narāntako 'sau nagaśṛṅgayodhī
6.047.023a yaś caiṣa nānāvidhaghorarūpair; vyāghroṣṭranāgendramṛgendravaktraiḥ
6.047.023c bhūtair vṛto bhāti vivṛttanetraiḥ; so 'sau surāṇām api darpahantā
6.047.024a yatraitad indupratimaṃ vibhātic; chattraṃ sitaṃ sūkṣmaśalākam agryam
6.047.024c atraiṣa rakṣo'dhipatir mahātmā; bhūtair vṛto rudra ivāvabhāti
6.047.025a asau kirīṭī calakuṇḍalāsyo; nāgendravindhyopamabhīmakāyaḥ
6.047.025c mahendravaivasvatadarpahantā; rakṣo'dhipaḥ sūrya ivāvabhāti
6.047.026a pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam
6.047.026c aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ
6.047.027a āditya iva duṣprekṣyo raśmibhir bhāti rāvaṇaḥ
6.047.027c suvyaktaṃ lakṣaye hy asya rūpaṃ tejaḥsamāvṛtam
6.047.028a devadānavavīrāṇāṃ vapur naivaṃvidhaṃ bhavet
6.047.028c yādṛśaṃ rākṣasendrasya vapur etat prakāśate
6.047.029a sarve parvatasaṃkāśāḥ sarve parvatayodhinaḥ
6.047.029c sarve dīptāyudhadharā yodhaś cāsya mahaujasaḥ
6.047.030a bhāti rākṣasarājo 'sau pradīptair bhīmavikramaiḥ
6.047.030c bhūtaiḥ parivṛtas tīkṣṇair dehavadbhir ivāntakaḥ
6.047.031a evam uktvā tato rāmo dhanur ādāya vīryavān
6.047.031c lakṣmaṇānucaras tasthau samuddhṛtya śarottamam
6.047.032a tataḥ sa rakṣo'dhipatir mahātmā; rakṣāṃsi tāny āha mahābalāni
6.047.032c dvāreṣu caryāgṛhagopureṣu; sunirvṛtās tiṣṭhata nirviśaṅkāḥ
6.047.033a visarjayitvā sahasā tatas tān; gateṣu rakṣaḥsu yathāniyogam
6.047.033c vyadārayad vānarasāgaraughaṃ; mahājhaṣaḥ pūrmam ivārṇavaugham
6.047.034a tam āpatantaṃ sahasā samīkṣya; dīpteṣucāpaṃ yudhi rākṣasendram
6.047.034c mahat samutpāṭya mahīdharāgraṃ; dudrāva rakṣo'dhipatiṃ harīśaḥ
6.047.035a tac chailaśṛṅgaṃ bahuvṛkṣasānuṃ; pragṛhya cikṣepa niśācarāya
6.047.035c tam āpatantaṃ sahasā samīkṣya; bibheda bāṇais tapanīyapuṅkhaiḥ
6.047.036a tasmin pravṛddhottamasānuvṛkṣe; śṛṅge vikīrṇe patite pṛthivyām
6.047.036c mahāhikalpaṃ śaram antakābhaṃ; samādade rākṣasalokanāthaḥ
6.047.037a sa taṃ gṛhītvānilatulyavegaṃ; savisphuliṅgajvalanaprakāśam
6.047.037c bāṇaṃ mahendrāśanitulyavegaṃ; cikṣepa sugrīvavadhāya ruṣṭaḥ
6.047.038a sa sāyako rāvaṇabāhumuktaḥ; śakrāśaniprakhyavapuḥ śitāgraḥ
6.047.038c sugrīvam āsādya bibheda vegād; guheritā kraucam ivograśaktiḥ
6.047.039a sa sāyakārto viparītacetāḥ; kūjan pṛthivyāṃ nipapāta vīraḥ
6.047.039c taṃ prekṣya bhūmau patitaṃ visaṃjmaṃ; neduḥ prahṛṣṭā yudhi yātudhānāḥ
6.047.040a tato gavākṣo gavayaḥ sudaṃṣṭras; tatharṣabho jyotimukho nalaś ca
6.047.040c śailān samudyamya vivṛddhakāyāḥ; pradudruvus taṃ prati rākṣasendram
6.047.041a teṣāṃ prahārān sa cakāra meghān; rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ
6.047.041c tān vānarendrān api bāṇajālair; bibheda jāmbūnadacitrapuṅkhaiḥ
6.047.042a te vānarendrās tridaśāribāṇair; bhinnā nipetur bhuvi bhīmarūpāḥ
6.047.042c tatas tu tad vānarasainyam ugraṃ; pracchādayām āsa sa bāṇajālaiḥ
6.047.043a te vadhyamānāḥ patitāgryavīrā; nānadyamānā bhayaśalyaviddhāḥ
6.047.043c śākhāmṛgā rāvaṇasāyakārtā; jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam
6.047.044a tato mahātmā sa dhanur dhanuṣmān; ādāya rāmaḥ saharā jagāma
6.047.044c taṃ lakṣmaṇaḥ prāñjalir abhyupetya; uvāca vākyaṃ paramārthayuktam
6.047.045a kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ
6.047.045c vidhamiṣyāmy ahaṃ nīcam anujānīhi māṃ vibho
6.047.046a tam abravīn mahātejā rāmaḥ satyaparākramaḥ
6.047.046c gaccha yatnaparaś cāpi bhava lakṣmaṇa saṃyuge
6.047.047a rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ
6.047.047c trailokyenāpi saṃkruddho duṣprasahyo na saṃśayaḥ
6.047.048a tasya cchidrāṇi mārgasva svacchidrāṇi ca gopaya
6.047.048c cakṣuṣā dhanuṣā yatnād rakṣātmānaṃ samāhitaḥ
6.047.049a rāghavasya vacaḥ śrutvā saṃpariṣvajya pūjya ca
6.047.049c abhivādya tato rāmaṃ yayau saumitrir āhavam
6.047.050a sa rāvaṇaṃ vāraṇahastabāhur; dadarśa dīptodyatabhīmacāpam
6.047.050c pracchādayantaṃ śaravṛṣṭijālais; tān vānarān bhinnavikīrṇadehān
6.047.051a tam ālokya mahātejā hanūmān mārutātmajā
6.047.051c nivārya śarajālāni pradudrāva sa rāvaṇam
6.047.052a rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam
6.047.052c trāsayan rāvaṇaṃ dhīmān hanūmān vākyam abravīt
6.047.053a devadānavagandharvā yakṣāś ca saha rākṣasaiḥ
6.047.053c avadhyatvāt tvayā bhagnā vānarebhyas tu te bhayam
6.047.054a eṣa me dakṣiṇo bāhuḥ pañcaśākhaḥ samudyataḥ
6.047.054c vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam
6.047.055a śrutvā hanūmato vākyaṃ rāvaṇo bhīmavikramaḥ
6.047.055c saṃraktanayanaḥ krodhād idaṃ vacanam abravīt
6.047.056a kṣipraṃ prahara niḥśaṅkaṃ sthirāṃ kīrtim avāpnuhi
6.047.056c tatas tvāṃ jñātivikrāntaṃ nāśayiṣyāmi vānara
6.047.057a rāvaṇasya vacaḥ śrutvā vāyusūnur vaco 'bravīt
6.047.057c prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava
6.047.058a evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ
6.047.058c ājaghānānilasutaṃ talenorasi vīryavān
6.047.059a sa talābhihatas tena cacāla ca muhur muhuḥ
6.047.059c ājaghānābhisaṃkruddhas talenaivāmaradviṣam
6.047.060a tatas talenābhihato vānareṇa mahātmanā
6.047.060c daśagrīvaḥ samādhūto yathā bhūmicale 'calaḥ
6.047.061a saṃgrāme taṃ tathā dṛṣṭva rāvaṇaṃ talatāḍitam
6.047.061c ṛṣayo vānarāḥ siddhā nedur devāḥ sahāsurāḥ
6.047.062a athāśvasya mahātejā rāvaṇo vākyam abravīt
6.047.062c sādhu vānaravīryeṇa ślāghanīyo 'si me ripuḥ
6.047.063a rāvaṇenaivam uktas tu mārutir vākyam abravīt
6.047.063c dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa
6.047.064a sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase
6.047.064c tatas tvāṃ māmako muṣṭir nayiṣyāmi yathākṣayam
6.047.064e tato mārutivākyena krodhas tasya tadājvalat
6.047.065a saṃraktanayano yatnān muṣṭim udyamya dakṣiṇam
6.047.065c pātayām āsa vegena vānarorasi vīryavān
6.047.065e hanūmān vakṣasi vyūdhe saṃcacāla hataḥ punaḥ
6.047.066a vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam
6.047.066c rathenātirathaḥ śīghraṃ nīlaṃ prati samabhyagāt
6.047.067a pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ
6.047.067c śarair ādīpayām āsa nīlaṃ haricamūpatim
6.047.068a sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ
6.047.068c kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat
6.047.069a hanūmān api tejasvī samāśvasto mahāmanāḥ
6.047.069c viprekṣamāṇo yuddhepsuḥ saroṣam idam abravīt
6.047.070a nīlena saha saṃyuktaṃ rāvaṇaṃ rākṣaseśvaram
6.047.070c anyena yudhyamānasya na yuktam abhidhāvanam
6.047.071a rāvaṇo 'pi mahātejās tac chṛṅgaṃ saptabhiḥ śaraiḥ
6.047.071c ājaghāna sutīkṣṇāgrais tad vikīrṇaṃ papāta ha
6.047.072a tad vikīrṇaṃ gireḥ śṛṅgaṃ dṛṣṭvā haricamūpatiḥ
6.047.072c kālāgnir iva jajvāla krodhena paravīrahā
6.047.073a so 'śvakarṇān dhavān sālāṃś cūtāṃś cāpi supuṣpitān
6.047.073c anyāṃś ca vividhān vṛkṣān nīlaś cikṣepa saṃyuge
6.047.074a sa tān vṛkṣān samāsādya praticiccheda rāvaṇaḥ
6.047.074c abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim
6.047.075a abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ
6.047.075c hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha
6.047.076a pāvakātmajam ālokya dhvajāgre samavasthitam
6.047.076c jajvāla rāvaṇaḥ krodhāt tato nīlo nanāda ha
6.047.077a dhvajāgre dhanuṣaś cāgre kirīṭāgre ca taṃ harim
6.047.077c lakṣmaṇo 'tha hanūmāṃś ca dṛṣṭvā rāmaś ca vismitāḥ
6.047.078a rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ
6.047.078c astram āhārayām āsa dīptam āgneyam adbhutam
6.047.079a tatas te cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ
6.047.079c nīlalāghavasaṃbhrāntaṃ dṛṣṭvā rāvaṇam āhave
6.047.080a vānarāṇāṃ ca nādena saṃrabdho rāvaṇas tadā
6.047.080c saṃbhramāviṣṭahṛdayo na kiṃ cit pratyapadyata
6.047.081a āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram
6.047.081c dhvajaśīrṣasthitaṃ nīlam udaikṣata niśācaraḥ
6.047.082a tato 'bravīn mahātejā rāvaṇo rākṣaseśvaraḥ
6.047.082c kape lāghavayukto 'si māyayā parayānayā
6.047.083a jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara
6.047.083c tāni tāny ātmarūpāṇi sṛjase tvam anekaśaḥ
6.047.084a tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ
6.047.084c jīvitaṃ parirakṣantaṃ jīvitād bhraṃśayiṣyati
6.047.085a evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ
6.047.085c saṃdhāya bāṇam astreṇa camūpatim atāḍayat
6.047.086a so 'strayuktena bāṇena nīlo vakṣasi tāḍitaḥ
6.047.086c nirdahyamānaḥ sahasā nipapāta mahītale
6.047.087a pitṛmāhātmya saṃyogād ātmanaś cāpi tejasā
6.047.087c jānubhyām apatad bhūmau na ca prāṇair vyayujyata
6.047.088a visaṃjñaṃ vānaraṃ dṛṣṭvā daśagrīvo raṇotsukaḥ
6.047.088c rathenāmbudanādena saumitrim abhidudruve
6.047.089a tam āha saumitrir adīnasattvo; visphārayantaṃ dhanur aprameyam
6.047.089c anvehi mām eva niśācarendra; na vānarāṃs tvaṃ prati yoddhum arhasi
6.047.090a sa tasya vākyaṃ paripūrṇaghoṣaṃ; jyāśabdam ugraṃ ca niśamya rājā
6.047.090c āsādya saumitrim avasthitaṃ taṃ; kopānvitaṃ vākyam uvāca rakṣaḥ
6.047.091a diṣṭyāsi me rāghava dṛṣṭimārgaṃ; prāpto 'ntagāmī viparītabuddhiḥ
6.047.091c asmin kṣaṇe yāsyasi mṛtyudeśaṃ; saṃsādyamāno mama bāṇajālaiḥ
6.047.092a tam āha saumitrir avismayāno; garjantam udvṛttasitāgradaṃṣṭram
6.047.092c rājan na garjanti mahāprabhāvā; vikatthase pāpakṛtāṃ variṣṭha
6.047.093a jānāmi vīryaṃ tava rākṣasendra; balaṃ pratāpaṃ ca parākramaṃ ca
6.047.093c avasthito 'haṃ śaracāpapāṇir; āgaccha kiṃ moghavikatthanena
6.047.094a sa evam uktaḥ kupitaḥ sasarja; rakṣo'dhipaḥ saptaśarān supuṅkhān
6.047.094c tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś; ciccheda bāṇair niśitāgradhāraiḥ
6.047.095a tān prekṣamāṇaḥ sahasā nikṛttān; nikṛttabhogān iva pannagendrān
6.047.095c laṅkeśvaraḥ krodhavaśaṃ jagāma; sasarja cānyān niśitān pṛṣatkān
6.047.096a sa bāṇavarṣaṃ tu vavarṣa tīvraṃ; rāmānujaḥ kārmukasaṃprayuktam
6.047.096c kṣurārdhacandrottamakarṇibhallaiḥ; śarāṃś ca ciccheda na cukṣubhe ca
6.047.097a sa lakṣmaṇaś cāśu śarāñ śitāgrān; mahendravajrāśanitulyavegān
6.047.097c saṃdhāya cāpe jvalanaprakāśān; sasarja rakṣo'dhipater vadhāya
6.047.098a sa tān praciccheda hi rākṣasendraś; chittvā ca tāṃl lakṣmaṇam ājaghāna
6.047.098c śareṇa kālāgnisamaprabheṇa; svayambhudattena lalāṭadeśe
6.047.099a sa lakṣmaṇo rāvaṇasāyakārtaś; cacāla cāpaṃ śithilaṃ pragṛhya
6.047.099c punaś ca saṃjñāṃ pratilabhya kṛcchrāc; ciccheda cāpaṃ tridaśendraśatroḥ
6.047.100a nikṛttacāpaṃ tribhir ājaghāna; bāṇais tadā dāśarathiḥ śitāgraiḥ
6.047.100c sa sāyakārto vicacāla rājā; kṛcchrāc ca saṃjñāṃ punar āsasāda
6.047.101a sa kṛttacāpaḥ śaratāḍitaś ca; svedārdragātro rudhirāvasiktaḥ
6.047.101c jagrāha śaktiṃ samudagraśaktiḥ; svayambhudattāṃ yudhi devaśatruḥ
6.047.102a sa tāṃ vidhūmānalasaṃnikāśāṃ; vitrāsanīṃ vānaravāhinīnām
6.047.102c cikṣepa śaktiṃ tarasā jvalantīṃ; saumitraye rākṣasarāṣṭranāthaḥ
6.047.103a tām āpatantīṃ bharatānujo 'strair; jaghāna bāṇaiś ca hutāgnikalpaiḥ
6.047.103c tathāpi sā tasya viveśa śaktir; bhujāntaraṃ dāśarather viśālam
6.047.104a śaktyā brāmyā tu saumitris tāḍitas tu stanāntare
6.047.104c viṣṇor acintyaṃ svaṃ bhāgam ātmānaṃ pratyanusmarat
6.047.105a tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ
6.047.105c taṃ pīḍayitvā bāhubhyām aprabhur laṅghane 'bhavat
6.047.106a himavān mandaro merus trailokyaṃ vā sahāmaraiḥ
6.047.106c śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ
6.047.107a athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ deham āsthitam
6.047.107c visaṃjñaṃ lakṣmaṇaṃ dṛṣṭvā rāvaṇo vismito 'bhavat
6.047.108a atha vāyusutaḥ kruddho rāvaṇaṃ samabhidravat
6.047.108c ājaghānorasi kruddho vajrakalpena muṣṭinā
6.047.109a tena muṣṭiprahāreṇa rāvaṇo rākṣaseśvaraḥ
6.047.109c jānubhyām apatad bhūmau cacāla ca papāta ca
6.047.110a visaṃjñaṃ rāvaṇaṃ dṛṣṭvā samare bhīmavikramam
6.047.110c ṛṣayo vānarāś caiva nedur devāḥ savāsavāḥ
6.047.111a hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam
6.047.111c anayad rāghavābhyāśaṃ bāhubhyāṃ parigṛhya tam
6.047.112a vāyusūnoḥ suhṛttvena bhaktyā paramayā ca saḥ
6.047.112c śatrūṇām aprakampyo 'pi laghutvam agamat kapeḥ
6.047.113a taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam
6.047.113c rāvaṇasya rathe tasmin sthānaṃ punar upāgamat
6.047.114a rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave
6.047.114c ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ
6.047.115a āśvastaś ca viśalyaś ca lakṣmaṇaḥ śatrusūdanaḥ
6.047.115c viṣṇor bhāgam amīmāṃsyam ātmānaṃ pratyanusmaran
6.047.116a nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm
6.047.116c rāghavas tu raṇe dṛṣṭvā rāvaṇaṃ samabhidravat
6.047.117a athainam upasaṃgamya hanūmān vākyam abravīt
6.047.117c mama pṛṣṭhaṃ samāruhya rakṣasaṃ śāstum arhasi
6.047.118a tac chrutvā rāghavo vākyaṃ vāyuputreṇa bhāṣitam
6.047.118c ārohat sahasā śūro hanūmantaṃ mahākapim
6.047.118e rathasthaṃ rāvaṇaṃ saṃkhye dadarśa manujādhipaḥ
6.047.119a tam ālokya mahātejāḥ pradudrāva sa rāghavaḥ
6.047.119c vairocanam iva kruddho viṣṇur abhyudyatāyudhaḥ
6.047.120a jyāśabdam akarot tīvraṃ vajraniṣpeṣanisvanam
6.047.120c girā gambhīrayā rāmo rākṣasendram uvāca ha
6.047.121a tiṣṭha tiṣṭha mama tvaṃ hi kṛtvā vipriyam īdṛśam
6.047.121c kva nu rākṣasaśārdūla gato mokṣam avāpsyasi
6.047.122a yadīndravaivasvata bhāskarān vā; svayambhuvaiśvānaraśaṃkarān vā
6.047.122c gamiṣyasi tvaṃ daśa vā diśo vā; tathāpi me nādya gato vimokṣyase
6.047.123a yaś caiṣa śaktyābhihatas tvayādya; icchan viṣādaṃ sahasābhyupetaḥ
6.047.123c sa eṣa rakṣogaṇarāja mṛtyuḥ; saputradārasya tavādya yuddhe
6.047.124a rāghavasya vacaḥ śrutvā rākṣasendro mahākapim
6.047.124c ājaghāna śarais tīkṣṇaiḥ kālānalaśikhopamaiḥ
6.047.125a rākṣasenāhave tasya tāḍitasyāpi sāyakaiḥ
6.047.125c svabhāvatejoyuktasya bhūyas tejo vyavardhata
6.047.126a tato rāmo mahātejā rāvaṇena kṛtavraṇam
6.047.126c dṛṣṭvā plavagaśārdūlaṃ krodhasya vaśam eyivān
6.047.127a tasyābhisaṃkramya rathaṃ sacakraṃ; sāśvadhvajacchatramahāpatākam
6.047.127c sasārathiṃ sāśaniśūlakhaḍgaṃ; rāmaḥ praciccheda śaraiḥ supuṅkhaiḥ
6.047.128a athendraśatruṃ tarasā jaghāna; bāṇena vajrāśanisaṃnibhena
6.047.128c bhujāntare vyūḍhasujātarūpe; vajreṇa meruṃ bhagavān ivendraḥ
6.047.129a yo vajrapātāśanisaṃnipātān; na cukṣubhe nāpi cacāla rājā
6.047.129c sa rāmabāṇābhihato bhṛśārtaś; cacāla cāpaṃ ca mumoca vīraḥ
6.047.130a taṃ vihvalantaṃ prasamīkṣya rāmaḥ; samādade dīptam athārdhacandram
6.047.130c tenārkavarṇaṃ sahasā kirīṭaṃ; ciccheda rakṣo'dhipater mahātmāḥ
6.047.131a taṃ nirviṣāśīviṣasaṃnikāśaṃ; śāntārciṣaṃ sūryam ivāprakāśam
6.047.131c gataśriyaṃ kṛttakirīṭakūṭam; uvāca rāmo yudhi rākṣasendram
6.047.132a kṛtaṃ tvayā karma mahat subhīmaṃ; hatapravīraś ca kṛtas tvayāham
6.047.132c tasmāt pariśrānta iti vyavasya; na tvaṃ śarair mṛtyuvaśaṃ nayāmi
6.047.133a sa evam ukto hatadarpaharṣo; nikṛttacāpaḥ sa hatāśvasūtaḥ
6.047.133c śarārditaḥ kṛttamahākirīṭo; viveśa laṅkāṃ sahasā sma rājā
6.047.134a tasmin praviṣṭe rajanīcarendre; mahābale dānavadevaśatrau
6.047.134c harīn viśalyān sahalakṣmaṇena; cakāra rāmaḥ paramāhavāgre
6.047.135a tasmin prabhagne tridaśendraśatrau; surāsurā bhūtagaṇā diśaś ca
6.047.135c sasāgarāḥ sarṣimahoragāś ca; tathaiva bhūmyambucarāś ca hṛṣṭāḥ
6.048.001a sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ
6.048.001c bhagnadarpas tadā rājā babhūva vyathitendriyaḥ
6.048.002a mātaṃga iva siṃhena garuḍeneva pannagaḥ
6.048.002c abhibhūto 'bhavad rājā rāghaveṇa mahātmanā
6.048.003a brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām
6.048.003c smaran rāghavabāṇānāṃ vivyathe rākṣaseśvaraḥ
6.048.004a sa kāñcanamayaṃ divyam āśritya paramāsanam
6.048.004c vikprekṣamāṇo rakṣāṃsi rāvaṇo vākyam abravīt
6.048.005a sarvaṃ tat khalu me moghaṃ yat taptaṃ paramaṃ tapaḥ
6.048.005c yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ
6.048.006a idaṃ tad brahmaṇo ghoraṃ vākyaṃ mām abhyupasthitam
6.048.006c mānuṣebhyo vijānīhi bhayaṃ tvam iti tat tathā
6.048.007a devadānavagandharvair yakṣarākṣasapannagaiḥ
6.048.007c avadhyatvaṃ mayā prāptaṃ mānuṣebhyo na yācitam
6.048.008a etad evābhyupāgamya yatnaṃ kartum ihārhatha
6.048.008c rākṣasāś cāpi tiṣṭhantu caryāgopuramūrdhasu
6.048.009a sa cāpratimagambhīro devadānavadarpahā
6.048.009c brahmaśāpābhibhūtas tu kumbhakarṇo vibodhyatām
6.048.010a sa parājitam ātmānaṃ prahastaṃ ca niṣūditam
6.048.010c jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ
6.048.011a dvāreṣu yatnaḥ kriyatāṃ prākārāś cādhiruhyatām
6.048.011c nidrāvaśasamāviṣṭaḥ kumbhakarṇo vibodhyatām
6.048.012a nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ
6.048.012c taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam
6.048.013a sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām
6.048.013c vānarān rājaputrau ca kṣipram eva vadhiṣyati
6.048.014a kumbhakarṇaḥ sadā śete mūḍho grāmyasukhe rataḥ
6.048.014c rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe
6.048.015a bhaviṣyati na me śokaḥ kumbhakarṇe vibodhite
6.048.015c kiṃ kariṣyāmy ahaṃ tena śakratulyabalena hi
6.048.016a īdṛśe vyasane prāpte yo na sāhyāya kalpate
6.048.016c te tu tadvacanaṃ śrutvā rākṣasendrasya rākṣasāḥ
6.048.017a jagmuḥ paramasaṃbhrāntāḥ kumbhakarṇaniveśanam
6.048.017c te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ
6.048.018a gandhamālyāṃs tathā bhakṣyān ādāya sahasā yayuḥ
6.048.018c tāṃ praviśya mahādvārāṃ sarvato yojanāyatām
6.048.019a kumbhakarṇaguhāṃ ramyāṃ sarvagandhapravāhinīm
6.048.019c pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām
6.048.020a tāṃ praviśya guhāṃ ramyāṃ śubhāṃ kāñcanakuṭṭimām
6.048.020c dadṛśur nairṛtavyāghraṃ śayānaṃ bhīmadarśanam
6.048.021a te tu taṃ vikṛtaṃ suptaṃ vikīrṇam iva parvatam
6.048.021c kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan
6.048.022a ūrdhvaromāñcitatanuṃ śvasantam iva pannagam
6.048.022c trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam
6.048.023a bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam
6.048.023c dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam
6.048.024a tataś cakrur mahātmānaḥ kumbhakarṇāgratas tadā
6.048.024c māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam
6.048.025a mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān
6.048.025c cakrur nairṛtaśārdūlā rāśimann asya cādbhutam
6.048.026a tataḥ śoṇitakumbhāṃś ca madyāni vividhāni ca
6.048.026c purastāt kumbhakarṇasya cakrus tridaśaśatravaḥ
6.048.027a lilipuś ca parārdhyena candanena paraṃtapam
6.048.027c divyair ācchādayām āsur mālyair gandhaiḥ sugandhibhiḥ
6.048.028a dhūpaṃ sugandhaṃ sasṛjus tuṣṭuvuś ca paraṃtapam
6.048.028c jaladā iva conedur yātudhānāḥ sahasraśaḥ
6.048.029a śaṅkhān āpūrayām āsuḥ śaśāṅkasadṛśaprabhān
6.048.029c tumulaṃ yugapac cāpi vineduś cāpy amarṣitāḥ
6.048.030a nedur āsphoṭayām āsuś cikṣipus te niśācarāḥ
6.048.030c kumbhakarṇavibodhārthaṃ cakrus te vipulaṃ svanam
6.048.031a saśaṅkhabherīpaṭahapraṇādam; āsphoṭitakṣveḍitasiṃhanādam
6.048.031c diśo dravantas tridivaṃ kirantaḥ; śrutvā vihaṃgāḥ sahasā nipetuḥ
6.048.032a yadā bhṛśaṃ tair ninadair mahātmā; na kumbhakarṇo bubudhe prasuptaḥ
6.048.032c tato musuṇḍīmusalāni sarve; rakṣogaṇās te jagṛhur gadāś ca
6.048.033a taṃ śailaśṛṅgair musalair gadābhir; vṛkṣais talair mudgaramuṣṭibhiś ca
6.048.033c sukhaprasuptaṃ bhuvi kumbhakarṇaṃ; rakṣāṃsy udagrāṇi tadā nijaghnuḥ
6.048.034a tasya niśvāsavātena kumbhakarṇasya rakṣasaḥ
6.048.034c rākṣasā balavanto 'pi sthātuṃ nāśaknuvan puraḥ
6.048.035a tato 'sya purato gāḍhaṃ rākṣasā bhīmavikramāḥ
6.048.035c mṛdaṅgapaṇavān bherīḥ śaṅkhakumbhagaṇāṃs tathā
6.048.035e daśarākṣasasāhasraṃ yugapat paryavādayan
6.048.036a nīlāñjanacayākāraṃ te tu taṃ pratyabodhayan
6.048.036c abhighnanto nadantaś ca naiva saṃvivide tu saḥ
6.048.037a yadā cainaṃ na śekus te pratibodhayituṃ tadā
6.048.037c tato gurutaraṃ yatnaṃ dāruṇaṃ samupākraman
6.048.038a aśvān uṣṭrān kharān nāgāñ jaghnur daṇḍakaśāṅkuśaiḥ
6.048.038c bherīśaṅkhamṛdaṅgāṃś ca sarvaprāṇair avādayan
6.048.039a nijaghnuś cāsya gātrāṇi mahākāṣṭhakaṭaṃ karaiḥ
6.048.039c mudgarair musalaiś caiva sarvaprāṇasamudyataiḥ
6.048.040a tena śabdena mahatā laṅkā samabhipūritā
6.048.040c saparvatavanā sarvā so 'pi naiva prabudhyate
6.048.041a tataḥ sahasraṃ bherīṇāṃ yugapat samahanyata
6.048.041c mṛṣṭakāñcanakoṇānām asaktānāṃ samantataḥ
6.048.042a evam apy atinidras tu yadā naiva prabudhyata
6.048.042c śāpasya vaśam āpannas tataḥ kruddhā niśācarāḥ
6.048.043a mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ
6.048.043c tad rakṣobodhayiṣyantaś cakrur anye parākramam
6.048.044a anye bherīḥ samājaghnur anye cakrur mahāsvanam
6.048.044c keśān anye pralulupuḥ karṇāv anye daśanti ca
6.048.044e na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ
6.048.045a anye ca balinas tasya kūṭamudgarapāṇayaḥ
6.048.045c mūrdhni vakṣasi gātreṣu pātayan kūṭamudgarān
6.048.046a rajjubandhanabaddhābhiḥ śataghnībhiś ca sarvataḥ
6.048.046c vadhyamāno mahākāyo na prābudhyata rākṣasaḥ
6.048.047a vāraṇānāṃ sahasraṃ tu śarīre 'sya pradhāvitam
6.048.047c kumbhakarṇas tato buddhaḥ sparśaṃ param abudhyata
6.048.048a sa pātyamānair giriśṛṅgavṛkṣair; acintayaṃs tān vipulān prahārān
6.048.048c nidrākṣayāt kṣudbhayapīḍitaś ca; vijṛmbhamāṇaḥ sahasotpapāta
6.048.049a sa nāgabhogācalaśṛṅgakalpau; vikṣipya bāhū giriśṛṅgasārau
6.048.049c vivṛtya vaktraṃ vaḍavāmukhābhaṃ; niśācaro 'sau vikṛtaṃ jajṛmbhe
6.048.050a tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham
6.048.050c dadṛśe meruśṛṅgāgre divākara ivoditaḥ
6.048.051a vijṛmbhamāṇo 'tibalaḥ pratibuddho niśācaraḥ
6.048.051c niśvāsaś cāsya saṃjajñe parvatād iva mārutaḥ
6.048.052a rūpam uttiṣṭhatas tasya kumbhakarṇasya tad babhau
6.048.052c tapānte sabalākasya meghasyeva vivarṣataḥ
6.048.053a tasya dīptāgnisadṛśe vidyutsadṛśavarcasī
6.048.053c dadṛśāte mahānetre dīptāv iva mahāgrahau
6.048.054a ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat
6.048.054c medaḥ kumbhaṃ ca madyaṃ ca papau śakraripus tadā
6.048.055a tatas tṛpta iti jñātvā samutpetur niśācarāḥ
6.048.055c śirobhiś ca praṇamyainaṃ sarvataḥ paryavārayan
6.048.056a sa sarvān sāntvayām āsa nairṛtān nairṛtarṣabhaḥ
6.048.056c bodhanād vismitaś cāpi rākṣasān idam abravīt
6.048.057a kimartham aham āhatya bhavadbhiḥ pratibodhitaḥ
6.048.057c kaccit sukuśalaṃ rājño bhayaṃ vā neha kiṃ cana
6.048.058a atha vā dhruvam anyebhyo bhayaṃ param upasthitam
6.048.058c yadartham eva tvaritair bhavadbhiḥ pratibodhitaḥ
6.048.059a adya rākṣasarājasya bhayam utpāṭayāmy aham
6.048.059c pātayiṣye mahendraṃ vā śātayiṣye tathānalam
6.048.060a na hy alpakāraṇe suptaṃ bodhayiṣyati māṃ bhṛśam
6.048.060c tad ākhyātārthatattvena matprabodhanakāraṇam
6.048.061a evaṃ bruvāṇaṃ saṃrabdhaṃ kumbhakarṇam ariṃdamam
6.048.061c yūpākṣaḥ sacivo rājñaḥ kṛtāñjalir uvāca ha
6.048.062a na no devakṛtaṃ kiṃ cid bhayam asti kadā cana
6.048.062c na daityadānavebhyo vā bhayam asti hi tādṛśam
6.048.062e yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam
6.048.063a vānaraiḥ parvatākārair laṅkeyaṃ parivāritā
6.048.063c sītāharaṇasaṃtaptād rāmān nas tumulaṃ bhayam
6.048.064a ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī
6.048.064c kumāro nihataś cākṣaḥ sānuyātraḥ sakuñjaraḥ
6.048.065a svayaṃ rakṣo'dhipaś cāpi paulastyo devakaṇṭakaḥ
6.048.065c mṛteti saṃyuge muktārāmeṇādityatejasā
6.048.066a yan na devaiḥ kṛto rājā nāpi daityair na dānavaiḥ
6.048.066c kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt
6.048.067a sa yūpākṣavacaḥ śrutvā bhrātur yudhi parājayam
6.048.067c kumbhakarṇo vivṛttākṣo yūpākṣam idam abravīt
6.048.068a sarvam adyaiva yūpākṣa harisainyaṃ salakṣmaṇam
6.048.068c rāghavaṃ ca raṇe hatvā paścād drakṣyāmi rāvaṇam
6.048.069a rākṣasāṃs tarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ
6.048.069c rāmalakṣmaṇayoś cāpi svayaṃ pāsyāmi śoṇitam
6.048.070a tat tasya vākyaṃ bruvato niśamya; sagarvitaṃ roṣavivṛddhadoṣam
6.048.070c mahodaro nairṛtayodhamukhyaḥ; kṛtāñjalir vākyam idaṃ babhāṣe
6.048.071a rāvaṇasya vacaḥ śrutvā guṇadoṣu vimṛśya ca
6.048.071c paścād api mahābāho śatrūn yudhi vijeṣyasi
6.048.072a mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ
6.048.072c kumbhakarṇo mahātejāḥ saṃpratasthe mahābalaḥ
6.048.073a taṃ samutthāpya bhīmākṣaṃ bhīmarūpaparākramam
6.048.073c rākṣasās tvaritā jagmur daśagrīvaniveśanam
6.048.074a tato gatvā daśagrīvam āsīnaṃ paramāsane
6.048.074c ūcur baddhāñjalipuṭāḥ sarva eva niśācarāḥ
6.048.075a prabuddhaḥ kumbhakarṇo 'sau bhrātā te rākṣasarṣabha
6.048.075c kathaṃ tatraiva niryātu drakṣyase tam ihāgatam
6.048.076a rāvaṇas tv abravīd dhṛṣṭo yathānyāyaṃ ca pūjitam
6.048.076c draṣṭum enam ihecchāmi yathānyāyaṃ ca pūjitam
6.048.077a tathety uktvā tu te sarve punar āgamya rākṣasāḥ
6.048.077c kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ
6.048.078a draṣṭuṃ tvāṃ kāṅkṣate rājā sarvarākṣasapuṃgavaḥ
6.048.078c gamane kriyatāṃ buddhir bhrātaraṃ saṃpraharṣaya
6.048.079a kumbhakarṇas tu durdharṣo bhrātur ājñāya śāsanam
6.048.079c tathety uktvā mahāvīryaḥ śayanād utpapāta ha
6.048.080a prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ
6.048.080c pipāsus tvarayām āsa pānaṃ balasamīraṇam
6.048.081a tatas te tvaritās tasya rājṣasā rāvaṇājñayā
6.048.081c madyaṃ bhakṣyāṃś ca vividhān kṣipram evopahārayan
6.048.082a pītvā ghaṭasahasraṃ sa gamanāyopacakrame
6.048.083a īṣatsamutkaṭo mattas tejobalasamanvitaḥ
6.048.083c kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ
6.048.084a bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ
6.048.084c kumbhakarṇaḥ padanyāsair akampayata medinīm
6.048.085a sa rājamārgaṃ vapuṣā prakāśayan; sahasraraśmir dharaṇīm ivāṃśubhiḥ
6.048.085c jagāma tatrāñjalimālayā vṛtaḥ; śatakratur geham iva svayambhuvaḥ
6.048.086a ke cic charaṇyaṃ śaraṇaṃ sma rāmaṃ; vrajanti ke cid vyathitāḥ patanti
6.048.086c ke cid diśaḥ sma vyathitāḥ prayānti; ke cid bhayārtā bhuvi śerate sma
6.048.087a tam adriśṛṅgapratimaṃ kirīṭinaṃ; spṛśantam ādityam ivātmatejasā
6.048.087c vanaukasaḥ prekṣya vivṛddham adbhutaṃ; bhayārditā dudruvire tatas tataḥ
6.049.001a tato rāmo mahātejā dhanur ādāya vīryavān
6.049.001c kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha
6.049.002a taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ parvatākāradarśanam
6.049.002c kramamāṇam ivākāśaṃ purā nārāyaṇaṃ prabhum
6.049.003a satoyāmbudasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam
6.049.003c dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ
6.049.004a vidrutāṃ vāhinīṃ dṛṣṭvā vardhamānaṃ ca rākṣasaṃ
6.049.004c savismayam idaṃ rāmo vibhīṣaṇam uvāca ha
6.049.005a ko 'sau parvatasaṃkaśaḥ kirīṭī harilocanaḥ
6.049.005c laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ
6.049.006a pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate
6.049.006c yaṃ dṛṣṭvā vānarāḥ sarve vidravanti tatas tataḥ
6.049.007a ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ
6.049.007c na mayaivaṃvidhaṃ bhūtaṃ dṛṣṭapūrvaṃ kadā cana
6.049.008a sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā
6.049.008c vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt
6.049.009a yena vaivasvato yuddhe vāsavaś ca parājitaḥ
6.049.009c saiṣa viśravasaḥ putraḥ kumbhakarṇaḥ pratāpavān
6.049.010a etena devā yudhi dānavāś ca; yakṣā bhujaṃgāḥ piśitāśanāś ca
6.049.010c gandharvavidyādharakiṃnarāś ca; sahasraśo rāghava saṃprabhagnāḥ
6.049.011a śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam
6.049.011c hantuṃ na śekus tridaśāḥ kālo 'yam iti mohitāḥ
6.049.012a prakṛtyā hy eṣa tejasvī kumbhakarṇo mahābalaḥ
6.049.012c anyeṣāṃ rākṣasendrāṇāṃ varadānakṛtaṃ balam
6.049.013a etena jātamātreṇa kṣudhārtena mahātmanā
6.049.013c bhakṣitāni sahasrāṇi sattvānāṃ subahūny api
6.049.014a teṣu saṃbhakṣyamāṇeṣu prajā bhayanipīḍitāḥ
6.049.014c yānti sma śaraṇaṃ śakraṃ tam apy arthaṃ nyavedayan
6.049.015a sa kumbhakarṇaṃ kupito mahendro; jaghāna vajreṇa śitena vajrī
6.049.015c sa śakravajrābhihato mahātmā; cacāla kopāc ca bhṛśaṃ nanāda
6.049.016a tasya nānadyamānasya kumbhakarṇasya dhīmataḥ
6.049.016c śrutvā ninādaṃ vitrastā bhūyo bhūmir vitatrase
6.049.017a tataḥ kopān mahendrasya kumbhakarṇo mahābalaḥ
6.049.017c vikṛṣyairāvatād dantaṃ jaghānorasi vāsavam
6.049.018a kumbhakarṇaprahārārto vicacāla sa vāsavaḥ
6.049.018c tato viṣeduḥ sahasā devabrahmarṣidānavāḥ
6.049.019a prajābhiḥ saha śakraś ca yayau sthānaṃ svayambhuvaḥ
6.049.019c kumbhakarṇasya daurātmyaṃ śaśaṃsus te prajāpateḥ
6.049.019e prajānāṃ bhakṣaṇaṃ cāpi devānāṃ cāpi dharṣaṇam
6.049.020a evaṃ prajā yadi tv eṣa bhakṣayiṣyati nityaśaḥ
6.049.020c acireṇaiva kālena śūnyo loko bhaviṣyati
6.049.021a vāsavasya vacaḥ śrutvā sarvalokapitāmahaḥ
6.049.021c rakṣāṃsy āvāhayām āsa kumbhakarṇaṃ dadarśa ha
6.049.022a kumbhakarṇaṃ samīkṣyaiva vitatrāsa prajāpatiḥ
6.049.022c dṛṣṭvā niśvasya caivedaṃ svayambhūr idam abravīt
6.049.023a dhruvaṃ lokavināśāya paurastyenāsi nirmitaḥ
6.049.023c tasmāt tvam adya prabhṛti mṛtakalpaḥ śayiṣyasi
6.049.023e brahmaśāpābhibhūto 'tha nipapātāgrataḥ prabhoḥ
6.049.024a tataḥ paramasaṃbhrānto rāvaṇo vākyam abravīt
6.049.024c vivṛddhaḥ kāñcano vṛkṣaḥ phalakāle nikṛtyate
6.049.025a na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate
6.049.025c na mithyāvacanaś ca tvaṃ svapsyaty eṣa na saṃśayaḥ
6.049.025e kālas tu kriyatām asya śayane jāgare tathā
6.049.026a rāvaṇasya vacaḥ śrutvā svayambhūr idam abravīt
6.049.026c śayitā hy eṣa ṣaṇ māsān ekāhaṃ jāgariṣyati
6.049.027a ekenāhnā tv asau vīraś caran bhūmiṃ bubhukṣitaḥ
6.049.027c vyāttāsyo bhakṣayel lokān saṃkruddha iva pāvakaḥ
6.049.028a so 'sau vyasanam āpannaḥ kumbhakarṇam abodhayat
6.049.028c tvatparākramabhītaś ca rājā saṃprati rāvaṇaḥ
6.049.029a sa eṣa nirgato vīraḥ śibirād bhīmavikramaḥ
6.049.029c vānarān bhṛśasaṃkruddho bhakṣayan paridhāvati
6.049.030a kumbhakarṇaṃ samīkṣyaiva harayo vipradudruvuḥ
6.049.030c katham enaṃ raṇe kruddhaṃ vārayiṣyanti vānarāḥ
6.049.031a ucyantāṃ vānarāḥ sarve yantram etat samucchritam
6.049.031c iti vijñāya harayo bhaviṣyantīha nirbhayāḥ
6.049.032a vibhīṣaṇavacaḥ śrutvā hetumat sumukhodgatam
6.049.032c uvāca rāghavo vākyaṃ nīlaṃ senāpatiṃ tadā
6.049.033a gaccha sainyāni sarvāṇi vyūhya tiṣṭhasva pāvake
6.049.033c dvārāṇy ādāya laṅkāyāś caryāś cāpy atha saṃkramān
6.049.034a śailaśṛṅgāṇi vṛkṣāṃś ca śilāś cāpy upasaṃharan
6.049.034c tiṣṭhantu vānarāḥ sarve sāyudhāḥ śailapāṇayaḥ
6.049.035a rāghaveṇa samādiṣṭo nīlo haricamūpatiḥ
6.049.035c śaśāsa vānarānīkaṃ yathāvat kapikuñjaraḥ
6.049.036a tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ
6.049.036c śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ
6.049.037a tato harīṇāṃ tad anīkam ugraṃ; rarāja śailodyatavṛkṣahastam
6.049.037c gireḥ samīpānugataṃ yathaiva; mahan mahāmbhodharajālam ugram
6.050.001a sa tu rākṣasaśārdūlo nidrāmadasamākulaḥ
6.050.001c rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ
6.050.002a rākṣasānāṃ sahasraiś ca vṛtaḥ paramadurjayaḥ
6.050.002c gṛhebhyaḥ puṣpavarṣeṇa kāryamāṇas tadā yayau
6.050.003a sa hemajālavitataṃ bhānubhāsvaradarśanam
6.050.003c dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam
6.050.004a sa tat tadā sūrya ivābhrajālaṃ; praviśya rakṣo'dhipater niveśanam
6.050.004c dadarśa dūre 'grajam āsanasthaṃ; svayambhuvaṃ śakra ivāsanastham
6.050.005a so 'bhigamya gṛhaṃ bhrātuḥ kakṣyām abhivigāhya ca
6.050.005c dadarśodvignam āsīnaṃ vimāne puṣpake gurum
6.050.006a atha dṛṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam
6.050.006c tūrṇam utthāya saṃhṛṣṭaḥ saṃnikarṣam upānayat
6.050.007a athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ
6.050.007c bhrātur vavande caraṇāṃ kiṃ kṛtyam iti cābravīt
6.050.007e utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje
6.050.008a sa bhrātrā saṃpariṣvakto yathāvac cābhinanditaḥ
6.050.008c kumbhakarṇaḥ śubhaṃ divyaṃ pratipede varāsanam
6.050.009a sa tadāsanam āśritya kumbhakarṇo mahābalaḥ
6.050.009c saṃraktanayanaḥ kopād rāvaṇaṃ vākyam abravīt
6.050.010a kimartham aham ādṛtya tvayā rājan prabodhitaḥ
6.050.010c śaṃsa kasmād bhayaṃ te 'sti ko 'dya preto bhaviṣyati
6.050.011a bhrātaraṃ rāvaṇaḥ kruddhaṃ kumbhakarṇam avasthitam
6.050.011c īṣat tu parivṛttābhyāṃ netrābhyāṃ vākyam abravīt
6.050.012a adya te sumahān kālaḥ śayānasya mahābala
6.050.012c sukhitas tvaṃ na jānīṣe mama rāmakṛtaṃ bhayam
6.050.013a eṣa dāśarathī rāmaḥ sugrīvasahito balī
6.050.013c samudraṃ sabalas tīrtvā mūlaṃ naḥ parikṛntati
6.050.014a hanta paśyasva laṅkāyā vanāny upavanāni ca
6.050.014c setunā sukham āgamya vānaraikārṇavaṃ kṛtam
6.050.015a ye rākṣasā mukhyatamā hatās te vānarair yudhi
6.050.015c vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadā cana
6.050.016a sarvakṣapitakośaṃ ca sa tvam abhyavapadya mām
6.050.016c trāyasvemāṃ purīṃ laṅkāṃ bālavṛddhāvaśeṣitām
6.050.017a bhrātur arthe mahābāho kuru karma suduṣkaram
6.050.017c mayaivaṃ noktapūrvo hi kaś cid bhrātaḥ paraṃtapa
6.050.017e tvayy asti mama ca snehaḥ parā saṃbhāvanā ca me
6.050.018a devāsuravimardeṣu bahuśo rākṣasarṣabha
6.050.018c tvayā devāḥ prativyūhya nirjitāś cāsurā yudhi
6.050.018e na hi te sarvabhūteṣu dṛśyate sadṛśo balī
6.050.019a kuruṣva me priyahitam etad uttamaṃ; yathāpriyaṃ priyaraṇabāndhavapriya
6.050.019c svatejasā vidhama sapatnavāhinīṃ; śaradghanaṃ pavana ivodyato mahān
6.051.001a tasya rākṣasarājasya niśamya paridevitam
6.051.001c kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca
6.051.002a dṛṣṭo doṣo hi yo 'smābhiḥ purā mantravinirṇaye
6.051.002c hiteṣv anabhiyuktena so 'yam āsāditas tvayā
6.051.003a śīghraṃ khalv abhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ
6.051.003c nirayeṣv eva patanaṃ yathā duṣkṛtakarmaṇaḥ
6.051.004a prathamaṃ vai mahārāja kṛtyam etad acintitam
6.051.004c kevalaṃ vīryadarpeṇa nānubandho vicāritaḥ
6.051.005a yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ
6.051.005c pūrvaṃ cottarakāryāṇi na sa veda nayānayau
6.051.006a deśakālavihīnāni karmāṇi viparītavat
6.051.006c kriyamāṇāni duṣyanti havīṃṣy aprayateṣv iva
6.051.007a trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati
6.051.007c sacivaiḥ samayaṃ kṛtvā sa sabhye vartate pathi
6.051.008a yathāgamaṃ ca yo rājā samayaṃ vicikīrṣati
6.051.008c budhyate sacivān buddhyā suhṛdaś cānupaśyati
6.051.009a dharmam arthaṃ ca kāmaṃ ca sarvān vā rakṣasāṃ pate
6.051.009c bhajate puruṣaḥ kāle trīṇi dvandvāni vā punaḥ
6.051.010a triṣu caiteṣu yac chreṣṭhaṃ śrutvā tan nāvabudhyate
6.051.010c rājā vā rājamātro vā vyarthaṃ tasya bahuśrutam
6.051.011a upapradānaṃ sāntvaṃ vā bhedaṃ kāle ca vikramam
6.051.011c yogaṃ ca rakṣasāṃ śreṣṭha tāv ubhau ca nayānayau
6.051.012a kāle dharmārthakāmān yaḥ saṃmantrya sacivaiḥ saha
6.051.012c niṣevetātmavāṃl loke na sa vyasanam āpnuyāt
6.051.013a hitānubandham ālokya kāryākāryam ihātmanaḥ
6.051.013c rājā sahārthatattvajñaiḥ sacivaiḥ saha jīvati
6.051.014a anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ
6.051.014c prāgalbhyād vaktum icchanti mantreṣv abhyantarīkṛtāḥ
6.051.015a aśāstraviduṣāṃ teṣāṃ na kāryam ahitaṃ vacaḥ
6.051.015c arthaśāstrānabhijñānāṃ vipulāṃ śriyam icchatām
6.051.016a ahitaṃ ca hitākāraṃ dhārṣṭyāj jalpanti ye narāḥ
6.051.016c avekṣya mantrabāhyās te kartavyāḥ kṛtyadūṣaṇāḥ
6.051.017a vināśayanto bhartāraṃ sahitāḥ śatrubhir budhaiḥ
6.051.017c viparītāni kṛtyāni kārayantīha mantriṇaḥ
6.051.018a tān bhartā mitrasaṃkāśān amitrān mantranirṇaye
6.051.018c vyavahāreṇa jānīyāt sacivān upasaṃhitān
6.051.019a capalasyeha kṛtyāni sahasānupradhāvataḥ
6.051.019c chidram anye prapadyante krauñcasya kham iva dvijāḥ
6.051.020a yo hi śatrum avajñāya nātmānam abhirakṣati
6.051.020c avāpnoti hi so 'narthān sthānāc ca vyavaropyate
6.051.021a tat tu śrutvā daśagrīvaḥ kumbhakarṇasya bhāṣitam
6.051.021c bhrukuṭiṃ caiva saṃcakre kruddhaś cainam uvāca ha
6.051.022a mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsati
6.051.022c kim evaṃ vākśramaṃ kṛtvā kāle yuktaṃ vidhīyatām
6.051.023a vibhramāc cittamohād vā balavīryāśrayeṇa vā
6.051.023c nābhipannam idānīṃ yad vyarthās tasya punaḥ kṛthāḥ
6.051.024a asmin kāle tu yad yuktaṃ tad idānīṃ vidhīyatām
6.051.024c mamāpanayajaṃ doṣaṃ vikrameṇa samīkuru
6.051.025a yadi khalv asti me sneho bhrātṛtvaṃ vāvagacchasi
6.051.025c yadi vā kāryam etat te hṛdi kāryatamaṃ matam
6.051.026a sa suhṛdyo vipannārthaṃ dīnam abhyavapadyate
6.051.026c sa bandhur yo 'panīteṣu sāhāyyāyopakalpate
6.051.027a tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam
6.051.027c ruṣṭo 'yam iti vijñāya śanaiḥ ślakṣṇam uvāca ha
6.051.028a atīva hi samālakṣya bhrātaraṃ kṣubhitendriyam
6.051.028c kumbhakarṇaḥ śanair vākyaṃ babhāṣe parisāntvayan
6.051.029a alaṃ rākṣasarājendra saṃtāpam upapadya te
6.051.029c roṣaṃ ca saṃparityajya svastho bhavitum arhasi
6.051.030a naitan manasi kartavvyaṃ mayi jīvati pārthiva
6.051.030c tam ahaṃ nāśayiṣyāmi yatkṛte paritapyase
6.051.031a avaśyaṃ tu hitaṃ vācyaṃ sarvāvasthaṃ mayā tava
6.051.031c bandhubhāvād abhihitaṃ bhrātṛsnehāc ca pārthiva
6.051.032a sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā
6.051.032c śatrūṇāṃ kadanaṃ paśya kriyamāṇaṃ mayā raṇe
6.051.033a adya paśya mahābāho mayā samaramūrdhani
6.051.033c hate rāme saha bhrātrā dravantīṃ harivāhinīm
6.051.034a adya rāmasya tad dṛṣṭvā mayānītaṃ raṇāc chiraḥ
6.051.034c sukhībhava mahābāho sītā bhavatu duḥkhitā
6.051.035a adya rāmasya paśyantu nidhanaṃ sumahat priyam
6.051.035c laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ
6.051.036a adya śokaparītānāṃ svabandhuvadhakāraṇāt
6.051.036c śatror yudhi vināśena karomy asrapramārjanam
6.051.037a adya parvatasaṃkāśaṃ sasūryam iva toyadam
6.051.037c vikīrṇaṃ paśya samare sugrīvaṃ plavageśvaram
6.051.038a na paraḥ preṣaṇīyas te yuddhāyātula vikrama
6.051.038c aham utsādayiṣyāmi śatrūṃs tava mahābala
6.051.039a yadi śakro yadi yamo yadi pāvakamārutau
6.051.039c tān ahaṃ yodhayiṣyāmi kubera varuṇāv api
6.051.040a girimātraśarīrasya śitaśūladharasya me
6.051.040c nardatas tīkṣṇadaṃṣṭrasya bibhīyāc ca puraṃdaraḥ
6.051.041a atha vā tyaktaśastrasya mṛdgatas tarasā ripūn
6.051.041c na me pratimukhe kaś cic chaktaḥ sthātuṃ jijīviṣuḥ
6.051.042a naiva śaktyā na gadayā nāsinā na śitaiḥ śaraiḥ
6.051.042c hastābhyām eva saṃrabdho haniṣyāmy api vajriṇam
6.051.043a yadi me muṣṭivegaṃ sa rāghavo 'dya sahiṣyati
6.051.043c tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te
6.051.044a cintayā bādhyase rājan kimarthaṃ mayi tiṣṭhati
6.051.044c so 'haṃ śatruvināśāya tava niryātum udyataḥ
6.051.045a muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge
6.051.045c rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam
6.051.045e asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ
6.051.046a vadhena te dāśaratheḥ sukhāvahaṃ; sukhaṃ samāhartum ahaṃ vrajāmi
6.051.046c nihatya rāmaṃ sahalakṣmaṇena; khādāmi sarvān hariyūthamukhyān
6.051.047a ramasva kāmaṃ piba cāgryavāruṇīṃ; kuruṣva kṛtyāni vinīyatāṃ jvaraḥ
6.051.047c mayādya rāme gamite yamakṣayaṃ; cirāya sītā vaśagā bhaviṣyati
6.052.001a tad uktam atikāyasya balino bāhuśālinaḥ
6.052.001c kumbhakarṇasya vacanaṃ śrutvovāca mahodaraḥ
6.052.002a kumbhakarṇakule jāto dhṛṣṭaḥ prākṛtadarśanaḥ
6.052.002c avalipto na śaknoṣi kṛtyaṃ sarvatra veditum
6.052.003a na hi rājā na jānīte kumbhakarṇa nayānayau
6.052.003c tvaṃ tu kaiśorakād dhṛṣṭaḥ kevalaṃ vaktum icchasi
6.052.004a sthānaṃ vṛddhiṃ ca hāniṃ ca deśakālavibhāgavit
6.052.004c ātmanaś ca pareṣāṃ ca budhyate rākṣasarṣabha
6.052.005a yat tu śakyaṃ balavatā kartuṃ prākṛtabuddhinā
6.052.005c anupāsitavṛddhena kaḥ kuryāt tādṛśaṃ budhaḥ
6.052.006a yāṃs tu dharmārthakāmāṃs tvaṃ bravīṣi pṛthag āśrayān
6.052.006c anuboddhuṃ svabhāvena na hi lakṣaṇam asti te
6.052.007a karma caiva hi sarveṣāṃ kāraṇānāṃ prayojanam
6.052.007c śreyaḥ pāpīyasāṃ cātra phalaṃ bhavati karmaṇām
6.052.008a niḥśreyasa phalāv eva dharmārthāv itarāv api
6.052.008c adharmānarthayoḥ prāptiḥ phalaṃ ca pratyavāyikam
6.052.009a aihalaukikapāratryaṃ karma pumbhir niṣevyate
6.052.009c karmāṇy api tu kalpyāni labhate kāmam āsthitaḥ
6.052.010a tatra kḷptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ
6.052.010c śatrau hi sāhasaṃ yat syāt kim ivātrāpanīyate
6.052.011a ekasyaivābhiyāne tu hetur yaḥ prakṛtas tvayā
6.052.011c tatrāpy anupapannaṃ te vakṣyāmi yad asādhu ca
6.052.012a yena pūrvaṃ janasthāne bahavo 'tibalā hatāḥ
6.052.012c rākṣasā rāghavaṃ taṃ tvaṃ katham eko jayiṣyasi
6.052.013a ye purā nirjitās tena janasthāne mahaujasaḥ
6.052.013c rākṣasāṃs tān pure sarvān bhītān adyāpi paśyasi
6.052.014a taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam
6.052.014c sarpaṃ suptam ivābuddhyā prabodhayitum icchasi
6.052.015a jvalantaṃ tejasā nityaṃ krodhena ca durāsadam
6.052.015c kas taṃ mṛtyum ivāsahyam āsādayitum arhati
6.052.016a saṃśayastham idaṃ sarvaṃ śatroḥ pratisamāsane
6.052.016c ekasya gamanaṃ tatra na hi me rocate tava
6.052.017a hīnārthas tu samṛddhārthaṃ ko ripuṃ prākṛto yathā
6.052.017c niścitaṃ jīvitatyāge vaśam ānetum icchati
6.052.018a yasya nāsti manuṣyeṣu sadṛśo rākṣasottama
6.052.018c katham āśaṃsase yoddhuṃ tulyenendravivasvatoḥ
6.052.019a evam uktvā tu saṃrabdhaṃ kumbhakarṇaṃ mahodaraḥ
6.052.019c uvāca rakṣasāṃ madhye rāvaṇo lokarāvaṇam
6.052.020a labdhvā punas tāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi
6.052.020c yadecchasi tadā sītā vaśagā te bhaviṣyati
6.052.021a dṛṣṭaḥ kaś cid upāyo me sītopasthānakārakaḥ
6.052.021c rucitaś cet svayā buddhyā rākṣaseśvara taṃ śṛṇu
6.052.022a ahaṃ dvijihvaḥ saṃhrādī kumbhakarṇo vitardanaḥ
6.052.022c pañcarāmavadhāyaite niryāntīty avaghoṣaya
6.052.023a tato gatvā vayaṃ yuddhaṃ dāsyāmas tasya yatnataḥ
6.052.023c jeṣyāmo yadi te śatrūn nopāyaiḥ kṛtyam asti naḥ
6.052.024a atha jīvati naḥ śatrur vayaṃ ca kṛtasaṃyugāḥ
6.052.024c tataḥ samabhipatsyāmo manasā yat samīkṣitum
6.052.025a vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ
6.052.025c vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ
6.052.026a bhakṣito rāghavo 'smābhir lakṣmaṇaś ceti vādinaḥ
6.052.026c tava pādau grahīṣyāmas tvaṃ naḥ kāma prapūraya
6.052.027a tato 'vaghoṣaya pure gajaskandhena pārthiva
6.052.027c hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ
6.052.028a prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama
6.052.028c bhogāṃś ca parivārāṃś ca kāmāṃś ca vasudāpaya
6.052.029a tato mālyāni vāsāṃsi vīrāṇām anulepanam
6.052.029c peyaṃ ca bahu yodhebhyaḥ svayaṃ ca muditaḥ piba
6.052.030a tato 'smin bahulībhūte kaulīne sarvato gate
6.052.030c praviśyāśvāsya cāpi tvaṃ sītāṃ rahasi sāntvaya
6.052.030e dhanadhānyaiś ca kāmaiś ca ratnaiś caināṃ pralobhaya
6.052.031a anayopadhayā rājan bhayaśokānubandhayā
6.052.031c akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati
6.052.032a rañjanīyaṃ hi bhartāraṃ vinaṣṭam avagamya sā
6.052.032c nairāśyāt strīlaghutvāc ca tvadvaśaṃ pratipatsyate
6.052.033a sā purā sukhasaṃvṛddhā sukhārhā duḥkhakarṣitā
6.052.033c tvayy adhīnaḥ sukhaṃ jñātvā sarvathopagamiṣyati
6.052.034a etat sunītaṃ mama darśanena; rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ
6.052.034c ihaiva te setsyati motsuko bhūr; mahān ayuddhena sukhasya lābhaḥ
6.052.035a anaṣṭasainyo hy anavāptasaṃśayo; ripūn ayuddhena jayañ janādhipa
6.052.035c yaśaś ca puṇyaṃ ca mahan mahīpate; śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute
6.053.001a sa tathoktas tu nirbhartsya kumbhakarṇo mahodaram
6.053.001c abravīd rākṣasaśreṣṭhaṃ bhrātaraṃ rāvaṇaṃ tataḥ
6.053.002a so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ
6.053.002c rāmasyādya pramārjāmi nirvairas tvaṃ sukhībhava
6.053.003a garjanti na vṛthā śūra nirjalā iva toyadāḥ
6.053.003c paśya saṃpādyamānaṃ tu garjitaṃ yudhi karmaṇā
6.053.004a na marṣayati cātmānaṃ saṃbhāvayati nātmanā
6.053.004c adarśayitvā śūrās tu karma kurvanti duṣkaram
6.053.005a viklavānām abuddhīnāṃ rājñāṃ paṇḍitamāninām
6.053.005c śṛṇvatām ādita idaṃ tvadvidhānāṃ mahodara
6.053.006a yuddhe kāpuruṣair nityaṃ bhavadbhiḥ priyavādibhiḥ
6.053.006c rājānam anugacchadbhiḥ kṛtyam etad vināśitam
6.053.007a rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam
6.053.007c rājānam imam āsādya suhṛccihnam amitrakam
6.053.008a eṣa niryāmy ahaṃ yuddham udyataḥ śatrunirjaye
6.053.008c durnayaṃ bhavatām adya samīkartuṃ mahāhave
6.053.009a evam uktavato vākyaṃ kumbhakarṇasya dhīmataḥ
6.053.009c pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ
6.053.010a mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ
6.053.010c na hi rocayate tāta yuddhaṃ yuddhaviśārada
6.053.011a kaś cin me tvatsamo nāsti sauhṛdena balena ca
6.053.011c gaccha śatruvadhāya tvaṃ kumbhakarṇajayāya ca
6.053.012a ādade niśitaṃ śūlaṃ vegāc chatrunibarhaṇaḥ
6.053.012c sarvakālāyasaṃ dīptaṃ taptakāñcanabhūṣaṇam
6.053.013a indrāśanisamaṃ bhīmaṃ vajrapratimagauravam
6.053.013c devadānavagandharvayakṣakiṃnarasūdanam
6.053.014a raktamālya mahādāma svataś codgatapāvakam
6.053.014c ādāya niśitaṃ śūlaṃ śatruśoṇitarañjitam
6.053.014e kumbhakarṇo mahātejā rāvaṇaṃ vākyam abravīt
6.053.015a gamiṣyāmy aham ekākī tiṣṭhatv iha balaṃ mahat
6.053.015c adya tān kṣudhitaḥ kruddho bhakṣayiṣyāmi vānarān
6.053.016a kumbhakarṇavacaḥ śrutvā rāvaṇo vākyam abravīt
6.053.016c sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ
6.053.017a vānarā hi mahātmānaḥ śīghrāś ca vyavasāyinaḥ
6.053.017c ekākinaṃ pramattaṃ vā nayeyur daśanaiḥ kṣayam
6.053.018a tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja
6.053.018c rakṣasām ahitaṃ sarvaṃ śatrupakṣaṃ nisūdaya
6.053.019a athāsanāt samutpatya srajaṃ maṇikṛtāntarām
6.053.019c ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ
6.053.020a aṅgadān aṅgulīveṣṭān varāṇy ābharaṇāni ca
6.053.020c hāraṃ ca śaśisaṃkāśam ābabandha mahātmanaḥ
6.053.021a divyāni ca sugandhīni mālyadāmāni rāvaṇaḥ
6.053.021c śrotre cāsajjayām āsa śrīmatī cāsya kuṇḍale
6.053.022a kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ
6.053.022c kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau
6.053.023a śroṇīsūtreṇa mahatā mecakena virājitaḥ
6.053.023c amṛtotpādane naddho bhujaṃgeneva mandaraḥ
6.053.024a sa kāñcanaṃ bhārasahaṃ nivātaṃ; vidyutprabhaṃ dīptam ivātmabhāsā
6.053.024c ābadhyamānaḥ kavacaṃ rarāja; saṃdhyābhrasaṃvīta ivādrirājaḥ
6.053.025a sarvābharaṇanaddhāṅgaḥ śūlapāṇiḥ sa rākṣasaḥ
6.053.025c trivikramakṛtotsāho nārāyaṇa ivābabhau
6.053.026a bhrātaraṃ saṃpariṣvajya kṛtvā cāpi pradakṣiṇam
6.053.026c praṇamya śirasā tasmai saṃpratasthe mahābaliḥ
6.053.026e tam āśīrbhiḥ praśastābhiḥ preṣayām āsa rāvaṇaḥ
6.053.027a śaṅkhadundubhinirghoṣaiḥ sainyaiś cāpi varāyudhaiḥ
6.053.027c taṃ gajaiś ca turaṃgaiś ca syandanaiś cāmbudasvanaiḥ
6.053.027e anujagmur mahātmānaṃ rathino rathināṃ varam
6.053.028a sarpair uṣṭraiḥ kharair aśvaiḥ siṃhadvipamṛgadvijaiḥ
6.053.028c anujagmuś ca taṃ ghoraṃ kumbhakarṇaṃ mahābalam
6.053.029a sa puṣpavarṇair avakīryamāṇo; dhṛtātapatraḥ śitaśūlapāṇiḥ
6.053.029c madotkaṭaḥ śoṇitagandhamatto; viniryayau dānavadevaśatruḥ
6.053.030a padātayaś a bahavo mahānādā mahābalāḥ
6.053.030c anvayū rākṣasā bhīmā bhīmākṣāḥ śastrapāṇayaḥ
6.053.031a raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ
6.053.031c śūrān udyamya khaḍgāṃś ca niśitāṃś ca paraśvadhān
6.053.032a bahuvyāmāṃś ca vipulān kṣepaṇīyān durāsadān
6.053.032c tālaskandhāṃś ca vipulān kṣepaṇīyān durāsadān
6.053.033a athānyad vapur ādāya dāruṇaṃ lomaharṣaṇam
6.053.033c niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ
6.053.034a dhanuḥśataparīṇāhaḥ sa ṣaṭśatasamucchitaḥ
6.053.034c raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ
6.053.035a saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān
6.053.035c kumbhakarṇo mahāvaktraḥ prahasann idam abravīt
6.053.036a adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ
6.053.036c nirdahiṣyāmi saṃkruddhaḥ śalabhān iva pāvakaḥ
6.053.037a nāparādhyanti me kāmaṃ vānarā vanacāriṇaḥ
6.053.037c jātir asmadvidhānāṃ sā purodyānavibhūṣaṇam
6.053.038a purarodhasya mūlaṃ tu rāghavaḥ sahalakṣmaṇaḥ
6.053.038c hate tasmin hataṃ sarvaṃ taṃ vadhiṣyāmi saṃyuge
6.053.039a evaṃ tasya bruvāṇasya kumbhakarṇasya rākṣasāḥ
6.053.039c nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam
6.053.040a tasya niṣpatatas tūrṇaṃ kumbhakarṇasya dhīmataḥ
6.053.040c babhūvur ghorarūpāṇi nimittāni samantataḥ
6.053.041a ulkāśaniyutā meghā vineduś ca sudāruṇāḥ
6.053.041c sasāgaravanā caiva vasudhā samakampata
6.053.042a ghorarūpāḥ śivā neduḥ sajvālakavalair mukhaiḥ
6.053.042c maṇḍalāny apasavyāni babandhuś ca vihaṃgamāḥ
6.053.043a niṣpapāta ca gṛdhre 'sya śūle vai pathi gacchataḥ
6.053.043c prāsphuran nayanaṃ cāsya savyo bāhur akampata
6.053.044a niṣpapāta tadā coklā jvalantī bhīmanisvanā
6.053.044c ādityo niṣprabhaś cāsīn na pravāti sukho 'nilaḥ
6.053.045a acintayan mahotpātān utthitāṃl lomaharṣaṇān
6.053.045c niryayau kumbhakarṇas tu kṛtāntabalacoditaḥ
6.053.046a sa laṅghayitvā prākāraṃ padbhyāṃ parvatasaṃnibhaḥ
6.053.046c dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam
6.053.047a te dṛṣṭvā rākṣasaśreṣṭhaṃ vānarāḥ parvatopamam
6.053.047c vāyununnā iva ghanā yayuḥ sarvā diśas tadā
6.053.048a tad vānarānīkam atipracaṇḍaṃ; diśo dravad bhinnam ivābhrajālam
6.053.048c sa kumbhakarṇaḥ samavekṣya harṣān; nanāda bhūyo ghanavad ghanābhaḥ
6.053.049a te tasya ghoraṃ ninadaṃ niśamya; yathā ninādaṃ divi vāridasya
6.053.049c petur dharaṇyāṃ bahavaḥ plavaṃgā; nikṛttamūlā iva sālavṛkṣāḥ
6.053.050a vipulaparighavān sa kumbhakarṇo; ripunidhanāya viniḥsṛto mahātmā
6.053.050c kapi gaṇabhayam ādadat subhīmaṃ; prabhur iva kiṃkaradaṇḍavān yugānte
6.054.001a sa nanāda mahānādaṃ samudram abhinādayan
6.054.001c janayann iva nirghātān vidhamann iva parvatān
6.054.002a tam avadhyaṃ maghavatā yamena varuṇena ca
6.054.002c prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ
6.054.003a tāṃs tu vidravato dṛṣṭvā vāliputro 'ṅgado 'bravīt
6.054.003c nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam
6.054.004a ātmānam atra vismṛtya vīryāṇy abhijanāni ca
6.054.004c kva gacchata bhayatrastāḥ prākṛtā harayo yathā
6.054.005a sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha
6.054.005c nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikāḥ
6.054.006a mahatīm utthitām enāṃ rākṣasānāṃ vibhīṣikām
6.054.006c vikramād vidhamiṣyāmo nivartadhvaṃ plavaṃgamāḥ
6.054.007a kṛcchreṇa tu samāśvāsya saṃgamya ca tatas tataḥ
6.054.007c vṛkṣādrihastā harayaḥ saṃpratasthū raṇājiram
6.054.008a te nivṛtya tu saṃkruddhāḥ kumbhakarṇaṃ vanaukasaḥ
6.054.008c nijaghnuḥ paramakruddhāḥ samadā iva kuñjarāḥ
6.054.008e prāṃśubhir giriśṛṅgaiś ca śilābhiś ca mahābalāḥ
6.054.009a pādapaiḥ puṣpitāgraiś ca hanyamāno na kampate
6.054.009c tasya gātreṣu patitā bhidyante śataśaḥ śilāḥ
6.054.009e pādapāḥ puṣpitāgrāś ca bhagnāḥ petur mahītale
6.054.010a so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām
6.054.010c mamantha paramāyatto vanāny agnir ivotthitaḥ
6.054.011a lohitārdrās tu bahavaḥ śerate vānararṣabhāḥ
6.054.011c nirastāḥ patitā bhūmau tāmrapuṣpā iva drumāḥ
6.054.012a laṅghayantaḥ pradhāvanto vānarā nāvalokayan
6.054.012c ke cit samudre patitāḥ ke cid gaganam āśritāḥ
6.054.013a vadhyamānās tu te vīrā rākṣasena balīyasā
6.054.013c sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ
6.054.014a te sthalāni tathā nimnaṃ viṣaṇṇavadanā bhayāt
6.054.014c ṛkṣā vṛkṣān samārūḍhāḥ ke cit parvatam āśritāḥ
6.054.015a mamajjur arṇave ke cid guhāḥ ke cit samāśritāḥ
6.054.015c niṣeduḥ plavagāḥ ke cit ke cin naivāvatasthire
6.054.016a tān samīkṣyāṅgado bhaṅgān vānarān idam abravīt
6.054.016c avatiṣṭhata yudhyāmo nivartadhvaṃ plavaṃgamāḥ
6.054.017a bhagnānāṃ vo na paśyāmi parigamya mahīm imām
6.054.017c sthānaṃ sarve nivartadhvaṃ kiṃ prāṇān parirakṣatha
6.054.018a nirāyudhānāṃ dravatām asaṃgagatipauruṣāḥ
6.054.018c dārā hy apahasiṣyanti sa vai ghātas tu jīvitām
6.054.019a kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca
6.054.019c anāryāḥ khalu yad bhītās tyaktvā vīryaṃ pradhāvata
6.054.020a vikatthanāni vo yāni yadā vai janasaṃsadi
6.054.020c tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca
6.054.021a bhīrupravādāḥ śrūyante yas tu jīvati dhikkṛtaḥ
6.054.021c mārgaḥ satpuruṣair juṣṭaḥ sevyatāṃ tyajyatāṃ bhayam
6.054.022a śayāmahe vā nihatāḥ pṛthivyām alpajīvitāḥ
6.054.022c duṣprāpaṃ brahmalokaṃ vā prāpnumo yudhi sūditāḥ
6.054.022e saṃprāpnuyāmaḥ kīrtiṃ vā nihatya śatrum āhave
6.054.023a na kumbhakarṇaḥ kākutsthaṃ dṛṣṭvā jīvan gamiṣyati
6.054.023c dīpyamānam ivāsādya pataṃgo jvalanaṃ yathā
6.054.024a palāyanena coddiṣṭāḥ prāṇān rakṣāmahe vayam
6.054.024c ekena bahavo bhagnā yaśo nāśaṃ gamiṣyati
6.054.025a evaṃ bruvāṇaṃ taṃ śūram aṅgadaṃ kanakāṅgadam
6.054.025c dravamāṇās tato vākyam ūcuḥ śūravigarhitam
6.054.026a kṛtaṃ naḥ kadanaṃ ghoraṃ kumbhakarṇena rakṣasā
6.054.026c na sthānakālo gacchāmo dayitaṃ jīvitaṃ hi naḥ
6.054.027a etāvad uktvā vacanaṃ sarve te bhejire diśaḥ
6.054.027c bhīmaṃ bhīmākṣam āyāntaṃ dṛṣṭvā vānarayūthapāḥ
6.054.028a dravamāṇās tu te vīrā aṅgadena valīmukhāḥ
6.054.028c sāntvaiś ca bahumānaiś ca tataḥ sarve nivartitāḥ
6.054.029a ṛṣabhaśarabhamaindadhūmranīlāḥ; kumudasuṣeṇagavākṣarambhatārāḥ
6.054.029c dvividapanasavāyuputramukhyās; tvaritatarābhimukhaṃ raṇaṃ prayātāḥ
6.055.001a te nivṛttā mahākāyāḥ śrutvāṅgadavacas tadā
6.055.001c naiṣṭhikīṃ buddhim āsthāya sarve saṃgrāmakāṅkṣiṇaḥ
6.055.002a samudīritavīryās te samāropitavikramāḥ
6.055.002c paryavasthāpitā vākyair aṅgadena valīmukhāḥ
6.055.003a prayātāś ca gatā harṣaṃ maraṇe kṛtaniścayāḥ
6.055.003c cakruḥ sutumulaṃ yuddhaṃ vānarās tyaktajīvitāḥ
6.055.004a atha vṛkṣān mahākāyāḥ sānūni sumahānti ca
6.055.004c vānarās tūrṇam udyamya kumbhakarṇam abhidravan
6.055.005a sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān
6.055.005c ardayan sumahākāyaḥ samantād vyākṣipad ripūn
6.055.006a śatāni sapta cāṣṭau ca sahasrāṇi ca vānarāḥ
6.055.006c prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ
6.055.007a ṣoḍaśāṣṭau ca daśa ca viṃśat triṃśat tathaiva ca
6.055.007c parikṣipya ca bāhubhyāṃ khādan viparidhāvati
6.055.007e bhakṣayan bhṛśasaṃkruddho garuḍaḥ pannagān iva
6.055.008a hanūmāñ śailaśṛṅgāṇi vṛkṣāṃś ca vividhān bahūn
6.055.008c vavarṣa kumbhakarṇasya śirasy ambaram āsthitaḥ
6.055.009a tāni parvataśṛṅgāṇi śūlena tu bibheda ha
6.055.009c babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ
6.055.010a tato harīṇāṃ tad anīkam ugraṃ; dudrāva śūlaṃ niśitaṃ pragṛhya
6.055.010c tasthau tato 'syāpatataḥ purastān; mahīdharāgraṃ hanumān pragṛhya
6.055.011a sa kumbhakarṇaṃ kupito jaghāna; vegena śailottamabhīmakāyam
6.055.011c sa cukṣubhe tena tadābhibūto; medārdragātro rudhirāvasiktaḥ
6.055.012a sa śūlam āvidhya taḍitprakāśaṃ; giriṃ yathā prajvalitāgraśṛṅgam
6.055.012c bāhvantare mārutim ājaghāna; guho 'calaṃ krauñcam ivograśaktyā
6.055.013a sa śūlanirbhinna mahābhujāntaraḥ; pravihvalaḥ śoṇitam udvaman mukhāt
6.055.013c nanāda bhīmaṃ hanumān mahāhave; yugāntameghastanitasvanopamam
6.055.014a tato vineduḥ sahasā prahṛṣṭā; rakṣogaṇās taṃ vyathitaṃ samīkṣya
6.055.014c plavaṃgamās tu vyathitā bhayārtāḥ; pradudruvuḥ saṃyati kumbhakarṇāt
6.055.015a nīlaś cikṣepa śailāgraṃ kumbhakarṇāya dhīmate
6.055.015c tam āpatantaṃ saṃprekṣya muṣṭinābhijaghāna ha
6.055.016a muṣṭiprahārābhihataṃ tac chailāgraṃ vyaśīryata
6.055.016c savisphuliṅgaṃ sajvālaṃ nipapāta mahītale
6.055.017a ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ
6.055.017c pañcavānaraśārdūlāḥ kumbhakarṇam upādravan
6.055.018a śailair vṛkṣais talaiḥ pādair muṣṭibhiś ca mahābalāḥ
6.055.018c kumbhakarṇaṃ mahākāyaṃ sarvato 'bhinijaghnire
6.055.019a sparśān iva prahārāṃs tān vedayāno na vivyathe
6.055.019c ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje
6.055.020a kumbhakarṇabhujābhyāṃ tu pīḍito vānararṣabhaḥ
6.055.020c nipapātarṣabho bhīmaḥ pramukhāgataśoṇitaḥ
6.055.021a muṣṭinā śarabhaṃ hatvā jānunā nīlam āhave
6.055.021c ājaghāna gavākṣaṃ ca talenendraripus tadā
6.055.022a dattapraharavyathitā mumuhuḥ śoṇitokṣitāḥ
6.055.022c nipetus te tu medinyāṃ nikṛttā iva kiṃśukāḥ
6.055.023a teṣu vānaramukhyeṣu patiteṣu mahātmasu
6.055.023c vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ
6.055.024a taṃ śailam iva śailābhāḥ sarve tu plavagarṣabhāḥ
6.055.024c samāruhya samutpatya dadaṃśuś ca mahābalāḥ
6.055.025a taṃ nakhair daśanaiś cāpi muṣṭibhir jānubhis tathā
6.055.025c kumbhakarṇaṃ mahākāyaṃ te jaghnuḥ plavagarṣabhāḥ
6.055.026a sa vānarasahasrais tair ācitaḥ parvatopamaḥ
6.055.026c rarāja rākṣasavyāghro girir ātmaruhair iva
6.055.027a bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ
6.055.027c bhakṣayām āsa saṃkruddho garuḍaḥ pannagān iva
6.055.028a prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe
6.055.028c nāsā puṭābhyāṃ nirjagmuḥ karṇābhyāṃ caiva vānarāḥ
6.055.029a bhakṣayan bhṛśasaṃkruddho harīn parvatasaṃnibhaḥ
6.055.029c babhañja vānarān sarvān saṃkruddho rākṣasottamaḥ
6.055.030a māṃsaśoṇitasaṃkledāṃ bhūmiṃ kurvan sa rākṣasaḥ
6.055.030c cacāra harisainyeṣu kālāgnir iva mūrchitaḥ
6.055.031a vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ
6.055.031c śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ
6.055.032a yathā śuṣkāṇy araṇyāni grīṣme dahati pāvakaḥ
6.055.032c tathā vānarasainyāni kumbhakarṇo vinirdahat
6.055.033a tatas te vadhyamānās tu hatayūthā vināyakāḥ
6.055.033c vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam
6.055.034a anekaśo vadhyamānāḥ kumbhakarṇena vānarāḥ
6.055.034c rāghavaṃ śaraṇaṃ jagmur vyathitāḥ khinnacetasaḥ
6.055.035a tam āpatantaṃ saṃprekṣya kumbhakarṇaṃ mahābalam
6.055.035c utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ
6.055.036a sa parvatāgram utkṣipya samāvidhya mahākapiḥ
6.055.036c abhidudrāva vegena kumbhakarṇaṃ mahābalam
6.055.037a tam āpatantaṃ saṃprekṣya kumbhakarṇaḥ plavaṃgamam
6.055.037c tasthau vivṛtasarvāṅgo vānarendrasya saṃmukhaḥ
6.055.038a kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn
6.055.038c kumbhakarṇaṃ sthitaṃ dṛṣṭvā sugrīvo vākyam abravīt
6.055.039a pātitāś ca tvayā vīrāḥ kṛtaṃ karma suduṣkaram
6.055.039c bhakṣitāni ca sainyāni prāptaṃ te paramaṃ yaśaḥ
6.055.040a tyaja tad vānarānīkaṃ prākṛtaiḥ kiṃ kariṣyasi
6.055.040c sahasvaikaṃ nipātaṃ me parvatasyāsya rākṣasa
6.055.041a tad vākyaṃ harirājasya sattvadhairyasamanvitam
6.055.041c śrutvā rākṣasaśārdūlaḥ kumbhakarṇo 'bravīd vacaḥ
6.055.042a prajāpates tu pautras tvaṃ tathaivarkṣarajaḥsutaḥ
6.055.042c śrutapauruṣasaṃpannas tasmād garjasi vānara
6.055.043a sa kumbhakarṇasya vaco niśamya; vyāvidhya śailaṃ sahasā mumoca
6.055.043c tenājaghānorasi kumbhakarṇaṃ; śailena vajrāśanisaṃnibhena
6.055.044a tac chailaśṛṅgaṃ sahasā vikīrṇaṃ; bhujāntare tasya tadā viśāle
6.055.044c tato viṣeduḥ sahasā plavaṃgamā; rakṣogaṇāś cāpi mudā vineduḥ
6.055.045a sa śailaśṛṅgābhihataś cukopa; nanāda kopāc ca vivṛtya vaktram
6.055.045c vyāvidhya śūlaṃ ca taḍitprakāśaṃ; cikṣepa haryṛkṣapater vadhāya
6.055.046a tat kumbhakarṇasya bhujapraviddhaṃ; śūlaṃ śitaṃ kāñcanadāmajuṣṭam
6.055.046c kṣipraṃ samutpatya nigṛhya dorbhyāṃ; babhañja vegena suto 'nilasya
6.055.047a kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat
6.055.047c babhañja janaum āropya prahṛṣṭaḥ plavagarṣabhaḥ
6.055.048a sa tat tadā bhagnam avekṣya śūlaṃ; cukopa rakṣo'dhipatir mahātmā
6.055.048c utpāṭya laṅkāmalayāt sa śṛṅgaṃ; jaghāna sugrīvam upetya tena
6.055.049a sa śailaśṛṅgābhihato visaṃjñaḥ; papāta bhūmau yudhi vānarendraḥ
6.055.049c taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ; neduḥ prahṛṣṭā yudhi yātudhānāḥ
6.055.050a tam abhyupetyādbhutaghoravīryaṃ; sa kumbhakarṇo yudhi vānarendram
6.055.050c jahāra sugrīvam abhipragṛhya; yathānilo megham atipracaṇḍaḥ
6.055.051a sa taṃ mahāmeghanikāśarūpam; utpāṭya gacchan yudhi kumbhakarṇaḥ
6.055.051c rarāja merupratimānarūpo; merur yathātyucchritaghoraśṛṅgaḥ
6.055.052a tataḥ samutpāṭya jagāma vīraḥ; saṃstūyamāno yudhi rākṣasendraiḥ
6.055.052c śṛṇvan ninādaṃ tridaśālayānāṃ; plavaṃgarājagrahavismitānām
6.055.053a tatas tam ādāya tadā sa mene; harīndram indropamam indravīryaḥ
6.055.053c asmin hṛte sarvam idaṃ hṛtaṃ syāt; sarāghavaṃ sainyam itīndraśatruḥ
6.055.054a vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇāṃ tatas tataḥ
6.055.054c kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram
6.055.055a hanūmāṃś cintayām āsa matimān mārutātmajaḥ
6.055.055c evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet
6.055.056a yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā
6.055.056c bhūtvā parvatasaṃkāśo nāśayiṣyāmi rākṣasaṃ
6.055.057a mayā hate saṃyati kumbhakarṇe; mahābale muṣṭiviśīrṇadehe
6.055.057c vimocite vānarapārthive ca; bhavantu hṛṣṭāḥ pravagāḥ samagrāḥ
6.055.058a atha vā svayam apy eṣa mokṣaṃ prāpsyati pārthivaḥ
6.055.058c gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ
6.055.059a manye na tāvad ātmānaṃ budhyate vānarādhipaḥ
6.055.059c śailaprahārābhihataḥ kumbhakarṇena saṃyuge
6.055.060a ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave
6.055.060c ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati
6.055.061a mayā tu mokṣitasyāsya sugrīvasya mahātmanaḥ
6.055.061c aprītaś ca bhavet kaṣṭā kīrtināśaś ca śāśvataḥ
6.055.062a tasmān muhūrtaṃ kāṅkṣiṣye vikramaṃ pārthivasya naḥ
6.055.062c bhinnaṃ ca vānarānīkaṃ tāvad āśvāsayāmy aham
6.055.063a ity evaṃ cintayitvā tu hanūmān mārutātmajaḥ
6.055.063c bhūyaḥ saṃstambhayām āsa vānarāṇāṃ mahācamūm
6.055.064a sa kumbhakarṇo 'tha viveśa laṅkāṃ; sphurantam ādāya mahāhariṃ tam
6.055.064c vimānacaryāgṛhagopurasthaiḥ; puṣpāgryavarṣair avakīryamāṇaḥ
6.055.065a tataḥ sa saṃjñām upalabhya kṛcchrād; balīyasas tasya bhujāntarasthaḥ
6.055.065c avekṣamāṇaḥ purarājamārgaṃ; vicintayām āsa muhur mahātmā
6.055.066a evaṃ gṛhītena kathaṃ nu nāma; śakyaṃ mayā saṃprati kartum adya
6.055.066c tathā kariṣyāmi yathā harīṇāṃ; bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam
6.055.067a tataḥ karāgraiḥ sahasā sametya; rājā harīṇām amarendraśatroḥ
6.055.067c nakhaiś ca karṇau daśanaiś ca nāsāṃ; dadaṃśa pārśveṣu ca kumbhakarṇam
6.055.068a sa kumbhakarṇau hṛtakarṇanāso; vidāritas tena vimarditaś ca
6.055.068c roṣābhibhūtaḥ kṣatajārdragātraḥ; sugrīvam āvidhya pipeṣa bhūmau
6.055.069a sa bhūtale bhīmabalābhipiṣṭaḥ; surāribhis tair abhihanyamānaḥ
6.055.069c jagāma khaṃ vegavad abhyupetya; punaś ca rāmeṇa samājagāma
6.055.070a karṇanāsā vihīnasya kumbhakarṇo mahābalaḥ
6.055.070c rarāja śoṇitotsikto giriḥ prasravaṇair iva
6.055.071a tataḥ sa puryāḥ sahasā mahātmā; niṣkramya tad vānarasainyam ugram
6.055.071c babhakṣa rakṣo yudhi kumbhakarṇaḥ; prajā yugāntāgnir iva pradīptaḥ
6.055.072a bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ; praviśya tad vānarasainyam ugram
6.055.072c cakhāda rakṣāṃsi harīn piśācān; ṛkṣāṃś ca mohād yudhi kumbhakarṇaḥ
6.055.073a ekaṃ dvau trīn bahūn kruddho vānarān saha rākṣasaiḥ
6.055.073c samādāyaikahastena pracikṣepa tvaran mukhe
6.055.074a saṃprasravaṃs tadā medaḥ śoṇitaṃ ca mahābalaḥ
6.055.074c vadhyamāno nagendrāgrair bhakṣayām āsa vānarān
6.055.074e te bhakṣyamāṇā harayo rāmaṃ jagmus tadā gatim
6.055.075a tasmin kāle sumitrāyāḥ putraḥ parabalārdanaḥ
6.055.075c cakāra lakṣmaṇaḥ kruddho yuddhaṃ parapuraṃjayaḥ
6.055.076a sa kumbhakarṇasya śarāñ śarīre sapta vīryavān
6.055.076c nicakhānādade cānyān visasarja ca lakṣmaṇaḥ
6.055.077a atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ
6.055.077c rāmam evābhidudrāva dārayann iva medinīm
6.055.078a atha dāśarathī rāmo raudram astraṃ prayojayan
6.055.078c kumbhakarṇasya hṛdaye sasarja niśitāñ śarān
6.055.079a tasya rāmeṇa viddhasya sahasābhipradhāvataḥ
6.055.079c aṅgāramiśrāḥ kruddhasya mukhān niścerur arciṣaḥ
6.055.080a tasyorasi nimagnāś ca śarā barhiṇavāsasaḥ
6.055.080c hastāc cāsya paribhraṣṭā papātorvyāṃ mahāgadā
6.055.081a sa nirāyudham ātmānaṃ yadā mene mahābalaḥ
6.055.081c muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat
6.055.082a sa bāṇair atividdhāṅgaḥ kṣatajena samukṣitaḥ
6.055.082c rudhiraṃ parisusrāva giriḥ prasravaṇān iva
6.055.083a sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ
6.055.083c vānarān rākṣasān ṛkṣān khādan viparidhāvati
6.055.084a tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt
6.055.084c kumbhakarṇavadhe yukto yogān parimṛśan bahūn
6.055.085a naivāyaṃ vānarān rājan na vijānāti rākṣasān
6.055.085c mattaḥ śoṇitagandhena svān parāṃś caiva khādati
6.055.086a sādhv enam adhirohantu sarvato vānararṣabhāḥ
6.055.086c yūthapāś ca yathāmukhyās tiṣṭhantv asya samantataḥ
6.055.087a apy ayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ
6.055.087c prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān
6.055.088a tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ
6.055.088c te samāruruhur hṛṣṭāḥ kumbhakarṇaṃ plavaṃgamāḥ
6.055.089a kumbhakarṇas tu saṃkruddhaḥ samārūḍhaḥ plavaṃgamaiḥ
6.055.089c vyadhūnayat tān vegena duṣṭahastīva hastipān
6.055.090a tān dṛṣṭvā nirdhūtān rāmo ruṣṭo 'yam iti rākṣasaḥ
6.055.090c samutpapāta vegena dhanur uttamam ādade
6.055.091a sa cāpam ādāya bhujaṃgakalpaṃ; dṛḍhajyam ugraṃ tapanīyacitram
6.055.091c harīn samāśvāsya samutpapāta; rāmo nibaddhottamatūṇabāṇaḥ
6.055.092a sa vānaragaṇais tais tu vṛtaḥ paramadurjayaḥ
6.055.092c lakṣmaṇānucaro rāmaḥ saṃpratasthe mahābalaḥ
6.055.093a sa dadarśa mahātmānaṃ kirīṭinam ariṃdamam
6.055.093c śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam
6.055.094a sarvān samabhidhāvantaṃ yathāruṣṭaṃ diśā gajam
6.055.094c mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam
6.055.095a vindhyamandarasaṃkāśaṃ kāñcanāṅgadabhūṣaṇam
6.055.095c sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam
6.055.096a jihvayā parilihyantaṃ śoṇitaṃ śoṇitokṣitam
6.055.096c mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam
6.055.097a taṃ dṛṣṭvā rākṣasaśreṣṭhaṃ pradīptānalavarcasaṃ
6.055.097c visphārayām āsa tadā kārmukaṃ puruṣarṣabhaḥ
6.055.098a sa tasya cāpanirghoṣāt kupito nairṛtarṣabhaḥ
6.055.098c amṛṣyamāṇas taṃ ghoṣam abhidudrāva rāghavam
6.055.099a tatas tu vātoddhatameghakalpaṃ; bhujaṃgarājottamabhogabāhum
6.055.099c tam āpatantaṃ dharaṇīdharābham; uvāca rāmo yudhi kumbhakarṇam
6.055.100a āgaccha rakṣo'dhipamā viṣādam; avasthito 'haṃ pragṛhītacāpaḥ
6.055.100c avehi māṃ śakrasapatna rāmam; ayaṃ muhūrtād bhavitā vicetāḥ
6.055.101a rāmo 'yam iti vijñāya jahāsa vikṛtasvanam
6.055.101c pātayann iva sarveṣāṃ hṛdayāni vanaukasām
6.055.102a prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam
6.055.102c kumbhakarṇo mahātejā rāghavaṃ vākyam abravīt
6.055.103a nāhaṃ virādho vijñeyo na kabandhaḥ kharo na ca
6.055.103c na vālī na ca mārīcaḥ kumbhakarṇo 'ham āgataḥ
6.055.104a paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat
6.055.104c anena nirjitā devā dānavāś ca mayā purā
6.055.105a vikarṇanāsa iti māṃ nāvajñātuṃ tvam arhasi
6.055.105c svalpāpi hi na me pīḍā karṇanāsāvināśanāt
6.055.106a darśayekṣvākuśārdūla vīryaṃ gātreṣu me laghu
6.055.106c tatas tvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam
6.055.107a sa kumbhakarṇasya vaco niśamya; rāmaḥ supuṅkhān visasarja bāṇān
6.055.107c tair āhato vajrasamapravegair; na cukṣubhe na vyathate surāriḥ
6.055.108a yaiḥ sāyakaiḥ sālavarā nikṛttā; vālī hato vānarapuṃgavaś ca
6.055.108c te kumbhakarṇasya tadā śarīraṃ; vajropamā na vyathayāṃ pracakruḥ
6.055.109a sa vāridhārā iva sāyakāṃs tān; pibañ śarīreṇa mahendraśatruḥ
6.055.109c jaghāna rāmasya śarapravegaṃ; vyāvidhya taṃ mudgaram ugravegam
6.055.110a tatas tu rakṣaḥ kṣatajānuliptaṃ; vitrāsanaṃ devamahācamūnām
6.055.110c vyāvidhya taṃ mudgaram ugravegaṃ; vidrāvayām āsa camūṃ harīṇām
6.055.111a vāyavyam ādāya tato varāstraṃ; rāmaḥ pracikṣepa niśācarāya
6.055.111c samudgaraṃ tena jahāra bāhuṃ; sa kṛttabāhus tumulaṃ nanāda
6.055.112a sa tasya bāhur giriśṛṅgakalpaḥ; samudgaro rāghavabāṇakṛttaḥ
6.055.112c papāta tasmin harirājasainye; jaghāna tāṃ vānaravāhinīṃ ca
6.055.113a te vānarā bhagnahatāvaśeṣāḥ; paryantam āśritya tadā viṣaṇṇāḥ
6.055.113c pravepitāṅgā dadṛśuḥ sughoraṃ; narendrarakṣo'dhipasaṃnipātam
6.055.114a sa kumbhakarṇo 'stranikṛttabāhur; mahān nikṛttāgra ivācalendraḥ
6.055.114c utpāṭayām āsa kareṇa vṛkṣaṃ; tato 'bhidudrāva raṇe narendram
6.055.115a taṃ tasya bāhuṃ saha sālavṛkṣaṃ; samudyataṃ pannagabhogakalpam
6.055.115c aindrāstrayuktena jahāra rāmo; bāṇena jāmbūnadacitritena
6.055.116a sa kumbhakarṇasya bhujo nikṛttaḥ; papāta bhūmau girisaṃnikāśaḥ
6.055.116c viveṣṭamāno nijaghāna vṛkṣāñ; śailāñ śilāvānararākṣasāṃś ca
6.055.117a taṃ chinnabāhuṃ samavekṣya rāmaḥ; samāpatantaṃ sahasā nadantam
6.055.117c dvāv ardhacandrau niśitau pragṛhya; ciccheda pādau yudhi rākṣasasya
6.055.118a nikṛttabāhur vinikṛttapādo; vidārya vaktraṃ vaḍavāmukhābham
6.055.118c dudrāva rāmaṃ sahasābhigarjan; rāhur yathā candram ivāntarikṣe
6.055.119a apūrayat tasya mukhaṃ śitāgrai; rāmaḥ śarair hemapinaddhapuṅkhaiḥ
6.055.119c sa pūrṇavaktro na śaśāka vaktuṃ; cukūja kṛcchreṇa mumoha cāpi
6.055.120a athādade sūryamarīcikalpaṃ; sa brahmadaṇḍāntakakālakalpam
6.055.120c ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ; rāmaḥ śaraṃ mārutatulyavegam
6.055.121a taṃ vajrajāmbūnadacārupuṅkhaṃ; pradīptasūryajvalanaprakāśam
6.055.121c mahendravajrāśanitulyavegaṃ; rāmaḥ pracikṣepa niśācarāya
6.055.122a sa sāyako rāghavabāhucodito; diśaḥ svabhāsā daśa saṃprakāśayan
6.055.122c vidhūmavaiśvānaradīptadarśano; jagāma śakrāśanitulyavikramaḥ
6.055.123a sa tan mahāparvatakūṭasaṃnibhaṃ; vivṛttadaṃṣṭraṃ calacārukuṇḍalam
6.055.123c cakarta rakṣo'dhipateḥ śiras tadā; yathaiva vṛtrasya purā puraṃdaraḥ
6.055.124a tad rāmabāṇābhihataṃ papāta; rakṣaḥśiraḥ parvatasaṃnikāśam
6.055.124c babhañja caryāgṛhagopurāṇi; prākāram uccaṃ tam apātayac ca
6.055.125a tac cātikāyaṃ himavatprakāśaṃ; rakṣas tadā toyanidhau papāta
6.055.125c grāhān mahāmīnacayān bhujaṃgamān; mamarda bhūmiṃ ca tathā viveśa
6.055.126a tasmir hate brāhmaṇadevaśatrau; mahābale saṃyati kumbhakarṇe
6.055.126c cacāla bhūr bhūmidharāś ca sarve; harṣāc ca devās tumulaṃ praṇeduḥ
6.055.127a tatas tu devarṣimaharṣipannagāḥ; surāś ca bhūtāni suparṇaguhyakāḥ
6.055.127c sayakṣagandharvagaṇā nabhogatāḥ; praharṣitā rāma parākrameṇa
6.055.128a praharṣam īyur bahavas tu vānarāḥ; prabuddhapadmapratimair ivānanaiḥ
6.055.128c apūjayan rāghavam iṣṭabhāginaṃ; hate ripau bhīmabale durāsade
6.055.129a sa kumbhakarṇaṃ surasainyamardanaṃ; mahatsu yuddheṣv aparājitaśramam
6.055.129c nananda hatvā bharatāgrajo raṇe; mahāsuraṃ vṛtram ivāmarādhipaḥ
6.056.001a kumbhakarṇaṃ hataṃ dṛṣṭvā rāghaveṇa mahātmanā
6.056.001c rākṣasā rākṣasendrāya rāvaṇāya nyavedayan
6.056.002a śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam
6.056.002c rāvaṇaḥ śokasaṃtapto mumoha ca papāta ca
6.056.003a pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau
6.056.003c triśirāś cātikāyaś ca ruruduḥ śokapīḍitāḥ
6.056.004a bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā
6.056.004c mahodaramahāpārśvau śokākrāntau babhūvatuḥ
6.056.005a tataḥ kṛcchrāt samāsādya saṃjñāṃ rākṣasapuṃgavaḥ
6.056.005c kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ
6.056.006a hā vīra ripudarpaghna kumbhakarṇa mahābala
6.056.006c śatrusainyaṃ pratāpyaikaḥ kva māṃ saṃtyajya gacchasi
6.056.007a idānīṃ khalv ahaṃ nāsmi yasya me patito bhujaḥ
6.056.007c dakṣiṇo yaṃ samāśritya na bibhemi surāsurān
6.056.008a katham evaṃvidho vīro devadānavadarpahā
6.056.008c kālāgnipratimo hy adya rāghaveṇa raṇe hataḥ
6.056.009a yasya te vajraniṣpeṣo na kuryād vyasanaṃ sadā
6.056.009c sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale
6.056.010a ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ
6.056.010c nihataṃ tvāṃ raṇe dṛṣṭvā ninadanti praharṣitāḥ
6.056.011a dhruvam adyaiva saṃhṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ
6.056.011c ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ
6.056.012a rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā
6.056.012c kumbhakarṇavihīnasya jīvite nāsti me ratiḥ
6.056.013a yady ahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam
6.056.013c nanu me maraṇaṃ śreyo na cedaṃ vyarthajīvitam
6.056.014a adyaiva taṃ gamiṣyāmi deśaṃ yatrānujo mama
6.056.014c na hi bhrātṝn samutsṛjya kṣaṇaṃ jīvitum utsahe
6.056.015a devā hi māṃ hasiṣyanti dṛṣṭvā pūrvāpakāriṇam
6.056.015c katham indraṃ jayiṣyāmi kumbhakarṇahate tvayi
6.056.016a tad idaṃ mām anuprāptaṃ vibhīṣaṇavacaḥ śubham
6.056.016c yad ajñānān mayā tasya na gṛhītaṃ mahātmanaḥ
6.056.017a vibhīṣaṇavaco yāvat kumbhakarṇaprahastayoḥ
6.056.017c vināśo 'yaṃ samutpanno māṃ vrīḍayati dāruṇaḥ
6.056.018a tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ
6.056.018c yan mayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ
6.056.019a iti bahuvidham ākulāntarātmā; kṛpaṇam atīva vilapya kumbhakarṇam
6.056.019c nyapatad atha daśānano bhṛśārtas; tam anujam indraripuṃ hataṃ viditvā
6.057.001a evaṃ vilapamānasya rāvaṇasya durātmanaḥ
6.057.001c śrutvā śokābhitaptasya triśirā vākyam abravīt
6.057.002a evam eva mahāvīryo hato nas tāta madhyamaḥ
6.057.002c na tu satpuruṣā rājan vilapanti yathā bhavān
6.057.003a nūnaṃ tribhuvaṇasyāpi paryāptas tvam asi prabho
6.057.003c sa kasmāt prākṛta iva śokasyātmānam īdṛśam
6.057.004a brahmadattāsti te śaktiḥ kavacaḥ sāyako dhanuḥ
6.057.004c sahasrakharasaṃyukto ratho meghasamasvanaḥ
6.057.005a tvayāsakṛd viśastreṇa viśastā devadānavāḥ
6.057.005c sa sarvāyudhasaṃpanno rāghavaṃ śāstum arhasi
6.057.006a kāmaṃ tiṣṭha mahārājanirgamiṣyāmy ahaṃ raṇam
6.057.006c uddhariṣyāmi te śatrūn garuḍaḥ pannagān iha
6.057.007a śambaro devarājena narako viṣṇunā yathā
6.057.007c tathādya śayitā rāmo mayā yudhi nipātitaḥ
6.057.008a śrutvā triśiraso vākyaṃ rāvaṇo rākṣasādhipaḥ
6.057.008c punar jātam ivātmānaṃ manyate kālacoditaḥ
6.057.009a śrutvā triśiraso vākyaṃ devāntakanarāntakau
6.057.009c atikāyaś ca tejasvī babhūvur yuddhaharṣitāḥ
6.057.010a tato 'ham aham ity evaṃ garjanto nairṛtarṣabhāḥ
6.057.010c rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ
6.057.011a antarikṣacarāḥ sarve sarve māyā viśāradāḥ
6.057.011c sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ
6.057.012a sarve 'strabalasaṃpannāḥ sarve vistīrṇa kīrtayaḥ
6.057.012c sarve samaram āsādya na śrūyante sma nirjitāḥ
6.057.013a sarve 'straviduṣo vīrāḥ sarve yuddhaviśāradāḥ
6.057.013c sarve pravarajijñānāḥ sarve labdhavarās tathā
6.057.014a sa tais tathā bhāskaratulyavarcasaiḥ; sutair vṛtaḥ śatrubalapramardanaiḥ
6.057.014c rarāja rājā maghavān yathāmarair; vṛto mahādānavadarpanāśanaiḥ
6.057.015a sa putrān saṃpariṣvajya bhūṣayitvā ca bhūṣaṇaiḥ
6.057.015c āśīrbhiś ca praśastābhiḥ preṣayām āsa saṃyuge
6.057.016a mahodaramahāpārśvau bhrātarau cāpi rāvaṇaḥ
6.057.016c rakṣaṇārthaṃ kumārāṇāṃ preṣayām āsa saṃyuge
6.057.017a te 'bhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam
6.057.017c kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire
6.057.018a sarvauṣadhībhir gandhaiś ca samālabhya mahābalāḥ
6.057.018c nirjagmur nairṛtaśreṣṭhāḥ ṣaḍ ete yuddhakāṅkṣiṇaḥ
6.057.019a tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham
6.057.019c airāvatakule jātam āruroha mahodaraḥ
6.057.020a sarvāyudhasamāyuktaṃ tūṇībhiś ca svalaṃkṛtam
6.057.020c rarāja gajam āsthāya savitevāstamūrdhani
6.057.021a hayottamasamāyuktaṃ sarvāyudhasamākulam
6.057.021c āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ
6.057.022a triśirā ratham āsthāya virarāja dhanurdharaḥ
6.057.022c savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ
6.057.023a tribhiḥ kirīṭais triśirāḥ śuśubhe sa rathottame
6.057.023c himavān iva śailendras tribhiḥ kāñcanaparvataiḥ
6.057.024a atikāyo 'pi tejasvī rākṣasendrasutas tadā
6.057.024c āruroha rathaśreṣṭhaṃ śreṣṭhaḥ sarvadhanuṣmatām
6.057.025a sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram
6.057.025c tūṇībāṇāsanair dīptaṃ prāsāsi parighākulam
6.057.026a sa kāñcanavicitreṇa kirīṭena virājatā
6.057.026c bhūṣaṇaiś ca babhau meruḥ prabhābhir iva bhāsvaraḥ
6.057.027a sa rarāja rathe tasmin rājasūnur mahābalaḥ
6.057.027c vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ
6.057.028a hayam uccaiḥśravaḥ prakhyaṃ śvetaṃ kanakabhūṣaṇam
6.057.028c manojavaṃ mahākāyam āruroha narāntakaḥ
6.057.029a gṛhītvā prāsam uklābhaṃ virarāja narāntakaḥ
6.057.029c śaktim ādāya tejasvī guhaḥ śatruṣv ivāhave
6.057.030a devāntakaḥ samādāya parighaṃ vajrabhūṣaṇam
6.057.030c parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan
6.057.031a mahāpārśvo mahātejā gadām ādāya vīryavān
6.057.031c virarāja gadāpāṇiḥ kubera iva saṃyuge
6.057.032a te pratasthur mahātmāno balair apratimair vṛtāḥ
6.057.032c surā ivāmarāvatyāṃ balair apratimair vṛtāḥ
6.057.033a tān gajaiś ca turaṃgaiś ca rathaiś cāmbudanisvanaiḥ
6.057.033c anujagmur mahātmāno rākṣasāḥ pravarāyudhāḥ
6.057.034a te virejur mahātmāno kumārāḥ sūryavarcasaḥ
6.057.034c kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare
6.057.035a pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā
6.057.035c śāradābhrapratīkāśāṃ haṃsāvalir ivāmbare
6.057.036a maraṇaṃ vāpi niścitya śatrūṇāṃ vā parājayam
6.057.036c iti kṛtvā matiṃ vīrā nirjagmuḥ saṃyugārthinaḥ
6.057.037a jagarjuś ca praṇeduś ca cikṣipuś cāpi sāyakān
6.057.037c jahṛṣuś ca mahātmāno niryānto yuddhadurmadāḥ
6.057.038a kṣveḍitāsphoṭaninadaiḥ saṃcacāleva medinī
6.057.038c rakṣasāṃ siṃhanādaiś ca pusphoṭeva tadāmbaram
6.057.039a te 'bhiniṣkramya muditā rākṣasendrā mahābalāḥ
6.057.039c dadṛśur vānarānīkaṃ samudyataśilānagam
6.057.040a harayo 'pi mahātmāno dadṛśur nairṛtaṃ balam
6.057.040c hastyaśvarathasaṃbādhaṃ kiṅkiṇīśatanāditam
6.057.041a nīlajīmūtasaṃkāśaṃ samudyatamahāyudham
6.057.041c dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam
6.057.042a tad dṛṣṭvā balam āyāntaṃ labdhalakṣyāḥ plavaṃgamāḥ
6.057.042c samudyatamahāśailāḥ saṃpraṇedur muhur muhuḥ
6.057.043a tataḥ samudghuṣṭaravaṃ niśamya; rakṣogaṇā vānarayūthapānām
6.057.043c amṛṣyamāṇāḥ paraharṣam ugraṃ; mahābalā bhīmataraṃ vineduḥ
6.057.044a te rākṣasabalaṃ ghoraṃ praviśya hariyūthapāḥ
6.057.044c vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā
6.057.045a ke cid ākāśam āviśya ke cid urvyāṃ plavaṃgamāḥ
6.057.045c rakṣaḥsainyeṣu saṃkruddhāś cerur drumaśilāyudhāḥ
6.057.046a te pādapaśilāśailaiś cakrur vṛṣṭim anuttamām
6.057.046c bāṇaughair vāryamāṇāś ca harayo bhīmavikramāḥ
6.057.047a siṃhanādān vineduś ca raṇe rākṣasavānarāḥ
6.057.047c śilābhiś cūrṇayām āsur yātudhānān plavaṃgamāḥ
6.057.048a nijaghnuḥ saṃyuge kruddhāḥ kavacābharaṇāvṛtān
6.057.048c ke cid rathagatān vīrān gajavājigatān api
6.057.049a nijaghnuḥ sahasāplutya yātudhānān plavaṃgamāḥ
6.057.049c śailaśṛṅganipātaiś ca muṣṭibhir vāntalocanāḥ
6.057.049e celuḥ petuś ca neduś ca tatra rākṣasapuṃgavāḥ
6.057.050a tataḥ śailaiś ca khaḍgaiś ca visṛṣṭair harirākṣasaiḥ
6.057.050c muhūrtenāvṛtā bhūmir abhavac choṇitāplutā
6.057.051a vikīrṇaparvatākārai rakṣobhir arimardanaiḥ
6.057.051c ākṣiptāḥ kṣipyamāṇāś ca bhagnaśūlāś ca vānaraiḥ
6.057.052a vānarān vānarair eva jagnus te rajanīcarāḥ
6.057.052c rākṣasān rākṣasair eva jaghnus te vānarā api
6.057.053a ākṣipya ca śilās teṣāṃ nijaghnū rākṣasā harīn
6.057.053c teṣāṃ cācchidya śastrāṇi jaghnū rakṣāṃsi vānarāḥ
6.057.054a nijaghnuḥ śailaśūlāstrair vibhiduś ca parasparam
6.057.054c siṃhanādān vineduś ca raṇe vānararākṣasāḥ
6.057.055a chinnavarmatanutrāṇā rākṣasā vānarair hatāḥ
6.057.055c rudhiraṃ prasrutās tatra rasasāram iva drumāḥ
6.057.056a rathena ca rathaṃ cāpi vāraṇena ca vāraṇam
6.057.056c hayena ca hayaṃ ke cin nijaghnur vānarā raṇe
6.057.057a kṣuraprair ardhacandraiś ca bhallaiś ca niśitaiḥ śaraiḥ
6.057.057c rākṣasā vānarendrāṇāṃ cicchiduḥ pādapāñ śilāḥ
6.057.058a vikīrṇaiḥ parvatāgraiś ca drumaiś chinnaiś ca saṃyuge
6.057.058c hataiś ca kapirakṣobhir durgamā vasudhābhavat
6.057.059a tasmin pravṛtte tumule vimarde; prahṛṣyamāṇeṣu valī mukheṣu
6.057.059c nipātyamāneṣu ca rākṣaseṣu; maharṣayo devagaṇāś ca neduḥ
6.057.060a tato hayaṃ mārutatulyavegam; āruhya śaktiṃ niśitāṃ pragṛhya
6.057.060c narāntako vānararājasainyaṃ; mahārṇavaṃ mīna ivāviveśa
6.057.061a sa vānarān saptaśatāni vīraḥ; prāsena dīptena vinirbibheda
6.057.061c ekaḥ kṣaṇenendraripur mahātmā; jaghāna sainyaṃ haripuṃgavānām
6.057.062a dadṛśuś ca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam
6.057.062c carantaṃ harisainyeṣu vidyādharamaharṣayaḥ
6.057.063a sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ
6.057.063c patitaiḥ parvatākārair vānarair abhisaṃvṛtaḥ
6.057.064a yāvad vikramituṃ buddhiṃ cakruḥ plavagapuṃgavāḥ
6.057.064c tāvad etān atikramya nirbibheda narāntakaḥ
6.057.065a jvalantaṃ prāsam udyamya saṃgrāmānte narāntakaḥ
6.057.065c dadāha harisainyāni vanānīva vibhāvasuḥ
6.057.066a yāvad utpāṭayām āsur vṛkṣāñ śailān vanaukasaḥ
6.057.066c tāvat prāsahatāḥ petur vajrakṛttā ivācalāḥ
6.057.067a dikṣu sarvāsu balavān vicacāra narāntakaḥ
6.057.067c pramṛdnan sarvato yuddhe prāvṛṭkāle yathānilaḥ
6.057.068a na śekur dhāvituṃ vīrā na sthātuṃ spandituṃ kutaḥ
6.057.068c utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān
6.057.069a ekenāntakakalpena prāsenādityatejasā
6.057.069c bhinnāni harisainyāni nipetur dharaṇītale
6.057.070a vajraniṣpeṣasadṛśaṃ prāsasyābhinipātanam
6.057.070c na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam
6.057.071a patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire
6.057.071c vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva
6.057.072a ye tu pūrvaṃ mahātmānaḥ kumbhakarṇena pātitāḥ
6.057.072c te 'svasthā vānaraśreṣṭhāḥ sugrīvam upatasthire
6.057.073a viprekṣamāṇaḥ sugrīvo dadarśa harivāhinīm
6.057.073c narāntakabhayatrastāṃ vidravantīm itas tataḥ
6.057.074a vidrutāṃ vāhinīṃ dṛṣṭvā sa dadarśa narāntakam
6.057.074c gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam
6.057.075a athovāca mahātejāḥ sugrīvo vānarādhipaḥ
6.057.075c kumāram aṅgadaṃ vīraṃ śakratulyaparākramam
6.057.076a gacchainaṃ rākṣasaṃ vīra yo 'sau turagam āsthitaḥ
6.057.076c kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya
6.057.077a sa bhartur vacanaṃ śrutvā niṣpapātāṅgadas tadā
6.057.077c anīkān meghasaṃkāśān meghānīkād ivāṃśumān
6.057.078a śailasaṃghātasaṃkāśo harīṇām uttamo 'ṅgadaḥ
6.057.078c rarājāṅgadasaṃnaddhaḥ sadhātur iva parvataḥ
6.057.079a nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān
6.057.079c narāntakam abhikramya vāliputro 'bravīd vacaḥ
6.057.080a tiṣṭha kiṃ prākṛtair ebhir haribhis tvaṃ kariṣyasi
6.057.080c asmin vajrasamasparśe prāsaṃ kṣipa mamorasi
6.057.081a aṅgadasya vacaḥ śrutvā pracukrodha narāntakaḥ
6.057.081c saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat
6.057.082a sa prāsam āvidhya tadāṅgadāya; samujjvalantaṃ sahasotsasarja
6.057.082c sa vāliputrorasi vajrakalpe; babhūva bhagno nyapatac ca bhūmau
6.057.083a taṃ prāsam ālokya tadā vibhagnaṃ; suparṇakṛttoragabhogakalpam
6.057.083c talaṃ samudyamya sa vāliputras; turaṃgamasyābhijaghāna mūrdhni
6.057.084a nimagnapādaḥ sphuṭitākṣi tāro; niṣkrāntajihvo 'calasaṃnikāśaḥ
6.057.084c sa tasya vājī nipapāta bhūmau; talaprahāreṇa vikīrṇamūrdhā
6.057.085a narāntakaḥ krodhavaśaṃ jagāma; hataṃ turagaṃ patitaṃ nirīkṣya
6.057.085c sa muṣṭim udyamya mahāprabhāvo; jaghāna śīrṣe yudhi vāliputram
6.057.086a athāṅgado muṣṭivibhinnamūrdhā; susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam
6.057.086c muhur vijajvāla mumoha cāpi; saṃjñāṃ samāsādya visiṣmiye ca
6.057.087a athāṅgado vajrasamānavegaṃ; saṃvartya muṣṭiṃ giriśṛṅgakalpam
6.057.087c nipātayām āsa tadā mahātmā; narāntakasyorasi vāliputraḥ
6.057.088a sa muṣṭiniṣpiṣṭavibhinnavakṣā; jvālāṃ vamañ śoṇitadigdhagātraḥ
6.057.088c narāntako bhūmitale papāta; yathācalo vajranipātabhagnaḥ
6.057.089a athāntarikṣe tridaśottamānāṃ; vanaukasāṃ caiva mahāpraṇādaḥ
6.057.089c babhūva tasmin nihate 'gryavīre; narāntake vālisutena saṃkhye
6.057.090a athāṅgado rāmamanaḥ praharṣaṇaṃ; suduṣkaraṃ taṃ kṛtavān hi vikramam
6.057.090c visiṣmiye so 'py ativīrya vikramaḥ; punaś ca yuddhe sa babhūva harṣitaḥ
6.058.001a narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ
6.058.001c devāntakas trimūrdhā ca paulastyaś ca mahodaraḥ
6.058.002a ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ
6.058.002c vāliputraṃ mahāvīryam abhidudrāva vīryavān
6.058.003a bhrātṛvyasanasaṃtaptas tadā devāntako balī
6.058.003c ādāya parighaṃ dīptam aṅgadaṃ samabhidravat
6.058.004a ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ
6.058.004c āsthāya triśirā vīro vāliputram athābhyayāt
6.058.005a sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ
6.058.005c vṛkṣam utpāṭayām āsa mahāviṭapam aṅgadaḥ
6.058.006a devāntakāya taṃ vīraś cikṣepa sahasāṅgadaḥ
6.058.006c mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim
6.058.007a triśirās taṃ praciccheda śarair āśīviṣopamaiḥ
6.058.007c sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ
6.058.008a sa vavarṣa tato vṛkṣāñ śilāś ca kapikuñjaraḥ
6.058.008c tān praciccheda saṃkruddhas triśirā niśitaiḥ śaraiḥ
6.058.009a parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ
6.058.009c triśirāś cāṅgadaṃ vīram abhidudrāva sāyakaiḥ
6.058.010a gajena samabhidrutya vāliputraṃ mahodaraḥ
6.058.010c jaghānorasi saṃkruddhas tomarair vajrasaṃnibhaiḥ
6.058.011a devāntakaś ca saṃkruddhaḥ parigheṇa tadāṅgadam
6.058.011c upagamyābhihatyāśu vyapacakrāma vegavān
6.058.012a sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ
6.058.012c na vivyathe mahātejā vāliputraḥ pratāpavān
6.058.013a talena bhṛśam utpatya jaghānāsya mahāgajam
6.058.013c petatur locane tasya vinanāda sa vāraṇaḥ
6.058.014a viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ
6.058.014c devāntakam abhidrutya tāḍayām āsa saṃyuge
6.058.015a sa vihvalitasarvāṅgo vātoddhata iva drumaḥ
6.058.015c lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt
6.058.016a athāśvāsya mahātejāḥ kṛcchrād devāntako balī
6.058.016c āvidhya parighaṃ ghoram ājaghāna tadāṅgadam
6.058.017a parighābhihataś cāpi vānarendrātmajas tadā
6.058.017c jānubhyāṃ patito bhūmau punar evotpapāta ha
6.058.018a samutpatantaṃ triśirās tribhir āśīviṣopamaiḥ
6.058.018c ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha
6.058.019a tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ
6.058.019c hanūmān api vijñāya nīlaś cāpi pratasthatuḥ
6.058.020a tataś cikṣepa śailāgraṃ nīlas triśirase tadā
6.058.020c tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ
6.058.021a tad bāṇaśatanirbhinnaṃ vidāritaśilātalam
6.058.021c savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ
6.058.022a tato jṛmbhitam ālokya harṣād devāntakas tadā
6.058.022c parigheṇābhidudrāva mārutātmajam āhave
6.058.023a tam āpatantam utpatya hanūmān mārutātmajaḥ
6.058.023c ājaghāna tadā mūrdhni vajravegena muṣṭinā
6.058.024a sa muṣṭiniṣpiṣṭavikīrṇamūrdhā; nirvāntadantākṣivilambijihvaḥ
6.058.024c devāntako rākṣasarājasūnur; gatāsur urvyāṃ sahasā papāta
6.058.025a tasmin hate rākṣasayodhamukhye; mahābale saṃyati devaśatrau
6.058.025c kruddhas trimūrdhā niśitāgram ugraṃ; vavarṣa nīlorasi bāṇavarṣam
6.058.026a sa taiḥ śaraughair abhivarṣyamāṇo; vibhinnagātraḥ kapisainyapālaḥ
6.058.026c nīlo babhūvātha visṛṣṭagātro; viṣṭambhitas tena mahābalena
6.058.027a tatas tu nīlaḥ pratilabhya saṃjñāṃ; śailaṃ samutpāṭya savṛkṣaṣaṇḍam
6.058.027c tataḥ samutpatya bhṛśogravego; mahodaraṃ tena jaghāna mūrdhni
6.058.028a tataḥ sa śailābhinipātabhagno; mahodaras tena saha dvipena
6.058.028c vipothito bhūmitale gatāsuḥ; papāta varjābhihato yathādriḥ
6.058.029a pitṛvyaṃ nihataṃ dṛṣṭvā triśirāś cāpam ādade
6.058.029c hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ
6.058.030a hanūmāṃs tu samutpatya hayāṃs triśirasas tadā
6.058.030c vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva
6.058.031a atha śaktiṃ samādāya kālarātrim ivāntakaḥ
6.058.031c cikṣepānilaputrāya triśirā rāvaṇātmajaḥ
6.058.032a divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām
6.058.032c gṛhītvā hariśārdūlo babhañja ca nanāda ca
6.058.033a tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā
6.058.033c prahṛṣṭā vānaragaṇā vinedur jaladā iva
6.058.034a tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ
6.058.034c nicakhāna tadā roṣād vānarendrasya vakṣasi
6.058.035a khaḍgaprahārābhihato hanūmān mārutātmajaḥ
6.058.035c ājaghāna trimūrdhānaṃ talenorasi vīryavān
6.058.036a sa talabhihatas tena srastahastāmbaro bhuvi
6.058.036c nipapāta mahātejās triśirās tyaktacetanaḥ
6.058.037a sa tasya patataḥ khaḍgaṃ samācchidya mahākapiḥ
6.058.037c nanāda girisaṃkāśas trāsayan sarvanairṛtān
6.058.038a amṛṣyamāṇas taṃ ghoṣam utpapāta niśācaraḥ
6.058.038c utpatya ca hanūmantaṃ tāḍayām āsa muṣṭinā
6.058.039a tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ
6.058.039c kupitaś ca nijagrāha kirīṭe rākṣasarṣabham
6.058.040a sa tasya śīrṣāṇy asinā śitena; kirīṭajuṣṭāni sakuṇḍalāni
6.058.040c kruddhaḥ praciccheda suto 'nilasya; tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ
6.058.041a tāny āyatākṣāṇy agasaṃnibhāni; pradīptavaiśvānaralocanāni
6.058.041c petuḥ śirāṃsīndraripor dharaṇyāṃ; jyotīṃṣi muktāni yathārkamārgāt
6.058.042a tasmin hate devaripau triśīrṣe; hanūmata śakraparākrameṇa
6.058.042c neduḥ plavaṃgāḥ pracacāla bhūmī; rakṣāṃsy atho dudruvire samantāt
6.058.043a hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram
6.058.043c hatau prekṣya durādharṣau devāntakanarāntakau
6.058.044a cukopa paramāmarṣī mahāpārśvo mahābalaḥ
6.058.044c jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām
6.058.045a hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām
6.058.045c virājamānāṃ vapuṣā śatruśoṇitarañjitām
6.058.046a tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām
6.058.046c airāvatamahāpadmasārvabhauma bhayāvahām
6.058.047a gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ
6.058.047c harīn samabhidudrāva yugāntāgnir iva jvalan
6.058.048a atharṣayaḥ samutpatya vānaro ravaṇānujam
6.058.048c mahāpārśvam upāgamya tasthau tasyāgrato balī
6.058.049a taṃ purastāt sthitaṃ dṛṣṭvā vānaraṃ parvatopamam
6.058.049c ājaghānorasi kruddho gadayā vajrakalpayā
6.058.050a sa tayābhihatas tena gadayā vānararṣabhaḥ
6.058.050c bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu
6.058.051a sa saṃprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ
6.058.051c kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata
6.058.052a tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ
6.058.052c mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani
6.058.053a sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ
6.058.053c nipapāta mahāpārśvo vajrāhata ivācalaḥ
6.058.054a tasmin hate bhrātari rāvaṇasya; tan nairṛtānāṃ balam arṇavābham
6.058.054c tyaktāyudhaṃ kevalajīvitārthaṃ; dudrāva bhinnārṇavasaṃnikāśam
6.059.001a svabalaṃ vyathitaṃ dṛṣṭvā tumulaṃ lomaharṣaṇam
6.059.001c bhrātṝṃś ca nihatān dṛṣṭvā śakratulyaparākramān
6.059.002a pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau
6.059.002c mahodaramahāpārśvau bhrātarau rākṣasarṣabhau
6.059.003a cukopa ca mahātejā brahmadattavaro yudhi
6.059.003c atikāyo 'drisaṃkāśo devadānavadarpahā
6.059.004a sa bhāskarasahasrasya saṃghātam iva bhāsvaram
6.059.004c ratham āsthāya śakrārir abhidudrāva vānarān
6.059.005a sa visphārya mahac cāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ
6.059.005c nāma viśrāvayām āsa nanāda ca mahāsvanam
6.059.006a tena siṃhapraṇādena nāmaviśrāvaṇena ca
6.059.006c jyāśabdena ca bhīmena trāsayām āsa vānarān
6.059.007a te tasya rūpam ālokya yathā viṣṇos trivikrame
6.059.007c bhayārtā vānarāḥ sarve vidravanti diśo daśa
6.059.008a te 'tikāyaṃ samāsādya vānarā mūḍhacetasaḥ
6.059.008c śaraṇyaṃ śaraṇaṃ jagmur lakṣmaṇāgrajam āhave
6.059.009a tato 'tikāyaṃ kākutstho rathasthaṃ parvatopamam
6.059.009c dadarśa dhanvinaṃ dūrād garjantaṃ kālameghavat
6.059.010a sa taṃ dṛṣṭvā mahātmānaṃ rāghavas tu suvismitaḥ
6.059.010c vānarān sāntvayitvā tu vibhīṣaṇam uvāca ha
6.059.011a ko 'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ
6.059.011c yukte hayasahasreṇa viśāle syandane sthitaḥ
6.059.012a ya eṣa niśitaiḥ śūlaiḥ sutīkṣṇaiḥ prāsatomaraiḥ
6.059.012c arciṣmadbhir vṛto bhāti bhūtair iva maheśvaraḥ
6.059.013a kālajihvāprakāśābhir ya eṣo 'bhivirājate
6.059.013c āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ
6.059.014a dhanūṃsi cāsya sajyāni hemapṛṣṭhāni sarvaśaḥ
6.059.014c śobhayanti rathaśreṣṭhaṃ śakrapātam ivāmbaram
6.059.015a ka eṣa rakṣaḥ śārdūlo raṇabhūmiṃ virājayan
6.059.015c abhyeti rathināṃ śreṣṭho rathenādityatejasā
6.059.016a dhvajaśṛṅgapratiṣṭhena rāhuṇābhivirājate
6.059.016c sūryaraśmiprabhair bāṇair diśo daśa virājayan
6.059.017a triṇataṃ meghanirhrādaṃ hemapṛṣṭham alaṃkṛtam
6.059.017c śatakratudhanuḥprakhyaṃ dhanuś cāsya virājate
6.059.018a sadhvajaḥ sapatākaś ca sānukarṣo mahārathaḥ
6.059.018c catuḥsādisamāyukto meghastanitanisvanaḥ
6.059.019a viṃśatir daśa cāṣṭau ca tūṇīraratham āsthitāḥ
6.059.019c kārmukāṇi ca bhīmāni jyāś ca kāñcanapiṅgalāḥ
6.059.020a dvau ca khaḍgau rathagatau pārśvasthau pārśvaśobhinau
6.059.020c caturhastatsarucitau vyaktahastadaśāyatau
6.059.021a raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ
6.059.021c kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ
6.059.022a kāñcanāṅgadanaddhābhyāṃ bhujābhyām eṣa śobhate
6.059.022c śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ
6.059.023a kuṇḍalābhyāṃ tu yasyaitad bhāti vaktraṃ śubhekṣaṇam
6.059.023c punarvasvantaragataṃ pūrṇabimbam ivaindavam
6.059.024a ācakṣva me mahābāho tvam enaṃ rākṣasottamam
6.059.024c yaṃ dṛṣṭvā vānarāḥ sarve bhayārtā vidrutā diśaḥ
6.059.025a sa pṛṣṭho rājaputreṇa rāmeṇāmitatejasā
6.059.025c ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ
6.059.026a daśagrīvo mahātejā rājā vaiśravaṇānujaḥ
6.059.026c bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ
6.059.027a tasyāsīd vīryavān putro rāvaṇapratimo raṇe
6.059.027c vṛddhasevī śrutadharaḥ sarvāstraviduṣāṃ varaḥ
6.059.028a aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe
6.059.028c bhede sāntve ca dāne ca naye mantre ca saṃmataḥ
6.059.029a yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā
6.059.029c tanayaṃ dhānyamālinyā atikāyam imaṃ viduḥ
6.059.030a etenārādhito brahmā tapasā bhāvitātmanā
6.059.030c astrāṇi cāpy avāptāni ripavaś ca parājitāḥ
6.059.031a surāsurair avadhyatvaṃ dattam asmai svayambhuvā
6.059.031c etac ca kavacaṃ divyaṃ rathaś caiṣo 'rkabhāskaraḥ
6.059.032a etena śataśo devā dānavāś ca parājitāḥ
6.059.032c rakṣitāni ca rakṣāmi yakṣāś cāpi niṣūditāḥ
6.059.033a vajraṃ viṣṭambhitaṃ yena bāṇair indrasya dhīmataḥ
6.059.033c pāśaḥ salilarājasya yuddhe pratihatas tathā
6.059.034a eṣo 'tikāyo balavān rākṣasānām atharṣabhaḥ
6.059.034c rāvaṇasya suto dhīmān devadanava darpahā
6.059.035a tad asmin kriyatāṃ yatnaḥ kṣipraṃ puruṣapuṃgava
6.059.035c purā vānarasainyāni kṣayaṃ nayati sāyakaiḥ
6.059.036a tato 'tikāyo balavān praviśya harivāhinīm
6.059.036c visphārayām āsa dhanur nanāda ca punaḥ punaḥ
6.059.037a taṃ bhīmavapuṣaṃ dṛṣṭvā rathasthaṃ rathināṃ varam
6.059.037c abhipetur mahātmāno ye pradhānāḥ plavaṃgamāḥ
6.059.038a kumudo dvivido maindo nīlaḥ śarabha eva ca
6.059.038c pādapair giriśṛṅgaiś ca yugapat samabhidravan
6.059.039a teṣāṃ vṛkṣāṃś ca śailāṃś ca śaraiḥ kāñcanabhūṣaṇaiḥ
6.059.039c atikāyo mahātejāś cicchedāstravidāṃ varaḥ
6.059.040a tāṃś caiva sarān sa harīñ śaraiḥ sarvāyasair balī
6.059.040c vivyādhābhimukhaḥ saṃkhye bhīmakāyo niśācaraḥ
6.059.041a te 'rditā bāṇabarṣeṇa bhinnagātrāḥ plavaṃgamāḥ
6.059.041c na śekur atikāyasya pratikartuṃ mahāraṇe
6.059.042a tat sainyaṃ harivīrāṇāṃ trāsayām āsa rākṣasaḥ
6.059.042c mṛgayūtham iva kruddho harir yauvanam āsthitaḥ
6.059.043a sa rāṣasendro harisainyamadhye; nāyudhyamānaṃ nijaghāna kaṃ cit
6.059.043c upetya rāmaṃ sadhanuḥ kalāpī; sagarvitaṃ vākyam idaṃ babhāṣe
6.059.044a rathe sthito 'haṃ śaracāpapāṇir; na prākṛtaṃ kaṃ cana yodhayāmi
6.059.044c yasyāsti śaktir vyavasāya yuktā; dadātuṃ me kṣipram ihādya yuddham
6.059.045a tat tasya vākyaṃ bruvato niśamya; cukopa saumitrir amitrahantā
6.059.045c amṛṣyamāṇaś ca samutpapāta; jagrāha cāpaṃ ca tataḥ smayitvā
6.059.046a kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam
6.059.046c purastād atikāyasya vicakarṣa mahad dhanuḥ
6.059.047a pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ
6.059.047c jyāśabdo lakṣmaṇasyogras trāsayan rajanīcarān
6.059.048a saumitreś cāpanirghoṣaṃ śrutvā pratibhayaṃ tadā
6.059.048c visiṣmiye mahātejā rākṣasendrātmajo balī
6.059.049a athātikāyaḥ kupito dṛṣṭvā lakṣmaṇam utthitam
6.059.049c ādāya niśitaṃ bāṇam idaṃ vacanam abravīt
6.059.050a bālas tvam asi saumitre vikrameṣv avicakṣaṇaḥ
6.059.050c gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi
6.059.051a na hi madbāhusṛṣṭānām astrāṇāṃ himavān api
6.059.051c soḍhum utsahate vegam antarikṣam atho mahī
6.059.052a sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi
6.059.052c nyasya cāpaṃ nivartasva mā prāṇāñ jahi madgataḥ
6.059.053a atha vā tvaṃ pratiṣṭabdho na nivartitum icchasi
6.059.053c tiṣṭha prāṇān parityajya gamiṣyasi yamakṣayam
6.059.054a paśya me niśitān bāṇān aridarpaniṣūdanān
6.059.054c īśvarāyudhasaṃkāśāṃs taptakāñcanabhūṣaṇān
6.059.055a eṣa te sarpasaṃkāśo bāṇaḥ pāsyati śoṇitam
6.059.055c mṛgarāja iva kruddho nāgarājasya śoṇitam
6.059.056a śrutvātikāyasya vacaḥ saroṣaṃ; sagarvitaṃ saṃyati rājaputraḥ
6.059.056c sa saṃcukopātibalo bṛhacchrīr; uvāca vākyaṃ ca tato mahārtham
6.059.057a na vākyamātreṇa bhavān pradhāno; na katthanāt satpuruṣā bhavanti
6.059.057c mayi sthite dhanvini bāṇapāṇau; vidarśayasvātmabalaṃ durātman
6.059.058a karmaṇā sūcayātmānaṃ na vikatthitum arhasi
6.059.058c pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ
6.059.059a sarvāyudhasamāyukto dhanvī tvaṃ ratham āsthitaḥ
6.059.059c śarair vā yadi vāpy astrair darśayasva parākramam
6.059.060a tataḥ śiras te niśitaiḥ pātayiṣyāmy ahaṃ śaraiḥ
6.059.060c mārutaḥ kālasaṃpakvaṃ vṛntāt tālaphalaṃ yathā
6.059.061a adya te māmakā bāṇās taptakāñcanabhūṣaṇāḥ
6.059.061c pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam
6.059.062a bālo 'yam iti vijñāya na māvajñātum arhasi
6.059.062c bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge
6.059.063a lakṣmaṇasya vacaḥ śrutvā hetumat paramārthavat
6.059.063c atikāyaḥ pracukrodha bāṇaṃ cottamam ādade
6.059.064a tato vidyādharā bhūtā devā daityā maharṣayaḥ
6.059.064c guhyakāś ca mahātmānas tad yuddhaṃ dadṛśus tadā
6.059.065a tato 'tikāyaḥ kupitaś cāpam āropya sāyakam
6.059.065c lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram
6.059.066a tam āpatantaṃ niśitaṃ śaram āśīviṣopamam
6.059.066c ardhacandreṇa ciccheda lakṣmaṇaḥ paravīrahā
6.059.067a taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam
6.059.067c atikāyo bhṛśaṃ kruddhaḥ pañcabāṇān samādade
6.059.068a tāñ śarān saṃpracikṣepa lakṣmaṇāya niśācaraḥ
6.059.068c tān aprāptāñ śarais tīkṣṇaiś ciccheda bharatānujaḥ
6.059.069a sa tāṃś chittvā śarais tīkṣṇair lakṣmaṇaḥ paravīrahā
6.059.069c ādade niśitaṃ bāṇaṃ jvalantam iva tejasā
6.059.070a tam ādāya dhanuḥ śreṣṭhe yojayām āsa lakṣmaṇaḥ
6.059.070c vicakarṣa ca vegena visasarja ca sāyakam
6.059.071a pūrṇāyatavisṛṣṭena śareṇānata parvaṇā
6.059.071c lalāṭe rākṣasaśreṣṭham ājaghāna sa vīryavān
6.059.072a sa lalāṭe śaro magnas tasya bhīmasya rakṣasaḥ
6.059.072c dadṛśe śoṇitenāktaḥ pannagendra ivāhave
6.059.073a rākṣasaḥ pracakampe ca lakṣmaṇeṣu prakampitaḥ
6.059.073c rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram
6.059.074a cintayām āsa cāśvasya vimṛśya ca mahābalaḥ
6.059.074c sādhu bāṇanipātena śvāghanīyo 'si me ripuḥ
6.059.075a vicāryaivaṃ vinamyāsyaṃ vinamya ca bhujāv ubhau
6.059.075c sa rathopastham āsthāya rathena pracacāra ha
6.059.076a ekaṃ trīn pañca sapteti sāyakān rākṣasarṣabhaḥ
6.059.076c ādade saṃdadhe cāpi vicakarṣotsasarja ca
6.059.077a te bāṇāḥ kālasaṃkāśā rākṣasendradhanuś cyutāḥ
6.059.077c hemapuṅkhā raviprakhyāś cakrur dīptam ivāmbaram
6.059.078a tatas tān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ
6.059.078c asaṃbhrāntaḥ praciccheda niśitair bahubhiḥ śaraiḥ
6.059.079a tāñ śarān yudhi saṃprekṣya nikṛttān rāvaṇātmajaḥ
6.059.079c cukopa tridaśendrārir jagrāha niśitaṃ śaram
6.059.080a sa saṃdhāya mahātejās taṃ bāṇaṃ sahasotsṛjat
6.059.080c tataḥ saumitrim āyāntam ājaghāna stanāntare
6.059.081a atikāyena saumitris tāḍito yudhi vakṣasi
6.059.081c susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ
6.059.082a sa cakāra tadātmānaṃ viśalyaṃ sahasā vibhuḥ
6.059.082c jagrāha ca śaraṃ tīṣṇam astreṇāpi samādadhe
6.059.083a āgneyena tadāstreṇa yojayām āsa sāyakam
6.059.083c sa jajvāla tadā bāṇo dhanuś cāsya mahātmanaḥ
6.059.084a atikāyo 'titejasvī sauram astraṃ samādade
6.059.084c tena bāṇaṃ bhujaṃgābhaṃ hemapuṅkham ayojayat
6.059.085a tatas taṃ jvalitaṃ ghoraṃ lakṣmaṇaḥ śaram āhitam
6.059.085c atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ
6.059.086a āgneyenābhisaṃyuktaṃ dṛṣṭvā bāṇaṃ niśācaraḥ
6.059.086c utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam
6.059.087a tāv ubhāv ambare bāṇāv anyonyam abhijaghnatuḥ
6.059.087c tejasā saṃpradīptāgrau kruddhāv iva bhujaṃ gamau
6.059.088a tāv anyonyaṃ vinirdahya petatur dharaṇītale
6.059.088c nirarciṣau bhasmakṛtau na bhrājete śarottamau
6.059.089a tato 'tikāyaḥ saṃkruddhas tv astram aiṣīkam utsṛjat
6.059.089c tat praciccheda saumitrir astram aindreṇa vīryavān
6.059.090a aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ
6.059.090c yāmyenāstreṇa saṃkruddho yojayām āsa sāyakam
6.059.091a tatas tad astraṃ cikṣepa lakṣmaṇāya niśācaraḥ
6.059.091c vāyavyena tad astraṃ tu nijaghāna sa lakṣmaṇaḥ
6.059.092a athainaṃ śaradhārābhir dhārābhir iva toyadaḥ
6.059.092c abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam
6.059.093a te 'tikāyaṃ samāsādya kavace vajrabhūṣite
6.059.093c bhagnāgraśalyāḥ sahasā petur bāṇā mahītale
6.059.094a tān moghān abhisaṃprekṣya lakṣmaṇaḥ paravīrahā
6.059.094c abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ
6.059.095a sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ
6.059.095c avadhyakavacaḥ saṃkhye rākṣaso naiva vivyathe
6.059.096a na śaśāka rujaṃ kartuṃ yudhi tasya narottamaḥ
6.059.096c athainam abhyupāgamya vāyur vākyam uvāca ha
6.059.097a brahmadattavaro hy eṣa avadhya kavacāvṛtaḥ
6.059.097c brāhmeṇāstreṇa bhindhy enam eṣa vadhyo hi nānyathā
6.059.098a tataḥ sa vāyor vacanaṃ niśamya; saumitrir indrapratimānavīryaḥ
6.059.098c samādade bāṇam amoghavegaṃ; tad brāhmam astraṃ sahasā niyojya
6.059.099a tasmin varāstre tu niyujyamāne; saumitriṇā bāṇavare śitāgre
6.059.099c diśaḥ sacandrārkamahāgrahāś ca; nabhaś ca tatrāsa rarāsa corvī
6.059.100a taṃ brahmaṇo 'streṇa niyujya cāpe; śaraṃ supuṅkhaṃ yamadūtakalpam
6.059.100c saumitrir indrārisutasya tasya; sasarja bāṇaṃ yudhi vajrakalpam
6.059.101a taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ; samāpatantaṃ jvalanaprakāśam
6.059.101c suvarṇavajrottamacitrapuṅkhaṃ; tadātikāyaḥ samare dadarśa
6.059.102a taṃ prekṣamāṇaḥ sahasātikāyo; jaghāna bāṇair niśitair anekaiḥ
6.059.102c sa sāyakas tasya suparṇavegas; tadātivegena jagāma pārśvam
6.059.103a tam āgataṃ prekṣya tadātikāyo; bāṇaṃ pradīptāntakakālakalpam
6.059.103c jaghāna śaktyṛṣṭigadākuṭhāraiḥ; śūlair halaiś cāpy avipannaceṣṭaḥ
6.059.104a tāny āyudhāny adbhutavigrahāṇi; moghāni kṛtvā sa śaro 'gnidīptaḥ
6.059.104c prasahya tasyaiva kirīṭajuṣṭaṃ; tadātikāyasya śiro jahāra
6.059.105a tac chiraḥ saśiras trāṇaṃ lakṣmaṇeṣuprapīḍitam
6.059.105c papāta sahasā bhūmau śṛṅgaṃ himavato yathā
6.059.106a praharṣayuktā bahavas tu vānarā; prabuddhapadmapratimānanās tadā
6.059.106c apūjayaṃl lakṣmaṇam iṣṭabhāginaṃ; hate ripau bhīmabale durāsade
6.060.001a tato hatān rākṣasapuṃgavāṃs tān; devāntakāditriśiro 'tikāyān
6.060.001c rakṣogaṇās tatra hatāvaśiṣṭās; te rāvaṇāya tvaritaṃ śaśaṃsuḥ
6.060.002a tato hatāṃs tān sahasā niśamya; rājā mumohāśrupariplutākṣaḥ
6.060.002c putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ; vicintya rājā vipulaṃ pradadhyau
6.060.003a tatas tu rājānam udīkṣya dīnaṃ; śokārṇave saṃparipupluvānam
6.060.003c atharṣabho rākṣasarājasūnur; athendrajid vākyam idaṃ babhāṣe
6.060.004a na tāta mohaṃ pratigantum arhasi; yatrendrajij jīvati rākṣasendra
6.060.004c nendrāribāṇābhihato hi kaś cit; prāṇān samarthaḥ samare 'bhidhartum
6.060.005a paśyādya rāmaṃ sahalakṣmaṇena; madbāṇanirbhinnavikīrṇadeham
6.060.005c gatāyuṣaṃ bhūmitale śayānaṃ; śaraiḥ śitair ācitasarvagātram
6.060.006a imāṃ pratijñāṃ śṛṇu śakraśatroḥ; suniścitāṃ pauruṣadaivayuktām
6.060.006c adyaiva rāmaṃ sahalakṣmaṇena; saṃtāpayiṣyāmi śarair amoghaiḥ
6.060.007a adyendravaivasvataviṣṇumitra; sādhyāśvivaiśvānaracandrasūryāḥ
6.060.007c drakṣyanti me vikramam aprameyaṃ; viṣṇor ivograṃ baliyajñavāṭe
6.060.008a sa evam uktvā tridaśendraśatrur; āpṛcchya rājānam adīnasattvaḥ
6.060.008c samārurohānilatulyavegaṃ; rathaṃ kharaśreṣṭhasamādhiyuktam
6.060.009a samāsthāya mahātejā rathaṃ harirathopamam
6.060.009c jagāma sahasā tatra yatra yuddham ariṃdama
6.060.010a taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ
6.060.010c saṃharṣamāṇā bahavo dhanuḥpravarapāṇayaḥ
6.060.011a gajaskandhagatāḥ ke cit ke cit paramavājibhiḥ
6.060.011c prāsamudgaranistriṃśa paraśvadhagadādharāḥ
6.060.012a sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ
6.060.012c jagāma tridaśendrāriḥ stūyamāno niśācaraiḥ
6.060.013a sa śaṅkhaśaśivarṇena chatreṇa ripusādanaḥ
6.060.013c rarāja paripūrṇena nabhaś candramasā yathā
6.060.014a avījyata tato vīro haimair hemavibhūṣitaiḥ
6.060.014c cārucāmaramukhyaiś ca mukhyaḥ sarvadhanuṣmatām
6.060.015a tatas tv indrajitā laṅkā sūryapratimatejasā
6.060.015c rarājāprativīryeṇa dyaur ivārkeṇa bhāsvatā
6.060.016a sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam
6.060.016c rākṣasādhipatiḥ śrīmān rāvaṇaḥ putram abravīt
6.060.017a tvam apratirathaḥ putra jitas te yudhi vāsavaḥ
6.060.017c kiṃ punar mānuṣaṃ dhṛṣyaṃ na vadhiṣyasi rāghavam
6.060.018a tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ
6.060.018c rathenāśvayujā vīraḥ śīghraṃ gatvā nikumbhilām
6.060.019a sa saṃprāpya mahātejā yuddhabhūmim ariṃdamaḥ
6.060.019c sthāpayām āsa rakṣāṃsi rathaṃ prati samantataḥ
6.060.020a tatas tu hutabhoktāraṃ hutabhuk sadṛśaprabhaḥ
6.060.020c juhuve rākṣasaśreṣṭho mantravad vidhivat tadā
6.060.021a sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ
6.060.021c juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān
6.060.022a śastrāṇi śarapatrāṇi samidho 'tha vibhītakaḥ
6.060.022c lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā
6.060.023a sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ
6.060.023c chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ
6.060.024a sakṛd eva samiddhasya vidhūmasya mahārciṣaḥ
6.060.024c babhūvus tāni liṅgāni vijayaṃ yāny adarśayan
6.060.025a pradakṣiṇāvartaśikhas taptakāñcanasaṃnibhaḥ
6.060.025c havis tat pratijagrāha pāvakaḥ svayam utthitaḥ
6.060.026a so 'stram āhārayām āsa brāhmam astravidāṃ varaḥ
6.060.026c dhanuś cātmarathaṃ caiva sarvaṃ tatrābhyamantrayat
6.060.027a tasminn āhūyamāne 'stre hūyamāne ca pāvake
6.060.027c sārkagrahendu nakṣatraṃ vitatrāsa nabhastalam
6.060.028a sa pāvakaṃ pāvakadīptatejā; hutvā mahendrapratimaprabhāvaḥ
6.060.028c sacāpabāṇāsirathāśvasūtaḥ; khe 'ntardadha ātmānam acintyarūpaḥ
6.060.029a sa sainyam utsṛjya sametya tūrṇaṃ; mahāraṇe vānaravāhinīṣu
6.060.029c adṛśyamānaḥ śarajālam ugraṃ; vavarṣa nīlāmbudharo yathāmbu
6.060.030a te śakrajidbāṇaviśīrṇadehā; māyāhatā visvaram unnadantaḥ
6.060.030c raṇe nipetur harayo 'drikalpā; yathendravajrābhihatā nagendrāḥ
6.060.031a te kevalaṃ saṃdadṛśuḥ śitāgrān; bāṇān raṇe vānaravāhinīṣu
6.060.031c māyā nigūḍhaṃ ca surendraśatruṃ; na cātra taṃ rākṣasam abhyapaśyan
6.060.032a tataḥ sa rakṣo'dhipatir mahātmā; sarvā diśo bāṇagaṇaiḥ śitāgraiḥ
6.060.032c pracchādayām āsa raviprakāśair; viṣādayām āsa ca vānarendrān
6.060.033a sa śūlanistriṃśa paraśvadhāni; vyāvidhya dīptānalasaṃnibhāni
6.060.033c savisphuliṅgojjvalapāvakāni; vavarṣa tīvraṃ plavagendrasainye
6.060.034a tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ
6.060.034c tāḍitāḥ śakrajidbāṇaiḥ praphullā iva kiṃśukāḥ
6.060.035a anyonyam abhisarpanto ninadantaś ca visvaram
6.060.035c rākṣasendrāstranirbhinnā nipetur vānararṣabhāḥ
6.060.036a udīkṣamāṇā gaganaṃ ke cin netreṣu tāḍitāḥ
6.060.036c śarair viviśur anyonyaṃ petuś ca jagatītale
6.060.037a hanūmantaṃ ca sugrīvam aṅgadaṃ gandhamādanam
6.060.037c jāmbavantaṃ suṣeṇaṃ ca vegadarśinam eva ca
6.060.038a maindaṃ ca dvividaṃ nīlaṃ gavākṣaṃ gajagomukhau
6.060.038c kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram
6.060.039a sūryānanaṃ jyotimukhaṃ tathā dadhimukhaṃ harim
6.060.039c pāvakākṣaṃ nalaṃ caiva kumudaṃ caiva vānaram
6.060.040a prāsaiḥ śūlaiḥ śitair bāṇair indrajinmantrasaṃhitaiḥ
6.060.040c vivyādha hariśārdūlān sarvāṃs tān rākṣasottamaḥ
6.060.041a sa vai gadābhir hariyūthamukhyān; nirbhidya bāṇais tapanīyapuṅkhaiḥ
6.060.041c vavarṣa rāmaṃ śaravṛṣṭijālaiḥ; salakṣmaṇaṃ bhāskararaśmikalpaiḥ
6.060.042a sa bāṇavarṣair abhivarṣyamāṇo; dhārānipātān iva tān vicintya
6.060.042c samīkṣamāṇaḥ paramādbhutaśrī; rāmas tadā lakṣmaṇam ity uvāca
6.060.043a asau punar lakṣmaṇa rākṣasendro; brahmāstram āśritya surendraśatruḥ
6.060.043c nipātayitvā harisainyam ugram; asmāñ śarair ardayati prasaktam
6.060.044a svayambhuvā dattavaro mahātmā; kham āsthito 'ntarhitabhīmakāyaḥ
6.060.044c kathaṃ nu śakyo yudhi naṣṭadeho; nihantum adyendrajid udyatāstraḥ
6.060.045a manye svayambhūr bhagavān acintyo; yasyaitad astraṃ prabhavaś ca yo 'sya
6.060.045c bāṇāvapātāṃs tvam ihādya dhīman; mayā sahāvyagramanāḥ sahasva
6.060.046a pracchādayaty eṣa hi rākṣasendraḥ; sarvā diśaḥ sāyakavṛṣṭijālaiḥ
6.060.046c etac ca sarvaṃ patitāgryavīraṃ; na bhrājate vānararājasainyam
6.060.047a āvāṃ tu dṛṣṭvā patitau visaṃjñau; nivṛttayuddhau hataroṣaharṣau
6.060.047c dhruvaṃ pravekṣyaty amarārivāsaṃ; asau samādāya raṇāgralakṣmīm
6.060.048a tatas tu tāv indrajid astrajālair; babhūvatus tatra tadā viśastau
6.060.048c sa cāpi tau tatra viṣādayitvā; nanāda harṣād yudhi rākṣasendraḥ
6.060.049a sa tat tadā vānararājasainyaṃ; rāmaṃ ca saṃkhye sahalakṣmaṇena
6.060.049c viṣādayitvā sahasā viveśa; purīṃ daśagrīvabhujābhiguptām
6.061.001a tayos tadā sāditayo raṇāgre; mumoha sainyaṃ hariyūthapānām
6.061.001c sugrīvanīlāṅgadajāmbavanto; na cāpi kiṃ cit pratipedire te
6.061.002a tato viṣaṇṇaṃ samavekṣya sainyaṃ; vibhīṣaṇo buddhimatāṃ variṣṭhaḥ
6.061.002c uvāca śākhāmṛgarājavīrān; āśvāsayann apratimair vacobhiḥ
6.061.003a mā bhaiṣṭa nāsty atra viṣādakālo; yad āryaputrāv avaśau viṣaṇṇau
6.061.003c svayambhuvo vākyam athodvahantau; yat sāditāv indrajidastrajālaiḥ
6.061.004a tasmai tu dattaṃ paramāstram etat; svayambhuvā brāhmam amoghavegam
6.061.004c tan mānayantau yadi rājaputrau; nipātitau ko 'tra viṣādakālaḥ
6.061.005a brāhmam astraṃ tadā dhīmān mānayitvā tu mārutiḥ
6.061.005c vibhīṣaṇavacaḥ śrutvā hanūmāṃs tam athābravīt
6.061.006a etasmin nihate sainye vānarāṇāṃ tarasvinām
6.061.006c yo yo dhārayate prāṇāṃs taṃ tam āśvāsayāvahe
6.061.007a tāv ubhau yugapad vīrau hanūmad rākṣasottamau
6.061.007c ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ
6.061.008a chinnalāṅgūlahastorupādāṅguli śiro dharaiḥ
6.061.008c sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ
6.061.009a patitaiḥ parvatākārair vānarair abhisaṃkulām
6.061.009c śastraiś ca patitair dīptair dadṛśāte vasuṃdharām
6.061.010a sugrīvam aṅgadaṃ nīlaṃ śarabhaṃ gandhamādanam
6.061.010c jāmbavantaṃ suṣeṇaṃ ca vegadarśanam āhukam
6.061.011a maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā
6.061.011c vibhīṣaṇo hanūmāṃś ca dadṛśāte hatān raṇe
6.061.012a saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām
6.061.012c ahnaḥ pañcamaśeṣeṇa vallabhena svayambhuvaḥ
6.061.013a sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam
6.061.013c mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ
6.061.014a svabhāvajarayā yuktaṃ vṛddhaṃ śaraśataiś citam
6.061.014c prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam
6.061.015a dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt
6.061.015c kaccid āryaśarais tīrṣṇair na prāṇā dhvaṃsitās tava
6.061.016a vibhīṣaṇavacaḥ śrutvā jāmbavān ṛkṣapuṃgavaḥ
6.061.016c kṛcchrād abhyudgiran vākyam idaṃ vacanam abravīt
6.061.017a nairṛtendramahāvīryasvareṇa tvābhilakṣaye
6.061.017c pīḍyamānaḥ śitair bāṇair na tvāṃ paśyāmi cakṣuṣā
6.061.018a añjanā suprajā yena mātariśvā ca nairṛta
6.061.018c hanūmān vānaraśreṣṭhaḥ prāṇān dhārayate kva cit
6.061.019a śrutvā jāmbavato vākyam uvācedaṃ vibhīṣaṇaḥ
6.061.019c āryaputrāv atikramya kasmāt pṛcchasi mārutim
6.061.020a naiva rājani sugrīve nāṅgade nāpi rāghave
6.061.020c ārya saṃdarśitaḥ sneho yathā vāyusute paraḥ
6.061.021a vibhīṣaṇavacaḥ śrutvā jāmbavān vākyam abravīt
6.061.021c śṛṇu nairṛtaśārdūla yasmāt pṛcchāmi mārutim
6.061.022a tasmiñ jīvati vīre tu hatam apy ahataṃ balam
6.061.022c hanūmaty ujjhitaprāṇe jīvanto 'pi vayaṃ hatāḥ
6.061.023a dhriyate mārutis tāta mārutapratimo yadi
6.061.023c vaiśvānarasamo vīrye jīvitāśā tato bhavet
6.061.024a tato vṛddham upāgamya niyamenābhyavādayat
6.061.024c gṛhya jāmbavataḥ pādau hanūmān mārutātmajaḥ
6.061.025a śrutvā hanumato vākyaṃ tathāpi vyathitendriyaḥ
6.061.025c punarjātam ivātmānaṃ sa mene ṛkṣapuṃgavaḥ
6.061.026a tato 'bravīn mahātejā hanūmantaṃ sa jāmbavān
6.061.026c āgaccha hariśārdūlavānarāṃs trātum arhasi
6.061.027a nānyo vikramaparyāptas tvam eṣāṃ paramaḥ sakhā
6.061.027c tvatparākramakālo 'yaṃ nānyaṃ paśyāmi kañ cana
6.061.028a ṛkṣavānaravīrāṇām anīkāni praharṣaya
6.061.028c viśalyau kuru cāpy etau sāditau rāmalakṣmaṇau
6.061.029a gatvā paramam adhvānam upary upari sāgaram
6.061.029c himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi
6.061.030a tataḥ kāñcanam atyugram ṛṣabhaṃ parvatottamam
6.061.030c kailāsaśikharaṃ cāpi drakṣyasy ariniṣūdana
6.061.031a tayoḥ śikharayor madhye pradīptam atulaprabham
6.061.031c sarvauṣadhiyutaṃ vīra drakṣyasy auṣadhiparvatam
6.061.032a tasya vānaraśārdūlacatasro mūrdhni saṃbhavāḥ
6.061.032c drakṣyasy oṣadhayo dīptā dīpayantyo diśo daśa
6.061.033a mṛtasaṃjīvanīṃ caiva viśalyakaraṇīm api
6.061.033c sauvarṇakaraṇīṃ caiva saṃdhānīṃ ca mahauṣadhīm
6.061.034a tāḥ sarvā hanuman gṛhya kṣipram āgantum arhasi
6.061.034c āśvāsaya harīn prāṇair yojya gandhavahātmajaḥ
6.061.035a śrutvā jāmbavato vākyaṃ hanūmān haripuṃgavaḥ
6.061.035c āpūryata baloddharṣais toyavegair ivārṇavaḥ
6.061.036a sa parvatataṭāgrasthaḥ pīḍayan parvatottaram
6.061.036c hanūmān dṛśyate vīro dvitīya iva parvataḥ
6.061.037a haripādavinirbhinno niṣasāda sa parvataḥ
6.061.037c na śaśāka tadātmānaṃ soḍhuṃ bhṛśanipīḍitaḥ
6.061.038a tasya petur nagā bhūmau harivegāc ca jajvaluḥ
6.061.038c śṛṅgāṇi ca vyakīryanta pīḍitasya hanūmatā
6.061.039a tasmin saṃpīḍyamāne tu bhagnadrumaśilātale
6.061.039c na śekur vānarāḥ sthātuṃ ghūrṇamāne nagottame
6.061.040a sa ghūrṇitamahādvārā prabhagnagṛhagopurā
6.061.040c laṅkā trāsākulā rātrau pranṛttevābhavat tadā
6.061.041a pṛthivīdharasaṃkāśo nipīḍya dharaṇīdharam
6.061.041c pṛthivīṃ kṣobhayām āsa sārṇavāṃ mārutātmajaḥ
6.061.042a padbhyāṃ tu śailam āpīḍya vaḍavāmukhavan mukham
6.061.042c vivṛtyograṃ nanādoccais trāsayann iva rākṣasān
6.061.043a tasya nānadyamānasya śrutvā ninadam adbhutam
6.061.043c laṅkāsthā rākṣasāḥ sarve na śekuḥ spandituṃ bhayāt
6.061.044a namaskṛtvātha rāmāya mārutir bhīmavikramaḥ
6.061.044c rāghavārthe paraṃ karma samaihata paraṃtapaḥ
6.061.045a sa puccham udyamya bhujaṃgakalpaṃ; vinamya pṛṣṭhaṃ śravaṇe nikuñcya
6.061.045c vivṛtya vaktraṃ vaḍavāmukhābham; āpupluve vyomni sa caṇḍavegaḥ
6.061.046a sa vṛkṣaṣaṇḍāṃs tarasā jahāra; śailāñ śilāḥ prākṛtavānarāṃś ca
6.061.046c bāhūruvegoddhatasaṃpraṇunnās; te kṣīṇavegāḥ salile nipetuḥ
6.061.047a sa tau prasāryoragabhogakalpau; bhujau bhujaṃgārinikāśavīryaḥ
6.061.047c jagāma meruṃ nagarājam agryaṃ; diśaḥ prakarṣann iva vāyusūnuḥ
6.061.048a sa sāgaraṃ ghūrṇitavīcimālaṃ; tadā bhṛśaṃ bhrāmitasarvasattvam
6.061.048c samīkṣamāṇaḥ sahasā jagāma; cakraṃ yathā viṣṇukarāgramuktam
6.061.049a sa parvatān vṛkṣagaṇān sarāṃsi; nadīs taṭākāni purottamāni
6.061.049c sphītāñjanāṃs tān api saṃprapaśyañ; jagāma vegāt pitṛtulyavegaḥ
6.061.050a ādityapatham āśritya jagāma sa gataśramaḥ
6.061.050c sa dadarśa hariśreṣṭho himavantaṃ nagottamam
6.061.051a nānāprasravaṇopetaṃ bahukaṃdaranirjharam
6.061.051c śvetābhracayasaṃkāśaiḥ śikharaiś cārudarśanaiḥ
6.061.052a sa taṃ samāsādya mahānagendram; atipravṛddhottamaghoraśṛṅgam
6.061.052c dadarśa puṇyāni mahāśramāṇi; surarṣisaṃghottamasevitāni
6.061.053a sa brahmakośaṃ rajatālayaṃ ca; śakrālayaṃ rudraśarapramokṣam
6.061.053c hayānanaṃ brahmaśiraś ca dīptaṃ; dadarśa vaivasvata kiṃkarāṃś ca
6.061.054a vajrālayaṃ vaiśvaraṇālayaṃ ca; sūryaprabhaṃ sūryanibandhanaṃ ca
6.061.054c brahmāsanaṃ śaṃkarakārmukaṃ ca; dadarśa nābhiṃ ca vasuṃdharāyāḥ
6.061.055a kailāsam agryaṃ himavacchilāṃ ca; tatharṣabhaṃ kāñcanaśailam agryam
6.061.055c sa dīptasarvauṣadhisaṃpradīptaṃ; dadarśa sarvauṣadhiparvatendram
6.061.056a sa taṃ samīkṣyānalaraśmidīptaṃ; visiṣmiye vāsavadūtasūnuḥ
6.061.056c āplutya taṃ cauṣadhiparvatendraṃ; tatrauṣadhīnāṃ vicayaṃ cakāra
6.061.057a sa yojanasahasrāṇi samatītya mahākapiḥ
6.061.057c divyauṣadhidharaṃ śailaṃ vyacaran mārutātmajaḥ
6.061.058a mahauṣadhyas tu tāḥ sarvās tasmin parvatasattame
6.061.058c vijñāyārthinam āyāntaṃ tato jagmur adarśanam
6.061.059a sa tā mahātmā hanumān apaśyaṃś; cukopa kopāc ca bhṛśaṃ nanāda
6.061.059c amṛṣyamāṇo 'gninikāśacakṣur; mahīdharendraṃ tam uvāca vākyam
6.061.060a kim etad evaṃ suviniścitaṃ te; yad rāghave nāsi kṛtānukampaḥ
6.061.060c paśyādya madbāhubalābhibhūto; vikīrṇam ātmānam atho nagendra
6.061.061a sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ; sakāñcanaṃ dhātusahasrajuṣṭam
6.061.061c vikīrṇakūṭaṃ calitāgrasānuṃ; pragṛhya vegāt sahasonmamātha
6.061.062a sa taṃ samutpāṭya kham utpapāta; vitrāsya lokān sasurān surendrān
6.061.062c saṃstūyamānaḥ khacarair anekair; jagāma vegād garuḍogravīryaḥ
6.061.063a sa bhāskarādhvānam anuprapannas; tad bhāskarābhaṃ śikharaṃ pragṛhya
6.061.063c babhau tadā bhāskarasaṃnikāśo; raveḥ samīpe pratibhāskarābhaḥ
6.061.064a sa tena śailena bhṛśaṃ rarāja; śailopamo gandhavahātmajas tu
6.061.064c sahasradhāreṇa sapāvakena; cakreṇa khe viṣṇur ivoddhṛtena
6.061.065a taṃ vānarāḥ prekṣya tadā vineduḥ; sa tān api prekṣya mudā nanāda
6.061.065c teṣāṃ samudghuṣṭaravaṃ niśamya; laṅkālayā bhīmataraṃ vineduḥ
6.061.066a tato mahātmā nipapāta tasmiñ; śailottame vānarasainyamadhye
6.061.066c haryuttamebhyaḥ śirasābhivādya; vibhīṣaṇaṃ tatra ca sasvaje saḥ
6.061.067a tāv apy ubhau mānuṣarājaputrau; taṃ gandham āghrāya mahauṣadhīnām
6.061.067c babhūvatus tatra tadā viśalyāv; uttasthur anye ca haripravīrāḥ
6.061.068a tato harir gandhavahātmajas tu; tam oṣadhīśailam udagravīryaḥ
6.061.068c nināya vegād dhimavantam eva; punaś ca rāmeṇa samājagāma
6.062.001a tato 'bravīn mahātejāḥ sugrīvo vānarādhipaḥ
6.062.001c arthyaṃ vijāpayaṃś cāpi hanūmantaṃ mahābalam
6.062.002a yato hataḥ kumbhakarṇaḥ kumārāś ca niṣūditāḥ
6.062.002c nedānīim upanirhāraṃ rāvaṇo dātum arhati
6.062.003a ye ye mahābalāḥ santi laghavaś ca plavaṃgamāḥ
6.062.003c laṅkām abhyutpatantv āśu gṛhyolkāḥ plavagarṣabhāḥ
6.062.004a tato 'staṃ gata āditye raudre tasmin niśāmukhe
6.062.004c laṅkām abhimukhāḥ solkā jagmus te plavagarṣabhāḥ
6.062.005a ulkāhastair harigaṇaiḥ sarvataḥ samabhidrutāḥ
6.062.005c ārakṣasthā virūpākṣāḥ sahasā vipradudruvuḥ
6.062.006a gopurāṭṭa pratolīṣu caryāsu vividhāsu ca
6.062.006c prāsādeṣu ca saṃhṛṣṭāḥ sasṛjus te hutāśanam
6.062.007a teṣāṃ gṛhasahasrāṇi dadāha hutabhuk tadā
6.062.007c āvāsān rākṣasānāṃ ca sarveṣāṃ gṛhamedhinām
6.062.008a hemacitratanutrāṇāṃ sragdāmāmbaradhāriṇām
6.062.008c sīdhupānacalākṣāṇāṃ madavihvalagāminām
6.062.009a kāntālambitavastrāṇāṃ śatrusaṃjātamanyunām
6.062.009c gadāśūlāsi hastānāṃ khādatāṃ pibatām api
6.062.010a śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha
6.062.010c trastānāṃ gacchatāṃ tūrṇaṃ putrān ādāya sarvataḥ
6.062.011a teṣāṃ gṛhasahasrāṇi tadā laṅkānivāsinām
6.062.011c adahat pāvakas tatra jajvāla ca punaḥ punaḥ
6.062.012a sāravanti mahārhāṇi gambhīraguṇavanti ca
6.062.012c hemacandrārdhacandrāṇi candraśālonnatāni ca
6.062.013a ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ
6.062.013c maṇividrumacitrāṇi spṛśantīva ca bhāskaram
6.062.014a krauñcabarhiṇavīṇānāṃ bhūṣaṇānāṃ ca nisvanaiḥ
6.062.014c nāditāny acalābhāni veśmāny agnir dadāha saḥ
6.062.015a jvalanena parītāni toraṇāni cakāśire
6.062.015c vidyudbhir iva naddhāni meghajālāni gharmage
6.062.016a vimāneṣu prasuptāś ca dahyamānā varāṅganāḥ
6.062.016c tyaktābharaṇasaṃyogā hāhety uccair vicukruśaḥ
6.062.017a tatra cāgniparītāni nipetur bhavanāny api
6.062.017c vajrivajrahatānīva śikharāṇi mahāgireḥ
6.062.018a tāni nirdahyamānāni dūrataḥ pracakāśire
6.062.018c himavacchikharāṇīva dīptauṣadhivanāni ca
6.062.019a harmyāgrair dahyamānaiś ca jvālāprajvalitair api
6.062.019c rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ
6.062.020a hastyadhyakṣair gajair muktair muktaiś ca turagair api
6.062.020c babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ
6.062.021a aśvaṃ muktaṃ gajo dṛṣṭvā kaccid bhīto 'pasarpati
6.062.021c bhīto bhītaṃ gajaṃ dṛṣṭvā kva cid aśvo nivartate
6.062.022a sā babhūva muhūrtena haribhir dīpitā purī
6.062.022c lokasyāsya kṣaye ghore pradīpteva vasuṃdharā
6.062.023a nārī janasya dhūmena vyāptasyoccair vineduṣaḥ
6.062.023c svano jvalanataptasya śuśruve daśayojanam
6.062.024a pradagdhakāyān aparān rākṣasān nirgatān bahiḥ
6.062.024c sahasābhyutpatanti sma harayo 'tha yuyutsavaḥ
6.062.025a udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ
6.062.025c diśo daśa samudraṃ ca pṛthivīṃ cānvanādayat
6.062.026a viśalyau tu mahātmānau tāv ubhau rāmalakṣmaṇau
6.062.026c asaṃbhrāntau jagṛhatus tāv ubhau dhanuṣī vare
6.062.027a tato visphārayāṇasya rāmasya dhanur uttamam
6.062.027c babhūva tumulaḥ śabdo rākṣasānāṃ bhayāvahaḥ
6.062.028a aśobhata tadā rāmo dhanur visphārayan mahat
6.062.028c bhagavān iva saṃkruddho bhavo vedamayaṃ dhanuḥ
6.062.029a vānarodghuṣṭaghoṣaś ca rākṣasānāṃ ca nisvanaḥ
6.062.029c jyāśabdaś cāpi rāmasya trayaṃ vyāpa diśo daśa
6.062.030a tasya kārmukamuktaiś ca śarais tatpuragopuram
6.062.030c kailāsaśṛṅgapratimaṃ vikīrṇam apatad bhuvi
6.062.031a tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca
6.062.031c saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata
6.062.032a teṣāṃ saṃnahyamānānāṃ siṃhanādaṃ ca kurvatām
6.062.032c śarvarī rākṣasendrāṇāṃ raudrīva samapadyata
6.062.033a ādiṣṭā vānarendrās te sugrīveṇa mahātmanā
6.062.033c āsannā dvāram āsādya yudhyadhvaṃ plavagarṣabhāḥ
6.062.034a yaś ca vo vitathaṃ kuryāt tatra tatra vyavasthitaḥ
6.062.034c sa hantavyo 'bhisaṃplutya rājaśāsanadūṣakaḥ
6.062.035a teṣu vānaramukhyeṣu dīptolkojjvalapāṇiṣu
6.062.035c sthiteṣu dvāram āsādya rāvaṇaṃ manyur āviśat
6.062.036a tasya jṛmbhitavikṣepād vyāmiśrā vai diśo daśa
6.062.036c rūpavān iva rudrasya manyur gātreṣv adṛśyata
6.062.037a sa nikumbhaṃ ca kumbhaṃ ca kumbhakarṇātmajāv ubhau
6.062.037c preṣayām āsa saṃkruddho rākṣasair bahubhiḥ saha
6.062.038a śaśāsa caiva tān sarvān rākṣasān rākṣaseśvaraḥ
6.062.038c rākṣasā gacchatātraiva siṃhanādaṃ ca nādayan
6.062.039a tatas tu coditās tena rākṣasā jvalitāyudhāḥ
6.062.039c laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ
6.062.040a bhīmāśvarathamātaṃgaṃ nānāpatti samākulam
6.062.040c dīptaśūlagadākhaḍgaprāsatomarakārmukam
6.062.041a tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam
6.062.041c dadṛśe jvalitaprāsaṃ kiṅkiṇīśatanāditam
6.062.042a hemajālācitabhujaṃ vyāveṣṭitaparaśvadham
6.062.042c vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam
6.062.043a gandhamālyamadhūtsekasaṃmodita mahānilam
6.062.043c ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam
6.062.044a taṃ dṛṣṭvā balam āyāntaṃ rākṣasānāṃ sudāruṇam
6.062.044c saṃcacāla plavaṃgānāṃ balam uccair nanāda ca
6.062.045a javenāplutya ca punas tad rākṣasabalaṃ mahat
6.062.045c abhyayāt pratyaribalaṃ pataṃga iva pāvakam
6.062.046a teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani
6.062.046c rākṣasānāṃ balaṃ śreṣṭhaṃ bhūyastaram aśobhata
6.062.047a tathaivāpy apare teṣāṃ kapīnām asibhiḥ śitaiḥ
6.062.047c pravīrān abhito jaghnur ghorarūpā niśācarāḥ
6.062.048a ghnantam anyaṃ jaghānānyaḥ pātayantam apātayat
6.062.048c garhamāṇaṃ jagarhānye daśantam apare 'daśat
6.062.049a dehīty anye dadāty anyo dadāmīty aparaḥ punaḥ
6.062.049c kiṃ kleśayasi tiṣṭheti tatrānyonyaṃ babhāṣire
6.062.050a samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam
6.062.050c prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām
6.062.051a vānarān daśa sapteti rākṣasā abhyapātayan
6.062.051c rākṣasān daśasapteti vānarā jaghnur āhave
6.062.052a visrastakeśarasanaṃ vimuktakavacadhvajam
6.062.052c balaṃ rākṣasam ālambya vānarāḥ paryavārayan
6.063.001a pravṛtte saṃkule tasmin ghore vīrajanakṣaye
6.063.001c aṅgadaḥ kampanaṃ vīram āsasāda raṇotsukaḥ
6.063.002a āhūya so 'ṅgadaṃ kopāt tāḍayām āsa vegitaḥ
6.063.002c gadayā kampanaḥ pūrvaṃ sa cacāla bhṛśāhataḥ
6.063.003a sa saṃjñāṃ prāpya tejasvī cikṣepa śikharaṃ gireḥ
6.063.003c arditaś ca prahāreṇa kampanaḥ patito bhuvi
6.063.004a hatapravīrā vyathitā rākṣasendracamūs tadā
6.063.004c jagāmābhimukhī sā tu kumbhakarṇasuto yataḥ
6.063.004e āpatantīṃ ca vegena kumbhas tāṃ sāntvayac camūm
6.063.005a sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ
6.063.005c mumocāśīviṣaprakhyāñ śarān dehavidāraṇān
6.063.006a tasya tac chuśubhe bhūyaḥ saśaraṃ dhanur uttamam
6.063.006c vidyudairāvatārciṣmad dvitīyendradhanur yathā
6.063.007a ākarṇakṛṣṭamuktena jaghāna dvividaṃ tadā
6.063.007c tena hāṭakapuṅkhena patriṇā patravāsasā
6.063.008a sahasābhihatas tena vipramuktapadaḥ sphuran
6.063.008c nipapātādrikūṭābho vihvalaḥ plavagottamaḥ
6.063.009a maindas tu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave
6.063.009c abhidudrāva vegena pragṛhya mahatīṃ śilām
6.063.010a tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ
6.063.010c bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ
6.063.011a saṃdhāya cānyaṃ sumukhaṃ śaram āśīviṣopamam
6.063.011c ājaghāna mahātejā vakṣasi dvividāgrajam
6.063.012a sa tu tena prahāreṇa maindo vānarayūthapaḥ
6.063.012c marmaṇy abhihatas tena papāta bhuvi mūrchitaḥ
6.063.013a aṅgado mātulau dṛṣṭvā patitau tau mahābalau
6.063.013c abhidudrāva vegena kumbham udyatakārmukam
6.063.014a tam āpatantaṃ vivyādha kumbhaḥ pañcabhir āyasaiḥ
6.063.014c tribhiś cānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ
6.063.015a so 'ṅgadaṃ vividhair bāṇaiḥ kumbho vivyādha vīryavān
6.063.015c akuṇṭhadhārair niśitais tīkṣṇaiḥ kanakabhūṣaṇaiḥ
6.063.016a aṅgadaḥ pratividdhāṅgo vāliputro na kampate
6.063.016c śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha
6.063.017a sa praciccheda tān sarvān bibheda ca punaḥ śilāḥ
6.063.017c kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān
6.063.018a āpatantaṃ ca saṃprekṣya kumbho vānarayūthapam
6.063.018c bhruvor vivyādha bāṇābhyām ulkābhyām iva kuñjaram
6.063.019a aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite
6.063.019c sālam āsannam ekena parijagrāha pāṇinā
6.063.020a tam indraketupratimaṃ vṛkṣaṃ mandarasaṃnibham
6.063.020c samutsṛjantaṃ vegena paśyatāṃ sarvarakṣasām
6.063.021a sa ciccheda śitair bāṇaiḥ saptabhiḥ kāyabhedanaiḥ
6.063.021c aṅgado vivyathe 'bhīkṣṇaṃ sasāda ca mumoha ca
6.063.022a aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantam iva sāgare
6.063.022c durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan
6.063.023a rāmas tu vyathitaṃ śrutvā vāliputraṃ mahāhave
6.063.023c vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃs tataḥ
6.063.024a te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam
6.063.024c abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam
6.063.025a tato drumaśilāhastāḥ kopasaṃraktalocanāḥ
6.063.025c rirakṣiṣanto 'bhyapatann aṅgadaṃ vānararṣabhāḥ
6.063.026a jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ
6.063.026c kumbhakarṇātmajaṃ vīraṃ kruddhāḥ samabhidudruvuḥ
6.063.027a samīkṣyātatatas tāṃs tu vānarendrān mahābalān
6.063.027c āvavāra śaraugheṇa nageneva jalāśayam
6.063.028a tasya bāṇacayaṃ prāpya na śoker ativartitum
6.063.028c vānarendrā mahātmāno velām iva mahodadhiḥ
6.063.029a tāṃs tu dṛṣṭvā harigaṇāñ śaravṛṣṭibhir arditān
6.063.029c aṅgadaṃ pṛṣṭhataḥ kṛtvā bhrātṛjaṃ plavageśvaraḥ
6.063.030a abhidudrāva vegena sugrīvaḥ kumbham āhave
6.063.030c śailasānu caraṃ nāgaṃ vegavān iva kesarī
6.063.031a utpāṭya ca mahāśailān aśvakarṇān dhavān bahūn
6.063.031c anyāṃś ca vividhān vṛkṣāṃś cikṣepa ca mahābalaḥ
6.063.032a tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām
6.063.032c kumbhakarṇātmajaḥ śrīmāṃś ciccheda niśitaiḥ śaraiḥ
6.063.033a abhilakṣyeṇa tīvreṇa kumbhena niśitaiḥ śaraiḥ
6.063.033c ācitās te drumā rejur yathā ghorāḥ śataghnayaḥ
6.063.034a drumavarṣaṃ tu tac chinnaṃ dṛṣṭvā kumbhena vīryavān
6.063.034c vānarādhipatiḥ śrīmān mahāsattvo na vivyathe
6.063.035a nirbhidyamānaḥ sahasā sahamānaś ca tāñ śarān
6.063.035c kumbhasya dhanur ākṣipya babhañjendradhanuḥprabham
6.063.036a avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram
6.063.036c abravīt kupitaḥ kumbhaṃ bhagnaśṛṅgam iva dvipam
6.063.037a nikumbhāgraja vīryaṃ te bāṇavegaṃ tad adbhutam
6.063.037c saṃnatiś ca prabhāvaś ca tava vā rāvaṇasya vā
6.063.038a prahrādabalivṛtraghnakuberavaruṇopama
6.063.038c ekas tvam anujāto 'si pitaraṃ balavattaraḥ
6.063.039a tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam
6.063.039c tridaśā nātivartante jitendriyam ivādhayaḥ
6.063.040a varadānāt pitṛvyas te sahate devadānavān
6.063.040c kumbhakarṇas tu vīryeṇa sahate ca surāsurān
6.063.041a dhanuṣīndrajitas tulyaḥ pratāpe rāvaṇasya ca
6.063.041c tvam adya rakṣasāṃ loke śreṣṭho 'si balavīryataḥ
6.063.042a mahāvimardaṃ samare mayā saha tavādbhutam
6.063.042c adya bhūtāni paśyantu śakraśambarayor iva
6.063.043a kṛtam apratimaṃ karma darśitaṃ cāstrakauśalam
6.063.043c pātitā harivīrāś ca tvayaite bhīmavikramāḥ
6.063.044a upālambhabhayāc cāpi nāsi vīra mayā hataḥ
6.063.044c kṛtakarmā pariśrānto viśrāntaḥ paśya me balam
6.063.045a tena sugrīvavākyena sāvamānena mānitaḥ
6.063.045c agner ājyahutasyeva tejas tasyābhyavardhata
6.063.046a tataḥ kumbhaḥ samutpatya sugrīvam abhipadya ca
6.063.046c ājaghānorasi kruddho vajravegena muṣṭinā
6.063.047a tasya carma ca pusphoṭa saṃjajñe cāsya śoṇitam
6.063.047c sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale
6.063.048a tadā vegena tatrāsīt tejaḥ prajvālitaṃ muhuḥ
6.063.048c vajraniṣpeṣasaṃjātajvālā merau yathā girau
6.063.049a sa tatrābhihatas tena sugrīvo vānararṣabhaḥ
6.063.049c muṣṭiṃ saṃvartayām āsa vajrakalpaṃ mahābalaḥ
6.063.050a arciḥsahasravikacaṃ ravimaṇḍalasaprabham
6.063.050c sa muṣṭiṃ pātayām āsa kumbhasyorasi vīryavān
6.063.051a muṣṭinābhihatas tena nipapātāśu rākṣasaḥ
6.063.051c lohitāṅga ivākāśād dīptaraśmir yadṛcchayā
6.063.052a kumbhasya patato rūpaṃ bhagnasyorasi muṣṭinā
6.063.052c babhau rudrābhipannasya yathārūpaṃ gavāṃ pateḥ
6.063.053a tasmin hate bhīmaparākrameṇa; plavaṃgamānām ṛṣabheṇa yuddhe
6.063.053c mahī saśailā savanā cacāla; bhayaṃ ca rakṣāṃsy adhikaṃ viveśa
6.064.001a nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam
6.064.001c pradahann iva kopena vānarendram avaikṣata
6.064.002a tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham
6.064.002c ādade parighaṃ vīro nagendraśikharopamam
6.064.003a hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam
6.064.003c yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam
6.064.004a tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe
6.064.004c vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ
6.064.005a urogatena niṣkeṇa bhujasthair aṅgadair api
6.064.005c kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā
6.064.006a nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca
6.064.006c yathendradhanuṣā meghaḥ savidyutstanayitnumān
6.064.007a parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ
6.064.007c prajajvāla saghoṣaś ca vidhūma iva pāvakaḥ
6.064.008a nagaryā viṭapāvatyā gandharvabhavanottamaiḥ
6.064.008c saha caivāmarāvatyā sarvaiś ca bhavanaiḥ saha
6.064.009a satārāgaṇanakṣatraṃ sacandraṃ samahāgraham
6.064.009c nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam
6.064.010a durāsadaś ca saṃjajñe parighābharaṇaprabhaḥ
6.064.010c krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ
6.064.011a rākṣasā vānarāś cāpi na śekuḥ spandituṃ bhayāt
6.064.011c hanūmaṃs tu vivṛtyoras tasthau pramukhato balī
6.064.012a parighopamabāhus tu parighaṃ bhāskaraprabham
6.064.012c balī balavatas tasya pātayām āsa vakṣasi
6.064.013a sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ
6.064.013c viśīryamāṇaḥ sahasā ulkā śatam ivāmbare
6.064.014a sa tu tena prahāreṇa cacāla ca mahākapiḥ
6.064.014c parigheṇa samādhūto yathā bhūmicale 'calaḥ
6.064.015a sa tathābhihatas tena hanūmān plavagottamaḥ
6.064.015c muṣṭiṃ saṃvartayām āsa balenātimahābalaḥ
6.064.016a tam udyamya mahātejā nikumbhorasi vīryavān
6.064.016c abhicikṣepa vegena vegavān vāyuvikramaḥ
6.064.017a tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam
6.064.017c muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā
6.064.018a sa tu tena prahāreṇa nikumbho vicacāla ha
6.064.018c svasthaś cāpi nijagrāha hanūmantaṃ mahābalam
6.064.019a vicukruśus tadā saṃkhye bhīmaṃ laṅkānivāsinaḥ
6.064.019c nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam
6.064.020a sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi
6.064.020c ājaghānānilasuto vajravegena muṣṭinā
6.064.021a ātmānaṃ mocayitvātha kṣitāv abhyavapadyata
6.064.021c hanūmān unmamathāśu nikumbhaṃ mārutātmajaḥ
6.064.022a nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca
6.064.022c utpatya cāsya vegena papātorasi vīryavān
6.064.023a parigṛhya ca bāhubhyāṃ parivṛtya śirodharām
6.064.023c utpāṭayām āsa śiro bhairavaṃ nadato mahat
6.064.024a atha vinadati sādite nikumbhe; pavanasutena raṇe babhūva yuddham
6.064.024c daśarathasutarākṣasendracamvor; bhṛśataram āgataroṣayoḥ subhīmam
6.065.001a nikumbhaṃ ca hataṃ śrutvā kumbhaṃ ca vinipātitam
6.065.001c rāvaṇaḥ paramāmarṣī prajajvālānalo yathā
6.065.002a nairṛtaḥ krodhaśokābhyāṃ dvābhyāṃ tu parimūrchitaḥ
6.065.002c kharaputraṃ viśālākṣaṃ makarākṣam acodayat
6.065.003a gaccha putra mayājñapto balenābhisamanvitaḥ
6.065.003c rāghavaṃ lakṣmaṇaṃ caiva jahi tau savanaukasau
6.065.004a rāvaṇasya vacaḥ śrutvā śūro mānī kharātmajaḥ
6.065.004c bāḍham ity abravīd dhṛṣṭo makarākṣo niśācaraḥ
6.065.005a so 'bhivādya daśagrīvaṃ kṛtvā cāpi pradakṣiṇam
6.065.005c nirjagāma gṛhāc chubhrād rāvaṇasyājñayā balī
6.065.006a samīpasthaṃ balādhyakṣaṃ kharaputro 'bravīd idam
6.065.006c ratham ānīyatāṃ śīghraṃ sainyaṃ cānīyatāṃ tvarāt
6.065.007a tasya tadvacanaṃ śrutvā balādhyakṣo niśācaraḥ
6.065.007c syandanaṃ ca balaṃ caiva samīpaṃ pratyapādayat
6.065.008a pradakṣiṇaṃ rathaṃ kṛtvā āruroha niśācaraḥ
6.065.008c sūtaṃ saṃcodayām āsa śīghraṃ me ratham āvaha
6.065.009a atha tān rākṣasān sarvān makarākṣo 'bravīd idam
6.065.009c yūyaṃ sarve prayudhyadhvaṃ purastān mama rākṣasāḥ
6.065.010a ahaṃ rākṣasarājena rāvaṇena mahātmanā
6.065.010c ājñaptaḥ samare hantuṃ tāv ubhau rāmalakṣmaṇau
6.065.011a adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ
6.065.011c śākhāmṛgaṃ ca sugrīvaṃ vānarāṃś ca śarottamaiḥ
6.065.012a adya śūlanipātaiś ca vānarāṇāṃ mahācamūm
6.065.012c pradahiṣyāmi saṃprāptāṃ śuṣkendhanam ivānalaḥ
6.065.013a makarākṣasya tac chrutvā vacanaṃ te niśācarāḥ
6.065.013c sarve nānāyudhopetā balavantaḥ samāhitāḥ
6.065.014a te kāmarūpiṇaḥ śūrā daṃṣṭriṇaḥ piṅgalekṣaṇāḥ
6.065.014c mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ
6.065.015a parivārya mahākāyā mahākāyaṃ kharātmajam
6.065.015c abhijagmus tadā hṛṣṭāś cālayanto vasuṃdharām
6.065.016a śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ
6.065.016c kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt
6.065.017a prabhraṣṭo 'tha karāt tasya pratodaḥ sārathes tadā
6.065.017c papāta sahasā caiva dhvajas tasya ca rakṣasaḥ
6.065.018a tasya te rathasaṃyuktā hayā vikramavarjitāḥ
6.065.018c caraṇair ākulair gatvā dīnāḥ sāsramukhā yayuḥ
6.065.019a pravāti pavanas tasya sapāṃsuḥ kharadāruṇaḥ
6.065.019c niryāṇe tasya raudrasya makarākṣasya durmateḥ
6.065.020a tāni dṛṣṭvā nimittāni rākṣasā vīryavattamāḥ
6.065.020c acintyanirgatāḥ sarve yatra tau rāmalakṣmaṇau
6.065.021a ghanagajamahiṣāṅgatulyavarṇāḥ; samaramukheṣv asakṛd gadāsibhinnāḥ
6.065.021c aham aham iti yuddhakauśalās te; rajanicarāḥ paribabhramur nadantaḥ
6.066.001a nirgataṃ makarākṣaṃ te dṛṣṭvā vānarapuṃgavāḥ
6.066.001c āplutya sahasā sarve yoddhukāmā vyavasthitāḥ
6.066.002a tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam
6.066.002c niśācaraiḥ plavaṃgānāṃ devānāṃ dānavair iva
6.066.003a vṛkṣaśūlanipātaiś ca śilāparighapātanaiḥ
6.066.003c anyonyaṃ mardayanti sma tadā kapiniśācarāḥ
6.066.004a śaktiśūlagadākhaḍgais tomaraiś ca niśācarāḥ
6.066.004c paṭṭasair bhindipālaiś ca bāṇapātaiḥ samantataḥ
6.066.005a pāśamudgaradaṇḍaiś ca nirghātaiś cāparais tathā
6.066.005c kadanaṃ kapisiṃhānāṃ cakrus te rajanīcarāḥ
6.066.006a bāṇaughair arditāś cāpi kharaputreṇa vānarāḥ
6.066.006c saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ
6.066.007a tān dṛṣṭvā rākṣasāḥ sarve dravamāṇān vanaukasaḥ
6.066.007c nedus te siṃhavad dhṛṣṭā rākṣasā jitakāśinaḥ
6.066.008a vidravatsu tadā teṣu vānareṣu samantataḥ
6.066.008c rāmas tān vārayām āsa śaravarṣeṇa rākṣasān
6.066.009a vāritān rākṣasān dṛṣṭvā makarākṣo niśācaraḥ
6.066.009c krodhān alasam āviṣṭo vacanaṃ cedam abravīt
6.066.010a tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te
6.066.010c tyājayiṣyāmi te prāṇān dhanurmuktaiḥ śitaiḥ śaraiḥ
6.066.011a yat tadā daṇḍakāraṇye pitaraṃ hatavān mama
6.066.011c madagrataḥ svakarmasthaṃ smṛtvā roṣo 'bhivardhate
6.066.012a dahyante bhṛśam aṅgāni durātman mama rāghava
6.066.012c yan mayāsi na dṛṣṭas tvaṃ tasmin kāle mahāvane
6.066.013a diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha
6.066.013c kāṅkṣito 'si kṣudhārtasya siṃhasyevetaro mṛgaḥ
6.066.014a adya madbāṇavegena pretarāḍ viṣayaṃ gataḥ
6.066.014c ye tvayā nihatāḥ śūrāḥ saha tais tvaṃ sameṣyasi
6.066.015a bahunātra kim uktena śṛṇu rāma vaco mama
6.066.015c paśyantu sakalā lokās tvāṃ māṃ caiva raṇājire
6.066.016a astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave
6.066.016c abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi
6.066.017a makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ
6.066.017c abravīt prahasan vākyam uttarottaravādinam
6.066.018a caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ
6.066.018c triśirā dūṣaṇaś cāpi daṇḍake nihatā mayā
6.066.019a svāśitās tava māṃsena gṛdhragomāyuvāyasāḥ
6.066.019c bhaviṣyanty adya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ
6.066.020a evam uktas tu rāmeṇa kharaputro niśācaraḥ
6.066.020c bāṇaughān asṛjat tasmai rāghavāya raṇājire
6.066.021a tāñ śarāñ śaravarṣeṇa rāmaś ciccheda naikadhā
6.066.021c nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ
6.066.022a tad yuddham abhavat tatra sametyānyonyam ojasā
6.066.022c khara rākṣasaputrasya sūnor daśarathasya ca
6.066.023a jīmūtayor ivākāśe śabdo jyātalayos tadā
6.066.023c dhanur muktaḥ svanotkṛṣṭaḥ śrūyate ca raṇājire
6.066.024a devadānavagandharvāḥ kiṃnarāś ca mahoragāḥ
6.066.024c antarikṣagatāḥ sarve draṣṭukāmās tad adbhutam
6.066.025a viddham anyonyagātreṣu dviguṇaṃ vardhate balam
6.066.025c kṛtapratikṛtānyonyaṃ kurvāte tau raṇājire
6.066.026a rāmam uktās tu bāṇaughān rākṣasas tv acchinad raṇe
6.066.026c rakṣomuktāṃs tu rāmo vai naikadhā prācchinac charaiḥ
6.066.027a bāṇaughavitatāḥ sarvā diśaś ca vidiśas tathā
6.066.027c saṃchannā vasudhā caiva samantān na prakāśate
6.066.028a tataḥ kruddho mahābāhur dhanuś ciccheda rakṣasaḥ
6.066.028c aṣṭābhir atha nārācaiḥ sūtaṃ vivyādha rāghavaḥ
6.066.028e bhittvā śarai rathaṃ rāmo rathāśvān samapātayat
6.066.029a viratho vasudhāṃ tiṣṭhan makarākṣo niśācaraḥ
6.066.029c atiṣṭhad vasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā
6.066.029e trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham
6.066.030a vibhrāmya ca mahac chūlaṃ prajvalantaṃ niśācaraḥ
6.066.030c sa krodhāt prāhiṇot tasmai rāghavāya mahāhave
6.066.031a tam āpatantaṃ jvalitaṃ kharaputrakarāc cyutam
6.066.031c bāṇais tu tribhir ākāśe śūlaṃ ciccheda rāghavaḥ
6.066.032a sacchinno naikadhā śūlo divyahāṭakamaṇḍitaḥ
6.066.032c vyaśīryata mahokleva rāmabāṇārdito bhuvi
6.066.033a tac chūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā
6.066.033c sādhu sādhv iti bhūtāni vyāharanti nabhogatāḥ
6.066.034a tad dṛṣṭvā nihataṃ śūlaṃ makarākṣo niśācaraḥ
6.066.034c muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt
6.066.035a sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ
6.066.035c pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane
6.066.036a tenāstreṇa hataṃ rakṣaḥ kākutsthena tadā raṇe
6.066.036c saṃchinnahṛdayaṃ tatra papāta ca mamāra ca
6.066.037a dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam
6.066.037c laṅkām eva pradhāvanta rāmabālārditās tadā
6.066.038a daśarathanṛpaputrabāṇavegai; rajanicaraṃ nihataṃ kharātmajaṃ tam
6.066.038c dadṛśur atha ca devatāḥ prahṛṣṭā; girim iva vajrahataṃ yathā viśīrṇam
6.067.001a makarākṣaṃ hataṃ śrutvā rāvaṇaḥ samitiṃjayaḥ
6.067.001c ādideśātha saṃkruddho raṇāyendrajitaṃ sutam
6.067.002a jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau
6.067.002c adṛśyo dṛśyamāno vā sarvathā tvaṃ balādhikaḥ
6.067.003a tvam apratimakarmāṇam indraṃ jayasi saṃyuge
6.067.003c kiṃ punar mānuṣau dṛṣṭvā na vadhiṣyasi saṃyuge
6.067.004a tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ
6.067.004c yajñabhūmau sa vidhivat pāvakaṃ juhuve ndrajit
6.067.005a juhvataś cāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ
6.067.005c ājagmus tatra saṃbhrāntā rākṣasyo yatra rāvaṇiḥ
6.067.006a śastrāṇi śarapatrāṇi samidho 'tha vibhītakāḥ
6.067.006c lohitāni ca vāsāṃsi sruvaṃ kārṣṇāyasaṃ tathā
6.067.007a sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ
6.067.007c chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ
6.067.008a caruhomasamiddhasya vidhūmasya mahārciṣaḥ
6.067.008c babhūvus tāni liṅgāni vijayaṃ darśayanti ca
6.067.009a pradakṣiṇāvartaśikhas taptahāṭakasaṃnibhaḥ
6.067.009c havis tat pratijagrāha pāvakaḥ svayam utthitaḥ
6.067.010a hutvāgniṃ tarpayitvātha devadānavarākṣasān
6.067.010c āruroha rathaśreṣṭham antardhānagataṃ śubham
6.067.011a sa vājibhiś caturbhis tu bāṇaiś ca niśitair yutaḥ
6.067.011c āropitamahācāpaḥ śuśubhe syandanottame
6.067.012a jājvalyamāno vapuṣā tapanīyaparicchadaḥ
6.067.012c śaraiś candrārdhacandraiś ca sa rathaḥ samalaṃkṛtaḥ
6.067.013a jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ
6.067.013c babhūvendrajitaḥ ketur vaidūryasamalaṃkṛtaḥ
6.067.014a tena cādityakalpena brahmāstreṇa ca pālitaḥ
6.067.014c sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ
6.067.015a so 'bhiniryāya nagarād indrajit samitiṃjayaḥ
6.067.015c hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt
6.067.016a adya hatvāhave yau tau mithyā pravrajitau vane
6.067.016c jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam
6.067.017a kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam
6.067.017c kariṣye paramāṃ prītim ity uktvāntaradhīyata
6.067.018a āpapātātha saṃkruddho daśagrīveṇa coditaḥ
6.067.018c tīkṣṇakārmukanārācais tīkṣṇas tv indraripū raṇe
6.067.019a sa dadarśa mahāvīryau nāgau triśirasāv iva
6.067.019c sṛjantāv iṣujālāni vīrau vānaramadhyagau
6.067.020a imau tāv iti saṃcintya sajyaṃ kṛtvā ca kārmukam
6.067.020c saṃtatāneṣudhārābhiḥ parjanya iva vṛṣṭimān
6.067.021a sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau
6.067.021c acakṣur viṣaye tiṣṭhan vivyādha niśitaiḥ śaraiḥ
6.067.022a tau tasya śaravegena parītau rāmalakṣmaṇau
6.067.022c dhanuṣī saśare kṛtvā divyam astraṃ pracakratuḥ
6.067.023a pracchādayantau gaganaṃ śarajālair mahābalau
6.067.023c tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ
6.067.024a sa hi dhūmāndhakāraṃ ca cakre pracchādayan nabhaḥ
6.067.024c diśaś cāntardadhe śrīmān nīhāratamasāvṛtaḥ
6.067.025a naiva jyātalanirghoṣo na ca nemikhurasvanaḥ
6.067.025c śuśruve caratas tasya na ca rūpaṃ prakāśate
6.067.026a ghanāndhakāre timire śaravarṣam ivādbhutam
6.067.026c sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ
6.067.027a sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam
6.067.027c vivyādha samare kruddhaḥ sarvagātreṣu rāvaṇiḥ
6.067.028a tau hanyamānau nārācair dhārābhir iva parvatau
6.067.028c hemapuṅkhān naravyāghrau tigmān mumucatuḥ śarān
6.067.029a antarikṣaṃ samāsādya rāvaṇiṃ kaṅkapatriṇaḥ
6.067.029c nikṛtya patagā bhūmau petus te śoṇitokṣitāḥ
6.067.030a atimātraṃ śaraugheṇa pīḍyamānau narottamau
6.067.030c tān iṣūn patato bhallair anekair nicakartatuḥ
6.067.031a yato hi dadṛśāte tau śarān nipatitāñ śitān
6.067.031c tatas tato dāśarathī sasṛjāte 'stram uttamam
6.067.032a rāvaṇis tu diśaḥ sarvā rathenātirathaḥ patan
6.067.032c vivyādha tau dāśarathī laghv astro niśitaiḥ śaraiḥ
6.067.033a tenātividdhau tau vīrau rukmapuṅkhaiḥ susaṃhataiḥ
6.067.033c babhūvatur dāśarathī puṣpitāv iva kiṃśukau
6.067.034a nāsya veda gatiṃ kaś cin na ca rūpaṃ dhanuḥ śarān
6.067.034c na cānyad viditaṃ kiṃ cit sūryasyevābhrasaṃplave
6.067.035a tena viddhāś ca harayo nihatāś ca gatāsavaḥ
6.067.035c babhūvuḥ śataśas tatra patitā dharaṇītale
6.067.036a lakṣmaṇas tu susaṃkruddho bhrātaraṃ vākyam abravīt
6.067.036c brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām
6.067.037a tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam
6.067.037c naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi
6.067.038a ayudhyamānaṃ pracchannaṃ prāñjaliṃ śaraṇāgatam
6.067.038c palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi
6.067.039a asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala
6.067.039c ādekṣyāvo mahāvegān astrān āśīviṣopamān
6.067.040a tam enaṃ māyinaṃ kṣudram antarhitarathaṃ balāt
6.067.040c rākṣasaṃ nihaniṣyanti dṛṣṭvā vānarayūthapāḥ
6.067.041a yady eṣa bhūmiṃ viśate divaṃ vā; rasātalaṃ vāpi nabhastalaṃ vā
6.067.041c evaṃ nigūḍho 'pi mamāstradagdhaḥ; patiṣyate bhūmitale gatāsuḥ
6.067.042a ity evam uktvā vacanaṃ mahātmā; raghupravīraḥ plavagarṣabhair vṛtaḥ
6.067.042c vadhāya raudrasya nṛśaṃsakarmaṇas; tadā mahātmā tvaritaṃ nirīkṣate
6.068.001a vijñāya tu manas tasya rāghavasya mahātmanaḥ
6.068.001c saṃnivṛtyāhavāt tasmāt praviveśa puraṃ tataḥ
6.068.002a so 'nusmṛtya vadhaṃ teṣāṃ rākṣasānāṃ tarasvinām
6.068.002c krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ
6.068.003a sa paścimena dvāreṇa niryayau rākṣasair vṛtaḥ
6.068.003c indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ
6.068.004a indrajit tu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau
6.068.004c raṇāyābhyudyatau vīrau māyāṃ prāduṣkarot tadā
6.068.005a indrajit tu rathe sthāpya sītāṃ māyāmayīṃ tadā
6.068.005c balena mahatāvṛtya tasyā vadham arocayat
6.068.006a mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ
6.068.006c hantuṃ sītāṃ vyavasito vānarābhimukho yayau
6.068.007a taṃ dṛṣṭvā tv abhiniryāntaṃ nagaryāḥ kānanaukasaḥ
6.068.007c utpetur abhisaṃkruddhāḥ śilāhastā yuyutsavaḥ
6.068.008a hanūmān puratas teṣāṃ jagāma kapikuñjaraḥ
6.068.008c pragṛhya sumahac chṛṅgaṃ parvatasya durāsadam
6.068.009a sa dadarśa hatānandāṃ sītām indrajito rathe
6.068.009c ekaveṇīdharāṃ dīnām upavāsakṛśānanām
6.068.010a parikliṣṭaikavasanām amṛjāṃ rāghavapriyām
6.068.010c rajomalābhyām āliptaiḥ sarvagātrair varastriyam
6.068.011a tāṃ nirīkṣya muhūrtaṃ tu maithilīm adhyavasya ca
6.068.011c bāṣpaparyākulamukho hanūmān vyathito 'bhavat
6.068.012a abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinām
6.068.012c dṛṣṭvā rathe stitāṃ sītāṃ rākṣasendrasutāśritām
6.068.013a kiṃ samarthitam asyeti cintayan sa mahākapiḥ
6.068.013c saha tair vānaraśreṣṭhair abhyadhāvata rāvaṇim
6.068.014a tad vānarabalaṃ dṛṣṭvā rāvaṇiḥ krodhamūrchitaḥ
6.068.014c kṛtvā viśokaṃ nistriṃśaṃ mūrdhni sītāṃ parāmṛśat
6.068.015a taṃ striyaṃ paśyatāṃ teṣāṃ tāḍayām āsa rāvaṇiḥ
6.068.015c krośantīṃ rāma rāmeti māyayā yojitāṃ rathe
6.068.016a gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ
6.068.016c duḥkhajaṃ vārinetrābhyām utsṛjan mārutātmajaḥ
6.068.016e abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam
6.068.017a durātmann ātmanāśāya keśapakṣe parāmṛśaḥ
6.068.017c brahmarṣīṇāṃ kule jāto rākṣasīṃ yonim āśritaḥ
6.068.017e dhik tvāṃ pāpasamācāraṃ yasya te matir īdṛśī
6.068.018a nṛśaṃsānārya durvṛtta kṣudra pāpaparākrama
6.068.018c anāryasyedṛśaṃ karma ghṛṇā te nāsti nirghṛṇa
6.068.019a cyutā gṛhāc ca rājyāc ca rāmahastāc ca maithilī
6.068.019c kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi
6.068.020a sītāṃ ca hatvā na ciraṃ jīviṣyasi kathaṃ cana
6.068.020c vadhārhakarmaṇānena mama hastagato hy asi
6.068.021a ye ca strīghātināṃ lokā lokavadhyaiś ca kutsitāḥ
6.068.021c iha jīvitam utsṛjya pretya tān pratilapsyase
6.068.022a iti bruvāṇo hanumān sāyudhair haribhir vṛtaḥ
6.068.022c abhyadhāvata saṃkruddho rākṣasendrasutaṃ prati
6.068.023a āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām
6.068.023c rakṣasāṃ bhīmavegānām anīkena nyavārayat
6.068.024a sa tāṃ bāṇasahasreṇa vikṣobhya harivāhinīm
6.068.024c hariśreṣṭhaṃ hanūmantam indrajit pratyuvāca ha
6.068.025a sugrīvas tvaṃ ca rāmaś ca yannimittam ihāgatāḥ
6.068.025c tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ
6.068.026a imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara
6.068.026c sugrīvaṃ ca vadhiṣyāmi taṃ cānāryaṃ vibhīṣaṇam
6.068.027a na hantavyāḥ striyaś ceti yad bravīṣi plavaṃgama
6.068.027c pīḍā karam amitrāṇāṃ yat syāt kartavyam eta tat
6.068.028a tam evam uktvā rudatīṃ sītāṃ māyāmayīṃ tataḥ
6.068.028c śitadhāreṇa khaḍgena nijaghānendrajit svayam
6.068.029a yajñopavītamārgeṇa chinnā tena tapasvinī
6.068.029c sā pṛthivyāṃ pṛthuśroṇī papāta priyadarśanā
6.068.030a tām indrajitstriyaṃ hatvā hanūmantam uvāca ha
6.068.030c mayā rāmasya paśyemāṃ kopena ca niṣūditām
6.068.031a tataḥ khaḍgena mahatā hatvā tām indrajit svayam
6.068.031c hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam
6.068.032a vānarāḥ śuśruvuḥ śabdam adūre pratyavasthitāḥ
6.068.032c vyāditāsyasya nadatas tad durgaṃ saṃśritasya tu
6.068.033a tathā tu sītāṃ vinihatya durmatiḥ; prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ
6.068.033c taṃ hṛṣṭarūpaṃ samudīkṣya vānarā; viṣaṇṇarūpāḥ samabhipradudruvuḥ
6.069.001a śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam
6.069.001c vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ
6.069.002a tān uvāca tataḥ sarvān hanūmān mārutātmajaḥ
6.069.002c viṣaṇṇavadanān dīnāṃs trastān vidravataḥ pṛthak
6.069.003a kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ
6.069.003c tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam
6.069.004a pṛṣṭhato 'nuvrajadhvaṃ mām agrato yāntam āhave
6.069.004c śūrair abhijanopetair ayuktaṃ hi nivartitum
6.069.005a evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā
6.069.005c śailaśṛṅgān drumāṃś caiva jagṛhur hṛṣṭamānasāḥ
6.069.006a abhipetuś ca garjanto rākṣasān vānararṣabhāḥ
6.069.006c parivārya hanūmantam anvayuś ca mahāhave
6.069.007a sa tair vānaramukhyais tu hanūmān sarvato vṛtaḥ
6.069.007c hutāśana ivārciṣmān adahac chatruvāhinīm
6.069.008a sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ
6.069.008c vṛto vānarasainyena kālāntakayamopamaḥ
6.069.009a sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ
6.069.009c hanūmān rāvaṇi rathe mahatīṃ pātayac chilām
6.069.010a tām āpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā
6.069.010c vidheyāśva samāyuktaḥ sudūram apavāhitaḥ
6.069.011a tam indrajitam aprāpya rathathaṃ sahasārathim
6.069.011c viveśa dharaṇīṃ bhittvā sā śilāvyartham udyatā
6.069.012a patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ
6.069.012c tam abhyadhāvañ śataśo nadantaḥ kānanaukasaḥ
6.069.013a te drumāṃś ca mahākāyā giriśṛṅgāṇi codyatāḥ
6.069.013c cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ
6.069.014a vānarair tair mahāvīryair ghorarūpā niśācarāḥ
6.069.014c vīryād abhihatā vṛkṣair vyaveṣṭanta raṇakṣitau
6.069.015a svasainyam abhivīkṣyātha vānarārditam indrajit
6.069.015c pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau
6.069.016a sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ
6.069.016c jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ
6.069.017a śūlair aśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ
6.069.017c te cāpy anucarāṃs tasya vānarā jaghnur āhave
6.069.018a saskandhaviṭapaiḥ sālaiḥ śilābhiś ca mahābalaiḥ
6.069.018c hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām
6.069.019a sa nivārya parānīkam abravīt tān vanaukasaḥ
6.069.019c hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam
6.069.020a tyaktvā prāṇān viceṣṭanto rāma priyacikīrṣavaḥ
6.069.020c yannimittaṃ hi yudhyāmo hatā sā janakātmajā
6.069.021a imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca
6.069.021c tau yat pratividhāsyete tat kariṣyāmahe vayam
6.069.022a ity uktvā vānaraśreṣṭho vārayan sarvavānarān
6.069.022c śanaiḥ śanair asaṃtrastaḥ sabalaḥ sa nyavartata
6.069.023a sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ
6.069.023c nikumbhilām adhiṣṭhāya pāvakaṃ juhuve ndrajit
6.069.024a yajñabhūmyāṃ tu vidhivat pāvakas tena rakṣasā
6.069.024c hūyamānaḥ prajajvāla homaśoṇitabhuk tadā
6.069.025a so 'rciḥ pinaddho dadṛśe homaśoṇitatarpitaḥ
6.069.025c saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ
6.069.026a athendrajid rākṣasabhūtaye tu; juhāva havyaṃ vidhinā vidhānavat
6.069.026c dṛṣṭvā vyatiṣṭhanta ca rākṣasās te; mahāsamūheṣu nayānayajñāḥ
6.070.001a rāghavaś cāpi vipulaṃ taṃ rākṣasavanaukasām
6.070.001c śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha
6.070.002a saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram
6.070.002c śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ
6.070.003a tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ
6.070.003c kṣipram ṛṣkapate tasya kapiśreṣṭhasya yudhyataḥ
6.070.004a ṛkṣarājas tathety uktvā svenānīkena saṃvṛtaḥ
6.070.004c āgacchat paścimadvāraṃ hanūmān yatra vānaraḥ
6.070.005a athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi
6.070.005c vānaraiḥ kṛtasaṃgrāmaiḥ śvasadbhir abhisaṃvṛtam
6.070.006a dṛṣṭvā pathi hanūmāṃś ca tad ṛṣkabalam udyatam
6.070.006c nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata
6.070.007a sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ
6.070.007c śīghram āgamya rāmāya duḥkhito vākyam abravīt
6.070.008a samare yudhyamānānām asmākaṃ prekṣatāṃ ca saḥ
6.070.008c jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ
6.070.009a udbhrāntacittas tāṃ dṛṣṭvā viṣaṇṇo 'ham ariṃdama
6.070.009c tad ahaṃ bhavato vṛttaṃ vijñāpayitum āgataḥ
6.070.010a tasya tadvacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ
6.070.010c nipapāta tadā bhūmau chinnamūla iva drumaḥ
6.070.011a taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam
6.070.011c abhipetuḥ samutpatya sarvataḥ kapisattamāḥ
6.070.012a asiñcan salilaiś cainaṃ padmotpalasugandhibhiḥ
6.070.012c pradahantam asahyaṃ ca sahasāgnim ivotthitam
6.070.013a taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ
6.070.013c uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam
6.070.014a śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam
6.070.014c anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ
6.070.015a bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam
6.070.015c yathāsti na tathā dharmas tena nāstīti me matiḥ
6.070.016a yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham
6.070.016c nāyam arthas tathā yuktas tvadvidho na vipadyate
6.070.017a yady adharmo bhaved bhūto rāvaṇo narakaṃ vrajet
6.070.017c bhavāṃś ca dharmasaṃyukto naivaṃ vyasanam āpnuyāt
6.070.018a tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi
6.070.018c dharmeṇopalabhed dharmam adharmaṃ cāpy adharmataḥ
6.070.019a yadi dharmeṇa yujyeran nādharmarucayo janāḥ
6.070.019c dharmeṇa caratāṃ dharmas tathā caiṣāṃ phalaṃ bhavet
6.070.020a yasmād arthā vivardhante yeṣv adharmaḥ pratiṣṭhitaḥ
6.070.020c kliśyante dharmaśīlāś ca tasmād etau nirarthakau
6.070.021a vadhyante pāpakarmāṇo yady adharmeṇa rāghava
6.070.021c vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati
6.070.022a atha vā vihitenāyaṃ hanyate hanti vā param
6.070.022c vidhir ālipyate tena na sa pāpena karmaṇā
6.070.023a adṛṣṭapratikāreṇa avyaktenāsatā satā
6.070.023c kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana
6.070.024a yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃ cana
6.070.024c tvayā yadīdṛśaṃ prāptaṃ tasmāt san nopapadyate
6.070.025a atha vā durbalaḥ klībo balaṃ dharmo 'nuvartate
6.070.025c durbalo hṛtamaryādo na sevya iti me matiḥ
6.070.026a balasya yadi ced dharmo guṇabhūtaḥ parākrame
6.070.026c dharmam utsṛjya vartasva yathā dharme tathā bale
6.070.027a atha cet satyavacanaṃ dharmaḥ kila paraṃtapa
6.070.027c anṛtas tvayy akaruṇaḥ kiṃ na baddhas tvayā pitā
6.070.028a yadi dharmo bhaved bhūta adharmo vā paraṃtapa
6.070.028c na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ
6.070.029a adharmasaṃśrito dharmo vināśayati rāghava
6.070.029c sarvam etad yathākāmaṃ kākutstha kurute naraḥ
6.070.030a mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava
6.070.030c dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā
6.070.031a arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyas tatas tataḥ
6.070.031c kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ
6.070.032a arthena hi viyuktasya puruṣasyālpatejasaḥ
6.070.032c vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā
6.070.033a so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ
6.070.033c pāpam ārabhate kartuṃ tathā doṣaḥ pravartate
6.070.034a yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavaḥ
6.070.034c yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ
6.070.035a yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān
6.070.035c yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ
6.070.036a arthasyaite parityāge doṣāḥ pravyāhṛtā mayā
6.070.036c rājyam utsṛjatā vīra yena buddhis tvayā kṛtā
6.070.037a yasyārthā dharmakāmārthās tasya sarvaṃ pradakṣiṇam
6.070.037c adhanenārthakāmena nārthaḥ śakyo vicinvatā
6.070.038a harṣaḥ kāmaś ca darpaś ca dharmaḥ krodhaḥ śamo damaḥ
6.070.038c arthād etāni sarvāṇi pravartante narādhipa
6.070.039a yeṣāṃ naśyaty ayaṃ lokaś caratāṃ dharmacāriṇām
6.070.039c te 'rthās tvayi na dṛśyante durdineṣu yathā grahāḥ
6.070.040a tvayi pravrajite vīra guroś ca vacane sthite
6.070.040c rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava
6.070.041a tad adya vipulaṃ vīra duḥkham indrajitā kṛtam
6.070.041c karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava
6.070.042a ayam anagha tavoditaḥ priyārthaṃ; janakasutā nidhanaṃ nirīkṣya ruṣṭaḥ
6.070.042c sahayagajarathāṃ sarākṣasendrāṃ; bhṛśam iṣubhir vinipātayāmi laṅkām
6.071.001a rāmam āśvāsayāne tu lakṣmaṇe bhrātṛvatsale
6.071.001c nikṣipya gulmān svasthāne tatrāgacchad vibhīṣaṇaḥ
6.071.002a nānāpraharaṇair vīraiś caturbhiḥ sacivair vṛtaḥ
6.071.002c nīlāñjanacayākārair mātaṃgair iva yūthapaḥ
6.071.003a so 'bhigamya mahātmānaṃ rāghavaṃ śokalālasaṃ
6.071.003c vānarāṃś caiva dadṛśe bāṣpaparyākulekṣaṇān
6.071.004a rāghavaṃ ca mahātmānam ikṣvākukulanandanam
6.071.004c dadarśa moham āpannaṃ lakṣmaṇasyāṅkam āśritam
6.071.005a vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ
6.071.005c antarduḥkhena dīnātmā kim etad iti so 'bravīt
6.071.006a vibhīṣaṇa mukhaṃ dṛṣṭvā sugrīvaṃ tāṃś ca vānarān
6.071.006c uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ
6.071.007a hatām indrajitā sītām iha śrutvaiva rāghavaḥ
6.071.007c hanūmad vacanāt saumya tato moham upāgataḥ
6.071.008a kathayantaṃ tu saumitriṃ saṃnivārya vibhīṣaṇaḥ
6.071.008c puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt
6.071.009a manujendrārtarūpeṇa yad uktas tvaṃ hanūmatā
6.071.009c tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam
6.071.010a abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ
6.071.010c sītāṃ prati mahābāho na ca ghātaṃ kariṣyati
6.071.011a yācyamānaḥ subahuśo mayā hitacikīrṣuṇā
6.071.011c vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ
6.071.012a naiva sāmnā na bhedena na dānena kuto yudhā
6.071.012c sā draṣṭum api śakyeta naiva cānyena kena cit
6.071.013a vānarān mohayitvā tu pratiyātaḥ sa rākṣasaḥ
6.071.013c caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati
6.071.014a hutavān upayāto hi devair api savāsavaiḥ
6.071.014c durādharṣo bhavaty eṣa saṃgrāme rāvaṇātmajaḥ
6.071.015a tena mohayatā nūnam eṣā māyā prayojitā
6.071.015c vighnam anvicchatā tāta vānarāṇāṃ parākrame
6.071.015e sasainyās tatra gacchāmo yāvat tan na samāpyate
6.071.016a tyajemaṃ naraśārdūlamithyā saṃtāpam āgatam
6.071.016c sīdate hi balaṃ sarvaṃ dṛṣṭvā tvāṃ śokakarśitam
6.071.017a iha tvaṃ svastha hṛdayas tiṣṭha sattvasamucchritaḥ
6.071.017c lakṣmaṇaṃ preṣayāsmābhiḥ saha sainyānukarṣibhiḥ
6.071.018a eṣa taṃ naraśārdūlo rāvaṇiṃ niśitaiḥ śaraiḥ
6.071.018c tyājayiṣyati tat karma tato vadhyo bhaviṣyati
6.071.019a tasyaite niśitās tīkṣṇāḥ patripatrāṅgavājinaḥ
6.071.019c patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam
6.071.020a tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam
6.071.020c rākṣasasya vināśāya vajraṃ vajradharo yathā
6.071.021a manujavara na kālaviprakarṣo; ripunidhanaṃ prati yat kṣamo 'dya kartum
6.071.021c tvam atisṛja ripor vadhāya bāṇīm; asurapuronmathane yathā mahendraḥ
6.071.022a samāptakarmā hi sa rākṣasendro; bhavaty adṛśyaḥ samare surāsuraiḥ
6.071.022c yuyutsatā tena samāptakarmaṇā; bhavet surāṇām api saṃśayo mahān
6.072.001a tasya tadvacanaṃ śrutvā rāghavaḥ śokakarśitaḥ
6.072.001c nopadhārayate vyaktaṃ yad uktaṃ tena rakṣasā
6.072.002a tato dhairyam avaṣṭabhya rāmaḥ parapuraṃjayaḥ
6.072.002c vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau
6.072.003a nairṛtādhipate vākyaṃ yad uktaṃ te vibhīṣaṇa
6.072.003c bhūyas tac chrotum icchāmi brūhi yat te vivakṣitam
6.072.004a rāghavasya vacaḥ śrutvā vākyaṃ vākyaviśāradaḥ
6.072.004c yat tat punar idaṃ vākyaṃ babhāṣe sa vibhīṣaṇaḥ
6.072.005a yathājñaptaṃ mahābāho tvayā gulmaniveśanam
6.072.005c tat tathānuṣṭhitaṃ vīra tvadvākyasamanantaram
6.072.006a tāny anīkāni sarvāṇi vibhaktāni samantataḥ
6.072.006c vinyastā yūthapāś caiva yathānyāyaṃ vibhāgaśaḥ
6.072.007a bhūyas tu mama vijāpyaṃ tac chṛṇuṣva mahāyaśaḥ
6.072.007c tvayy akāraṇasaṃtapte saṃtaptahṛdayā vayam
6.072.008a tyaja rājann imaṃ śokaṃ mithyā saṃtāpam āgatam
6.072.008c tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī
6.072.009a udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām
6.072.009c prāptavyā yadi te sītā hantavyaś vca niśācarāḥ
6.072.010a raghunandana vakṣyāmi śrūyatāṃ me hitaṃ vacaḥ
6.072.010c sādhv ayaṃ yātu saumitrir balena mahatā vṛtaḥ
6.072.010e nikumbhilāyāṃ saṃprāpya hantuṃ rāvaṇim āhave
6.072.011a dhanurmaṇḍalanirmuktair āśīviṣaviṣopamaiḥ
6.072.011c śarair hantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ
6.072.012a tena vīreṇa tapasā varadānāt svayambhutaḥ
6.072.012c astraṃ brahmaśiraḥ prāptaṃ kāmagāś ca turaṃgamāḥ
6.072.013a nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ
6.072.013c tvām ātatāyinaṃ hanyād indraśatro sa te vadhaḥ
6.072.013e ity evaṃ vihito rājan vadhas tasyaiva dhīmataḥ
6.072.014a vadhāyendrajito rāma taṃ diśasva mahābalam
6.072.014c hate tasmin hataṃ viddhi rāvaṇaṃ sasuhṛjjanam
6.072.015a vibhīṣaṇavacaḥ śrutva rāmo vākyam athābravīt
6.072.015c jānāmi tasya raudrasya māyāṃ satyaparākrama
6.072.016a sa hi brahmāstravit prājño mahāmāyo mahābalaḥ
6.072.016c karoty asaṃjñān saṃgrāme devān savaruṇān api
6.072.017a tasyāntarikṣe carato rathasthasya mahāyaśaḥ
6.072.017c na gatir jñāyate vīrasūryasyevābhrasaṃplave
6.072.018a rāghavas tu ripor jñātvā māyāvīryaṃ durātmanaḥ
6.072.018c lakṣmaṇaṃ kīrtisaṃpannam idaṃ vacanam abravīt
6.072.019a yad vānarendrasya balaṃ tena sarveṇa saṃvṛtaḥ
6.072.019c hanūmatpramukhaiś caiva yūthapaiḥ sahalakṣmaṇa
6.072.020a jāmbavenarkṣapatinā saha sainyena saṃvṛtaḥ
6.072.020c jahi taṃ rākṣasasutaṃ māyābalaviśāradam
6.072.021a ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ
6.072.021c abhijñas tasya deśasya pṛṣṭhato 'nugamiṣyati
6.072.022a rāghavasya vacaḥ śrutvā lakṣmaṇaḥ savibhīṣaṇaḥ
6.072.022c jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ
6.072.023a saṃnaddhaḥ kavacī khaḍgī sa śarī hemacāpadhṛk
6.072.023c rāmapādāv upaspṛśya hṛṣṭaḥ saumitrir abravīt
6.072.024a adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim
6.072.024c laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva
6.072.025a adyaiva tasya raudrasya śarīraṃ māmakāḥ śarāḥ
6.072.025c vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ
6.072.026a sa evam uktvā dyutimān vacanaṃ bhrātur agrataḥ
6.072.026c sa rāvaṇivadhākāṅkṣī lakṣmaṇas tvarito yayau
6.072.027a so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam
6.072.027c nikumbhilām abhiyayau caityaṃ rāvaṇipālitam
6.072.028a vibhīṣaṇena sahito rājaputraḥ pratāpavān
6.072.028c kṛtasvastyayano bhrātrā lakṣmaṇas tvarito yayau
6.072.029a vānarāṇāṃ sahasrais tu hanūmān bahubhir vṛtaḥ
6.072.029c vibhīṣaṇaḥ sahāmātyas tadā lakṣmaṇam anvagāt
6.072.030a mahatā harisainyena savegam abhisaṃvṛtaḥ
6.072.030c ṛkṣarājabalaṃ caiva dadarśa pathi viṣṭhitam
6.072.031a sa gatvā dūram adhvānaṃ saumitrir mitranandanaḥ
6.072.031c rākṣasendrabalaṃ dūrād apaśyad vyūham āsthitam
6.072.032a sa saṃprāpya dhanuṣpāṇir māyāyogam ariṃdama
6.072.032c tasthau brahmavidhānena vijetuṃ raghunandanaḥ
6.072.033a vividham amalaśastrabhāsvaraṃ tad; dhvajagahanaṃ vipulaṃ mahārathaiś ca
6.072.033c pratibhayatamam aprameyavegaṃ; timiram iva dviṣatāṃ balaṃ viveśa
6.073.001a atha tasyām avasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ
6.073.001c pareṣām ahitaṃ vākyam arthasādhakam abravīt
6.073.002a asyānīkasya mahato bhedane yatalakṣmaṇa
6.073.002c rākṣasendrasuto 'py atra bhinne dṛśyo bhaviṣyati
6.073.003a sa tvam indrāśaniprakhyaiḥ śarair avakiran parān
6.073.003c abhidravāśu yāvad vai naitat karma samāpyate
6.073.004a jahi vīradurātmānaṃ māyāparam adhārmikam
6.073.004c rāvaṇiṃ krūrakarmāṇaṃ sarvalokabhayāvaham
6.073.005a vibhīṣaṇavacaḥ śrutvā lakṣmaṇaḥ śubhalakṣaṇaḥ
6.073.005c vavarṣa śaravarṣāṇi rākṣasendrasutaṃ prati
6.073.006a ṛkṣāḥ śākhāmṛgāś caiva drumādrivarayodhinaḥ
6.073.006c abhyadhāvanta sahitās tad anīkam avasthitam
6.073.007a rākṣasāś ca śitair bāṇair asibhiḥ śaktitomaraiḥ
6.073.007c udyataiḥ samavartanta kapisainyajighāṃsavaḥ
6.073.008a sa saṃprahāras tumulaḥ saṃjajñe kapirakṣasām
6.073.008c śabdena mahatā laṅkāṃ nādayan vai samantataḥ
6.073.009a śastrair bahuvidhākāraiḥ śitair bāṇaiś ca pādapaiḥ
6.073.009c udyatair giriśṛṅgaiś ca ghorair ākāśam āvṛtam
6.073.010a te rākṣasā vānareṣu vikṛtānanabāhavaḥ
6.073.010c niveśayantaḥ śastrāṇi cakrus te sumahad bhayam
6.073.011a tathaiva sakalair vṛkṣair giriśṛṅgaiś ca vānarāḥ
6.073.011c abhijaghnur nijaghnuś ca samare rākṣasarṣabhān
6.073.012a ṛkṣavānaramukhyaiś ca mahākāyair mahābalaiḥ
6.073.012c rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata
6.073.013a svam anīkaṃ viṣaṇṇaṃ tu śrutvā śatrubhir arditam
6.073.013c udatiṣṭhata durdharṣas tat karmaṇy ananuṣṭhite
6.073.014a vṛkṣāndhakārān niṣkramya jātakrodhaḥ sa rāvaṇiḥ
6.073.014c āruroha rathaṃ sajjaṃ pūrvayuktaṃ sa rākṣasaḥ
6.073.015a sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ
6.073.015c raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ
6.073.016a dṛṣṭvaiva tu rathasthaṃ taṃ paryavartata tad balam
6.073.016c rakṣasāṃ bhīmavegānāṃ lakṣmaṇena yuyutsatām
6.073.017a tasmin kāle tu hanumān udyamya sudurāsadam
6.073.017c dharaṇīdharasaṃkāśī mahāvṛkṣam ariṃdamaḥ
6.073.018a sa rākṣasānāṃ tat sainyaṃ kālāgnir iva nirdahan
6.073.018c cakāra bahubhir vṛkṣair niḥsaṃjñaṃ yudhi vānaraḥ
6.073.019a vidhvaṃsayantaṃ tarasā dṛṣṭvaiva pavanātmajam
6.073.019c rākṣasānāṃ sahasrāṇi hanūmantam avākiran
6.073.020a śitaśūladharāḥ śūlair asibhiś cāsipāṇayaḥ
6.073.020c śaktibhiḥ śaktihastāś ca paṭṭasaiḥ paṭṭasāyudhāḥ
6.073.021a parighaiś ca gadābhiś ca kuntaiś ca śubhadarśanaiḥ
6.073.021c śataśaś ca śataghnībhir āyasair api mudgaraiḥ
6.073.022a ghoraiḥ paraśubhiś caiva bhiṇḍipālaiś ca rākṣasāḥ
6.073.022c muṣṭibhir vajravegaiś ca talair aśanisaṃnibhaiḥ
6.073.023a abhijaghnuḥ samāsādya samantāt parvatopamam
6.073.023c teṣām api ca saṃkruddhaś cakāra kadanaṃ mahat
6.073.024a sa dadarśa kapiśreṣṭham acalopamam indrajit
6.073.024c sūdayānam amitraghnam amitrān pavanātmajam
6.073.025a sa sārathim uvācedaṃ yāhi yatraiṣa vānaraḥ
6.073.025c kṣayam eva hi naḥ kuryād rākṣasānām upekṣitaḥ
6.073.026a ity uktaḥ sārathis tena yayau yatra sa mārutiḥ
6.073.026c vahan paramadurdharṣaṃ sthitam indrajitaṃ rathe
6.073.027a so 'bhyupetya śarān khaḍgān paṭṭasāsiparaśvadhān
6.073.027c abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ
6.073.028a tāni śastrāṇi ghorāṇi pratigṛhya sa mārutiḥ
6.073.028c roṣeṇa mahatāviṣo vākyaṃ cedam uvāca ha
6.073.029a yudhyasva yadi śūro 'si rāvaṇātmaja durmate
6.073.029c vāyuputraṃ samāsādya na jīvan pratiyāsyasi
6.073.030a bāhubhyāṃ saṃprayudhyasva yadi me dvandvam āhave
6.073.030c vegaṃ sahasva durbuddhe tatas tvaṃ rakṣasāṃ varaḥ
6.073.031a hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam
6.073.031c rāvaṇātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ
6.073.032a yas tu vāsavanirjetā rāvaṇasyātmasaṃbhavaḥ
6.073.032c sa eṣa ratham āsthāya hanūmantaṃ jighāṃsati
6.073.033a tam apratimasaṃsthānaiḥ śaraiḥ śatruvidāraṇaiḥ
6.073.033c jīvitāntakarair ghoraiḥ saumitre rāvaṇiṃ jahi
6.073.034a ity evam uktas tu tadā mahātmā; vibhīṣaṇenārivibhīṣaṇena
6.073.034c dadarśa taṃ parvatasaṃnikāśaṃ; rathasthitaṃ bhīmabalaṃ durāsadam
6.074.001a evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ
6.074.001c dhanuṣpāṇinam ādāya tvaramāṇo jagāma saḥ
6.074.002a avidūraṃ tato gatvā praviśya ca mahad vanam
6.074.002c darśayām āsa tat karma lakṣmaṇāya vibhīṣaṇaḥ
6.074.003a nīlajīmūtasaṃkāśaṃ nyagrodhaṃ bhīmadarśanam
6.074.003c tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat
6.074.004a ihopahāraṃ bhūtānāṃ balavān rāvaṇātajaḥ
6.074.004c upahṛtya tataḥ paścāt saṃgrāmam abhivartate
6.074.005a adṛśyaḥ sarvabhūtānāṃ tato bhavati rākṣasaḥ
6.074.005c nihanti samare śatrūn badhnāti ca śarottamaiḥ
6.074.006a tam apraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam
6.074.006c vidhvaṃsaya śarais tīkṣṇaiḥ sarathaṃ sāśvasārathim
6.074.007a tathety uktvā mahātejāḥ saumitrir mitranandanaḥ
6.074.007c babhūvāvasthitas tatra citraṃ visphārayan dhanuḥ
6.074.008a sa rathenāgnivarṇena balavān rāvaṇātmajaḥ
6.074.008c indrajit kavacī khaḍgī sadhvajaḥ pratyadṛśyata
6.074.009a tam uvāca mahātejāḥ paulastyam aparājitam
6.074.009c samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me
6.074.010a evam ukto mahātejā manasvī rāvaṇātmajaḥ
6.074.010c abravīt paruṣaṃ vākyaṃ tatra dṛṣṭvā vibhīṣaṇam
6.074.011a iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama
6.074.011c kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa
6.074.012a na jñātitvaṃ na sauhārdaṃ na jātis tava durmate
6.074.012c pramāṇaṃ na ca sodaryaṃ na dharmo dharmadūṣaṇa
6.074.013a śocyas tvam asi durbuddhe nindanīyaś ca sādhubhiḥ
6.074.013c yas tvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ
6.074.014a naitac chithilayā buddhyā tvaṃ vetsi mahad antaram
6.074.014c kva ca svajanasaṃvāsaḥ kva ca nīcaparāśrayaḥ
6.074.015a guṇavān vā parajanaḥ svajano nirguṇo 'pi vā
6.074.015c nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ
6.074.016a niranukrośatā ceyaṃ yādṛśī te niśācara
6.074.016c svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja
6.074.017a ity ukto bhrātṛputreṇa pratyuvāca vibhīṣaṇaḥ
6.074.017c ajānann iva macchīlaṃ kiṃ rākṣasa vikatthase
6.074.018a rākṣasendrasutāsādho pāruṣyaṃ tyaja gauravāt
6.074.018c kule yady apy ahaṃ jāto rakṣasāṃ krūrakarmaṇām
6.074.018e guṇo 'yaṃ prathamo nṝṇāṃ tan me śīlam arākṣasaṃ
6.074.019a na rame dāruṇenāhaṃ na cādharmeṇa vai rame
6.074.019c bhrātrā viṣamaśīlena kathaṃ bhrātā nirasyate
6.074.020a parasvānāṃ ca haraṇaṃ paradārābhimarśanam
6.074.020c suhṛdām atiśaṅkāṃ ca trayo doṣāḥ kṣayāvahāḥ
6.074.021a maharṣīṇāṃ vadho ghoraḥ sarvadevaiś ca vigrahaḥ
6.074.021c abhimānaś ca kopaś ca vairitvaṃ pratikūlatā
6.074.022a ete doṣā mama bhrātur jīvitaiśvaryanāśanāḥ
6.074.022c guṇān pracchādayām āsuḥ parvatān iva toyadāḥ
6.074.023a doṣair etaiḥ parityakto mayā bhrātā pitā tava
6.074.023c neyam asti purī laṅkā na ca tvaṃ na ca te pitā
6.074.024a atimānī ca bālaś ca durvinītaś ca rākṣasa
6.074.024c baddhas tvaṃ kālapāśena brūhi māṃ yad yad icchasi
6.074.025a adya te vyasanaṃ prāptaṃ kim iha tvaṃ tu vakṣyasi
6.074.025c praveṣṭuṃ na tvayā śakyo nyagrodho rākṣasādhama
6.074.026a dharṣayitvā tu kākutsthau na śakyaṃ jīvituṃ tvayā
6.074.026c yudhyasva naradevena lakṣmaṇena raṇe saha
6.074.026e hatas tvaṃ devatā kāryaṃ kariṣyasi yamakṣaye
6.074.027a nidarśayasvātmabalaṃ samudyataṃ; kuruṣva sarvāyudhasāyakavyayam
6.074.027c na lakṣmaṇasyaitya hi bāṇagocaraṃ; tvam adya jīvan sabalo gamiṣyasi
6.075.001a vibhīṣaṇa vacaḥ śrutvā rāvaṇiḥ krodhamūrchitaḥ
6.075.001c abravīt paruṣaṃ vākyaṃ vegenābhyutpapāta ha
6.075.002a udyatāyudhanistriṃśo rathe tu samalaṃkṛte
6.075.002c kālāśvayukte mahati sthitaḥ kālāntakopamaḥ
6.075.003a mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham
6.075.003c dhanur bhīmaṃ parāmṛśya śarāṃś cāmitranāśanān
6.075.004a uvācainaṃ samārabdhaḥ saumitriṃ savibhīṣaṇam
6.075.004c tāṃś ca vānaraśārdūlān paśyadhvaṃ me parākramam
6.075.005a adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam
6.075.005c muktaṃ varṣam ivākāśe vārayiṣyatha saṃyuge
6.075.006a adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ
6.075.006c vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ
6.075.007a tīkṣṇasāyakanirbhinnāñ śūlaśaktyṛṣṭitomaraiḥ
6.075.007c adya vo gamayiṣyāmi sarvān eva yamakṣayam
6.075.008a kṣipataḥ śaravarṣāṇi kṣiprahastasya me yudhi
6.075.008c jīmūtasyeva nadataḥ kaḥ sthāsyati mamāgrataḥ
6.075.009a tac chrutvā rākṣasendrasya garjitaṃ lakṣmaṇas tadā
6.075.009c abhītavadanaḥ kruddho rāvaṇiṃ vākyam abravīt
6.075.010a uktaś ca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā
6.075.010c kāryāṇāṃ karmaṇā pāraṃ yo gacchati sa buddhimān
6.075.011a sa tvam arthasya hīnārtho duravāpasya kena cit
6.075.011c vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate
6.075.012a antardhānagatenājau yas tvayācaritas tadā
6.075.012c taskarācarito mārgo naiṣa vīraniṣevitaḥ
6.075.013a yathā bāṇapathaṃ prāpya sthito 'haṃ tava rākṣasa
6.075.013c darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase
6.075.014a evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ
6.075.014c sasarje niśitān bāṇān indrajit samijiṃjaya
6.075.015a te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ
6.075.015c saṃprāpya lakṣmaṇaṃ petuḥ śvasanta iva pannagāḥ
6.075.016a śarair atimahāvegair vegavān rāvaṇātmajaḥ
6.075.016c saumitrim indrajid yuddhe vivyādha śubhalakṣaṇam
6.075.017a sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ
6.075.017c śuśubhe lakṣmaṇaḥ śrīmān vidhūma iva pāvakaḥ
6.075.018a indrajit tv ātmanaḥ karma prasamīkṣyādhigamya ca
6.075.018c vinadya sumahānādam idaṃ vacanam abravīt
6.075.019a patriṇaḥ śitadhārās te śarā matkārmukacyutāḥ
6.075.019c ādāsyante 'dya saumitre jīvitaṃ jīvitāntagāḥ
6.075.020a adya gomāyusaṃghāś ca śyenasaṃghāś ca lakṣmaṇa
6.075.020c gṛdhrāś ca nipatantu tvāṃ gatāsuṃ nihataṃ mayā
6.075.021a kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ
6.075.021c bhaktaṃ bhrātaram adyaiva tvāṃ drakṣyati mayā hatam
6.075.022a viśastakavacaṃ bhūmau vyapaviddhaśarāsanam
6.075.022c hṛtottamāṅgaṃ saumitre tvām adya nihataṃ mayā
6.075.023a iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam
6.075.023c hetumadvākyam atyarthaṃ lakṣmaṇaḥ pratyuvāca ha
6.075.024a akṛtvā katthase karma kimartham iha rākṣasa
6.075.024c kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam
6.075.025a anuktvā paruṣaṃ vākyaṃ kiṃ cid apy anavakṣipan
6.075.025c avikatthan vadhiṣyāmi tvāṃ paśya puruṣādana
6.075.026a ity uktvā pañcanārācān ākarṇāpūritāñ śarān
6.075.026c nicakhāna mahāvegāṃl lakṣmaṇo rākṣasorasi
6.075.027a sa śarair āhatas tena saroṣo rāvaṇātmajaḥ
6.075.027c suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam
6.075.028a sa babhūva mahābhīmo nararākṣasasiṃhayoḥ
6.075.028c vimardas tumulo yuddhe parasparavadhaiṣiṇoḥ
6.075.029a ubhau hi balasaṃpannāv ubhau vikramaśālinau
6.075.029c ubhāv api suvikrāntau sarvaśastrāstrakovidau
6.075.030a ubhau paramadurjeyāv atulyabalatejasau
6.075.030c yuyudhāte mahāvīrau grahāv iva nabho gatau
6.075.031a balavṛtrāv iva hi tau yudhi vai duṣpradharṣaṇau
6.075.031c yuyudhāte mahātmānau tadā kesariṇāv iva
6.075.032a bahūn avasṛjantau hi mārgaṇaughān avasthitau
6.075.032c nararākṣasasiṃhau tau prahṛṣṭāv abhyayudhyatām
6.075.033a susaṃprahṛṣṭau nararākṣasottamau; jayaiṣiṇau mārgaṇacāpadhāriṇau
6.075.033c parasparaṃ tau pravavarṣatur bhṛśaṃ; śaraughavarṣeṇa balāhakāv iva
6.076.001a tataḥ śaraṃ dāśarathiḥ saṃdhāyāmitrakarśanaḥ
6.076.001c sasarja rākṣasendrāya kruddhaḥ sarpa iva śvasan
6.076.002a tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ
6.076.002c vivarṇavadano bhūtvā lakṣmaṇaṃ samudaikṣata
6.076.003a taṃ viṣaṇṇamukhaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam
6.076.003c saumitriṃ yuddhasaṃsaktaṃ pratyuvāca vibhīṣaṇaḥ
6.076.004a nimittāny anupaśyāmi yāny asmin rāvaṇātmaje
6.076.004c tvara tena mahābāho bhagna eṣa na saṃśayaḥ
6.076.005a tataḥ saṃdhāya saumitriḥ śarān agniśikhopamān
6.076.005c mumoca niśitāṃs tasmai sarvān iva viṣolbaṇān
6.076.006a śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ
6.076.006c muhūrtam abhavan mūḍhaḥ sarvasaṃkṣubhitendriyaḥ
6.076.007a upalabhya muhūrtena saṃjñāṃ pratyāgatendriyaḥ
6.076.007c dadarśāvasthitaṃ vīraṃ vīro daśarathātmajam
6.076.008a so 'bhicakrāma saumitriṃ roṣāt saṃraktalocanaḥ
6.076.008c abravīc cainam āsādya punaḥ sa paruṣaṃ vacaḥ
6.076.009a kiṃ na smarasi tad yuddhe prathame matparākramam
6.076.009c nibaddhas tvaṃ saha bhrātrā yadā yudhi viceṣṭase
6.076.010a yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ
6.076.010c śāyinau prathamaṃ bhūmau visaṃjñau sapuraḥsarau
6.076.011a smṛtir vā nāsti te manye vyaktaṃ vā yamasādanam
6.076.011c gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi
6.076.012a yadi te prathame yuddhe na dṛṣṭo matparākramaḥ
6.076.012c adya tvāṃ darśayiṣyāmi tiṣṭhedānīṃ vyavasthitaḥ
6.076.013a ity uktvā saptabhir bāṇair abhivivyādha lakṣmaṇam
6.076.013c daśabhiś ca hanūmantaṃ tīkṣṇadhāraiḥ śarottamaiḥ
6.076.014a tataḥ śaraśatenaiva suprayuktena vīryavān
6.076.014c krodhād dviguṇasaṃrabdho nirbibheda vibhīṣaṇam
6.076.015a tad dṛṣṭvendrajitaḥ karma kṛtaṃ rāmānujas tadā
6.076.015c acintayitvā prahasan naitat kiṃ cid iti bruvan
6.076.016a mumoca sa śarān ghorān saṃgṛhya narapuṃgavaḥ
6.076.016c abhītavadanaḥ kruddho rāvaṇiṃ lakṣmaṇo yudhi
6.076.017a naivaṃ raṇagataḥ śūrāḥ praharanti niśācara
6.076.017c laghavaś cālpavīryāś ca sukhā hīme śarās tava
6.076.018a naivaṃ śūrās tu yudhyante samare jayakāṅkṣiṇaḥ
6.076.018c ity evaṃ taṃ bruvāṇas tu śaravarṣair avākirat
6.076.019a tasya bāṇais tu vidhvastaṃ kavacaṃ hemabhūṣitam
6.076.019c vyaśīryata rathopasthe tārājālam ivāmbarāt
6.076.020a vidhūtavarmā nārācair babhūva sa kṛtavraṇaḥ
6.076.020c indrajit samare śūraḥ prarūḍha iva sānumān
6.076.021a abhīkṣṇaṃ niśvasantau hi yudhyetāṃ tumulaṃ yudhi
6.076.021c śarasaṃkṛttasarvāṅgo sarvato rudhirokṣitau
6.076.022a astrāṇy astravidāṃ śreṣṭhau darśayantau punaḥ punaḥ
6.076.022c śarān uccāvacākārān antarikṣe babandhatuḥ
6.076.023a vyapetadoṣam asyantau laghucitraṃ ca suṣṭhu ca
6.076.023c ubhau tu tumulaṃ ghoraṃ cakratur nararākṣasau
6.076.024a tayoḥ pṛthakpṛthag bhīmaḥ śuśruve talanisvanaḥ
6.076.024c sughorayor niṣṭanator gagane meghayor iva
6.076.025a te gātrayor nipatitā rukmapuṅkhāḥ śarā yudhi
6.076.025c asṛgdigdhā viniṣpetur viviśur dharaṇītalam
6.076.026a anyaiḥ suniśitaiḥ śastrair ākāśe saṃjaghaṭṭire
6.076.026c babhañjuś cicchiduś cāpi tayor bāṇāḥ sahasraśaḥ
6.076.027a sa babhūva raṇe ghoras tayor bāṇamayaś cayaḥ
6.076.027c agnibhyām iva dīptābhyāṃ satre kuśamayaś cayaḥ
6.076.028a tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ
6.076.028c sapuṣpāv iva niṣpatrau vane śālmalikuṃśukau
6.076.029a cakratus tumulaṃ ghoraṃ saṃnipātaṃ muhur muhuḥ
6.076.029c indrajil lakṣmaṇaś caiva parasparajayaiṣiṇau
6.076.030a lakṣmaṇo rāvaṇiṃ yuddhe rāvaṇiś cāpi lakṣmaṇam
6.076.030c anyonyaṃ tāv abhighnantau na śramaṃ pratyapadyatām
6.076.031a bāṇajālaiḥ śarīrasthair avagāḍhais tarasvinau
6.076.031c śuśubhāte mahāvīrau virūḍhāv iva parvatau
6.076.032a tayo rudhirasiktāni saṃvṛtāni śarair bhṛśam
6.076.032c babhrājuḥ sarvagātrāṇi jvalanta iva pāvakāḥ
6.076.033a tayor atha mahān kālo vyatīyād yudhyamānayoḥ
6.076.033c na ca tau yuddhavaimukhyaṃ śramaṃ vāpy upajagmatuḥ
6.076.034a atha samarapariśramaṃ nihantuṃ; samaramukheṣv ajitasya lakṣmaṇasya
6.076.034c priyahitam upapādayan mahaujāḥ; samaram upetya vibhīṣaṇo 'vatasthe
6.077.001a yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau
6.077.001c śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani
6.077.002a tato visphārayām āsa mahad dhanur avasthitaḥ
6.077.002c utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān
6.077.003a te śarāḥ śikhisaṃkāśā nipatantaḥ samāhitāḥ
6.077.003c rākṣasān dārayām āsur vajrā iva mahāgirīn
6.077.004a vibhīṣaṇasyānucarās te 'pi śūlāsipaṭṭasaiḥ
6.077.004c ciccheduḥ samare vīrān rākṣasān rākṣasottamāḥ
6.077.005a rākṣasais taiḥ parivṛtaḥ sa tadā tu vibhīṣaṇaḥ
6.077.005c babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ
6.077.006a tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān
6.077.006c uvāca vacanaṃ kāle kālajño rakṣasāṃ varaḥ
6.077.007a eko 'yaṃ rākṣasendrasya parāyaṇam iva sthitaḥ
6.077.007c etac cheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ
6.077.008a asmin vinihate pāpe rākṣase raṇamūrdhani
6.077.008c rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam
6.077.009a prahasto nihato vīro nikumbhaś ca mahābalaḥ
6.077.009c kumbhakarṇaś ca kumbhaś ca dhūmrākṣaś ca niśācaraḥ
6.077.010a akampanaḥ supārśvaś ca cakramālī ca rākṣasaḥ
6.077.010c kampanaḥ sattvavantaś ca devāntakanarāntakau
6.077.011a etān nihatyātibalān bahūn rākṣasasattamān
6.077.011c bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu
6.077.012a etāvad iha śeṣaṃ vo jetavyam iha vānarāḥ
6.077.012c hatāḥ sarve samāgamya rākṣasā baladarpitāḥ
6.077.013a ayuktaṃ nidhanaṃ kartuṃ putrasya janitur mama
6.077.013c ghṛṇām apāsya rāmārthe nihanyāṃ bhrātur ātmajam
6.077.014a hantukāmasya me bāṣpaṃ cakśuś caiva nirudhyate
6.077.014c tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati
6.077.014e vānarā ghnantuṃ saṃbhūya bhṛtyān asya samīpagān
6.077.015a iti tenātiyaśasā rākṣasenābhicoditāḥ
6.077.015c vānarendrā jahṛṣire lāṅgalāni ca vivyadhuḥ
6.077.016a tatas te kapiśārdūlāḥ kṣveḍantaś ca muhur muhuḥ
6.077.016c mumucur vividhān nādān meghān dṛṣṭveva barhiṇaḥ
6.077.017a jāmbavān api taiḥ sarvaiḥ svayūthair abhisaṃvṛtaḥ
6.077.017c aśmabhis tāḍayām āsa nakhair dantaiś ca rākṣasān
6.077.018a nighnantam ṛkṣādhipatiṃ rākṣasās te mahābalāḥ
6.077.018c parivavrur bhayaṃ tyaktvā tam anekavidhāyudhāḥ
6.077.019a śaraiḥ paraśubhis tīkṣṇaiḥ paṭṭasair yaṣṭitomaraiḥ
6.077.019c jāmbavantaṃ mṛdhe jaghnur nighnantaṃ rākṣasīṃ camūm
6.077.020a sa saṃprahāras tumulaḥ saṃjajñe kapirākṣasām
6.077.020c devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ
6.077.021a hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt
6.077.021c rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ
6.077.022a sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi
6.077.022c lakṣmaṇaṃ paravīraghnaṃ punar evābhyadhāvata
6.077.023a tau prayuddhau tadā vīrau mṛdhe lakṣmaṇarākṣasau
6.077.023c śaraughān abhivarṣantau jaghnatus tau parasparam
6.077.024a abhīkṣṇam antardadhatuḥ śarajālair mahābalau
6.077.024c candrādityāv ivoṣṇānte yathā meghais tarasvinau
6.077.025a na hy ādānaṃ na saṃdhānaṃ dhanuṣo vā parigrahaḥ
6.077.025c na vipramokṣo bāṇānāṃ na vikarṣo na vigrahaḥ
6.077.026a na muṣṭipratisaṃdhānaṃ na lakṣyapratipādanam
6.077.026c adṛśyata tayos tatra yudhyatoḥ pāṇilāghavāt
6.077.027a cāpavegapramuktaiś ca bāṇajālaiḥ samantataḥ
6.077.027c antarikṣe 'bhisaṃchanne na rūpāṇi cakāśire
6.077.027e tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat
6.077.028a na tadānīiṃ vavau vāyur na jajvāla ca pāvakaḥ
6.077.028c svastyas tu lokebhya iti jajalpaś ca maharṣayaḥ
6.077.028e saṃpetuś cātra saṃprāptā gandharvāḥ saha cāraṇaiḥ
6.077.029a atha rākṣasasiṃhasya kṛṣṇān kanakabhūṣaṇān
6.077.029c śaraiś caturbhiḥ saumitrir vivyādha caturo hayān
6.077.030a tato 'pareṇa bhallena sūtasya vicariṣyataḥ
6.077.030c lāghavād rāghavaḥ śrīmāñ śiraḥ kāyād apāharat
6.077.031a nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ
6.077.031c prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha
6.077.032a viṣaṇṇavadanaṃ dṛṣṭvā rākṣasaṃ hariyūthapāḥ
6.077.032c tataḥ paramasaṃhṛṣṭo lakṣmaṇaṃ cābhyapūjayan
6.077.033a tataḥ pramāthī śarabho rabhaso gandhamādanaḥ
6.077.033c amṛṣyamāṇāś catvāraś cakrur vegaṃ harīśvarāḥ
6.077.034a te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ
6.077.034c caturṣu sumahāvīryā nipetur bhīmavikramāḥ
6.077.035a teṣām adhiṣṭhitānāṃ tair vānaraiḥ parvatopamaiḥ
6.077.035c mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata
6.077.036a te nihatya hayāṃs tasya pramathya ca mahāratham
6.077.036c punar utpatya vegena tasthur lakṣmaṇapārśvataḥ
6.077.037a sa hatāśvād avaplutya rathān mathitasāratheḥ
6.077.037c śaravarṣeṇa saumitrim abhyadhāvata rāvaṇiḥ
6.077.038a tato mahendrapratimaṃh sa lakṣmaṇaḥ; padātinaṃ taṃ niśitaiḥ śarottamaiḥ
6.077.038c sṛjantam ādau niśitāñ śarottamān; bhṛśaṃ tadā bāṇagaṇair nyavārayat
6.078.001a sa hatāśvo mahātejā bhūmau tiṣṭhan niśācaraḥ
6.078.001c indrajit paramakruddhaḥ saṃprajajvāla tejasā
6.078.002a tau dhanvinau jighāṃsantāv anyonyam iṣubhir bhṛśam
6.078.002c vijayenābhiniṣkrāntau vane gajavṛṣāv iva
6.078.003a nibarhayantaś cānyonyaṃ te rākṣasavanaukasaḥ
6.078.003c bhartāraṃ na jahur yuddhe saṃpatantas tatas tataḥ
6.078.004a sa lakṣmaṇaṃ samuddiśya paraṃ lāghavam āsthitaḥ
6.078.004c vavarṣa śaravarṣāṇi varṣāṇīva puraṃdaraḥ
6.078.005a muktam indrajitā tat tu śaravarṣam ariṃdamaḥ
6.078.005c avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam
6.078.006a abhedyakacanaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ
6.078.006c lalāṭe lakṣmaṇaṃ bāṇaiḥ supuṅkhais tribhir indrajit
6.078.006e avidhyat paramakruddhaḥ śīghram astraṃ pradarśayan
6.078.007a taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ
6.078.007c raṇāgre samaraślāghī triśṛṅga iva parvataḥ
6.078.008a sa tathāpy ardito bāṇai rākṣasena mahāmṛdhe
6.078.008c tam āśu prativivyādha lakṣmaṇaḥ panabhiḥ śaraiḥ
6.078.009a lakṣmaṇendrajitau vīrau mahābalaśarāsanau
6.078.009c anyonyaṃ jaghnatur bāṇair viśikhair bhīmavikramau
6.078.010a tau parasparam abhyetya sarvagātreṣu dhanvinau
6.078.010c ghorair vivyadhatur bāṇaiḥ kṛtabhāvāv ubhau jaye
6.078.011a tasmai dṛḍhataraṃ kruddho hatāśvāya vibhīṣaṇaḥ
6.078.011c vajrasparśasamān pañca sasarjorasi mārgaṇān
6.078.012a te tasya kāyaṃ nirbhidya rukmapuṅkhā nimittagāḥ
6.078.012c babhūvur lohitādigdhā rakṭā iva mahoragāḥ
6.078.013a sa pitṛvyasya saṃkruddha indrajic charam ādade
6.078.013c uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ
6.078.014a taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam
6.078.014c lakṣmaṇo 'py ādade bāṇam anyaṃ bhīmaparākramaḥ
6.078.015a kubereṇa svayaṃ svapne yad dattam amitātmanā
6.078.015c durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ
6.078.016a tābhyāṃ tau dhanuṣi śreṣṭhe saṃhitau sāyakottamau
6.078.016c vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā
6.078.017a tau bhāsayantāv ākāśaṃ dhanurbhyāṃ viśikhau cyutau
6.078.017c mukhena mukham āhatya saṃnipetatur ojasā
6.078.018a tau mahāgrahasaṃkāśāv anyonyaṃ saṃnipatya ca
6.078.018c saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ
6.078.019a śarau pratihatau dṛṣṭvā tāv ubhau raṇamūrdhani
6.078.019c vrīḍito jātaroṣau ca lakṣmaṇendrajitāv ubhau
6.078.020a susaṃrabdhas tu saumitrir astraṃ vāruṇam ādade
6.078.020c raudraṃ mahedrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ
6.078.021a tayoḥ sutumulaṃ yuddhaṃ saṃbabhūvādbhutopamam
6.078.021c gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan
6.078.022a bhairavābhirute bhīme yuddhe vānararākṣasām
6.078.022c bhūtair bahubhir ākāśaṃ vismitair āvṛtaṃ babhau
6.078.023a ṛṣayaḥ pitaro devā gandharvā garuṇoragāḥ
6.078.023c śatakratuṃ puraskṛtya rarakṣur lakṣmaṇaṃ raṇe
6.078.024a athānyaṃ mārgaṇaśreṣṭhaṃ saṃdadhe rāvaṇānujaḥ
6.078.024c hutāśanasamasparśaṃ rāvaṇātmajadāruṇam
6.078.025a supatram anuvṛttāṅgaṃ suparvāṇaṃ susaṃsthitam
6.078.025c suvarṇavikṛtaṃ vīraḥ śarīrāntakaraṃ śaram
6.078.026a durāvāraṃ durviṣahaṃ rākṣasānāṃ bhayāvaham
6.078.026c āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam
6.078.027a yena śakro mahātejā dānavān ajayat prabhuḥ
6.078.027c purā devāsure yuddhe vīryavān harivāhanaḥ
6.078.028a tad aindram astraṃ saumitriḥ saṃyugeṣv aparājitam
6.078.028c śaraśreṣṭhaṃ dhanuḥ śreṣṭhe naraśreṣṭho 'bhisaṃdadhe
6.078.029a saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam
6.078.029c sajyam āyamya durdharśaḥ kālo lokakṣaye yathā
6.078.030a saṃdhāya dhanuṣi śreṣṭhe vikarṣann idam abravīt
6.078.030c lakṣmīvāṃl lakṣmaṇo vākyam arthasādhakam ātmanaḥ
6.078.031a dharmātmā satyasaṃdhaś ca rāmo dāśarathir yadi
6.078.031c pauruṣe cāpratidvandvas tad enaṃ jahi rāvaṇim
6.078.032a ity uktvā bāṇam ākarṇaṃ vikṛṣya tam ajihmagam
6.078.032c lakṣmaṇaḥ samare vīraḥ sasarjendrajitaṃ prati
6.078.032e aindrāstreṇa samāyujya lakṣmaṇaḥ paravīrahā
6.078.033a tac chiraḥ saśiras trāṇaṃ śrīmaj jvalitakuṇḍalam
6.078.033c pramathyendrajitaḥ kāyāt papāta dharaṇītale
6.078.034a tad rākṣasatanūjasya chinnaskandhaṃ śiro mahat
6.078.034c tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam
6.078.035a hatas tu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ
6.078.035c kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ
6.078.036a cukruśus te tataḥ sarve vānarāḥ savibhīṣaṇāḥ
6.078.036c hṛṣyanto nihate tasmin devā vṛtravadhe yathā
6.078.037a athāntarikṣe bhūtānām ṛṣīṇāṃ ca mahātmanām
6.078.037c abhijajñe ca saṃnādo gandharvāpsarasām api
6.078.038a patitaṃ samabhijñāya rākṣasī sā mahācamūḥ
6.078.038c vadhyamānā diśo bheje haribhir jitakāśibhiḥ
6.078.039a vanarair vadhyamānās te śastrāṇy utsṛjya rākṣasāḥ
6.078.039c laṅkām abhimukhāḥ sarve naṣṭasaṃjñāḥ pradhāvitāḥ
6.078.040a dudruvur bahudhā bhītā rākṣasāḥ śataśo diśaḥ
6.078.040c tyaktvā praharaṇān sarve paṭṭasāsiparaśvadhān
6.078.041a ke cil laṅkāṃ paritrastāḥ praviṣṭā vānarārditāḥ
6.078.041c samudre patitāḥ ke cit ke cit parvatam āśritāḥ
6.078.042a hatam indrajitaṃ dṛṣṭvā śayānaṃ samarakṣitau
6.078.042c rākṣasānāṃ sahasreṣu na kaś cit pratyadṛśyata
6.078.043a yathāstaṃ gata āditye nāvatiṣṭhanti raśmayaḥ
6.078.043c tathā tasmin nipatite rākṣasās te gatā diśaḥ
6.078.044a śāntarakśmir ivādityo nirvāṇa iva pāvakaḥ
6.078.044c sa babhūva mahātejā vyapāsta gatajīvitaḥ
6.078.045a praśāntapīḍā bahulo vinaṣṭāriḥ praharṣavān
6.078.045c babhūva lokaḥ patite rākṣasendrasute tadā
6.078.046a harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ
6.078.046c jagāma nihate tasmin rākṣase pāpakarmaṇi
6.078.047a śuddhā āpo nabhaś caiva jahṛṣur daityadānavāḥ
6.078.047c ājagmuḥ patite tasmin sarvalokabhayāvahe
6.078.048a ūcuś ca sahitāḥ sarve devagandharvadānavāḥ
6.078.048c vijvarāḥ śāntakaluṣā brāhmaṇā vicarantv iti
6.078.049a tato 'bhyanandan saṃhṛṣṭāḥ samare hariyūthapāḥ
6.078.049c tam apratibalaṃ dṛṣṭvā hataṃ nairṛtapuṃgavam
6.078.050a vibhīṣaṇo hanūmāṃś ca jāmbavāṃś carkṣayūthapaḥ
6.078.050c vijayenābhinandantas tuṣṭuvuś cāpi lakṣmaṇam
6.078.051a kṣveḍantaś ca nadantaś ca garjantaś ca plavaṃgamāḥ
6.078.051c labdhalakṣā raghusutaṃ parivāryopatasthire
6.078.052a lāṅgūlāni pravidhyantaḥ sphoṭayantaś ca vānarāḥ
6.078.052c lakṣmaṇo jayatīty evaṃ vākyaṃ vyaśrāvayaṃs tadā
6.078.053a anyonyaṃ ca samāśliṣya kapayo hṛṣṭamānasāḥ
6.078.053c cakrur uccāvacaguṇā rāghavāśrayajāḥ kathāḥ
6.078.054a tad asukaram athābhivīkṣya hṛṣṭāḥ; priyasuhṛdo yudhi lakṣmaṇasya karma
6.078.054c paramam upalabhan manaḥpraharṣaṃ; vinihatam indraripuṃ niśamya devāḥ
6.079.001a rudhiraklinnagātras tu lakṣmaṇaḥ śubhalakṣaṇaḥ
6.079.001c babhūva hṛṣṭas taṃ hatvā śakrajetāram āhave
6.079.002a tataḥ sa jāmbavantaṃ ca hanūmantaṃ ca vīryavān
6.079.002c saṃnivartya mahātejās tāṃś ca sarvān vanaukasaḥ
6.079.003a ājagāma tataḥ śīghraṃ yatra sugrīvarāghavau
6.079.003c vibhīṣaṇam avaṣṭabhya hanūmantaṃ ca lakṣmaṇaḥ
6.079.004a tato rāmam abhikramya saumitrir abhivādya ca
6.079.004c tasthau bhrātṛsamīpasthaḥ śakrasyendrānujo yathā
6.079.004e ācacakṣe tadā vīro ghoram indrajito vadham
6.079.005a rāvaṇas tu śiraś chinnaṃ lakṣmaṇena mahātmanā
6.079.005c nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ
6.079.006a upaveśya tam utsaṅge pariṣvajyāvapīḍitam
6.079.006c mūrdhni cainam upāghrāya bhūyaḥ saṃspṛśya ca tvaran
6.079.006e uvāca lakṣmaṇaṃ vākyam āśvāsya puruṣarṣabhaḥ
6.079.007a kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā
6.079.007c niramitraḥ kṛto 'smy adya niryāsyati hi rāvaṇaḥ
6.079.007e balavyūhena mahatā śrutvā putraṃ nipātitam
6.079.008a taṃ putravadhasaṃtaptaṃ niryāntaṃ rākṣasādhipam
6.079.008c balenāvṛtya mahatā nihaniṣyāmi durjayam
6.079.009a tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me
6.079.009c na duṣprāpā hate tv adya śakrajetari cāhave
6.079.010a sa taṃ bhrātaram āśvāsya pāriṣvajya ca rāghavaḥ
6.079.010c rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt
6.079.011a saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ
6.079.011c yathā bhavati susvasthas tathā tvaṃ samupācara
6.079.011e viśalyaḥ kriyatāṃ kṣipraṃ saumitriḥ savibhīṣaṇaḥ
6.079.012a kṛṣa vānarasainyānāṃ śūrāṇāṃ drumayodhinām
6.079.012c ye cānye 'tra ca yudhyantaḥ saśalyā vraṇinas tathā
6.079.012e te 'pi sarve prayatnena kriyantāṃ sukhinas tvayā
6.079.013a evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ
6.079.013c lakṣmaṇāya dadau nastaḥ suṣeṇaḥ paramauṣadham
6.079.014a sa tasya gandham āghrāya viśalyaḥ samapadyata
6.079.014c tadā nirvedanaś caiva saṃrūḍhavraṇa eva ca
6.079.015a vibhīṣaṇa mukhānāṃ ca suhṛdāṃ rāghavājñayā
6.079.015c sarvavānaramukhyānāṃ cikitsāṃ sa tadākarot
6.079.016a tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ
6.079.016c saumitrir muditas tatra kṣaṇena vigatajvaraḥ
6.079.017a tathaiva rāmaḥ plavagādhipas tadā; vibhīṣaṇaś carkṣapatiś ca jāmbavān
6.079.017c avekṣya saumitrim arogam utthitaṃ; mudā sasainyaḥ suciraṃ jaharṣire
6.079.018a apūjayat karma sa lakṣmaṇasya; suduṣkaraṃ dāśarathir mahātmā
6.079.018c hṛṣṭā babhūvur yudhi yūthapendrā; niśamya taṃ śakrajitaṃ nipātitam
6.080.001a tataḥ paulastya sacivāḥ śrutvā cendrajitaṃ hatam
6.080.001c ācacakṣur abhijñāya daśagrīvāya savyathāḥ
6.080.002a yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ
6.080.002c vibhīṣaṇasahāyena miṣatāṃ no mahādyute
6.080.003a śūraḥ śūreṇa saṃgamya saṃyugeṣv aparājitaḥ
6.080.003c lakṣṇanena hataḥ śūraḥ putras te vibudhendrajit
6.080.004a sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam
6.080.004c ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśan mahat
6.080.005a upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ
6.080.005c putraśokārdito dīno vilalāpākulendriyaḥ
6.080.006a hā rākṣasacamūmukhya mama vatsa mahāratha
6.080.006c jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ
6.080.007a nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāv api
6.080.007c mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe
6.080.008a adya vaivasvato rājā bhūyo bahumato mama
6.080.008c yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā
6.080.009a eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣv api
6.080.009c yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati
6.080.010a adya devagaṇāḥ sarve lokapālās tatharṣayaḥ
6.080.010c hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ
6.080.011a adya lokās trayaḥ kṛtsnāḥ pṛthivī ca sakānanā
6.080.011c ekenendrajitā hīnā śūṇyeva pratibhāti me
6.080.012a adya nairṛtakanyāyāṃ śroṣyāmy antaḥpure ravam
6.080.012c kareṇusaṃghasya yathā ninādaṃ girigahvare
6.080.013a yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa
6.080.013c mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ
6.080.014a mama nāma tvayā vīra gatasya yamasādanam
6.080.014c pretakāryāṇi kāryāṇi viparīte hi vartase
6.080.015a sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe
6.080.015c mama śalyam anuddhṛtya kva gato 'si vihāya naḥ
6.080.016a evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam
6.080.016c āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ
6.080.017a ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam
6.080.017c babhūva rūpaṃ rudrasya kruddhasyeva durāsadam
6.080.018a tasya kruddhasya netrābhyāṃ prāpatann asrabindavaḥ
6.080.018c dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ
6.080.019a dantān vidaśatas tasya śrūyate daśanasvanaḥ
6.080.019c yantrasyāveṣṭyamānasya mahato dānavair iva
6.080.020a kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata
6.080.020c tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire
6.080.021a tam antakam iva kruddhaṃ carācaracikhādiṣum
6.080.021c vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ
6.080.022a tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ
6.080.022c abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave
6.080.023a mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ
6.080.023c teṣu teṣv avakāśeṣu svayambhūḥ paritoṣitaḥ
6.080.024a tasyaiva tapaso vyuṣṭyā prasādāc ca svayambhuvaḥ
6.080.024c nāsurebhyo na devebhyo bhayaṃ mama kadā cana
6.080.025a kavacaṃ brahmadattaṃ me yad ādityasamaprabham
6.080.025c devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ
6.080.026a tena mām adya saṃyuktaṃ rathastham iha saṃyuge
6.080.026c pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ
6.080.027a yat tadābhiprasannena saśaraṃ kārmukaṃ mahat
6.080.027c devāsuravimardeṣu mama dattaṃ svayambhuvā
6.080.028a adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat
6.080.028c rāmalakṣmaṇayor eva vadhāya paramāhave
6.080.029a sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ
6.080.029c samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata
6.080.030a pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān
6.080.030c dīno dīnasvarān sarvāṃs tān uvāca niśācarān
6.080.031a māyayā mama vatsena vañcanārthaṃ vanaukasām
6.080.031c kiṃ cid eva hataṃ tatra sīteyam iti darśitam
6.080.032a tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ
6.080.032c vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām
6.080.032e ity evam uktvā sacivān khaḍgam āśu parāmṛśat
6.080.033a uddhṛtya guṇasaṃpannaṃ vimalāmbaravarcasaṃ
6.080.033c niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ
6.080.034a rāvaṇaḥ putraśokena bhṛśam ākulacetanaḥ
6.080.034c saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī
6.080.035a vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ
6.080.035c ūcuś cānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ
6.080.036a adyainaṃ tāv ubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ
6.080.036c lokapālā hi catvāraḥ kruddhenānena nirjitāḥ
6.080.036e bahavaḥ śatravaś cānye saṃyugeṣv abhipātitāḥ
6.080.037a teṣāṃ saṃjalpamānānām aśokavanikāṃ gatām
6.080.037c abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ
6.080.038a vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ
6.080.038c abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva
6.080.039a maithilī rakṣyamāṇā tu rākṣasībhir aninditā
6.080.039c dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam
6.080.040a taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā
6.080.040c nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam
6.080.041a yathāyaṃ mām abhikruddhaḥ samabhidravati svayam
6.080.041c vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ
6.080.042a bahuśaś codayām āsa bhartāraṃ mām anuvratām
6.080.042c bhāryā bhava ramasyeti pratyākhyāto 'bhavan mayā
6.080.043a so 'yaṃ mām anupasthānād vyaktaṃ nairāśyam āgataḥ
6.080.043c krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ
6.080.044a atha vā tau naravyāghrau bhrātarau rāmalakṣmaṇau
6.080.044c mannimittam anāryeṇa samare 'dya nipātitau
6.080.044e aho dhin mannimitto 'yaṃ vināśo rājaputrayoḥ
6.080.045a hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā
6.080.045c yady ahaṃ tasya pṛṣṭhena tadāyāsam aninditā
6.080.045e nādyaivam anuśoceyaṃ bhartur aṅkagatā satī
6.080.046a manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati
6.080.046c ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi
6.080.047a sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ
6.080.047c dharmakāryāṇi rūpaṃ ca rudatī saṃsramiṣyati
6.080.048a nirāśā nihate putre dattvā śrāddham acetanā
6.080.048c agnim ārokṣyate nūnam apo vāpi pravekṣyati
6.080.049a dhig astu kubjām asatīṃ mantharāṃ pāpaniścayām
6.080.049c yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate
6.080.050a ity evaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm
6.080.050c rohiṇīm iva candreṇa vinā grahavaśaṃ gatām
6.080.051a supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram
6.080.051c nivāryamāṇaṃ sacivair idaṃ vacanam abravīt
6.080.052a kathaṃ nāma daśagrīva sākṣād vaiśravaṇānuja
6.080.052c hantum icchasi vaidehīṃ krodhād dharmam apāsya hi
6.080.053a veda vidyāvrata snātaḥ svadharmanirataḥ sadā
6.080.053c striyāḥ kasmād vadhaṃ vīra manyase rākṣaseśvara
6.080.054a maithilīṃ rūpasaṃpannāṃ pratyavekṣasva pārthiva
6.080.054c tvam eva tu sahāsmābhī rāghave krodham utsṛja
6.080.055a abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm
6.080.055c kṛtvā niryāhy amāvāsyāṃ vijayāya balair vṛtaḥ
6.080.056a śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ
6.080.056c hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm
6.080.057a sa tad durātmā suhṛdā niveditaṃ; vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ
6.080.057c gṛhaṃ jagāmātha tataś ca vīryavān; punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ
6.081.001a sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ
6.081.001c niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan
6.081.002a abravīc ca tadā sarvān balamukhyān mahābalaḥ
6.081.002c rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ
6.081.003a sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ
6.081.003c niryāntu rathasaṃghaiś ca pādātaiś copaśobhitāḥ
6.081.004a ekaṃ rāmaṃ parikṣipya samare hantum arhatha
6.081.004c prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ
6.081.005a atha vāhaṃ śarair tīṣkṇair bhinnagātraṃ mahāraṇe
6.081.005c bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ
6.081.006a ity evaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ
6.081.006c niryayus te rathaiḥ śīghraṃ nāgānīkaiś ca saṃvṛtāḥ
6.081.007a sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati
6.081.007c rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata
6.081.008a te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
6.081.008c anyonyaṃ samare jaghnus tadā vānararākṣasāḥ
6.081.009a mātaṃgarathakūlasya vājimatsyā dhvajadrumāḥ
6.081.009c śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ
6.081.010a dhvajavarmarathān aśvān nānāpraharaṇāni ca
6.081.010c āplutyāplutya samare vānarendrā babhañjire
6.081.011a keśān karṇalalāṭāṃś ca nāsikāś ca plavaṃgamāḥ
6.081.011c rakṣasāṃ daśanais tīkṣṇair nakhaiś cāpi vyakartayan
6.081.012a ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ
6.081.012c abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā
6.081.013a tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
6.081.013c nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ
6.081.014a rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ
6.081.014c śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam
6.081.015a tato rāmo mahātejā dhanur ādāya vīryavān
6.081.015c praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha
6.081.016a praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare
6.081.016c nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā
6.081.017a kṛtāny eva sughorāṇi rāmeṇa rajanīcarāḥ
6.081.017c raṇe rāmasya dadṛśuḥ karmāṇy asukarāṇi ca
6.081.018a cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān
6.081.018c dadṛśus te na vai rāmaṃ vātaṃ vanagataṃ yathā
6.081.019a chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam
6.081.019c balaṃ rāmeṇa dadṛśur na ramaṃ śīghrakāriṇam
6.081.020a praharantaṃ śarīreṣu na te paśyanti rābhavam
6.081.020c indriyārtheṣu tiṣṭhantaṃ bhūtātmānam iva prajāḥ
6.081.021a eṣa hanti gajānīkam eṣa hanti mahārathān
6.081.021c eṣa hanti śarais tīkṣṇaiḥ padātīn vājibhiḥ saha
6.081.022a iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe
6.081.022c anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te
6.081.023a na te dadṛśire rāmaṃ dahantam arivāhinīm
6.081.023c mohitāḥ paramāstreṇa gāndharveṇa mahātmanā
6.081.024a te tu rāma sahasrāṇi raṇe paśyanti rākṣasāḥ
6.081.024c punaḥ paśyanti kākutstham ekam eva mahāhave
6.081.025a bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ
6.081.025c alātacakrapratimāṃ dadṛśus te na rāghavam
6.081.026a śarīranābhisattvārciḥ śarāraṃ nemikārmukam
6.081.026c jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham
6.081.027a divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān
6.081.027c dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ
6.081.028a anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām
6.081.028c aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām
6.081.029a caturdaśasahasrāṇi sārohāṇāṃ ca vājinām
6.081.029c pūrṇe śatasahasre dve rākṣasānāṃ padātinām
6.081.030a divasasyāṣṭame bhāge śarair agniśikhopamaiḥ
6.081.030c hatāny ekena rāmeṇa rakṣasāṃ kāmarūpiṇām
6.081.031a te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ
6.081.031c abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ
6.081.032a hatair gajapadāty aśvais tad babhūva raṇājiram
6.081.032c ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ
6.081.033a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
6.081.033c sādhu sādhv iti rāmasya tat karma samapūjayan
6.081.034a abravīc ca tadā rāmaḥ sugrīvaṃ pratyanantaram
6.081.034c etad astrabalaṃ divyaṃ mama vā tryambakasya vā
6.081.035a nihatya tāṃ rākṣasavāhinīṃ tu; rāmas tadā śakrasamo mahātmā
6.081.035c astreṣu śastreṣu jitaklamaś ca; saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ
6.082.001a tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām
6.082.001c rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ
6.082.002a rākṣasānāṃ sahasrāṇi gadāparighayodhinām
6.082.002c kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām
6.082.003a nihatāni śarais tīkṣṇais taptakāñcanabhūṣaṇaiḥ
6.082.003c rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā
6.082.004a dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ
6.082.004c rākṣasyaś ca samāgamya dīnāś cintāpariplutāḥ
6.082.005a vidhavā hataputrāś ca krośantyo hatabāndhavāḥ
6.082.005c rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan
6.082.006a kathaṃ śūrpaṇakhā vṛddhā karālā nirṇatodarī
6.082.006c āsasāda vane rāmaṃ kandarpam iva rūpiṇam
6.082.007a sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam
6.082.007c taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā
6.082.008a kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ
6.082.008c sumukhaṃ durmukhī rāmaṃ kāmayām āsa rākṣasī
6.082.009a janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā
6.082.009c akāryam apahāsyaṃ ca sarvalokavigarhitam
6.082.010a rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca
6.082.010c cakārāpratirūpā sā rāghavasya pradharṣaṇam
6.082.011a tan nimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat
6.082.011c vadhāya nītā sā sītā daśagrīveṇa rakṣasā
6.082.012a na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām
6.082.012c baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha
6.082.013a vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ
6.082.013c hatam ekena rāmeṇa paryāptaṃ tannidarśanam
6.082.014a caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
6.082.014c nihatāni janasthāne śarair agniśikhopamaiḥ
6.082.015a kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā
6.082.015c śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam
6.082.016a hato yojanabāhuś ca kabandho rudhirāśanaḥ
6.082.016c krodhārto vinadan so 'tha paryāptaṃ tannidarśanam
6.082.017a jaghāna balinaṃ rāmaḥ sahasranayanātmajam
6.082.017c bālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam
6.082.018a ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ
6.082.018c sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam
6.082.019a dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam
6.082.019c yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate
6.082.020a vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ
6.082.020c śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet
6.082.021a kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam
6.082.021c priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate
6.082.022a mama putro mama bhrātā mama bhartā raṇe hataḥ
6.082.022c ity evaṃ śrūyate śabdo rākṣasānāṃ kule kule
6.082.023a rathāś cāśvāś ca nāgāś ca hatāḥ śatasahasraśaḥ
6.082.023c raṇe rāmeṇa śūreṇa rākṣasāś ca padātayaḥ
6.082.024a rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ
6.082.024c hanti no rāmarūpeṇa yadi vā svayam antakaḥ
6.082.025a hatapravīrā rāmeṇa nirāśā jīvite vayam
6.082.025c apaśyantyo bhayasyāntam anāthā vilapāmahe
6.082.026a rāmahastād daśagrīvaḥ śūro dattavaro yudhi
6.082.026c idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate
6.082.027a na devā na ca gandharvā na piśācā na rākasāḥ
6.082.027c upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge
6.082.028a utpātāś cāpi dṛśyante rāvaṇasya raṇe raṇe
6.082.028c kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam
6.082.029a pitāmahena prītena devadānavarākṣasaiḥ
6.082.029c rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam
6.082.030a tad idaṃ mānuṣān manye prāptaṃ niḥsaṃśayaṃ bhayam
6.082.030c jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca
6.082.031a pīḍyamānās tu balinā varadānena rakṣasā
6.082.031c dīptais tapobhir vibudhāḥ pitāmaham apūjayan
6.082.032a devatānāṃ hitārthāya mahātmā vai pitāmahaḥ
6.082.032c uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ
6.082.033a adya prabhṛti lokāṃs trīn sarve dānavarākṣasāḥ
6.082.033c bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam
6.082.034a daivatais tu samāgamya sarvaiś cendrapurogamaiḥ
6.082.034c vṛṣadhvajas tripurahā mahādevaḥ prasāditaḥ
6.082.035a prasannas tu mahādevo devān etad vaco 'bravīt
6.082.035c utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā
6.082.036a eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā
6.082.036c bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān
6.082.037a rāvaṇasyāpanītena durvinītasya durmateḥ
6.082.037c ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ
6.082.038a taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet
6.082.038c rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye
6.082.039a itīva sarvā rajanīcarastriyaḥ; parasparaṃ saṃparirabhya bāhubhiḥ
6.082.039c viṣedur ārtātibhayābhipīḍitā; vinedur uccaiś ca tadā sudāruṇam
6.083.001a ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule
6.083.001c rāvaṇaḥ karuṇaṃ śabdaṃ śuśrāva pariveditam
6.083.002a sa tu dīrghaṃ viniśvasya muhūrtaṃ dhyānam āsthitaḥ
6.083.002c babhūva paramakruddho rāvaṇo bhīmadarśanaḥ
6.083.003a saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ
6.083.003c rākṣasair api durdarśaḥ kālāgnir iva mūrchitaḥ
6.083.004a uvāca ca samīpasthān rākṣasān rākṣaseśvaraḥ
6.083.004c bhayāvyaktakathāṃs tatra nirdahann iva cakṣuṣā
6.083.005a mahodaraṃ mahāpārśvaṃ virūpākṣaṃ ca rākṣasaṃ
6.083.005c śīghraṃ vadata sainyāni niryāteti mamājñayā
6.083.006a tasya tadvacanaṃ śrutvā rākṣasās te bhayārditāḥ
6.083.006c codayām āsur avyagrān rākṣasāṃs tān nṛpājñayā
6.083.007a te tu sarve tathety uktvā rākṣasā ghoradarśanāḥ
6.083.007c kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ
6.083.008a pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ
6.083.008c tasthuḥ prāñjalayaḥ sarve bhartur vijayakāṅkṣiṇaḥ
6.083.009a athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ
6.083.009c mahodaramahāpārśvau virūpākṣaṃ ca rākṣasaṃ
6.083.010a adya bāṇair dhanurmuktair yugāntādityasaṃnibhaiḥ
6.083.010c rāghavaṃ lakṣmaṇaṃ caiva neṣyāmi yamasādhanam
6.083.011a kharasya kumbhakarṇasya prahastendrajitos tathā
6.083.011c kariṣyāmi pratīkāram adya śatruvadhād aham
6.083.012a naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ
6.083.012c prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ
6.083.013a adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ
6.083.013c dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ
6.083.014a vyākośapadmacakrāṇi padmakesaravarcasām
6.083.014c adya yūthataṭākāni gajavat pramathāmy aham
6.083.015a saśarair adya vadanaiḥ saṃkhye vānarayūthapāḥ
6.083.015c maṇḍayiṣyanti vasudhāṃ sanālair iva paṅkalaiḥ
6.083.016a adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām
6.083.016c muktenaikeṣuṇā yuddhe bhetsyāmi ca śataṃśatam
6.083.017a hato bhartā hato bhrātā yāsāṃ ca tanayā hatāḥ
6.083.017c vadhenādya ripos tāsāṃ karmomy asrapramārjanam
6.083.018a adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ
6.083.018c karomi vānarair yuddhe yatnāvekṣya talāṃ mahīm
6.083.019a adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare
6.083.019c sarvāṃs tāṃs tarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ
6.083.020a kalpyatāṃ me rathaśīghraṃ kṣipram ānīyatāṃ dhanuḥ
6.083.020c anuprayāntu māṃ yuddhe ye 'vaśiṣṭā niśācarāḥ
6.083.021a tasya tadvacanaṃ śrutvā mahāpārśvo 'bravīd vacaḥ
6.083.021c balādhyakṣān sthitāṃs tatra balaṃ saṃtvaryatām iti
6.083.022a balādhyakṣās tu saṃrabdhā rākṣasāṃs tān gṛhād gṛhāt
6.083.022c codayantaḥ pariyayur laṅkāṃ laghuparākramāḥ
6.083.023a tato muhūrtān niṣpetū rākṣasā bhīmavikramāḥ
6.083.023c nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ
6.083.024a asibhiḥ paṭṭasaiḥ śūlair galābhir musalair halaiḥ
6.083.024c śaktibhis tīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ
6.083.025a yaṣṭibhir vimalaiś cakrair niśitaiś ca paraśvadhaiḥ
6.083.025c bhiṇḍipālaiḥ śataghnībhir anyaiś cāpi varāyudhaiḥ
6.083.026a athānayan balādhyakṣāś catvāro rāvaṇājñayā
6.083.026c drutaṃ sūtasamāyuktaṃ yuktāṣṭaturagaṃ ratham
6.083.027a āruroha rathaṃ divyaṃ dīpyamānaṃ svatejasā
6.083.027c rāvaṇaḥ sattvagāmbhīryād dārayann iva medinīm
6.083.028a rāvaṇenābhyanujñātau mahāpārśvamahodarau
6.083.028c virūpākṣaś ca durdharṣo rathān āruruhus tadā
6.083.029a te tu hṛṣṭā vinardanto bhindata iva medinīm
6.083.029c nādaṃ ghoraṃ vimuñcanto niryayur jayakāṅkṣiṇaḥ
6.083.030a tato yuddhāya tejasvī rakṣogaṇabalair vṛtaḥ
6.083.030c niryayāv udyatadhanuḥ kālāntakayamomapaḥ
6.083.031a tataḥ prajavanāśvena rathena sa mahārathaḥ
6.083.031c dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau
6.083.032a tato naṣṭaprabhaḥ sūryo diśaś ca timirāvṛtāḥ
6.083.032c dvijāś ca nedur ghorāś ca saṃcacāla ca medinī
6.083.033a vavarṣa rudhiraṃ devaś caskhaluś ca turaṃgamāḥ
6.083.033c dhvajāgre nyapatad gṛdhro vineduś cāśivaṃ śivāḥ
6.083.034a nayanaṃ cāsphurad vāmaṃ savyo bāhur akampata
6.083.034c vivarṇavadanaś cāsīt kiṃ cid abhraśyata svaraḥ
6.083.035a tato niṣpatato yuddhe daśagrīvasya rakṣasaḥ
6.083.035c raṇe nidhanaśaṃsīni rūpāṇy etāni jajñire
6.083.036a antarikṣāt papātolkā nirghātasamanisvanā
6.083.036c vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ
6.083.037a etān acintayan ghorān utpātān samupasthitān
6.083.037c niryayau rāvaṇo mohād vadhārthī kālacoditaḥ
6.083.038a teṣāṃ tu rathaghoṣeṇa rākṣasānāṃ mahātmanām
6.083.038c vānarāṇām api camūr yuddhāyaivābhyavartata
6.083.039a teṣāṃ sutumulaṃ yuddhaṃ babhūva kapirakṣasām
6.083.039c anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām
6.083.040a tataḥ kruddho daśagrīvaḥ śaraiḥ kāñcanabhūṣaṇaiḥ
6.083.040c vānarāṇām anīkeṣu cakāra kadanaṃ mahat
6.083.041a nikṛttaśirasaḥ ke cid rāvaṇena valīmukhāḥ
6.083.041c nirucchvāsā hatāḥ ke cit ke cit pārśveṣu dāritāḥ
6.083.041e ke cid vibhinnaśirasaḥ ke cic cakṣurvivarjitāḥ
6.083.042a daśānanaḥ krodhavivṛttanetro; yato yato 'bhyeti rathena saṃkhye
6.083.042c tatas tatas tasya śarapravegaṃ; soḍhuṃ na śekur hariyūthapās te
6.084.001a tathā taiḥ kṛttagātrais tu daśagrīveṇa mārgaṇaiḥ
6.084.001c babhūva vasudhā tatra prakīrṇā haribhir vṛtā
6.084.002a rāvaṇasyāprasahyaṃ taṃ śarasaṃpātam ekataḥ
6.084.002c na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam
6.084.003a te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ
6.084.003c pāvakārciḥsamāviṣṭā dahyamānā yathā gajāḥ
6.084.004a plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ
6.084.004c sa yayau samare tasmin vidhaman rāvaṇaḥ śaraiḥ
6.084.005a kadanaṃ tarasā kṛtvā rākṣasendro vanaukasām
6.084.005c āsasāda tato yuddhe rāghavaṃ tvaritas tadā
6.084.006a sugrīvas tān kapīn dṛṣṭvā bhagnān vidravato raṇe
6.084.006c gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ
6.084.007a ātmanaḥ sadṛśaṃ vīraṃ sa taṃ nikṣipya vānaram
6.084.007c sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ
6.084.008a pārśvataḥ pṛṣṭhataś cāsya sarve yūthādhipāḥ svayam
6.084.008c anujahrur mahāśailān vividhāṃś ca mahādrumān
6.084.009a sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān
6.084.009c pātayan vividhāṃś cānyāñ jaghānottamarākṣasān
6.084.010a mamarda ca mahākāyo rākṣasān vānareśvaraḥ
6.084.010c yugāntasamaye vāyuḥ pravṛddhān agamān iva
6.084.011a rākṣasānām anīkeṣu śailavarṣaṃ vavarṣa ha
6.084.011c aśvavarṣaṃ yathā meghaḥ pakṣisaṃgheṣu kānane
6.084.012a kapirājavimuktais taiḥ śailavarṣais tu rākṣasāḥ
6.084.012c vikīrṇaśirasaḥ petur nikṛttā iva parvatāḥ
6.084.013a atha saṃkṣīyamāṇeṣu rākṣaseṣu samantataḥ
6.084.013c sugrīveṇa prabhagneṣu patatsu vinadatsu ca
6.084.014a virūpākṣaḥ svakaṃ nāma dhanvī viśrāvya rākṣasaḥ
6.084.014c rathād āplutya durdharṣo gajaskandham upāruhat
6.084.015a sa taṃ dviradam āruhya virūpākṣo mahārathaḥ
6.084.015c vinadan bhīmanirhrālaṃ vānarān abhyadhāvata
6.084.016a sugrīve sa śarān ghorān visasarja camūmukhe
6.084.016c sthāpayām āsā codvignān rākṣasān saṃpraharṣayan
6.084.017a so 'tividdhaḥ śitair bāṇaiḥ kapīndras tena rakṣasā
6.084.017c cukrodha ca mahākrodho vadhe cāsya mano dadhe
6.084.018a tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ
6.084.018c abhipatya jaghānāsya pramukhe taṃ mahāgajam
6.084.019a sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ
6.084.019c apāsarpad dhanurmātraṃ niṣasāda nanāda ca
6.084.020a gajāt tu mathitāt tūrṇam apakramya sa vīryavān
6.084.020c rākṣaso 'bhimukhaḥ śatruṃ pratyudgamya tataḥ kapim
6.084.021a ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ
6.084.021c bhartsayann iva sugrīvam āsasāda vyavasthitam
6.084.022a sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām
6.084.022c virūpākṣāya cikṣepa sugrīvo jaladopamām
6.084.023a sa tāṃ śilām āpatantīṃ dṛṣṭvā rākṣasapuṃgavaḥ
6.084.023c apakramya suvikrāntaḥ khaḍgena prāharat tadā
6.084.024a tena khaḍgena saṃkruddhaḥ sugrīvasya camūmukhe
6.084.024c kavacaṃ pātayām āsa sa khaḍgābhihato 'patat
6.084.025a sa samutthāya patitaḥ kapis tasya vyasarjayat
6.084.025c talaprahāram aśaneḥ samānaṃ bhīmanisvanam
6.084.026a talaprahāraṃ tad rakṣaḥ sugrīveṇa samudyatam
6.084.026c naipuṇyān mocayitvainaṃ muṣṭinorasy atāḍayat
6.084.027a tatas tu saṃkruddhataraḥ sugrīvo vānareśvaraḥ
6.084.027c mokṣitaṃ cātmano dṛṣṭvā prahāraṃ tena rakṣasā
6.084.028a sa dadarśāntaraṃ tasya virūpākṣasya vānaraḥ
6.084.028c tato nyapātayat krodhāc chaṅkhadeśe mahātalam
6.084.029a mahendrāśanikalpena talenābhihataḥ kṣitau
6.084.029c papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman
6.084.030a vivṛttanayanaṃ krodhāt saphena rudhirāplutam
6.084.030c dadṛśus te virūpākṣaṃ virūpākṣataraṃ kṛtam
6.084.031a sphurantaṃ parivarjantaṃ pārśvena rudhirokṣitam
6.084.031c karuṇaṃ ca vinardāntaṃ dadṛśuḥ kapayo ripum
6.084.032a tathā tu tau saṃyati saṃprayuktau; tarasvinau vānararākṣasānām
6.084.032c balārṇavau sasvanatuḥ sabhīmaṃ; mahārṇavau dvāv iva bhinnavelau
6.084.033a vināśitaṃ prekṣya virūpanetraṃ; mahābalaṃ taṃ haripārthivena
6.084.033c balaṃ samastaṃ kapirākṣasānām; unmattagaṅgāpratimaṃ babhūva
6.085.001a hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe
6.085.001c sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ
6.085.002a svabalasya vighātena virūpākṣavadhena ca
6.085.002c babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ
6.085.003a prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ
6.085.003c babhūvāsya vyathā yuddhe prekṣya daivaviparyayam
6.085.004a uvāca ca samīpasthaṃ mahodaram ariṃdamam
6.085.004c asmin kāle mahābāho jayāśā tvayi me sthitā
6.085.005a jahi śatrucamūṃ vīra darśayādya parākramam
6.085.005c bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām
6.085.006a evam uktas tathety uktvā rākṣasendraṃ mahodaraḥ
6.085.006c praviveśārisenāṃ sa pataṃga iva pāvakam
6.085.007a tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ
6.085.007c bhartṛvākyena tejasvī svena vīryeṇa coditaḥ
6.085.008a prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm
6.085.008c abhidudrāva sugrīvo mahodaram anantaram
6.085.009a pragṛhya vipulāṃ ghorāṃ mahīdhara samāṃ śilām
6.085.009c cikṣepa ca mahātejās tad vadhāya harīśvaraḥ
6.085.010a tām āpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ
6.085.010c asaṃbhrāntas tato bāṇair nirbibheda durāsadām
6.085.011a rakṣasā tena bāṇaughair nikṛttā sā sahasradhā
6.085.011c nipapāta śilābhūmau gṛdhracakram ivākulam
6.085.012a tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ
6.085.012c sālam utpāṭya cikṣepa rakṣase raṇamūrdhani
6.085.012e śaraiś ca vidadārainaṃ śūraḥ parapuraṃjayaḥ
6.085.013a sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi
6.085.013c āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan
6.085.013e parighāgreṇa vegena jaghānāsya hayottamān
6.085.014a tasmād dhatahayād vīraḥ so 'vaplutya mahārathāt
6.085.014c gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ
6.085.015a gadāparighahastau tau yudhi vīrau samīyatuḥ
6.085.015c nardantau govṛṣaprakhyau ghanāv iva savidyutau
6.085.016a ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ
6.085.016c papāta sa gadodbhinnaḥ parighas tasya bhūtale
6.085.017a tato jagrāha tejasvī sugrīvo vasudhātalāt
6.085.017c āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam
6.085.018a taṃ samudyamya cikṣepa so 'py anyāṃ vyākṣipad gadām
6.085.018c bhinnāv anyonyam āsādya petatur dharaṇītale
6.085.019a tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ
6.085.019c tejo balasamāviṣṭau dīptāv iva hutāśanau
6.085.020a jaghnatus tau tadānyonyaṃ nedatuś ca punaḥ punaḥ
6.085.020c talaiś cānyonyam āhatya petatur dharaṇītale
6.085.021a utpetatus tatas tūrṇaṃ jaghnatuś ca parasparam
6.085.021c bhujaiś cikṣepatur vīrāv anyonyam aparājitau
6.085.022a ājahāra tadā khagḍam adūraparivartinam
6.085.022c rākṣasaś carmaṇā sārdhaṃ mahāvego mahodaraḥ
6.085.023a tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha
6.085.023c jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ
6.085.024a tau tu roṣaparītāṅgau nardantāv abhyadhāvatām
6.085.024c udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau
6.085.025a dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ
6.085.025c anyonyam abhisaṃkruddhau jaye praṇihitāv ubhau
6.085.026a sa tu śūro mahāvego vīryaślāghī mahodaraḥ
6.085.026c mahācarmaṇi taṃ khaḍgaṃ pātayām āsa durmatiḥ
6.085.027a lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ
6.085.027c jahāra saśiras trāṇaṃ kuṇḍalopahitaṃ śiraḥ
6.085.028a nikṛttaśirasas tasya patitasya mahītale
6.085.028c tad balaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati
6.085.029a hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ
6.085.029c cukrodha ca daśagrīvo babhau hṛṣṭaś ca rāghavaḥ
6.086.001a mahodare tu nihate mahāpārśvo mahābalaḥ
6.086.001c aṅgadasya camūṃ bhīmāṃ kṣobhayām āsa sāyakaiḥ
6.086.002a sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ
6.086.002c pātayām āsa kāyebhyaḥ phalaṃ vṛntād ivānilaḥ
6.086.003a keṣāṃ cid iṣubhir bāhūn skandhāṃś cicheda rākṣasaḥ
6.086.003c vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat
6.086.004a te 'rditā bāṇavarṣeṇa mahāpārśvena vānarāḥ
6.086.004c viṣādavimukhāḥ sarve babhūvur gatacetasaḥ
6.086.005a nirīkṣya balam udvignam aṅgado rākṣasārditam
6.086.005c vegaṃ cakre mahābāhuḥ samudra iva parvaṇi
6.086.006a āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham
6.086.006c samare vānaraśreṣṭho mahāpārśve nyapātayat
6.086.007a sa tu tena prahāreṇa mahāpārśvo vicetanaḥ
6.086.007c sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi
6.086.008a sarkṣarājas tu tejasvī nīlāñjanacayopamaḥ
6.086.008c niṣpatya sumahāvīryaḥ svād yūthān meghasaṃnibhāt
6.086.009a pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām
6.086.009c aśvāñ jaghāna tarasā syandanaṃ ca babhañja tam
6.086.010a muhūrtāl labdhasaṃjñas tu mahāpārśvo mahābalaḥ
6.086.010c aṅgadaṃ bahubhir bāṇair bhūyas taṃ pratyavidhyata
6.086.011a jāmbavantaṃ tribhir bāṇair ājaghāna stanāntare
6.086.011c ṛkṣarājaṃ gavākṣaṃ ca jaghāna bahubhiḥ śaraiḥ
6.086.012a gavākṣaṃ jāmbavantaṃ ca sa dṛṣṭvā śarapīḍitau
6.086.012c jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ
6.086.013a tasyāṅgadaḥ prakupito rākṣasasya tam āyasaṃ
6.086.013c dūrasthitasya parighaṃ raviraśmisamaprabham
6.086.014a dvābhyāṃ bhujābhyāṃ saṃgṛhya bhrāmayitvā ca vegavān
6.086.014c mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ
6.086.015a sa tu kṣipto balavatā parighas tasya rakṣasaḥ
6.086.015c dhanuś ca saśaraṃ hastāc chirastraṃ cāpy apātayat
6.086.016a taṃ samāsādya vegena vāliputraḥ pratāpavān
6.086.016c talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale
6.086.017a sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ
6.086.017c kareṇaikena jagrāha sumahāntaṃ paraśvadham
6.086.018a taṃ tailadhautaṃ vimalaṃ śailasāramayaṃ dṛḍham
6.086.018c rākṣasaḥ paramakruddho vāliputre nyapātayat
6.086.019a tena vāmāṃsaphalake bhṛśaṃ pratyavapātitam
6.086.019c aṅgado mokṣayām āsa saroṣaḥ sa paraśvadham
6.086.020a sa vīro vajrasaṃkāśam aṅgado muṣṭim ātmanaḥ
6.086.020c saṃvartayan susaṃkruddhaḥ pitus tulyaparākramaḥ
6.086.021a rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati
6.086.021c indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat
6.086.022a tena tasya nipātena rākṣasasya mahāmṛdhe
6.086.022c paphāla hṛdayaṃ cāśu sa papāta hato bhuvi
6.086.023a tasmin nipatite bhūmau tat sainyaṃ saṃpracukṣubhe
6.086.023c abhavac ca mahān krodhaḥ samare rāvaṇasya tu
6.087.001a mahodaramahāpārśvau hatau dṛṣṭvā tu rākṣasau
6.087.001c tasmiṃś ca nihate vīre virūpākṣe mahābale
6.087.002a āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe
6.087.002c sūtaṃ saṃcodayām āsa vākyaṃ cedam uvāca ha
6.087.003a nihatānām amātyānāṃ ruddhasya nagarasya ca
6.087.003c duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau
6.087.004a rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam
6.087.004c praśākhā yasya sugrīvo jāmbavān kumudo nalaḥ
6.087.005a sa diśo daśa ghoṣeṇa rathasyātiratho mahān
6.087.005c nādayan prayayau tūrṇaṃ rāghavaṃ cābhyavartata
6.087.006a pūritā tena śabdena sanadīgirikānanā
6.087.006c saṃcacāla mahī sarvā savarāhamṛgadvipā
6.087.007a tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam
6.087.007c nirdadāha kapīn sarvāṃs te prapetuḥ samantataḥ
6.087.008a tāny anīkāny anekāni rāvaṇasya śarottamaiḥ
6.087.008c dṛṣṭvā bhagnāni śataśo rāghavaḥ paryavasthitaḥ
6.087.009a sa dadarśa tato rāmaṃ tiṣṭhantam aparājitam
6.087.009c lakṣmaṇena saha bhrātrā viṣṇunā vāsavaṃ yathā
6.087.010a ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ
6.087.010c padmapatraviśālākṣaṃ dīrghabāhum ariṃdamam
6.087.011a vānarāṃś ca raṇe bhagnān āpatantaṃ ca rāvaṇam
6.087.011c samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam
6.087.012a visphārayitum ārebhe tataḥ sa dhanur uttamam
6.087.012c mahāvegaṃ mahānādaṃ nirbhindann iva medinīm
6.087.013a tayoḥ śarapathaṃ prāpya rāvaṇo rājaputrayoḥ
6.087.013c sa babhūva yathā rāhuḥ samīpe śaśisūryayoḥ
6.087.014a rāvaṇasya ca bāṇaughai rāmavispharitena ca
6.087.014c śabdena rākṣasās tena petuś ca śataśas tadā
6.087.015a tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ
6.087.015c mumoca dhanur āyamya śarān agniśikhopamān
6.087.016a tān muktamātrān ākāśe lakṣmaṇena dhanuṣmatā
6.087.016c bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat
6.087.017a ekam ekena bāṇena tribhis trīn daśabhir daśa
6.087.017c lakṣmaṇasya praciccheda darśayan pāṇilāghavam
6.087.018a abhyatikramya saumitriṃ rāvaṇaḥ samitiṃjayaḥ
6.087.018c āsasāda tato rāmaṃ sthitaṃ śailam ivācalam
6.087.019a sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ
6.087.019c vyasṛjac charavarṇāni rāvaṇo rāghavopari
6.087.020a śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ
6.087.020c dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram
6.087.021a tāñ śaraughāṃs tato bhallais tīkṣṇaiś ciccheda rāghavaḥ
6.087.021c dīpyamānān mahāvegān kruddhān āśīviṣān iva
6.087.022a rāghavo rāvaṇaṃ tūrṇaṃ rāvaṇo rāghavaṃ tathā
6.087.022c anyonyaṃ vividhais tīkṣṇaiḥ śarair abhivavarṣatuḥ
6.087.023a ceratuś ca ciraṃ citraṃ maṇḍalaṃ savyadakṣiṇam
6.087.023c bāṇavegān samudīkṣya samareṣv aparājitau
6.087.024a tayor bhūtāni vitreṣur yugapat saṃprayudhyatoḥ
6.087.024c raudrayoḥ sāyakamucor yamāntakanikāśayoḥ
6.087.025a saṃtataṃ vividhair bāṇair babhūva gaganaṃ tadā
6.087.025c ghanair ivātapāpāye vidyunmālāsamākulaiḥ
6.087.026a gavākṣitam ivākāśaṃ babhūva śūravṛṣṭibhiḥ
6.087.026c mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ
6.087.027a śarāndhakāraṃ tau bhīmaṃ cakratuḥ paramaṃ tadā
6.087.027c gate 'staṃ tapane cāpi mahāmeghāv ivotthitau
6.087.028a babhūva tumulaṃ yuddham anyonyavadhakāṅkṣiṇoḥ
6.087.028c anāsādyam acintyaṃ ca vṛtravāsavayor iva
6.087.029a ubhau hi parameṣvāsāv ubhau śastraviśāradau
6.087.029c ubhau cāstravidāṃ mukhyāv ubhau yuddhe viceratuḥ
6.087.030a ubhau hi yena vrajatas tena tena śarormayaḥ
6.087.030c ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva
6.087.031a tataḥ saṃsaktahastas tu rāvaṇo lokarāvaṇaḥ
6.087.031c nārācamālāṃ rāmasya lalāṭe pratyamuñcata
6.087.032a raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām
6.087.032c śirasā dhārayan rāmo na vyathāṃ pratyapadyata
6.087.033a atha mantrān api japan raudram astram udīrayan
6.087.033c śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ
6.087.034a mumoca ca mahātejāś cāpam āyamya vīryavān
6.087.034c tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ
6.087.035a te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ
6.087.035c avadhye rākṣasendrasya na vyathāṃ janayaṃs tadā
6.087.036a punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam
6.087.036c lalāṭe paramāstreṇa sarvāstrakuśalo 'bhinat
6.087.037a te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ
6.087.037c śvasanto viviśur bhūmiṃ rāvaṇapratikūlatāḥ
6.087.038a nihatya rāghavasyāstraṃ rāvaṇaḥ krodhamūrchitaḥ
6.087.038c āsuraṃ sumahāghoram anyad astraṃ samādade
6.087.039a siṃhavyāghramukhāṃś cānyān kaṅkakāka mukhān api
6.087.039c gṛdhraśyenamukhāṃś cāpi sṛgālavadanāṃs tathā
6.087.040a īhāmṛgamuhāṃś cānyān vyāditāsyān bhayāvahān
6.087.040c pañcāsyāṃl lelihānāṃś ca sasarja niśitāñ śarān
6.087.041a śarān kharamukhāṃś cānyān varāhamukhasaṃsthitān
6.087.041c śvānakukkuṭavaktrāṃś ca makarāśīviṣānanān
6.087.042a etāṃś cānyāṃś ca māyābhiḥ sasarja niśitāñ śarān
6.087.042c rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan
6.087.043a āsureṇa samāviṣṭaḥ so 'streṇa raghunandanaḥ
6.087.043c sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ
6.087.044a agnidīptamukhān bāṇāṃs tathā sūryamukhān api
6.087.044c candrārdhacandravaktrāṃś ca dhūmaketumukhān api
6.087.045a grahanakṣatravarṇāṃś ca maholkā mukhasaṃsthitān
6.087.045c vidyujjihvopamāṃś cānyān sasarja niśitāñ śarān
6.087.046a te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ
6.087.046c vilayaṃ jagmur ākāśe jagmuś caiva sahasraśaḥ
6.087.047a tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā
6.087.047c hṛṣṭā nedus tataḥ sarve kapayaḥ kāmarūpiṇaḥ
6.088.001a tasmin pratihate 'stre tu rāvaṇo rākṣasādhipaḥ
6.088.001c krodhaṃ ca dviguṇaṃ cakre krodhāc cāstram anantaram
6.088.002a mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ
6.088.002c utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame
6.088.003a tataḥ śūlāni niścerur gadāś ca musalāni ca
6.088.003c kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ
6.088.004a kūṭamudgarapāśāś ca dīptāś cāśanayas tathā
6.088.004c niṣpetur vividhās tīkṣṇā vātā iva yugakṣaye
6.088.005a tad astraṃ rāghavaḥ śrīmān uttamāstravidāṃ varaḥ
6.088.005c jaghāna paramāstreṇa gandharveṇa mahādyutiḥ
6.088.006a tasmin pratihate 'stre tu rāghaveṇa mahātmanā
6.088.006c rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat
6.088.007a tataś cakrāṇi niṣpetur bhāsvarāṇi mahānti ca
6.088.007c kārmukād bhīmavegasya daśagrīvasya dhīmataḥ
6.088.008a tair āsīd gaganaṃ dīptaṃ saṃpatadbhir itas tataḥ
6.088.008c patadbhiś ca diśo dīptaiś candrasūryagrahair iva
6.088.009a tāni ciccheda bāṇaughaiś cakrāṇi tu sa rāghavaḥ
6.088.009c āyudhāni vicitrāṇi rāvaṇasya camūmukhe
6.088.010a tad astraṃ tu hataṃ dṛṣṭvā rāvaṇo rākṣasādhipaḥ
6.088.010c vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu
6.088.011a sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ
6.088.011c rāvaṇena mahātejā na prākampata rāghavaḥ
6.088.012a tato vivyādha gātreṣu sarveṣu samitiṃjayaḥ
6.088.012c rāghavas tu susaṃkruddho rāvaṇaṃ bahubhiḥ śaraiḥ
6.088.013a etasminn antare kruddho rāghavasyānujo balī
6.088.013c lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā
6.088.014a taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ
6.088.014c dhvajaṃ manuṣyaśīrṣaṃ tu tasya ciccheda naikadhā
6.088.015a sāratheś cāpi bāṇena śiro jvalitakuṇḍalam
6.088.015c jahāra lakṣmaṇaḥ śrīmān nairṛtasya mahābalaḥ
6.088.016a tasya bāṇaiś ca ciccheda dhanur gajakaropamam
6.088.016c lakṣmaṇo rākṣasendrasya pañcabhir niśitaiḥ śaraiḥ
6.088.017a nīlameghanibhāṃś cāsya sadaśvān parvatopamān
6.088.017c jaghānāplutya gadayā rāvaṇasya vibhīṣaṇaḥ
6.088.018a hatāśvād vegavān vegād avaplutya mahārathāt
6.088.018c krodham āhārayat tīvraṃ bhrātaraṃ prati rāvaṇaḥ
6.088.019a tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva
6.088.019c vibhīṣaṇāya cikṣepa rākṣasendraḥ pratāpavān
6.088.020a aprāptām eva tāṃ bāṇais tribhiś ciccheda lakṣmaṇaḥ
6.088.020c athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe
6.088.021a sa papāta tridhā chinnā śaktiḥ kāñcanamālinī
6.088.021c savisphuliṅgā jvalitā maholkeva divaś cyutā
6.088.022a tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām
6.088.022c jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā
6.088.023a sā veginā balavatā rāvaṇena durātmanā
6.088.023c jajvāla sumahāghorā śakrāśanisamaprabhā
6.088.024a etasminn antare vīro lakṣmaṇas taṃ vibhīṣaṇam
6.088.024c prāṇasaṃśayam āpannaṃ tūrṇam evābhyapadyata
6.088.025a taṃ vimokṣayituṃ vīraś cāpam āyamya lakṣmaṇaḥ
6.088.025c rāvaṇaṃ śaktihastaṃ taṃ śaravarṣair avākirat
6.088.026a kīryamāṇaḥ śaraugheṇa visṛṣṭtena mahātmanā
6.088.026c na prahartuṃ manaś cakre vimukhīkṛtavikramaḥ
6.088.027a mokṣitaṃ bhrātaraṃ dṛṣṭvā lakṣmaṇena sa rāvaṇaḥ
6.088.027c lakṣmaṇābhimukhas tiṣṭhann idaṃ vacanam abravīt
6.088.028a mokṣitas te balaślāghin yasmād evaṃ vibhīṣaṇaḥ
6.088.028c vimucya rākṣasaṃ śaktis tvayīyaṃ vinipātyate
6.088.029a eṣā te hṛdayaṃ bhittvā śaktir lohitalakṣaṇā
6.088.029c madbāhuparighotsṛṣṭā prāṇān ādāya yāsyati
6.088.030a ity evam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām
6.088.030c mayena māyāvihitām amoghāṃ śatrughātinīm
6.088.031a lakṣmaṇāya samuddiśya jvalantīm iva tejasā
6.088.031c rāvaṇaḥ paramakruddhaś cikṣepa ca nanāda ca
6.088.032a sā kṣiptā bhīmavegena śakrāśanisamasvanā
6.088.032c śaktir abhyapatad vegāl lakṣmaṇaṃ raṇamūrdhani
6.088.033a tām anuvyāharac chaktim āpatantīṃ sa rāghavaḥ
6.088.033c svastyas tu lakṣmaṇāyeti moghā bhava hatodyamā
6.088.034a nyapatat sā mahāvegā lakṣmaṇasya mahorasi
6.088.034c jihvevoragarājasya dīpyamānā mahādyutiḥ
6.088.035a tato rāvaṇavegena sudūram avagāḍhayā
6.088.035c śaktyā nirbhinnahṛdayaḥ papāta bhuvi lakṣmaṇaḥ
6.088.036a tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ
6.088.036c bhrātṛsnehān mahātejā viṣaṇṇahṛdayo 'bhavat
6.088.037a sa muhūrtam anudhyāya bāṣpavyākulalocanaḥ
6.088.037c babhūva saṃrabdhataro yugānta iva pāvakaḥ
6.088.038a na viṣādasya kālo 'yam iti saṃcintya rāghavaḥ
6.088.038c cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ
6.088.039a sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave
6.088.039c lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam
6.088.040a tām api prahitāṃ śaktiṃ rāvaṇena balīyasā
6.088.040c yatnatas te hariśreṣṭhā na śekur avamarditum
6.088.040e arditāś caiva bāṇaughaiḥ kṣiprahastena rakṣasā
6.088.041a saumitriṃ sā vinirbhidya praviṣṭā dharaṇītalam
6.088.041c tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām
6.088.041e babhañja samare kruddho balavad vicakarṣa ca
6.088.042a tasya niṣkarṣataḥ śaktiṃ rāvaṇena balīyasā
6.088.042c śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ
6.088.043a acintayitvā tān bāṇān samāśliṣyā ca lakṣmaṇam
6.088.043c abravīc ca hanūmantaṃ sugrīvaṃ caiva rāghavaḥ
6.088.043e lakṣmaṇaṃ parivāryeha tiṣṭhadhvaṃ vānarottamāḥ
6.088.044a parākramasya kālo 'yaṃ saṃprāpto me cirepsitaḥ
6.088.044c pāpātmāyaṃ daśagrīvo vadhyatāṃ pāpaniścayaḥ
6.088.044e kāṅkṣitaḥ stokakasyeva gharmānte meghadarśanam
6.088.045a asmin muhūrte nacirāt satyaṃ pratiśṛṇomi vaḥ
6.088.045c arāvaṇam arāmaṃ vā jagad drakṣyatha vānarāḥ
6.088.046a rājyanāśaṃ vane vāsaṃ daṇḍake paridhāvanam
6.088.046c vaidehyāś ca parāmarśaṃ rakṣobhiś ca samāgamam
6.088.047a prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam
6.088.047c adya sarvam ahaṃ tyakṣye hatvā taṃ rāvaṇaṃ raṇe
6.088.048a yadarthaṃ vānaraṃ sainyaṃ samānītam idaṃ mayā
6.088.048c sugrīvaś ca kṛto rājye nihatvā vālinaṃ raṇe
6.088.049a yadarthaṃ sāgaraḥ krāntaḥ setur baddhaś ca sāgare
6.088.049c so 'yam adya raṇe pāpaś cakṣurviṣayam āgataḥ
6.088.050a cakṣurviṣayam āgamya nāyaṃ jīvitum arhati
6.088.050c dṛṣṭiṃ dṛṣṭiviṣasyeva sarpasya mama rāvaṇaḥ
6.088.051a svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ
6.088.051c āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca
6.088.052a adya rāmasya rāmatvaṃ paśyantu mama saṃyuge
6.088.052c trayo lokāḥ sagandharvāḥ sadevāḥ sarṣicāraṇāḥ
6.088.053a adya karma kariṣyāmi yal lokāḥ sacarācarāḥ
6.088.053c sadevāḥ kathayiṣyanti yāvad bhūmir dhariṣyati
6.088.054a evam uktvā śitair bāṇais taptakāñcanabhūṣaṇaiḥ
6.088.054c ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ
6.088.055a atha pradīptair nārācair musalaiś cāpi rāvaṇaḥ
6.088.055c abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ
6.088.056a rāmarāvaṇamuktānām anyonyam abhinighnatām
6.088.056c śarāṇāṃ ca śarāṇāṃ ca babhūva tumulaḥ svanaḥ
6.088.057a te bhinnāś ca vikīrṇāś ca rāmarāvaṇayoḥ śarāḥ
6.088.057c antarikṣāt pradīptāgrā nipetur dharaṇītale
6.088.058a tayor jyātalanirghoṣo rāmarāvaṇayor mahān
6.088.058c trāsanaḥ sarvabūtānāṃ sa babhūvādbhutopamaḥ
6.088.059a sa kīryamāṇaḥ śarajālavṛṣṭibhir; mahātmanā dīptadhanuṣmatārditaḥ
6.088.059c bhayāt pradudrāva sametya rāvaṇo; yathānilenābhihato balāhakaḥ
6.089.001a sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ
6.089.001c visṛjan eva bāṇaughān suṣeṇaṃ vākyam abravīt
6.089.002a eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau
6.089.002c sarpavad veṣṭate vīro mama śokam udīrayan
6.089.003a śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama
6.089.003c paśyato mama kā śaktir yoddhuṃ paryākulātmanaḥ
6.089.004a ayaṃ sa samaraślāghī bhrātā me śubhalakṣaṇaḥ
6.089.004c yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena vā
6.089.005a lajjatīva hi me vīryaṃ bhraśyatīva karād dhanuḥ
6.089.005c sāyakā vyavasīdanti dṛṣṭir bāṣpavaśaṃ gatā
6.089.005e cintā me vardhate tīvrā mumūrṣā copajāyate
6.089.006a bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā
6.089.006c paraṃ viṣādam āpanno vilalāpākulendriyaḥ
6.089.007a na hi yuddhena me kāryaṃ naiva prāṇair na sītayā
6.089.007c bhrātaraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ raṇapāṃsuṣu
6.089.008a kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate
6.089.008c yatrāyaṃ nihataḥ śete raṇamūrdhani lakṣmaṇaḥ
6.089.009a rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt
6.089.009c na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ
6.089.010a na cāsya vikṛtaṃ vaktraṃ nāpi śyāmaṃ na niṣprabham
6.089.010c suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate
6.089.011a padmaraktatalau hastau suprasanne ca locane
6.089.011c evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate
6.089.011e māṃ viṣādaṃ kṛtvā vīra saprāṇo 'yam ariṃdama
6.089.012a ākhyāsyate prasuptasya srastagātrasya bhūtale
6.089.012c socchvāsaṃ hṛdayaṃ vīra kampamānaṃ muhur muhuḥ
6.089.013a evam uktvā tu vākyajñaḥ suṣeṇo rāghavaṃ vacaḥ
6.089.013c samīpastham uvācedaṃ hanūmantam abhitvaran
6.089.014a saumya śīghram ito gatvā śailam oṣadhiparvatam
6.089.014c pūrvaṃ hi kathito yo 'sau vīra jāmbavatā śubhaḥ
6.089.015a dakṣiṇe śikhare tasya jātām oṣadhim ānaya
6.089.015c viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām
6.089.016a sauvarṇakaraṇīṃ cāpi tathā saṃjīvanīm api
6.089.016c saṃdhānakaraṇīṃ cāpi gatvā śīghram ihānaya
6.089.016e saṃjīvanārthaṃ vīrasya lakṣmaṇasya mahātmanaḥ
6.089.017a ity evam ukto hanumān gatvā cauṣadhiparvatam
6.089.017c cintām abhyagamac chrīmān ajānaṃs tā mahauṣadhīḥ
6.089.018a tasya buddhiḥ samutpannā māruter amitaujasaḥ
6.089.018c idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ
6.089.019a agṛhya yadi gacchāmi viśalyakaraṇīm aham
6.089.019c kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet
6.089.020a iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ
6.089.020c utpapāta gṛhītvā tu hanūmāñ śikharaṃ gireḥ
6.089.021a oṣadhīr nāvagachāmi tā ahaṃ haripuṃgava
6.089.021c tad idaṃ śikharaṃ kṛtsnaṃ gires tasyāhṛtaṃ mayā
6.089.022a evaṃ kathayamānaṃ taṃ praśasya pavanātmajam
6.089.022c suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ
6.089.023a tataḥ saṃkṣodayitvā tām oṣadhiṃ vānarottamaḥ
6.089.023c lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ
6.089.024a saśalyaḥ sa samāghrāya lakṣmaṇaḥ paravīrahā
6.089.024c viśalyo virujaḥ śīghram udatiṣṭhan mahītalāt
6.089.025a samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam
6.089.025c sādhu sādhv iti suprītāḥ suṣeṇaṃ pratyapūjayan
6.089.026a ehy ehīty abravīd rāmo lakṣmaṇaṃ paravīrahā
6.089.026c sasvaje snehagāḍhaṃ ca bāṣpaparyākulekṣaṇaḥ
6.089.027a abravīc ca pariṣvajya saumitriṃ rāghavas tadā
6.089.027c diṣṭyā tvāṃ vīra paśyāmi maraṇāt punar āgatam
6.089.028a na hi me jīvitenārthaḥ sītayā ca jayena vā
6.089.028c ko hi me jīvitenārthas tvayi pañcatvam āgate
6.089.029a ity evaṃ vadatas tasya rāghavasya mahātmanaḥ
6.089.029c khinnaḥ śithilayā vācā lakṣmaṇo vākyam abravīt
6.089.030a tāṃ pratijñāṃ pratijñāya purā satyaparākrama
6.089.030c laghuḥ kaś cid ivāsattvo naivaṃ vaktum ihārhasi
6.089.031a na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha
6.089.031c lakṣmaṇaṃ hi mahat tv asya pratijñāparipālanam
6.089.032a nairāśyam upagantuṃ te tad alaṃ matkṛte 'nagha
6.089.032c vadhena rāvaṇasyādya pratijñām anupālaya
6.089.033a na jīvan yāsyate śatrus tava bāṇapathaṃ gataḥ
6.089.033c nardatas tīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ
6.089.034a ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ
6.089.034c yāvad astaṃ na yāty eṣa kṛtakarmā divākaraḥ
6.090.001a lakṣmaṇena tu tad vākyam uktaṃ śrutvā sa rāghavaḥ
6.090.001c rāvaṇāya śarān ghorān visasarja camūmukhe
6.090.002a daśagrīvo rathasthas tu rāmaṃ vajropamaiḥ śaraiḥ
6.090.002c ājaghāna mahāghorair dhārābhir iva toyadaḥ
6.090.003a dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ
6.090.003c nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ
6.090.004a bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ
6.090.004c na samaṃ yuddham ity āhur devagandharvadānavāḥ
6.090.005a tataḥ kāñcanacitrāṅgaḥ kiṃkiṇīśatabhūṣitaḥ
6.090.005c taruṇādityasaṃkāśo vaidūryamayakūbaraḥ
6.090.006a sadaśvaiḥ kāñcanāpīḍair yuktaḥ śvetaprakīrṇakaiḥ
6.090.006c haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ
6.090.007a rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ
6.090.007c abhyavartata kākutstham avatīrya triviṣṭapāt
6.090.008a abravīc ca tadā rāmaṃ sapratodo rathe sthitaḥ
6.090.008c prāñjalir mātalir vākyaṃ sahasrākṣasya sārathiḥ
6.090.009a sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te
6.090.009c dattas tava mahāsattva śrīmāñ śatrunibarhaṇaḥ
6.090.010a idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham
6.090.010c śarāś cādityasaṃkāśāḥ śaktiś ca vimalā śitāḥ
6.090.011a āruhyemaṃ rathaṃ vīra rākṣasaṃ jahi rāvaṇam
6.090.011c mayā sārathinā rāma mahendra iva dānavān
6.090.012a ity uktaḥ sa parikramya rathaṃ tam abhivādya ca
6.090.012c āruroha tadā rāmo lokāṃl lakṣmyā virājayan
6.090.013a tad babhūvādbhutaṃ yuddhaṃ dvairathaṃ lomaharṣaṇam
6.090.013c rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ
6.090.014a sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ
6.090.014c astraṃ rākṣasarājasya jaghāna paramāstravit
6.090.015a astraṃ tu paramaṃ ghoraṃ rākṣasaṃ rākasādhipa
6.090.015c sasarja paramakruddhaḥ punar eva niśācaraḥ
6.090.016a te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ
6.090.016c abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ
6.090.017a te dīptavadanā dīptaṃ vamanto jvalanaṃ mukhaiḥ
6.090.017c rāmam evābhyavartanta vyāditāsyā bhayānakāḥ
6.090.018a tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ
6.090.018c diśaś ca saṃtatāḥ sarvāḥ pradiśaś ca samāvṛtāḥ
6.090.019a tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave
6.090.019c astraṃ gārutmataṃ ghoraṃ prāduścakre bhayāvaham
6.090.020a te rāghavadhanurmuktā rukmapuṅkhāḥ śikhiprabhāḥ
6.090.020c suparṇāḥ kāñcanā bhūtvā viceruḥ sarpaśatravaḥ
6.090.021a te tān sarvāñ śarāñ jaghnuḥ sarparūpān mahājavān
6.090.021c suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ
6.090.022a astre pratihate kruddho rāvaṇo rākṣasādhipaḥ
6.090.022c abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ
6.090.023a tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam
6.090.023c ardayitvā śaraugheṇa mātaliṃ pratyavidhyata
6.090.024a pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam
6.090.024c aindrān abhijaghānāśvāñ śarajālena rāvaṇaḥ
6.090.025a viṣedur devagandharvā dānavāś cāraṇaiḥ saha
6.090.025c rāmam ārtaṃ tadā dṛṣṭvā siddhāś ca paramarṣayaḥ
6.090.026a vyathitā vānarendrāś ca babhūvuḥ savibhīṣaṇāḥ
6.090.026c rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā
6.090.027a prājāpatyaṃ ca nakṣatraṃ rohiṇīṃ śaśinaḥ priyām
6.090.027c samākramya budhas tasthau prajānām aśubhāvahaḥ
6.090.028a sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ
6.090.028c utpapāta tadā kruddhaḥ spṛśann iva divākaram
6.090.029a śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ
6.090.029c adṛśyata kabandhāṅgaḥ saṃsakto dhūmaketunā
6.090.030a kosalānāṃ ca nakṣatraṃ vyaktam indrāgnidaivatam
6.090.030c ākramyāṅgārakas tasthau viśākhām api cāmbare
6.090.031a daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ
6.090.031c adṛśyata daśagrīvo maināka iva parvataḥ
6.090.032a nirasyamāno rāmas tu daśagrīveṇa rakṣasā
6.090.032c nāśakad abhisaṃdhātuṃ sāyakān raṇamūrdhani
6.090.033a sa kṛtvā bhrukuṭīṃ kruddhaḥ kiṃ cit saṃraktalocanaḥ
6.090.033c jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā
6.091.001a tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ
6.091.001c sarvabhūtāni vitreṣuḥ prākampata ca medinī
6.091.002a siṃhaśārdūlavāñ śailaḥ saṃcacālācaladrumaḥ
6.091.002c babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ
6.091.003a khagāś ca kharanirghoṣā gagane paruṣasvanāḥ
6.091.003c autpātikā vinardantaḥ samantāt paricakramuḥ
6.091.004a rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃś ca sudāruṇān
6.091.004c vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam
6.091.005a vimānasthās tadā devā gandharvāś ca mahoragāḥ
6.091.005c ṛṣidānavadaityāś ca garutmantaś ca khecarāḥ
6.091.006a dadṛśus te tadā yuddhaṃ lokasaṃvartasaṃsthitam
6.091.006c nānāpraharaṇair bhīmaiḥ śūrayoḥ saṃprayudhyatoḥ
6.091.007a ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ
6.091.007c prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat
6.091.008a daśagrīvaṃ jayety āhur asurāḥ samavasthitāḥ
6.091.008c devā rāmam athocus te tvaṃ jayeti punaḥ punaḥ
6.091.009a etasminn antare krodhād rāghavasya sa rāvaṇaḥ
6.091.009c prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat
6.091.010a vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam
6.091.010c śailaśṛṅganibhaiḥ kūṭaiś citaṃ dṛṣṭibhayāvaham
6.091.011a sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam
6.091.011c atiraudram anāsādyaṃ kālenāpi durāsadam
6.091.012a trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā
6.091.012c pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ
6.091.013a tac chūlaṃ paramakruddho madhye jagrāha vīryavān
6.091.013c anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ
6.091.014a samudyamya mahākāyo nanāda yudhi bhairavam
6.091.014c saṃraktanayano roṣāt svasainyam abhiharṣayan
6.091.015a pṛthivīṃ cāntarikṣaṃ ca diśaś ca pradiśas tathā
6.091.015c prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ
6.091.016a atinādasya nādena tena tasya durātmanaḥ
6.091.016c sarvabhūtāni vitreṣuḥ sāgaraś ca pracukṣubhe
6.091.017a sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat
6.091.017c vinadya sumahānādaṃ rāmaṃ paruṣam abravīt
6.091.018a śūlo 'yaṃ vajrasāras te rāma roṣān mayodyataḥ
6.091.018c tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati
6.091.019a rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe
6.091.019c tvāṃ nihatya raṇaślāghin karomi tarasā samam
6.091.020a tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava
6.091.020c evam uktvā sa cikṣepa tac chūlaṃ rākṣasādhipaḥ
6.091.021a āpatantaṃ śaraugheṇa vārayām āsa rāghavaḥ
6.091.021c utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ
6.091.022a nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān
6.091.022c rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ
6.091.023a tān dṛṣṭvā bhasmasād bhūtāñ śūlasaṃsparśacūrṇitān
6.091.023c sāyakān antarikṣasthān rāghavaḥ krodham āharat
6.091.024a sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām
6.091.024c jagrāha paramakruddho rāghavo raghunandanaḥ
6.091.025a sā tolitā balavatā śaktir ghaṇṭākṛtasvanā
6.091.025c nabhaḥ prajvālayām āsa yugāntoklena saprabhā
6.091.026a sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha
6.091.026c bhinnaḥ śaktyā mahāñ śūlo nipapāta gatadyutiḥ
6.091.027a nirbibheda tato bāṇair hayān asya mahājavān
6.091.027c rāmas tīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ
6.091.028a nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ
6.091.028c rāghavaḥ paramāyatto lalāṭe patribhis tribhiḥ
6.091.029a sa śarair bhinnasarvāṅgo gātraprasruta śoṇitaḥ
6.091.029c rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau
6.091.030a sa rāmabāṇair atividdhagātro; niśācarendraḥ kṣatajārdragātraḥ
6.091.030c jagāma khedaṃ ca samājamadhye; krodhaṃ ca cakre subhṛśaṃ tadānīm
6.092.001a sa tu tena tadā krodhāt kākutsthenārdito raṇe
6.092.001c rāvaṇaḥ samaraślāghī mahākrodham upāgamat
6.092.002a sa dīptanayano roṣāc cāpam āyamya vīryavān
6.092.002c abhyardayat susaṃkruddho rāghavaṃ paramāhave
6.092.003a bāṇadhārā sahasrais tu sa toyada ivāmbarāt
6.092.003c rāghavaṃ rāvaṇo bāṇais taṭākam iva pūrayat
6.092.004a pūritaḥ śarajālena dhanurmuktena saṃyuge
6.092.004c mahāgirir ivākampyaḥ kākustho na prakampate
6.092.005a sa śaraiḥ śarajālāni vārayan samare sthitaḥ
6.092.005c gabhastīn iva sūryasya pratijagrāha vīryavān
6.092.006a tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ
6.092.006c nijaghānorasi kruddho rāghavasya mahātmanaḥ
6.092.007a sa śoṇita samādigdhaḥ samare lakṣmaṇāgrajaḥ
6.092.007c dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ
6.092.008a śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān
6.092.008c kākutsthaḥ sumahātejā yugāntādityavarcasaḥ
6.092.009a tato 'nyonyaṃ susaṃrabdhāv ubhau tau rāmarāvaṇau
6.092.009c śarāndhakāre samare nopālakṣayatāṃ tadā
6.092.010a tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ
6.092.010c uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ
6.092.011a mama bhāryā janasthānād ajñānād rākṣasādhama
6.092.011c hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān
6.092.012a mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane
6.092.012c vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase
6.092.013a strīṣu śūra vināthāsu paradārābhimarśake
6.092.013c kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase
6.092.014a bhinnamaryāda nirlajja cāritreṣv anavasthita
6.092.014c darpān mṛtyum upādāya śūro 'ham iti manyase
6.092.015a śūreṇa dhanadabhrātrā balaiḥ samuditena ca
6.092.015c ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā
6.092.016a utsekenābhipannasya garhitasyāhitasya ca
6.092.016c karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam
6.092.017a śūro 'ham iti cātmānam avagacchasi durmate
6.092.017c naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ
6.092.018a yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt
6.092.018c bhrātaraṃ tu kharaṃ paśyes tadā matsāyakair hataḥ
6.092.019a diṣṭyāsi mama duṣṭātmaṃś cakṣurviṣayam āgataḥ
6.092.019c adya tvāṃ sāyakais tīkṣṇair nayāmi yamasādanam
6.092.020a adya te maccharaiś chinnaṃ śiro jvalitakuṇḍalam
6.092.020c kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu
6.092.021a nipatyorasi gṛdhrās te kṣitau kṣiptasya rāvaṇa
6.092.021c pibantu rudhiraṃ tarṣād bāṇaśalyāntarothitam
6.092.022a adya madbāṇābhinnasya gatāsoḥ patitasya te
6.092.022c karṣantv antrāṇi patagā garutmanta ivoragān
6.092.023a ity evaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ
6.092.023c rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat
6.092.024a babhūva dviguṇaṃ vīryaṃ balaṃ harṣaś ca saṃyuge
6.092.024c rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ
6.092.025a prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ
6.092.025c praharṣāc ca mahātejāḥ śīghrahastataro 'bhavat
6.092.026a śubhāny etāni cihnāni vijñāyātmagatāni saḥ
6.092.026c bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt
6.092.027a harīṇāṃ cāśmanikaraiḥ śaravarṣaiś ca rāghavāt
6.092.027c hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat
6.092.028a yadā ca śastraṃ nārebhe na vyakarṣac charāsanam
6.092.028c nāsya pratyakarod vīryaṃ viklavenāntarātmanā
6.092.029a kṣiptāś cāpi śarās tena śastrāṇi vividhāni ca
6.092.029c na raṇārthāya vartante mṛtyukāle 'bhivartataḥ
6.092.030a sūtas tu rathanetāsya tadavasthaṃ nirīkṣya tam
6.092.030c śanair yuddhād asaṃbhānto rathaṃ tasyāpavāhayat
6.093.001a sa tu mohāt susaṃkruddhaḥ kṛtāntabalacoditaḥ
6.093.001c krodhasaṃraktanayano rāvaṇo sūtam abravīt
6.093.002a hīnavīryam ivāśaktaṃ pauruṣeṇa vivarjitam
6.093.002c bhīruṃ laghum ivāsattvaṃ vihīnam iva tejasā
6.093.003a vimuktam iva māyābhir astrair iva bahiṣkṛtam
6.093.003c mām avajñāya durbuddhe svayā buddhyā viceṣṭase
6.093.004a kimarthaṃ mām avajñāya macchandam anavekṣya ca
6.093.004c tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ
6.093.005a tvayādya hi mamānārya cirakālasamārjitam
6.093.005c yaśo vīryaṃ ca tejaś ca pratyayaś ca vināśitha
6.093.006a śatroḥ prakhyātavīryasya rañjanīyasya vikramaiḥ
6.093.006c paśyato yuddhalubdho 'haṃ kṛtaḥ kāpuruṣas tvayā
6.093.007a yas tvaṃ ratham imaṃ mohān na codvahasi durmate
6.093.007c satyo 'yaṃ pratitarko me pareṇa tvam upaskṛtaḥ
6.093.008a na hīdaṃ vidyate karma suhṛdo hitakāṅkṣiṇaḥ
6.093.008c ripūṇāṃ sadṛśaṃ caitan na tvayaitat svanuṣṭhitam
6.093.009a nivartaya rathaṃ śīghraṃ yāvan nāpaiti me ripuḥ
6.093.009c yadi vāpy uṣito 'si tvaṃ smaryante yadi vā guṇāḥ
6.093.010a evaṃ paruṣam uktas tu hitabuddhir abuddhinā
6.093.010c abravīd rāvaṇaṃ sūto hitaṃ sānunayaṃ vacaḥ
6.093.011a na bhīto 'smi na mūḍho 'smi nopajapto 'smi śatrubhiḥ
6.093.011c na pramatto na niḥsneho vismṛtā na ca satkriyā
6.093.012a mayā tu hitakāmena yaśaś ca parirakṣatā
6.093.012c snehapraskannamanasā priyam ity apriyaṃ kṛtam
6.093.013a nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam
6.093.013c kaś cil laghur ivānāryo doṣato gantum arhasi
6.093.014a śrūyatām abhidhāsyāmi yannimittaṃ mayā rathaḥ
6.093.014c nadīvega ivāmbhobhiḥ saṃyuge vinivartitaḥ
6.093.015a śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā
6.093.015c na hi te vīra saumukhyaṃ praharṣaṃ vopadhāraye
6.093.016a rathodvahanakhinnāś ca ta ime rathavājinaḥ
6.093.016c dīnā gharmapariśrāntā gāvo varṣahatā iva
6.093.017a nimittāni ca bhūyiṣṭhaṃ yāni prādurbhavanti naḥ
6.093.017c teṣu teṣv abhipanneṣu lakṣayāmy apradakṣiṇam
6.093.018a deśakālau ca vijñeyau lakṣmaṇānīṅgitāni ca
6.093.018c dainyaṃ harṣaś ca khedaś ca rathinaś ca balābalam
6.093.019a sthalanimnāni bhūmeś ca samāni viṣamāṇi ca
6.093.019c yuddhakālaś ca vijñeyaḥ parasyāntaradarśanam
6.093.020a upayānāpayāne ca sthānaṃ pratyapasarpaṇam
6.093.020c sarvam etad rathasthena jñeyaṃ rathakuṭumbinā
6.093.021a tava viśrāmahetos tu tathaiṣāṃ rathavājinām
6.093.021c raudraṃ varjayatā khedaṃ kṣamaṃ kṛtam idaṃ mayā
6.093.022a na mayā svecchayā vīra ratho 'yam apavāhitaḥ
6.093.022c bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho
6.093.023a ājñāpaya yathātattvaṃ vakṣyasy ariniṣūdana
6.093.023c tat kariṣyāmy ahaṃ vīraṃ gatānṛṇyena cetasā
6.093.024a saṃtuṣṭas tena vākyena rāvaṇas tasya sāratheḥ
6.093.024c praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam
6.093.025a rathaṃ śīghram imaṃ sūta rāghavābhimukhaṃ kuru
6.093.025c nāhatvā samare śatrūn nivartiṣyati rāvaṇaḥ
6.093.026a evam uktvā tatas tuṣṭo rāvaṇo rākṣaseśvaraḥ
6.093.026c dadau tasya śubhaṃ hy ekaṃ hastābharaṇam uttamam
6.093.027a tato drutaṃ rāvaṇavākyacoditaḥ; pracodayām āsa hayān sa sārathiḥ
6.093.027c sa rākṣasendrasya tato mahārathaḥ; kṣaṇena rāmasya raṇāgrato 'bhavat
6.094.001a tam āpatantaṃ sahasā svanavantaṃ mahādhvajam
6.094.001c rathaṃ rākṣasarājasya nararājo dadarśa ha
6.094.002a kṛṣṇavājisamāyuktaṃ yuktaṃ raudreṇa varcasā
6.094.002c taḍitpatākāgahanaṃ darśitendrāyudhāyudham
6.094.002e śaradhārā vimuñcantaṃ dhārāsāram ivānbudam
6.094.003a taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ
6.094.003c girer vajrābhimṛṣṭasya dīryataḥ sadṛśasvanam
6.094.003e uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim
6.094.004a mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ
6.094.004c yathāpasavyaṃ patatā vegena mahatā punaḥ
6.094.004e samare hantum ātmānaṃ tathānena kṛtā matiḥ
6.094.005a tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ
6.094.005c vidhvaṃsayitum icchāmi vāyur megham ivotthitam
6.094.006a aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam
6.094.006c raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam
6.094.007a kāmaṃ na tvaṃ samādheyaḥ puraṃdararathocitaḥ
6.094.007c yuyutsur aham ekāgraḥ smāraye tvāṃ na śikṣaye
6.094.008a parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ
6.094.008c pracodayām āsa rathaṃ surasārathisattamaḥ
6.094.009a apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham
6.094.009c cakrotkṣiptena rajasā rāvaṇaṃ vyavadhūnayat
6.094.010a tataḥ kruddho daśagrīvas tāmravisphāritekṣaṇaḥ
6.094.010c rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat
6.094.011a dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan
6.094.011c jagrāha sumahāvegam aindraṃ yudhi śarāsanam
6.094.011e śarāṃś ca sumahātejāḥ sūryaraśmisamaprabhān
6.094.012a tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ
6.094.012c parasparābhimukhayor dṛptayor iva siṃhayoḥ
6.094.013a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
6.094.013c samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ
6.094.014a samutpetur athotpātā dāruṇā lomaharṣaṇāḥ
6.094.014c rāvaṇasya vināśāya rāghavasya jayāya ca
6.094.015a vavarṣa rudhiraṃ devo rāvaṇasya rathopari
6.094.015c vātā maṇḍalinas tīvrā apasavyaṃ pracakramuḥ
6.094.016a mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale
6.094.016c yena yena ratho yāti tena tena pradhāvati
6.094.017a saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā
6.094.017c dṛśyate saṃpradīteva divase 'pi vasuṃdharā
6.094.018a sanirghātā maholkāś ca saṃpracetur mahāsvanāḥ
6.094.018c viṣādayantyo rakṣāṃsi rāvaṇasya tadāhitāḥ
6.094.019a rāvaṇaś ca yatas tatra pracacāla vasuṃdharā
6.094.019c rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ
6.094.020a tāmrāḥ pītāḥ sitāḥ śvetāḥ patitāḥ sūryaraśmayaḥ
6.094.020c dṛśyante rāvaṇasyāṅge parvatasyeva dhātavaḥ
6.094.021a gṛdhrair anugatāś cāsya vamantyo jvalanaṃ mukhaiḥ
6.094.021c praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ
6.094.022a pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran
6.094.022c tasya rākṣasarājasya kurvan dṛṣṭivilopanam
6.094.023a nipetur indrāśanayaḥ sainye cāsya samantataḥ
6.094.023c durviṣahya svanā ghorā vinā jaladharasvanam
6.094.024a diśaś ca pradiśaḥ sarvā babhūvus timirāvṛtāḥ
6.094.024c pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat
6.094.025a kurvantyaḥ kalahaṃ ghoraṃ sārikās tadrathaṃ prati
6.094.025c nipetuḥ śataśas tatra dāruṇā dāruṇasvanāḥ
6.094.026a jaghanebhyaḥ sphuliṅgāṃś ca netrebhyo 'śrūṇi saṃtatam
6.094.026c mumucus tasya turagās tulyam agniṃ ca vāri ca
6.094.027a evaṃ prakārā bahavaḥ samutpātā bhayāvahāḥ
6.094.027c rāvaṇasya vināśāya dāruṇāḥ saṃprajajñire
6.094.028a rāmasyāpi nimittāni saumyāni ca śivāni ca
6.094.028c babhūvur jayaśaṃsīni prādurbhūtāni sarvaśaḥ
6.094.029a tato nirīkṣyātmagatāni rāghavo; raṇe nimittāni nimittakovidaḥ
6.094.029c jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ; cakāra yuddhe 'bhyadhikaṃ ca vikramam
6.095.001a tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayos tadā
6.095.001c sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham
6.095.002a tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam
6.095.002c pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata
6.095.003a saṃprayuddhau tato dṛṣṭvā balavan nararākṣasau
6.095.003c vyākṣiptahṛdayāḥ sarve paraṃ vismayam āgatāḥ
6.095.004a nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ
6.095.004c tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam
6.095.005a rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam
6.095.005c paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau
6.095.006a tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau
6.095.006c kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat
6.095.007a jetavyam iti kākutstho martavyam iti rāvaṇaḥ
6.095.007c dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā
6.095.008a tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān
6.095.008c mumoca dhvajam uddiśya rāghavasya rathe sthitam
6.095.009a te śarās tam anāsādya puraṃdararathadhvajam
6.095.009c raktaśaktiṃ parāmṛśya nipetur dharaṇītale
6.095.010a tato rāmo 'bhisaṃkruddhaś cāpam āyamya vīryavān
6.095.010c kṛtapratikṛtaṃ kartuṃ manasā saṃpracakrame
6.095.011a rāvaṇadhvajam uddiśya mumoca niśitaṃ śaram
6.095.011c mahāsarpam ivāsahyaṃ jvalantaṃ svena tejasā
6.095.012a jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ
6.095.012c sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ
6.095.013a dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ
6.095.013c krodhajenāgninā saṃkhye pradīpta iva cābhavat
6.095.014a sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman
6.095.014c rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ
6.095.015a te viddhā harayas tasya nāskhalan nāpi babhramuḥ
6.095.015c babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ
6.095.016a teṣām asaṃbhramaṃ dṛṣṭvā vājināṃ rāvaṇas tadā
6.095.016c bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha
6.095.017a gadāś ca parighāṃś caiva cakrāṇi musalāni ca
6.095.017c giriśṛṅgāṇi vṛkṣāṃś ca tathā śūlaparaśvadhān
6.095.018a māyā vihitam etat tu śastravarṣam apātayat
6.095.018c sahasraśas tato bāṇān aśrāntahṛdayodyamaḥ
6.095.019a tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam
6.095.019c durdharṣam abhavad yuddhe naikaśastramayaṃ mahat
6.095.020a vimucya rāghavarathaṃ samantād vānare bale
6.095.020c sāyakair antarikṣaṃ ca cakārāśu nirantaram
6.095.020e mumoca ca daśagrīvo niḥsaṅgenāntarātmanā
6.095.021a vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe
6.095.021c prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān
6.095.022a sa mumoca tato bāṇān raṇe śatasahasraśaḥ
6.095.022c tān dṛṣṭvā rāvaṇaś cakre svaśaraiḥ khaṃ nirantaram
6.095.023a tatas tābhyāṃ prayuktena śaravarṣeṇa bhāsvatā
6.095.023c śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram
6.095.024a nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ
6.095.024c tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe
6.095.025a prāyudhyetām avicchinnam asyantau savyadakṣiṇam
6.095.025c cakratus tau śaraughais tu nirucchvāsam ivāmbaram
6.095.026a rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ
6.095.026c jaghnatus tau tadānyonyaṃ kṛtānukṛtakāriṇau
6.096.001a tau tathā yudhyamānau tu samare rāmarāvaṇau
6.096.001c dadṛśuḥ sarvabhūtāni vismitenāntarātmanā
6.096.002a ardayantau tu samare tayos tau syandanottamau
6.096.002c parasparavadhe yuktau ghorarūpau babhūvatuḥ
6.096.003a maṇḍalāni ca vīthīś ca gatapratyāgatāni ca
6.096.003c darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim
6.096.004a ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ
6.096.004c gativegaṃ samāpannau pravartana nivartane
6.096.005a kṣipatoḥ śarajālāni tayos tau syandanottamau
6.096.005c ceratuḥ saṃyugamahīṃ sāsārau jaladāv iva
6.096.006a darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe
6.096.006c parasparasyābhimukhau punar eva ca tasthatuḥ
6.096.007a dhuraṃ dhureṇa rathayor vaktraṃ vaktreṇa vājinām
6.096.007c patākāś ca patākābhiḥ sameyuḥ sthitayos tadā
6.096.008a rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ
6.096.008c caturbhiś caturo dīptān hayān pratyapasarpayat
6.096.009a sa krodhavaśam āpanno hayānām apasarpaṇe
6.096.009c mumoca niśitān bāṇān rāghavāya niśācaraḥ
6.096.010a so 'tividdho balavatā daśagrīveṇa rāghavaḥ
6.096.010c jagāma na vikāraṃ ca na cāpi vyathito 'bhavat
6.096.011a cikṣepa ca punar bāṇān vajrapātasamasvanān
6.096.011c sārathiṃ vajrahastasya samuddiśya niśācaraḥ
6.096.012a mātales tu mahāvegāḥ śarīre patitāḥ śarāḥ
6.096.012c na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi
6.096.013a tayā dharṣaṇayā kroddho mātaler na tathātmanaḥ
6.096.013c cakāra śarajālena rāghavo vimukhaṃ ripum
6.096.014a viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo 'tha sahasraśaḥ
6.096.014c mumoca rāghavo vīraḥ sāyakān syandane ripoḥ
6.096.015a gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ
6.096.015c śarāṇāṃ puṅkhavātaiś ca kṣubhitāḥ saptasāgarāḥ
6.096.016a kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ
6.096.016c vyathitāḥ pannagāḥ sarve dānavāś ca sahasraśaḥ
6.096.017a cakampe medinī kṛtsnā saśailavanakānanā
6.096.017c bhāskaro niṣprabhaś cābhūn na vavau cāpi mārutaḥ
6.096.018a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
6.096.018c cintām āpedire sarve sakiṃnaramahoragāḥ
6.096.019a svasti gobrāhmaṇebhyo 'stu lokās tiṣṭhantu śāśvatāḥ
6.096.019c jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram
6.096.020a tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ
6.096.020c saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam
6.096.020e rāvaṇasya śiro 'cchindac chrīmaj jvalitakuṇḍalam
6.096.021a tac chiraḥ patitaṃ bhūmau dṛṣṭaṃ lokais tribhis tadā
6.096.021c tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ
6.096.022a tat kṣipraṃ kṣiprahastena rāmeṇa kṣiprakāriṇā
6.096.022c dvitīyaṃ rāvaṇaśiraś chinnaṃ saṃyati sāyakaiḥ
6.096.023a chinnamātraṃ ca tac chīrṣaṃ punar anyat sma dṛśyate
6.096.023c tad apy aśanisaṃkāśaiś chinnaṃ rāmeṇa sāyakaiḥ
6.096.024a evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām
6.096.024c na caiva rāvaṇasyānto dṛśyate jīvitakṣaye
6.096.025a tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ
6.096.025c mārgaṇair bahubhir yuktaś cintayām āsa rāghavaḥ
6.096.026a mārīco nihato yais tu kharo yais tu sudūṣaṇaḥ
6.096.026c krañcāraṇye virādhas tu kabandho daṇḍakā vane
6.096.027a ta ime sāyakāḥ sarve yuddhe pratyayikā mama
6.096.027c kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ
6.096.028a iti cintāparaś cāsīd apramattaś ca saṃyuge
6.096.028c vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi
6.096.029a rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ
6.096.029c gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe
6.096.030a devadānavayakṣāṇāṃ piśācoragarakṣasām
6.096.030c paśyatāṃ tan mahad yuddhaṃ sarvarātram avartata
6.096.031a naiva ratriṃ na divasaṃ na muhūrtaṃ na cakṣaṇam
6.096.031c rāmarāvaṇayor yuddhaṃ virāmam upagacchati
6.097.001a atha saṃsmārayām āsa rāghavaṃ mātalis tadā
6.097.001c ajānann iva kiṃ vīra tvam enam anuvartase
6.097.002a visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho
6.097.002c vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate
6.097.003a tataḥ saṃsmārito rāmas tena vākyena mātaleḥ
6.097.003c jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam
6.097.004a yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ
6.097.004c brahmadattaṃ mahad bāṇam amoghaṃ yudhi vīryavān
6.097.005a brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā
6.097.005c dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ
6.097.006a yasya vājeṣu pavanaḥ phale pāvakabhāskarau
6.097.006c śarīram ākāśamayaṃ gaurave merumandarau
6.097.007a jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam
6.097.007c tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ
6.097.008a sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā
6.097.008c rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam
6.097.009a dvārāṇāṃ parighāṇāṃ ca girīṇām api bhedanam
6.097.009c nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam
6.097.010a vajrasāraṃ mahānādaṃ nānāsamitidāruṇam
6.097.010c sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam
6.097.011a kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām
6.097.011c nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham
6.097.012a nandanaṃ vānarendrāṇāṃ rakṣasām avasādanam
6.097.012c vājitaṃ vividhair vājaiś cārucitrair garutmataḥ
6.097.013a tam uttameṣuṃ lokānām ikṣvākubhayanāśanam
6.097.013c dviṣatāṃ kīrtiharaṇaṃ praharṣakaram ātmanaḥ
6.097.014a abhimantrya tato rāmas taṃ maheṣuṃ mahābalaḥ
6.097.014c vedaproktena vidhinā saṃdadhe kārmuke balī
6.097.015a sa rāvaṇāya saṃkruddho bhṛśam āyamya kārmukam
6.097.015c cikṣepa param āyattas taṃ śaraṃ marmaghātinam
6.097.016a sa vajra iva durdharṣo vajrabāhuvisarjitaḥ
6.097.016c kṛtānta iva cāvāryo nyapatad rāvaṇorasi
6.097.017a sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ
6.097.017c bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ
6.097.018a rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ
6.097.018c rāvaṇasya haran prāṇān viveśa dharaṇītalam
6.097.019a sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ
6.097.019c kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat
6.097.020a tasya hastād dhatasyāśu kārmukaṃ tat sasāyakam
6.097.020c nipapāta saha prāṇair bhraśyamānasya jīvitāt
6.097.021a gatāsur bhīmavegas tu nairṛtendro mahādyutiḥ
6.097.021c papāta syandanād bhūmau vṛtro vajrahato yathā
6.097.022a taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ
6.097.022c hatanāthā bhayatrastāḥ sarvataḥ saṃpradudruvuḥ
6.097.023a nardantaś cābhipetus tān vānarā drumayodhinaḥ
6.097.023c daśagrīvavadhaṃ dṛṣṭvā vijayaṃ rāghavasya ca
6.097.024a arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt
6.097.024c hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ
6.097.025a tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ
6.097.025c vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham
6.097.026a athāntarikṣe vyanadat saumyas tridaśadundubhiḥ
6.097.026c divyagandhavahas tatra mārutaḥ susukho vavau
6.097.027a nipapātāntarikṣāc ca puṣpavṛṣṭis tadā bhuvi
6.097.027c kirantī rāghavarathaṃ duravāpā manoharāḥ
6.097.028a rāghavas tava saṃyuktā gagane ca viśuśruve
6.097.028c sādhu sādhv iti vāg agryā devatānāṃ mahātmanām
6.097.029a āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha
6.097.029c rāvaṇe nihate raudre sarvalokabhayaṃkare
6.097.030a tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam
6.097.030c cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam
6.097.031a tataḥ prajagmuḥ praśamaṃ marudgaṇā; diśaḥ prasedur vimalaṃ nabho 'bhavat
6.097.031c mahī cakampe na ca mārutā vavuḥ; sthiraprabhaś cāpy abhavad divākaraḥ
6.097.032a tatas tu sugrīvavibhīṣaṇādayaḥ; suhṛdviśeṣāḥ sahalakṣmaṇās tadā
6.097.032c sametya hṛṣṭā vijayena rāghavaṃ; raṇe 'bhirāmaṃ vidhinābhyapūjayan
6.097.033a sa tu nihataripuḥ sthirapratijñaḥ; svajanabalābhivṛto raṇe rarāja
6.097.033c raghukulanṛpanandano mahaujās; tridaśagaṇair abhisaṃvṛto yathendraḥ
6.098.001a rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā
6.098.001c antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ
6.098.002a vāryamāṇāḥ subahuśo vṛṣṭantyaḥ kṣitipāṃsuṣu
6.098.002c vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā
6.098.003a uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ
6.098.003c praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim
6.098.004a āryaputreti vādinyo hā nātheti ca sarvaśaḥ
6.098.004c paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām
6.098.005a tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ
6.098.005c kareṇva iva nardantyo vinedur hatayūthapāḥ
6.098.006a dadṛśus tā mahākāyaṃ mahāvīryaṃ mahādyutim
6.098.006c rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam
6.098.007a tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu
6.098.007c nipetus tasya gātreṣu chinnā vanalatā iva
6.098.008a bahumānāt pariṣvajya kā cid enaṃ ruroda ha
6.098.008c caraṇau kā cid āliṅgya kā cit kaṇṭhe 'valambya ca
6.098.009a uddhṛtya ca bhujau kā cid bhūmau sma parivartate
6.098.009c hatasya vadanaṃ dṛṣṭvā kā cin moham upāgamat
6.098.010a kā cid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī
6.098.010c snāpayantī mukhaṃ bāṣpais tuṣārair iva paṅkajam
6.098.011a evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi
6.098.011c cukruśur bahudhā śokād bhūyas tāḥ paryadevayan
6.098.012a yena vitrāsitaḥ śakro yena vitrāsito yamaḥ
6.098.012c yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ
6.098.013a gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām
6.098.013c bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ
6.098.014a asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā
6.098.014c na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam
6.098.015a avadhyo devatānāṃ yas tathā dānavarakṣasām
6.098.015c hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā
6.098.016a yo na śakyaḥ surair hantuṃ na yakṣair nāsurais tathā
6.098.016c so 'yaṃ kaś cid ivāsattvo mṛtyuṃ martyena lambhitaḥ
6.098.017a evaṃ vadantyo bahudhā rurudus tasya tāḥ striyaḥ
6.098.017c bhūya eva ca duḥkhārtā vilepuś ca punaḥ punaḥ
6.098.018a aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām
6.098.018c etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ
6.098.019a bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ
6.098.019c dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā
6.098.020a yadi niryātitā te syāt sītā rāmāya maithilī
6.098.020c na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat
6.098.021a vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet
6.098.021c vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ
6.098.022a tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt
6.098.022c rākṣasā vayam ātmā ca trayaṃ tulaṃ nipātitam
6.098.023a na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava
6.098.023c daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate
6.098.024a vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe
6.098.024c tava caiva mahābāho daivayogād upāgataḥ
6.098.025a naivārthena na kāmena vikrameṇa na cājñayā
6.098.025c śakyā daivagatir loke nivartayitum udyatā
6.098.026a vilepur evaṃ dīnās tā rākṣasādhipayoṣitaḥ
6.098.026c kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ
6.099.001a tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām
6.099.001c jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata
6.099.002a daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā
6.099.002c patiṃ mandodarī tatra kṛpaṇā paryadevayat
6.099.003a nanu nāma mahābāho tava vaiśravaṇānuja
6.099.003c kruddhasya pramukhe sthātuṃ trasyaty api puraṃdaraḥ
6.099.004a ṛṣayaś ca mahīdevā gandharvāś ca yaśasvinaḥ
6.099.004c nanu nāma tavodvegāc cāraṇāś ca diśo gatāḥ
6.099.005a sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ
6.099.005c na vyapatrapase rājan kim idaṃ rākṣasarṣabha
6.099.006a kathaṃ trailokyam ākramya śriyā vīryeṇa cānvitam
6.099.006c aviṣahyaṃ jaghāna tvaṃ mānuṣo vanagocaraḥ
6.099.007a mānuṣāṇām aviṣaye carataḥ kāmarūpiṇaḥ
6.099.007c vināśas tava rāmeṇa saṃyuge nopapadyate
6.099.008a na caitat karma rāmasya śraddadhāmi camūmukhe
6.099.008c sarvataḥ samupetasya tava tenābhimarśanam
6.099.009a indriyāṇi purā jitvā jitaṃ tribhuvaṇaṃ tvayā
6.099.009c smaradbhir iva tad vairam indriyair eva nirjitaḥ
6.099.010a atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ
6.099.010c māyāṃ tava vināśāya vidhāyāpratitarkitām
6.099.011a yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ
6.099.011c kharas tava hato bhrātā tadaivāsau na mānuṣaḥ
6.099.012a yadaiva nagarīṃ laṅkāṃ duṣpraveṣāṃ surair api
6.099.012c praviṣṭo hanumān vīryāt tadaiva vyathitā vayam
6.099.013a kriyatām avirodhaś ca rāghaveṇeti yan mayā
6.099.013c ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā
6.099.014a akasmāc cābhikāmo 'si sītāṃ rākṣasapuṃgava
6.099.014c aiśvaryasya vināśāya dehasya svajanasya ca
6.099.015a arundhatyā viśiṣṭāṃ tāṃ rohiṇyāś cāpi durmate
6.099.015c sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam
6.099.016a na kulena na rūpeṇa na dākṣiṇyena maithilī
6.099.016c mayādhikā vā tulyā vā tvaṃ tu mohān na budhyase
6.099.017a sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ
6.099.017c tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ
6.099.018a maithilī saha rāmeṇa viśokā vihariṣyati
6.099.018c alpapuṇyā tv ahaṃ ghore patitā śokasāgare
6.099.019a kailāse mandare merau tathā caitrarathe vane
6.099.019c devodyāneṣu sarveṣu vihṛtya sahitā tvayā
6.099.020a vimānenānurūpeṇa yā yāmy atulayā śriyā
6.099.020c paśyantī vividhān deśāṃs tāṃs tāṃś citrasragambarā
6.099.020e bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava
6.099.021a satyavāk sa mahābhāgo devaro me yad abravīt
6.099.021c ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ
6.099.022a kāmakrodhasamutthena vyasanena prasaṅginā
6.099.022c tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam
6.099.023a na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ
6.099.023c strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate
6.099.024a sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ
6.099.024c ātmānam anuśocāmi tvadviyogena duḥkhitām
6.099.025a nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ
6.099.025c sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ
6.099.025e prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase
6.099.026a mahāvīryasya dakṣasya saṃyugeṣv apalāyinaḥ
6.099.026c yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase
6.099.027a yena sūdayase śatrūn samare sūryavarcasā
6.099.027c vajro vajradharasyeva so 'yaṃ te satatārcitaḥ
6.099.028a raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ
6.099.028c parigho vyavakīrṇas te bāṇaiś chinnaḥ sahasradhā
6.099.029a dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā
6.099.029c tvayi pañcatvam āpanne phalate śokapīḍitam
6.099.030a etasminn antare rāmo vibhīṣaṇam uvāca ha
6.099.030c saṃskāraḥ kriyatāṃ bhrātuḥ striyaś caitā nivartaya
6.099.031a taṃ praśritas tato rāmaṃ śrutavākyo vibhīṣaṇaḥ
6.099.031c vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ
6.099.031e rāmasyaivānuvṛttyartham uttaraṃ pratyabhāṣata
6.099.032a tyaktadharmavrataṃ krūraṃ nṛśaṃsam anṛtaṃ tathā
6.099.032c nāham arho 'smi saṃskartuṃ paradārābhimarśakam
6.099.033a bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ
6.099.033c rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt
6.099.034a nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi
6.099.034c śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ
6.099.035a tac chrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ
6.099.035c vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam
6.099.036a tavāpi me priyaṃ kāryaṃ tvatprabhavāc ca me jitam
6.099.036c avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara
6.099.037a adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ
6.099.037c tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ
6.099.038a śatakratumukhair devaiḥ śrūyate na parājitaḥ
6.099.038c mahātmā balasaṃpanno rāvaṇo lokarāvaṇaḥ
6.099.039a maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam
6.099.039c kriyatām asya saṃskāro mamāpy eṣa yathā tava
6.099.040a tvatsakāśān mahābāho saṃskāraṃ vidhipūrvakam
6.099.040c kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi
6.099.041a rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ
6.099.041c saṃskāreṇānurūpeṇa yojayām āsa rāvaṇam
6.099.042a sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ
6.099.042c tāḥ striyo 'nunayām āsa sāntvam uktvā punaḥ punaḥ
6.099.043a praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ
6.099.043c rāmapārśvam upāgamya tadātiṣṭhad vinītavat
6.099.044a rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ
6.099.044c harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ
6.100.001a te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ
6.100.001c jagmus tais tair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ
6.100.002a rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam
6.100.002c suyuddhaṃ vānarāṇāṃ ca sugrīvasay ca mantritam
6.100.003a anurāgaṃ ca vīryaṃ ca saumitrer lakṣmaṇasya ca
6.100.003c kathayanto mahābhāgā jagmur hṛṣṭā yathāgatam
6.100.004a rāghavas tu rathaṃ divyam indradattaṃ śikhiprabham
6.100.004c anujñāya mahābhāgo mātaliṃ pratyapūjayat
6.100.005a rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ
6.100.005c divyaṃ taṃ ratham āsthāya divam evāruroha saḥ
6.100.006a tasmiṃs tu divam ārūḍhe surasārathisattame
6.100.006c rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje
6.100.007a pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ
6.100.007c pūjyamāno hariśreṣṭhair ājagāma balālayam
6.100.008a abravīc ca tadā rāmaḥ samīpaparivartinam
6.100.008c saumitriṃ sattvasaṃpannaṃ lakṣmaṇaṃ dīptatejasaṃ
6.100.009a vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya
6.100.009c anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam
6.100.010a eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam
6.100.010c laṅkāyāṃ saumya paśyeyam abhiṣiktaṃ vibhīṣaṇam
6.100.011a evam uktas tu saumitrī rāghaveṇa mahātmanā
6.100.011c tathety uktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade
6.100.012a ghaṭena tena saumitrir abhyaṣiñcad vibhīṣaṇam
6.100.012c laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt
6.100.013a abhyaṣiñcat sa dharmātmā śuddhātmānaṃ vibhīṣaṇam
6.100.013c tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ
6.100.014a dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam
6.100.014c rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ
6.100.015a sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ
6.100.015c prakṛtīḥ sāntvayitvā ca tato rāmam upāgamat
6.100.016a akṣatān modakāṃl lājān divyāḥ sumanasas tathā
6.100.016c ājahrur atha saṃhṛṣṭāḥ paurās tasmai niśācarāḥ
6.100.017a sa tān gṛhītvā durdharṣo rāghavāya nyavedayat
6.100.017c maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān
6.100.018a kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam
6.100.018c pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā
6.100.019a tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam
6.100.019c abravīd rāghavo vākyaṃ hanūmantaṃ plavaṃgamam
6.100.020a anumānya mahārājam imaṃ saumya vibhīṣaṇam
6.100.020c praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca
6.100.021a vaidehyā māṃ kuśalinaṃ sasugrīvaṃ salakṣmaṇam
6.100.021c ācakṣva jayatāṃ śreṣṭha rāvaṇaṃ ca mayā hatam
6.100.022a priyam etad udāhṛtya maithilyās tvaṃ harīśvara
6.100.022c pratigṛhya ca saṃdeśam upāvartitum arhasi
6.101.001a iti pratisamādiṣṭo hanūmān mārutātmajaḥ
6.101.001c praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ
6.101.002a praviśya tu mahātejā rāvaṇasya niveśanam
6.101.002c dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm
6.101.003a nibhṛtaḥ praṇataḥ prahvaḥ so 'bhigamyābhivādya ca
6.101.003c rāmasya vacanaṃ sarvam ākhyātum upacakrame
6.101.004a vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ
6.101.004c kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ
6.101.005a vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha
6.101.005c nihato rāvaṇo devi lakṣmaṇasya nayena ca
6.101.006a pṛṣṭvā ca kuśalaṃ rāmo vīras tvāṃ raghunandanaḥ
6.101.006c abravīt paramaprītaḥ kṛtārthenāntarātmanā
6.101.007a priyam ākhyāmi te devi tvāṃ tu bhayaḥ sabhājaye
6.101.007c diṣṭyā jīvasi dharmajñe jayena mama saṃyuge
6.101.008a labdho no vijayaḥ sīte svasthā bhava gatavyathā
6.101.008c rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā
6.101.009a mayā hy alabdhanidreṇa dhṛtena tava nirjaye
6.101.009c pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau
6.101.010a saṃbhramaś ca na kartavyo vartantyā rāvaṇālaye
6.101.010c vibhīṣaṇa vidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam
6.101.011a tad āśvasihi viśvastā svagṛhe parivartase
6.101.011c ayaṃ cābhyeti saṃhṛṣṭas tvaddarśanasamutsukaḥ
6.101.012a evam uktā samutpatya sītā śaśinibhānanā
6.101.012c praharṣeṇāvaruddhā sā vyājahāra na kiṃ cana
6.101.013a abravīc ca hariśreṣṭhaḥ sītām apratijalpatīm
6.101.013c kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase
6.101.014a evam uktā hanumatā sītā dharme vyavasthitā
6.101.014c abravīt paramapritā harṣagadgadayā girā
6.101.015a priyam etad upaśrutya bhartur vijayasaṃśritam
6.101.015c praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram
6.101.016a na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama
6.101.016c matpriyākhyānakasyeha tava pratyabhinandanam
6.101.017a na ca paśyāmi tat saumya pṛthivyām api vānara
6.101.017c sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam
6.101.018a hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca
6.101.018c rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum
6.101.019a evam uktas tu vaidehyā pratyuvāca plavaṃgamaḥ
6.101.019c pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ
6.101.020a bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi
6.101.020c snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum
6.101.021a tavaitad vacanaṃ saumye sāravat snigdham eva ca
6.101.021c ratnaughād vividhāc cāpi devarājyād viśiṣyate
6.101.022a arthataś ca mayā prāptā devarājyādayo guṇāḥ
6.101.022c hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam
6.101.023a imās tu khalu rākṣasyo yadi tvam anumanyase
6.101.023c hantum icchāmy ahaṃ sarvā yābhis tvaṃ tarjitā purā
6.101.024a kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām
6.101.024c ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ
6.101.025a rākṣasyo dāruṇakathā varam etaṃ prayaccha me
6.101.025c icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ
6.101.026a muṣṭibhiḥ pāṇibhiś caiva caraṇaiś caiva śobhane
6.101.026c ghorair jānuprahāraiś ca daśanānāṃ ca pātanaiḥ
6.101.027a bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanais tathā
6.101.027c bhṛśaṃ śuṣkamukhībhiś ca dāruṇair laṅghanair hataiḥ
6.101.028a evaṃprakārair bahubhir viprakārair yaśasvini
6.101.028c hantum icchāmy ahaṃ devi tavemāḥ kṛtakilbiṣāḥ
6.101.029a evam uktā mahumatā vaidehī janakātmajā
6.101.029c uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī
6.101.030a rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā
6.101.030c vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama
6.101.031a bhāgyavaiṣamya yogena purā duścaritena ca
6.101.031c mayaitet prāpyate sarvaṃ svakṛtaṃ hy upabhujyate
6.101.032a prāptavyaṃ tu daśā yogān mayaitad iti niścitam
6.101.032c dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā
6.101.033a ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan
6.101.033c hate tasmin na kuryur hi tarjanaṃ vānarottama
6.101.034a ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ
6.101.034c ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama
6.101.035a na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām
6.101.035c samayo rakṣitavyas tu santaś cāritrabhūṣaṇāḥ
6.101.036a pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama
6.101.036c kāryaṃ kāruṇyam āryeṇa na kaś cin nāparādhyati
6.101.037a lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇam
6.101.037c kurvatām api pāpāni naiva kāryam aśobhanam
6.101.038a evam uktas tu hanumān sītayā vākyakovidaḥ
6.101.038c pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm
6.101.039a yuktā rāmasya bhavatī dharmapatnī yaśasvinī
6.101.039c pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ
6.101.040a evam uktā hanumatā vaidehī janakātmajā
6.101.040c abravīd draṣṭum icchāmi bhartāraṃ vānarottama
6.101.041a tasyās tadvacanaṃ śrutvā hanumān pavanātmajaḥ
6.101.041c harṣayan maithilīṃ vākyam uvācedaṃ mahādyutiḥ
6.101.042a pūrṇacandrānanaṃ rāmaṃ drakṣyasy ārye salakṣmaṇam
6.101.042c sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram
6.101.043a tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam
6.101.043c ājagāma mahāvego hanūmān yatra rāghavaḥ
6.102.001a sa uvāca mahāprajñam abhigamya plavaṃgamaḥ
6.102.001c rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām
6.102.002a yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ
6.102.002c tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi
6.102.003a sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā
6.102.003c maithilī vijayaṃ śrutvā tava harṣam upāgamat
6.102.004a pūrvakāt pratyayāc cāham ukto viśvastayā tayā
6.102.004c bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam
6.102.005a evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ
6.102.005c agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ
6.102.006a dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan
6.102.006c uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam
6.102.007a divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām
6.102.007c iha sītāṃ śiraḥsnātām upasthāpaya māciram
6.102.008a evam uktas tu rāmeṇa tvaramāṇo vibhīṣaṇaḥ
6.102.008c praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat
6.102.009a divyāṅgarāgā vaidehī divyābharaṇabhūṣitā
6.102.009c yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati
6.102.010a evam uktā tu vaidehī pratyuvāca vibhīṣaṇam
6.102.010c asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa
6.102.011a tasyās tadvacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ
6.102.011c yathāhaṃ rāmo bhartā te tat tathā kartum arhasi
6.102.012a tasya tadvacanaṃ śrutvā maithilī bhrātṛdevatā
6.102.012c bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata
6.102.013a tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām
6.102.013c mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm
6.102.014a āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām
6.102.014c rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ
6.102.015a so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam
6.102.015c praṇataś ca prahṛṣṭaś ca prāptāṃ sītāṃ nyavedayat
6.102.016a tām āgatām upaśrutya rakṣogṛhaciroṣitām
6.102.016c harṣo dainyaṃ ca roṣaś ca trayaṃ rāghavam āviśat
6.102.017a tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan
6.102.017c vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt
6.102.018a rākṣasādhipate saumya nityaṃ madvijaye rata
6.102.018c vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu
6.102.019a sa tadvacanam ājñāya rāghavasya vibhīṣaṇaḥ
6.102.019c tūrṇam utsāraṇe yatnaṃ kārayām āsa sarvataḥ
6.102.020a kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ
6.102.020c utsārayantaḥ puruṣāḥ samantāt paricakramuḥ
6.102.021a ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ
6.102.021c vṛndāny utsāryamāṇāni dūram utsasṛjus tataḥ
6.102.022a teṣām utsāryamāṇānāṃ sarveṣāṃ dhvanir utthitaḥ
6.102.022c vāyunodvartamānasya sāgarasyeva nisvanaḥ
6.102.023a utsāryamāṇāṃs tān dṛṣṭvā samantāj jātasaṃbhramān
6.102.023c dākṣiṇyāt tadamarṣāc ca vārayām āsa rāghavaḥ
6.102.024a saṃrabdhaś cābravīd rāmaś cakṣuṣā pradahann iva
6.102.024c vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ
6.102.025a kimarthaṃ mām anādṛtya kṛśyate 'yaṃ tvayā janaḥ
6.102.025c nivartayainam udyogaṃ jano 'yaṃ svajano mama
6.102.026a na gṛhāṇi na vastrāṇi na prākārās tiraskriyāḥ
6.102.026c nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ
6.102.027a vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃ vare
6.102.027c na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ
6.102.028a saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā
6.102.028c darśane 'syā na doṣaḥ syān matsamīpe viśeṣataḥ
6.102.029a tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa
6.102.029c sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam
6.102.030a evam uktas tu rāmeṇa savimarśo vibhīṣaṇaḥ
6.102.030c rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat
6.102.031a tato lakṣmaṇasugrīvau hanūmāṃś ca plavaṃgamaḥ
6.102.031c niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam
6.102.032a kalatranirapekṣaiś ca iṅgitair asya dāruṇaiḥ
6.102.032c aprītam iva sītāyāṃ tarkayanti sma rāghavam
6.102.033a lajjayā tv avalīyantī sveṣu gātreṣu maithilī
6.102.033c vibhīṣaṇenānugatā bhartāraṃ sābhyavartata
6.102.034a sā vastrasaṃruddhamukhī lajjayā janasaṃsadi
6.102.034c rurodāsādya bhartāram āryaputreti bhāṣiṇī
6.102.035a vismayāc ca praharṣāc ca snehāc ca paridevatā
6.102.035c udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā
6.102.036a atha samapanudan manaḥklamaṃ sā; suciram adṛṣṭam udīkṣya vai priyasya
6.102.036c vadanam uditapūrṇacandrakāntaṃ; vimalaśaśāṅkanibhānanā tadāsīt
6.103.001a tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ saṃprekṣya maithilīm
6.103.001c hṛdayāntargatakrodho vyāhartum upacakrame
6.103.002a eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe
6.103.002c pauruṣād yad anuṣṭheyaṃ tad etad upapāditam
6.103.003a gato 'smy antam amarṣasya dharṣaṇā saṃpramārjitā
6.103.003c avamānaś ca śatruś ca mayā yugapad uddhṛtau
6.103.004a adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ
6.103.004c adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ
6.103.005a yā tvaṃ virahitā nītā calacittena rakṣasā
6.103.005c daivasaṃpādito doṣo mānuṣeṇa mayā jitaḥ
6.103.006a saṃprāptam avamānaṃ yas tejasā na pramārjati
6.103.006c kas tasya puruṣārtho 'sti puruṣasyālpatejasaḥ
6.103.007a laṅghanaṃ ca samudrasya laṅkāyāś cāvamardanam
6.103.007c saphalaṃ tasya tac chlāghyam adya karma hanūmataḥ
6.103.008a yuddhe vikramataś caiva hitaṃ mantrayataś ca me
6.103.008c sugrīvasya sasainyasya saphalo 'dya pariśramaḥ
6.103.009a nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ
6.103.009c vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ
6.103.010a ity evaṃ bruvatas tasya sītā rāmasya tadvacaḥ
6.103.010c mṛgīvotphullanayanā babhūvāśrupariplutā
6.103.011a paśyatas tāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata
6.103.011c prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ
6.103.012a sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ
6.103.012c abravīt paruṣaṃ sītāṃ madhye vānararakṣasām
6.103.013a yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā
6.103.013c tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt
6.103.014a nirjitā jīvalokasya tapasā bhāvitātmanā
6.103.014c agastyena durādharṣā muninā dakṣiṇeva dik
6.103.015a viditaś cāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ
6.103.015c sa tīrṇaḥ suhṛdāṃ vīryān na tvadarthaṃ mayā kṛtaḥ
6.103.016a rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ
6.103.016c prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā
6.103.017a prāptacāritrasaṃdehā mama pratimukhe sthitā
6.103.017c dīpo netrāturasyeva pratikūlāsi me dṛḍham
6.103.018a tad gaccha hy abhyanujñātā yateṣṭaṃ janakātmaje
6.103.018c etā daśa diśo bhadre kāryam asti na me tvayā
6.103.019a kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām
6.103.019c tejasvi punar ādadyāt suhṛllekhena cetasā
6.103.020a rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā
6.103.020c kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśan mahat
6.103.021a tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā
6.103.021c nāsti me tvayy abhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ
6.103.022a iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā
6.103.022c lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham
6.103.023a sugrīve vānarendre vā rākṣasendre vibhīṣaṇe
6.103.023c niveśaya manaḥ śīte yathā vā sukham ātmanaḥ
6.103.024a na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām
6.103.024c marṣayate ciraṃ sīte svagṛhe parivartinīm
6.103.025a tataḥ priyārhaśvaraṇā tad apriyaṃ; priyād upaśrutya cirasya maithilī
6.103.025c mumoca bāṣpaṃ subhṛśaṃ pravepitā; gajendrahastābhihateva vallarī
6.104.001a evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam
6.104.001c rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat
6.104.002a sā tad aśrutapūrvaṃ hi jane mahati maithilī
6.104.002c śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat
6.104.003a praviśantīva gātrāṇi svāny eva janakātmajā
6.104.003c vākśalyais taiḥ saśalyeva bhṛśam aśrūṇy avartayat
6.104.004a tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam
6.104.004c śanair gadgadayā vācā bhartāram idam abravīt
6.104.005a kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam
6.104.005c rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva
6.104.006a na tathāsmi mahābāho yathā tvam avagacchasi
6.104.006c pratyayaṃ gaccha me svena cāritreṇaiva te śape
6.104.007a pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase
6.104.007c parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā
6.104.008a yady ahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho
6.104.008c kāmakāro na me tatra daivaṃ tatrāparādhyati
6.104.009a madadhīnaṃ tu yat tan me hṛdayaṃ tvayi vartate
6.104.009c parādhīneṣu gātreṣu kiṃ kariṣyāmy anīśvarā
6.104.010a sahasaṃvṛddhabhāvāc ca saṃsargeṇa ca mānada
6.104.010c yady ahaṃ te na vijñātā hatā tenāsmi śāśvatam
6.104.011a preṣitas te yadā vīro hanūmān avalokakaḥ
6.104.011c laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā
6.104.012a pratyakṣaṃ vānarendrasya tvadvākyasamanantaram
6.104.012c tvayā saṃtyaktayā vīra tyaktaṃ syāj jīvitaṃ mayā
6.104.013a na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam
6.104.013c suhṛjjanaparikleśo na cāyaṃ niṣphalas tava
6.104.014a tvayā tu naraśārdūla krodham evānuvartatā
6.104.014c laghuneva manuṣyeṇa strītvam eva puraskṛtam
6.104.015a apadeśena janakān notpattir vasudhātalāt
6.104.015c mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam
6.104.016a na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ
6.104.016c mama bhaktiś ca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam
6.104.017a evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī
6.104.017c abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam
6.104.018a citāṃ me kuru saumitre vyasanasyāsya bheṣajam
6.104.018c mithyāpavādopahatā nāhaṃ jīvitum utsahe
6.104.019a aprītasya guṇair bhartus tyaktayā janasaṃsadi
6.104.019c yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam
6.104.020a evam uktas tu vaidehyā lakṣmaṇaḥ paravīrahā
6.104.020c amarṣavaśam āpanno rāghavānanam aikṣata
6.104.021a sa vijñāya manaśchandaṃ rāmasyākārasūcitam
6.104.021c citāṃ cakāra saumitrir mate rāmasya vīryavān
6.104.022a adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam
6.104.022c upāsarpata vaidehī dīpyamānaṃ hutāśanam
6.104.023a praṇamya devatābhyaś ca brāhmaṇebhyaś ca maithilī
6.104.023c baddhāñjalipuṭā cedam uvācāgnisamīpataḥ
6.104.024a yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt
6.104.024c tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ
6.104.025a evam uktvā tu vaidehī parikramya hutāśanam
6.104.025c viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā
6.104.026a janaḥ sa sumahāṃs tatra bālavṛddhasamākulaḥ
6.104.026c dadarśa maithilīṃ tatra praviśantīṃ hutāśanam
6.104.027a tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ
6.104.027c rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ
6.105.001a tato vaiśravaṇo rājā yamaś cāmitrakarśanaḥ
6.105.001c sahasrākṣo mahendraś ca varuṇaś ca paraṃtapaḥ
6.105.002a ṣaḍardhanayanaḥ śrīmān mahādevo vṛṣadhvajaḥ
6.105.002c kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ
6.105.003a ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ
6.105.003c āgamya nagarīṃ laṅkām abhijagmuś ca rāghavam
6.105.004a tataḥ sahastābharaṇān pragṛhya vipulān bhujān
6.105.004c abruvaṃs tridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam
6.105.005a kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ
6.105.005c upekṣase kathaṃ sītāṃ patantīṃ havyavāhane
6.105.005e kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase
6.105.006a ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ
6.105.006c tvaṃ trayāṇāṃ hi lokānām ādikartā svayaṃprabhuḥ
6.105.007a rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ
6.105.007c aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī
6.105.008a ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa
6.105.008c upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā
6.105.009a ity ukto lokapālais taiḥ svāmī lokasya rāghavaḥ
6.105.009c abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ
6.105.010a ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam
6.105.010c yo 'haṃ yasya yataś cāhaṃ bhagavāṃs tad bravītu me
6.105.011a iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ
6.105.011c abravīc chṛṇu me rāma satyaṃ satyaparākrama
6.105.012a bhavān nārāyaṇo devaḥ śrīmāṃś cakrāyudho vibhuḥ
6.105.012c ekaśṛṅgo varāhas tvaṃ bhūtabhavyasapatnajit
6.105.013a akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava
6.105.013c lokānāṃ tvaṃ paro dharmo viṣvaksenaś caturbhujaḥ
6.105.014a śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ
6.105.014c ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaś caiva bṛhadbalaḥ
6.105.015a senānīr grāmaṇīś ca tvaṃ buddhiḥ sattaṃ kṣamā damaḥ
6.105.015c prabhavaś cāpyayaś ca tvam upendro madhusūdanaḥ
6.105.016a indrakarmā mahendras tvaṃ padmanābho raṇāntakṛt
6.105.016c śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ
6.105.017a sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ
6.105.017c tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāraḥ paraṃtapa
6.105.018a prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti
6.105.018c dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca
6.105.019a dikṣu sarvāsu gagane parvateṣu vaneṣu ca
6.105.019c sahasracaraṇaḥ śrīmāñ śataśīrṣaḥ sahasradhṛk
6.105.020a tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām
6.105.020c ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ
6.105.021a trīṃl lokān dhārayan rāma devagandharvadānavān
6.105.021c ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī
6.105.022a devā gātreṣu lomāni nirmitā brahmaṇā prabho
6.105.022c nimeṣas te 'bhavad rātrir unmeṣas te 'bhavad divā
6.105.023a saṃskārās te 'bhavan vedā na tad asti tvayā vinā
6.105.023c jagat sarvaṃ śarīraṃ te sthairyamṃ te vasudhātalam
6.105.024a agniḥ kopaḥ prasādas te somaḥ śrīvatsalakṣaṇa
6.105.024c tvayā lokās trayaḥ krāntāḥ purāṇe vikramais tribhiḥ
6.105.025a mahendraś ca kṛto rājā baliṃ baddhvā mahāsuram
6.105.025c sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ
6.105.026a vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum
6.105.026c tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara
6.105.027a nihato rāvaṇo rāma prahṛṣṭo divam ākrama
6.105.027c amoghaṃ balavīryaṃ te amoghas te parākramaḥ
6.105.028a amoghās te bhaviṣyanti bhaktimantaś ca ye narāḥ
6.105.028c ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam
6.105.029a ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ
6.106.001a etac chrutvā śubhaṃ vākyaṃ pitāmahasamīritam
6.106.001c aṅkenādāya vaidehīm utpapāta vibhāvasuḥ
6.106.002a taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām
6.106.002c raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām
6.106.003a akliṣṭamālyābharaṇāṃ tathā rūpāṃ manasvinīm
6.106.003c dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ
6.106.004a abravīc ca tadā rāmaṃ sākṣī lokasya pāvakaḥ
6.106.004c eṣā te rāma vaidehī pāpam asyā na vidyate
6.106.005a naiva vācā na manasā nānudhyānān na cakṣuṣā
6.106.005c suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha
6.106.006a rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā
6.106.006c tvayā virahitā dīnā vivaśā nirjanād vanāt
6.106.007a ruddhā cāntaḥpure guptā tvakcittā tvatparāyaṇā
6.106.007c rakṣitā rākṣasī saṃghair vikṛtair ghoradarśanaiḥ
6.106.008a pralobhyamānā vividhaṃ bhartsyamānā ca maithilī
6.106.008c nācintayata tad rakṣas tvadgatenāntarātmanā
6.106.009a viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava
6.106.009c na kiṃ cid abhidhātavyam aham ājñāpayāmi te
6.106.010a evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ
6.106.010c abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ
6.106.011a avaśyaṃ triṣu lokeṣu sītā pāvanam arhati
6.106.011c dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā
6.106.012a bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ
6.106.012c iti vakṣyanti māṃ santo jānakīm aviśodhya hi
6.106.013a ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm
6.106.013c aham apy avagacchāmi maithilīṃ janakātmajām
6.106.014a pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ
6.106.014c upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam
6.106.015a imām api viśālākṣīṃ rakṣitāṃ svena tejasā
6.106.015c rāvaṇo nātivarteta velām iva mahodadhiḥ
6.106.016a na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm
6.106.016c pradharṣayitum aprāptāṃ dīptām agniśikhām iva
6.106.017a neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā
6.106.017c ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā
6.106.018a viśuddhā triṣu lokeṣu maithilī janakātmajā
6.106.018c na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā
6.106.019a avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam
6.106.019c snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam
6.106.020a itīdam uktvā vacanaṃ mahābalaiḥ; praśasyamānaḥ svakṛtena karmaṇā
6.106.020c sametya rāmaḥ priyayā mahābalaḥ; sukhaṃ sukhārho 'nubabhūva rāghavaḥ
6.107.001a etac chrutvā śubhaṃ vākyaṃ rāghaveṇa subhāṣitam
6.107.001c idaṃ śubhataraṃ vākyaṃ vyājahāra maheśvaraḥ
6.107.002a puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa
6.107.002c diṣṭyā kṛtam idaṃ karma tvayā śastrabhṛtāṃ vara
6.107.003a diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ
6.107.003c apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam
6.107.004a āśvāsya bharataṃ dīnaṃ kausalyāṃ ca yaśasvinīm
6.107.004c kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram
6.107.005a prāpya rājyam ayodhyāyāṃ nandayitvā suhṛjjanam
6.107.005c ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala
6.107.006a iṣṭvā turagamedhena prāpya cānuttamaṃ yaśaḥ
6.107.006c brāhmaṇebhyo dhanaṃ dattvā tridivaṃ gantum arhasi
6.107.007a eṣa rājā vimānasthaḥ pitā daśarathas tava
6.107.007c kākutstha mānuṣe loke gurus tava mahāyaśāḥ
6.107.008a indralokaṃ gataḥ śrīmāṃs tvayā putreṇa tāritaḥ
6.107.008c lakṣmaṇena saha bhrātrā tvam enam abhivādaya
6.107.009a mahādevavacaḥ śrutvā kākutsthaḥ sahalakṣmaṇaḥ
6.107.009c vimānaśikharasthasya praṇāmam akarot pituḥ
6.107.010a dīpyamānaṃ svayāṃ lakṣmyā virajo'mbaradhāriṇam
6.107.010c lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ
6.107.011a harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ
6.107.011c prāṇaiḥ priyataraṃ dṛṣṭvā putraṃ daśarathas tadā
6.107.012a āropyāṅkaṃ mahābāhur varāsanagataḥ prabhuḥ
6.107.012c bāhubhyāṃ saṃpariṣvajya tato vākyaṃ samādade
6.107.013a na me svargo bahumataḥ saṃmānaś ca surarṣibhiḥ
6.107.013c tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te
6.107.014a kaikeyyā yāni coktāni vākyāni vadatāṃ vara
6.107.014c tava pravrājanārthāni sthitāni hṛdaye mama
6.107.015a tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam
6.107.015c adya duḥkhād vimukto 'smi nīhārād iva bhāskaraḥ
6.107.016a tārito 'haṃ tvayā putra suputreṇa mahātmanā
6.107.016c aṣṭāvakreṇa dharmātmā tārito brāhmaṇo yathā
6.107.017a idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ
6.107.017c vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam
6.107.018a siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam
6.107.018c vanān nivṛttaṃ saṃhṛṣṭā drakṣyate śatrusūdana
6.107.019a siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam
6.107.019c jalārdram abhiṣiktaṃ ca drakṣyanti vasudhādhipam
6.107.020a anuraktena balinā śucinā dharmacāriṇā
6.107.020c iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam
6.107.021a caturdaśasamāḥ saumya vane niryāpitās tvayā
6.107.021c vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā
6.107.022a nivṛttavanavāso 'si pratijñā saphalā kṛtā
6.107.022c rāvaṇaṃ ca raṇe hatvā devās te paritoṣitāḥ
6.107.023a kṛtaṃ karma yaśaḥ ślāghyaṃ prāptaṃ te śatrusūdana
6.107.023c bhrātṛbhiḥ saha rājyastho dīrgham āyur avāpnuhi
6.107.024a iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt
6.107.024c kuru prasādaṃ dharmajña kaikeyyā bharatasya ca
6.107.025a saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā
6.107.025c sa śāpaḥ kaikayīṃ ghoraḥ saputrāṃ na spṛśet prabho
6.107.026a sa tatheti mahārājo rāmam uktvā kṛtāñjalim
6.107.026c lakṣmaṇaṃ ca pariṣvajya punar vākyam uvāca ha
6.107.027a rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā
6.107.027c kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te
6.107.028a dharmaṃ prāpsyasi dharmajña yaśaś ca vipulaṃ bhuvi
6.107.028c rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca
6.107.029a rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana
6.107.029c rāmaḥ sarvasya lokasya śubheṣv abhirataḥ sadā
6.107.030a ete sendrās trayo lokāḥ siddhāś ca paramarṣayaḥ
6.107.030c abhigamya mahātmānam arcanti puruṣottamam
6.107.031a etat tad uktam avyaktam akṣaraṃ brahmanirmitam
6.107.031c devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ
6.107.032a avāptaṃ dharmacaraṇaṃ yaśaś ca vipulaṃ tvayā
6.107.032c rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā
6.107.033a sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam
6.107.033c uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham
6.107.034a kartavyo na tu vaidehi manyus tyāgam imaṃ prati
6.107.034c rāmeṇa tvadviśuddhyarthaṃ kṛtam etad dhitaiṣiṇā
6.107.035a na tvaṃ subhru samādheyā patiśuśrūvaṇaṃ prati
6.107.035c avaśyaṃ tu mayā vācyam eṣa te daivataṃ param
6.107.036a iti pratisamādiśya putrau sītāṃ tathā snuṣām
6.107.036c indralokaṃ vimānena yayau daśaratho jvalan
6.108.001a pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ
6.108.001c abravīt paramaprīto rāghavaṃ prāñjaliṃ sthitam
6.108.002a amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa
6.108.002c prītiyukto 'smi tena tvaṃ brūhi yan manasecchasi
6.108.003a evam uktas tu kākutsthaḥ pratyuvāca kṛtāñjaliḥ
6.108.003c lakṣmaṇena saha bhrātrā sītayā cāpi bhāryayā
6.108.004a yadi prītiḥ samutpannā mayi sarvasureśvara
6.108.004c vakṣyāmi kuru me satyaṃ vacanaṃ vadatāṃ vara
6.108.005a mama hetoḥ parākrāntā ye gatā yamasādanam
6.108.005c te sarve jīvitaṃ prāpya samuttiṣṭhantu vānarāḥ
6.108.006a matpriyeṣv abhiraktāś ca na mṛtyuṃ gaṇayanti ca
6.108.006c tvatprasādāt sameyus te varam etad ahaṃ vṛṇe
6.108.007a nīrujān nirvraṇāṃś caiva saṃpannabalapauruṣān
6.108.007c golāṅgūlāṃs tathaivarkṣān draṣṭum icchāmi mānada
6.108.008a akāle cāpi mukhyāni mūlāni ca phalāni ca
6.108.008c nadyaś ca vimalās tatra tiṣṭheyur yatra vānarāḥ
6.108.009a śrutvā tu vacanaṃ tasya rāghavasya mahātmanaḥ
6.108.009c mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam
6.108.010a mahān ayaṃ varas tāta tvayokto raghunandana
6.108.010c samutthāsyanti harayaḥ suptā nidrākṣaye yathā
6.108.011a suhṛdbhir bāndhavaiś caiva jñātibhiḥ svajanena ca
6.108.011c sarva eva sameṣyanti saṃyuktāḥ parayā mudā
6.108.012a akāle puṣpaśabalāḥ phalavantaś ca pādapāḥ
6.108.012c bhaviṣyanti maheṣvāsa nadyaś ca salilāyutāḥ
6.108.013a savraṇaiḥ prathamaṃ gātraiḥ saṃvṛtair nivraṇaiḥ punaḥ
6.108.013c babhūvur vānarāḥ sarve kim etad iti vismitaḥ
6.108.014a kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ
6.108.014c ūcus te prathamaṃ stutvā stavārhaṃ sahalakṣmaṇam
6.108.015a gacchāyodhyām ito vīra visarjaya ca vānarān
6.108.015c maithilīṃ sāntvayasvainām anuraktāṃ tapasvinīm
6.108.016a bhrātaraṃ paśya bharataṃ tvacchokād vratacāriṇam
6.108.016c abhiṣecaya cātmānaṃ paurān gatvā praharṣaya
6.108.017a evam uktvā tam āmantrya rāmaṃ saumitriṇā saha
6.108.017c vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam
6.108.018a abhivādya ca kākutsthaḥ sarvāṃs tāṃs tridaśottamān
6.108.018c lakṣmaṇena saha bhrātrā vāsam ājñāpayat tadā
6.108.019a tatas tu sā lakṣmaṇarāmapālitā; mahācamūr hṛṣṭajanā yaśasvinī
6.108.019c śriyā jvalantī virarāja sarvato; niśāpraṇīteva hi śītaraśminā
6.109.001a tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam
6.109.001c abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ
6.109.002a snānāni cāṅgarāgāṇi vastrāṇy ābharaṇāni ca
6.109.002c candanāni ca divyāni mālyāni vividhāni ca
6.109.003a alaṃkāravidaś cemā nāryaḥ padmanibhekṣaṇāḥ
6.109.003c upasthitās tvāṃ vidhivat snāpayiṣyanti rāghava
6.109.004a evam uktas tu kākutsthaḥ pratyuvāca vibhīṣaṇam
6.109.004c harīn sugrīvamukhyāṃs tvaṃ snānenopanimantraya
6.109.005a sa tu tāmyati dharmātmā mamahetoḥ sukhocitaḥ
6.109.005c sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ
6.109.006a taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam
6.109.006c na me snānaṃ bahumataṃ vastrāṇy ābharaṇāni ca
6.109.007a ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm
6.109.007c ayodhyām āyato hy eṣa panthāḥ paramadurgamaḥ
6.109.008a evam uktas tu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ
6.109.008c ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja
6.109.009a puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham
6.109.009c mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt
6.109.010a tad idaṃ meghasaṃkāśaṃ vimānam iha tiṣṭhati
6.109.010c tena yāsyasi yānena tvam ayodhyāṃ gajajvaraḥ
6.109.011a ahaṃ te yady anugrāhyo yadi smarasi me guṇān
6.109.011c vasa tāvad iha prājña yady asti mayi sauhṛdam
6.109.012a lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
6.109.012c arcitaḥ sarvakāmais tvaṃ tato rāma gamiṣyasi
6.109.013a prītiyuktas tu me rāma sasainyaḥ sasuhṛdgaṇaḥ
6.109.013c satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām
6.109.014a praṇayād bahumānāc ca sauhṛdena ca rāghava
6.109.014c prasādayāmi preṣyo 'haṃ na khalv ājñāpayāmi te
6.109.015a evam uktas tato rāmaḥ pratyuvāca vibhīṣaṇam
6.109.015c rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām
6.109.016a pūjito 'haṃ tvayā vīra sācivyena paraṃtapa
6.109.016c sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca
6.109.017a na khalv etan na kuryāṃ te vacanaṃ rākṣaseśvara
6.109.017c taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ
6.109.018a māṃ nivartayituṃ yo 'sau citrakūṭam upāgataḥ
6.109.018c śirasā yācato yasya vacanaṃ na kṛtaṃ mayā
6.109.019a kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm
6.109.019c gurūṃś ca suhṛdaś caiva paurāṃś ca tanayaiḥ saha
6.109.020a upasthāpaya me kṣipraṃ vimānaṃ rākṣaseśvara
6.109.020c kṛtakāryasya me vāsaḥ kathaṃ cid iha saṃmataḥ
6.109.021a anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa
6.109.021c manyur na khalu kartavyas tvaritas tvānumānaye
6.109.022a tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam
6.109.022c kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham
6.109.023a pāṇḍurābhiḥ patākābhir dhvajaiś ca samalaṃkṛtam
6.109.023c śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam
6.109.024a prakīrṇaṃ kiṅkiṇījālair muktāmaṇigavākṣitam
6.109.024c ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam
6.109.025a tan meruśikharākāraṃ nirmitaṃ viśvakarmaṇā
6.109.025c bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhau
6.109.026a talaiḥ sphaṭikacitrāṅgair vaidūryaiś ca varāsanaiḥ
6.109.026c mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ
6.109.027a upasthitam anādhṛṣyaṃ tad vimānaṃ manojavam
6.109.027c nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ
6.110.001a upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam
6.110.001c avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ
6.110.002a sa tu baddhāñjaliḥ prahvo vinīto rākṣaseśvaraḥ
6.110.002c abravīt tvarayopetaḥ kiṃ karomīti rāghavam
6.110.003a tam abravīn mahātejā lakṣmaṇasyopaśṛṇvataḥ
6.110.003c vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam
6.110.004a kṛtaprayatnakarmāṇo vibhīṣaṇa vanaukasaḥ
6.110.004c ratnair arthaiś ca vivibhair bhūṣaṇaiś cābhipūjaya
6.110.005a sahaibhir arditā laṅkā nirjitā rākṣaseśvara
6.110.005c hṛṣṭaiḥ prāṇabhayaṃ tyaktvā saṃgrāmeṣv anivartibhiḥ
6.110.006a evaṃ saṃmānitāś ceme mānārhā mānada tvayā
6.110.006c bhaviṣyanti kṛtajñena nirvṛtā hariyūthapāḥ
6.110.007a tyāginaṃ saṃgrahītāraṃ sānukrośaṃ yaśasvinam
6.110.007c yatas tvām avagacchanti tataḥ saṃbodhayāmi te
6.110.008a evam uktas tu rāmeṇa vānarāṃs tān vibhīṣaṇaḥ
6.110.008c ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat
6.110.009a tatas tān pūjitān dṛṣṭvā ratnair arthaiś ca yūthapān
6.110.009c āruroha tato rāmas tad vimānam anuttamam
6.110.010a aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm
6.110.010c lakṣmaṇena saha bhrātrā vikrāntena dhanuṣmatā
6.110.011a abravīc ca vimānasthaḥ kākutsthaḥ sarvavānarān
6.110.011c sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam
6.110.012a mitrakāryaṃ kṛtam idaṃ bhavadbhir vānarottamāḥ
6.110.012c anujñātā mayā sarve yatheṣṭaṃ pratigacchata
6.110.013a yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa
6.110.013c kṛtaṃ sugrīva tat sarvaṃ bhavatā dharmabhīruṇā
6.110.013e kiṣkindhāṃ pratiyāhy āśu svasainyenābhisaṃvṛtaḥ
6.110.014a svarājye vasa laṅkāyāṃ mayā datte vibhīṣaṇa
6.110.014c na tvāṃ dharṣayituṃ śaktāḥ sendrā api divaukasaḥ
6.110.015a ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama
6.110.015c abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ
6.110.016a evam uktās tu rāmeṇa vānarās te mahābalāḥ
6.110.016c ūcuḥ prāñjalayo rāmaṃ rākṣasaś ca vibhīṣaṇaḥ
6.110.016e ayodhyāṃ gantum icchāmaḥ sarvān nayatu no bhavān
6.110.017a dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca
6.110.017c acireṇāgamiṣyāmaḥ svān gṛhān nṛpateḥ suta
6.110.018a evam uktas tu dharmātmā vānaraiḥ savibhīṣaṇaiḥ
6.110.018c abravīd rāghavaḥ śrīmān sasugrīvavibhīṣaṇān
6.110.019a priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ
6.110.019c sarvair bhavadbhiḥ sahitaḥ prītiṃ lapsye purīṃ gataḥ
6.110.020a kṣipram āroha sugrīva vimānaṃ vānaraiḥ saha
6.110.020c tvam adhyāroha sāmātyo rākṣasendravibhīṣaṇa
6.110.021a tatas tat puṣpakaṃ divyaṃ sugrīvaḥ saha senayā
6.110.021c adhyārohat tvarañ śīghraṃ sāmātyaś ca vibhīṣaṇaḥ
6.110.022a teṣv ārūḍheṣu sarveṣu kauberaṃ paramāsanam
6.110.022c rāghaveṇābhyanujñātam utpapāta vihāyasaṃ
6.110.023a yayau tena vimānena haṃsayuktena bhāsvatā
6.110.023c prahṛṣṭaś ca pratītaś ca babhau rāmaḥ kuberavat
6.111.001a anujñātaṃ tu rāmeṇa tad vimānam anuttamam
6.111.001c utpapāta mahāmeghaḥ śvasanenoddhato yathā
6.111.002a pātayitvā tataś cakṣuḥ sarvato raghunandanaḥ
6.111.002c abravīn maithilīṃ sītāṃ rāmaḥ śaśinibhānanām
6.111.003a kailāsaśikharākāre trikūṭaśikhare sthitām
6.111.003c laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā
6.111.004a etad āyodhanaṃ paśya māṃsaśoṇitakardamam
6.111.004c harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat
6.111.005a tavahetor viśālākṣi rāvaṇo nihato mayā
6.111.005c kumbhakarṇo 'tra nihataḥ prahastaś ca niśācaraḥ
6.111.006a lakṣmaṇenendrajic cātra rāvaṇir nihato raṇe
6.111.006c virūpākṣaś ca duṣprekṣyo mahāpārśvamahodarau
6.111.007a akampanaś ca nihato balino 'nye ca rākṣasāḥ
6.111.007c triśirāś cātikāyaś ca devāntakanarāntakau
6.111.008a atra mandodarī nāma bhāryā taṃ paryadevayat
6.111.008c sapatnīnāṃ sahasreṇa sāsreṇa parivāritā
6.111.009a etat tu dṛśyate tīrthaṃ samudrasya varānane
6.111.009c yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam
6.111.010a eṣa setur mayā baddhaḥ sāgare salilārṇave
6.111.010c tavahetor viśālākṣi nalasetuḥ suduṣkaraḥ
6.111.011a paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam
6.111.011c apāram abhigarjantaṃ śaṅkhaśuktiniṣevitam
6.111.012a hiraṇyanābhaṃ śailendraṃ kāñcanaṃ paśya maithili
6.111.012c viśramārthaṃ hanumato bhittvā sāgaram utthitam
6.111.013a atra rākṣasarājo 'yam ājagāma vibhīṣaṇaḥ
6.111.014a eṣā sā dṛśyate sīte kiṣkindhā citrakānanā
6.111.014c sugrīvasya purī ramyā yatra vālī mayā hataḥ
6.111.015a dṛśyate 'sau mahān sīte savidyud iva toyadaḥ
6.111.015c ṛśyamūko giriśreṣṭhaḥ kāñcanair dhātubhir vṛtaḥ
6.111.016a atrāhaṃ vānarendreṇa sugrīveṇa samāgataḥ
6.111.016c samayaś ca kṛtaḥ sīte vadhārthaṃ vālino mayā
6.111.017a eṣā sā dṛśyate pampā nalinī citrakānanā
6.111.017c tvayā vihīno yatrāhaṃ vilalāpa suduḥkhitaḥ
6.111.018a asyās tīre mayā dṛṣṭā śabarī dharmacāriṇī
6.111.018c atra yojanabāhuś ca kabandho nihato mayā
6.111.019a dṛśyate 'sau janasthāne sīte śrīmān vanaspatiḥ
6.111.019c yatra yuddhaṃ mahad vṛttaṃ tavahetor vilāsini
6.111.019e rāvaṇasya nṛśaṃsasya jaṭāyoś ca mahātmanaḥ
6.111.020a kharaś ca nihataś saṃkhye dūṣaṇaś ca nipātitaḥ
6.111.020c triśirāś ca mahāvīryo mayā bāṇair ajihmagaiḥ
6.111.021a parṇaśālā tathā citrā dṛśyate śubhadarśanā
6.111.021c yatra tvaṃ rākṣasendreṇa rāvaṇena hṛtā balāt
6.111.022a eṣā godāvarī ramyā prasannasalilā śivā
6.111.022c agastyasyāśramo hy eṣa dṛśyate paśya maithili
6.111.023a vaidehi dṛśyate cātra śarabhaṅgāśramo mahān
6.111.023c upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ
6.111.024a ete te tāpasāvāsā dṛśyante tanumadhyame
6.111.024c atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ
6.111.024e atra sīte tvayā dṛṣṭā tāpasī dharmacāriṇī
6.111.025a asmin deśe mahākāyo virādho nihato mayā
6.111.026a asau sutanuśailendraś citrakūṭaḥ prakāśate
6.111.026c yatra māṃ kaikayīputraḥ prasādayitum āgataḥ
6.111.027a eṣā sā yamunā dūrād dṛśyate citrakānanā
6.111.027c bharadvājāśramo yatra śrīmān eṣa prakāśate
6.111.028a eṣā tripathagā gaṅgā dṛśyate varavarṇini
6.111.028c śṛṅgaverapuraṃ caitad guho yatra samāgataḥ
6.111.029a eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama
6.111.029c ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā
6.111.030a tatas te vānarāḥ sarve rākṣasaś ca vibhīṣaṇaḥ
6.111.030c utpatyotpatya dadṛśus tāṃ purīṃ śubhadarśanām
6.111.031a tatas tu tāṃ pāṇḍuraharmyamālinīṃ; viśālakakṣyāṃ gajavājisaṃkulām
6.111.031c purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ; purīṃ mahendrasya yathāmarāvatīm
6.112.001a pūrṇe caturdaśe varṣe pañcabhyāṃ lakṣmaṇāgrajaḥ
6.112.001c bharadvājāśramaṃ prāpya vavande niyato munim
6.112.002a so 'pṛcchad abhivādyainaṃ bharadvājaṃ tapodhanam
6.112.002c śṛṇoṣi ka cid bhagavan subhikṣānāmayaṃ pure
6.112.002e kaccic ca yukto bharato jīvanty api ca mātaraḥ
6.112.003a evam uktas tu rāmeṇa bharadvājo mahāmuniḥ
6.112.003c pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat
6.112.004a paṅkadigdhas tu bharato jaṭilas tvāṃ pratīkṣate
6.112.004c pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe
6.112.005a tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam
6.112.005c strītṛtīyaṃ cyutaṃ rājyād dharmakāmaṃ ca kevalam
6.112.006a padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam
6.112.006c svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram
6.112.007a dṛṣṭvā tu karuṇā pūrvaṃ mamāsīt samitiṃjaya
6.112.007c kaikeyīvacane yuktaṃ vanyamūlaphalāśanam
6.112.008a sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam
6.112.008c samīkṣya vijitāriṃ tvāṃ mama prītir anuttamā
6.112.009a sarvaṃ ca sukhaduḥkhaṃ te viditaṃ mama rāghava
6.112.009c yat tvayā vipulaṃ prāptaṃ janasthānavadhādikam
6.112.010a brāhmaṇārthe niyuktasya rakṣataḥ sarvatāpasān
6.112.010c mārīcadarśanaṃ caiva sītonmathanam eva ca
6.112.011a kabandhadarśanaṃ caiva pampābhigamanaṃ tathā
6.112.011c sugrīveṇa ca te sakhyaṃ yac ca vālī hatas tvayā
6.112.012a mārgaṇaṃ caiva vaidehyāḥ karma vātātmajasya ca
6.112.012c viditāyāṃ ca vaidehyāṃ nalasetur yathā kṛtaḥ
6.112.012e yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ
6.112.013a saputrabāndhavāmātyaḥ sabalaḥ saha vāhanaḥ
6.112.013c yathā ca nihataḥ saṃkhye rāvaṇo devakaṇṭakaḥ
6.112.014a samāgamaś ca tridaśair yathādattaś ca te varaḥ
6.112.014c sarvaṃ mamaitad viditaṃ tapasā dharmavatsala
6.112.015a aham apy atra te dadmi varaṃ śastrabhṛtāṃ vara
6.112.015c arghyaṃ pratigṛhāṇedam ayodhyāṃ śvo gamiṣyasi
6.112.016a tasya tac chirasā vākyaṃ pratigṛhya nṛpātmajaḥ
6.112.016c bāḍham ity eva saṃhṛṣṭaḥ śrīmān varam ayācata
6.112.017a akālaphalino vṛkṣāḥ sarve cāpi madhusravāḥ
6.112.017c bhavantu mārge bhagavann ayodhyāṃ prati gacchataḥ
6.112.018a niṣphalāḥ phalinaś cāsan vipuṣpāḥ puṣpaśālinaḥ
6.112.018c śuṣkāḥ samagrapatrās te nagāś caiva madhusravāḥ
6.113.001a ayodhyāṃ tu samālokya cintayām āsa rāghavaḥ
6.113.001c cintayitvā tato dṛṣṭiṃ vānareṣu nyapātayat
6.113.002a priyakāmaḥ priyaṃ rāmas tatas tvaritavikramam
6.113.002c uvāca dhīmāṃs tejasvī hanūmantaṃ plavaṃgamam
6.113.003a ayodhyāṃ tvarito gaccha kṣipraṃ tvaṃ plavagottama
6.113.003c jānīhi kaccit kuśalī jano nṛpatimandire
6.113.004a śṛṅgaverapuraṃ prāpya guhaṃ gahanagocaram
6.113.004c niṣādādhipatiṃ brūhi kuśalaṃ vacanān mama
6.113.005a śrutvā tu māṃ kuśalinam arogaṃ vigatajvaram
6.113.005c bhaviṣyati guhaḥ prītaḥ sa mamātmasamaḥ sakhā
6.113.006a ayodhyāyāś ca te mārgaṃ pravṛttiṃ bharatasya ca
6.113.006c nivedayiṣyati prīto niṣādādhipatir guhaḥ
6.113.007a bharatas tu tvayā vācyaḥ kuśalaṃ vacanān mama
6.113.007c siddhārthaṃ śaṃsa māṃ tasmai sabhāryaṃ sahalakṣmaṇam
6.113.008a haraṇaṃ cāpi vaidehyā rāvaṇena balīyasā
6.113.008c sugrīveṇa ca saṃvādaṃ vālinaś ca vadhaṃ raṇe
6.113.009a maithilyanveṣaṇaṃ caiva yathā cādhigatā tvayā
6.113.009c laṅghayitvā mahātoyam āpagāpatim avyayam
6.113.010a upayānaṃ samudrasya sāgarasya ca darśanam
6.113.010c yathā ca kāritaḥ setū rāvaṇaś ca yathā hataḥ
6.113.011a varadānaṃ mahendreṇa brahmaṇā varuṇena ca
6.113.011c mahādevaprasādāc ca pitrā mama samāgamam
6.113.012a jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ
6.113.012c upayāti samṛddhārthaḥ saha mitrair mahābalaḥ
6.113.013a etac chrutvā yamākāraṃ bhajate bharatas tataḥ
6.113.013c sa ca te veditavyaḥ syāt sarvaṃ yac cāpi māṃ prati
6.113.014a jñeyāḥ sarve ca vṛttāntā bharatasyeṅgitāni ca
6.113.014c tattvena mukhavarṇena dṛṣṭyā vyābhāṣaṇena ca
6.113.015a sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam
6.113.015c pitṛpaitāmahaṃ rājyaṃ kasya nāvartayen manaḥ
6.113.016a saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet
6.113.016c praśāstu vasudhāṃ sarvām akhilāṃ raghunandanaḥ
6.113.017a tasya buddhiṃ ca vijñāya vyavasāyaṃ ca vānara
6.113.017c yāvan na dūraṃ yātāḥ smaḥ kṣipram āgantum arhasi
6.113.018a iti pratisamādiṣṭo hanūmān mārutātmajaḥ
6.113.018c mānuṣaṃ dhārayan rūpam ayodhyāṃ tvarito yayau
6.113.019a laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham
6.113.019c gaṅgāyamunayor bhīmaṃ saṃnipātam atītya ca
6.113.020a śṛṅgaverapuraṃ prāpya guham āsādya vīryavān
6.113.020c sa vācā śubhayā hṛṣṭo hanūmān idam abravīt
6.113.021a sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ
6.113.021c sasītaḥ saha saumitriḥ sa tvāṃ kuśalam abravīt
6.113.022a pañcamīm adya rajanīm uṣitvā vacanān muneḥ
6.113.022c bharadvājābhyanujñātaṃ drakṣyasy adyaiva rāghavam
6.113.023a evam uktvā mahātejāḥ saṃprahṛṣṭatanūruhaḥ
6.113.023c utpapāta mahāvego vegavān avicārayan
6.113.024a so 'paśyad rāmatīrthaṃ ca nadīṃ vālukinīṃ tathā
6.113.024c gomatīṃ tāṃ ca so 'paśyad bhīmaṃ sālavanaṃ tathā
6.113.025a sa gatvā dūram adhvānaṃ tvaritaḥ kapikuñjaraḥ
6.113.025c āsasāda drumān phullān nandigrāmasamīpajān
6.113.026a krośamātre tv ayodhyāyāś cīrakṛṣṇājināmbaram
6.113.026c dadarśa bharataṃ dīnaṃ kṛśam āśramavāsinam
6.113.027a jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam
6.113.027c phalamūlāśinaṃ dāntaṃ tāpasaṃ dharmacāriṇam
6.113.028a samunnatajaṭābhāraṃ valkalājinavāsasaṃ
6.113.028c niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ
6.113.029a pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām
6.113.029c caturvarṇyasya lokasya trātāraṃ sarvato bhayāt
6.113.030a upasthitam amātyaiś ca śucibhiś ca purohitaiḥ
6.113.030c balamukhyaiś ca yuktaiś ca kāṣāyāmbaradhāribhiḥ
6.113.031a na hi te rājaputraṃ taṃ cīrakṛṣṇājināmbaram
6.113.031c parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ
6.113.032a taṃ dharmam iva dharmajñaṃ devavantam ivāparam
6.113.032c uvāca prāñjalir vākayṃ hanūmān mārutātmajaḥ
6.113.033a vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam
6.113.033c anuśocasi kākutsthaṃ sa tvā kuśalam abravīt
6.113.034a priyam ākhyāmi te deva śokaṃ tyakṣyasi dāruṇam
6.113.034c asmin muhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ
6.113.035a nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm
6.113.035c upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ
6.113.036a lakṣmaṇaś ca mahātejā vaidehī ca yaśasvinī
6.113.036c sītā samagrā rāmeṇa mahendreṇa śacī yathā
6.113.037a evam ukto hanumatā bharataḥ kaikayīsutaḥ
6.113.037c papāta sahasā hṛṣṭo harṣān mohaṃ jagāma ha
6.113.038a tato muhūrtād utthāya pratyāśvasya ca rāghavaḥ
6.113.038c hanūmantam uvācedaṃ bharataḥ priyavādinam
6.113.039a aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt
6.113.039c siṣeca bharataḥ śrīmān vipulair aśrubindubhiḥ
6.113.040a devo vā mānuṣo vā tvam anukrośād ihāgataḥ
6.113.040c priyākhyānasya te saumya dadāmi bruvataḥ priyam
6.113.041a gavāṃ śatasahasraṃ ca grāmāṇāṃ ca śataṃ param
6.113.041c sakuṇḍalāḥ śubhācārā bhāryāḥ kanyāś ca ṣoḍaśa
6.113.042a hemavarṇāḥ sunāsorūḥ śaśisaumyānanāḥ striyaḥ
6.113.042c sarvābharaṇasaṃpannā saṃpannāḥ kulajātibhiḥ
6.113.043a niśamya rāmāgamanaṃ nṛpātmajaḥ; kapipravīrasya tadādbhutopamam
6.113.043c praharṣito rāmadidṛkṣayābhavat; punaś ca harṣād idam abravīd vacaḥ
6.114.001a bahūni nāma varṣāṇi gatasya sumahad vanam
6.114.001c śṛṇomy ahaṃ prītikaraṃ mama nāthasya kīrtanam
6.114.002a kalyāṇī bata gātheyaṃ laukikī pratibhāti me
6.114.002c eti jīvantam ānando naraṃ varṣaśatād api
6.114.003a rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ
6.114.003c kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ
6.114.004a sa pṛṣṭo rājaputreṇa bṛsyāṃ samupaveśitaḥ
6.114.004c ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane
6.114.005a yathā pravrajito rāmo mātur datte vare tava
6.114.005c yathā ca putraśokena rājā daśaratho mṛtaḥ
6.114.006a yathā dūtais tvam ānītas tūrṇaṃ rājagṛhāt prabho
6.114.006c tvayāyodhyāṃ praviṣṭena yathā rājyaṃ na cepsitam
6.114.007a citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ
6.114.007c nimantritas tvayā bhrātā dharmam ācaritā satām
6.114.008a sthitena rājño vacane yathā rājyaṃ visarjitam
6.114.008c āryasya pāduke gṛhya yathāsi punar āgataḥ
6.114.009a sarvam etan mahābāho yathāvad viditaṃ tava
6.114.009c tvayi pratiprayāte tu yad vṛttaṃ tan nibodha me
6.114.010a apayāte tvayi tadā samudbhrāntamṛgadvijam
6.114.010c praviveśātha vijanaṃ sumahad daṇḍakāvanam
6.114.011a teṣāṃ purastād balavān gacchatāṃ gahane vane
6.114.011c vinadan sumahānādaṃ virādhaḥ pratyadṛśyata
6.114.012a tam utkṣipya mahānādam ūrdhvabāhum adhomukham
6.114.012c nikhāte prakṣipanti sma nadantam iva kuñjaram
6.114.013a tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau
6.114.013c sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ
6.114.014a śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ
6.114.014c abhivādya munīn sarvāñ janasthānam upāgamat
6.114.015a caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
6.114.015c hatāni vasatā tatra rāghaveṇa mahātmanā
6.114.016a tataḥ paścāc chūrpaṇakhā rāmapārśvam upāgatā
6.114.016c tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ
6.114.017a pragṛhya khaḍgaṃ ciccheda karṇanāse mahābalaḥ
6.114.017c tatas tenārditā bālā rāvaṇaṃ samupāgatā
6.114.018a rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ
6.114.018c lobhayām āsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ
6.114.019a sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti
6.114.019c aho manoharaḥ kānta āśrame no bhaviṣyati
6.114.020a tato rāmo dhanuṣpāṇir dhāvantam anudhāvati
6.114.020c sa taṃ jaghāna dhāvantaṃ śareṇānataparvaṇā
6.114.021a atha saumyā daśagrīvo mṛgaṃ yāte tu rāghave
6.114.021c lakṣmaṇe cāpi niṣkrānte praviveśāśramaṃ tadā
6.114.021e jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva
6.114.022a trātukāmaṃ tato yuddhe hatvā gṛdhraṃ jaṭāyuṣam
6.114.022c pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ
6.114.023a tatas tv adbhutasaṃkāśāḥ sthitāḥ parvatamūrdhani
6.114.023c sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ
6.114.023e dadṛśur vismitās tatra rāvaṇaṃ rākṣasādhipam
6.114.024a praviverśa tadā laṅkāṃ rāvaṇo lokarāvaṇaḥ
6.114.025a tāṃ suvarṇaparikrānte śubhe mahati veśmani
6.114.025c praveśya maithilīṃ vākyaiḥ sāntvayām āsa rāvaṇaḥ
6.114.026a nivartamānaḥ kākutstho dṛṣṭvā gṛdhraṃ pravivyathe
6.114.027a gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ
6.114.027c godāvarīm anucaran vanoddeśāṃś ca puṣpitān
6.114.027e āsedatur mahāraṇye kabandhaṃ nāma rākṣasaṃ
6.114.028a tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ
6.114.028c ṛśyamūkaṃ giriṃ gatvā sugrīveṇa samāgataḥ
6.114.029a tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata
6.114.029c itaretara saṃvādāt pragāḍhaḥ praṇayas tayoḥ
6.114.030a rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat
6.114.030c vālinaṃ samare hatvā mahākāyaṃ mahābalam
6.114.031a sugrīvaḥ sthāpito rājye sahitaḥ sarvavānaraiḥ
6.114.031c rāmāya pratijānīte rājaputryās tu mārgaṇam
6.114.032a ādiṣṭā vānarendreṇa sugrīveṇa mahātmanā
6.114.032c daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ
6.114.033a teṣāṃ no vipranaṣṭānāṃ vindhye parvatasattame
6.114.033c bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata
6.114.034a bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān
6.114.034c samākhyāti sma vasatiṃ sītāyā rāvaṇālaye
6.114.035a so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan
6.114.035c ātmavīryaṃ samāsthāya yojanānāṃ śataṃ plutaḥ
6.114.036a tatrāham ekām adrākṣam aśokavanikāṃ gatām
6.114.036c kauśeyavastrāṃ malināṃ nirānandāṃ dṛḍhavratām
6.114.037a tayā sametya vidhivat pṛṣṭvā sarvam aninditām
6.114.037c abhijñānaṃ maṇiṃ labdhvā caritārtho 'ham āgataḥ
6.114.038a mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ
6.114.038c abhijñānaṃ mayā dattam arciṣmān sa mahāmaṇiḥ
6.114.039a śrutvā tāṃ maithilīṃ hṛṣṭas tv āśaśaṃse sa jīvitam
6.114.039c jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ
6.114.040a udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ
6.114.040c jighāṃsur iva lokāṃs te sarvāṃl lokān vibhāvasuḥ
6.114.041a tataḥ samudram āsādya nalaṃ setum akārayat
6.114.041c atarat kapivīrāṇāṃ vāhinī tena setunā
6.114.042a prahastam avadhīn nīlaḥ kumbhakarṇaṃ tu rāghavaḥ
6.114.042c lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmas tu rāvaṇam
6.114.043a sa śakreṇa samāgamya yamena varuṇena ca
6.114.043c surarṣibhiś ca kākutstho varāṃl lebhe paraṃtapaḥ
6.114.044a sa tu dattavaraḥ prītyā vānaraiś ca samāgataḥ
6.114.044c puṣpakeṇa vimānena kiṣkindhām abhyupāgamat
6.114.045a taṃ gaṅgāṃ punar āsādya vasantaṃ munisaṃnidhau
6.114.045c avighnaṃ puṣyayogena śvo rāmaṃ draṣṭum arhasi
6.114.046a tataḥ sa satyaṃ hanumadvaco mahan; niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ
6.114.046c uvāca vāṇīṃ manasaḥ praharṣiṇī; cirasya pūrṇaḥ khalu me manorathaḥ
6.115.001a śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ
6.115.001c hṛṣṭam ājñāpayām āsa śatrughnaṃ paravīrahā
6.115.002a daivatāni ca sarvāṇi caityāni nagarasya ca
6.115.002c sugandhamālyair vāditrair arcantu śucayo narāḥ
6.115.003a rājadārās tathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ
6.115.003c abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham
6.115.004a bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā
6.115.004c viṣṭīr anekasāhasrīś codayām āsa vīryavān
6.115.005a samīkuruta nimnāni viṣamāṇi samāni ca
6.115.005c sthānāni ca nirasyantāṃ nandigrāmād itaḥ param
6.115.006a siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā
6.115.006c tato 'bhyavakiraṃs tv anye lājaiḥ puṣpaiś ca sarvataḥ
6.115.007a samucchritapatākās tu rathyāḥ puravarottame
6.115.007c śobhayantu ca veśmāni sūryasyodayanaṃ prati
6.115.008a sragdāmamuktapuṣpaiś ca sugandhaiḥ pañcavarṇakaiḥ
6.115.008c rājamārgam asaṃbādhaṃ kirantu śataśo narāḥ
6.115.009a mattair nāgasahasraiś ca śātakumbhavibhūṣitaḥ
6.115.009c apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ
6.115.009e niryayus tvarayā yuktā rathaiś ca sumahārathāḥ
6.115.010a tato yānāny upārūḍhāḥ sarvā daśarathastriyaḥ
6.115.010c kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ
6.115.011a aśvānāṃ khuraśabdena rathanemisvanena ca
6.115.011c śaṅkhadundubhinādena saṃcacāleva medinī
6.115.012a kṛtsnaṃ ca nagaraṃ tat tu nandigrāmam upāgamat
6.115.012c dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ
6.115.013a mālyamodaka hastaiś ca mantribhir bharato vṛtaḥ
6.115.013c śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ
6.115.014a āryapādau gṛhītvā tu śirasā dharmakovidaḥ
6.115.014c pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam
6.115.015a śukle ca vālavyajane rājārhe hemabhūṣite
6.115.015c upavāsakṛśo dīnaś cīrakṛṣṇājināmbaraḥ
6.115.016a bhrātur āgamanaṃ śrutvā tat pūrvaṃ harṣam āgataḥ
6.115.016c pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha
6.115.017a samīkṣya bharato vākyam uvāca pavanātmajam
6.115.017c kaccin na khalu kāpeyī sevyate calacittatā
6.115.017e na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam
6.115.018a athaivam ukte vacane hanūmān idam abravīt
6.115.018c arthaṃ vijñāpayann eva bharataṃ satyavikramam
6.115.019a sadā phalān kusumitān vṛkṣān prāpya madhusravān
6.115.019c bharadvājaprasādena mattabhramaranāditān
6.115.020a tasya caiṣa varo datto vāsavena paraṃtapa
6.115.020c sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam
6.115.021a nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām
6.115.021c manye vānarasenā sā nadīṃ tarati gomatīm
6.115.022a rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati
6.115.022c manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ
6.115.023a tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham
6.115.023c vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam
6.115.024a rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā
6.115.024c dhanadasya prasādena divyam etan manojavam
6.115.025a etasmin bhrātarau vīrau vaidehyā saha rāghavau
6.115.025c sugrīvaś ca mahātejā rākṣasendro vibhīṣaṇaḥ
6.115.026a tato harṣasamudbhūto nisvano divam aspṛśat
6.115.026c strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ
6.115.027a rathakuñjaravājibhyas te 'vatīrya mahīṃ gatāḥ
6.115.027c dadṛśus taṃ vimānasthaṃ narāḥ somam ivāmbare
6.115.028a prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ
6.115.028c svāgatena yathārthena tato rāmam apūjayat
6.115.029a manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ
6.115.029c rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ
6.115.030a tato vimānāgragataṃ bharato bhrātaraṃ tadā
6.115.030c vavande praṇato rāmaṃ merustham iva bhāskaram
6.115.031a āropito vimānaṃ tad bharataḥ satyavikramaḥ
6.115.031c rāmam āsādya muditaḥ punar evābhyavādayat
6.115.032a taṃ samutthāpya kākutsthaś cirasyākṣipathaṃ gatam
6.115.032c aṅke bharatam āropya muditaḥ pariṣaṣvaje
6.115.033a tato lakṣmaṇam āsādya vaidehīṃ ca paraṃtapaḥ
6.115.033c abhyavādayata prīto bharato nāma cābravīt
6.115.034a sugrīvaṃ kaikayī putro jāmbavantaṃ tathāṅgadam
6.115.034c maindaṃ ca dvividaṃ nīlam ṛṣabhaṃ caiva sasvaje
6.115.035a te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ
6.115.035c kuśalaṃ paryapṛṣhanta prahṛṣṭā bharataṃ tadā
6.115.036a vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt
6.115.036c diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram
6.115.037a śatrughnaś ca tadā rāmam abhivādya salakṣmaṇam
6.115.037c sītāyāś caraṇau paścād vavande vinayānvitaḥ
6.115.038a rāmo mātaram āsādya viṣaṇṇaṃ śokakarśitām
6.115.038c jagrāha praṇataḥ pādau mano mātuḥ prasādayan
6.115.039a abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm
6.115.039c sa mātṝś ca tadā sarvāḥ purohitam upāgamat
6.115.040a svāgataṃ te mahābāho kausalyānandavardhana
6.115.040c iti prāñjalayaḥ sarve nāgarā rāmam abruvan
6.115.041a tany añjalisahasrāṇi pragṛhītāni nāgaraiḥ
6.115.041c ākośānīva padmāni dadarśa bharatāgrajaḥ
6.115.042a pāduke te tu rāmasya gṛhītvā bharataḥ svayam
6.115.042c caraṇābhyāṃ narendrasya yojayām āsa dharmavit
6.115.043a abravīc ca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ
6.115.043c etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā
6.115.044a adya janma kṛtārthaṃ me saṃvṛttaś ca manorathaḥ
6.115.044c yas tvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam
6.115.045a avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam
6.115.045c bhavatas tejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā
6.115.046a tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam
6.115.046c mumucur vānarā bāṣpaṃ rākṣasaś ca vibhīṣaṇaḥ
6.115.047a tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ
6.115.047c yayau tena vimānena sasainyo bharatāśramam
6.115.048a bharatāśramam āsādya sasainyo rāghavas tadā
6.115.048c avatīrya vimānāgrād avatasthe mahītale
6.115.049a abravīc ca tadā rāmas tadvimānam anuttamam
6.115.049c vaha vaiśravaṇaṃ devam anujānāmi gamyatām
6.115.050a tato rāmābhyanujñātaṃ tadvimānam anuttamam
6.115.050c uttarāṃ diśam uddiśya jagāma dhanadālayam
6.115.051a purohitasyātmasamasya rāghavo; bṛhaspateḥ śakra ivāmarādhīaph
6.115.051c nipīḍya pādau pṛthag āsane śubhe; sahaiva tenopaviveśa vīryavān
6.116.001a śirasy añjalim ādāya kaikeyīnandivardhanaḥ
6.116.001c babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam
6.116.002a pūjitā māmikā mātā dattaṃ rājyam idaṃ mama
6.116.002c tad dadāmi punas tubhyaṃ yathā tvam adadā mama
6.116.003a dhuram ekākinā nyastām ṛṣabheṇa balīyasā
6.116.003c kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe
6.116.004a vārivegena mahatā bhinnaḥ setur iva kṣaran
6.116.004c durbandhanam idaṃ manye rājyacchidram asaṃvṛtam
6.116.005a gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ
6.116.005c nānvetum utsahe deva tava mārgam ariṃdama
6.116.006a yathā ca ropito vṛkṣo jātaś cāntarniveśane
6.116.006c mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān
6.116.007a śīryeta puṣpito bhūtvā na phalāni pradarśayet
6.116.007c tasya nānubhaved arthaṃ yasya hetoḥ sa ropyate
6.116.008a eṣopamā mahābāho tvam arthaṃ vettum arhasi
6.116.008c yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi
6.116.009a jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ
6.116.009c pratapantam ivādityaṃ madhyāhne dīptatejasaṃ
6.116.010a tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ
6.116.010c madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca
6.116.011a yāvad āvartate cakraṃ yāvatī ca vasuṃdharā
6.116.011c tāvat tvam iha sarvasya svāmitvam abhivartaya
6.116.012a bharatasya vacaḥ śrutvā rāmaḥ parapuraṃjayaḥ
6.116.012c tatheti pratijagrāha niṣasādāsane śubhe
6.116.013a tataḥ śatrughnavacanān nipuṇāḥ śmaśruvardhakāḥ
6.116.013c sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata
6.116.014a pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale
6.116.014c sugrīve vānarendre ca rākṣasendre vibhīṣaṇe
6.116.015a viśodhitajaṭaḥ snātaś citramālyānulepanaḥ
6.116.015c mahārhavasanopetas tasthau tatra śriyā jvalan
6.116.016a pratikarma ca rāmasya kārayām āsa vīryavān
6.116.016c lakṣmaṇasya ca lakṣmīvān ikṣvākukulavardhanaḥ
6.116.017a pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ
6.116.017c ātmanaiva tadā cakrur manasvinyo manoharam
6.116.018a tato rāghavapatnīnāṃ sarvāsām eva śobhanam
6.116.018c cakāra yatnāt kausalyā prahṛṣṭā putravatsalā
6.116.019a tataḥ śatrughnavacanāt sumantro nāma sārathiḥ
6.116.019c yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam
6.116.020a arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam
6.116.020c āruroha mahābāhū rāmaḥ satyaparākramaḥ
6.116.021a ayodhyāyāṃ tu sacivā rājño daśarathasya ye
6.116.021c purohitaṃ puraskṛtya mantrayām āsur arthavat
6.116.022a mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca
6.116.022c sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ
6.116.022e kartum arhatha rāmasya yad yan maṅgalapūrvakam
6.116.023a iti te mantriṇaḥ sarve saṃdiśya tu purohitam
6.116.023c nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ
6.116.024a hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ
6.116.024c prayayau ratham āsthāya rāmo nagaram uttamam
6.116.025a jagrāha bharato raśmīñ śatrughnaś chatram ādade
6.116.025c lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat
6.116.026a śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ
6.116.026c aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ
6.116.027a ṛṣisaṃghair tadākāśe devaiś ca samarudgaṇaiḥ
6.116.027c stūyamānasya rāmasya śuśruve madhuradhvaniḥ
6.116.028a tataḥ śatruṃjayaṃ nāma kuñjaraṃ parvatopamam
6.116.028c āruroha mahātejāḥ sugrīvo vānareśvaraḥ
6.116.029a navanāgasahasrāṇi yayur āsthāya vānarāḥ
6.116.029c mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ
6.116.030a śaṅkhaśabdapraṇādaiś ca dundubhīnāṃ ca nisvanaiḥ
6.116.030c prayayū puruṣavyāghras tāṃ purīṃ harmyamālinīm
6.116.031a dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram
6.116.031c virājamānaṃ vapuṣā rathenātirathaṃ tadā
6.116.032a te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ
6.116.032c anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam
6.116.033a amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ
6.116.033c śriyā viruruce rāmo nakṣatrair iva candramāḥ
6.116.034a sa purogāmibhis tūryais tālasvastikapāṇibhiḥ
6.116.034c pravyāharadbhir muditair maṅgalāni yayau vṛtaḥ
6.116.035a akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ
6.116.035c narā modakahastāś ca rāmasya purato yayuḥ
6.116.036a sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje
6.116.036c vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām
6.116.036e śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ
6.116.037a dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ
6.116.037c hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha
6.116.038a tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe
6.116.038c aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham
6.116.039a pitur bhavanam āsādya praviśya ca mahātmanaḥ
6.116.039c kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat
6.116.040a athābravīd rājaputro bharataṃ dharmiṇāṃ varam
6.116.040c athopahitayā vācā madhuraṃ raghunandanaḥ
6.116.041a yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat
6.116.041c muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya
6.116.042a tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ
6.116.042c pāṇau gṛhītvā sugrīvaṃ praviveśa tam ālayam
6.116.043a tatas tailapradīpāṃś ca paryaṅkāstaraṇāni ca
6.116.043c gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ
6.116.044a uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ
6.116.044c abhiṣekāya rāmasya dūtān ājñāpaya prabho
6.116.045a sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān
6.116.045c dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān
6.116.046a yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām
6.116.046c pūrṇair ghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ
6.116.047a evam uktā mahātmāno vānarā vāraṇopamāḥ
6.116.047c utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ
6.116.048a jāmbavāṃś ca hanūmāṃś ca vegadarśī ca vānaraḥ
6.116.048c ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan
6.116.048e nadīśatānāṃ pañcānāṃ jale kumbhair upāharan
6.116.049a pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat
6.116.049c suṣeṇaḥ sattvasaṃpannaḥ sarvaratnavibhūṣitam
6.116.050a ṛṣabho dakṣiṇāt tūrṇaṃ samudrāj jalam āharat
6.116.051a raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam
6.116.051c gavayaḥ paścimāt toyam ājahāra mahārṇavāt
6.116.052a ratnakumbhena mahatā śītaṃ mārutavikramaḥ
6.116.052c uttarāc ca jalaṃ śīghraṃ garuḍānilavikramaḥ
6.116.053a abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha
6.116.053c purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat
6.116.054a tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha
6.116.054c rāmaṃ ratnamayo pīṭhe sahasītaṃ nyaveśayat
6.116.055a vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
6.116.055c kātyāyanaḥ suyajñaś ca gautamo vijayas tathā
6.116.056a abhyaṣiñcan naravyāghraṃ prasannena sugandhinā
6.116.056c salilena sahasrākṣaṃ vasavo vāsavaṃ yathā
6.116.057a ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā
6.116.057c yodhaiś caivābhyaṣiñcaṃs te saṃprahṛṣṭāḥ sanaigamaiḥ
6.116.058a sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ
6.116.058c caturhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ
6.116.059a chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham
6.116.059c śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ
6.116.059e aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ
6.116.060a mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām
6.116.060c rāghavāya dadau vāyur vāsavena pracoditaḥ
6.116.061a sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam
6.116.061c muktāhāraṃ narendrāya dadau śakrapracoditaḥ
6.116.062a prajagur devagandharvā nanṛtuś cāpsaro gaṇāḥ
6.116.062c abhiṣeke tad arhasya tadā rāmasya dhīmataḥ
6.116.063a bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ
6.116.063c gandhavanti ca puṣpāṇi babhūvū rāghavotsave
6.116.064a sahasraśatam aśvānāṃ dhenūnāṃ ca gavāṃ tathā
6.116.064c dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ
6.116.065a triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ
6.116.065c nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ
6.116.066a arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām
6.116.066c sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ
6.116.067a vaidūryamaṇicitre ca vajraratnavibhūṣite
6.116.067c vāliputrāya dhṛtimān aṅgadāyāṅgade dadau
6.116.068a maṇipravarajuṣṭaṃ ca muktāhāram anuttamam
6.116.068c sītāyai pradadau rāmaś candraraśmisamaprabham
6.116.069a araje vāsasī divye śubhāny ābharaṇāni ca
6.116.069c avekṣamāṇā vaidehī pradadau vāyusūnave
6.116.070a avamucyātmanaḥ kaṇṭhād dhāraṃ janakanandinī
6.116.070c avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ
6.116.071a tām iṅgitajñaḥ saṃprekṣya babhāṣe janakātmajām
6.116.071c pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini
6.116.072a pauruṣaṃ vikramo buddhir yasminn etāni nityadā
6.116.072c dadau sā vāyuputrāya taṃ hāram asitekṣaṇā
6.116.073a hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ
6.116.073c candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ
6.116.074a tato dvivida maindābhyāṃ nīlāya ca paraṃtapaḥ
6.116.074c sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ
6.116.075a sarvavānaravṛddhāś ca ye cānye vānareśvarāḥ
6.116.075c vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ
6.116.076a yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalair
6.116.076c prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam
6.116.077a rāghavaḥ paramodāraḥ śaśāsa parayā mudā
6.116.077c uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ
6.116.078a ātiṣṭha dharmajña mayā sahemāṃ; gāṃ pūrvarājādhyuṣitāṃ balena
6.116.078c tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā; tāṃ yauvarājye dhuram udvahasva
6.116.079a sarvātmanā paryanunīyamāno; yadā na saumitrir upaiti yogam
6.116.079c niyujyamāno bhuvi yauvarājye; tato 'bhyaṣiñcad bharataṃ mahātmā
6.116.080a rāghavaś cāpi dharmātmā prāpya rājyam anuttamam
6.116.080c īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ
6.116.081a pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt
6.116.081c anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ
6.116.082a rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ
6.116.082c śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān
6.116.083a ājānulambibāhuś ca mahāskandhaḥ pratāpavān
6.116.083c lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat
6.116.084a na paryadevan vidhavā na ca vyālakṛtaṃ bhayam
6.116.084c na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati
6.116.085a nirdasyur abhaval loko nānarthaḥ kaṃ cid aspṛśat
6.116.085c na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate
6.116.086a sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat
6.116.086c rāmam evānupaśyanto nābhyahiṃsan parasparam
6.116.087a āsan varṣasahasrāṇi tathā putrasahasriṇaḥ
6.116.087c nirāmayā viśokāś ca rāme rājyaṃ praśāsati
6.116.088a nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ
6.116.088c kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ
6.116.089a svakarmasu pravartante tuṣṭhāḥ svair eva karmabhiḥ
6.116.089c āsan prajā dharmaparā rāme śāsati nānṛtāḥ
6.116.090a sarve lakṣaṇasaṃpannāḥ sarve dharmaparāyaṇāḥ
6.116.090c daśavarṣasahasrāṇi rāmo rājyam akārayat

7.001.001a prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte
7.001.001c ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum
7.001.002a kauśiko 'tha yavakrīto raibhyaś cyavana eva ca
7.001.002c kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ
7.001.003a svastyātreyaś ca bhagavān namuciḥ pramucus tathā
7.001.003c ājagmus te sahāgastyā ye śritā dakṣiṇāṃ diśam
7.001.004a pṛṣadguḥ kavaṣo dhaumyo raudreyaś ca mahān ṛṣiḥ
7.001.004c te 'py ājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam
7.001.005a vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ
7.001.005c jamadagnir bharadvājas te 'pi saptamaharṣayaḥ
7.001.006a saṃprāpyaite mahātmāno rāghavasya niveśanam
7.001.006c viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ
7.001.007a pratihāras tatas tūrṇam agastyavacanād atha
7.001.007c samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ
7.001.008a sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim
7.001.008c agastyaṃ kathayām āsa saṃprātam ṛṣibhiḥ saha
7.001.009a śrutvā prāptān munīṃs tāṃs tu bālasūryasamaprabhān
7.001.009c tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham
7.001.010a dṛṣṭvā prāptān munīṃs tāṃs tu pratyutthāya kṛtāñjaliḥ
7.001.010c rāmo 'bhivādya prayata āsanāny ādideśa ha
7.001.011a teṣu kāñcanacitreṣu svāstīrṇeṣu sukheṣu ca
7.001.011c yathārham upaviṣṭās te āsaneṣv ṛṣipuṃgavāḥ
7.001.012a rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ
7.001.012c maharṣayo vedavido rāmaṃ vacanam abruvan
7.001.013a kuśalaṃ no mahābāho sarvatra raghunandana
7.001.013c tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam
7.001.014a na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ
7.001.014c sadhanus tvaṃ hi lokāṃs trīn vijayethā na saṃśayaḥ
7.001.015a diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān
7.001.015c diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā
7.001.016a diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ
7.001.016c akampanaś ca durdharṣo nihatās te niśācarāḥ
7.001.017a yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate
7.001.017c diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ
7.001.018a diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ
7.001.018c devatānām avadhyena vijayaṃ prāptavān asi
7.001.019a saṃkhye tasya na kiṃ cit tu rāvaṇasya parābhavaḥ
7.001.019c dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ
7.001.020a diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ
7.001.020c muktaḥ suraripor vīra prāptaś ca vijayas tvayā
7.001.021a vismayas tv eṣa naḥ saumya saṃśrutyendrajitaṃ hatam
7.001.021c avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi
7.001.022a dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām
7.001.022c diṣṭyā vardhasi kākutstha jayenāmitrakarśana
7.001.023a śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām
7.001.023c vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt
7.001.024a bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram
7.001.024c atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim
7.001.025a mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasaṃ
7.001.025c atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim
7.001.026a kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ
7.001.026c kena vā kāraṇenaiṣa rāvaṇād atiricyate
7.001.027a śakyaṃ yadi mayā śrotuṃ na khalv ājñāpayāmi vaḥ
7.001.027c yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām
7.001.027e kathaṃ śakro jitas tena kathaṃ labdhavaraś ca saḥ
7.002.001a tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ
7.002.001c kumbhayonir mahātejā vākyam etad uvāca ha
7.002.002a śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat
7.002.002c jaghāna ca ripūn yuddhe yathāvadhyaś ca śatrubhiḥ
7.002.003a ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava
7.002.003c varapradānaṃ ca tathā tasmai dattaṃ bravīmi te
7.002.004a purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ
7.002.004c pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ
7.002.005a nānukīrtyā guṇās tasya dharmataḥ śīlatas tathā
7.002.005c prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ
7.002.006a sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ
7.002.006c tṛṇabindvāśramaṃ gatvā nyavasan munipuṃgavaḥ
7.002.007a tapas tepe sa dharmātmā svādhyāyaniyatendriyaḥ
7.002.007c gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ
7.002.008a devapannagakanyāś ca rājarṣitanayāś ca yāḥ
7.002.008c krīḍantyo 'psarasaś caiva taṃ deśam upapedire
7.002.009a sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca
7.002.009c nityaśas tās tu taṃ deśaṃ gatvā krīḍanti kanyakāḥ
7.002.010a atha ruṣṭo mahātejā vyājahāra mahāmuniḥ
7.002.010c yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati
7.002.011a tās tu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ
7.002.011c brahmaśāpabhayād bhītās taṃ deśaṃ nopacakramuḥ
7.002.012a tṛṇabindos tu rājarṣes tanayā na śṛṇoti tat
7.002.012c gatvāśramapadaṃ tasya vicacāra sunirbhayā
7.002.013a tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ
7.002.013c svādhyāyam akarot tatra tapasā dyotitaprabhaḥ
7.002.014a sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam
7.002.014c abhavat pāṇḍudehā sā suvyañjitaśarīrajā
7.002.015a dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ
7.002.015c idaṃ me kiṃ nv iti jñātvā pitur gatvāgrataḥ sthitā
7.002.016a tāṃ tu dṛṣṭvā tathā bhūtāṃ tṛṇabindur athābravīt
7.002.016c kiṃ tvam etat tv asadṛśaṃ dhārayasy ātmano vapuḥ
7.002.017a sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam
7.002.017c na jāne kāraṇaṃ tāta yena me rūpam īdṛśam
7.002.018a kiṃ tu pūrvaṃ gatāsmy ekā maharṣer bhāvitātmanaḥ
7.002.018c pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam
7.002.019a na ca paśyāmy ahaṃ tatra kāṃ cid apy āgatāṃ sakhīm
7.002.019c rūpasya tu viparyāsaṃ dṛṣṭvā cāham ihāgatā
7.002.020a tṛṇabindus tu rājarṣis tapasā dyotitaprabhaḥ
7.002.020c dhyānaṃ viveśa tac cāpi apaśyad ṛṣikarmajam
7.002.021a sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ
7.002.021c gṛhītvā tanayāṃ gatvā pulastyam idam abravīt
7.002.022a bhagavaṃs tanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām
7.002.022c bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām
7.002.023a tapaścaraṇayuktasya śrāmyamāṇendriyasya te
7.002.023c śuśrūṣātatparā nityaṃ bhaviṣyati na saṃśayaḥ
7.002.024a taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā
7.002.024c jighṛkṣur abravīt kanyāṃ bāḍham ity eva sa dvijaḥ
7.002.025a dattvā tu sa gato rājā svam āśramapadaṃ tadā
7.002.025c sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ
7.002.025e prītaḥ sa tu mahātejā vākyam etad uvāca ha
7.002.026a parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam
7.002.026c tasmāt te viramāmy adya putram ātmasamaṃ guṇaiḥ
7.002.026e ubhayor vaṃśakartāraṃ paulastya iti viśrutam
7.002.027a yasmāt tu viśruto vedas tvayehābhyasyato mama
7.002.027c tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ
7.002.028a evam uktā tu sā kanyā prahṛṣṭenāntarātmanā
7.002.028c acireṇaiva kālena sūtā viśravasaṃ sutam
7.002.029a sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ
7.002.029c piteva tapasā yukto viśravā munipuṃgavaḥ
7.003.001a atha putraḥ pulastyasya viśravā munipuṃgavaḥ
7.003.001c acireṇaiva kālena piteva tapasi sthitaḥ
7.003.002a satyavāñ śīlavān dakṣaḥ svādhyāyanirataḥ śuciḥ
7.003.002c sarvabhogeṣv asaṃsakto nityaṃ dharmaparāyaṇaḥ
7.003.003a jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ
7.003.003c dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm
7.003.004a pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā
7.003.004c mudā paramayā yukto viśravā munipuṃgavaḥ
7.003.005a sa tasyāṃ vīryasaṃpannam apatyaṃ paramādbhutam
7.003.005c janayām āsa dharmātmā sarvair brahmaguṇair yutam
7.003.006a tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ
7.003.006c nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhis tadā
7.003.007a yasmād viśravaso 'patyaṃ sādṛśyād viśravā iva
7.003.007c tasmād vaiśravaṇo nāma bhaviṣyaty eṣa viśrutaḥ
7.003.008a sa tu vaiśravaṇas tatra tapovanagatas tadā
7.003.008c avardhata mahātejā hutāhutir ivānalaḥ
7.003.009a tasyāśramapadasthasya buddhir jajñe mahātmanaḥ
7.003.009c cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ
7.003.010a sa tu varṣasahasrāṇi tapas taptvā mahāvane
7.003.010c pūrṇe varṣasahasre tu taṃ taṃ vidhim avartata
7.003.011a jalāśī mārutāhāro nirāhāras tathaiva ca
7.003.011c evaṃ varṣasahasrāṇi jagmus tāny eva varṣavat
7.003.012a atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha
7.003.012c gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt
7.003.013a parituṣṭo 'smi te vatsa karmaṇānena suvrata
7.003.013c varaṃ vṛṇīṣva bhadraṃ te varārhas tvaṃ hi me mataḥ
7.003.014a athābravīd vaiśravaṇaḥ pitāmaham upasthitam
7.003.014c bhagavaṃl lokapālatvam iccheyaṃ vittarakṣaṇam
7.003.015a tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā
7.003.015c brahmā suragaṇaiḥ sārdhaṃ bāḍham ity eva hṛṣṭavat
7.003.016a ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ
7.003.016c yamendravaruṇānāṃ hi padaṃ yat tava cepsitam
7.003.017a tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi
7.003.017c yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi
7.003.018a etac ca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham
7.003.018c pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja
7.003.019a svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam
7.003.019c kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram
7.003.020a gateṣu brahmapūrveṣu deveṣv atha nabhastalam
7.003.020c dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ
7.003.021a bhagavaṃl labdhavān asmi varaṃ kamalayonitaḥ
7.003.021c nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ
7.003.022a tat paśya bhagavan kaṃ cid deśaṃ vāsāya naḥ prabho
7.003.022c na ca pīḍā bhaved yatra prāṇino yasya kasya cit
7.003.023a evam uktas tu putreṇa viśravā munipuṃgavaḥ
7.003.023c vacanaṃ prāha dharmajña śrūyatām iti dharmavit
7.003.024a laṅkā nāma purī ramyā nirmitā viśvakarmaṇā
7.003.024c rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī
7.003.025a ramaṇīyā purī sā hi rukmavaidūryatoraṇā
7.003.025c rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ
7.003.025e śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ
7.003.026a sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām
7.003.026c nirdoṣas tatra te vāso na ca bādhāsti kasya cit
7.003.027a etac chrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ
7.003.027c niveśayām āsa tadā laṅkāṃ parvatamūrdhani
7.003.028a nairṛtānāṃ sahasrais tu hṛṣṭaiḥ pramuditaiḥ sadā
7.003.028c acireṇaikakālena saṃpūrṇā tasya śāsanāt
7.003.029a atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ
7.003.029c samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ
7.003.030a kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ
7.003.030c abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ
7.003.031a sa devagandharvagaṇair abhiṣṭutas; tathaiva siddhaiḥ saha cāraṇair api
7.003.031c gabhastibhiḥ sūrya ivaujasā vṛtaḥ; pituḥ samīpaṃ prayayau śriyā vṛtaḥ
7.004.001a śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ
7.004.001c pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ
7.004.002a tataḥ śiraḥ kampayitvā tretāgnisamavigraham
7.004.002c agastyaṃ taṃ muhur dṛṣṭvā smayamāno 'bhyabhāṣata
7.004.003a bhagavan pūrvam apy eṣā laṅkāsīt piśitāśinām
7.004.003c itīdaṃ bhavataḥ śrutvā vismayo janito mama
7.004.004a pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam
7.004.004c idānīm anyataś cāpi saṃbhavaḥ kīrtitas tvayā
7.004.005a rāvaṇāt kumbhakarṇāc ca prahastād vikaṭād api
7.004.005c rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ
7.004.006a ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ
7.004.006c aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā
7.004.007a etad vistarataḥ sarvaṃ kathayasva mamānagha
7.004.007c kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ
7.004.008a rāghavasya tu tac chrutvā saṃskārālaṃkṛtaṃ vacaḥ
7.004.008c īṣadvismayamānas tam agastyaḥ prāha rāghavam
7.004.009a prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ
7.004.009c tāsāṃ gopāyane sattvān asṛjat padmasaṃbhavaḥ
7.004.010a te sattvāḥ sattvakartāraṃ vinītavad upasthitāḥ
7.004.010c kiṃ kurma iti bhāṣantaḥ kṣutpipāsābhayārditāḥ
7.004.011a prajāpatis tu tāny āha sattvāni prahasann iva
7.004.011c ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ
7.004.012a rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ
7.004.012c bhuṅkṣitābhuṅkṣitair uktas tatas tān āha bhūtakṛt
7.004.013a rakṣāma iti yair uktaṃ rākṣasās te bhavantu vaḥ
7.004.013c yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ
7.004.014a tatra hetiḥ prahetiś ca bhrātarau rākṣasarṣabhau
7.004.014c madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau
7.004.015a prahetir dhārmikas tatra na dārān so 'bhikāṅkṣati
7.004.015c hetir dārakriyārthaṃ tu yatnaṃ param athākarot
7.004.016a sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām
7.004.016c udāvahad ameyātmā svayam eva mahāmatiḥ
7.004.017a sa tasyāṃ janayām āasa hetī rākṣasapuṃgavaḥ
7.004.017c putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam
7.004.018a vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ
7.004.018c vyavardhata mahātejās toyamadhya ivāmbujam
7.004.019a sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ
7.004.019c tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā
7.004.020a saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ
7.004.020c varayām āsa putrārthaṃ hetī rākṣasapuṃgavaḥ
7.004.021a avaśyam eva dātavyā parasmai seti saṃdhyayā
7.004.021c cintayitvā sutā dattā vidyutkeśāya rāghava
7.004.022a saṃdhyāyās tanayāṃ labdhvā vidyutkeśo niśācaraḥ
7.004.022c ramate sa tayā sārdhaṃ paulomyā maghavān iva
7.004.023a kena cit tv atha kālena rāma sālakaṭaṃkaṭā
7.004.023c vidyutkeśād garbham āpa ghanarājir ivārṇavāt
7.004.024a tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham
7.004.024c prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam
7.004.025a tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī
7.004.025c reme sā patinā sārdhaṃ vismṛtya sutam ātmajam
7.004.026a tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ
7.004.026c pāṇim āsye samādhāya ruroda ghanarāḍ iva
7.004.027a athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ
7.004.027c apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam
7.004.028a kāruṇyabhāvāt pārvatyā bhavas tripurahā tataḥ
7.004.028c taṃ rākṣasātmajaṃ cakre mātur eva vayaḥ samam
7.004.029a amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ
7.004.029c puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā
7.004.030a umayāpi varo datto rākṣasīnāṃ nṛpātmaja
7.004.030c sadyopalabdhir garbhasya prasūtiḥ sadya eva ca
7.004.030e sadya eva vayaḥprāptir mātur eva vayaḥ samam
7.004.031a tataḥ sukeśo varadānagarvitaḥ; śriyaṃ prabhoḥ prāpya harasya pārśvataḥ
7.004.031c cacāra sarvatra mahāmatiḥ khagaḥ; khagaṃ puraṃ prāpya puraṃdaro yathā
7.005.001a sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ
7.005.001c grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ
7.005.002a tasya devavatī nāma dvitīyā śrīr ivātmajā
7.005.002c tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā
7.005.003a varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam
7.005.003c āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ
7.005.004a sa tayā saha saṃyukto rarāja rajanīcaraḥ
7.005.004c añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ
7.005.005a devavatyāṃ sukeśas tu janayām āsa rāghava
7.005.005c trīṃs trinetrasamān putrān rākṣasān rākṣasādhipaḥ
7.005.005e mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam
7.005.006a trayo lokā ivāvyagrāḥ sthitās traya ivāgnayaḥ
7.005.006c trayo mantrā ivātyugrās trayo ghorā ivāmayāḥ
7.005.007a trayaḥ sukeśasya sutās tretāgnisamavarcasaḥ
7.005.007c vivṛddhim agamaṃs tatra vyādhayopekṣitā iva
7.005.008a varaprāptiṃ pitus te tu jñātvaiśvaryaṃ tato mahat
7.005.008c tapas taptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ
7.005.009a pragṛhya niyamān ghorān rākṣasā nṛpasattama
7.005.009c vicerus te tapo ghoraṃ sarvabhūtabhayāvaham
7.005.010a satyārjavadamopetais tapobhir bhuvi duṣkaraiḥ
7.005.010c saṃtāpayantas trīṃl lokān sadevāsuramānuṣān
7.005.011a tato vibhuś caturvaktro vimānavaram āsthitaḥ
7.005.011c sukeśaputrān āmantrya varado 'smīty abhāṣata
7.005.012a brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam
7.005.012c ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ
7.005.013a tapasārādhito deva yadi no diśase varam
7.005.013c ajeyāḥ śatruhantāras tathaiva cirajīvinaḥ
7.005.013e prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ
7.005.014a evaṃ bhaviṣyatīty uktvā sukeśatanayān prabhuḥ
7.005.014c prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ
7.005.015a varaṃ labdhvā tataḥ sarve rāma rātriṃcarās tadā
7.005.015c surāsurān prabādhante varadānāt sunirbhayāḥ
7.005.016a tair vadhyamānās tridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ
7.005.016c trātāraṃ nādhigacchanti nirayasthā yathā narāḥ
7.005.017a atha te viśvakarmāṇaṃ śilpināṃ varam avyayam
7.005.017c ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama
7.005.018a gṛhakartā bhavān eva devānāṃ hṛdayepsitam
7.005.018c asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate
7.005.019a himavantaṃ samāśritya meruṃ mandaram eva vā
7.005.019c maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat
7.005.020a viśvakarmā tatas teṣāṃ rākṣasānāṃ mahābhujaḥ
7.005.020c nivāsaṃ kathayām āsa śakrasyevāmarāvatīm
7.005.021a dakṣiṇasyodadhes tīre trikūṭo nāma parvataḥ
7.005.021c śikhare tasya śailasya madhyame 'mbudasaṃnibhe
7.005.021e śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi
7.005.022a triṃśadyojanavistīrṇā svarṇaprākāratoraṇā
7.005.022c mayā laṅketi nagarī śakrājñaptena nirmitā
7.005.023a tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ
7.005.023c amarāvatīṃ samāsādya sendrā iva divaukasaḥ
7.005.024a laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ
7.005.024c bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ
7.005.025a viśvakarmavacaḥ śrutvā tatas te rāma rākṣasāḥ
7.005.025c sahasrānucarā gatvā laṅkāṃ tām avasan purīm
7.005.026a dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām
7.005.026c laṅkām avāpya te hṛṣṭā viharanti niśācarāḥ
7.005.027a narmadā nāma gandharvī nānādharmasamedhitā
7.005.027c tasyāḥ kanyātrayaṃ hy āsīd dhīśrīkīrtisamadyuti
7.005.028a jyeṣṭhakrameṇa sā teṣāṃ rākṣasānām arākṣasī
7.005.028c kanyās tāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ
7.005.029a trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ
7.005.029c mātrā dattā mahābhāgā nakṣatre bhagadaivate
7.005.030a kṛtadārās tu te rāma sukeśatanayāḥ prabho
7.005.030c bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ
7.005.031a tatra mālyavato bhāryā sundarī nāma sundarī
7.005.031c sa tasyāṃ janayām āsa yad apatyaṃ nibodha tat
7.005.032a vajramuṣṭir virūpākṣo durmukhaś caiva rākṣasaḥ
7.005.032c suptaghno yajñakopaś ca mattonmattau tathaiva ca
7.005.032e analā cābhavat kanyā sundaryāṃ rāma sundarī
7.005.033a sumālino 'pi bhāryāsīt pūrṇacandranibhānanā
7.005.033c nāmnā ketumatī nāma prāṇebhyo 'pi garīyasī
7.005.034a sumālī janayām āsa yad apatyaṃ niśācaraḥ
7.005.034c ketumatyāṃ mahārāja tan nibodhānupūrvaśaḥ
7.005.035a prahasto 'kampanaiś caiva vikaṭaḥ kālakārmukaḥ
7.005.035c dhūmrākśaś cātha daṇḍaś ca supārśvaś ca mahābalaḥ
7.005.036a saṃhrādiḥ praghasaś caiva bhāsakarṇaś ca rākṣasaḥ
7.005.036c rākā puṣpotkaṭā caiva kaikasī ca śucismitā
7.005.036e kumbhīnasī ca ity ete sumāleḥ prasavāḥ smṛtāḥ
7.005.037a māles tu vasudā nāma gandharvī rūpaśālinī
7.005.037c bhāryāsīt padmapatrākṣī svakṣī yakṣīvaropamā
7.005.038a sumāler anujas tasyāṃ janayām āsa yat prabho
7.005.038c apatyaṃ kathyamānaṃ tan mayā tvaṃ śṛṇu rāghava
7.005.039a analaś cānilaś caiva haraḥ saṃpātir eva ca
7.005.039c ete vibhīṣaṇāmātyā māleyās te niśācarāḥ
7.005.040a tatas tu te rākṣasapuṃgavās trayo; niśācaraiḥ putraśataiś ca saṃvṛtāḥ
7.005.040c surān sahendrān ṛṣināgadānavān; babādhire te balavīryadarpitāḥ
7.005.041a jagad bhramanto 'nilavad durāsadā; raṇe ca mṛtyupratimāḥ samāhitāḥ
7.005.041c varapradānād abhigarvitā bhṛśaṃ; kratukriyāṇāṃ praśamaṃkarāḥ sadā
7.006.001a tair vadhyamānā devāś ca ṛṣayaś ca tapodhanāḥ
7.006.001c bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram
7.006.002a te sametya tu kāmāriṃ tripurāriṃ trilocanam
7.006.002c ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ
7.006.003a sukeśaputrair bhagavan pitāmahavaroddhataiḥ
7.006.003c prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana
7.006.004a śaraṇyāny aśaraṇyāni āśramāṇi kṛtāni naḥ
7.006.004c svargāc ca cyāvitaḥ śakraḥ svarge krīḍanti śakravat
7.006.005a ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham
7.006.005c ahaṃ yamo 'haṃ varuṇaś candro 'haṃ ravir apy aham
7.006.006a iti te rākṣasā deva varadānena darpitāḥ
7.006.006c bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ
7.006.007a tan no devabhayārtānām abhayaṃ dātum arhasi
7.006.007c aśivaṃ vapur āsthāya jahi daivatakaṇṭakān
7.006.008a ity uktas tu suraiḥ sarvaiḥ kapardī nīlalohitaḥ
7.006.008c sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ
7.006.009a nāhaṃ tān nihaniṣyāmi avadhyā mama te 'surāḥ
7.006.009c kiṃ tu mantraṃ pradāsyāmi yo vai tān nihaniṣyati
7.006.010a evam eva samudyogaṃ puraskṛtya surarṣabhāḥ
7.006.010c gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ
7.006.011a tatas te jayaśabdena pratinandya maheśvaram
7.006.011c viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ
7.006.012a śaṅkhacakradharaṃ devaṃ praṇamya bahumānya ca
7.006.012c ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ
7.006.013a sukeśatanayair devatribhis tretāgnisaṃnibhaiḥ
7.006.013c ākramya varadānena sthānāny apahṛtāni naḥ
7.006.014a laṅkā nāma purī durgā trikūṭaśikhare sthitā
7.006.014c tatra sthitāḥ prabādhante sarvān naḥ kṣaṇadācarāḥ
7.006.015a sa tvam asmatpriyārthaṃ tu jahi tān madhusūdana
7.006.015c cakrakṛttāsyakamalān nivedaya yamāya vai
7.006.016a bhayeṣv abhayado 'smākaṃ nānyo 'sti bhavatā samaḥ
7.006.016c nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ
7.006.017a ity evaṃ daivatair ukto devadevo janārdanaḥ
7.006.017c abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha
7.006.018a sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam
7.006.018c tāṃś cāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān
7.006.019a tān ahaṃ samatikrāntamaryādān rākṣasādhamān
7.006.019c sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ
7.006.020a ity uktās te surāḥ sarve viṣṇunā prabhaviṣṇunā
7.006.020c yathā vāsaṃ yayur hṛṣṭāḥ praśamanto janārdanam
7.006.021a vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ
7.006.021c śrutvā tau bhrātarau vīrāv idaṃ vacanam abravīt
7.006.022a amarā ṛṣayaś caiva saṃhatya kila śaṃkaram
7.006.022c asmadvadhaṃ parīpsanta idam ūcus trilocanam
7.006.023a sukeśatanayā deva varadānabaloddhatāḥ
7.006.023c bādhante 'smān samudyuktā ghorarūpāḥ pade pade
7.006.024a rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate
7.006.024c sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām
7.006.025a tad asmākaṃ hitārthe tvaṃ jahi tāṃs tāṃs trilocana
7.006.025c rākṣasān huṃkṛtenaiva daha pradahatāṃ vara
7.006.026a ity evaṃ tridaśair ukto niśamyāndhakasūdanaḥ
7.006.026c śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt
7.006.027a avadhyā mama te devāḥ sukeśatanayā raṇe
7.006.027c mantraṃ tu vaḥ pradāsyāmi yo vai tān nihaniṣyati
7.006.028a yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ
7.006.028c haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha
7.006.029a harān nāvāpya te kāmaṃ kāmārim abhivādya ca
7.006.029c nārāyaṇālayaṃ prāptās tasmai sarvaṃ nyavedayan
7.006.030a tato nārāyaṇenoktā devā indrapurogamāḥ
7.006.030c surārīn sūdayiṣyāmi surā bhavata vijvarāḥ
7.006.031a devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau
7.006.031c pratijñāto vadho 'smākaṃ tac cintayatha yat kṣamam
7.006.032a hiraṇyakaśipor mṛtyur anyeṣāṃ ca suradviṣām
7.006.032c duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati
7.006.033a tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ
7.006.033c ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāv iva vāsavam
7.006.034a svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam
7.006.034c āyur nirāmayaṃ prāptaṃ svadharmaḥ sthāpitaś ca naḥ
7.006.035a devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca
7.006.035c jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam
7.006.036a nārāyaṇaś ca rudraś ca śakraś cāpi yamas tathā
7.006.036c asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati
7.006.037a viṣṇor doṣaś ca nāsty atra kāraṇaṃ rākṣaseśvara
7.006.037c devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ
7.006.038a tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ
7.006.038c devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ
7.006.039a iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ
7.006.039c udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te
7.006.039e yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva
7.006.040a syandanair vāraṇendraiś ca hayaiś ca girisaṃnibhaiḥ
7.006.040c kharair gobhir athoṣṭraiś ca śiṃśumārair bhujaṃ gamaiḥ
7.006.041a makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ
7.006.041c siṃhair vyāghrair varāhaiś ca sṛmaraiś camarair api
7.006.042a tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ
7.006.042c prayātā devalokāya yoddhuṃ daivataśatravaḥ
7.006.043a laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayāny atha
7.006.043c bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ
7.006.044a bhaumās tathāntarikṣāś ca kālājñaptā bhayāvahāḥ
7.006.044c utpātā rākṣasendrāṇām abhāvāyotthitā drutam
7.006.045a asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca
7.006.045c velāṃ samudro 'py utkrāntaś calante cācalottamāḥ
7.006.046a aṭṭahāsān vimuñcanto ghananādasamasvanān
7.006.046c bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ
7.006.047a gṛdhracakraṃ mahac cāpi jvalanodgāribhir mukhaiḥ
7.006.047c rākṣasānām upari vai bhramate kālacakravat
7.006.048a tān acintyamahotpātān rākṣasā balagarvitāḥ
7.006.048c yanty eva na nivartante mṛtyupāśāvapāśitāḥ
7.006.049a mālyavāṃś ca sumālī ca mālī ca rajanīcarāḥ
7.006.049c āsan puraḥsarās teṣāṃ kratūnām iva pāvakāḥ
7.006.050a mālyavantaṃ tu te sarve mālyavantam ivācalam
7.006.050c niśācarā āśrayante dhātāram iva dehinaḥ
7.006.051a tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam
7.006.051c jayepsayā devalokaṃ yayau mālī vaśe sthitam
7.006.052a rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ
7.006.052c devadūtād upaśrutya dadhre yuddhe tato manaḥ
7.006.053a sa devasiddharṣimahoragaiś ca; gandharvamukhyāpsarasopagītaḥ
7.006.053c samāsasādāmaraśatrusainyaṃ; cakrāsisīrapravarādidhārī
7.006.054a suparṇapakṣānilanunnapakṣaṃ; bhramatpatākaṃ pravikīrṇaśastram
7.006.054c cacāla tad rākṣasarājasainyaṃ; calopalo nīla ivācalendraḥ
7.006.055a tatha śitaiḥ śoṇitamāṃsarūṣitair; yugāntavaiśvānaratulyavigrahaiḥ
7.006.055c niśācarāḥ saṃparivārya mādhavaṃ; varāyudhair nirbibhiduḥ sahasraśaḥ
7.007.001a nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ
7.007.001c avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ
7.007.002a śyāmāvadātas tair viṣṇur nīlair naktaṃcarottamaiḥ
7.007.002c vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ
7.007.003a śalabhā iva kedāraṃ maśakā iva parvatam
7.007.003c yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam
7.007.004a tathā rakṣodhanur muktā vajrānilamanojavāḥ
7.007.004c hariṃ viśanti sma śarā lokāstam iva paryaye
7.007.005a syandanaiḥ syandanagatā gajaiś ca gajadhūr gatāḥ
7.007.005c aśvārohāḥ sadaśvaiś ca pādātāś cāmbare carāḥ
7.007.006a rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ
7.007.006c nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam
7.007.007a niśācarais tudyamāno mīnair iva mahātimiḥ
7.007.007c śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave
7.007.008a śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ
7.007.008c ciccheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ
7.007.009a vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam
7.007.009c pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ
7.007.010a so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ
7.007.010c rarāsa bhīmanihrādo yugānte jalado yathā
7.007.011a śaṅkharājaravaḥ so 'tha trāsayām āsa rākṣasān
7.007.011c mṛgarāja ivāraṇye samadān iva kuñjarān
7.007.012a na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan
7.007.012c syandanebhyaś cyutā yodhāḥ śaṅkharāvitadurbalāḥ
7.007.013a śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ
7.007.013c vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim
7.007.014a bhidyamānāḥ śaraiś cānye nārāyaṇadhanuścyutaiḥ
7.007.014c nipetū rākṣasā bhīmāḥ śailā vajrahatā iva
7.007.015a vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ
7.007.015c asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ
7.007.016a śaṅkharājaravaś cāpi śārṅgacāparavas tathā
7.007.016c rākṣasānāṃ ravāṃś cāpi grasate vaiṣṇavo ravaḥ
7.007.017a sūryād iva karā ghorā ūrmayaḥ sāgarād iva
7.007.017c parvatād iva nāgendrā vāryoghā iva cāmbudāt
7.007.018a tathā bāṇā vinirmuktāḥ śārṅgān narāyaṇeritāḥ
7.007.018c nirdhāvantīṣavas tūrṇaṃ śataśo 'tha sahasraśaḥ
7.007.019a śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā
7.007.019c dviradena yathā vyāghrā vyāghreṇa dvīpino yathā
7.007.020a dvīpinā ca yathā śvānaḥ śunā mārjārakā yathā
7.007.020c mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ
7.007.021a tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā
7.007.021c dravanti drāvitāś caiva śāyitāś ca mahītale
7.007.022a rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ
7.007.022c vārijaṃ nādayām āsa toyadaṃ surarāḍ iva
7.007.023a nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam
7.007.023c yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam
7.007.024a prabhagne rākṣasabale nārāyaṇaśarāhate
7.007.024c sumālī śaravarṣeṇa āvavāra raṇe harim
7.007.025a utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ
7.007.025c rarāsa rākṣaso harṣāt sataḍit toyado yathā
7.007.026a sumāler nardatas tasya śiro jvalitakuṇḍalam
7.007.026c ciccheda yantur aśvāś ca bhrāntās tasya tu rakṣasaḥ
7.007.027a tair aśvair bhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ
7.007.027c indriyāśvair yathā bhrāntair dhṛtihīno yathā naraḥ
7.007.028a mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ
7.007.028c māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ
7.007.028e viviśur harim āsādya krauñcaṃ patrarathā iva
7.007.029a ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ
7.007.029c cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ
7.007.030a atha maurvī svanaṃ kṛtvā bhagavān bhūtabhāvanaḥ
7.007.030c mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ
7.007.031a te mālideham āsādya vajravidyutprabhāḥ śarāḥ
7.007.031c pibanti rudhiraṃ tasya nāgā iva purāmṛtam
7.007.032a mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt
7.007.032c rathaṃ ca sadhvajaṃ cāpaṃ vājinaś ca nyapātayat
7.007.033a virathas tu gadāṃ gṛhya mālī naktaṃcarottamaḥ
7.007.033c āpupluve gadāpāṇir giryagrād iva keṣarī
7.007.034a sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ
7.007.034c lalāṭadeśe 'bhyahanad vajreṇendro yathācalam
7.007.035a gadayābhihatas tena mālinā garuḍo bhṛśam
7.007.035c raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ
7.007.036a parāṅmukhe kṛte deve mālinā garuḍena vai
7.007.036c udatiṣṭhan mahānādo rakṣasām abhinardatām
7.007.037a rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ
7.007.037c parāṅmukho 'py utsasarja cakraṃ mālijighāṃsayā
7.007.038a tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayan nabhaḥ
7.007.038c kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat
7.007.039a tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam
7.007.039c papāta rudhirodgāri purā rāhuśiro yathā
7.007.040a tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ
7.007.040c siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ
7.007.041a mālinaṃ nihataṃ dṛṣṭvā sumālī malyavān api
7.007.041c sabalau śokasaṃtaptau laṅkāaṃ prati vidhāvitau
7.007.042a garuḍas tu samāśvastaḥ saṃnivṛtya mahāmanāḥ
7.007.042c rākṣasān drāvayām āsa pakṣavātena kopitaḥ
7.007.043a nārāyaṇo 'pīṣuvarāśanībhir; vidārayām āsa dhanuḥpramuktaiḥ
7.007.043c naktaṃcarān muktavidhūtakeśān; yathāśanībhiḥ sataḍinmahendraḥ
7.007.044a bhinnātapatraṃ patamānaśastraṃ; śarair apadhvastaviśīrṇadeham
7.007.044c viniḥsṛtāntraṃ bhayalolanetraṃ; balaṃ tad unmattanibhaṃ babhūva
7.007.045a siṃhārditānām iva kuñjarāṇāṃ; niśācarāṇāṃ saha kuñjarāṇām
7.007.045c ravāś ca vegāś ca samaṃ babhūvuḥ; purāṇasiṃhena vimarditānām
7.007.046a saṃchādyamānā haribāṇajālaiḥ; svabāṇajāalāni samutsṛjantaḥ
7.007.046c dhāvanti naktaṃcarakālameghā; vāyupraṇunnā iva kālameghāḥ
7.007.047a cakraprahārair vinikṛttaśīrṣāḥ; saṃcūrṇitāṅgāś ca gadāprahāraiḥ
7.007.047c asiprahārair bahudhā vibhaktāḥ; patanti śailā iva rākṣasendrāḥ
7.007.048a cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ
7.007.048c lāṅgalaglapitagrīvā musalair bhinnamastakāḥ
7.007.049a ke cic caivāsinā chinnās tathānye śaratāḍitāḥ
7.007.049c nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi
7.007.050a tadāmbaraṃ vigalitahārakuṇḍalair; niśācarair nīlabalāhakopamaiḥ
7.007.050c nipātyamānair dadṛśe nirantaraṃ; nipātyamānair iva nīlaparvataiḥ
7.008.001a hanyamāne bale tasmin padmanābhena pṛṣṭhataḥ
7.008.001c mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ
7.008.002a saṃraktanayanaḥ kopāc calan maulir niśācaraḥ
7.008.002c padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā
7.008.003a nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam
7.008.003c ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ
7.008.004a parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara
7.008.004c sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām
7.008.005a yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara
7.008.005c ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava
7.008.006a uvāca rākṣasendraṃ taṃ devarājānujo balī
7.008.006c yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam
7.008.006e rākṣasotsādanaṃ dattaṃ tad etad anupālyate
7.008.007a prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā
7.008.007c so 'haṃ vo nihaniṣyāmi rasātalagatān api
7.008.008a devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam
7.008.008c śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca
7.008.009a mālyavad bhujanirmuktā śaktir ghaṇṭākṛtasvanā
7.008.009c harer urasi babhrāja meghastheva śatahradā
7.008.010a tatas tām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ
7.008.010c mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ
7.008.011a skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā
7.008.011c kāṅkṣantī rākṣasaṃ prāyān maholkevāñjanācalam
7.008.012a sā tasyorasi vistīrṇe hārabhāsāvabhāsite
7.008.012c apatad rākṣasendrasya girikūṭa ivāśaniḥ
7.008.013a tayā bhinnatanutrāṇāḥ prāviśad vipulaṃ tamaḥ
7.008.013c mālyavān punar āśvastas tasthau girir ivācalaḥ
7.008.014a tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakair bahubhiś citam
7.008.014c pragṛhyābhyahanad devaṃ stanayor antare dṛḍham
7.008.015a tathaiva raṇaraktas tu muṣṭinā vāsavānujam
7.008.015c tāḍayitvā dhanurmātram apakrānto niśācaraḥ
7.008.016a tato 'mbare mahāñ śabdaḥ sādhu sādhv iti cotthitaḥ
7.008.016c āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpy atāḍayat
7.008.017a vainateyas tataḥ kruddhaḥ pakṣavātena rākṣasaṃ
7.008.017c vyapohad balavān vāyuḥ śuṣkaparṇacayaṃ yathā
7.008.018a dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam
7.008.018c sumālī svabalaiḥ sārdhaṃ laṅkām abhimukho yayau
7.008.019a pakṣavātabaloddhūto mālyavān api rākṣasaḥ
7.008.019c svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ
7.008.020a evaṃ te rākṣasā rāma hariṇā kamalekṣaṇa
7.008.020c bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ
7.008.021a aśaknuvantas te viṣṇuṃ pratiyoddhuṃ bhayārditāḥ
7.008.021c tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ
7.008.022a sumālinaṃ samāsādya rākṣasaṃ raghunandana
7.008.022c sthitāḥ prakhyātavīryās te vaṃśe sālakaṭaṅkaṭe
7.008.023a ye tvayā nihatās te vai paulastyā nāma rākṣasāḥ
7.008.023c sumālī mālyavān mālī ye ca teṣāṃ puraḥsarāḥ
7.008.023e sarva ete mahābhāga rāvaṇād balavattarāḥ
7.008.024a na cānyo rakṣasāṃ hantā sureṣv api puraṃjaya
7.008.024c ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam
7.008.025a bhavān nārāyaṇo devaś caturbāhuḥ sanātanaḥ
7.008.025c rākṣasān hantum utpanno ajeyaḥ prabhur avyayaḥ
7.009.001a kasya cit tv atha kālasya sumālī nāma rākṣasaḥ
7.009.001c rasātalān martyalokaṃ sarvaṃ vai vicacāara ha
7.009.002a nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
7.009.002c kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam
7.009.002e athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram
7.009.003a taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam
7.009.003c athābbravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ
7.009.004a putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate
7.009.004c tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ
7.009.005a tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike
7.009.005c pratyākhyānāc ca bhītais tvaṃ na varaiḥ pratigṛhyase
7.009.006a kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām
7.009.006c na jñāyate ca kaḥ kanyāṃ varayed iti putrike
7.009.007a mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate
7.009.007c kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati
7.009.008a sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam
7.009.008c gaccha viśravasaṃ putri paulastyaṃ varaya svayam
7.009.009a īdṛśās te bhaviṣyanti putrāḥ putri na saṃśayaḥ
7.009.009c tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ
7.009.010a etasminn antare rāma pulastyatanayo dvijaḥ
7.009.010c agnihotram upātiṣṭhac caturtha iva pāvakaḥ
7.009.011a sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt
7.009.011c upasṛtyāgratas tasya caraṇādhomukhī sthitā
7.009.012a sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām
7.009.012c abravīt paramodāro dīpyamāna ivaujasā
7.009.013a bhadre kasyāsi duhitā kuto vā tvam ihāgatā
7.009.013c kiṃ kāryaṃ kasya vā hetos tattvato brūhi śobhane
7.009.014a evam uktā tu sā kanyā kṛtāñjalir athābravīt
7.009.014c ātmaprabhāvena mune jñātum arhasi me matam
7.009.015a kiṃ tu viddhi hi māṃ brahmañ śāsanāt pitur āgatām
7.009.015c kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi
7.009.016a sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha
7.009.016c vijñātaṃ te mayā bhadre kāraṇaṃ yan manogatam
7.009.017a dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā
7.009.017c śṛṇu tasmāt sutān bhadre yādṛśāñ janayiṣyasi
7.009.018a dāruṇān dāruṇākārān dāruṇābhijanapriyān
7.009.018c prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ
7.009.019a sā tu tadvacanaṃ śrutvā praṇipatyābravīd vacaḥ
7.009.019c bhagavan nedṛśāḥ putrās tvatto 'rhā brahmayonitaḥ
7.009.020a athābravīn munis tatra paścimo yas tavātmajaḥ
7.009.020c mama vaṃśānurūpaś ca dharmātmā ca bhaviṣyati
7.009.021a evam uktā tu sā kanyā rāma kālena kena cit
7.009.021c janayām āsa bībhatsaṃ rakṣorūpaṃ sudāruṇam
7.009.022a daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam
7.009.022c tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam
7.009.023a jātamātre tatas tasmin sajvālakavalāḥ śivāḥ
7.009.023c kravyādāś cāpasavyāni maṇḍalāni pracakrire
7.009.024a vavarṣa rudhiraṃ devo meghāś ca kharanisvanāḥ
7.009.024c prababhau na ca khe sūryo maholkāś cāpatan bhuvi
7.009.025a atha nāmākarot tasya pitāmahasamaḥ pitā
7.009.025c daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati
7.009.026a tasya tv anantaraṃ jātaḥ kumbhakarṇo mahābalaḥ
7.009.026c pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate
7.009.027a tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā
7.009.027c vibhīṣaṇaś ca dharmātmā kaikasyāḥ paścimaḥ sutaḥ
7.009.028a te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ
7.009.028c teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat
7.009.029a kumbhakarṇaḥ pramattas tu maharṣīn dharmasaṃśritān
7.009.029c trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha
7.009.030a vibhīṣaṇas tu dharmātmā nityaṃ dharmapathe sthitaḥ
7.009.030c svādhyāyaniyatāhāra uvāsa niyatendriyaḥ
7.009.031a atha vitteśvaro devas tatra kālena kena cit
7.009.031c āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ
7.009.032a taṃ dṛṣṭvā kaikasī tatra jvalantam iva tejasā
7.009.032c āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha
7.009.033a putravaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam
7.009.033c bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam
7.009.034a daśagrīva tathā yatnaṃ kuruṣvāmitavikrama
7.009.034c yathā bhavasi me putra śīghraṃ vaiśvaraṇopamaḥ
7.009.035a mātus tad vacanaṃ śrutvā daśagrīvaḥ pratāpavān
7.009.035c amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā
7.009.036a satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā
7.009.036c bhaviṣyāmy acirān mātaḥ saṃtāpaṃ tyaja hṛdgatam
7.009.037a tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ
7.009.037c prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca
7.009.037e āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham
7.010.001a athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane
7.010.001c kīdṛśaṃ tu tadā brahmaṃs tapaś cerur mahāvratāḥ
7.010.002a agastyas tv abravīt tatra rāmaṃ prayata mānasaṃ
7.010.002c tāṃs tān dharmavidhīṃs tatra bhrātaras te samāviśan
7.010.003a kumbhakarṇas tadā yatto nityaṃ dharmaparāyaṇaḥ
7.010.003c tatāpa graiṣmike kāle pañcasv agniṣv avasthitaḥ
7.010.004a varṣe meghodakaklinno vīrāsanam asevata
7.010.004c nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ
7.010.005a evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ
7.010.005c dharme prayatamānasya satpathe niṣṭhitasya ca
7.010.006a vibhīṣaṇas tu dharmātmā nityaṃ dharmaparaḥ śuciḥ
7.010.006c pañcavarṣasahasrāṇi pādenaikena tasthivān
7.010.007a samāpte niyame tasya nanṛtuś cāpsarogaṇāḥ
7.010.007c papāta puṣpavarṣaṃ ca kṣubhitāś cāpi devatāḥ
7.010.008a pañcavarṣasahasrāṇi sūryaṃ caivānvavartata
7.010.008c tasthau cordhvaśiro bāhuḥ svādhyāyadhṛtamānasaḥ
7.010.009a evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ
7.010.009c daśavarṣasahasrāṇi svargasthasyeva nandane
7.010.010a daśavarṣasahasraṃ tu nirāhāro daśānanaḥ
7.010.010c pūrṇe varṣasahasre tu śiraś cāgnau juhāva saḥ
7.010.011a evaṃ varṣasahasrāṇi nava tasyāticakramuḥ
7.010.011c śirāṃsi nava cāpy asya praviṣṭāni hutāśanam
7.010.012a atha varṣasahasre tu daśame daśamaṃ śiraḥ
7.010.012c chettukāmaḥ sa dharmātmā prāptaś cātra pitāmahaḥ
7.010.013a pitāmahas tu suprītaḥ sārdhaṃ devair upasthitaḥ
7.010.013c vatsa vatsa daśagrīva prīto 'smīty abhyabhāṣata
7.010.014a śīghraṃ varaya dharmajña varo yas te 'bhikāṅkṣitaḥ
7.010.014c kiṃ te kāmaṃ karomy adya na vṛthā te pariśramaḥ
7.010.015a tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā
7.010.015c praṇamya śirasā devaṃ harṣagadgadayā girā
7.010.016a bhagavan prāṇināṃ nityaṃ nānyatra maraṇād bhayam
7.010.016c nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe
7.010.017a suparṇanāgayakṣāṇāṃ daityadānavarakṣasām
7.010.017c avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam
7.010.018a na hi cintā mamānyeṣu prāṇiṣv amarapūjita
7.010.018c tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ
7.010.019a evam uktas tu dharmātmā daśagrīveṇa rakṣasā
7.010.019c uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ
7.010.020a bhaviṣyaty evam evaitat tava rākṣasapuṃgava
7.010.020c śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama
7.010.021a hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha
7.010.021c punas tāni bhaviṣyanti tathaiva tava rākṣasa
7.010.022a evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ
7.010.022c agnau hutāni śīrṣāṇi yāni tāny utthitāni vai
7.010.023a evam uktvvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ
7.010.023c vibhīṣaṇam athovāca vākyaṃ lokapitāmahaḥ
7.010.024a vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā
7.010.024c parituṣṭo 'smi dharmajña varaṃ varaya suvrata
7.010.025a vibhīṣaṇas tu dharmātmā vacanaṃ prāha sāñjaliḥ
7.010.025c vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ
7.010.026a bhagavan kṛtakṛtyo 'haṃ yan me lokaguruḥ svayam
7.010.026c prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata
7.010.027a yā yā me jāyate buddhir yeṣu yeṣv āśrameṣv iha
7.010.027c sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye
7.010.028a eṣa me paramodāra varaḥ paramako mataḥ
7.010.028c na hi dharmābhiraktānāṃ loke kiṃ cana durlabham
7.010.029a atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha
7.010.029c dharmiṣṭhas tvaṃ yathā vatsa tathā caitad bhaviṣyati
7.010.030a yasmād rākṣasayonau te jātasyāmitrakarṣaṇa
7.010.030c nādharme jāyate buddhir amaratvaṃ dadāmi te
7.010.031a kumbhakarṇāya tu varaṃ prayacchantam ariṃdama
7.010.031c prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan
7.010.032a na tāvat kumbhakarṇāya pradātavyo varas tvayā
7.010.032c jānīṣe hi yathā lokāṃs trāsayaty eṣa durmatiḥ
7.010.033a nandane 'psarasaḥ sapta mahendrānucarā daśa
7.010.033c anena bhakṣitā brahman ṛṣayo mānuṣās tathā
7.010.034a varavyājena moho 'smai dīyatām amitaprabha
7.010.034c lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ
7.010.035a evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ
7.010.035c cintitā copatasthe 'sya pārśvaṃ devī sarasvatī
7.010.036a prāñjaliḥ sā tu parśvasthā prāha vākyaṃ sarasvatī
7.010.036c iyam asmy āgatā devakiṃ kāryaṃ karavāṇy aham
7.010.037a prajāpatis tu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm
7.010.037c vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā
7.010.038a tathety uktvā praviṣṭā sā prajāpatir athābravīt
7.010.038c kumbhakarṇa mahābāho varaṃ varaya yo mataḥ
7.010.039a kumbhakarṇas tu tad vākyaṃ śrutvā vacanam abravīt
7.010.039c svaptuṃ varṣāṇy anekāni devadeva mamepsitam
7.010.040a evam astv iti taṃ coktvā saha devaiḥ pitāmahaḥ
7.010.040c devī sarasvatī caiva muktvā taṃ prayayau divam
7.010.041a kumbhakarṇas tu duṣṭātmā cintayām āsa duḥkhitaḥ
7.010.041c kīrdṛśaṃ kiṃ nv idaṃ vākyaṃ mamādya vadanāc cyutam
7.010.042a evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ
7.010.042c śleṣmātakavanaṃ gatvā tatra te nyavasan sukham
7.011.001a sumālī varalabdhāṃs tu jñātvā tān vai niśācarān
7.011.001c udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt
7.011.002a mārīcaś ca prahastaś ca virūpākṣo mahodaraḥ
7.011.002c udatiṣṭhan susaṃrabdhāḥ sacivās tasya rakṣasaḥ
7.011.003a sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ
7.011.003c abhigamya daśagrīvaṃ pariṣvajyedam abravīt
7.011.004a diṣṭyā te putrasaṃprāptaś cintito 'yamṃ manorathaḥ
7.011.004c yas tvaṃ tribhuvaṇaśreṣṭhāl labdhavān varam īdṛśam
7.011.005a yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam
7.011.005c tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam
7.011.006a asakṛt tena bhagnā hi parityajya svam ālayam
7.011.006c vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam
7.011.007a asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā
7.011.007c niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā
7.011.008a yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha
7.011.008c tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet
7.011.009a tvaṃ ca laṅkeśvaras tāta bhaviṣyasi na saṃśayaḥ
7.011.009c sarveṣāṃ naḥ prabhuś caiva bhaviṣyasi mahābala
7.011.010a athābravīd daśagrīvo mātāmaham upasthitam
7.011.010c vitteśo gurur asmākaṃ nārhasy evaṃ prabhāṣitum
7.011.011a uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ
7.011.011c prahastaḥ praśritaṃ vākyam idam āha sakāraṇam
7.011.012a daśagrīva mahābāho nārhas tvaṃ vaktum īdṛśam
7.011.012c saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama
7.011.013a aditiś ca ditiś caiva bhaginyau sahite kila
7.011.013c bhārye paramarūpiṇyau kaśyapasya prajāpateḥ
7.011.014a aditir janayām āsa devāṃs tribhuvaṇeśvarān
7.011.014c ditis tv ajanayad daityān kaśyapasyātmasaṃbhavān
7.011.015a daityānāṃ kila dharmajña pureyaṃ savanārṇavā
7.011.015c saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ
7.011.016a nihatya tāṃs tu samare viṣṇunā prabhaviṣṇunā
7.011.016c devānāṃ vaśam ānītaṃ trailokyam idam avyayam
7.011.017a naitad eko bhavān eva kariṣyati viparyayam
7.011.017c surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama
7.011.018a evam ukto daśagrīvaḥ prahastena durātmanā
7.011.018c cintayitvā muhūrtaṃ vai bāḍham ity eva so 'bravīt
7.011.019a sa tu tenaiva harṣeṇa tasminn ahani vīryavān
7.011.019c vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ
7.011.020a trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ
7.011.020c preṣayām āsa dautyena prahastaṃ vākyakovidam
7.011.021a prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam
7.011.021c vacanān mama vitteśaṃ sāmapūrvam idaṃ vacaḥ
7.011.022a iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām
7.011.022c tvayā niveśitā saumya naitad yuktaṃ tavānagha
7.011.023a tad bhavān yadi sāmnaitāṃ dadyād atulavikrama
7.011.023c kṛtā bhaven mama prītir dharmaś caivānupālitaḥ
7.011.024a ity uktaḥ sa tadā gatvā prahasto vākyakovidaḥ
7.011.024c daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat
7.011.025a prahastād api saṃśrutya devo vaiśravaṇo vacaḥ
7.011.025c pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ
7.011.026a brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yan mama
7.011.026c tavāpy etan mahābāho bhuṅkṣvaitad dhatakaṇṭakam
7.011.027a sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt
7.011.027c kiṃ tu tāvat pratīkṣasva pitur yāvan nivedaye
7.011.028a evam uktvā dhanādhyakṣo jagāma pitur antikam
7.011.028c abhivādya guruṃ prāha rāvaṇasya yadīpsitam
7.011.029a eṣa tāta daśagrīvo dūtaṃ preṣitavān mama
7.011.029c dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā
7.011.029e mayātra yad anuṣṭheyaṃ tan mamācakṣva suvrata
7.011.030a brahmarṣis tv evam ukto 'sau viśravā munipuṃgavaḥ
7.011.030c uvāca dhanadaṃ vākyaṃ śṛṇu putra vaco mama
7.011.031a daśagrīvo mahābāhur uktavān mama saṃnidhau
7.011.031c mayā nirbhartsitaś cāsīd bahudhoktaḥ sudurmatiḥ
7.011.032a sa krodhena mayā cokto dhvaṃsasveti punaḥ punaḥ
7.011.032c śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama
7.011.033a varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ
7.011.033c na vetti mama śāpāc ca prakṛtiṃ dāruṇāṃ gataḥ
7.011.034a tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam
7.011.034c niveśaya nivāsārthaṃ tyaja laṅkāṃ sahānugaḥ
7.011.035a tatra mandākinī ramyā nadīnāṃ pravarā nadī
7.011.035c kāñcanaiḥ sūryasaṃkāśaiḥ paṅkajaiḥ saṃvṛtodakā
7.011.036a na hi kṣamaṃ tvayā tena vairaṃ dhanadarakṣasā
7.011.036c jānīṣe hi yathānena labdhaḥ paramako varaḥ
7.011.037a evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt
7.011.037c sadāra pauraḥ sāmātyaḥ savāhanadhano gataḥ
7.011.038a prahastas tu daśagrīvaṃ gatvā sarvaṃ nyavedayat
7.011.038c śūnyā sā nagarī laṅkā triṃśadyojanam āyatā
7.011.038e praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya
7.011.039a evam uktaḥ prahastena rāvaṇo rākṣasas tadā
7.011.039c viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ
7.011.040a sa cābhiṣiktaḥ kṣaṇadācarais tadā; niveśayām āsa purīṃ daśānanaḥ
7.011.040c nikāmapūrṇā ca babhūva sā purī; niśācarair nīlabalāhakopamaiḥ
7.011.041a dhaneśvaras tv atha pitṛvākyagauravān; nyaveśayac chaśivimale girau purīm
7.011.041c svalaṃkṛtair bhavanavarair vibhūṣitāṃ; puraṃdarasyeva tadāmarāvatīm
7.012.001a rākṣasendro 'bhiṣiktas tu bhrātṛbhyāṃ sahitas tadā
7.012.001c tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat
7.012.002a dadau tāṃ kālakeyāya dānavendrāya rākṣasīm
7.012.002c svasāṃ śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ
7.012.003a atha dattvā svasāraṃ sa mṛgayāṃ paryaṭan nṛpaḥ
7.012.003c tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam
7.012.004a kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ
7.012.004c apṛcchat ko bhavan eko nirmanuṣya mṛge vane
7.012.005a mayas tv athābravīd rāma pṛcchantaṃ taṃ niśācaram
7.012.005c śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama
7.012.006a hemā nāmāpsarās tāta śrutapūrvā yadi tvayā
7.012.006c daivatair mama sā dattā paulomīva śatakratoḥ
7.012.007a tasyāṃ saktamanās tāta pañcavarṣaśatāny aham
7.012.007c sā ca daivata kāryeṇa gatā varṣaṃ caturdaśam
7.012.008a tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā
7.012.008c vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā
7.012.009a tatrāham aratiṃ vindaṃs tayā hīnaḥ suduḥkhitaḥ
7.012.009c tasmāt purād duhitaraṃ gṛhītvā vanam āgataḥ
7.012.010a iyaṃ mamātmajā rājaṃs tasyāḥ kukṣau vivardhitā
7.012.010c bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum
7.012.011a kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām
7.012.011c kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati
7.012.012a dvau sutau tu mama tv asyāṃ bhāryāyāṃ saṃbabhūvatuḥ
7.012.012c māyāvī prathamas tāta dundubhis tadanantaram
7.012.013a etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ
7.012.013c tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti
7.012.014a evam ukto rākṣasendro vinītam idam abravīt
7.012.014c ahaṃ paulastya tanayo daśagrīvaś ca nāmataḥ
7.012.015a brahmarṣes taṃ sutaṃ jñātvā mayo harṣam upāgataḥ
7.012.015c dātuṃ duhitaraṃ tasya rocayām āsa tatra vai
7.012.016a prahasan prāha daityendro rākṣasendram idaṃ vacaḥ
7.012.016c iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā
7.012.016e kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām
7.012.017a bāḍham ity eva taṃ rāma daśagrīvo 'bhyabhāṣata
7.012.017c prajvālya tatra caivāgnim akarot pāṇisaṃgraham
7.012.018a na hi tasya mayo rāma śāpābhijñas tapodhanāt
7.012.018c viditvā tena sā dattā tasya paitāmahaṃ kulam
7.012.019a amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām
7.012.019c pareṇa tapasā labdhāṃ jaghnivāṃl lakṣmaṇaṃ yayā
7.012.020a evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ
7.012.020c gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat
7.012.021a vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ
7.012.021c tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samudāvahat
7.012.022a gandharvarājasya sutāṃ śailūṣasya mahātmana
7.012.022c saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ
7.012.023a tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca
7.012.023c mānasaṃ ca saras tāta vavṛdhe jaladāgame
7.012.024a mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ
7.012.024c saro mā vardhatety uktaṃ tataḥ sā saramābhavat
7.012.025a evaṃ te kṛtadārā vai remire tatra rākṣasāḥ
7.012.025c svāṃ svāṃ bhāryām upādāya gandharvā iva nandane
7.012.026a tato mandodarī putraṃ meghanādam asūyata
7.012.026c sa eṣa indrajin nāma yuṣmābhir abhidhīyate
7.012.027a jātamātreṇa hi purā tena rākṣasasūnunā
7.012.027c rudatā sumahān mukto nādo jaladharopamaḥ
7.012.028a jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai
7.012.028c pitā tasyākaron nāma meghanāda iti svayam
7.012.029a so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe
7.012.029c rakṣyamāṇo varastrībhiś channaḥ kāṣṭhair ivānalaḥ
7.013.001a atha lokeśvarotsṛṣṭā tatra kālena kena cit
7.013.001c nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī
7.013.002a tato bhrātaram āsīnaṃ kumbhakarṇo 'bravīd vacaḥ
7.013.002c nidrā māṃ bādhate rājan kārayasva mamālayam
7.013.003a viniyuktās tato rājñā śilpino viśvakarmavat
7.013.003c akurvan kumbhakarṇasya kailāsasamam ālayam
7.013.004a vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇam āyatam
7.013.004c darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire
7.013.005a sphāṭikaiḥ kāñcanaiś citraiḥ stambhaiḥ sarvatra śobhitam
7.013.005c vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā
7.013.006a dantatoraṇavinyastaṃ vajrasphaṭikavedikam
7.013.006c sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva
7.013.007a tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ
7.013.007c bahūny abdasahasrāṇi śayāno nāvabudhyate
7.013.008a nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ
7.013.008c devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ
7.013.009a udyānāni vicitrāṇi nandanādīni yāni ca
7.013.009c tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ
7.013.010a nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan
7.013.010c nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ
7.013.011a tathā vṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ
7.013.011c kulānurūpaṃ dharmajña vṛttaṃ saṃsmṛtya cātmanaḥ
7.013.012a saubhrātradarśanārthaṃ tu dūtaṃ vaiśvaraṇas tadā
7.013.012c laṅkāṃ saṃpreṣayām āsa daśagrīvasya vai hitam
7.013.013a sa gatvā nagarīṃ laṅkām āsasāda vibhīṣaṇam
7.013.013c mānitas tena dharmeṇa pṛṣṭhaś cāgamanaṃ prati
7.013.014a pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān
7.013.014c sabhāyāṃ darśayām āsa tam āsīnaṃ daśānanam
7.013.015a sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā
7.013.015c jayena cābhisaṃpūjya tūṣṇīm āsīn muhūrtakam
7.013.016a tasyopanīte paryaṅke varāstaraṇasaṃvṛte
7.013.016c upaviśya daśagrīvaṃ dūto vākyam athābravīt
7.013.017a rājan vadāmi te sarvaṃ bhrātā tava yad abravīt
7.013.017c ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca
7.013.018a sādhu paryāptam etāvat kṛtaś cāritrasaṃgrahaḥ
7.013.018c sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate
7.013.019a dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ
7.013.019c devānāṃ tu samudyogas tvatto rājañ śrutaś ca me
7.013.020a nirākṛtaś ca bahuśas tvayāhaṃ rākṣasādhipa
7.013.020c aparāddhā hi bālyāc ca rakṣaṇīyāḥ svabāndhavāḥ
7.013.021a ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum
7.013.021c raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ
7.013.022a tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ
7.013.022c savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam
7.013.023a kā nv iyaṃ syād iti śubhā na khalv anyena hetunā
7.013.023c rūpaṃ hy anupamaṃ kṛtvā tatra krīḍati pārvatī
7.013.024a tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam
7.013.024c reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam
7.013.025a tato 'ham anyad vistīrṇaṃ gatvā tasya gires taṭam
7.013.025c pūrṇaṃ varṣaśatāny aṣṭau samavāpa mahāvratam
7.013.026a samāpte niyame tasmiṃs tatra devo maheśvaraḥ
7.013.026c prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ
7.013.027a prīto 'smi tava dharmajña tapasānena suvrata
7.013.027c mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa
7.013.028a tṛtīyaḥ puruṣo nāsti yaś cared vratam īdṛśam
7.013.028c vrataṃ suduścaraṃ hy etan mayaivotpāditaṃ purā
7.013.029a tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara
7.013.029c tapasā nirjitatvād dhi sakhā bhava mamānagha
7.013.030a devyā dagdhaṃ prabhāvena yac ca sāvyaṃ tavekṣaṇam
7.013.030c ekākṣi piṅgalety eva nāma sthāsyati śāśvatam
7.013.031a evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt
7.013.031c āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ
7.013.032a tadadharmiṣṭhasaṃyogān nivarta kuladūṣaṇa
7.013.032c cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ surais tava
7.013.033a evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ
7.013.033c hastān dantāṃś a saṃpīḍya vākyam etad uvāca ha
7.013.034a vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase
7.013.034c naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ
7.013.035a hitaṃ na sa mamaitad dhi bravīti dhanarakṣakaḥ
7.013.035c maheśvarasakhitvaṃ tu mūḍha śrāvayase kila
7.013.036a na hantavyo gurur jyeṣṭho mamāyam iti manyate
7.013.036c tasya tv idānīṃ śrutvā me vākyam eṣā kṛtā matiḥ
7.013.037a trīṃl lokān api jeṣyāmi bāhuvīryam upāśritaḥ
7.013.037c etan muhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai
7.013.037e caturo lokapālāṃs tān nayiṣyāmi yamakṣayam
7.013.038a evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān
7.013.038c dadau bhakṣayituṃ hy enaṃ rākṣasānāṃ durātmanām
7.013.039a tataḥ kṛtasvastyayano ratham āruhya rāvaṇaḥ
7.013.039c trailokyavijayākāṅkṣī yayau tatra dhaneśvaraḥ
7.014.001a tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ
7.014.001c mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ
7.014.002a dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā
7.014.002c vṛtaḥ saṃprayayau śrīmān krodhāl lokān dahann iva
7.014.003a purāṇi sa nadīḥ śailān vanāny upavanāni ca
7.014.003c atikramya muhūrtena kailāsaṃ girim āviśat
7.014.004a taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu
7.014.004c rājño bhrātāyam ity uktvā gatā yatra dhaneśvaraḥ
7.014.005a gatvā tu sarvam ācakhyur bhrātus tasya viniścayam
7.014.005c anujñātā yayuś caiva yuddhāya dhanadena te
7.014.006a tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ
7.014.006c abhūn nairṛtarājasya giriṃ saṃcālayann iva
7.014.007a tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam
7.014.007c vyathitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ
7.014.008a taṃ dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ
7.014.008c harṣān nādaṃ tataḥ kṛtvā roṣāt samabhivartata
7.014.009a ye tu te rākṣasendrasya sacivā ghoravikramaḥ
7.014.009c te sahasraṃ sahasrāṇām ekaikaṃ samayodhayan
7.014.010a tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ
7.014.010c vadhyamāno daśagrīvas tat sainyaṃ samagāhata
7.014.011a tair nirucchvāsavat tatra vadhyamāno daśānanaḥ
7.014.011c varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata
7.014.012a sa durātmā samudyamya kāladaṇḍopamāṃ gadām
7.014.012c praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam
7.014.013a sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam
7.014.013c vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam
7.014.014a tais tu tasya mṛdhe 'mātyair mahodaraśukādibhiḥ
7.014.014c alpāvaśiṣṭās te yakṣāḥ kṛtā vātair ivāmbudāḥ
7.014.015a ke cit tv āyudhabhagnāṅgāḥ patitāḥ samarakṣitau
7.014.015c oṣṭhān svadaśanais tīkṣṇair daṃśanto bhuvi pātitāḥ
7.014.016a bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire
7.014.016c niṣedus te tadā yakṣāḥ kūlā jalahatā iva
7.014.017a hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale
7.014.017c prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi
7.014.018a etasminn antare rāma vistīrṇabalavāhanaḥ
7.014.018c agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ
7.014.019a tena yakṣeṇa mārīco viṣṇuneva samāhataḥ
7.014.019c patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt
7.014.020a prāptasaṃjño muhūrtena viśramya ca niśācaraḥ
7.014.020c taṃ yakṣaṃ yodhayām āsa sa ca bhagnaḥ pradudruve
7.014.021a tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam
7.014.021c maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat
7.014.022a tato rāma daśagrīvaṃ praviśantaṃ niśācaram
7.014.022c sūryabhānur iti khyāto dvārapālo nyavārayat
7.014.023a tatas toraṇam utpāṭya tena yakṣeṇa tāḍitaḥ
7.014.023c rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ
7.014.023e na kṣitiṃ prayayau rāma varāt salilayoninaḥ
7.014.024a sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat
7.014.024c nādṛśyata tadā yakṣo bhasma tena kṛtas tu saḥ
7.014.025a tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam
7.014.025c tato nadīr guhāś caiva viviśur bhayapīḍitāḥ
7.015.001a tatas tān vidrutān dṛṣṭvā yakṣāñ śatasahasraśaḥ
7.015.001c svayam eva dhanādhyakṣo nirjagāma raṇaṃ prati
7.015.002a tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ
7.015.002c vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat
7.015.003a te gadāmusalaprāsaśaktitomaramudgaraiḥ
7.015.003c abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ
7.015.004a tataḥ prahastena tadā sahasraṃ nihataṃ raṇe
7.015.004c mahodareṇa gadayā sahasram aparaṃ hatam
7.015.005a kruddhena ca tadā rāma mārīcena durātmanā
7.015.005c nimeṣāntaramātreṇa dve sahasre nipātite
7.015.006a dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe
7.015.006c musalenorasi krodhāt tāḍito na ca kampitaḥ
7.015.007a tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ
7.015.007c dhūmrākṣas tāḍito mūrdhni vihvalo nipapāta ha
7.015.008a dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam
7.015.008c abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ
7.015.009a taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam
7.015.009c śaktibhis tāḍayām āsa tisṛbhir yakṣapuṃgavaḥ
7.015.010a tato rākṣasarājena tāḍito gadayā raṇe
7.015.010c tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ
7.015.010e tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ
7.015.011a tasmiṃs tu vimukhe yakṣe māṇibhadre mahātmani
7.015.011c saṃnādaḥ sumahān rāma tasmiñ śaile vyavardhata
7.015.012a tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ
7.015.012c śukraproṣṭaḥpadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ
7.015.013a sa dṛṣṭvā bhrātaraṃ saṃkhye śāpād vibhraṣṭagauravam
7.015.013c uvāca vacanaṃ dhīmān yuktaṃ paitāmahe kule
7.015.014a mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate
7.015.014c paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ
7.015.015a yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ
7.015.015c pariṇāme sa vi mūḍho jānīte karmaṇaḥ phalam
7.015.016a daivatāni hi nandanti dharmayuktena kena cit
7.015.016c yena tvam īdṛśaṃ bhāvaṃ nītas tac ca na budhyase
7.015.017a yo hi mātṝh pitṝn bhrātṝn ācaryāṃś cāvamanyate
7.015.017c sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ
7.015.018a adhruve hi śarīre yo na karoti tapo 'rjanam
7.015.018c sa paścāt tapyate mūḍho mṛto dṛṣṭvātmano gatim
7.015.019a kasya cin na hi durbudheś chandato jāyate matiḥ
7.015.019c yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute
7.015.020a buddhiṃ rūpaṃ balaṃ vittaṃ putrān māhātmyam eva ca
7.015.020c prapnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ
7.015.021a evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī
7.015.021c na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ
7.015.022a evam uktvā tatas tena tasyāmātyāḥ samāhatāḥ
7.015.022c mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ
7.015.023a tatas tena daśagrīvo yakṣendreṇa mahātmanā
7.015.023c gadayābhihato mūrdhni na ca sthānād vyakampata
7.015.024a tatas tau rāma nighnantāv anyonyaṃ paramāhave
7.015.024c na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ
7.015.025a āgneyam astraṃ sa tato mumoca dhanado raṇe
7.015.025c vāruṇena daśagrīvas tad astraṃ pratyavārayat
7.015.026a tato māyāṃ praviṣṭaḥ sa rākṣasīṃ rākṣaseśvaraḥ
7.015.026c jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām
7.015.027a evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ
7.015.027c kṛttamūla ivāśoko nipapāta dhanādhipaḥ
7.015.028a tataḥ padmādibhis tatra nidhibhiḥ sa dhanādhipaḥ
7.015.028c nandanaṃ vanam ānīya dhanado śvāsitas tadā
7.015.029a tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ
7.015.029c puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam
7.015.030a kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam
7.015.030c muktājālapraticchannaṃ sarvakāmaphaladrumam
7.015.031a tat tu rājā samāruhya kāmagaṃ vīryanirjitam
7.015.031c jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata
7.016.001a sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ
7.016.001c mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ
7.016.002a athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā
7.016.002c gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram
7.016.003a parvataṃ sa samāsādya kiṃ cid ramyavanāntaram
7.016.003c apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi
7.016.004a viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hy agamaṃ kṛtam
7.016.004c rākṣasaś cintayām āsa sacivais taiḥ samāvṛtaḥ
7.016.005a kim idaṃ yannimittaṃ me na ca gacchati puṣpakam
7.016.005c parvatasyoparisthasya kasya karma tv idaṃ bhavet
7.016.006a tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ
7.016.006c naitan niṣkāraṇaṃ rājan puṣpako 'yaṃ na gacchati
7.016.007a tataḥ pārśvam upāgamya bhavasyānucaro balī
7.016.007c nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ
7.016.008a nivartasva daśagrīva śaile krīḍati śaṃkaraḥ
7.016.009a suparṇanāgayakṣāṇāṃ daityadānavarakṣasām
7.016.009c prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ
7.016.010a sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca
7.016.010c ko 'yaṃ śaṃkara ity uktvā śailamūlam upāgamat
7.016.011a nandīśvaram athāpaśyad avidūrasthitaṃ prabhum
7.016.011c dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram
7.016.012a sa vānaramukhaṃ dṛṣṭvā tam avajñāya rākṣasaḥ
7.016.012c prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ
7.016.013a saṃkruddho bhagavān nandī śaṃkarasyāparā tanuḥ
7.016.013c abravīd rākṣasaṃ tatra daśagrīvam upasthitam
7.016.014a yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasadurmate
7.016.014c maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi
7.016.015a tasmān madrūpasaṃyuktā madvīryasamatejasaḥ
7.016.015c utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ
7.016.016a kiṃ tv idānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara
7.016.016c na hantavyo hatas tvaṃ hi pūrvam eva svakarmabhiḥ
7.016.017a acintayitvā sa tadā nandivākyaṃ niśācaraḥ
7.016.017c parvataṃ taṃ samāsādya vākyam etad uvāca ha
7.016.018a puṣpakasya gatiś chinnā yatkṛte mama gacchataḥ
7.016.018c tad etac chailam unmūlaṃ karomi tava gopate
7.016.019a kena prabhāvena bhavas tatra krīḍati rājavat
7.016.019c vijñātavyaṃ na jānīṣe bhayasthānam upasthitam
7.016.020a evam uktvā tato rājan bhujān prakṣipya parvate
7.016.020c tolayām āsa taṃ śailaṃ samṛgavyālapādapam
7.016.021a tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam
7.016.021c pādāṅguṣṭhena taṃ śailaṃ pīḍayām āsa līlayā
7.016.022a tatas te pīḍitās tasya śailasyādho gatā bhujāḥ
7.016.022c vismitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ
7.016.023a rakṣasā tena roṣāc ca bhujānāṃ pīḍanāt tathā
7.016.023c mukto virāvaḥ sumahāṃs trailokyaṃ yena pūritam
7.016.024a mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam
7.016.024c devatāś cāpi saṃkṣubdhāś calitāḥ sveṣu karmasu
7.016.025a tataḥ prīto mahādevaḥ śailāgre viṣṭhitas tadā
7.016.025c muktvā tasya bhujān rājan prāha vākyaṃ daśānanam
7.016.026a prīto 'smi tava vīryāc ca śauṇḍīryāc ca niśācara
7.016.026c ravato vedanā muktaḥ svaraḥ paramadāruṇaḥ
7.016.027a yasmāl lokatrayaṃ tv etad rāvitaṃ bhayam āgatam
7.016.027c tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi
7.016.028a devatā mānuṣā yakṣā ye cānye jagatītale
7.016.028c evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam
7.016.029a gaccha paulastya visrabdhaḥ pathā yena tvam icchasi
7.016.029c mayā tvam abhyanujñāto rākṣasādhipa gamyatām
7.016.030a sākṣān maheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ
7.016.030c abhivādya mahādevaṃ vimānaṃ tat samāruhat
7.016.031a tato mahītale rāma paricakrāma rāvaṇaḥ
7.016.031c kṣatriyān sumahāvīryān bādhamānas tatas tataḥ
7.017.001a atha rājan mahābāhur vicaran sa mahītalam
7.017.001c himavadvanam āsādya paricakrāma rāvaṇaḥ
7.017.002a tatrāpaśyata vai kanyāṃ kṛṣṭājinajaṭādharām
7.017.002c ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva
7.017.003a sa dṛṣṭvā rūpasaṃpannāṃ kanyāṃ tāṃ sumahāvratām
7.017.003c kāmamohaparītātmā papraccha prahasann iva
7.017.004a kim idaṃ vartase bhadre viruddhaṃ yauvanasya te
7.017.004c na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā
7.017.005a kasyāsi duhitā bhadre ko vā bhartā tavānaghe
7.017.005c pṛcchataḥ śaṃsa me śīghraṃ ko vā hetus tapo'rjane
7.017.006a evam uktā tu sā kanyā tenānāryeṇa rakṣasā
7.017.006c abravīd vidhivat kṛtvā tasyātithyaṃ tapodhanā
7.017.007a kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ
7.017.007c bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ
7.017.008a tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ
7.017.008c saṃbhūtā vānmayī kanyā nāmnā vedavatī smṛtā
7.017.009a tato devāḥ sagandharvā yakṣarākṣasapannagāḥ
7.017.009c te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me
7.017.010a na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara
7.017.010c kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja
7.017.011a pitus tu mama jāmātā viṣṇuḥ kila surottamaḥ
7.017.011c abhipretas trilokeśas tasmān nānyasya me pitāḥ
7.017.012a dātum icchati dharmātmā tac chrutvā baladarpitaḥ
7.017.012c śambhur nāma tato rājā daityānāṃ kupito 'bhavat
7.017.012e tena rātrau prasupto me pitā pāpena hiṃsitaḥ
7.017.013a tato me jananī dīnā tac charīraṃ pitur mama
7.017.013c pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha
7.017.014a tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati
7.017.014c karomīti mamecchā ca hṛdaye sādhu viṣṭhitā
7.017.015a ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ
7.017.015c iti pratijñām āruhya carāmi vipulaṃ tapaḥ
7.017.016a etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava
7.017.016c āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā
7.017.017a vijñātas tvaṃ hi me rājan gaccha paulastyanandana
7.017.017c jānāmi tapasā sarvaṃ trailokye yad dhi vartate
7.017.018a so 'bravīd rāvaṇas tatra tāṃ kanyāṃ sumahāvratām
7.017.018c avaruhya vimānāgrāt kandarpaśarapīḍitaḥ
7.017.019a avaliptāsi suśroṇi yasyās te matir īdṛśī
7.017.019c vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ
7.017.020a tvaṃ sarvaguṇasaṃpannā nārhase kartum īdṛśam
7.017.020c trailokyasundarī bhīru yauvane vārdhakaṃ vidhim
7.017.021a kaś ca tāvad asau yaṃ tvaṃ viṣṇur ity abhibhāṣase
7.017.021c vīryeṇa tapasā caiva bhogena ca balena ca
7.017.021e na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane
7.017.022a ma maivam iti sā kanyā tam uvāca niśācaram
7.017.022c mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat
7.017.023a tato vedavatī kruddhā keśān hastena sācchinat
7.017.023c uvācāgniṃ samādhāya maraṇāya kṛtatvarā
7.017.024a dharṣitāyās tvayānārya nedānīṃ mama jīvitam
7.017.024c rakṣas tasmāt pravekṣyāmi paśyatas te hutāśanam
7.017.025a yasmāt tu dharṣitā cāham apāpā cāpy anāthavat
7.017.025c tasmāt tava vadhārthaṃ vai samutpatsyāmy ahaṃ punaḥ
7.017.026a na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ
7.017.026c śāpe tvayi mayotsṛṣṭe tapasaś ca vyayo bhavet
7.017.027a yadi tv asti mayā kiṃ cit kṛtaṃ dattaṃ hutaṃ tathā
7.017.027c tena hy ayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā
7.017.028a evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam
7.017.028c papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ
7.017.029a pūrvaṃ krodhahataḥ śatrur yayāsau nihatas tvayā
7.017.029c samupāśritya śailābhaṃ tava vīryam amānuṣam
7.017.030a evam eṣā mahābhāgā martyeṣūtpadyate punaḥ
7.017.030c kṣetre halamukhagraste vedyām agniśikhopamā
7.017.031a eṣā vedavatī nāma pūrvam āsīt kṛte yuge
7.017.031c tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ
7.017.031e sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate
7.018.001a praviṣṭāyāaṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ
7.018.001c puṣpakaṃ tat samāruhya paricakrāma medinīm
7.018.002a tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ
7.018.002c uśīrabījam āsādya dadarśa sa tu rākṣasaḥ
7.018.003a saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ
7.018.003c yājayām āsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ
7.018.004a dṛṣṭvā devās tu tad rakṣo varadānena durjayam
7.018.004c tāṃ tāṃ yoniṃ samāpannās tasya dharṣaṇabhīravaḥ
7.018.005a indro mayūraḥ saṃvṛtto dharmarājas tu vāyasaḥ
7.018.005c kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat
7.018.006a taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ
7.018.006c prāha yuddhaṃ prayacceti nirjito 'smīti vā vada
7.018.007a tato marutto nṛpatiḥ ko bhavān ity uvāca tam
7.018.007c avahāsaṃ tato muktvā rākṣaso vākyam abravīt
7.018.008a akutūhalabhāvena prīto 'smi tava pārthiva
7.018.008c dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam
7.018.009a triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam
7.018.009c bhrātaraṃ yena nirjitya vimānam idam āhṛtam
7.018.010a tato marutto nṛpatis taṃ rākṣasam athābravīt
7.018.010c dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ
7.018.011a nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam
7.018.011c karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt
7.018.012a kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam
7.018.012c śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam
7.018.013a tataḥ śarāsanaṃ gṛhya sāyakāṃś ca sa pārthivaḥ
7.018.013c raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot
7.018.014a so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ
7.018.014c śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ
7.018.015a māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet
7.018.015c dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ
7.018.016a saṃśayaś ca raṇe nityaṃ rākṣasaś caiṣa durjayaḥ
7.018.016c sa nivṛtto guror vākyān maruttaḥ pṛthivīpatiḥ
7.018.016e visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat
7.018.017a tatas taṃ nirjitaṃ matvā ghoṣayām āsa vai śukaḥ
7.018.017c rāvaṇo jitavāṃś ceti harṣān nādaṃ ca muktavān
7.018.018a tān bhakṣayitvā tatrasthān maharṣīn yajñam āgatān
7.018.018c vitṛpto rudhirais teṣāṃ punaḥ saṃprayayau mahīm
7.018.019a rāvaṇe tu gate devāḥ sendrāś caiva divaukasaḥ
7.018.019c tataḥ svāṃ yonim āsādya tāni sattvāny athābruvan
7.018.020a harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam
7.018.020c prīto 'smi tava dharmajña upakārād vihaṃgama
7.018.021a mama netrasahasraṃ yat tat te barhe bhaviṣyati
7.018.021c varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam
7.018.022a nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa
7.018.022c surādhipād varaṃ prāpya gatāḥ sarve vicitratām
7.018.023a dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam
7.018.023c pakṣiṃs tavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu
7.018.024a yathānye vividhai rogaiḥ pīḍyante prāṇino mayā
7.018.024c te na te prabhaviṣyanti mayi prīte na saṃśayaḥ
7.018.025a mṛtyutas te bhayaṃ nāsti varān mama vihaṃgama
7.018.025c yāvat tvāṃ na vadhiṣyanti narās tāvad bhaviṣyasi
7.018.026a ye ca madviṣayasthās tu mānavāḥ kṣudhayārditāḥ
7.018.026c tvayi bhukte tu tṛptās te bhaviṣyanti sabāndhavāḥ
7.018.027a varuṇas tv abravīd dhaṃsaṃ gaṅgātoyavicāriṇam
7.018.027c śrūyatāṃ prītisaṃyuktaṃ vacaḥ patraratheśvara
7.018.028a varṇo manoharaḥ saumyaś candramaṇḍalasaṃnibhaḥ
7.018.028c bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ
7.018.029a maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi
7.018.029c prāpsyase cātulāṃ prītim etan me prītilakṣaṇam
7.018.030a haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ
7.018.030c pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ
7.018.031a athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam
7.018.031c hairaṇyaṃ saṃprayacchāmi varṇaṃ prītis tavāpy aham
7.018.032a sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam
7.018.032c eṣa kāñcanako varṇo matprītyā te bhaviṣyati
7.018.033a evaṃ dattvā varāṃs tebhyas tasmin yajñotsave surāḥ
7.018.033c nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ
7.019.001a atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ
7.019.001c nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ
7.019.002a sa samāsādya rājendrān mahendravaruṇopamān
7.019.002c abravīd rākṣasendras tu yuddhaṃ me dīyatām iti
7.019.003a nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ
7.019.003c anyathā kurvatām evaṃ mokṣo vo nopapadyate
7.019.004a tatas tu bahavaḥ prājñāḥ pārthivā dharmaṇiścayāḥ
7.019.004c nirjitāḥ smety abhāṣanta jñātvā varabalaṃ ripoḥ
7.019.005a duṣyantaḥ suratho gādhir gayo rājā purūravāḥ
7.019.005c ete sarve 'bruvaṃs tāta nirjitāḥ smeti pārthivāḥ
7.019.006a athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ
7.019.006c suguptām anaraṇyena śakreṇevāmarāvatīm
7.019.007a prāha rājānam āsādya yuddhaṃ me saṃpradīyatām
7.019.007c nirjito 'smīti vā brūhi mamaitad iha śāsanam
7.019.008a anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt
7.019.008c dīyate dvandvayuddhaṃ te rākṣasādhipate mayā
7.019.009a atha pūrvaṃ śrutārthena sajjitaṃ sumahad dhi yat
7.019.009c niṣkrāmat tan narendrasya balaṃ rakṣovadhodyatam
7.019.010a nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā
7.019.010c mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt
7.019.011a tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ
7.019.011c prāṇaśyata tadā rājan havyaṃ hutam ivānale
7.019.012a so 'paśyata narendras tu naśyamānaṃ mahad balam
7.019.012c mahārṇavaṃ samāsādya yathā pañcāpagā jalam
7.019.013a tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam
7.019.013c āsadāda narendrās taṃ rāvaṇaṃ krodhamūrchitaḥ
7.019.014a tato bāṇaśatāny aṣṭau pātayām āsa mūrdhani
7.019.014c tasya rākṣasarājasya ikṣvākukulanandanaḥ
7.019.015a tasya bāṇāḥ patantas te cakrire na kṣataṃ kva cit
7.019.015c vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani
7.019.016a tato rākṣasarājena kruddhena nṛpatis tadā
7.019.016c talena bhihato mūrdhni sa rathān nipapāta ha
7.019.017a sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ
7.019.017c vajradagdha ivāraṇye sālo nipatito mahān
7.019.018a taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim
7.019.018c kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā
7.019.019a trailokye nāsti yo dvandvaṃ mama dadyān narādhipa
7.019.019c śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama
7.019.020a tasyaivaṃ bruvato rājā mandāsur vākyam abravīt
7.019.020c kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ
7.019.021a na hy ahaṃ nirjito rakṣas tvayā cātmapraśaṃsinā
7.019.021c kāleneha vipanno 'haṃ hetubhūtas tu me bhavān
7.019.022a kiṃ tv idānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye
7.019.022c ikṣvākuparibhāvitvād vaco vakṣyāmi rākṣasa
7.019.023a yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ
7.019.023c yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me
7.019.024a utpatsyate kule hy asminn ikṣvākūṇāṃ mahātmanām
7.019.024c rājā paramatejasvī yas te prāṇān hariṣyati
7.019.025a tato jaladharodagras tāḍito devadundubhiḥ
7.019.025c tasminn udāhṛte śāpe puṣpavṛṣṭiś ca khāc cyutā
7.019.026a tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam
7.019.026c svargate ca nṛpe rāma rākṣasaḥ sa nyavartata
7.020.001a tato vitrāsayan martyān pṛthivyāṃ rākṣasādhipaḥ
7.020.001c āsasāda ghane tasmin nāradaṃ munisattamam
7.020.002a nāradas tu mahātejā devarṣir amitaprabhaḥ
7.020.002c abravīn meghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam
7.020.003a rākṣasādhipate saumya tiṣṭha viśravasaḥ suta
7.020.003c prīto 'smy abhijanopeta vikramair ūrjitais tava
7.020.004a viṣṇunā daityaghātaiś ca tārkṣyasyoragadharṣaṇaiḥ
7.020.004c tvayā samaramardaiś ca bhṛśaṃ hi paritoṣitaḥ
7.020.005a kiṃ cid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi
7.020.005c śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava
7.020.006a kim ayaṃ vadhyate lokas tvayāvadhyena daivataiḥ
7.020.006c hata eva hy ayaṃ loko yadā mṛtyuvaśaṃ gataḥ
7.020.007a paśya tāvan mahābāho rākṣaseśvaramānuṣam
7.020.007c lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ
7.020.008a kva cid vāditranṛttāni sevyante muditair janaiḥ
7.020.008c rudyate cāparair ārtair dhārāśrunayanānanaiḥ
7.020.009a mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ
7.020.009c mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate
7.020.010a tat kim evaṃ parikliśya lokaṃ mohanirākṛtam
7.020.010c jita eva tvayā saumya martyaloko na saṃśayaḥ
7.020.011a evam uktas tu laṅkeśo dīpyamāna ivaujasā
7.020.011c abravīn nāradaṃ tatra saṃprahasyābhivādya ca
7.020.012a maharṣe devagandharvavihāra samarapriya
7.020.012c ahaṃ khalūdyato gantuṃ vijayārthī rasātalam
7.020.013a tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe
7.020.013c samudram amṛtārthaṃ vai mathiṣyāmi rasālayam
7.020.014a athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ
7.020.014c kva khalv idānīṃ mārgeṇa tvayānena gamiṣyate
7.020.015a ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati
7.020.015c mārgo gacchati durdharṣo yamasyāmitrakarśana
7.020.016a sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ
7.020.016c uvāca kṛtam ity eva vacanaṃ cedam abravīt
7.020.017a tasmād eṣa mahābrahman vaivasvatavadhodyataḥ
7.020.017c gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ
7.020.018a mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā
7.020.018c avajeṣyāmi caturo lokapālān iti prabho
7.020.019a tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati
7.020.019c prāṇisaṃkleśakartāraṃ yojayiṣyāmi mṛtyunā
7.020.020a evam uktvā daśagrīvo muniṃ tam abhivādya ca
7.020.020c prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ
7.020.021a nāradas tu mahātejā muhūrtaṃ dhyānam āsthitaḥ
7.020.021c cintayām āsa viprendro vidhūma iva pāvakaḥ
7.020.022a yena lokās trayaḥ sendrāḥ kliśyante sacarācarāḥ
7.020.022c kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham
7.020.023a yasya nityaṃ trayo lokā vidravanti bhayārditāḥ
7.020.023c taṃ kathaṃ rākṣasendro 'sau svayam evābhigacchati
7.020.024a yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā
7.020.024c trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati
7.020.025a aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati
7.020.025c kautūhalasamutpanno yāsyāmi yamasādanam
7.021.001a evaṃ saṃcintya viprendro jagāma laghuvikramaḥ
7.021.001c ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati
7.021.002a apaśyat sa yamaṃ tatra devam agnipuraskṛtam
7.021.002c vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam
7.021.003a sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam
7.021.003c abravīt sukham āsīnam arghyam āvedya dharmataḥ
7.021.004a kaccit kṣemaṃ nu devarṣe kaccid dharmo na naśyati
7.021.004c kim āgamanakṛtyaṃ te devagandharvasevita
7.021.005a abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ
7.021.005c śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām
7.021.006a eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ
7.021.006c upayāti vaśaṃ netuṃ vikramais tvāṃ sudurjayam
7.021.007a etena kāraṇenāhaṃ tvarito 'smy āgataḥ prabho
7.021.007c daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati
7.021.008a etasminn antare dūrād aṃśumantam ivoditam
7.021.008c dadṛśe divyam āyāntaṃ vimānaṃ tasya rakṣasaḥ
7.021.009a taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ
7.021.009c kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata
7.021.010a sa tv apaśyan mahābāhur daśagrīvas tatas tataḥ
7.021.010c prāṇinaḥ sukṛtaṃ karma bhuñjānāṃś caiva duṣkṛtam
7.021.011a tatas tān vadhyamānāṃs tu karmabhir duṣkṛtaiḥ svakaiḥ
7.021.011c rāvaṇo mocayām āsa vikrameṇa balād balī
7.021.012a preteṣu mucyamāneṣu rākṣasena balīyasā
7.021.012c pretagopāḥ susaṃrabdhā rākṣasendram abhidravan
7.021.013a te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ
7.021.013c puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ
7.021.014a tasyāsanāni prāsādān vedikāstaraṇāni ca
7.021.014c puṣpakasya babhañjus te śīghraṃ madhukarā iva
7.021.015a devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe
7.021.015c bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā
7.021.016a tatas te rāvaṇāmātyā yathākāmaṃ yathābalam
7.021.016c ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ
7.021.017a te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ
7.021.017c amātyā rākṣasendrasya cakrur āyodhanaṃ mahat
7.021.018a anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi
7.021.018c yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ
7.021.019a amātyāṃs tāṃs tu saṃtyajya rākṣasasya mahaujasaḥ
7.021.019c tam eva samadhāvanta śūlavarṣair daśānanam
7.021.020a tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkṛtaḥ
7.021.020c vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau
7.021.021a sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān
7.021.021c musalāni śilāvṛkṣān mumocāstrabalād balī
7.021.022a tāṃs tu sarvān samākṣipya tad astram apahatya ca
7.021.022c jaghnus te rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ
7.021.023a parivārya ca taṃ sarve śailaṃ meghotkarā iva
7.021.023c bhindipālaiś ca śūlaiś ca nirucchvāsam akārayan
7.021.024a vimuktakavacaḥ kruddho siktaḥ śoṇitavisravaiḥ
7.021.024c sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata
7.021.025a tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ
7.021.025c labdhasaṃjño muhūrtena kruddhas tasthau yathāntakaḥ
7.021.026a tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke
7.021.026c tiṣṭha tiṣṭheti tān uktvā tac cāpaṃ vyapakarṣata
7.021.027a jvālāmālī sa tu śaraḥ kravyādānugato raṇe
7.021.027c mukto gulmān drumāṃś caiva bhasmakṛtvā pradhāvati
7.021.028a te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu
7.021.028c raṇe tasmin nipatitā dāvadagdhā nagā iva
7.021.029a tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ
7.021.029c nanāda sumahānādaṃ kampayann iva medinīm
7.022.001a sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ
7.022.001c śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam
7.022.002a sa tu yodhān hatān matvā krodhaparyākulekṣaṇaḥ
7.022.002c abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām
7.022.003a tasya sūto rathaṃ divyam upasthāpya mahāsvanam
7.022.003c sthitaḥ sa ca mahātejā āruroha mahāratham
7.022.004a pāśamudgarahastaś ca mṛtyus tasyāgrato sthitaḥ
7.022.004c yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram
7.022.005a kāladaṇḍaś ca pārśvastho mūrtimān syandane sthitaḥ
7.022.005c yamapraharaṇaṃ divyaṃ prajvalann iva tejasā
7.022.006a tato lokās trayas trastāḥ kampante ca divaukasaḥ
7.022.006c kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham
7.022.007a dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam
7.022.007c sacivā rākṣasendrasya sarvalokabhayāvaham
7.022.008a laghusattvatayā sarve naṣṭasaṃjñā bhayārditāḥ
7.022.008c nātra yoddhuṃ samarthāḥ sma ity uktvā vipradudruvuḥ
7.022.009a sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham
7.022.009c nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat
7.022.010a sa tu rāvaṇam āsādya visṛjañ śaktitomarān
7.022.010c yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata
7.022.011a rāvaṇas tu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha
7.022.011c tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ
7.022.012a tato mahāśaktiśataiḥ pātyamānair mahorasi
7.022.012c pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ
7.022.013a nānāpraharaṇair evaṃ yamenāmitrakarśinā
7.022.013c saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā
7.022.014a tato 'bhavat punar yuddhaṃ yamarākṣasayos tadā
7.022.014c vijayākāṅkṣiṇos tatra samareṣv anivartinoḥ
7.022.015a tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
7.022.015c prajāpatiṃ puraskṛtya dadṛśus tad raṇājiram
7.022.016a saṃvarta iva lokānām abhavad yudhyatos tayoḥ
7.022.016c rākṣasānāṃ ca mukhyasya pretānām īśvarasya ca
7.022.017a rākṣasendras tataḥ kruddhaś cāpam āyamya saṃyuge
7.022.017c nirantaram ivākāśaṃ kurvan bāṇān mumoca ha
7.022.018a mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat
7.022.018c yamaṃ śarasahasreṇa śīghraṃ marmasv atāḍayat
7.022.019a tataḥ kruddhasya sahasā yamasyābhiviniḥsṛtaḥ
7.022.019c jvālāmālo viniśvāso vadanāt krodhapāvakaḥ
7.022.020a tato 'paśyaṃs tadāścaryaṃ devadānavarākṣasāḥ
7.022.020c krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam
7.022.021a mṛtyus tu paramakruddho vaivasvatam athābravīt
7.022.021c muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum
7.022.022a narakaḥ śambaro vṛtraḥ śambhuḥ kārtasvaro balī
7.022.022c namucir virocanaś caiva tāv ubhau madhukaiṭabhau
7.022.023a ete cānye ca bahavo balavanto durāsadāḥ
7.022.023c vinipannā mayā dṛṣṭāḥ kā cintāsmin niśācare
7.022.024a muñca māṃ sādhu dharmajña yāvad enaṃ nihanmy aham
7.022.024c na hi kaś cin mayā dṛṣṭo muhūrtam api jīvati
7.022.025a balaṃ mama na khalv etan maryādaiṣā nisargataḥ
7.022.025c saṃspṛṣṭo hi mayā kaś cin na jīved iti niścayaḥ
7.022.026a etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān
7.022.026c abravīt tatra taṃ mṛtyumayam enaṃ nihanmy aham
7.022.027a tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ
7.022.027c kāladaṇḍam amoghaṃ taṃ tolayām āsa pāṇinā
7.022.028a yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ
7.022.028c pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ
7.022.029a darśanād eva yaḥ prāṇān prāṇinām uparudhyati
7.022.029c kiṃ punas tāḍanād vāpi pīḍanād vāpi dehinaḥ
7.022.030a sa jvālāparivāras tu pibann iva niśācaram
7.022.030c karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ
7.022.031a tato vidudruvuḥ sarve sattvās tasmād raṇājirāt
7.022.031c surāś ca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam
7.022.032a tasmin prahartukāme tu daṇḍam udyamya rāvaṇam
7.022.032c yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt
7.022.033a vaivasvata mahābāho na khalv atulavikrama
7.022.033c prahartavyaṃ tvayaitena daṇḍenāsmin niśācare
7.022.034a varaḥ khalu mayā dattas tasya tridaśapuṃgava
7.022.034c tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ
7.022.035a amogho hy eṣa sarvāsāṃ prajānāṃ vinipātane
7.022.035c kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ
7.022.036a tan na khalv eṣa te saumya pātyo rākṣasamūrdhani
7.022.036c na hy asmin patite kaś cin muhūrtam api jīvati
7.022.037a yadi hy asmin nipatite na mriyetaiṣa rākṣasaḥ
7.022.037c mriyeta vā daśagrīvas tathāpy ubhayato 'nṛtam
7.022.038a rākṣasendrān niyacchādya daṇḍam enaṃ vadhodyatam
7.022.038c satyaṃ mama kuruṣvedaṃ lokāṃs tvaṃ samavekṣya ca
7.022.039a evam uktas tu dharmātmā pratyuvāca yamas tadā
7.022.039c eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ
7.022.040a kiṃ tv idānīṃ mayā śakyaṃ kartuṃ raṇagatena hi
7.022.040c yan mayā yan na hantavyo rākṣaso varadarpitaḥ
7.022.041a eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ
7.022.041c ity uktvā sarathaḥ sāśvas tatraivāntaradhīyata
7.022.042a daśagrīvas tu taṃ jitvā nāma viśrāvya cātmanaḥ
7.022.042c puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt
7.022.043a tato vaivasvato devaiḥ saha brahmapurogamaiḥ
7.022.043c jagāma tridivaṃ hṛṣṭo nāradaś ca mahāmuniḥ
7.023.001a sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam
7.023.001c rāvaṇas tu jayaślāghī svasahāyān dadarśa ha
7.023.002a jayena vardhayitvā ca mārīcapramukhās tataḥ
7.023.002c puṣpakaṃ bhejire sarve sāntvitā ravaṇena ha
7.023.003a tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim
7.023.003c daityoraga gaṇādhyuṣṭaṃ varuṇena surakṣitam
7.023.004a sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām
7.023.004c sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm
7.023.005a nivātakavacās tatra daityā labdhavarā vasan
7.023.005c rākṣasas tān samāsādya yuddhena samupāhvayat
7.023.006a te tu sarve suvikrāntā daiteyā balaśālinaḥ
7.023.006c nānāpraharaṇās tatra prayuddhā yuddhadurmadāḥ
7.023.007a teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ
7.023.007c na cānyatarayos tatra vijayo vā kṣayo 'pi vā
7.023.008a tataḥ pitāmahas tatra trailokyagatir avyayaḥ
7.023.008c ājagāma drutaṃ devo vimānavaram āsthitaḥ
7.023.009a nivātakavacānāṃ tu nivārya raṇakarma tat
7.023.009c vṛddhaḥ pitāmaho vākyam uvāca viditārthavat
7.023.010a na hy ayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ
7.023.010c na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ
7.023.011a rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate
7.023.011c avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ
7.023.012a tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃs tatra rāvaṇaḥ
7.023.012c nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā
7.023.013a arcitas tair yathānyāyaṃ saṃvatsarasukhoṣitaḥ
7.023.013c svapurān nirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ
7.023.014a sa tūpadhārya māyānāṃ śatam ekonam ātmavān
7.023.014c salilendrapurānveṣī sa babhrāma rasātalam
7.023.015a tato 'śmanagaraṃ nāma kālakeyābhirakṣitam
7.023.015c taṃ vijitya muhūrtena jaghne daityāṃś catuḥśatam
7.023.016a tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam
7.023.016c varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ
7.023.017a kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām
7.023.017c yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ
7.023.018a yasmāc candraḥ prabhavati śītaraśmiḥ prajāhitaḥ
7.023.018c yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ
7.023.018e amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām
7.023.019a yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ
7.023.019c pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām
7.023.019e praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ
7.023.020a tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā
7.023.020c nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam
7.023.021a tato hatvā balādhyakṣān samare taiś ca tāḍitaḥ
7.023.021c abravīt kva gato yo vo rājā śīghraṃ nivedyatām
7.023.022a yuddhārthī rāvaṇaḥ prāptas tasya yuddhaṃ pradīyatām
7.023.022c vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ
7.023.023a etasminn antare kruddhā varuṇasya mahātmanaḥ
7.023.023c putrāḥ pautrāś ca niṣkrāman gauś ca puṣkara eva ca
7.023.024a te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ
7.023.024c yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ
7.023.025a tato yuddhaṃ samabhavad dāruṇaṃ lomaharṣaṇam
7.023.025c salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ
7.023.026a amātyais tu mahāvīryair daśagrīvasya rakṣasaḥ
7.023.026c vāruṇaṃ tad balaṃ kṛtsnaṃ kṣaṇena vinipātitam
7.023.027a samīkṣya svabalaṃ saṃkhye varuṇasyā sutās tadā
7.023.027c arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ
7.023.028a mahītalagatās te tu rāvaṇaṃ dṛśya puṣpake
7.023.028c ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ
7.023.029a mahad āsīt tatas teṣāṃ tulyaṃ sthānam avāpya tat
7.023.029c ākāśayuddhaṃ tumulaṃ devadānavayor iva
7.023.030a tatas te rāvaṇaṃ yuddhe śaraiḥ pāvakasaṃnibhaiḥ
7.023.030c vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān
7.023.031a tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam
7.023.031c tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat
7.023.032a tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ
7.023.032c mahodareṇa gadayā hatās te prayayuḥ kṣitim
7.023.033a teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃś ca tān
7.023.033c mumocāśu mahānādaṃ virathān prekṣya tān sthitān
7.023.034a te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ
7.023.034c mahodareṇa nihatāḥ patitāḥ pṛthivītale
7.023.035a te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ
7.023.035c ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvān na vivyathuḥ
7.023.036a dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram
7.023.036c rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan
7.023.037a tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ
7.023.037c śaravarṣaṃ mahāvegaṃ teṣāṃ marmasv apātayat
7.023.038a musalāni vicitrāṇi tato bhallaśatāni ca
7.023.038c paṭṭasāṃś caiva śaktīś ca śataghnīs tomarāṃs tathā
7.023.038e pātayām āsa durdharṣas teṣām upari viṣṭhitaḥ
7.023.039a atha viddhās tu te vīrā viniṣpetuḥ padātayaḥ
7.023.040a tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān
7.023.040c nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ
7.023.041a tatas te vimukhāḥ sarve patitā dharaṇītale
7.023.041c raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇy eva praveśitāḥ
7.023.042a tān abravīt tato rakṣo varuṇāya nivedyatām
7.023.042c rāvaṇaṃ cābravīn mantrī prabhāso nāma vāruṇaḥ
7.023.043a gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ
7.023.043c gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi
7.023.044a tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe
7.023.044c ye tu saṃnihitā vīrāḥ kumārās te parājitāḥ
7.023.045a rākṣasendras tu tac chrutvā nāma viśrāvya cātmanaḥ
7.023.045c harṣān nādaṃ vimuñcan vai niṣkrānto varuṇālayāt
7.023.046a āgatas tu pathā yena tenaiva vinivṛtya saḥ
7.023.046c laṅkām abhimukho rakṣo nabhastalagato yayau
7.024.001a nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān
7.024.001c jahre pathi narendrarṣidevagandharvakanyakāḥ
7.024.002a darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati
7.024.002c hatvā bandhujanaṃ tasyā vimāne saṃnyaveśayat
7.024.003a tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām
7.024.003c daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ
7.024.004a dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ
7.024.004c śokāyattās taruṇyaś ca samastā stananamritāḥ
7.024.005a tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam
7.024.005c pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam
7.024.006a tāsāṃ niśvasamānānāṃ niśvasaiḥ saṃpradīpitam
7.024.006c agnihotram ivābhāti saṃniruddhāgnipuṣpakam
7.024.007a kā cid dadhyau suduḥkhārtā hanyād api hi mām ayam
7.024.007c smṛtvā mātṝh pitṝn bhrātṝn putrān vai śvaśurān api
7.024.007e duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ
7.024.008a kathaṃ nu khalu me putraḥ kariṣyati mayā vinā
7.024.008c kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare
7.024.009a hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā
7.024.009c mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam
7.024.010a kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā
7.024.010c tato 'smi dharṣitānena patitā śokasāgare
7.024.011a na khalv idānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ
7.024.011c aho dhin mānuṣāṃl lokān nāsti khalv adhamaḥ paraḥ
7.024.012a yad durbalā balavatā bāndhavā rāvaṇena me
7.024.012c uditenaiva sūryeṇa tārakā iva nāśitāḥ
7.024.013a aho subalavad rakṣo vadhopāyeṣu rajyate
7.024.013c aho durvṛttam ātmānaṃ svayam eva na budhyate
7.024.014a sarvathā sadṛśas tāvad vikramo 'sya durātmanaḥ
7.024.014c idaṃ tv asadṛśaṃ karma paradārābhimarśanam
7.024.015a yasmād eṣa parakhyāsu strīṣu rajyati durmatiḥ
7.024.015c tasmād dhi strīkṛtenaiva vadhaṃ prāpsyati vāraṇaḥ
7.024.016a śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabha
7.024.016c pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhu vartmani
7.024.017a evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ
7.024.017c praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ
7.024.018a tato rākṣasarājasya svasā paramaduḥkhitā
7.024.018c pādayoḥ patitā tasya vaktum evopacakrame
7.024.019a tataḥ svasāram utthāpya rāvaṇaḥ parisāntvayan
7.024.019c abravīt kim idaṃ bhadre vaktum arhasi me drutam
7.024.020a sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt
7.024.020c hatāsmi vidhavā rājaṃs tvayā balavatā kṛtā
7.024.021a ete viryāt tvayā rājan daityā vinihatā raṇe
7.024.021c kālakeyā iti khyātā mahābalaparākramāḥ
7.024.022a tatra me nihato bhartā garīyāñ jīvitād api
7.024.022c sa tvayā dayitas tatra bhrātrā śatrusamena vai
7.024.023a yā tvayāsmi hatā rājan svayam eveha bandhunā
7.024.023c duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmy ahaṃ tvayā
7.024.024a nanu nāma tvayā rakṣyo jāmātā samareṣv api
7.024.024c taṃ nihatya raṇe rājan svayam eva na lajjase
7.024.025a evam uktas tayā rakṣo bhaginyā krośamānayā
7.024.025c abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ
7.024.026a alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ
7.024.026c mānadānaviśeṣais tvāṃ toṣayiṣyāmi nityaśaḥ
7.024.027a yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañ śarān
7.024.027c nāvagacchāmi yuddheṣu svān parān vāpy ahaṃ śubhe
7.024.027e tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ
7.024.028a asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam
7.024.028c bhrātur aiśvaryasaṃsthasya kharasya bhava pārśvataḥ
7.024.029a caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati
7.024.029c prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām
7.024.030a tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ
7.024.030c bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam
7.024.031a śīghraṃ gacchatv ayaṃ śūro daṇḍakān parirakṣitum
7.024.031c dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ
7.024.032a sa hi śapto vanoddeśaḥ kruddhenośanasā purā
7.024.032c rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ
7.024.033a evam uktvā daśagrīvaḥ sainyaṃ tasyādideśa ha
7.024.033c caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām
7.024.034a sa taiḥ sarvaiḥ parivṛto rākṣasair ghoradarśanaiḥ
7.024.034c kharaḥ saṃprayayau śīghraṃ daṇḍakān akutobhayaḥ
7.024.035a sa tatra kārayām āsa rājyaṃ nihatakaṇṭakam
7.024.035c sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane
7.025.001a sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat
7.025.001c bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat
7.025.002a tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat
7.025.002c mahātmā rākṣasendras tat praviveśa sahānugaḥ
7.025.003a tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam
7.025.003c dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā
7.025.004a tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam
7.025.004c dadarśa svasutaṃ tatra meghanādam ariṃdamam
7.025.005a rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ
7.025.005c abravīt kim idaṃ vatsa vartate tad bravīhi me
7.025.006a uśanā tv abravīt tatra gurur yajñasamṛddhaye
7.025.006c rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ
7.025.007a aham ākhyāmi te rājañ śrūyatāṃ sarvam eva ca
7.025.007c yajñās te sapta putreṇa prāptāḥ subahuvistarāḥ
7.025.008a agniṣṭomo 'śvamedhaś ca yajño bahusuvarṇakaḥ
7.025.008c rājasūyas tathā yajño gomedho vaiṣṇavas tathā
7.025.009a māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe
7.025.009c varāṃs te labdhavān putraḥ sākṣāt paśupater iha
7.025.010a kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam
7.025.010c māyāṃ ca tāmasīṃ nāma yayā saṃpadyate tamaḥ
7.025.011a etayā kila saṃgrāme māyayā rākṣaseśvara
7.025.011c prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ
7.025.012a akṣayāv iṣudhī bāṇaiś cāpaṃ cāpi sudurjayam
7.025.012c astraṃ ca balavat saumya śatruvidhvaṃsanaṃ raṇe
7.025.013a etān sarvān varāṃl labdhvā putras te 'yaṃ daśānana
7.025.013c adya yajñasamāptau ca tvatpratīkṣaḥ sthito aham
7.025.014a tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam
7.025.014c pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ
7.025.015a ehīdānīṃ kṛtaṃ yad dhi tad akartuṃ na śakyate
7.025.015c āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati
7.025.016a tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ
7.025.016c striyo 'vatārayām āsa sarvās tā bāṣpaviklavāḥ
7.025.017a lakṣiṇyo ratnabūtāś ca devadānavarakṣasām
7.025.017c nānābhūṣaṇasaṃpannā jvalantyaḥ svena tejasā
7.025.018a vibhīṣaṇas tu tā nārīr dṛṣṭvā śokasamākulāḥ
7.025.018c tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt
7.025.019a īdṛśais taiḥ samācārair yaśo'rthakulanāśanaiḥ
7.025.019c dharṣaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase
7.025.020a jñātīn vai dharṣayitvemās tvayānītā varāṅganāḥ
7.025.020c tvām atikramya madhunā rājan kumbhīnasī hṛtā
7.025.021a rāvaṇas tv abravīd vākyaṃ nāvagacchāmi kiṃ tv idam
7.025.021c ko vāyaṃ yas tvayākhyāto madhur ity eva nāmataḥ
7.025.022a vibhīṣaṇas tu saṃkruddho bhrātaraṃ vākyam abravīt
7.025.022c śrūyatām asya pāpasya karmaṇaḥ phalam āgatam
7.025.023a mātāmahasya yo 'smākaṃ jyeṣṭho bhrātā sumālinaḥ
7.025.023c mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ
7.025.024a pitur jyeṣṭho jananyāś ca asmākaṃ tv āryako 'bhavat
7.025.024c tasya kumbhīnasī nāma duhitur duhitābhavat
7.025.025a mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā
7.025.025c bhavaty asmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā
7.025.026a sā hṛtā madhunā rājan rākṣasena balīyasā
7.025.026c yajñapravṛtte putre te mayi cāntarjaloṣite
7.025.027a nihatya rākṣasaśreṣṭhān amātyāṃs tava saṃmatān
7.025.027c dharṣayitvā hṛtā rājan guptā hy antaḥpure tava
7.025.028a śrutvā tv etan mahārāja kṣāntam eva hato na saḥ
7.025.028c yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ
7.025.028e asminn evābhisaṃprāptaṃ loke viditam astu te
7.025.029a tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ
7.025.029c kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca
7.025.030a bhrātā me kumbhakarṇaś ca ye ca mukhyā niśācarāḥ
7.025.030c vāhanāny adhirohantu nānāpraharaṇāyudhāḥ
7.025.031a adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam
7.025.031c indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ
7.025.032a tato vijitya tridivaṃ vaśe sthāpya puraṃdaram
7.025.032c nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ
7.025.033a akṣauhiṇīsahasrāṇi catvāry ugrāṇi rakṣasām
7.025.033c nānāpraharaṇāny āśu niryayur yuddhakāṅkṣiṇām
7.025.034a indrajit tv agrataḥ sainyaṃ sainikān parigṛhya ca
7.025.034c rāvaṇo madhyataḥ śūraḥ kumbhakarṇaś ca pṛṣṭhataḥ
7.025.035a vibhīṣaṇas tu dharmātmā laṅkāyāṃ dharmam ācarat
7.025.035c te tu sarve mahābhāgā yayur madhupuraṃ prati
7.025.036a rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ
7.025.036c rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram
7.025.037a daityāś ca śataśas tatra kṛtavairāḥ suraiḥ saha
7.025.037c rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ
7.025.038a sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ
7.025.038c na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān
7.025.039a sā prahvā prāñjalir bhūtvā śirasā pādayor gatā
7.025.039c tasya rākṣasarājasya trastā kumbhīnasī svasā
7.025.040a tāṃ samutthāpayām āsa na bhetavyam iti bruvan
7.025.040c rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te
7.025.041a sābravīd yadi me rājan prasannas tvaṃ mahābala
7.025.041c bhartāraṃ na mamehādya hantum arhasi mānada
7.025.042a satyavāg bhava rājendra mām avekṣasva yācatīm
7.025.042c tvayā hy uktaṃ mahābāho na bhetavyam iti svayam
7.025.043a rāvaṇas tv abravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitām
7.025.043c kva cāsau tava bhartā vai mama śīghraṃ nivedyatām
7.025.044a saha tena gamiṣyāmi suralokaṃ jayāya vai
7.025.044c tava kāruṇyasauhārdān nivṛtto 'smi madhor vadhāt
7.025.045a ity uktā sā prasuptaṃ taṃ samutthāpya niśācaram
7.025.045c abravīt saṃprahṛṣṭeva rākṣasī suvipaścitam
7.025.046a eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ
7.025.046c suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca
7.025.047a tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa
7.025.047c snigdhasya bhajamānasya yuktam arthāya kalpitum
7.025.048a tasyās tad vacanaṃ śrutvā tathety āha madhur vacaḥ
7.025.048c dadarśa rākṣasaśreṣṭhaṃ yathānyāyam upetya saḥ
7.025.049a pūjayām āsa dharmeṇa rāvaṇaṃ rākṣasādhipam
7.025.049c prāptapūjo daśagrīvo madhuveśmani vīryavān
7.025.049e tatra caikāṃ niśām uṣya gamanāyopacakrame
7.025.050a tataḥ kailāsam āsādya śailaṃ vaiśravaṇālayam
7.025.050c rākṣasendro mahendrābhaḥ senām upaniveśayat
7.026.001a sa tu tatra daśagrīvaḥ saha sainyena vīryavān
7.026.001c astaṃ prāpte dinakare nivāsaṃ samarocayat
7.026.002a udite vimale candre tulyaparvatavarcasi
7.026.002c sa dadarśa guṇāṃs tatra candrapādopaśobhitān
7.026.003a karṇikāravanair divyaiḥ kadambagahanais tathā
7.026.003c padminībhiś ca phullābhir mandākinyā jalair api
7.026.004a ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ
7.026.004c apsarogaṇasaṃghanāṃ gāyatāṃ dhanadālaye
7.026.005a puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ
7.026.005c śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ
7.026.006a madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam
7.026.006c pravavau vardhayan kāmaṃ rāvaṇasya sukho 'nilaḥ
7.026.007a geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ
7.026.007c pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca
7.026.008a rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ
7.026.008c viniśvasya viniśvasya śaśinaṃ samavaikṣata
7.026.009a etasminn antare tatra divyapuṣpavibhūṣitā
7.026.009c sarvāpsarovarā rambhā pūrṇacandranibhānanā
7.026.010a kṛtair viśeṣakair ārdraiḥ ṣaḍartukusumotsavaiḥ
7.026.010c nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā
7.026.011a yasya vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe
7.026.011c ūrū karikarākārau karau pallavakomalau
7.026.011e sainyamadhyena gacchantī rāvaṇenopalakṣitā
7.026.012a tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ
7.026.012c kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata
7.026.013a kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam
7.026.013c kasyābhyudayakālo 'yaṃ yas tvāṃ samupabhokṣyate
7.026.014a tavānanarasasyādya padmotpalasugandhinaḥ
7.026.014c sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati
7.026.015a svarṇakumbhanibhau pīnau śubhau bhīru nirantarau
7.026.015c kasyorasthalasaṃsparśaṃ dāsyatas te kucāv imau
7.026.016a suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu
7.026.016c adhyārokṣyati kas te 'dya svargaṃ jaghanarūpiṇam
7.026.017a madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau
7.026.017c mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam
7.026.018a viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham
7.026.018c trailokye yaḥ prabhuś caiva tulyo mama na vidyate
7.026.019a tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ
7.026.019c yaḥ prabhuś cāpi bhartā ca trailokyasya bhajasva mām
7.026.020a evam uktābravīd rambhā vepamānā kṛtāñjaliḥ
7.026.020c prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ
7.026.021a anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi
7.026.021c dharmataś ca snuṣā te 'haṃ tattvam etad bravīmi te
7.026.022a abravīt tāṃ daśagrīvaś caraṇādhomukhīṃ sthitām
7.026.022c sutasya yadi me bhāryā tatas tvaṃ me snuṣā bhaveḥ
7.026.023a bāḍham ity eva sā rambhā prāha rāvaṇam uttaram
7.026.023c dharmatas te sutasyāhaṃ bhāryā rākṣasapuṃgava
7.026.024a putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te
7.026.024c khyāto yas triṣu lokeṣu nalakūbara ity asau
7.026.025a dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet
7.026.025c krodhād yaś ca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ
7.026.026a tasyāsmi kṛtasaṃketā lokapālasutasya vai
7.026.026c tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam
7.026.027a yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati
7.026.027c tena satyena māṃ rājan moktum arhasy ariṃdama
7.026.028a sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ
7.026.028c tan na vighnaṃ sutasyeha kartum arhasi muñca mām
7.026.029a sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava
7.026.029c mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te
7.026.030a evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ
7.026.030c nirbhartsya rākṣaso mohāt pratigṛhya balād balī
7.026.030e kāmamohābhisaṃrabdho maithunāyopacakrame
7.026.031a sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā
7.026.031c gajendrākrīḍamathitā  nadīvākulatāṃ gatā
7.026.032a sā vepamānā lajjantī bhītā karakṛtāñjaliḥ
7.026.032c nalakūbaram āsādya pādayor nipapāta ha
7.026.033a tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ
7.026.033c abravīt kim idaṃ bhadre pādayoḥ patitāsi me
7.026.034a sā tu niśvasamānā ca vepamānātha sāñjaliḥ
7.026.034c tasmai sarvaṃ yathātathyam ākhyātum upacakrame
7.026.035a eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam
7.026.035c tena sainyasahāyena niśeha pariṇāmyate
7.026.036a āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama
7.026.036c gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā
7.026.037a mayā tu sarvaṃ yat satyaṃ tad dhi tasmai niveditam
7.026.037c kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama
7.026.038a yācyamāno mayā deva snuṣā te 'ham iti prabho
7.026.038c tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā
7.026.039a evaṃ tvam aparādhaṃ me kṣantum arhasi mānada
7.026.039c na hi tulyaṃ balaṃ saumya striyāś ca puruṣasya ca
7.026.040a evaṃ śrutvā tu saṃkruddhas tadā vaiśvaraṇātmajaḥ
7.026.040c dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ saṃpraviveśa ha
7.026.041a tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ
7.026.041c muhūrtād roṣatāmrākṣas toyaṃ jagrāha pāṇinā
7.026.042a gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi
7.026.042c utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam
7.026.043a akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā
7.026.043c tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati
7.026.044a yadā tv akāmāṃ kāmārto dharṣayiṣyati yoṣitam
7.026.044c mūrdhā tu saptadhā tasya śakalībhavitā tadā
7.026.045a tasminn udāhṛte śāpe jvalitāgnisamaprabhe
7.026.045c devadundubhayo neduḥ puṣpavṛṣṭiś ca khāc cyutā
7.026.046a prajāpatimukhāś cāpi sarve devāḥ praharṣitāḥ
7.026.046c jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ
7.026.047a śrutvā tu sa daśagrīvas taṃ śāpaṃ romaharṣaṇam
7.026.047c nārīṣu maithunaṃ bhāvaṃ nākāmāsv abhyarocayat
7.027.001a kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ
7.027.001c āsasāda mahātejā indralokaṃ niśācaraḥ
7.027.002a tasya rākṣasasainyasya samantād upayāsyataḥ
7.027.002c devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ
7.027.003a śrutvā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ
7.027.003c abravīt tatra tān devān sarvān eva samāgatān
7.027.004a ādityān savasūn rudrān viśvān sādhyān marudgaṇān
7.027.004c sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ
7.027.005a evam uktās tu śakreṇa devāḥ śakrasamā yudhi
7.027.005c saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ
7.027.006a sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati
7.027.006c viṣṇoḥ samīpam āgatya vākyam etad uvāca ha
7.027.007a viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama
7.027.007c asau hi balavān rakṣo yuddhārtham abhivartate
7.027.008a varapradānād balavān na khalv anyena hetunā
7.027.008c tac ca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ
7.027.009a tad yathā namucir vṛtro balir narakaśambarau
7.027.009c tvan mataṃ samavaṣṭabhya yathā dagdhās tathā kuru
7.027.010a na hy anyo deva devānām āpatsu sumahābala
7.027.010c gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama
7.027.011a tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ
7.027.011c tvayāhaṃ sthāpitaś caiva devarājye sanātane
7.027.012a tad ākhyāhi yathātattvaṃ devadeva mama svayam
7.027.012c asicakrasahāyas tvaṃ yudhyase saṃyuge ripum
7.027.013a evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ
7.027.013c abravīn na paritrāsaḥ kāryas te śrūyatāṃ ca me
7.027.014a na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ
7.027.014c hantuṃ yudhi samāsādya varadānena durjayaḥ
7.027.015a sarvathā tu mahat karma kariṣyati balotkaṭaḥ
7.027.015c rakṣaḥ putrasahāyo 'sau dṛṣṭam etan nisargataḥ
7.027.016a bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha
7.027.016c naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam
7.027.017a anihatya ripuṃ viṣṇur na hi pratinivartate
7.027.017c durlabhaś caiṣa kāmo 'dya varam āsādya rākṣase
7.027.018a pratijānāmi devendra tvatsamīpaṃ śatakrato
7.027.018c rākṣasasyāham evāsya bhavitā mṛtyukāraṇam
7.027.019a aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi
7.027.019c devatās toṣayiṣyāmi jñātvā kālam upasthitam
7.027.020a etasminn antare nādaḥ śuśruve rajanīkṣaye
7.027.020c tasya rāvaṇasainyasya prayuddhasya samantataḥ
7.027.021a atha yuddhaṃ samabhavad devarākṣasayos tadā
7.027.021c ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham
7.027.022a etasminn antare śūrā rākṣasā ghoradarśanāḥ
7.027.022c yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā
7.027.023a mārīcaś ca prahastaś ca mahāpārśvamahodarau
7.027.023c akampano nikumbhaś ca śukaḥ sāraṇa eva ca
7.027.024a saṃhrādir dhūmaketuś ca mahādaṃṣṭro mahāmukhaḥ
7.027.024c jambumālī mahāmālī virūpākṣaś ca rākṣasaḥ
7.027.025a etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgavaḥ
7.027.025c rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha
7.027.026a sa hi devagaṇān sarvān nānāpraharaṇaiḥ śitaiḥ
7.027.026c vidhvaṃsayati saṃkruddhaḥ saha taiḥ kṣaṇadācaraiḥ
7.027.027a etasminn antare śūro vasūnām aṣṭamo vasuḥ
7.027.027c sāvitra iti vikhyātaḥ praviveśa mahāraṇam
7.027.028a tato yuddhaṃ samabhavat surāṇāṃ rākṣasaiḥ saha
7.027.028c kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣv anivartinām
7.027.029a tatas te rākṣasāḥ śūrā devāṃs tān samare sthitān
7.027.029c nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ
7.027.030a surās tu rākṣasān ghorān mahāvīryān svatejasā
7.027.030c samare vividhaiḥ śastrair anayan yamasādanam
7.027.031a etasminn antare śūraḥ sumālī nāma rākṣasaḥ
7.027.031c nānāpraharaṇaiḥ kruddho raṇam evābhyavartata
7.027.032a devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ
7.027.032c vidhvaṃsayati saṃkruddho vāyur jaladharān iva
7.027.033a te mahābāṇavarṣaiś ca śūlaiḥ prāsaiś ca dāruṇaiḥ
7.027.033c pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ
7.027.034a tato vidrāvyamāṇeṣu tridaśeṣu sumālinā
7.027.034c vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata
7.027.035a saṃvṛtaḥ svair anīkais tu praharantaṃ niśācaram
7.027.035c vikrameṇa mahātejā vārayām āsa saṃyuge
7.027.036a sumattayos tayor āsīd yuddhaṃ loke sudāruṇam
7.027.036c sumālino vasoś caiva samareṣv anivartinoḥ
7.027.037a tatas tasya mahābāṇair vasunā sumahātmanā
7.027.037c mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ
7.027.038a hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ
7.027.038c gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā
7.027.039a tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām
7.027.039c tasya mūrdhani sāvitraḥ sumāler vinipātayat
7.027.040a tasya mūrdhani solkābhā patantī ca tadā babhau
7.027.040c sahasrākṣasamutsṛṣṭā girāv iva mahāśaniḥ
7.027.041a tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā
7.027.041c gadayā bhasmasādbhūto raṇe tasmin nipātitaḥ
7.027.042a taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasās te samantataḥ
7.027.042c dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam
7.028.001a sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam
7.028.001c vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ
7.028.002a tataḥ sa balavān kruddho rāvaṇasya suto yudhi
7.028.002c nivartya rākṣasān sarvān meghanādo vyatiṣṭhata
7.028.003a sa rathenāgnivarṇena kāmagena mahārathaḥ
7.028.003c abhidudrāva senāṃ tāṃ vanāny agnir iva jvalan
7.028.004a tataḥ praviśatas tasya vividhāyudhadhāriṇaḥ
7.028.004c vidudruvur diśaḥ sarvā devās tasya ca darśanāt
7.028.005a na tatrāvasthitaḥ kaś cid raṇe tasya yuyutsataḥ
7.028.005c sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata
7.028.006a na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati
7.028.006c eṣa gacchati me putro yuddhārtham aparājitaḥ
7.028.007a tataḥ śakrasuto devo jayanta iti viśrutaḥ
7.028.007c rathenādbhutakalpena saṃgrāmam abhivartata
7.028.008a tatas te tridaśāḥ sarve parivārya śacīsutam
7.028.008c rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitāḥ
7.028.009a teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām
7.028.009c kṛte mahendraputrasya rākṣasendrasutasya ca
7.028.010a tato mātaliputre tu gomukhe rākṣasātmajaḥ
7.028.010c sārathau pātayām āsa śarān kāñcanabhūṣaṇān
7.028.011a śacīsutas tv api tathā jayantas tasya sārathim
7.028.011c taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyad raṇājire
7.028.012a tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ
7.028.012c rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat
7.028.013a tataḥ pragṛhya śastrāṇi sāravanti mahānti ca
7.028.013c śataghnīs tomarān prāsān gadākhaḍgaparaśvadhān
7.028.013e sumahānty adriśṛṅgāṇi pātayām āsa rāvaṇiḥ
7.028.014a tataḥ pravyathitā lokāḥ saṃjajñe ca tamo mahat
7.028.014c tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ
7.028.015a tatas tad daivatabalaṃ samantāt taṃ śacīsutam
7.028.015c bahuprakāram asvasthaṃ tatra tatra sma dhāvati
7.028.016a nābhyajānaṃs tadānyonyaṃ śatrūn vā daivatāni vā
7.028.016c tatra tatra viparyastaṃ samantāt paridhāvitam
7.028.017a etasminn antare śūraḥ pulomā nāma vīryavān
7.028.017c daiteyas tena saṃgṛhya śacīputro 'pavāhitaḥ
7.028.018a gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim
7.028.018c mātāmaho 'ryakas tasya paulomī yena sā śacī
7.028.019a praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam
7.028.019c vyathitāś cāprahṛṣṭāś ca samantād vipradudruvuḥ
7.028.020a rāvaṇis tv atha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ
7.028.020c abhyadhāvata devāṃs tān mumoca ca mahāsvanam
7.028.021a dṛṣṭvā praṇāśaṃ putrasya rāvaṇeś cāpi vikramam
7.028.021c mātaliṃ prāha devendro rathaḥ samupanīyatām
7.028.022a sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ
7.028.022c upasthito mātalinā vāhyamāno manojavaḥ
7.028.023a tato meghā rathe tasmiṃs taḍidvanto mahāsvanāḥ
7.028.023c agrato vāyucapalā gacchanto vyanadaṃs tadā
7.028.024a nānāvādyāni vādyanta stutayaś ca samāhitāḥ
7.028.024c nanṛtuś cāpsaraḥsaṃghāḥ prayāte vāsave raṇam
7.028.025a rudrair vasubhir ādityaiḥ sādhyaiś ca samarudgaṇaiḥ
7.028.025c vṛto nānāpraharaṇair niryayau tridaśādhipaḥ
7.028.026a nirgacchatas tu śakrasya paruṣaṃ pavano vavau
7.028.026c bhāskaro niṣprabhaś cāsīn maholkāś ca prapedire
7.028.027a etasminn antare śūro daśagrīvaḥ pratāpavān
7.028.027c āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā
7.028.028a pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ
7.028.028c yeṣāṃ niśvāsavātena pradīptam iva saṃyugam
7.028.029a daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ
7.028.029c samarābhimukho divyo mahendram abhivartata
7.028.030a putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ
7.028.030c so 'pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat
7.028.031a tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha
7.028.031c śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge
7.028.032a kumbhakarṇas tu duṣṭātmā nānāpraharaṇodyataḥ
7.028.032c nājñāyata tadā yuddhe saha kenāpy ayudhyata
7.028.033a dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ
7.028.033c yena kenaiva saṃrabdhas tāḍayām āsa vai surān
7.028.034a tato rudrair mahābhāgaiḥ sahādityair niśācaraḥ
7.028.034c prayuddhas taiś ca saṃgrāme kṛttaḥ śastrair nirantaram
7.028.035a tatas tad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ
7.028.035c raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ
7.028.036a ke cid vinihatāḥ śastrair veṣṭanti sma mahītale
7.028.036c vāhaneṣv avasaktāś ca sthitā evāpare raṇe
7.028.037a rathān nāgān kharān uṣṭrān pannagāṃs turagāṃs tathā
7.028.037c śiṃśumārān varāhāṃś ca piśācavadanāṃs tathā
7.028.038a tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ ke cid ucchritāḥ
7.028.038c devais tu śastrasaṃviddhā mamrire ca niśācarāḥ
7.028.039a citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ
7.028.039c nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale
7.028.040a śoṇitodaka niṣyandākaṅkagṛdhrasamākulā
7.028.040c pravṛttā saṃyugamukhe śastragrāhavatī nadī
7.028.041a etasminn antare kruddho daśagrīvaḥ pratāpavān
7.028.041c nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam
7.028.042a sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram
7.028.042c tridaśān samare nighnañ śakram evābhyavartata
7.028.043a tataḥ śakro mahac cāpaṃ visphārya sumahāsvanam
7.028.043c yasya visphāraghoṣeṇa svananti sma diśo daśa
7.028.044a tad vikṛṣya mahac cāpam indro rāvaṇamūrdhani
7.028.044c nipātayām āsa śarān pāvakādityavarcasaḥ
7.028.045a tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ
7.028.045c śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat
7.028.046a prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ
7.028.046c nājñāyata tadā kiṃ cit sarvaṃ hi tamasā vṛtam
7.029.001a tatas tamasi saṃjāte rākṣasā daivataiḥ saha
7.029.001c ayudhyanta balonmattāḥ sūdayantaḥ parasparam
7.029.002a tatas tu devasainyena rākṣasānāṃ mahad balam
7.029.002c daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam
7.029.003a tasmiṃs tu tamasā naddhe sarve te devarākṣasāḥ
7.029.003c anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam
7.029.004a indraś ca rāvaṇaś caiva rāvaṇiś ca mahābalaḥ
7.029.004c tasmiṃs tamojālavṛte moham īyur na te trayaḥ
7.029.005a sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe
7.029.005c krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān
7.029.006a krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha
7.029.006c parasainyasya madhyena yāvadantaṃ nayasva mām
7.029.007a adyaitāṃs tridaśān sarvān vikramaiḥ samare svayam
7.029.007c nānāśastrair mahāsārair nāśayāmi nabhastalāt
7.029.008a aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam
7.029.008c tridaśān vinihatyāśu svayaṃ sthāsyāmy athopari
7.029.009a viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham
7.029.009c dviḥ khalu tvāṃ bravīmy adya yāvadantaṃ nayasva mām
7.029.010a ayaṃ sa nandanoddeśo yatra vartāmahe vayam
7.029.010c naya mām adya tatra tvam udayo yatra parvataḥ
7.029.011a tasya tadvacanaṃ śrutvā turagān sa manojavān
7.029.011c ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ
7.029.012a tasya taṃ niścayaṃ jñātvā śakro deveśvaras tadā
7.029.012c rathasthaḥ samarasthāṃs tān devān vākyam athābravīt
7.029.013a surāḥ śṛṇuta madvākyaṃ yat tāvan mama rocate
7.029.013c jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām
7.029.014a eṣa hy atibalaḥ sainye rathena pavanaujasā
7.029.014c gamiṣyati pravṛddhormiḥ samudra iva parvaṇi
7.029.015a na hy eṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ
7.029.015c tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge
7.029.016a yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā
7.029.016c evam etasya pāpasya nigraho mama rocate
7.029.017a tato 'nyaṃ deśam āsthāya śakraḥ saṃtyajya rāvaṇam
7.029.017c ayudhyata mahātejā rākṣasān nāśayan raṇe
7.029.018a uttareṇa daśagrīvaḥ praviveśānivartitaḥ
7.029.018c dakṣiṇena tu pārśvena praviveśa śatakratuḥ
7.029.019a tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ
7.029.019c devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat
7.029.020a tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam
7.029.020c nyavartayad asaṃbhrāntaḥ samāvṛtya daśānanam
7.029.021a etasminn antare nādo mukto dānavarākṣasaiḥ
7.029.021c hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam
7.029.022a tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ
7.029.022c tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam
7.029.023a sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā
7.029.023c adṛśyaḥ sarvabhūtānāṃ tat sainyaṃ samavākirat
7.029.024a tataḥ sa devān saṃtyajya śakram evābhyayād drutam
7.029.024c mahendraś ca mahātejā na dadarśa sutaṃ ripoḥ
7.029.025a sa mātaliṃ hayāṃś caiva tāḍayitvā śarottamaiḥ
7.029.025c mahendraṃ bāṇavarṣeṇa śīghrahasto hy avākirat
7.029.026a tataḥ śakro rathaṃ tyaktva visṛjya ca sa mātalim
7.029.026c airāvataṃ samāruhya mṛgayām āsa rāvaṇim
7.029.027a sa tu māyā balād rakṣaḥ saṃgrāme nābhyadṛśyata
7.029.027c kiramāṇaḥ śaraughena mahendram amitaujasaṃ
7.029.028a sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ
7.029.028c tadainaṃ māyayā baddhvā svasainyam abhito 'nayat
7.029.029a taṃ dṛṣṭvātha balāt tasmin māyayāpahṛtaṃ raṇe
7.029.029c mahendram amarāḥ sarve kiṃ nv etad iti cukruśuḥ
7.029.029e na hi dṛśyati vidyāvān māyayā yena nīyate
7.029.030a etasminn antare cāpi sarve suragaṇās tadā
7.029.030c abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ
7.029.031a rāvaṇas tu samāsādya vasvādityamarudgaṇān
7.029.031c na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ
7.029.032a taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim
7.029.032c rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam
7.029.033a āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat
7.029.033c jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ
7.029.034a ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ
7.029.034c sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ
7.029.035a yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā
7.029.035c vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam
7.029.036a sa daivatabalāt tasmān nivṛtto raṇakarmaṇaḥ
7.029.036c tac chrutvā rāvaṇer vākyaṃ svasthacetā daśānanaḥ
7.029.037a atha raṇavigatajvaraḥ prabhur; vijayam avāpya niśācarādhipaḥ
7.029.037c bhavanam abhi tato jagāma hṛṣṭaḥ; svasutam avāpya ca vākyam abravīt
7.029.038a atibalasadṛśaiḥ parākramais tair; mama kulamānavivardhanaṃ kṛtam
7.029.038c yad amarasamavikrama tvayā; tridaśapatis tridaśāś ca nirjitāḥ
7.029.039a tvaritam upanayasva vāsavaṃ; nagaram ito vraja sainyasaṃvṛtaḥ
7.029.039c aham api tava gacchato drutaṃ; saha sacivair anuyāmi pṛṣṭhataḥ
7.029.040a atha sa balavṛtaḥ savāhanas; tridaśapatiṃ parigṛhya rāvaṇiḥ
7.029.040c svabhavanam upagamya rākṣaso; muditamanā visasarja rākṣasān
7.030.001a jite mahendre 'tibale rāvaṇasya sutena vai
7.030.001c prajāpatiṃ puraskṛtya gatā laṅkāṃ surās tadā
7.030.002a taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam
7.030.002c abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ
7.030.003a vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge
7.030.003c aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā
7.030.004a jitaṃ hi bhavatā sarvaṃ trailokyaṃ svena tejasā
7.030.004c kṛtā pratijñā saphalā prīto 'smi svasutena vai
7.030.005a ayaṃ ca putro 'tibalas tava rāvaṇarāvaṇiḥ
7.030.005c indrajit tv iti vikhyāto jagaty eṣa bhaviṣyati
7.030.006a balavāñ śatrunirjetā bhaviṣyaty eṣa rākṣasaḥ
7.030.006c yam āśritya tvayā rājan sthāpitās tridaśā vaśe
7.030.007a tan mucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ
7.030.007c kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ
7.030.008a athābravīn mahātejā indrajit samitiṃjayaḥ
7.030.008c amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe
7.030.009a abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ
7.030.009c nāsti sarvāmaratvaṃ hi keṣāṃ cit prāṇināṃ bhuvi
7.030.010a athābravīt sa tatrastham indrajit padmasaṃbhavam
7.030.010c śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe
7.030.011a mameṣṭaṃ nityaśo deva havyaiḥ saṃpūjya pāvakam
7.030.011c saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ
7.030.012a tasmiṃś ced asamāpte tu japyahome vibhāvasoḥ
7.030.012c yudhyeyaṃ deva saṃgrāme tadā me syād vināśanam
7.030.013a sarvo hi tapasā caiva vṛṇoty amaratāṃ pumān
7.030.013c vikrameṇa mayā tv etad amaratvaṃ pravartitam
7.030.014a evam astv iti taṃ prāha vākyaṃ devaḥ prajāpatiḥ
7.030.014c muktaś cendrajitā śakro gatāś ca tridivaṃ surāḥ
7.030.015a etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ
7.030.015c rāma cintāparītātmā dhyānatatparatāṃ gataḥ
7.030.016a taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ
7.030.016c śakrakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam
7.030.017a amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho
7.030.017c ekavarṇāḥ samābhāṣā ekarūpāś ca sarvaśaḥ
7.030.018a tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā
7.030.018c tato 'ham ekāgramanās tāḥ prajāḥ paryacintayam
7.030.019a so 'haṃ tāsāṃ viśeṣārthaṃ striyam ekāṃ vinirmame
7.030.019c yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tat tad uddhṛtam
7.030.020a tato mayā rūpaguṇair ahalyā strī vinirmitā
7.030.020c ahalyety eva ca mayā tasyā nāma pravartitam
7.030.021a nirmitāyāṃ tu devendra tasyāṃ nāryāṃ surarṣabha
7.030.021c bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat
7.030.022a tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho
7.030.022c sthānādhikatayā patnī mamaiṣeti puraṃdara
7.030.023a sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ
7.030.023c nyastā bahūni varṣāṇi tena niryātitā ca sā
7.030.024a tatas tasya parijñāya mayā sthairyaṃ mahāmuneḥ
7.030.024c jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā
7.030.025a sa tayā saha dharmātmā ramate sma mahāmuniḥ
7.030.025c āsan nirāśā devās tu gautame dattayā tayā
7.030.026a tvaṃ kruddhas tv iha kāmātmā gatvā tasyāśramaṃ muneḥ
7.030.026c dṛṣṭavāṃś ca tadā tāṃ strīṃ dīptām agniśikhām iva
7.030.027a sā tvayā dharṣitā śakra kāmārtena samanyunā
7.030.027c dṛṣṭas tvaṃ ca tadā tena āśrame paramarṣiṇā
7.030.028a tataḥ kruddhena tenāsi śaptaḥ paramatejasā
7.030.028c gato 'si yena devendra daśābhāgaviparyayam
7.030.029a yasmān me dharṣitā patnī tvayā vāsava nirbhayam
7.030.029c tasmāt tvaṃ samare rājañ śatruhastaṃ gamiṣyasi
7.030.030a ayaṃ tu bhāvo durbuddhe yas tvayeha pravartitaḥ
7.030.030c mānuṣeṣv api sarveṣu bhaviṣyati na saṃśayaḥ
7.030.031a tatrādharmaḥ subalavān samutthāsyati yo mahān
7.030.031c tatrārdhaṃ tasya yaḥ kartā tvayy ardhaṃ nipatiṣyati
7.030.032a na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara
7.030.032c etenādharmayogena yas tvayeha pravartitaḥ
7.030.033a yaś ca yaś ca surendraḥ syād dhruvaḥ sa na bhaviṣyati
7.030.033c eṣa śāpo mayā mukta ity asau tvāṃ tadābravīt
7.030.034a tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ
7.030.034c durvinīte vinidhvaṃsa mamāśramasamīpataḥ
7.030.035a rūpayauvanasaṃpannā yasmāt tvam anavasthitā
7.030.035c tasmād rūpavatī loke na tvam ekā bhaviṣyasi
7.030.036a rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham
7.030.036c yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ
7.030.037a tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ
7.030.037c śāpotsargād dhi tasyedaṃ muneḥ sarvam upāgatam
7.030.038a tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam
7.030.038c yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava
7.030.039a śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ
7.030.039c pāvitas tena yajñena yāsyasi tridivaṃ tataḥ
7.030.040a putraś ca tava devendra na vinaṣṭo mahāraṇe
7.030.040c nītaḥ saṃnihitaś caiva aryakeṇa mahodadhau
7.030.041a etac chrutvā mahendras tu yajñam iṣṭvā ca vaiṣṇavam
7.030.041c punas tridivam ākrāmad anvaśāsac ca devatāḥ
7.030.042a etad indrajito rāma balaṃ yat kīrtitaṃ mayā
7.030.042c nirjitas tena devendraḥ prāṇino 'nye ca kiṃ punaḥ
7.031.001a tato rāmo mahātejā vismayāt punar eva hi
7.031.001c uvāca praṇato vākyam agastyam ṛṣisattamam
7.031.002a bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama
7.031.002c dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ
7.031.003a utāho hīnavīryās te babhuvuḥ pṛthivīkṣitaḥ
7.031.003c bahiṣkṛtā varāstraiś ca bahavo nirjitā nṛpāḥ
7.031.004a rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ
7.031.004c uvāca rāmaṃ prahasan pitāmaha iveśvaram
7.031.005a sa evaṃ bādhamānas tu pārthivān pārthivarṣabha
7.031.005c cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate
7.031.006a tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām
7.031.006c saṃprāpto yatra sāmnidhyaṃ paramaṃ vasuretasaḥ
7.031.007a tulya āsīn nṛpas tasya pratāpād vasuretasaḥ
7.031.007c arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā
7.031.008a tam eva divasaṃ so 'tha haihayādhipatir balī
7.031.008c arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ
7.031.009a rāvaṇo rākṣasendras tu tasyāmātyān apṛcchata
7.031.009c kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha
7.031.010a rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu
7.031.010c mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām
7.031.011a ity evaṃ rāvaṇenoktās te 'mātyāḥ suvipaścitaḥ
7.031.011c abruvan rākṣasapatim asāmnidhyaṃ mahīpateḥ
7.031.012a śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam
7.031.012c apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim
7.031.013a sa tam abhram ivāviṣṭam udbhrāntam iva medinīm
7.031.013c apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram
7.031.014a sahasraśikharopetaṃ siṃhādhyuṣitakandaram
7.031.014c prapāta patitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ
7.031.015a devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ
7.031.015c sāha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam
7.031.016a nadībhiḥ syandamānābhir agatipratimaṃ jalam
7.031.016c sphuṭībhiś calajihvābhir vamantam iva viṣṭhitam
7.031.017a ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim
7.031.017c paśyamānas tato vindhyaṃ rāvaṇo narmadāṃ yayau
7.031.018a calopalajalāṃ puṇyāṃ paścimodadhigāminīm
7.031.018c mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ
7.031.018e uṣṇābhitaptais tṛṣitaiḥ saṃkṣobhitajalāśayām
7.031.019a cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ
7.031.019c sārasaiś ca sadāmattaiḥ kokūjadbhiḥ samāvṛtām
7.031.020a phulladrumakṛtottaṃsāṃ cakravākayugastanīm
7.031.020c vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām
7.031.021a puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām
7.031.021c jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām
7.031.022a puṣpakād avaruhyāśu narmadāṃ saritāṃ varām
7.031.022c iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ
7.031.023a sa tasyāḥ puline ramye nānākusumaśobhite
7.031.023c upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ
7.031.023e narmadā darśajaṃ harṣam āptavān rākṣaseśvaraḥ
7.031.024a tataḥ salīlaṃ prahasān rāvaṇo rākṣasādhipaḥ
7.031.024c uvāca sacivāṃs tatra mārīcaśukasāraṇān
7.031.025a eṣa raśmisahasreṇa jagat kṛtveva kāñcanam
7.031.025c tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ
7.031.025e mām āsīnaṃ viditveha candrāyāti divākaraḥ
7.031.026a narmadā jalaśītaś ca sugandhiḥ śramanāaśanaḥ
7.031.026c madbhayād anilo hy eṣa vāty asau susamāhitaḥ
7.031.027a iyaṃ cāpi saricchreṣṭhā narmadā narma vardhinī
7.031.027c līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā
7.031.028a tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi
7.031.028c candanasya raseneva rudhireṇa samukṣitāḥ
7.031.029a te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām
7.031.029c mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ
7.031.030a asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha
7.031.031a aham apy atra puline śaradindusamaprabhe
7.031.031c puṣpopaharaṃ śanakaiḥ kariṣyāmi umāpateḥ
7.031.032a rāvaṇenaivam uktās tu mārīcaśukasāraṇāḥ
7.031.032c samahodaradhūmrākṣā narmadām avagāhire
7.031.033a rākṣasendragajais tais tu kṣobhyate narmadā nadī
7.031.033c vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ
7.031.034a tatas te rākṣasāaḥ snātvā narmadāyā varāmbhasi
7.031.034c uttīrya puṣpāṇy ājahrur balyarthaṃ rāvaṇasya tu
7.031.035a narmadā puline ramye śubhrābhrasadṛśaprabhe
7.031.035c rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ
7.031.036a puṣpeṣūpahṛteṣv eva rāvaṇo rākṣaseśvaraḥ
7.031.036c avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ
7.031.037a tatra snātvā ca vidhivaj japtvā japyam anuttamam
7.031.037c narmadā salilāt tasmād uttatāra sa rāvaṇaḥ
7.031.038a rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ
7.031.038c yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ
7.031.038e jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate
7.031.039a vālukavedimadhye tu tal liṅgaṃ sthāpya rāvaṇaḥ
7.031.039c arcayām āsa gandhaiś ca puṣpaiś cāmṛtagandhibhiḥ
7.031.040a tataḥ satām ārtiharaṃ haraṃ paraṃ; varapradaṃ candramayūkhabhūṣaṇam
7.031.040c samarcayitvā sa niśācaro jagau; prasārya hastān praṇanarta cāyatān
7.032.001a narmadā puline yatra rākṣasendraḥ sa rāvaṇaḥ
7.032.001c puṣpopahāraṃ kurute tasmād deśād adūrataḥ
7.032.002a arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ
7.032.002c krīḍite saha nārībhir narmadātoyam āśritaḥ
7.032.003a tāsāṃ madhyagato rāja rarāja sa tato 'rjunaḥ
7.032.003c kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ
7.032.004a jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam
7.032.004c rurodha narmadā vegaṃ bāhubhiḥ sa tadārjunaḥ
7.032.005a kārtavīryabhujāsetuṃ taj jalaṃ prāpya nirmalam
7.032.005c kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati
7.032.006a samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ
7.032.006c sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau
7.032.007a sa vegaḥ kārtavīryeṇa saṃpreṣiṭa ivāmbhasaḥ
7.032.007c puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha
7.032.008a rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā
7.032.008c narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām
7.032.009a paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham
7.032.009c vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu
7.032.010a tato 'nudbhrāntaśakunāṃ svābhāvye parame sthitām
7.032.010c nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm
7.032.011a savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ
7.032.011c vegaprabhavam anveṣṭuṃ so 'diśac chukasāraṇau
7.032.012a tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau
7.032.012c vyomāntaracarau vīrau prasthitau paścimonmukhau
7.032.013a ardhayojanamātraṃ tu gatvā tau tu niśācarau
7.032.013c paśyetāṃ puruṣaṃ toye krīḍantaṃ sahayoṣitam
7.032.014a bṛhatsālapratīkaśaṃ toyavyākulamūrdhajam
7.032.014c madaraktāntanayanaṃ madanākāravarcasaṃ
7.032.015a nadīṃ bāhusahasreṇa rundhantam arimardanam
7.032.015c giriṃ pādasahasreṇa rundhantam iva medinīm
7.032.016a bālānāṃ varanārīṇāṃ sahasreṇābhisaṃvṛtam
7.032.016c samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram
7.032.017a tam adbhutatamaṃ dṛṣṭvā rākṣasau śukasāraṇau
7.032.017c saṃnivṛttāv upāgamya rāvaṇaṃ tam athocatuḥ
7.032.018a bṛhatsālapratīkāśaḥ ko 'py asau rākṣaseśvara
7.032.018c narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ
7.032.019a tena bāhusahasreṇa saṃniruddhajalā nadī
7.032.019c sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ
7.032.020a ity evaṃ bhāṣamāṇau tau niśamya śukasāraṇau
7.032.020c rāvaṇo 'rjuna ity uktvā uttasthau yuddhalālasaḥ
7.032.021a arjunābhimukhe tasmin prasthite rākṣaseśvare
7.032.021c sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ
7.032.022a mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ
7.032.022c saṃvṛto rākṣasendras tu tatrāgād yatra so 'rjunaḥ
7.032.023a nātidīrgheṇa kālena sa tato rākṣaso balī
7.032.023c taṃ narmadā hradaṃ bhīmam ājagāmāñjanaprabhaḥ
7.032.024a sa tatra strīparivṛtaṃ vāśitābhir iva dvipam
7.032.024c narendraṃ paśyate rājā rākṣasānāṃ tadārjunam
7.032.025a sa roṣād raktanayano rākṣasendro baloddhataḥ
7.032.025c ity evam arjunāmātyān āha gambhīrayā girā
7.032.026a amātyāḥ kṣipram ākhyāta haihayasya nṛpasya vai
7.032.026c yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ
7.032.027a rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te
7.032.027c uttasthuḥ sāyudhās taṃ ca rāvaṇaṃ vākyam abruvan
7.032.028a yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa
7.032.028c yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam
7.032.028e vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram
7.032.029a kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā
7.032.029c yuddhaśraddhā tu yady asti śvas tāta samare 'rjunam
7.032.030a yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā
7.032.030c nihatyāsmāṃs tato yuddham arjunenopayāsyasi
7.032.031a tatas te rāvaṇāmātyair amātyāḥ pārthivasya tu
7.032.031c sūditāś cāpi te yuddhe bhakṣitāś ca bubhukṣitaiḥ
7.032.032a tato halahalāśabdo narmadā tira ābabhau
7.032.032c arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām
7.032.033a iṣubhis tomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ
7.032.033c sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ
7.032.034a haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ
7.032.034c sanakramīnamakarasamudrasyeva nisvanaḥ
7.032.035a rāvaṇasya tu te 'mātyāḥ prahastaśukasāraṇāḥ
7.032.035c kārtavīryabalaṃ kruddhā nirdahanty agnitejasaḥ
7.032.036a arjunāya tu tat karma rāvaṇasya samantriṇaḥ
7.032.036c krīḍamānāya kathitaṃ puruṣair dvārarakṣibhiḥ
7.032.037a uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ
7.032.037c uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ
7.032.038a krodhadūṣitanetras tu sa tato 'rjuna pāvakaḥ
7.032.038c prajajvāla mahāghoro yugānta iva pāvakaḥ
7.032.039a sa tūrṇataram ādāya varahemāṅgado gadām
7.032.039c abhidravati rakṣāṃsi tamāṃsīva divākaraḥ
7.032.040a bāhuvikṣepakaraṇāṃ samudyamya mahāgadām
7.032.040c gāruḍaṃ vegam āsthāya āpapātaiva so 'rjunaḥ
7.032.041a tasya margaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ
7.032.041c sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ
7.032.042a tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ
7.032.042c prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ
7.032.043a tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ
7.032.043c prahastakaramuktasya babhūva pradahann iva
7.032.044a ādhāvamānaṃ musalaṃ kārtavīryas tadārjunaḥ
7.032.044c nipuṇaṃ vañcayām āsa sagado gajavikramaḥ
7.032.045a tatas tam abhidudrāva prahastaṃ haihayādhipaḥ
7.032.045c bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām
7.032.046a tenāhato 'tivegena prahasto gadayā tadā
7.032.046c nipapāta sthitaḥ śailo vajrivajrahato yathā
7.032.047a prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāaraṇāḥ
7.032.047c samahodaradhūmrākṣā apasṛptā raṇājirāt
7.032.048a apakrānteṣv amātyeṣu prahaste ca nipātite
7.032.048c rāvaṇo 'bhyadravat tūrṇam arjunaṃ nṛpasattamam
7.032.049a sahasrabāhos tad yuddhaṃ viṃśadbāhoś ca dāruṇam
7.032.049c nṛparākṣasayos tatra ārabdhaṃ lomaharṣaṇam
7.032.050a sāgarāv iva saṃkṣubdhau calamūlāv ivācalau
7.032.050c tejoyuktāv ivādityau pradahantāv ivānalau
7.032.051a baloddhatau yathā nāgau vāśitārthe yathā vṛṣau
7.032.051c meghāv iva vinardantau siṃhāv iva balotkaṭau
7.032.052a rudrakālāv iva kruddhau tau tathā rākṣasārjunau
7.032.052c parasparaṃ gadābhyāṃ tau tāḍayām āsatur bhṛśam
7.032.053a vajraprahārān acalā yathā ghorān viṣehire
7.032.053c gadāprahārāṃs tadvat tau sahete nararākṣasau
7.032.054a yathāśaniravebhyas tu jāyate vai pratiśrutiḥ
7.032.054c tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ
7.032.055a arjunasya gadā sā tu pātyamānāhitorasi
7.032.055c kāñcanābhaṃ nabhaś cakre vidyutsaudāmanī yathā
7.032.056a tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ
7.032.056c arjunorasi nirbhāti gadolkeva mahāgirau
7.032.057a nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ
7.032.057c samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ
7.032.058a śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau
7.032.058c parasparaṃ vinighnantau nararākṣasasattamau
7.032.059a tato 'rjunena kruddhena sarvaprāṇena sā gadā
7.032.059c stanayor antare muktā rāvaṇasya mahāhave
7.032.060a varadānakṛtatrāṇe sā gadā rāvaṇorasi
7.032.060c durbaleva yathā senā dvidhābhūtāpatat kṣitau
7.032.061a sa tv arjunapramuktena gadāpātena rāvaṇaḥ
7.032.061c apāsarpad dhanurmātraṃ niṣasāada ca niṣṭanan
7.032.062a sa vihvalaṃ tad ālakṣya daśagrīvaṃ tato 'rjunaḥ
7.032.062c sahasā pratijagrāha garutmān iva pannagam
7.032.063a sa taṃ bāhusahasreṇa balād gṛhya daśānanam
7.032.063c babandha balavān rājā baliṃ nārāyaṇo yathā
7.032.064a badhyamāne daśagrīve siddhacāraṇadevatāḥ
7.032.064c sādhvīti vādinaḥ puṣpaiḥ kiranty arjunamūrdhani
7.032.065a vyāghro mṛgam ivādāya siṃharāḍ iva dantinam
7.032.065c rarāsa haihayo rājā harṣād ambudavan muhuḥ
7.032.066a prahastas tu samāśvasto dṛṣṭvā baddhaṃ daśānanam
7.032.066c saha tai rākasaiḥ kruddha abhidudrāva pārthivam
7.032.067a naktaṃcarāṇāṃ vegas tu teṣām āpatatāṃ babhau
7.032.067c uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ
7.032.068a muñca muñceti bhāṣantas tiṣṭha tiṣṭheti cāsakṛt
7.032.068c musalāni ca śūlāni utsasarjus tadārjune
7.032.069a aprāptāny eva tāny āśu asaṃbhrāntas tadārjunaḥ
7.032.069c āyudhāny amarārīṇāṃ jagrāha ripusūdanaḥ
7.032.070a tatas tair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ
7.032.070c bhittvā vidrāvayām āsa vāyur ambudharān iva
7.032.071a rākṣasāṃs trāsayitvā tu kārtavīryārjunas tadā
7.032.071c rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ
7.032.072a sa kīryamāṇaḥ kusumākṣatotkarair; dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ
7.032.072c tadārjunaḥ saṃpraviveśa tāṃ purīṃ; baliṃ nigṛhyaiva sahasralocanaḥ
7.033.001a rāvaṇagrahaṇaṃ tat tu vāyugrahaṇasaṃnibham
7.033.001c ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ
7.033.002a tataḥ putrasutasnehāt kampyamāno mahādhṛtiḥ
7.033.002c māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ
7.033.003a sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ
7.033.003c purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ
7.033.004a so 'marāvatisaṃkāśāṃ hṛṣṭapuṣṭajanāvṛtām
7.033.004c praviveśa purīṃ brahmā indrasyevāmarāvatīm
7.033.005a pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam
7.033.005c tatas te pratyabhijñāya arjunāya nyavedayan
7.033.006a pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ
7.033.006c śirasy añjalim uddhṛtya pratyudgacchad dvijottamam
7.033.007a purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathāiva ca
7.033.007c purastāt prayayau rājña indrasyeva bṛhaspatiḥ
7.033.008a tatas tam ṛṣim āyāntam udyantam iva bhāskaram
7.033.008c arjuno dṛśya saṃprāptaṃ vavandendra iveśvaram
7.033.009a sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan
7.033.009c pulastyam āha rājendro harṣagadgadayā girā
7.033.010a adyeyam amarāvatyā tulyā māhiṣmatī kṛtā
7.033.010c adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam
7.033.011a adya me kuśalaṃ deva adya me kulam uddhṛtam
7.033.011c yat te devagaṇair vandyau vande 'haṃ caraṇāv imau
7.033.012a idaṃ rājyam ime putrā ime dārā ime vayam
7.033.012c brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān
7.033.013a taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam
7.033.013c pulastyovāca rājānaṃ haihayānāṃ tadārjunam
7.033.014a rājendrāmalapadmākṣapūrṇacandranibhānana
7.033.014c atulaṃ te balaṃ yena daśagrīvas tvayā jitaḥ
7.033.015a bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau
7.033.015c so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ
7.033.016a tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā
7.033.016c madvākyād yācyamāno 'dya muñca vatsa daśānanam
7.033.017a pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ
7.033.017c mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat
7.033.018a sa taṃ pramuktvā tridaśārim arjunaḥ; prapūjya divyābharaṇasragambaraiḥ
7.033.018c ahiṃsākaṃ sakhyam upetya sāgnikaṃ; praṇamya sa brahmasutaṃ gṛhaṃ yayau
7.033.019a pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān
7.033.019c pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ
7.033.020a pitāmahasutaś cāpi pulastyo munisattamaḥ
7.033.020c mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ
7.033.021a evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāt tu dharṣaṇāt
7.033.021c pulastyavacanāc cāpi punar mokṣam avāptavān
7.033.022a evaṃ balibhyo balinaḥ santi rāghavanandana
7.033.022c nāvajñā parataḥ kāryā ya icchec chreya ātmanaḥ
7.033.023a tataḥ sa rājā piśitāśanānāṃ; sahasrabāhor upalabhya maitrīm
7.033.023c punar narāṇāṃ kadanaṃ cakāra; cacāra sarvāṃ pṛthivīṃ ca darpāt
7.034.001a arjunena vimuktas tu rāvaṇo rākṣasādhipaḥ
7.034.001c cacāra pṛthivīṃ sarvām anirviṇṇas tathā kṛtaḥ
7.034.002a rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam
7.034.002c rāvaṇas taṃ samāsādya yuddhe hvayati darpitaḥ
7.034.003a tataḥ kadā cit kiṣkindhāṃ nagarīṃ vālipālitām
7.034.003c gatvāhvayati yuddhāya vālinaṃ hemamālinam
7.034.004a tatas taṃ vānarāmātyas tāras tārāpitā prabhuḥ
7.034.004c uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam
7.034.005a rākṣasendra gato vālī yas te pratibalo bhavet
7.034.005c nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ
7.034.006a caturbhyo 'pi samudrebhyaḥ saṃdhyām anvāsya rāvaṇa
7.034.006c imaṃ muhūrtam āyāti vālī tiṣṭha muhūrtakam
7.034.007a etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ
7.034.007c yuddhārthinām ime rājan vānarādhipatejasā
7.034.008a yad vāmṛtarasaḥ pītas tvayā rāvaṇarākṣasa
7.034.008c tathā vālinam āsādya tadantaṃ tava jīvitam
7.034.009a atha vā tvarase martuṃ gaccha dakṣiṇasāgaram
7.034.009c vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram
7.034.010a sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ
7.034.010c puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam
7.034.011a tatra hemagiriprakhyaṃ taruṇārkanibhānanam
7.034.011c rāvaṇo vālinaṃ dṛṣṭvā saṃdhyopāsanatatparam
7.034.012a puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ
7.034.012c grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat
7.034.013a yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ
7.034.013c pāpābhiprāyavān dṛṣṭaś cakāra na ca saṃbhramam
7.034.014a śaśam ālakṣya siṃho vā pannagaṃ garuḍo yathā
7.034.014c na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam
7.034.015a jighṛkṣamāṇam adyainaṃ rāvaṇaṃ pāpabuddhinam
7.034.015c kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān
7.034.016a drakṣyanty ariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram
7.034.016c lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam
7.034.017a ity evaṃ matim āsthāya vālī karṇam upāśritaḥ
7.034.017c japan vai naigamān mantrāṃs tasthau parvatarāḍ iva
7.034.018a tāv anyonyaṃ jighṛkṣantau harirākṣasapārthivau
7.034.018c prayatnavantau tat karma īhatur baladarpitau
7.034.019a hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam
7.034.019c parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ
7.034.020a grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ
7.034.020c kham utpapāta vegena kṛtvā kakṣāvalambinam
7.034.021a sa taṃ pīḍdayamānas tu vitudantaṃ nakhair muhuḥ
7.034.021c jahāra rāvaṇaṃ vālī pavanas toyadaṃ yathā
7.034.022a atha te rākṣasāmātyā hriyamāṇe daśānane
7.034.022c mumokṣayiṣavo ghorā ravamāṇā hy abhidravan
7.034.023a anvīyamānas tair vālī bhrājate 'mbaramadhyagaḥ
7.034.023c anvīyamāno meghaughair ambarastha ivāṃśumān
7.034.024a te 'śaknuvantaḥ saṃprāptaṃ vālinaṃ rākṣasottamāḥ
7.034.024c tasya bāhūruvegena pariśrāntaḥ patanti ca
7.034.025a vālimārgād apākrāman parvatendrā hi gacchataḥ
7.034.026a apakṣigaṇasaṃpāto vānarendro mahājavaḥ
7.034.026c kramaśaḥ sāgarān sarvān saṃdhyākālam avandata
7.034.027a sabhājyamāno bhūtais tu khecaraiḥ khecaro hariḥ
7.034.027c paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ
7.034.028a tatra saṃdhyām upāsitvā snātvā japtvā ca vānaraḥ
7.034.028c uttaraṃ sāgaraṃ prāyād vahamāno daśānanam
7.034.029a uttare sāgare saṃdhyām upāsitvā daśānanam
7.034.029c vahamāno 'gamad vālī pūrvam ambumahānidhim
7.034.030a tatrāpi saṃdhyām anvāsya vāsaviḥ sa harīśvaraḥ
7.034.030c kiṣkindhābhimukho gṛhya rāvaṇaṃ punar āgamat
7.034.031a caturṣv api samudreṣu saṃdhyām anvāsya vānaraḥ
7.034.031c rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat
7.034.032a rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ
7.034.032c kutas tvam iti covāca prahasan rāvaṇaṃ prati
7.034.033a vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ
7.034.033c rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt
7.034.034a vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ
7.034.034c yuddhepsur ahaṃ saṃprāptaḥ sa cādyāsāditas tvayā
7.034.035a aho balam aho vīryam aho gambhīratā ca te
7.034.035c yenāhaṃ paśuvad gṛhya bhrāmitaś caturo 'rṇavān
7.034.036a evam aśrāntavad vīra śīghram eva ca vānara
7.034.036c māṃ caivodvahamānas tu ko 'nyo vīraḥ kramiṣyati
7.034.037a trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama
7.034.037c mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ
7.034.038a so 'haṃ dṛṣṭabalas tubhyam icchāmi haripuṃgava
7.034.038c tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ
7.034.039a dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam
7.034.039c sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara
7.034.040a tataḥ prajvālayitvāgniṃ tāv ubhau harirākṣasau
7.034.040c bhrātṛtvam upasaṃpannau pariṣvajya parasparam
7.034.041a anyonyaṃ lambitakarau tatas tau harirākṣasau
7.034.041c kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva
7.034.042a sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ
7.034.042c amātyair āgatair nīcas trailokyotsādanārthibhiḥ
7.034.043a evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho
7.034.043c dharṣitaś ca kṛtaś cāpi bhrātā pāvakasaṃnidhau
7.034.044a balam apratimaṃ rāma vālino 'bhavad uttamam
7.034.044c so 'pi tayā vinirdagdhaḥ śalabho vahninā yathā
7.035.001a apṛcchata tato rāmo dakṣiṇāśālayaṃ munim
7.035.001c prāñjalir vinayopeta idam āha vaco 'rthavat
7.035.002a atulaṃ balam etābhyāṃ vālino rāvaṇasya ca
7.035.002c na tv etau hanumadvīryaiḥ samāv iti matir mama
7.035.003a śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam
7.035.003c vikramaś ca prabhāvaś ca hanūmati kṛtālayāḥ
7.035.004a dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm
7.035.004c samāśvāsya kapīn bhūyo yojanānāṃ śataṃ plutaḥ
7.035.005a dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā
7.035.005c dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā
7.035.006a senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ
7.035.006c ete hanumatā tatra ekena vinipātitāḥ
7.035.007a bhūyo bandhād vimuktena saṃbhāṣitvā daśānanam
7.035.007c laṅkā bhasmīkṛtā tena pāvakeneva medinī
7.035.008a na kālasya na śakrasya na viṣṇor vittapasya ca
7.035.008c karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ
7.035.009a etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ
7.035.009c prāpto mayā jayaś caiva rājyaṃ mitrāṇi bāndhavāḥ
7.035.010a hanūmān yadi me na syād vānarādhipateḥ sakhā
7.035.010c pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet
7.035.011a kimarthaṃ vālī caitena sugrīvapriyakāmyayā
7.035.011c tadā vaire samutpanne na dagdho vīrudho yathā
7.035.012a na hi veditavān manye hanūmān ātmano balam
7.035.012c yad dṛṣṭavāñ jīviteṣṭaṃ kliśyantaṃ vānarādhipam
7.035.013a etan me bhagavan sarvaṃ hanūmati mahāmune
7.035.013c vistareṇa yathātattvaṃ kathayāmarapūjita
7.035.014a rāghavasya vacaḥ śrutvā hetuyuktam ṛṣis tataḥ
7.035.014c hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt
7.035.015a satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ
7.035.015c na bale vidyate tulyo na gatau na matau paraḥ
7.035.016a amoghaśāpaiḥ śāpas tu datto 'sya ṛṣibhiḥ purā
7.035.016c na veditā balaṃ yena balī sann arimardanaḥ
7.035.017a bālye 'py etena yat karma kṛtaṃ rāma mahābala
7.035.017c tan na varṇayituṃ śakyam atibālatayāsya te
7.035.018a yadi vāsti tv abhiprāyas tac chrotuṃ tava rāghava
7.035.018c samādhāya matiṃ rāma niśāmaya vadāmy aham
7.035.019a sūryadattavarasvarṇaḥ sumerur nāma parvataḥ
7.035.019c yatra rājyaṃ praśāsty asya keṣarī nāma vai pitā
7.035.020a tasya bhāryā babhūveṣṭā hy añjaneti pariśrutā
7.035.020c janayām āsa tasyāṃ vai vāyur ātmajam uttamam
7.035.021a śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā
7.035.021c phalāny āhartukāmā vai niṣkrāntā gahane carā
7.035.022a eṣa mātur viyogāc ca kṣudhayā ca bhṛśārditaḥ
7.035.022c ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva
7.035.023a tatodyantaṃ vivasvantaṃ japā puṣpotkaropamam
7.035.023c dadṛśe phalalobhāc ca utpapāta raviṃ prati
7.035.024a bālārkābhimukho bālo bālārka iva mūrtimān
7.035.024c grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ
7.035.025a etasmin plavanāne tu śiśubhāve hanūmati
7.035.025c devadānavasiddhānāṃ vismayaḥ sumahān abhūt
7.035.026a nāpy evaṃ vegavān vāyur garuḍo na manas tathā
7.035.026c yathāyaṃ vāyuputras tu kramate 'mbaram uttamam
7.035.027a yadi tāvac chiśor asya īdṛśau gativikramau
7.035.027c yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati
7.035.028a tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ
7.035.028c sūryadāhabhayād rakṣaṃs tuṣāracayaśītalaḥ
7.035.029a bahuyojanasāhasraṃ kramaty eṣa tato 'mbaram
7.035.029c pitur balāc ca bālyāc ca bhāskarābhyāśam āgataḥ
7.035.030a śiśur eṣa tv adoṣajña iti matvā divākaraḥ
7.035.030c kāryaṃ cātra samāyattam ity evaṃ na dadāha saḥ
7.035.031a yam eva divasaṃ hy eṣa grahītuṃ bhāskaraṃ plutaḥ
7.035.031c tam eva divasaṃ rāhur jighṛkṣati divākaram
7.035.032a anena ca parāmṛṣṭo rāma sūryarathopati
7.035.032c apakrāntas tatas trasto rāhuś candrārkamardanaḥ
7.035.033a sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ
7.035.033c abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam
7.035.034a bubhukṣāpanayaṃ dattvā candrārkau mama vāsava
7.035.034c kim idaṃ tat tvayā dattam anyasya balavṛtrahan
7.035.035a adyāhaṃ parvakāle tu jighṛkṣuḥ sūryam āgataḥ
7.035.035c athānyo rāhur āsādya jagrāha sahasā ravim
7.035.036a sa rāhor vacanaṃ śrutvā vāsavaḥ saṃbhramānvitaḥ
7.035.036c utpapātāsanaṃ hitvā udvahan kāñcanasrajam
7.035.037a tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam
7.035.037c śṛṅgārakāriṇaṃ prāṃṣuṃ svarṇaghaṇṭāṭṭahāsinam
7.035.038a indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram
7.035.038c prāyād yatrābhavat sūryaḥ sahānena hanūmatā
7.035.039a athātirabhasenāgād rāhur utsṛjya vāsavam
7.035.039c anena ca sa vai dṛṣṭa ādhāvañ śailakūṭavat
7.035.040a tataḥ sūryaṃ samutsṛjya rāhum evam avekṣya ca
7.035.040c utpapāta punar vyoma grahītuṃ siṃhikā sutam
7.035.041a utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam
7.035.041c dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ
7.035.042a indram āśaṃsamānas tu trātāraṃ siṃhikāsutaḥ
7.035.042c indra indreti saṃtrāsān muhur muhur abhāṣata
7.035.043a rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ
7.035.043c śrutvendrovāca māṃ bhaiṣīr ayam enaṃ nihanmy aham
7.035.044a airāvataṃ tato dṛṣṭvā mahat tad idam ity api
7.035.044c phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ
7.035.045a tadāsya dhāvato rūpam airāvatajighṛkṣayā
7.035.045c muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram
7.035.046a evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ
7.035.046c hastāntenātimuktena kuliśenābhyatāḍayat
7.035.047a tato girau papātaiṣa indravajrābhitāḍitaḥ
7.035.047c patamānasya caitasya vāmo hanur abhajyata
7.035.048a tasmiṃs tu patite bāle vajratāḍanavihvale
7.035.048c cukrodhendrāya pavanaḥ prajānām aśivāya ca
7.035.049a viṇmūtrāśayam āvṛtya prajāsv antargataḥ prabhuḥ
7.035.049c rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ
7.035.050a vāyuprakopād bhūtāni nirucchvāsāni sarvataḥ
7.035.050c saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire
7.035.051a niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam
7.035.051c vāyuprakopāt trailokyaṃ nirayastham ivābabhau
7.035.052a tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ
7.035.052c prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ
7.035.053a ūcuḥ prāñjalayo devā darodaranibhodarāḥ
7.035.053c tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ
7.035.054a tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ
7.035.054c so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama
7.035.055a rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ
7.035.055c tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho
7.035.056a vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan
7.035.057a etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ
7.035.057c kāraṇād iti tān uktvā prajāḥ punar abhāṣata
7.035.058a yasmin vaḥ kāraṇe vāyuś cukrodha ca rurodha ca
7.035.058c prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam
7.035.059a putras tasyāmareśena indreṇādya nipātitaḥ
7.035.059c rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ
7.035.060a aśarīraḥ śarīreṣu vāyuś carati pālayan
7.035.060c śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ
7.035.061a vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat
7.035.061c vāyunā saṃparityaktaṃ na sukhaṃ vindate jagat
7.035.062a adyaiva ca parityaktaṃ vāyunā jagad āyuṣā
7.035.062c adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ
7.035.063a tad yāmas tatra yatrāste māruto rukprado hi vaḥ
7.035.063c mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam
7.035.064a tataḥ prajābhiḥ sahitaḥ prajāpatiḥ; sadevagandharvabhujaṃgaguhyakaḥ
7.035.064c jagāma tatrāsyati yatra mārutaḥ; sutaṃ surendrābhihataṃ pragṛhya saḥ
7.035.065a tato 'rkavaiśvānarakāñcanaprabhaṃ; sutaṃ tadotsaṅgagataṃ sadā gateḥ
7.035.065c caturmukho vīkṣya kṛpām athākarot; sadevasiddharṣibhujaṃgarākṣasaḥ
7.036.001a tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ
7.036.001c śiśukaṃ taṃ samādāya uttasthau dhātur agrataḥ
7.036.002a calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ
7.036.002c pādayor nyapatad vāyus tisro' vasthāya vedhase
7.036.003a taṃ tu vedavidādyas tu lambābharaṇaśobhinā
7.036.003c vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān
7.036.004a spṛṣṭamātras tataḥ so 'tha salīlaṃ padmajanmanā
7.036.004c jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān
7.036.005a prāṇavantam imaṃ dṛṣṭvā prāṇo gandhavaho mudā
7.036.005c cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā
7.036.006a marudrogavinirmuktāḥ prajā vai muditābhavan
7.036.006c śītavātavinirmuktāḥ padminya iva sāmbujāḥ
7.036.007a tatas triyugmas trikakut tridhāmā tridaśārcitaḥ
7.036.007c uvāca devatā brahmā mārutapriyakāmyayā
7.036.008a bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ
7.036.008c jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām
7.036.009a anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati
7.036.009c dadatāsya varān sarve mārutasyāsya tuṣṭidān
7.036.010a tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ
7.036.010c kuśe śayamayīṃ mālāṃ samutkṣipyedam abravīt
7.036.011a matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ
7.036.011c nāmnaiṣa kapiśārdūlo bhavitā hanumān iti
7.036.012a aham evāsya dāsyāmi paramaṃ varam uttamam
7.036.012c ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati
7.036.013a mārtāṇḍas tv abravīt tatra bhagavāṃs timirāpahaḥ
7.036.013c tejaso 'sya madīyasya dadāmi śatikāṃ kalām
7.036.014a yadā tu śāstrāṇy adhyetuṃ śaktir asya bhaviṣyati
7.036.014c tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati
7.036.015a varuṇaś ca varaṃ prādān nāsya mṛtyur bhaviṣyati
7.036.015c varṣāyutaśatenāpi matpāśād udakād api
7.036.016a yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ
7.036.016c diśate 'sya varaṃ tuṣṭa aviṣādaṃ ca saṃyuge
7.036.017a gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati
7.036.017c ity evaṃ varadaḥ prāha tadā hy ekākṣipiṅgalaḥ
7.036.018a matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati
7.036.018c ity evaṃ śaṃkareṇāpi datto 'sya paramo varaḥ
7.036.019a sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati
7.036.019c dīrghāayuś ca mahātmā ca iti brahmābravīd vacaḥ
7.036.020a viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum
7.036.020c śilpinā pravaraḥ prāha varam asya mahāmatiḥ
7.036.021a vinirmitāni devānām āyudhānīha yāni tu
7.036.021c teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati
7.036.022a tataḥ surāṇāṃ tu varair dṛṣṭvā hy enam akaṃkṛtam
7.036.022c caturmukhas tuṣṭamukho vāyum āha jagadguruḥ
7.036.023a amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ
7.036.023c ajeyo bhavitā te 'tra putro mārutamārutiḥ
7.036.024a rāvaṇotsādanārthāni rāmaprītikarāṇi ca
7.036.024c romaharṣakarāṇy eṣa kartā karmāṇi saṃyuge
7.036.025a evam uktvā tam āmantrya mārutaṃ te 'maraiḥ saha
7.036.025c yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ
7.036.026a so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat
7.036.026c añjanāyāstam ākhyāya varaṃ dattaṃ viniḥsṛtaḥ
7.036.027a prāpya rāma varān eṣa varadānabalānvitaḥ
7.036.027c balenātmani saṃsthena so 'pūryata yathārṇavaḥ
7.036.028a balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ
7.036.028c āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ
7.036.029a srugbhāṇḍān agnihotraṃ ca valkalānāṃ ca saṃcayān
7.036.029c bhagnavicchinnavidhvastān suśāntānāṃ karoty ayam
7.036.030a sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam
7.036.030c jānanta ṛṣayas taṃ vai kṣamante tasya nityaśaḥ
7.036.031a yadā keṣariṇā tv eṣa vāyunā sāñjanena ca
7.036.031c pratiṣiddho 'pi maryādāṃ laṅghayaty eva vānaraḥ
7.036.032a tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ
7.036.032c śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ
7.036.033a bādhase yat samāśritya balam asmān plavaṃgama
7.036.033c tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ
7.036.034a tatas tu hṛtatejaujā maharṣivacanaujasā
7.036.034c eṣo śramāṇi nānyeti mṛdubhāvagataś caran
7.036.035a atha ṛkṣarajā nāma vālisugrīvayoḥ pitā
7.036.035c sarvavānararājāsīt tejasā iva bhāskaraḥ
7.036.036a sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ
7.036.036c tatas tvarkṣarajā nāma kāladharmeṇa saṃgataḥ
7.036.037a tasminn astamite vālī mantribhir mantrakovidaiḥ
7.036.037c pitrye pade kṛto rājā sugrīvo vālinaḥ pade
7.036.038a sugrīveṇa samaṃ tv asya advaidhaṃ chidravarjitam
7.036.038c ahāryaṃ sakhyam abhavad anilasya yathāgninā
7.036.039a eṣa śāpavaśād eva na vedabalam ātmanaḥ
7.036.039c vālisugrīvayor vairaṃ yadā rāmasamutthitam
7.036.040a na hy eṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā
7.036.040c vedayāno na ca hy eṣa balam ātmani mārutiḥ
7.036.041a parākramotsāha matipratāpaiḥ; sauśīlyamādhuryanayānayaiś ca
7.036.041c gāmbhīryacāturyasuvīryadhairyair; hanūmataḥ ko 'py adhiko 'sti loke
7.036.042a asau purā vyākaraṇaṃ grahīṣyan; sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ
7.036.042c udyadgirer astagiriṃ jagāma; granthaṃ mahad dhārayad aprameyaḥ
7.036.043a pravīvivikṣor iva sāgarasya; lokān didhakṣor iva pāvakasya
7.036.043c lokakṣayeṣv eva yathāntakasya; hanūmataḥ sthāsyati kaḥ purastāt
7.036.044a eṣo 'pi cānye ca mahākapīndrāḥ; sugrīvamaindadvividāḥ sanīlāḥ
7.036.044c satāratāreyanalāḥ sarambhās; tvatkāraṇād rāma surair hi sṛṣṭāḥ
7.036.045a tad etat kathitaṃ sarvaṃ yan māṃ tvaṃ paripṛcchasi
7.036.045c hanūmato bālabhāve karmaitat kathitaṃ mayā
7.036.046a dṛṣṭaḥ saṃbhāṣitaś cāsi rāma gacchamahe vayam
7.036.046c evam uktvā gatāḥ sarve ṛṣayas te yathāgatam
7.037.001a vimṛśya ca tato rāmo vayasyam akutobhayam
7.037.001c pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt
7.037.002a darśitā bhavatā prītir darśitaṃ sauhṛdaṃ param
7.037.002c udyogaś ca kṛto rājan bharatena tvayā saha
7.037.003a tad bhavān adya kāśeyīṃ purīṃ vārāṇasīṃ vraja
7.037.003c ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām
7.037.004a etāvad uktvā utthāya kākutsthaḥ paramāsanāt
7.037.004c paryaṣvajata dharmātmā nirantaram urogatam
7.037.005a visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn
7.037.005c prahasan rāghavo vākyam uvāca madhurākṣaram
7.037.006a bhavatāṃ prītir avyagrā tejasā parirakṣitā
7.037.006c dharmaś ca niyato nityaṃ satyaṃ ca bhavatāṃ sadā
7.037.007a yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām
7.037.007c hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ
7.037.008a hetumātram ahaṃ tatra bhavatāṃ tejasāṃ hataḥ
7.037.008c rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ
7.037.009a bhavantaś ca samānītā bharatena mahātmanā
7.037.009c śrutvā janakarājasya kānane tanayāṃ hṛtām
7.037.010a udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām
7.037.010c kālo hy atītaḥ sumahān gamane rocatāṃ matiḥ
7.037.011a pratyūcus taṃ ca rājāno harṣeṇa mahatānvitāḥ
7.037.011c diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam
7.037.012a diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ
7.037.012c eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā
7.037.013a yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam
7.037.013c upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi
7.037.014a praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm
7.037.014c āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān
7.037.015a bhavec ca te mahārāja prītir asmāsu nityadā
7.038.001a te prayātā mahātmānaḥ pārthivāḥ sarvato diśam
7.038.001c kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat
7.038.002a akṣauhiṇī sahasrais te samavetās tv anekaśaḥ
7.038.002c hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ
7.038.003a ūcuś caiva mahīpālā baladarpasamanvitāḥ
7.038.003c na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam
7.038.004a bharatena vayaṃ paścāt samānītā nirarthakam
7.038.004c hatā hi rākṣasās tatra pārthivaiḥ syur na saṃśayaḥ
7.038.005a rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca
7.038.005c sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ
7.038.006a etāś cānyāś ca rājānaḥ kathās tatra sahasraśaḥ
7.038.006c kathayantaḥ svarāṣṭrāṇi viviśus te mahārathāḥ
7.038.007a yathāpurāṇi te gatvā ratnāni vividhāni ca
7.038.007c rāmāya priyakāmārtham upahārān nṛpā daduḥ
7.038.008a aśvān ratnāni vastrāṇi hastinaś ca madotkaṭān
7.038.008c candanāni ca divyāni divyāny ābharaṇāni ca
7.038.009a bharato lakṣmaṇaś caiva śatrughnaś ca mahārathaḥ
7.038.009c ādāya tāni ratnāni ayodhyām agaman punaḥ
7.038.010a āgatāś ca purīṃ ramyām ayodhyāṃ puruṣarṣabhāḥ
7.038.010c daduḥ sarvāṇi ratnāni rāghavāya mahātmane
7.038.011a pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ
7.038.011c sarvāṇi tāni pradadau sugrīvāya mahātmane
7.038.012a vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ
7.038.012c hanūmatpramukhā vīrā rākṣasāś ca mahābalāḥ
7.038.013a te sarve hṛṣṭamanaso rāmadattāni tāny atha
7.038.013c śirobhir dhārayām āsur bāhubhiś ca mahābalāḥ
7.038.014a papuś caiva sugandhīni madhūni vividhāni ca
7.038.014c māṃsāni ca sumṛṣṭāni phalāny āsvādayanti ca
7.038.015a evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatas tadā
7.038.015c muhūrtam iva tat sarvaṃ rāmabhaktyā samarthayan
7.038.016a reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ
7.038.016c rājabhiś ca mahāvīryai rākṣasaiś ca mahābalaiḥ
7.038.017a evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham
7.038.017c vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ
7.039.001a tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām
7.039.001c rāghavas tu mahātejāḥ sugrīvam idam abravīt
7.039.002a gamyatāṃ saumya kiṣkindhāṃ durādharṣaṃ surāsuraiḥ
7.039.002c pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam
7.039.003a aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ
7.039.003c paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam
7.039.004a suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam
7.039.004c kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam
7.039.005a vīraṃ śatabaliṃ caiva maindaṃ dvividam eva ca
7.039.005c gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam
7.039.006a ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam
7.039.006c paśya prītisamāyukto gandhamādanam eva ca
7.039.007a ye cānye sumahātmāno madarthe tyaktajīvitāḥ
7.039.007c paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ
7.039.008a evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ
7.039.008c vibhīṣaṇam athovāca rāmo madhurayā girā
7.039.009a taṅkāṃ praśādhi dharmeṇa saṃmato hy asi pārthiva
7.039.009c purasya rākṣasānāṃ ca bhrātur vaiśvaraṇasya ca
7.039.010a mā ca buddhim adharme tvaṃ kuryā rājan kathaṃ cana
7.039.010c buddhimanto hi rājāno dhruvam aśnanti medinīm
7.039.011a ahaṃ ca nityaśo rājan sugrīvasahitas tvayā
7.039.011c smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ
7.039.012a rāmasya bhāṣitaṃ śrutvā ṛṣkavānararākṣasāḥ
7.039.012c sādhu sādhv iti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ
7.039.013a tava buddhir mahābāho vīryam adbhutam eva ca
7.039.013c mādhuryaṃ paramaṃ rāma svayambhor iva nityadā
7.039.014a teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām
7.039.014c hanūmatpraṇato bhūtvā rāghavaṃ vākyam abravīt
7.039.015a sneho me paramo rājaṃs tvayi nityaṃ pratiṣṭhitaḥ
7.039.015c bhaktiś ca niyatā vīra bhāvo nānyatra gacchati
7.039.016a yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale
7.039.016c tāvac charīre vatsyantu mama prāṇā na saṃśayaḥ
7.039.017a evaṃ bruvāṇaṃ rājendro hanūmantam athāsanāt
7.039.017c utthāya ca pariṣvajya vākyam etad uvāca ha
7.039.018a evam etat kapiśreṣṭha bhavitā nātra saṃśayaḥ
7.039.018c lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā
7.039.019a cariṣyati kathā yāval lokān eṣā hi māmikā
7.039.019c tāvac charīre vatsyanti prāṇās tava na saṃśayaḥ
7.039.020a tato 'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ
7.039.020c vaidūryataralaṃ snehād ābabandhe hanūmati
7.039.021a tenorasi nibaddhena hāreṇa sa mahākapiḥ
7.039.021c rarāja hemaśailendraś candreṇākrāntamastakaḥ
7.039.022a śrutvā tu rāghavasyaitad utthāyotthāya vānarāḥ
7.039.022c praṇamya śirasā pādau prajagmus te mahābalāḥ
7.039.023a sugrīvaś caiva rāmeṇa pariṣvakto mahābhujaḥ
7.039.023c vibhīṣaṇaś ca dharmātmā nirantaram urogataḥ
7.039.024a sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ
7.039.024c saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā
7.040.001a visṛjya ca mahābāhur ṛkṣavānararākṣasān
7.040.001c bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham
7.040.002a athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ
7.040.002c śuśrāva madhurāṃ vāṇīm antarikṣāt prabhāṣitām
7.040.003a saumya rāma nirīkṣasva saumyena vadanena mām
7.040.003c kailāsaśikharāt prāptaṃ viddhi māṃ puṣkaraṃ prabho
7.040.004a tava śāsanam ājñāya gato 'smi dhanadaṃ prati
7.040.004c upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata
7.040.005a nirjitas tvaṃ narendreṇa rāghaveṇa mahātmanā
7.040.005c nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam
7.040.006a mamāpi paramā prītir hate tasmin durātmani
7.040.006c rāvaṇe sagaṇe saumya saputrāmātyabāndhave
7.040.007a sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā
7.040.007c vaha saumya tam eva tvam aham ājñāpayāmi te
7.040.008a eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam
7.040.008c vaher lokasya saṃyānaṃ gacchasva vigatajvaraḥ
7.040.009a tacchāsanam ahaṃ jñātvā dhanadasya mahātmanaḥ
7.040.009c tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām
7.040.010a bāḍham ity eva kākutsthaḥ puṣpakaṃ samapūjayat
7.040.010c lājākṣataiś ca puṣpaiś ca gandhaiś ca susugandhibhiḥ
7.040.011a gamyatāṃ ca yathākāmam āgacches tvaṃ yadā smare
7.040.011c evam astv iti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ
7.040.011e abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ
7.040.012a evam antarhite tasmin puṣpake vividhātmani
7.040.012c bharataḥ prāñjalir vākyam uvāca raghunandanam
7.040.013a atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati
7.040.013c amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhur muhuḥ
7.040.014a anāmayāc ca martyānāṃ sāgro māso gato hy ayam
7.040.014c jīrṇānām api sattvānāṃ mṛtyur nāyāti rāghava
7.040.015a putrān nāryaḥ prasūyante vapuṣmantaś ca mānavāḥ
7.040.015c harṣaś cābhyadhiko rājañ janasya puravāsinaḥ
7.040.016a kāle ca vāsavo varṣaṃ pātayaty amṛtopamam
7.040.016c vāyavaś cāpi vāyante sparśavantaḥ sukhapradāḥ
7.040.017a īdṛśo naś ciraṃ rājā bhavatv iti nareśvara
7.040.017c kathayanti pure paurā janā janapadeṣu ca
7.040.018a etā vācaḥ sumadhurā bharatena samīritāḥ
7.040.018c śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham
7.041.001a sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam
7.041.001c praviveśa mahābāhur aśokavanikāṃ tadā
7.041.002a candanāgaru cūtaiś ca tuṅga kāleyakair api
7.041.002c devadāruvanaiś cāpi samantād upaśobhitām
7.041.003a priyaṅgubhiḥ kadambaiś ca tathā kurabakair api
7.041.003c jambūbhiḥ pāṭalībhiś ca kovidāraiś ca saṃvṛtām
7.041.004a sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ
7.041.004c cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ
7.041.005a kokilair bhṛṅgarājaiś ca nānāvarṇaiś ca pakṣibhiḥ
7.041.005c śobhitāṃ śataśaś citraiś cūtavṛkṣāvataṃsakaiḥ
7.041.006a śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ
7.041.006c nīlāñjananibhāś cānye bhānti tatra sma pādapāḥ
7.041.007a dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā
7.041.007c mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ
7.041.008a phullapadmotpalavanāś cakravākopaśobhitāḥ
7.041.008c prākārair vividhākāraiḥ śobhitāś ca śilātalaiḥ
7.041.009a tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ
7.041.009c śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ
7.041.010a nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā
7.041.010c tathārūpaṃ hi rāmasya kānanaṃ tan niveśitam
7.041.011a bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām
7.041.011c aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ
7.041.012a āsane tu śubhākāre puṣpastabakabhūṣite
7.041.012c kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha
7.041.013a sītāṃ saṃgṛhya bāhubhyāṃ madhumaireyam uttamam
7.041.013c pāyayām āsa kākutsthaḥ śacīm indro yathāmṛtam
7.041.014a māṃsāni ca vicitrāṇi phalāni vividhāni ca
7.041.014c rāmasyābhyavahārārthaṃ kiṃkarās tūrṇam āharan
7.041.015a upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ
7.041.015c bālāś ca rūpavatyaś ca striyaḥ pānavaśaṃ gatāḥ
7.041.016a evaṃ rāmo mudā yuktā sītāṃ surucirānanām
7.041.016c ramayām āsa vaidehīm ahany ahani devavat
7.041.017a tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ
7.041.017c atyakrāman narendrasya rāghavasya mahātmanaḥ
7.041.018a pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit
7.041.018c śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat
7.041.019a sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu
7.041.019c śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā
7.041.020a tato rāmam upāgacchad vicitrabahubhūṣaṇā
7.041.020c triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī
7.041.021a dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām
7.041.021c praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt
7.041.022a apatyalābho vaidehi mamāyaṃ samupasthitaḥ
7.041.022c kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava
7.041.023a prahasantī tu vaidehī rāmaṃ vākyam athābravīt
7.041.023c tapovanāni puṇyāni draṣṭum icchāmi rāghava
7.041.024a gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām
7.041.024c phalamūlāśināṃ vīra pādamūleṣu vartitum
7.041.025a eṣa me paramaḥ kāmo yan mūlaphalabhojiṣu
7.041.025c apy ekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu
7.041.026a tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā
7.041.026c visrabdhā bhava vaidehi śvo gamiṣyasy asaṃśayam
7.041.027a evam uktvā tu kākutstho maithilīṃ janakātmajām
7.041.027c madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ
7.042.001a tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ
7.042.001c kathānāṃ bahurūpāṇāṃ hāsya kārāḥ samantataḥ
7.042.002a vijayo madhumattaś ca kāśyapaḥ piṅgalaḥ kuśaḥ
7.042.002c surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ
7.042.003a ete kathā bahuvidhā parihāsasamanvitāḥ
7.042.003c kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ
7.042.004a tataḥ kathāyāṃ kasyāṃ cid rāghavaḥ samabhāṣata
7.042.004c kāḥ kathā nagare bhadra vartante viṣayeṣu ca
7.042.005a mām āśritāni kāny āhuḥ paurajānapadā janāḥ
7.042.005c kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam
7.042.006a kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me
7.042.006c vaktavyatāṃ ca rājāno nave rājye vrajanti hi
7.042.007a evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt
7.042.007c sthitāḥ kathāḥ śubhā rājan vartante puravāsinām
7.042.008a ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ
7.042.008c bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha
7.042.009a evam uktas tu bhadreṇa rāghavo vākyam abravīt
7.042.009c kathayasva yathā tathyaṃ sarvaṃ niravaśeṣataḥ
7.042.010a śubhāśubhāni vākyāni yāny āhuḥ puravāsinaḥ
7.042.010c śrutvedānīṃ śubhaṃ kuryāṃ na kuryām aśubhāni ca
7.042.011a kathayasva ca visrabdho nirbhayo vigatajvaraḥ
7.042.011c kathayante yathā paurā janā janapadeṣu ca
7.042.012a rāghaveṇaivam uktas tu bhadraḥ suruciraṃ vacaḥ
7.042.012c pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ
7.042.013a śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham
7.042.013c catvarāpaṇarathyāsu vaneṣūpavaneṣu ca
7.042.014a duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam
7.042.014c akṛtaṃ pūrvakaiḥ kaiś cid devair api sadānavaiḥ
7.042.015a rāvaṇaś ca durādharṣo hataḥ sabalavāhanaḥ
7.042.015c vānarāś ca vaśaṃ nītā ṛṣkāś ca saha rākṣasaiḥ
7.042.016a hatvā ca rāvaṇaṃ yuddhe sītām āhṛtya rāghavaḥ
7.042.016c amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punar ānayat
7.042.017a kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham
7.042.017c aṅkam āropya hi purā rāvaṇena balād dhṛtām
7.042.018a laṅkām api punar nītām aśokavanikāṃ gatām
7.042.018c rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate
7.042.019a asmākam api dāreṣu sahanīyaṃ bhaviṣyati
7.042.019c yathā hi kurute rājā prajā tam anuvartate
7.042.020a evaṃ bahuvidhā vāco vadanti puravāsinaḥ
7.042.020c nagareṣu ca sarveṣu rājañ janapadeṣu ca
7.042.021a tasyaitad bhāṣitaṃ śrutvā rāghavaḥ paramārtavat
7.042.021c uvāca sarvān suhṛdaḥ katham etan nivedyatām
7.042.022a sarve tu śirasā bhūmāv abhivādya praṇamya ca
7.042.022c pratyūcū rāghavaṃ dīnam evam etan na saṃśayaḥ
7.042.023a śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam
7.042.023c visarjayām āsa tadā sarvāṃs tāñ śatrutāpanaḥ
7.043.001a visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ
7.043.001c samīpe dvāḥstham āsīnam idaṃ vacanam abravīt
7.043.002a śīghram ānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam
7.043.002c bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam
7.043.003a rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ
7.043.003c lakṣmaṇasya gṛhaṃ gatva praviveśānivāritaḥ
7.043.004a uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ
7.043.004c draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram
7.043.005a bāḍham ity eva saumitriḥ śrutvā rāghava śāsanam
7.043.005c prādravad ratham āruhya rāghavasya niveśanam
7.043.006a prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt
7.043.006c uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati
7.043.007a bharatas tu vacaḥ śrutvā dvāḥsthād rāmasamīritam
7.043.007c utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat
7.043.008a dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ
7.043.008c śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha
7.043.009a ehy āgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati
7.043.009c gato hi lakṣmaṇaḥ pūrvaṃ bharataś ca mahāyaśāḥ
7.043.010a śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam
7.043.010c śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ
7.043.011a kumārān āgatāñ śrutvā cintāvyākulitendriyaḥ
7.043.011c avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt
7.043.012a praveśaya kumārāṃs tvaṃ matsamīpaṃ tvarānvitaḥ
7.043.012c eteṣu jīvitaṃ mahyam ete prāṇā bahiścarāḥ
7.043.013a ājñaptās tu narendreṇa kumārāḥ śuklavāsasaḥ
7.043.013c prahvāḥ prāñjalayo bhūtvā viviśus te samāhitāḥ
7.043.014a te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā
7.043.014c saṃdhyāgatam ivādityaṃ prabhayā parivarjitam
7.043.015a bāṣpapūrṇe ca nayane dṛṣṭva rāmasya dhīmataḥ
7.043.015c hataśobhāṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te
7.043.016a tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ
7.043.016c tasthuḥ samāhitāḥ sarve rāmaś cāśrūṇy avartayat
7.043.017a tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ
7.043.017c āsaneṣv ādhvam ity uktvā tato vākyaṃ jagāda ha
7.043.018a bhavanto mama sarvasvaṃ bhavanto mama jīvitam
7.043.018c bhavadbhiś ca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ
7.043.019a bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ
7.043.019c saṃbhūya ca madartho 'yam anveṣṭavyo nareśvarāḥ
7.044.001a teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām
7.044.001c uvāca vākyaṃ kākutstho mukhena pariśuṣyatā
7.044.002a sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā
7.044.002c paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā
7.044.003a paurāpavādaḥ sumahāṃs tathā janapadasya ca
7.044.003c vartate mayi bībhatsaḥ sa me marmāṇi kṛntati
7.044.004a ahaṃ kila kule jata ikṣvākūṇāṃ mahātmanām
7.044.004c sītāṃ pāpasamācārām ānayeyaṃ kathaṃ pure
7.044.005a jānāsi hi yathā saumya daṇḍake vijane vane
7.044.005c rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā
7.044.006a pratyakṣaṃ tava saumitre devanāṃ havyavāhanaḥ
7.044.006c apāpāṃ maithilīm āha vāyuś cākāśagocaraḥ
7.044.007a candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā
7.044.007c ṛṣīṇāṃ caiva sarveṣām apāpāṃ janakātmajām
7.044.008a evaṃ śuddha samācārā devagandharvasaṃnidhau
7.044.008c laṅkādvīpe mahendreṇa mama haste niveśitā
7.044.009a antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm
7.044.009c tato gṛhītvā vaidehīm ayodhyām aham āgataḥ
7.044.010a ayaṃ tu me mahān vādaḥ śokaś ca hṛdi vartate
7.044.010c paurāpavādaḥ sumahāṃs tathā janapadasya ca
7.044.011a akīrtir yasya gīyeta loke bhūtasya kasya cit
7.044.011c pataty evādhamāṃl lokān yāvac chabdaḥ sa kīrtyate
7.044.012a akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate
7.044.012c kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām
7.044.013a apy ahaṃ jīvitaṃ jahyāṃ yuṣmān vā puruṣarṣabhāḥ
7.044.013c apavādabhayād bhītāḥ kiṃ punar janakātmajām
7.044.014a tasmād bhavantaḥ paśyantu patitaṃ śokasāgare
7.044.014c na hi paśyāmy ahaṃ bhūyaḥ kiṃ cid duḥkham ato 'dhikam
7.044.015a śvas tvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham
7.044.015c āruhya sītām āropya viṣayānte samutsṛja
7.044.016a gaṅgāyās tu pare pāre vālmīkeḥ sumahātmanaḥ
7.044.016c āśramo divyasaṃkāśas tamasātīram āśritaḥ
7.044.017a tatraināṃ vijane kakṣe visṛjya raghunandana
7.044.017c śīghram āgaccha saumitre kuruṣva vacanaṃ mama
7.044.018a na cāsmi prativaktavyaḥ sītāṃ prati kathaṃ cana
7.044.018c aprītiḥ paramā mahyaṃ bhavet tu prativārite
7.044.019a śāpitāś ca mayā yūyaṃ bhujābhyāṃ jīvitena ca
7.044.019c ye māṃ vākyāntare brūyur anunetuṃ kathaṃ cana
7.044.020a mānayantu bhavanto māṃ yadi macchāsane sthitāḥ
7.044.020c ito 'dya nīyatāṃ sītā kuruṣva vacanaṃ mama
7.044.021a pūrvam ukto 'ham anayā gaṅgātīre mahāśramān
7.044.021c paśyeyam iti tasyāś ca kāmaḥ saṃvartyatām ayam
7.044.022a evam uktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ
7.044.022c praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ
7.045.001a tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ
7.045.001c sumantram abravīd vākyaṃ mukhena pariśuṣyatā
7.045.002a sārathe turagāñ śīghraṃ yojayasva rathottame
7.045.002c svāstīrṇaṃ rājabhavanāt sītāyāś cāsanaṃ śubham
7.045.003a sītā hi rājabhavanād āśramaṃ puṇyakarmaṇām
7.045.003c mayā netā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ
7.045.004a sumantras tu tathety uktvā yuktaṃ paramavājibhiḥ
7.045.004c rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā
7.045.005a ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam
7.045.005c ratho 'yaṃ samanuprāpto yat kāryaṃ kriyatāṃ prabho
7.045.006a evam uktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ
7.045.006c praviśya sītām āsādya vyājahāra nararṣabhaḥ
7.045.007a gaṅgātīre mayā devi munīnām āśrame śubhe
7.045.007c śīghraṃ gatvopaneyāsi śāsanāt pārthivasya naḥ
7.045.008a evam uktā tu vaidehī lakṣmaṇena mahātmanā
7.045.008c praharṣam atulaṃ lebhe gamanaṃ cābhyarocayat
7.045.009a vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca
7.045.009c gṛhītvā tāni vaidehī gamanāyopacakrame
7.045.010a imāni munipatnīnāṃ dāsyāmy ābharaṇāny aham
7.045.010c saumitris tu tathety uktvā ratham āropya maithilīm
7.045.010e prayayau śīghraturago rāmasyājñām anusmaran
7.045.011a abravīc ca tadā sītā lakṣmaṇaṃ lakṣmivardhanam
7.045.011c aśubhāni bahūny adya paśyāmi raghunandana
7.045.012a nayanaṃ me sphuraty adya gātrotkampaś ca jāyate
7.045.012c hṛdayaṃ caiva saumitre asvastham iva lakṣaye
7.045.013a autsukyaṃ paramaṃ cāpi adhṛtiś ca parā mama
7.045.013c śūnyām iva ca paśyāmi pṛthivīṃ pṛthulocana
7.045.014a api svasti bhavet tasya bhrātus te bhrātṛbhiḥ saha
7.045.014c śvaśrūṇāṃ caiva me vīra sarvāsām aviśeṣataḥ
7.045.015a pure janapade caiva kuśalaṃ prāṇinām api
7.045.015c ity añjalikṛtā sītā devatā abhyayācata
7.045.016a lakṣmaṇo 'rthaṃ tu taṃ śrutvā śirasā vandya maithilīm
7.045.016c śivam ity abravīd dhṛṣṭo hṛdayena viśuṣyatā
7.045.017a tato vāsam upāgamya gomatītīra āśrame
7.045.017c prabhāte punar utthāya saumitriḥ sūtam abravīt
7.045.018a yojayasva rathaṃ śīghram adya bhāgīrathī jalam
7.045.018c śirasā dhārayiṣyāmi tryambakaḥ parvate yathā
7.045.019a so 'śvān vicārayitvāśu rathe yuktvā manojavān
7.045.019c ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt
7.045.020a sā tu sūtasya vacanād āruroha rathottamam
7.045.020c sītā saumitriṇā sārdhaṃ sumitreṇa ca dhīmatā
7.045.021a athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam
7.045.021c nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam
7.045.022a sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam
7.045.022c uvāca vākyaṃ dharmajña kim idaṃ rudyate tvayā
7.045.023a jāhvanī tīram āsādya cirābhilaṣitaṃ mama
7.045.023c harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa
7.045.024a nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha
7.045.024c kaccid vinā kṛtas tena dvirātre śokam āgataḥ
7.045.025a mamāpi dayito rāmo jīvitenāpi lakṣmaṇa
7.045.025c na cāham evaṃ śocāmi maivaṃ tvaṃ bāliśo bhava
7.045.026a tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān
7.045.026c tato dhanāni vāsāṃsi dāsyāmy ābharaṇāni ca
7.045.027a tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam
7.045.027c tatra caikāṃ niśām uṣya yāsyāmas tāṃ purīṃ punaḥ
7.045.028a tasyās tad vacanaṃ śrutvā pramṛjya nayane śubhe
7.045.028c titīrṣur lakṣmaṇo gaṅgāṃ śubhāṃ nāvam upāharat
7.046.001a atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ
7.046.001c āruroha samāyuktāṃ pūrvam āropya maithilīm
7.046.002a sumantraṃ caiva sarathaṃ sthīyatām iti lakṣmaṇaḥ
7.046.002c uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam
7.046.003a tatas tīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ
7.046.003c uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ
7.046.004a hṛdgataṃ me mahac chalyaṃ yad asmy āryeṇa dhīmatā
7.046.004c asmin nimitte vaidehi lokasya vacanīkṛtaḥ
7.046.005a śreyo hi maraṇaṃ me 'dya mṛtyor vā yat paraṃ bhavet
7.046.005c na cāsminn īdṛśe kārye niyojyo lokanindite
7.046.006a prasīda na ca me roṣaṃ kartum arhasi suvrate
7.046.006c ity añjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ
7.046.007a rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyum ātmanaḥ
7.046.007c maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyam abravīt
7.046.008a kim idaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa
7.046.008c paśyāmi tvāṃ ca na svatham api kṣemaṃ mahīpateḥ
7.046.009a śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ
7.046.009c tad brūyāḥ saṃnidhau mahyam aham ājñāpayāmi te
7.046.010a vaidehyā codyamānas tu lakṣmaṇo dīnacetanaḥ
7.046.010c avāṅmukho bāṣpagalo vākyam etad uvāca ha
7.046.011a śrutvā pariṣado madhye apavādaṃ sudāruṇam
7.046.011c pure janapade caiva tvatkṛte janakātmaje
7.046.012a na tāni vacanīyāni mayā devi tavāgrataḥ
7.046.012c yāni rājñā hṛdi nyastāny amarṣaḥ pṛṣṭhataḥ kṛtaḥ
7.046.013a sā tvāṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau
7.046.013c paurāpavāda bhītena grāhyaṃ devi na te 'nyathā
7.046.014a āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi
7.046.014c rājñaḥ śāsanam ājñāya tavaivaṃ kila daurhṛdam
7.046.015a tad etaj jāhnavītīre brahmarṣīṇāṃ tapovanam
7.046.015c puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe
7.046.016a rājño daśarathasyaiṣa pitur me munipuṃgavaḥ
7.046.016c sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ
7.046.017a pādacchāyām upāgamya sukham asya mahātmanaḥ
7.046.017c upavāsaparaikāgrā vasa tvaṃ janakātmaje
7.046.018a pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi
7.046.018c śreyas te paramaṃ devi tathā kṛtvā bhaviṣyati
7.047.001a lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā
7.047.001c paraṃ viṣādam āgamya vaidehī nipapāta ha
7.047.002a sā muhūrtam ivāsaṃjñā bāṣpavyākulitekṣaṇā
7.047.002c lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā
7.047.003a māmikeyaṃ tanur nūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa
7.047.003c dhātrā yasyās tathā me 'dya duḥkhamūrtiḥ pradṛśyate
7.047.004a kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārair viyojitaḥ
7.047.004c yāhaṃ śuddha samācārā tyaktā nṛpatinā satī
7.047.005a purāham āśrame vāsaṃ rāmapādānuvartinī
7.047.005c anurudhyāpi saumitre duḥkhe viparivartinī
7.047.006a sā kathaṃ hy āśrame saumya vatsyāmi vijanīkṛtā
7.047.006c ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā
7.047.007a kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe
7.047.007c kasmin vā kāraṇe tyaktā rāghaveṇa mahātmanā
7.047.008a na khalv adyaiva saumitre jīvitaṃ jāhnavī jale
7.047.008c tyajeyaṃ rājavaṃśas tu bhartur me parihāsyate
7.047.009a yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm
7.047.009c nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama
7.047.010a śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca
7.047.010c śirasā vandya caraṇau kuśalaṃ brūhi pārthivam
7.047.011a yathā bhrātṛṣu vartethās tathā paureṣu nityadā
7.047.011c paramo hy eṣa dharmaḥ syād eṣā kīrtir anuttamā
7.047.012a yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ
7.047.012c ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha
7.047.012e yathāpavādaṃ paurāṇāṃ tathaiva raghunandana
7.047.013a evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ
7.047.013c śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha
7.047.014a pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam
7.047.014c āruroha punar nāvaṃ nāvikaṃ cābhyacodayat
7.047.015a sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ
7.047.015c saṃmūḍha iva duḥkhena ratham adhyāruhad drutam
7.047.016a muhur muhur apāvṛtya dṛṣṭvā sītām anāthavat
7.047.016c veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāv atha
7.047.017a dūrasthaṃ ratham ālokya lakṣmaṇaṃ ca muhur muhuḥ
7.047.017c nirīkṣamāṇām udvignāṃ sītāṃ śokaḥ samāviśat
7.047.018a sā duḥkhabhārāvanatā tapasvinī; yaśodharā nātham apaśyatī satī
7.047.018c ruroda sā barhiṇanādite vane; mahāsvanaṃ duḥkhaparāyaṇā satī
7.048.001a sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ
7.048.001c prādravan yatra bhagavān āste vālmīkir agryadhīḥ
7.048.002a abhivādya muneḥ pādau muniputrā maharṣaye
7.048.002c sarve nivedayām āsus tasyās tu ruditasvanam
7.048.003a adṛṣṭapūrvā bhagavan kasyāpy eṣā mahātmanaḥ
7.048.003c patnī śrīr iva saṃmohād virauti vikṛtasvarā
7.048.004a bhagavan sādhu paśyemāṃ devatām iva khāc cyutām
7.048.004c na hy enāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām
7.048.005a teṣāṃ tad vacanaṃ śrutvā buddhyā niścitya dharmavit
7.048.005c tapasā labdhacakṣuṣmān prādravad yatra maithilī
7.048.006a taṃ tu deśam abhipretya kiṃ cit padbhyāṃ mahāmuniḥ
7.048.006c arghyam ādāya ruciraṃ jāhvanī tīram āśritaḥ
7.048.006e dadarśa rāghavasyeṣṭāṃ patnīṃ sītām anāthavat
7.048.007a tāṃ sitāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ
7.048.007c uvāca madhurāṃ vāṇīṃ hlādayann iva tejasā
7.048.008a snuṣā daśarāthasya tvaṃ rāmasya mahiṣī satī
7.048.008c janakasya sutā rājñaḥ svāgataṃ te pativrate
7.048.009a āyānty evāsi vijñātā mayā dharmasamādhinā
7.048.009c kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam
7.048.010a apāpāṃ vedmi sīte tvāṃ tapo labdhena cakṣuṣā
7.048.010c viśuddhabhāvā vaidehi sāmprataṃ mayi vartase
7.048.011a āśramasyāvidūre me tāpasyas tapasi sthitāḥ
7.048.011c tās tvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ
7.048.012a idam arghyaṃ pratīccha tvaṃ visrabdhā vigatajvarā
7.048.012c yathā svagṛham abhyetya viṣādaṃ caiva mā kṛthāḥ
7.048.013a śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam
7.048.013c śirasā vandya caraṇau tathety āha kṛtāñjaliḥ
7.048.014a taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt
7.048.014c anvayād yatra tāpasyo dharmanityāḥ samāhitāḥ
7.048.015a taṃ dṛṣṭvā munim āyāntaṃ vaidehyānugataṃ tadā
7.048.015c upājagmur mudā yuktā vacanaṃ caidam abruvan
7.048.016a svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho
7.048.016c abhivādayāmaḥ sarvās tvām ucyatāṃ kiṃ ca kurmahe
7.048.017a tāsāṃ tad vacanaṃ śrutvā vālmīkir idam abravīt
7.048.017c sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ
7.048.018a snuṣā daśaradhasyaiṣā janakasya sutā satī
7.048.018c apāpā patinā tyaktā paripālyā mayā sadā
7.048.019a imāṃ bhavatyaḥ paśyantu snehena parameṇa ha
7.048.019c gauravān mama vākyasya pūjyā vo 'stu viśeṣataḥ
7.048.020a muhur muhuś ca vaidehīṃ parisāntvya mahāyaśāḥ
7.048.020c svam āśramaṃ śiṣya vṛtaḥ punar āyān mahātapāḥ
7.049.001a dṛṣṭvā tu maithilīṃ sītām āśramaṃ saṃraveśitām
7.049.001c saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ
7.049.002a abravīc ca mahātejāḥ sumantraṃ mantrasārathim
7.049.002c sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ
7.049.003a ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati
7.049.003c patnīṃ śuddhasamācārāṃ visṛjya janakātmajām
7.049.004a vyaktaṃ daivād ahaṃ manye rāghavasya vinā bhavam
7.049.004c vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam
7.049.005a yo hi devān sagandharvān asurān saha rākṣasaiḥ
7.049.005c nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate
7.049.006a purā mama pitur vākyair daṇḍake vijane vane
7.049.006c uṣito navavarṣāṇi pañca caiva sudāruṇe
7.049.007a tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam
7.049.007c paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me
7.049.008a ko nu dharmāśrayaḥ sūta karmaṇy asmin yaśohare
7.049.008c maithilīṃ prati saṃprāptaḥ paurair hīnārthavādibhiḥ
7.049.009a etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ
7.049.009c sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha
7.049.010a na saṃtāpas tvayā kāryaḥ saumitre maithilīṃ prati
7.049.010c dṛṣṭam etat purā vipraiḥ pitus te lakṣmaṇāgrataḥ
7.049.011a bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasukhyavān
7.049.011c tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā
7.049.011e saṃtyajiṣyati dharmātmā kālena mahatā mahān
7.049.012a na tv idaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā
7.049.012c rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha
7.049.013a mahārājasamīpe ca mama caiva nararṣabha
7.049.013c ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau
7.049.014a ṛṣes tu vacanaṃ śrutvā mām āha puruṣarṣabhaḥ
7.049.014c sūta na kva cid evaṃ te vaktavyaṃ janasaṃnidhau
7.049.015a tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ
7.049.015c naiva jātv anṛtaṃ kuryām iti me saumya darśanam
7.049.016a sarvathā nāsty avaktavyaṃ mayā saumya tavāgrataḥ
7.049.016c yadi te śravaṇe śraddhā śrūyatāṃ raghunandana
7.049.017a yady apy ahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā
7.049.017c tac cāpy udāhariṣyāmi daivaṃ hi duratikramam
7.049.018a tac chrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat
7.049.018c tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt
7.050.001a tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā
7.050.001c tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame
7.050.002a purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ
7.050.002c vasiṣṭhasyāśrame puṇye sa vārṣikyam uvāsa ha
7.050.003a tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ
7.050.003c purodhasaṃ mahātmānaṃ didṛkṣur agamat svayam
7.050.004a sa dṛṣṭvā sūryasaṃkāśaṃ jvalantam iva tejasā
7.050.004c upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim
7.050.004e tau munī tāpasa śreṣṭhau vinītas tv abhyavādayat
7.050.005a sa tābhyāṃ pūjito rājā svāgatenāsanena ca
7.050.005c pādyena phalamūlaiś ca so 'py āste munibhiḥ saha
7.050.006a teṣāṃ tatropaviṣṭānāṃ tās tāḥ sumadhurāḥ kathāḥ
7.050.006c babhūvuḥ paramarṣīṇāṃ madhyādityagate 'hani
7.050.007a tataḥ kathāyāṃ kasyāṃ cit prāñjaliḥ pragraho nṛpaḥ
7.050.007c uvāca taṃ mahātmānam atreḥ putraṃ tapodhanam
7.050.008a bhagavan kiṃ pramāṇena mama vaṃśo bhaviṣyati
7.050.008c kimāyuś ca hi me rāmaḥ putrāś cānye kimāyuṣaḥ
7.050.009a rāmasya ca sutā ye syus teṣām āyuḥ kiyad bhavet
7.050.009c kāmyayā bhagavan brūhi vaṃśasyāsya gatiṃ mama
7.050.010a tac chrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu
7.050.010c durvāsāḥ sumahātejā vyāhartum upacakrame
7.050.011a ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati
7.050.011c sukhinaś ca samṛddhāś ca bhaviṣyanty asya cānujāḥ
7.050.012a kasmiṃś cit karaṇe tvāṃ ca maithilīṃ ca yaśasvinīm
7.050.012c saṃtyajiṣyati dharmātmā kālena mahatā kila
7.050.013a daśavarṣasahasraṇi daśavarṣaśatāni ca
7.050.013c rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati
7.050.014a samṛddhair hayamedhaiś ca iṣṭvā parapuraṃjayaḥ
7.050.014c rājavaṃśāṃś ca kākutstho bahūn saṃsthāpayiṣyati
7.050.015a sa sarvam akhilaṃ rājño vaṃśasyāsya gatāgatam
7.050.015c ākhyāya sumahātejās tūṣṇīm āsīn mahādyutiḥ
7.050.016a tūṣṇīṃbhūte munau tasmin rājā daśarathas tadā
7.050.016c abhivādya mahātmānau punar āyāt purottamam
7.050.017a etad vaco mayā tatra muninā vyāhṛtaṃ purā
7.050.017c śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati
7.050.018a evaṃgate na saṃtāpaṃ gantum arhasi rāghava
7.050.018c sītārthe rāghavārthe vā dṛḍho bhava narottama
7.050.019a tac chrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam
7.050.019c praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt
7.050.020a tayoḥ saṃvadator evaṃ sūtalakṣmaṇayoḥ pathi
7.050.020c astam arko gato vāsaṃ gomatyāṃ tāv athoṣatuḥ
7.051.001a tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ
7.051.001c prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā
7.051.002a tato 'rdhadivase prāpte praviveśa mahārathaḥ
7.051.002c ayodhyāṃ ratnasaṃpūrṇāṃ hṛṣṭapuṣṭajanāvṛtām
7.051.003a saumitris tu paraṃ dainyaṃ jagāma sumahāmatiḥ
7.051.003c rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ
7.051.004a tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham
7.051.004c rājasya paramodāraṃ purastāt samadṛśyata
7.051.005a rājñas tu bhavanadvāri so 'vatīrya narottamaḥ
7.051.005c avānmukho dīnamanāḥ prāviveśānivāritaḥ
7.051.006a sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane
7.051.006c netrābhyām aśrupūrṇābhyāṃ dadarśāgrajam agrataḥ
7.051.007a jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ
7.051.007c uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ
7.051.008a āryasyājñāṃ puraskṛtya visṛjya janakātmajām
7.051.008c gaṅgātīre yathoddiṣṭe vālmīker āśrame śubhe
7.051.008e punar asmy āgato vīra pādamūlam upāsitum
7.051.009a mā śucaḥ puruṣavyāghra kālasya gatir īdṛśī
7.051.009c tvadvidhā na hi śocanti sattvavanto manasvinaḥ
7.051.010a sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
7.051.010c saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam
7.051.011a śaktas tvam ātmanātmānaṃ vijetuṃ manasaiva hi
7.051.011c lokān sarvāṃś ca kākutstha kiṃ punar duḥkham īdṛśam
7.051.012a nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ
7.051.012c yadarthaṃ maithilī tyaktā apavādabhayān nṛpa
7.051.013a sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ
7.051.013c tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha
7.051.014a evam uktas tu kākutstho lakṣmaṇena mahātmanā
7.051.014c uvāca parayā prītyā saumitriṃ mitravatsalam
7.051.015a evam etan naraśreṣṭha yathā vadasi lakṣmaṇa
7.051.015c paritoṣaś ca me vīra mama kāryānuśāsane
7.051.016a nirvṛtiś ca kṛtā saumya saṃtāpaś ca nirākṛtaḥ
7.051.016c bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa
7.052.001a tataḥ sumantras tv āgamya rāghavaṃ vākyam abravīt
7.052.001c ete nivāritā rājan dvāri tiṣṭhanti tāpasāḥ
7.052.002a bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ
7.052.002c darśanaṃ te mahārāja codayanti kṛtatvarāḥ
7.052.002e prīyamāṇā naravyāghra yamunātīravāsinaḥ
7.052.003a tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit
7.052.003c praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ
7.052.004a rājñas tv ājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ
7.052.004c praveśayām āsa tatas tāpasān saṃmatān bahūn
7.052.005a śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā
7.052.005c praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām
7.052.006a te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtam
7.052.006c gṛhītvā phalamūlaṃ ca rāmasyābhyāharan bahu
7.052.007a pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ
7.052.007c tīrthodakāni sarvāṇi phalāni vividhāni ca
7.052.008a uvāca ca mahābāhuḥ sarvān eva mahāmunīn
7.052.008c imāny āsanamukhyāni yathārham upaviśyatām
7.052.009a rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ
7.052.009c bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te
7.052.010a upaviṣṭān ṛṣīṃs tatra dṛṣṭvā parapuraṃjayaḥ
7.052.010c prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt
7.052.011a kim āgamanakaryaṃ vaḥ kiṃ karomi tapodhanāḥ
7.052.011c ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham
7.052.012a idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam
7.052.012c sarvam etad dvijārthaṃ me satyam etad bravīmi vaḥ
7.052.013a tasya tadvacanaṃ śrutvā sādhuvādo mahān abhūt
7.052.013c ṛṣīṇām ugratapasāṃ yamunātīravāsinām
7.052.014a ūcuś ca te mahātmāno harṣeṇa mahatānvitāḥ
7.052.014c upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ
7.052.015a bahavaḥ pārthivā rājann atikrāntā mahābalāḥ
7.052.015c kāryagauravam aśrutvā pratijñāṃ nābhyarocayan
7.052.016a tvayā punar brāhmaṇa gauravād iyaṃ; kṛtvā pratijñā hy anavekṣya kāraṇam
7.052.016c kuruṣva kartā hy asi nātra saṃśayo; mahābhayāt trātum ṛṣīṃs tvam arhasi
7.053.001a bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt
7.053.001c kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ
7.053.002a tathā vadati kākutsthe bhargavo vākyam abravīt
7.053.002c bhayaṃ naḥ śṛṇu yan mūlaṃ deśasya ca nareśvara
7.053.003a pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ
7.053.003c lolāputro 'bhavaj jyeṣṭho madhur nāma mahāsuraḥ
7.053.004a brahmaṇyaś ca śaraṇyaś ca buddhyā ca pariniṣṭhitaḥ
7.053.004c suraiś ca paramodāraiḥ prītis tasyātulābhavat
7.053.005a sa madhur vīryasaṃpanno dharme ca susamāhitaḥ
7.053.005c bahumānāc ca rudreṇa dattas tasyādbhuto varaḥ
7.053.006a śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham
7.053.006c dadau mahātmā suprīto vākayṃ caitad uvāca ha
7.053.007a tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ
7.053.007c prītyā paramayā yukto dadāmy āyudham uttamam
7.053.008a yāvat suraiś ca vipraiś ca na virudhyer mahāsura
7.053.008c tāvac chūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt
7.053.009a yaś ca tvām abhiyuñjīta yuddhāya vigatajvaraḥ
7.053.009c taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam
7.053.010a evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ
7.053.010c praṇipatya mahādevaṃ vākyam etad uvāca ha
7.053.011a bhagavan mama vaṃśasya śūlam etad anuttamam
7.053.011c bhavet tu satataṃ deva surāṇām īśvaro hy asi
7.053.012a taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ
7.053.012c pratyuvāca mahādevo naitad evaṃ bhaviṣyati
7.053.013a mā bhūt te viphalā bāṇī matprāsādakṛtā śubhā
7.053.013c bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati
7.053.014a yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te
7.053.014c avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati
7.053.015a evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam
7.053.015c bhavanaṃ cāsuraśreṣṭhaḥ kārayām āsa suprabham
7.053.016a tasya patnī mahābhagā priyā kumbhīnasī hi yā
7.053.016c viśvāsayor apatyaṃ sā hy analāyāṃ mahāprabhā
7.053.017a tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ
7.053.017c bālyāt prabhṛti duṣṭātmā pāpāny eva samācarat
7.053.018a taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ
7.053.018c madhuḥ sa śokam āpede na cainaṃ kiṃ cid abravīt
7.053.019a sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam
7.053.019c śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat
7.053.020a sa prabhāvena śūlasya daurātmyenātmanas tathā
7.053.020c saṃtāpayati lokāṃs trīn viśeṣeṇa tu tāpasān
7.053.021a evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham
7.053.021c śrutvā pramāṇaṃ kākutsthaṃ tvaṃ hi naḥ paramā gatiḥ
7.053.022a bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā
7.053.022c abhayaṃ yācitā vīra trātāraṃ na ca vidmahe
7.053.023a te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam
7.053.023c trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam
7.053.023e tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ
7.054.001a tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ
7.054.001c kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate
7.054.002a rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te
7.054.002c tato nivedayām āsur lavaṇo vavṛdhe yathā
7.054.003a āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ
7.054.003c ācāro raudratā nityaṃ vāso madhuvane sadā
7.054.004a hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān
7.054.004c mānuṣāṃś caiva kurute nityam āhāram āhnikam
7.054.005a tato 'parāṇi sattvāni khādate sa mahābalaḥ
7.054.005c saṃhāre samanuprāpte vyāditāsya ivāntakaḥ
7.054.006a tac chrutvā rāghavo vākyam uvāca sa mahāmunīn
7.054.006c ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam
7.054.007a tathā teṣāṃ pratijñāya munīnām ugratejasām
7.054.007c sa bhrātṝn sahitān sarvān uvāca raghunandanaḥ
7.054.008a ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām
7.054.008c bharatasya mahābāhoḥ śatrughnasyāthavā punaḥ
7.054.009a rāghaveṇaivam uktas tu bharato vākyam abravīt
7.054.009c aham enaṃ badhiṣyāmi mamāṃśaḥ sa vidhīyatām
7.054.010a bharatasya vacaḥ śrutvā śauryavīryasamanvitam
7.054.010c lakṣmaṇāvarajas tasthau hitvā sauvarṇam āsanam
7.054.011a śatrughnas tv abravīd vākyaṃ praṇipatya narādhipam
7.054.011c kṛtakarmā mahābāhur madhyamo raghunandanaḥ
7.054.012a āryeṇa hi purā śūnyā ayodhyā rakṣitā purī
7.054.012c saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati
7.054.013a duḥkhāni ca bahūnīha anubhūtāni pārthiva
7.054.013c śayāno duḥkhaśayyāsu nandigrāme mahātmanā
7.054.014a phalamūlāśano bhūtvā jaṭācīradharas tathā
7.054.014c anubhūyedṛśaṃ duḥkham eṣa rāghavanandanaḥ
7.054.014e preṣye mayi sthite rājan na bhūyaḥ kleśam āpnuyāt
7.054.015a tathā bruvati śatrughne rāghavaḥ punar abravīt
7.054.015c evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam
7.054.016a rājye tvām abhiṣekṣyāmi maghos tu nagare śubhe
7.054.016c niveśaya mahābāho bharataṃ yady avekṣase
7.054.017a śūras tvaṃ kṛtavidyaś ca samarthaḥ saṃniveśane
7.054.017c nagaraṃ madhunā juṣṭaṃ tathā janapadāñ śubhān
7.054.018a yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye
7.054.018c na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati
7.054.019a sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam
7.054.019c rājyaṃ praśādhi dharmeṇa vākyaṃ me yady avekṣase
7.054.020a uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama
7.054.020c bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ
7.054.021a abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam
7.054.021c vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam
7.055.001a evam uktas tu rāmeṇa parāṃ vrīḍām upāgataḥ
7.055.001c śatrughno vīryasaṃpanno mandaṃ mandam uvāca ha
7.055.002a avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha
7.055.002c tava caiva mahābhāga śāsanaṃ duratikramam
7.055.002e ayaṃ kāmakaro rājaṃs tavāsmi puruṣarṣabha
7.055.003a evam ukte tu śūreṇa śatrughnena mahātmanā
7.055.003c uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā
7.055.004a saṃbhārān abhiṣekasya ānayadhvaṃ samāhitāḥ
7.055.004c adyaiva puruṣavyāghram abhiṣekṣyāmi durjayam
7.055.005a purodhasaṃ ca kākutsthau naigamān ṛtvijas tathā
7.055.005c mantriṇaś caiva me sarvān ānayadhvaṃ mamājñayā
7.055.006a rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ
7.055.006c abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ
7.055.006e praviṣṭā rājabhavanaṃ puraṃdara gṛhopamam
7.055.007a tato 'bhiṣeko vavṛdhe śatrughnasya mahātmanaḥ
7.055.007c saṃpraharṣakaraḥ śrīmān rāghavasya purasya ca
7.055.008a tato 'bhiṣiktaṃ śatrughnam aṅkam āropya rāghavaḥ
7.055.008c uvāca madhurāṃ vāṇīṃ tejas tasyābhipūrayan
7.055.009a ayaṃ śaras tv amoghas te divyaḥ parapuraṃjayaḥ
7.055.009c anena lavaṇaṃ saumya hantāsi raghunandana
7.055.010a sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave
7.055.010c svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ
7.055.011a adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ
7.055.011c sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ
7.055.011e madhukauṭabhayor vīra vighāte vartamānayoḥ
7.055.012a sraṣṭukāmena lokāṃs trīṃs tau cānena hatau yudhi
7.055.012c anena śaramukhyena tato lokāṃś cakāra saḥ
7.055.013a nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā
7.055.013c mukhaḥ śatrughna bhūtānāṃ mahāṃs trāso bhaved iti
7.055.014a yac ca tasya mahac chūlaṃ tryambakeṇa mahātmanā
7.055.014c dattaṃ śatruvināśāya madhor āyudham uttamam
7.055.015a tat saṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ
7.055.015c diśaḥ sarvāḥ samālokya prāpnoty āhāram ātmanaḥ
7.055.016a yadā tu yuddham ākāṅkṣan kaś cid enaṃ samāhvayet
7.055.016c tadā śūlaṃ gṛhītvā tad bhasma rakṣaḥ karoti tam
7.055.017a sa tvaṃ puruṣaśārdūla tam āyudhavivarjitam
7.055.017c apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ
7.055.018a apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha
7.055.018c āhvayethā mahābāho tato hantāsi rākṣasaṃ
7.055.019a anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati
7.055.019c yadi tv evaṃ kṛte vīra vināśam upayāsyati
7.055.020a etat te sarvam ākhyātaṃ śūlasya ca viparyayam
7.055.020c śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam
7.056.001a evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ
7.056.001c punar evāparaṃ vākyam uvāca raghunandanaḥ
7.056.002a imāny aśvasahasrāṇi catvāri puruṣarṣabha
7.056.002c rathānāṃ ca sahasre dve gajānāṃ śatam eva ca
7.056.003a antarāpaṇavīthyaś ca nānāpaṇyopaśobhitāḥ
7.056.003c anugacchantu śatrughna tathaiva naṭanartakāḥ
7.056.004a hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha
7.056.004c gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ
7.056.005a balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭam anuttamam
7.056.005c saṃbhāṣya saṃpradānena rañjayasva narottama
7.056.006a na hy arthās tatra tiṣṭhanti na dārā na ca bāndhavāḥ
7.056.006c suprīto bhṛtyavargas tu yatra tiṣṭhati rāghava
7.056.007a ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm
7.056.007c eka eva dhanuṣpānis tad gaccha tvaṃ madhor vanam
7.056.008a yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam
7.056.008c lavaṇas tu madhoḥ putras tathā gaccher aśaṅkitaḥ
7.056.009a na tasya mṛtyur anyo 'sti kaścid dhi puruṣarṣabha
7.056.009c darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi
7.056.010a sa grīṣme vyapayāte tu varṣarātra upasthite
7.056.010c hanyās tvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ
7.056.011a maharṣīṃs tu puraskṛtya prayāntu tava sainikāḥ
7.056.011c yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam
7.056.012a tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ
7.056.012c agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama
7.056.013a evam uktas tu rāmeṇa śatrughnas tān mahābalān
7.056.013c senāmukhyān samānīya tato vākyam uvāca ha
7.056.014a ete vo gaṇitā vāsā yatra yatra nivatsyatha
7.056.014c sthātavyaṃ cāvirodhena yathā bādhā na kasya cit
7.056.015a tathā tāṃs tu samājñāpya niryāpya ca mahad balam
7.056.015c kausalyāṃ ca sumitrāṃ ca kaukeyīṃ cābhyavādayat
7.056.016a rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca
7.056.016c rāṇeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ
7.056.017a lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ
7.056.017c purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān
7.056.017e pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ
7.057.001a prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi
7.057.001c eka evāśu śatrughno jagāma tvaritas tadā
7.057.002a dvirātram antare śūra uṣya rāghavanandanaḥ
7.057.002c vālmīker āśramaṃ puṇyam agacchad vāsam uttamam
7.057.003a so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam
7.057.003c kṛtāñjalir atho bhūtvā vākyam etad uvāca ha
7.057.004a bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ
7.057.004c śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam
7.057.005a śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ
7.057.005c pratyuvaca mahātmānaṃ svāgataṃ te mahāyaśaḥ
7.057.006a svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha
7.057.006c āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me
7.057.007a pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam
7.057.007c bhakṣayām āsa kākutsthas tṛptiṃ ca paramāṃ gataḥ
7.057.008a sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha
7.057.008c pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ
7.057.009a tasya tadbhāṣitaṃ śrutvā vālmīkir vākyam abravīt
7.057.009c śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā
7.057.010a yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ
7.057.010c putro mitrasaho nāma vīryavān atidhārmikaḥ
7.057.011a sa bāla eva saudāso mṛgayām upacakrame
7.057.011c cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam
7.057.012a śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ
7.057.012c bhakṣayāṇāv asaṃtuṣṭau paryāptiṃ ca na jagmatuḥ
7.057.013a sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam
7.057.013c krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā
7.057.014a vinipātya tam ekaṃ tu saudāsaḥ puruṣarṣabhaḥ
7.057.014c vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata
7.057.015a nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyas tasya rakṣasaḥ
7.057.015c saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt
7.057.016a yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān
7.057.016c tasmāt tavāpu pāpiṣṭha pradāsyāmi pratikriyām
7.057.017a evam uktvā tu taṃ rakṣas tatraivāntaradhīyata
7.057.017c kālaparyāya yogena rājā mitrasaho 'bhavat
7.057.018a rājāpi yajate yajñaṃ tasyāśramasamīpataḥ
7.057.018c aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat
7.057.019a tatra yajño mahān āsīd bahuvarṣa gaṇāyutān
7.057.019c samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat
7.057.020a athāvasāne yajñasya pūrvavairam anusmaran
7.057.020c vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ
7.057.021a adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama
7.057.021c dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā
7.057.022a tac chrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā
7.057.022c bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ
7.057.023a haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam
7.057.023c tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ
7.057.024a śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ
7.057.024c sa ca rakṣaḥ punas tatra sūdaveṣam athākarot
7.057.025a sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat
7.057.025c idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnam āhṛtam
7.057.026a sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat
7.057.026c madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam
7.057.027a jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam
7.057.027c krodhena mahatāviṣṭo vyāhartum upacakrame
7.057.028a yasmāt tvaṃ bhojanaṃ rājan mamaitad dātum icchasi
7.057.028c tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ
7.057.029a sa rājā saha patnyā vai praṇipatya muhur muhuḥ
7.057.029c punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā
7.057.030a tac chrutā pārthivendrasya rakṣasā vikṛtaṃ ca tat
7.057.030c punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham
7.057.031a mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ
7.057.031c naitac chakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam
7.057.032a kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati
7.057.032c matprasādāc ca rājendra atītaṃ na smariṣyasi
7.057.033a evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ
7.057.033c pratilebhe punā rājyaṃ prajāś caivānvapālayat
7.057.034a tasya kalmāṣapādasya yajñasyāyatanaṃ śubham
7.057.034c āśramasya samīpe 'smin yasmin pṛcchasi rāghava
7.057.035a tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇam
7.057.035c viveśa parṇaśālāyāṃ maharṣim abhivādya ca
7.058.001a yām eva rātriṃ śatrughna parṇaśālāṃ samāviśat
7.058.001c tām eva rātriṃ sītāpi prasūtā dārakadvayam
7.058.002a tato 'rdharātrasamaye bālakā munidārakāḥ
7.058.002c vālmīkeḥ priyam ācakhyuḥ sītāyāḥ prasavaṃ śubham
7.058.002e tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm
7.058.003a teṣāṃ tad vacanaṃ śrutvā munir harṣam upāgamat
7.058.003c bhūtaghnīṃ cākarot tābhyā rakṣāṃ rakṣovināśinīm
7.058.004a kuśamuṣṭim upādāya lavaṃ caiva tu sa dvijaḥ
7.058.004c vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm
7.058.005a yas tayoḥ pūrvajo jātaḥ sa kuśair mantrasaṃskṛtaiḥ
7.058.005c nirmārjanīyas tu bhavet kuśa ity asya nāmataḥ
7.058.006a yaś cāparo bhavet tābhyāṃ lavena susamāhitaḥ
7.058.006c nirmārjanīyo vṛddhābhir lavaś ceti sa nāmataḥ
7.058.007a evaṃ kuśalavau nāmnā tāv ubhau yamajātakau
7.058.007c matkṛtabhyāṃ ca namābhyāṃ khyātiyuktau bhaviṣyataḥ
7.058.008a te rakṣāṃ jagṛhus tāṃ ca munihastāt samāhitāḥ
7.058.008c akurvaṃś ca tato rakṣāṃ tayor vigatakalmaṣāḥ
7.058.009a tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca
7.058.009c saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau
7.058.010a ardharātre tu śatrughnaḥ śuśrāva sumahat priyam
7.058.010c parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt
7.058.011a tatha tasya prahṛṣṭasya śatrughnasya mahātmanaḥ
7.058.011c vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā
7.058.012a prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam
7.058.012c muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ
7.058.013a sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi
7.058.013c ṛṣīṇāṃ puṇyakīrtīnām āśrame vāsam abhyayāt
7.058.014a sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ
7.058.014c kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ
7.059.001a atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam
7.059.001c papraccha cyavanaṃ vipraṃ lavaṇasya balābalam
7.059.002a śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ
7.059.002c anena śūlamukhena dvandvayuddham upāgatāḥ
7.059.003a tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ
7.059.003c pratyuvāca mahātejāś cyavano raghunandanam
7.059.004a asaṃkhyeyāni karmāṇi yāny asya puruṣarṣabha
7.059.004c ikṣvākuvaṃśaprabhave yad vṛttaṃ tac chṛṇuṣva me
7.059.005a ayodhyāyāṃ purā rājā yuvanāśvasuto balī
7.059.005c māndhatā iti vikhyātas triṣu lokeṣu vīryavān
7.059.006a sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ
7.059.006c suralokam atho jetum udyogam akaron nṛpaḥ
7.059.007a indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām
7.059.007c māndhātari kṛtodyoge devalokajigīṣayā
7.059.008a ardhāsanena śakrasya rājyārdhena ca pārthivaḥ
7.059.008c vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata
7.059.009a tasya pāpam abhiprāyaṃ viditvā pākaśāsanaḥ
7.059.009c sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam
7.059.010a rājā tvaṃ mānuṣaṃ loke na tāvat puruṣarṣabha
7.059.010c akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi
7.059.011a yadi vīra samagrā te medinī nikhilā vaśe
7.059.011c devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ
7.059.012a indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt
7.059.012c kva me śakrapratihataṃ śāsanaṃ pṛthivītale
7.059.013a tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ
7.059.013c madhuputro madhuvane nājñāṃ te kurute 'nagha
7.059.014a tac chrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam
7.059.014c vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha
7.059.015a āmantrya tu sahasrākṣaṃ hriyā kiṃ cid avāṅmukhaḥ
7.059.015c punar evāgamac chrīmān imaṃ lokaṃ nareśvaraḥ
7.059.016a sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ
7.059.016c ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ
7.059.017a sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ
7.059.017c dūtaṃ saṃpreṣayām āsa sakāśaṃ lavaṇasya saḥ
7.059.018a sa gatvā vipriyāṇy āha bahūni madhunaḥ sutam
7.059.018c vadantam evaṃ taṃ dūtaṃ bhakṣayām āsa rākṣasaḥ
7.059.019a cirāyamāṇe dūte tu rājā krodhasamanvitaḥ
7.059.019c ardayām āsa tad rakṣaḥ śaravṛṣṭyā samantataḥ
7.059.020a tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā
7.059.020c vadhāya sānubandhasya mumocāyudham uttamam
7.059.021a tac chūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam
7.059.021c bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam
7.059.022a evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ
7.059.022c śūlasya ca balaṃ vīra aprameyam anuttamam
7.059.023a śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ
7.059.023c agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayas tava
7.060.001a kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham
7.060.001c vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ
7.060.002a tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ
7.060.002c nirgatas tu purād vīro bhakṣāhārapracoditaḥ
7.060.003a etasminn antare śūraḥ śatrughno yamunāṃ nadīm
7.060.003c tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata
7.060.004a tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ
7.060.004c āgacchad bahusahasraṃ prāṇinām udvahan bharam
7.060.005a tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham
7.060.005c tam uvāca tato rakṣaḥ kim anena kariṣyasi
7.060.006a īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama
7.060.006c bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim
7.060.007a āhāraś cāpy asaṃpūrṇo mamāyaṃ puruṣādhama
7.060.007c svayaṃ praviṣṭo nu mukhaṃ katham āsādya durmate
7.060.008a tasyaivaṃ bhāṣamāṇasya hasataś ca muhur muhuḥ
7.060.008c śatrughno vīryasaṃpanno roṣād aśrūṇy avartayat
7.060.009a tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ
7.060.009c tejomayā marīcyas tu sarvagātrair viniṣpatan
7.060.010a uvāca ca susaṃkruddhaḥ śatrughnas taṃ niśācaram
7.060.010c yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha
7.060.011a putro daśarathasyāhaṃ bhrātā rāmasya dhīmataḥ
7.060.011c śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ
7.060.012a tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām
7.060.012c śatrus tvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi
7.060.013a tasmiṃs tathā bruvāṇe tu rākṣasaḥ prahasann iva
7.060.013c pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate
7.060.014a mama mātṛṣvasur bhrātā rāvaṇo nāma rākṣasaḥ
7.060.014c hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama
7.060.015a tac ca sarvaṃ mayā kṣāntaṃ rāvaṇasyā kulakṣayam
7.060.015c avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ
7.060.016a na hatāś ca hi me sarve paribhūtās tṛṇaṃ yathā
7.060.016c bhūtaś caiva bhaviṣyāś ca yūyaṃ ca puruṣādhamāḥ
7.060.017a tasya te yuddhakāmasyā yuddhaṃ dāsyāmi durmate
7.060.017c īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham
7.060.018a tam uvācātha śatrughna kva me jīvan gamiṣyasi
7.060.018c durbalo 'py āgataḥ śatrur na moktavyaḥ kṛtātmanā
7.060.019a yo hi viklavayā buddhyā prasaraṃ śatrave dadau
7.060.019c sa hato mandabuddhitvād yathā kāpuruṣas tathā
7.061.001a tac chrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ
7.061.001c krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt
7.061.002a pāṇau pāṇiṃ viniṣpiṣya dantān kaṭakaṭāyya ca
7.061.002c lavaṇo raghuśārdūlam āhvayām āsa cāsakṛt
7.061.003a taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam
7.061.003c śatrughno deva śatrughna idaṃ vacanam abravīt
7.061.004a śatrughno na tadā jāto yadānye nirjitās tvayā
7.061.004c tad adya bāṇābhihato vraja taṃ yamasādanam
7.061.005a ṛṣayo 'py adya pāpātman mayā tvāṃ nihataṃ raṇe
7.061.005c paśyantu viprā vidvāṃsas tridaśā iva rāvaṇam
7.061.006a tvayi madbāṇanirdagdhe patite 'dya niśācara
7.061.006c puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati
7.061.007a adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ
7.061.007c pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ
7.061.008a evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ
7.061.008c śatrughnorasi cikṣepa taṃ śūraḥ śatadhācchinat
7.061.009a tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu
7.061.009c pādapān subahūn gṛhya śatrughne vyasṛjad balī
7.061.010a śatrughnaś cāpi tejasvī vṛkṣān āpatato bahūn
7.061.010c tribhiś caturbhir ekaikaṃ ciccheda nataparvabhiḥ
7.061.011a tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasor asi
7.061.011c śatrughno vīryasaṃpanno vivyathe na ca rākṣasaḥ
7.061.012a tataḥ prahasya lavaṇo vṛkṣam utpāṭya līlayā
7.061.012c śirasy abhyahanac chūraṃ srastāṅgaḥ sa mumoha vai
7.061.013a tasmin nipatite vīre hāhākāro mahān abhūt
7.061.013c ṛṣīṇāṃ deva saṃghānāṃ gandharvāpsarasām api
7.061.014a tam avajñāya tu hataṃ śatrughnaṃ bhuvi pātitam
7.061.014c rakṣo labdhāntaram api na viveśa svam ālayam
7.061.015a nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam
7.061.015c tato hata iti jñātvā tān bhakṣān samudāvahat
7.061.016a muhūrtāl labdhasaṃjñas tu punas tasthau dhṛtāyudhaḥ
7.061.016c śatrughno rākṣasadvāri ṛṣibhiḥ saṃprapūjitaḥ
7.061.017a tato divyam amoghaṃ taṃ jagrāha śaram uttamam
7.061.017c jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa
7.061.018a vajrānanaṃ vajravegaṃ merumandara gauravam
7.061.018c nataṃ parvasu sarveṣu saṃyugeṣv aparājitam
7.061.019a asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam
7.061.019c dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam
7.061.020a taṃ dīptam iva kālāgniṃ yugānte samupasthite
7.061.020c dṛṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman
7.061.021a sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam
7.061.021c jagad dhi sarvam asvasthaṃ pitāmaham upasthitam
7.061.022a ūcuś ca devadeveśaṃ varadaṃ prapitāmaham
7.061.022c kaccil lokakṣayo deva prāpto vā yugasaṃkayaḥ
7.061.023a nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha
7.061.023c devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho
7.061.024a teṣāṃ tad vacanaṃ śrutvā brahmā lokapitāmanaḥ
7.061.024c bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ
7.061.025a vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ
7.061.025c tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ
7.061.026a eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ
7.061.026c śaras tejomayo vatsā yena vai bhayam āgatam
7.061.027a eṣa vai kaiṭabhasyārthe madhunaś ca mahāśaraḥ
7.061.027c sṛṣṭo mahātmanā tena vadhārthaṃ daityayos tayoḥ
7.061.028a evam etaṃ prajānīdhvaṃ viṣṇos tejomayaṃ śaram
7.061.028c eṣā caiva tanuḥ pūrvā viṣṇos tasya mahātmanaḥ
7.061.029a ito gacchatā paśyadhvaṃ vadhyamānaṃ mahātmanā
7.061.029c rāmānujena vīreṇa lavaṇaṃ rākṣasottamam
7.061.030a tasya te devadevasya niśamya madhurāṃ giram
7.061.030c ājagmur yatra yudhyete śatrughnalavaṇāv ubhau
7.061.031a taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam
7.061.031c dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam
7.061.032a ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ
7.061.032c siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ
7.061.033a āhūtaś ca tatas tena śatrughnena mahātmanā
7.061.033c lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ
7.061.034a ākarṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ
7.061.034c sa mumoca mahābāṇaṃ lavaṇasya mahorasi
7.061.034e uras tasya vidāryāśu praviveśa rasātalam
7.061.035a gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ
7.061.035c punar evāgamat tūrṇam ikṣvākukulanandanam
7.061.036a śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ
7.061.036c papāta sahasā bhūmau vajrāhata ivācalaḥ
7.061.037a tac ca divyaṃ mahac chūlaṃ hate lavaṇarākṣase
7.061.037c paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt
7.061.038a ekeṣupātena bhayaṃ nihatya; lokatrayasyāsya raghupravīraḥ
7.061.038c vinirbabhāv udyatacāpabāṇas; tamaḥ praṇudyeva sahasraraśmiḥ
7.062.001a hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ
7.062.001c ūcuḥ sumadhurāṃ vāṇīṃ śatrughnāṃ śatrutāpanam
7.062.002a diṣṭyā te vijayo vatsa diṣṭya lavaṇarākṣasaḥ
7.062.002c hataḥ puruṣaśārdūlavaraṃ varaya rāghava
7.062.003a varadāḥ sma mahābāho sarva eva samāgatāḥ
7.062.003c vijayākāṅkṣiṇas tubhyam amoghaṃ darśanaṃ hi naḥ
7.062.004a devānāṃ bhāṣitaṃ śrutvā śūro mūrdhni kṛtāñjaliḥ
7.062.004c pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān
7.062.005a imāṃ madhupurīṃ ramyāṃ madhurāṃ deva nirmitām
7.062.005c niveśaṃ prapnuyāṃ śīghram eṣa me 'stu varo mataḥ
7.062.006a taṃ devāḥ prītamanaso bāḍham ity eva rāghavam
7.062.006c bhaviṣyati purī ramyā śūrasenā na saṃśayaḥ
7.062.007a te tathoktvā mahātmāno divam āruruhus tadā
7.062.007c śatrughno 'pi mahātejās tāṃ senāṃ samupānayat
7.062.008a sā sena śīghram āgacchac chrutvā śatrughnaśāsanam
7.062.008c niveśanaṃ ca śatrughnaḥ śāsanena samārabhat
7.062.009a sā purī divyasaṃkāśā varṣe dvādaśame śubhā
7.062.009c niviṣṭā śūrasenānāṃ viṣayaś cākutobhayaḥ
7.062.010a kṣetrāṇi sasya yuktāni kāle varṣati vāsavaḥ
7.062.010c arogā vīrapuruṣā śatrughnabhujapālitā
7.062.011a ardhacandrapratīkāśā yamunātīraśobhitā
7.062.011c śobhitā gṛhamukhyaiś ca śobhitā catvarāpaṇaiḥ
7.062.012a yac ca tena mahac chūnyaṃ lavaṇena kṛtaṃ purā
7.062.012c śobhayām āsa tad vīro nānāpaṇyasamṛddhibhiḥ
7.062.013a tāṃ samṛddhāṃ samṛddhārthaḥ śatrughno bharatānujaḥ
7.062.013c nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat
7.062.014a tasya buddhiḥ samutpannā niveśya madhurāṃ purīm
7.062.014c rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe
7.063.001a tato dvādaśame varṣe śatrughno rāmapālitām
7.063.001c ayodhyāṃ cakame gantum alpabhṛtyabalānugaḥ
7.063.002a mantriṇo balamukhyāṃś ca nivartya ca purodhasaṃ
7.063.002c jagāma rathamukhyena hayayuktena bhāsvatā
7.063.003a sa gatvā gaṇitān vāsān saptāṣṭau raghunandanaḥ
7.063.003c ayodhyām agamat tūrṇaṃ rāghavotsukadarśanaḥ
7.063.004a sa praviśya purīṃ ramyāṃ śrīmān ikṣvākunandanaḥ
7.063.004c praviveśa mahābāhur yatra rāmo mahādyutiḥ
7.063.005a so 'bhivādya mahātmānaṃ jvalantam iva tejasā
7.063.005c uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam
7.063.006a yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham
7.063.006c hataḥ sa lavaṇaḥ pāpaḥ purī sā ca niveśitā
7.063.007a dvādaśaṃ ca gataṃ varṣaṃ tvāṃ vinā raghunandana
7.063.007c notsaheyam ahaṃ vastuṃ tvayā virahito nṛpa
7.063.008a sa me prasādaṃ kākutstha kuruṣvāmitavikrama
7.063.008c mātṛhīno yathā vatsas tvāṃ vinā pravasāmy aham
7.063.009a evaṃ bruvāṇaṃ śatrughnaṃ pariṣvajyedam abravīt
7.063.009c mā viṣādaṃ kṛthā vīra naitat kṣatriya ceṣṭitam
7.063.010a nāvasīdanti rājāno vipravāseṣu rāghava
7.063.010c prajāś ca paripālyā hi kṣatradharmeṇa rāghava
7.063.011a kāle kāle ca māṃ vīra ayodhyām avalokitum
7.063.011c āgaccha tvaṃ naraśreṣṭha gantāsi ca puraṃ tava
7.063.012a mamāpi tvaṃ sudayitaḥ prāṇair api na saṃśayaḥ
7.063.012c avaśyaṃ karaṇīyaṃ ca rājyasya paripālanam
7.063.013a tasmāt tvaṃ vasa kākutstha pañcarātraṃ mayā saha
7.063.013c ūrdhvaṃ gantāsi madhurāṃ sabhṛtyabalavāhanaḥ
7.063.014a rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam
7.063.014c śatrughno dīnayā vācā bāḍham ity eva cābravīt
7.063.015a sa pañcarātraṃ kākutstho rāghavasya yathājñayā
7.063.015c uṣya tatra maheṣvāso gamanāyopacakrame
7.063.016a āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam
7.063.016c bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat
7.063.017a dūraṃ tābhyām anugato lakṣmaṇena mahātmanā
7.063.017c bharatena ca śatrughno jagāmāśu purīṃ tadā
7.064.001a prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ
7.064.001c pramumoda sukhī rājyaṃ dharmeṇa paripālayan
7.064.002a tataḥ katipayāhaḥsu vṛddho jānapado dvijaḥ
7.064.002c śavaṃ bālam upādāya rājadvāram upāgamat
7.064.003a rudan bahuvidhā vācaḥ snehākṣarasamanvitāḥ
7.064.003c asakṛt putraputreti vākyam etad uvāca ha
7.064.004a kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam
7.064.004c yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam
7.064.005a aprāptayauvanaṃ bālaṃ pañcavarṣasamanvitam
7.064.005c akāle kālam āpannaṃ duḥkhāya mama putraka
7.064.006a alpair ahobhir nidhanaṃ gamiṣyāmi na saṃśayaḥ
7.064.006c ahaṃ ca jananī caiva tava śokena putraka
7.064.007a na smarāmy anṛtaṃ hy uktaṃ na ca hiṃsāṃ smarāmy aham
7.064.007c kena me duṣkṛtenādya bāla eva mamātmajaḥ
7.064.007e akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam
7.064.008a nedṛśaṃ dṛṣṭapūrvaṃ me śrutaṃ vā ghoradarśanam
7.064.008c mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā
7.064.009a rāmasya duṣkṛtaṃ kiṃ cin mahad asti na saṃśayaḥ
7.064.009c tvaṃ rājañ jīvayasvainaṃ bālaṃ mṛtyuvaśaṃ gatam
7.064.010a bhrātṛbhiḥ sahito rājan dīrgham āyur avāpnuhi
7.064.010c uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala
7.064.011a saṃpraty anātho viṣaya ikṣvākūṇāṃ mahātmanām
7.064.011c rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam
7.064.012a rājadoṣair vipadyante prajā hy avidhipālitāḥ
7.064.012c asadvṛtte tu nṛpatāv akāle mriyate janaḥ
7.064.013a yadā pureṣv ayuktāni janā janapadeśu ca
7.064.013c kurvate na ca rakṣāsti tadākālakṛtaṃ bhayam
7.064.014a savyaktaṃ rājadoṣo 'yaṃ bhaviṣyati na saṃśayaḥ
7.064.014c pure janapade vāpi tadā bālavadho hy ayam
7.064.015a evaṃ bahuvidhair vākyair nindayāno muhur muhuḥ
7.064.015c rājānaṃ duḥkhasaṃtaptaḥ sutaṃ tam upagūhati
7.065.001a tathā tu karuṇaṃ tasya dvijasya paridevitam
7.065.001c śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam
7.065.002a sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat
7.065.002c vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃś ca sahanaigamān
7.065.003a tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ
7.065.003c rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan
7.065.004a mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ
7.065.004c kātyāyano 'tha jābālir gautamo nāradas tathā
7.065.005a ete dvijarṣabhāḥ sarve āganeṣūpaveśitāḥ
7.065.005c mantriṇo naigamāś caiva yathārham anukūlataḥ
7.065.006a teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām
7.065.006c raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi
7.065.007a tasya tadvacanaṃ śrutvā rājño dīnasya nāradaḥ
7.065.007c pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam
7.065.008a śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ
7.065.008c śrutvā kartavyatāṃ vīra kuruṣva raghunandana
7.065.009a purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ
7.065.009c abrāhmaṇas tadā rājan na tapasvī kathaṃ cana
7.065.010a tasmin yuge prajvalite brahmabhūte anāvṛte
7.065.010c amṛtyavas tadā sarve jajñire dīrghadarśinaḥ
7.065.011a tatas tretāyugaṃ nāma mānavānāṃ vapuṣmatām
7.065.011c kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ
7.065.012a vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani
7.065.012c mānavā ye mahātmānas tasmiṃs tretāyuge yuge
7.065.013a brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat
7.065.013c yugayor ubhayor āsīt samavīryasamanvitam
7.065.014a apaśyantas tu te sarve viśeṣam adhikaṃ tataḥ
7.065.014c sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ
7.065.015a adharmaḥ pādam ekaṃ tu pātayat pṛthivītale
7.065.015c adharmeṇa hi saṃyuktās tena mandābhavan dvijāḥ
7.065.016a tataḥ prāduṣkṛtaṃ pūrvam āyuṣaḥ pariniṣṭhitam
7.065.016c śubhāny evācaraṃl lokāḥ satyadharmaparāyaṇāḥ
7.065.017a tretāyuge tv avartanta brāhmaṇāḥ kṣatriyaś ca ye
7.065.017c tapo 'tapyanta te sarve śuśrūṣām apare janāḥ
7.065.018a sa dharmaḥ paramas teṣāṃ vaiśyaśūdram athāgamat
7.065.018c pūjāṃ ca sarvavarṇānāṃ śūdrāś cakrur viśeṣataḥ
7.065.019a tataḥ pādam adharmasya dvitīyam avatārayat
7.065.019c tato dvāparasaṃkhyā sā yugasya samajāyata
7.065.020a tasmin dvāparasaṃkhye tu vartamāne yugakṣaye
7.065.020c adharmaś cānṛtaṃ caiva vavṛdhe puruṣarṣabha
7.065.021a tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat
7.065.021c na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha
7.065.022a hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ
7.065.022c bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge
7.065.023a adharmaḥ paramo rāma dvāpare śūdradhāritaḥ
7.065.023c sa vai viṣayaparyante tava rājan mahātapāḥ
7.065.023e śūdras tapyati durbuddhis tena bālavadho hy ayam
7.065.024a yo hy adharmam akāryaṃ vā viṣaye pārthivasya hi
7.065.024c karoti rājaśārdūla pure vā durmatir naraḥ
7.065.024e kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ
7.065.025a sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam
7.065.025c duṣkṛtaṃ yatra paśyethās tatra yatnaṃ samācara
7.065.026a evaṃ te dharmavṛddhiś ca nṛṇāṃ cāyurvivardhanam
7.065.026c bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam
7.066.001a nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā
7.066.001c praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt
7.066.002a gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa
7.066.002c bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya
7.066.003a gandhaiś ca paramodārais tailaiś ca susugandhibhiḥ
7.066.003c yathā na kṣīyate bālas tathā saumya vidhīyatām
7.066.004a yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ
7.066.004c vipattiḥ paribhedo vā bhaven na ca tathā kuru
7.066.005a tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam
7.066.005c manasā puṣpakaṃ dadhyāv āgaccheti mahāyaśāḥ
7.066.006a iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ
7.066.006c ājagāma muhūrtena saṃpīpaṃ rāghavasya vai
7.066.007a so 'bravīt praṇato bhūtvā ayam asmi narādhipa
7.066.007c vaśyas tava mahābāho kiṃkaraḥ samupasthitaḥ
7.066.008a bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ
7.066.008c abhivādya maharṣīs tān vimānaṃ so 'dhyarohata
7.066.009a dhanur gṛhītvā tūṇīṃ ca khagdaṃ ca ruciraprabham
7.066.009c nikṣipya nagare vīrau saumitribharatāv ubhau
7.066.010a prāyāt pratīcīṃ sa marūn vicinvaṃś ca samantataḥ
7.066.010c uttarām agamac chrīmān diśaṃ himavadāvṛtam
7.066.011a apaśyamānas tatrāpi svalpam apy atha duṣkṛtam
7.066.011c pūrvām api diśaṃ sarvām athāpaśyan narādhipaḥ
7.066.012a dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ
7.066.012c śaivalasyottare pārśve dadarśa sumahat saraḥ
7.066.013a tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ
7.066.013c dadarśa rāghavaḥ śrīmāṃl lambamānam adho mukham
7.066.014a athainaṃ samupāgamya tapyantaṃ tapa uttamam
7.066.014c uvāca rāghavo vākyaṃ dhanyas tvam asi suvrata
7.066.015a kasyāṃ yonyāṃ tapovṛddhavartase dṛḍhavikrama
7.066.015c kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hy aham
7.066.016a manīṣitas te ko nv arthaḥ svargalābho varāśrayaḥ
7.066.016c yam aśritya tapas taptaṃ śrotum icchāmi tāpasa
7.066.017a brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ
7.066.017c vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me
7.067.001a tasya tadvacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ
7.067.001c avākśirās tathābhūto vākyam etad uvāca ha
7.067.002a śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ
7.067.002c devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ
7.067.003a na mithyāhaṃ vade rājan devalokajigīṣayā
7.067.003c śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ
7.067.004a bhāṣatas tasya śūdrasya khaḍgaṃ suruciraprabham
7.067.004c niṣkṛṣya kośād vimalaṃ śiraś ciccheda rāghavaḥ
7.067.005a tasmin muhūrte bālo 'sau jīvena samayujyata
7.067.006a tato 'gastyāśramapadaṃ rāmaḥ kamalalocanaḥ
7.067.006c sa gatvā vinayenaiva taṃ natvā mumude sukhī
7.067.007a so 'bhivādya mahātmānaṃ jvalantam iva tejasā
7.067.007c ātithyaṃ paramaṃ prāpya niṣasāda narādhipaḥ
7.067.008a tam uvāca mahātejāḥ kumbhayonir mahātapāḥ
7.067.008c svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava
7.067.009a tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ
7.067.009c atithiḥ pūjanīyaś ca māma rājan hṛdi sthitaḥ
7.067.010a surā hi kathayanti tvām āgataṃ śūdraghātinam
7.067.010c brāhmaṇasya tu dharmeṇa tvayā jīvāpitaḥ sutaḥ
7.067.011a uṣyatāṃ ceha rajanīṃ sakāśe mama rāghava
7.067.011c prabhāte puṣpakeṇa tvaṃ gantā svapuram eva hi
7.067.012a idaṃ cābharaṇaṃ saumya nirmitaṃ viśvakarmaṇā
7.067.012c divyaṃ divyena vapuṣā dīpyamānaṃ svatejasā
7.067.012e pratigṛhṇīṣva kākutstha matpriyaṃ kuru rāghava
7.067.013a dattasya hi punar dānaṃ sumahat phalam ucyate
7.067.013c tasmāt pradāsye vidhivat tat pratīccha nararṣabha
7.067.014a tad rāmaḥ pratijagrāha munes tasya mahātmanaḥ
7.067.014c divyam ābharaṇaṃ citraṃ pradīptam iva bhāskaram
7.067.015a pratigṛhya tato rāmas tad ābharaṇam uttamam
7.067.015c āgamaṃ tasya divyasya praṣṭum evopacakrame
7.067.016a atyadbhutam idaṃ brahman vapuṣā yuktam uttamam
7.067.016c kathaṃ bhagavatā prāptaṃ kuto vā kena vāhṛtam
7.067.017a kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ
7.067.017c āścaryāṇāṃ bahūnāṃ hi nidhiḥ paramako bhavān
7.067.018a evaṃ bruvati kākutsthe munir vākyam athābravīt
7.067.018c śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate
7.068.001a purā tretāyuge hy āsīd araṇyaṃ bahuvistaram
7.068.001c samantād yojanaśataṃ nirmṛgaṃ pakṣivarjitam
7.068.002a tasmin nirmānuṣe 'raṇye kurvāṇas tapa uttamam
7.068.002c aham ākramituṃ śaumya tad araṇyam upāgamam
7.068.003a tasya rūpam araṇyasya nirdeṣṭuṃ na śaśāka ha
7.068.003c phalamūlaiḥ sukhāsvādair bahurūpaiś ca pādapaiḥ
7.068.004a tasyāraṇyasya madhye tu saro yojanam āyatam
7.068.004c padmotpalasamākīrṇaṃ samatikrāntaśaivalam
7.068.005a tad āścaryam ivātyarthaṃ sukhāsvādam anuttamam
7.068.005c arajaskaṃ tathākṣobhyaṃ śrīmatpakṣigaṇāyutam
7.068.006a tasmin saraḥsamīpe tu mahad adbhutam āśramam
7.068.006c purāṇaṃ puṇyam atyarthaṃ tapasvijanavarjitam
7.068.007a tatrāham avasaṃ rātriṃ naidāghīṃ puruṣarṣabha
7.068.007c prabhāte kālyam utthāya saras tad upacakrame
7.068.008a athāpaśyaṃḥ śavaṃ tatra supuṣṭam ajaraṃ kva cit
7.068.008c tiṣṭhantaṃ parayā lakṣmyā tasmiṃs toyāśaye nṛpa
7.068.009a tam arthaṃ cintayāno 'haṃ muhūrtaṃ tatra rāghava
7.068.009c viṣṭhito 'smi sarastīre kiṃ nv idaṃ syād iti prabho
7.068.010a athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam
7.068.010c vimānaṃ paramodāraṃ haṃsayuktaṃ manojavam
7.068.011a atyarthaṃ svargiṇaṃ tatra vimāne raghunandana
7.068.011c upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam
7.068.011e gānti geyāni ramyāṇi vādayanti tathāparāḥ
7.068.012a paśyato me tadā rāma vimānād avaruhya ca
7.068.012c taṃ śavaṃ bhakṣayām āsa sa svargī raghunandana
7.068.013a tato bhuktvā yathākāmaṃ māṃsaṃ bahu ca suṣṭhu ca
7.068.013c avatīrya saraḥ svargī saṃspraṣṭum upacakrame
7.068.014a upaspṛśya yathānyāyaṃ sa svargī puruṣarṣabha
7.068.014c āroḍhum upacakrāma vimānavaram uttamam
7.068.015a tam ahaṃ devasaṃkāśam ārohantam udīkṣya vai
7.068.015c athāham abruvaṃ vākyaṃ tam eva puruṣarṣabha
7.068.016a ko bhavān devasaṃkāśa āhāraś ca vigarhitaḥ
7.068.016c tvayāyaṃ bhujyate saumya kiṃ karthaṃ vaktum arhasi
7.068.017a āścaryam īdṛśo bhāvo bhāsvaro devasaṃmataḥ
7.068.017c āhāro garhitaḥ saumya śrotum icchāmi tattvataḥ
7.069.001a bhuktvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram
7.069.001c prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana
7.069.002a śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ
7.069.002c duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija
7.069.003a purā vaidarbhako rājā pitā mama mahāyaśāḥ
7.069.003c sudeva iti vikhyātas triṣu lokeṣu vīryavān
7.069.004a tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata
7.069.004c ahaṃ śveta iti khyāto yavīyān suratho 'bhavat
7.069.005a tataḥ pitari svaryāte paurā mām abhyaṣecayan
7.069.005c tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ
7.069.006a evaṃ varṣasahasrāṇi samatītāni suvrata
7.069.006c rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ
7.069.007a so 'haṃ nimitte kasmiṃś cid vijñātāyur dvijottama
7.069.007c kāladharmaṃ hṛdi nyasya tato vanam upāgamam
7.069.008a so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam
7.069.008c tapaś cartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe
7.069.009a bhrātaraṃ surathaṃ rājye abhiṣicya narādhipam
7.069.009c idaṃ saraḥ samāsādya tapas taptaṃ mayā ciram
7.069.010a so 'haṃ varṣasahasrāṇi tapas trīṇi mahāmune
7.069.010c taptvā suduṣkaraṃ prāpto brahmalokam anuttamam
7.069.011a tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama
7.069.011c bādhete paramodāra tato 'haṃ vyathitendriyaḥ
7.069.012a gatvā tribhuvaṇaśreṣṭhaṃ pitāmaham uvāca ha
7.069.012c bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ
7.069.013a kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat
7.069.013c āhāraḥ kaś ca me deva tan me brūhi pitāmaha
7.069.014a pitāmahas tu mām āha tavāhāraḥ sudevaja
7.069.014c svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ
7.069.015a svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam
7.069.015c anuptaṃ rohate śveta na kadā cin mahāmate
7.069.016a dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite
7.069.016c tena svargagato vatsa bādhyase kṣutpipāsayā
7.069.017a sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam
7.069.017c bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati
7.069.018a yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ
7.069.018c ākramiṣyati durdharṣas tadā kṛcchād vimokṣyase
7.069.019a sa hi tārayituṃ saumya śaktaḥ suragaṇān api
7.069.019c kiṃ punas tvāṃ mahābāho kṣutpipāsāvaśaṃ gatam
7.069.020a so 'haṃ bhagavataḥ śrutvā devadevasya niścayam
7.069.020c āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama
7.069.021a bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā
7.069.021c kṣayaṃ nābhyeti brahmarṣe tṛptiś cāpi mamottamā
7.069.022a tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya
7.069.022c anyeṣām agatir hy atra kumbhayonim ṛte dvijam
7.069.023a idam ābharaṇaṃ saumya tāraṇārthaṃ dvijottama
7.069.023c pratigṛhṇīṣva brahmarṣe prasādaṃ kartum arhasi
7.069.024a tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam
7.069.024c tāraṇāyopajagrāha tad ābharaṇam uttamam
7.069.025a mayā pratigṛhīte tu tasminn ābharaṇe śubhe
7.069.025c mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha
7.069.026a pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā
7.069.026c tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ
7.069.027a tenedaṃ śakratulyena divyam ābharaṇaṃ mama
7.069.027c tasmin nimitte kākutstha dattam adbhutadarśanam
7.070.001a tad adbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ
7.070.001c gauravād vismayāc caiva bhūyaḥ praṣṭuṃ pracakrame
7.070.002a bhagavaṃs tad vanaṃ ghoraṃ tapas tapyati yatra saḥ
7.070.002c śveto vaidarbhako rājā kathaṃ tad amṛgadvijam
7.070.003a niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam
7.070.003c tapaś cartuṃ praviṣṭaḥ sa śrotum icchāmi tattvataḥ
7.070.004a rāmasya bhāṣitaṃ śrutvā kautūhalasamanvitam
7.070.004c vākyaṃ paramatejasvī vaktum evopacakrame
7.070.005a purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ
7.070.005c tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ
7.070.006a taṃ putraṃ pūrvake rājye nikṣipya bhuvi durjayam
7.070.006c pṛthivyāṃ rājavaṃśānāṃ bhava kartety uvāca ha
7.070.007a tatheti ca pratijñātaṃ pituḥ putreṇa rāghava
7.070.007c tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha
7.070.008a prīto 'smi paramodārakartā cāsi na saṃśayaḥ
7.070.008c daṇḍena ca prajā rakṣa mā ca daṇḍam akāraṇe
7.070.009a aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai
7.070.009c sa daṇḍo vidhivan muktaḥ svargaṃ nayati pārthivam
7.070.010a tasmād daṇḍe mahābāho yatnavān bhava putraka
7.070.010c dharmo hi paramo loke kurvatas te bhaviṣyati
7.070.011a iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā
7.070.011c jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam
7.070.012a prayāte tridive tasminn ikṣvākur amitaprabhaḥ
7.070.012c janayiṣye kathaṃ putrān iti cintāparo 'bhavat
7.070.013a karmabhir bahurūpaiś ca tais tair manusutaḥ sutān
7.070.013c janayām āsa dharmātmā śataṃ devasutopamān
7.070.014a teṣām avarajas tāta sarveṣāṃ raghunandana
7.070.014c mūḍhaś cākṛtividyaś ca na śuśrūṣati pūrvajān
7.070.015a nāma tasya ca daṇḍeti pitā cakre 'lpatejasaḥ
7.070.015c avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati
7.070.016a sa paśyamānas taṃ doṣaṃ ghoraṃ putrasya rāghava
7.070.016c vindhyaśaivalayor madhye rājyaṃ prādād ariṃdama
7.070.017a sa daṇḍas tatra rājābhūd ramye parvatarodhasi
7.070.017c puraṃ cāpratimaṃ rāma nyaveśayad anuttamam
7.070.018a purasya cākaron nāma madhumantam iti prabho
7.070.018c purohitaṃ cośanasaṃ varayām āsa suvratam
7.070.019a evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ
7.070.019c prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi
7.071.001a etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ
7.071.001c asyām evāparaṃ vākyaṃ kathāyām upacakrame
7.071.002a tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam
7.071.002c akarot tatra mandātmā rājyaṃ nihatakaṇṭakam
7.071.003a atha kāle tu kasmiṃś cid rājā bhārgavam āśramam
7.071.003c ramaṇīyam upākrāmac caitre māsi manorame
7.071.004a tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi
7.071.004c vicarantīṃ vanoddeśe daṇḍo 'paśyad anuttamām
7.071.005a sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ
7.071.005c abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt
7.071.006a kutas tvam asi suśroṇi kasya vāsi sutā śubhe
7.071.006c pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame
7.071.007a tasya tv evaṃ bruvāṇasya mohonmattasya kāminaḥ
7.071.007c bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam
7.071.008a bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ
7.071.008c arajāṃ nāma rājendra jyeṣṭhām āśramavāsinīm
7.071.009a guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ
7.071.009c vyasanaṃ sumahat kruddhaḥ sa te dadyān mahātapāḥ
7.071.010a yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā
7.071.010c varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim
7.071.011a anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam
7.071.011c krodhena hi pitā me 'sau trailokyam api nirdahet
7.071.012a evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ
7.071.012c pratyuvāca madonmattaḥ śirasy ādhāya so 'ñjalim
7.071.013a prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi
7.071.013c tvatkṛte hi mama prāṇā vidīryante śubhānane
7.071.014a tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam
7.071.014c bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam
7.071.015a evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī
7.071.015c visphurantīṃ yathākāmaṃ maithunāyopacakrame
7.071.016a tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam
7.071.016c nagaraṃ prayayau cāśu madhumantam anuttamam
7.071.017a arajāpi rudantī sā āśramasyāvidūrataḥ
7.071.017c pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham
7.072.001a sa muhūrtād upaśrutya devarṣir amitaprabhaḥ
7.072.001c svam āśramaṃ śiṣya vṛtaḥ kṣudhārtaḥ saṃnyavartata
7.072.002a so 'paśyad arajāṃ dīnāṃ rajasā samabhiplutām
7.072.002c jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm
7.072.003a tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ
7.072.003c nirdahann iva lokāṃs trīñ śiṣyāṃś cedam uvāca ha
7.072.004a paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ
7.072.004c vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva
7.072.005a kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ
7.072.005c yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati
7.072.006a yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam
7.072.006c tasmāt prāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ
7.072.007a saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ
7.072.007c pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ
7.072.008a samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ
7.072.008c dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ
7.072.009a sarvasattvāni yānīha sthāvarāṇi carāṇi ca
7.072.009c mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ
7.072.010a daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ
7.072.010c pāṃsubhuta ivālakṣyaḥ saptarātrād bhaviṣyati
7.072.011a ity uktvā krodhasaṃtapas tam āśramanivāsinam
7.072.011c janaṃ janapadānteṣu sthīyatām iti cābravīt
7.072.012a śrutvā tūśasano vākyaṃ sa āśramāvasatho janaḥ
7.072.012c niṣkrānto viṣayāt tasya sthānaṃ cakre 'tha bāhyataḥ
7.072.013a sa tathoktvā munijanam arajām idam abravīt
7.072.013c ihaiva vasa durmedhe āśrame susamāhitā
7.072.014a idaṃ yojanaparyantaṃ saraḥ suruciraprabham
7.072.014c araje vijvarā bhuṅkṣva kālaś cātra pratīkṣyatām
7.072.015a tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām
7.072.015c avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā
7.072.016a ity uktvā bhārgavo vāsam anyatra samupākramat
7.072.016c saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā
7.072.017a tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu
7.072.017c śapto brahmarṣiṇā tena purā vaidharmake kṛte
7.072.018a tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate
7.072.018c tapasvinaḥ sthitā yatra janasthānam atho 'bhavat
7.072.019a etat te sarvam ākhyātaṃ yan māṃ pṛcchasi rāghava
7.072.019c saṃdhyām upāsituṃ vīra samayo hy ativartate
7.072.020a ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ
7.072.020c kṛtodako naravyāghra ādityaṃ paryupāsate
7.072.021a sa tair ṛṣibhir abhyastaḥ sahitair brahmasattamaiḥ
7.072.021c ravir astaṃ gato rāma gacchodakam upaspṛśa
7.073.001a ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum
7.073.001c upākrāmat saraḥ puṇyam apsarobhir niṣevitam
7.073.002a tatrodakam upaspṛṣśya saṃdhyām anvāsya paścimām
7.073.002c āśramaṃ prāviśad rāmaḥ kumbhayoner mahātmanaḥ
7.073.003a asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ
7.073.003c śākāni ca pavitrāṇi bhojanārtham akalpayat
7.073.004a sa bhuktavān naraśreṣṭhas tad annam amṛtopamam
7.073.004c prītaś ca parituṣṭaś ca tāṃ rātriṃ samupāvasat
7.073.005a prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ
7.073.005c ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ
7.073.006a abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam
7.073.006c āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi
7.073.007a dhanyo 'smy anugṛhīto 'smi darśanena mahātmanaḥ
7.073.007c draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ
7.073.008a tathā vadati kākutsthe vākyam adbhutadarśanam
7.073.008c uvāca paramaprīto dharmanetras tapodhanaḥ
7.073.009a atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram
7.073.009c pāvanaḥ sarvalokānāṃ tvam eva raghunandana
7.073.010a muhūrtam api rāma tvāṃ ye nu paśyanti ke cana
7.073.010c pāvitāḥ svargabhūtās te pūjyante divi daivataiḥ
7.073.011a ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi
7.073.011c hatās te yamadaṇḍena sadyo nirayagāminaḥ
7.073.012a gaccha cāriṣṭam avyagraḥ panthānam akutobhayam
7.073.012c praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān
7.073.013a evam uktas tu muninā prāñjaliḥ prpagraho nṛpaḥ
7.073.013c abhyavādayata prājñas tam ṛṣiṃ puṇyaśīlinam
7.073.014a abhivādya muniśreṣṭhaṃ tāṃś ca sarvāṃs tapodhanān
7.073.014c adhyārohat tad avyagraḥ puṣpakaṃ hemabhūṣitam
7.073.015a taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ
7.073.015c apūjayan mahendrābhaṃ sahasrākṣam ivāmarāḥ
7.073.016a svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite
7.073.016c śaśī meghasamīpastho yathā jaladharāgame
7.073.017a tato 'rdhadivase prāpte pūjyamānas tatas tataḥ
7.073.017c ayodhyāṃ prāpya kākutstho vimānād avarohata
7.073.018a tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam
7.073.018c kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ
7.073.019a lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau
7.073.019c mamāgamanam ākhyāya śabdāpaya ca māṃ ciram
7.074.001a tac chrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ
7.074.001c dvāḥsthaḥ kumārāv āhūya rāghavāya nyavedayat
7.074.002a dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau
7.074.002c pariṣvajya tato rāmo vākyam etad uvāca ha
7.074.003a kṛtaṃ mayā yathātathyaṃ dvijakāryam anuttamam
7.074.003c dharmasetumato bhūyaḥ kartum icchāmi rāghavau
7.074.004a yuvābhyām ātmabhūtābhyāṃ rājasūyam anuttamam
7.074.004c sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ
7.074.005a iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ
7.074.005c suhutena suyajñena varuṇatvam upāgamat
7.074.006a somaś ca rājasūyena iṣṭvā dharmeṇa dharmavit
7.074.006c prāptaś ca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam
7.074.007a asminn ahani yac chreyaś cintyatāṃ tan mayā saha
7.074.007c hitaṃ cāyati yuktaṃ ca prayatau vaktum arhatha
7.074.008a śrutā tu rāghavasyaitad vākyaṃ vākyaviśāradaḥ
7.074.008c bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha
7.074.009a tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā
7.074.009c pratiṣṭhitā mahābāho yaśaś cāmitavikrama
7.074.010a mahīpālāś ca sarve tvāṃ prajāpatim ivāmarāḥ
7.074.010c nirīkṣante mahātmāno lokanāthaṃ yathā vayam
7.074.011a prajāś ca pitṛvad rājan paśyanti tvāṃ mahābala
7.074.011c pṛthivyāṃ gatibhūto 'si prāṇinām api rāghava
7.074.012a sa tvam evaṃvidhaṃ yajñam āhartāsi kathaṃ nṛpa
7.074.012c pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate
7.074.013a pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ
7.074.013c sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ
7.074.014a sa tvaṃ puruṣaśārdūla guṇair atulavikrama
7.074.014c pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate
7.074.015a bharatasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā
7.074.015c praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ
7.074.016a uvāca ca śubhāṃ vāṇīṃ kaikeyyā nandivardhanam
7.074.016c prīto 'smi parituṣṭo 'smi tavādya vacanena hi
7.074.017a idaṃ vacanam aklībaṃ tvayā dharmasamāhitam
7.074.017c vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam
7.074.018a eṣa tasmād abhiprāyād rājasūyāt kratūttamān
7.074.018c nivartayāmi dharmajña tava suvyāhṛtena vai
7.074.019a prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ
7.074.019c tasmāc chṛṇomi te vākyaṃ sādhūktaṃ susamāhitam
7.075.001a tathoktavati rāme tu bharate ca mahātmani
7.075.001c lakṣmaṇo 'pi śubhaṃ vākyam uvāca raghunandanam
7.075.002a aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām
7.075.002c pāvanas tava durdharṣo rocatāṃ kratupuṃgavaḥ
7.075.003a śrūyate hi purāvṛttaṃ vāsave sumahātmani
7.075.003c brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ
7.075.004a purā kila mahābāho devāsurasamāgame
7.075.004c vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ
7.075.005a vistīrṇā yojanaśatam ucchritas triguṇaṃ tataḥ
7.075.005c anurāgeṇa lokāṃs trīn snehāt paśyati sarvataḥ
7.075.006a dharmajñaś ca kṛtajñaś ca buddhyā ca pariniṣṭhitaḥ
7.075.006c śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ
7.075.007a tasmin praśāsati tadā sarvakāmadughā mahī
7.075.007c rasavanti prasūtāni mūlāni ca phalāni ca
7.075.008a akṛṣṭapacyā pṛthivī susaṃpannā mahātmanaḥ
7.075.008c sa rājyaṃ tādṛśaṃ bhuṅkte sphītam adbhutadarśanam
7.075.009a tasya buddhiḥ samutpannā tapaḥ kuryām anuttamam
7.075.009c tapo hi paramaṃ śreyas tapo hi paramaṃ sukham
7.075.010a sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram
7.075.010c tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ
7.075.011a tapas tapyati vṛtre tu vāsavaḥ paramārtavat
7.075.011c viṣṇuṃ samupasaṃkramya vākyam etad uvāca ha
7.075.012a tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ
7.075.012c balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum
7.075.013a yady asau tapa ātiṣṭhed bhūya eva sureśvara
7.075.013c yāval lokā dhariṣyanti tāvad asya vaśānugāḥ
7.075.014a tvaṃ cainaṃ paramodāram upekṣasi mahābala
7.075.014c kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara
7.075.015a yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ
7.075.015c tadā prabhṛti lokānāṃ nāthatvam upalabdhavān
7.075.016a sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ
7.075.016c tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat
7.075.017a ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ
7.075.017c vṛtraghatena mahatā eṣāṃ sāhyaṃ kuruṣva ha
7.075.018a tvayā hi nityaśaḥ sāhyaṃ kṛtam eṣāṃ mahātmanām
7.075.018c asahyam idam anyeṣām agatīnāṃ gatir bhavān
7.076.001a lakṣmaṇasya tu tad vākyaṃ śrutvā śatrunibarhaṇaḥ
7.076.001c vṛtraghātam aśeṣeṇa kathayety āha lakṣmaṇam
7.076.002a rāghaveṇaivam uktas tu sumitrānandavardhanaḥ
7.076.002c bhūya eva kathāṃ divyāṃ kathayām āsa lakṣmaṇaḥ
7.076.003a sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām
7.076.003c viṣṇur devān uvācedaṃ sarvān indrapurogamān
7.076.004a pūrvaṃ sauhṛdabaddho 'smi vṛtrasya sumahātmanaḥ
7.076.004c tena yuṣmat priyārthaṃ vai nāhaṃ hanmi mahāsuram
7.076.005a avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukham uttamam
7.076.005c tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha
7.076.006a tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ
7.076.006c tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ
7.076.007a eko 'ṃśo vāsavaṃ yātu dvitīyo vajram eva tu
7.076.007c tṛtīyo bhūtalaṃ śakras tato vṛtraṃ haniṣyati
7.076.008a tathā bruvati deveśe devā vākyam athābruvan
7.076.008c evam etan na saṃdeho yathā vadasi daityahan
7.076.009a bhadraṃ te 'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ
7.076.009c bhajasva paramodāravāsavaṃ svena tejasā
7.076.010a tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ
7.076.010c tad araṇyam upākrāman yatra vṛtro mahāsuraḥ
7.076.011a te 'paśyaṃs tejasā bhūtaṃ tapantam asurottamam
7.076.011c pibantam iva lokāṃs trīn nirdahantam ivāmbaram
7.076.012a dṛṣṭvaiva cāsuraśreṣṭhaṃ devās trāsam upāgaman
7.076.012c katham enaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ
7.076.013a teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ
7.076.013c vajraṃ pragṛhya bāhubhyāṃ prahiṇod vṛtramūrdhani
7.076.014a kālāgnineva ghoreṇa dīpteneva mahārciṣā
7.076.014c prataptaṃ vṛtraśirasi jagat trāsam upāgamat
7.076.015a asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ
7.076.015c cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ
7.076.016a tam indraṃ brahmahatyāśu gacchantam anugacchati
7.076.016c apatac cāsya gātreṣu tam indraṃ duḥkham āviśat
7.076.017a hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ
7.076.017c viṣṇuṃ tribhuvaṇaśreṣṭhaṃ muhur muhur apūjayan
7.076.018a tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ
7.076.018c rathārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān
7.076.019a hataś cāyaṃ tvayā vṛtro brahmahatyā ca vāsavam
7.076.019c bādhate suraśārdūla mokṣaṃ tasya vinirdiśa
7.076.020a teṣāṃ tad vacanaṃ śrutvā devānāṃ viṣṇur abravīt
7.076.020c mām eva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam
7.076.021a puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ
7.076.021c punar eṣyati devānām indratvam akutobhayaḥ
7.076.022a evaṃ saṃdiśya devānāṃ tāṃ vāṇīm amṛtopamā
7.076.022c jagāma viṣṇur deveśaḥ stūyamānas triviṣṭapam
7.077.001a tathā vṛtravadhaṃ sarvam akhilena sa lakṣmaṇaḥ
7.077.001c kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat
7.077.002a tato hate mahāvīrye vṛtre devabhayaṃkare
7.077.002c brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā
7.077.003a so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ
7.077.003c kālaṃ tatrāvasat kaṃ cid veṣṭamāno yathoragaḥ
7.077.004a atha naṣṭe sahasrākṣe udvignam abhavaj jagat
7.077.004c bhūmiś ca dhvastasaṃkāśā niḥsnehā śuṣkakānanā
7.077.005a niḥsrotasaś cāmbuvāhā hradāś ca saritas tathā
7.077.005c saṃkṣobhaś caiva sattvānām anāvṛṣṭikṛto 'bhavat
7.077.006a kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ
7.077.006c yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan
7.077.007a tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ
7.077.007c taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ
7.077.008a te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā
7.077.008c taṃ puraskṛtya deveśam aśvamedhaṃ pracakrire
7.077.009a tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ
7.077.009c vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara
7.077.010a tato yajñasamāptau tu brahmahatyā mahātmanaḥ
7.077.010c abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha
7.077.011a te tām ūcus tato devās tuṣṭāḥ prītisamanvitāḥ
7.077.011c caturdhā vibhajātmānam ātmanaiva durāsade
7.077.012a devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām
7.077.012c saṃnidhau sthānam anyatra varayām āsa durvasā
7.077.013a ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai
7.077.013c dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ
7.077.014a yo 'yam aṃśas tṛtīyo me strīṣu yauvanaśāliṣu
7.077.014c trirātraṃ darpaparṇāsu vasiṣye darpaghātinī
7.077.015a hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān
7.077.015c tāṃś caturthena bhāgena saṃśrayiṣye surarṣabhāḥ
7.077.016a pratyūcus tāṃ tato devā yathā vadasi durvase
7.077.016c tathā bhavatu tat sarvaṃ sādhayasva yathepsitam
7.077.017a tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire
7.077.017c vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata
7.077.018a praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhate
7.077.018c yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat
7.077.019a īdṛśo hy aśvamedhasya prabhāvo raghunandana
7.077.019c yajasva sumahābhāga hayamedhena pārthiva
7.078.001a tac chrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ
7.078.001c pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ
7.078.002a evam etan naraśreṣṭha yathā vadasi lakṣmaṇa
7.078.002c vṛtraghātam aśeṣeṇa vājimedhaphalaṃ ca yat
7.078.003a śrūyate hi purā saumya kardamasya prajāpateḥ
7.078.003c putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ
7.078.004a sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ
7.078.004c rājyaṃ caiva naravyāghra putravat paryapālayat
7.078.005a suraiś ca paramodārair daiteyaiś ca mahāsuraiḥ
7.078.005c nāgarākṣasagandharvair yakṣaiś ca sumahātmabhiḥ
7.078.006a pūjyate nityaśaḥ saumya bhayārtai raghunandana
7.078.006c abibhyaṃś ca trayo lokāḥ saroṣasya mahātmanaḥ
7.078.007a sa rājā tādṛśo hy āsīd dharme vīrye ca niṣṭhitaḥ
7.078.007c buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ
7.078.008a sa pracakre mahābāhur mṛgayāṃ rucire vane
7.078.008c caitre manorame māsi sabhṛtyabalavāhanaḥ
7.078.009a prajaghne sa nṛpo 'raṇye mṛgāñ śatasahasraśaḥ
7.078.009c hatvaiva tṛptir nābhūc ca rājñas tasya mahātmanaḥ
7.078.010a nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā
7.078.010c yatra jāto mahāsenas taṃ deśam upacakrame
7.078.011a tasmiṃs tu devadeveśaḥ śailarājasutāṃ haraḥ
7.078.011c ramayām āsa durdharṣaiḥ sarvair anucaraiḥ saha
7.078.012a kṛtvā strībhūtam ātmānam umeśo gopatidhvajaḥ
7.078.012c devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare
7.078.013a ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ
7.078.013c yac ca kiṃ cana tat sarvaṃ nārīsaṃjñaṃ babhūva ha
7.078.014a etasminn antare rājā sa ilaḥ kardamātmajaḥ
7.078.014c nighnan mṛgasahasrāṇi taṃ deśam upacakrame
7.078.015a sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam
7.078.015c ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana
7.078.016a tasya duḥkhaṃ mahat tv āsīd dṛṣṭvātmānaṃ tathā gatam
7.078.016c umāpateś ca tat karma jñātvā trāsam upāgamat
7.078.017a tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam
7.078.017c jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ
7.078.018a tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ
7.078.018c prajāpatisutaṃ vākyam uvāca varadaḥ svayam
7.078.019a uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala
7.078.019c puruṣatvam ṛte saumya varaṃ varaya suvrata
7.078.020a tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā
7.078.020c na sa jagrāha strībhūto varam anyaṃ surottamāt
7.078.021a tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ
7.078.021c praṇipatya mahādevīṃ sarveṇaivāntarātmanā
7.078.022a īśe varāṇāṃ varade lokānām asi bhāmini
7.078.022c amoghadarśane devi bhaje saumye namo 'stu te
7.078.023a hṛdgataṃ tasya rājarṣer vijñāya harasaṃnidhau
7.078.023c pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā
7.078.024a ardhasya devo varado varārdhasya tathā hy aham
7.078.024c tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi
7.078.025a tad adbhutatamaṃ śrutvā devyā varam anuttamam
7.078.025c saṃprahṛṣṭamanā bhūtvā rājā vākyam athābravīt
7.078.026a yadi devi prasannā me rūpeṇāpratimā bhuvi
7.078.026c māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ
7.078.027a īpsitaṃ tasya vijñāya devī surucirānanā
7.078.027c pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati
7.078.028a rājan puruṣabhūtas tvaṃ strībhāvaṃ na smariṣyasi
7.078.028c strībhūtaś cāparaṃ māsaṃ na smariṣyasi pauruṣam
7.078.029a evaṃ sa rājā puruṣo māmaṃ bhūtvātha kārdamiḥ
7.078.029c trailokyasundarī nārī māsam ekam ilābhavat
7.079.001a tāṃ kathām ilasaṃbaddhāṃ rāmeṇa samudīritām
7.079.001c lakṣmaṇo bharataś caiva śrutvā paramavismitau
7.079.002a tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ
7.079.002c vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ
7.079.003a kathaṃ sa rājā strībhūto vartayām āsa durgatim
7.079.003c puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayaty asau
7.079.004a tayos tad bhāṣitaṃ śrutvā kautūhalasamanvitam
7.079.004c kathayām āsa kākutṣṭhas tasya rājño yathā gatam
7.079.005a tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī
7.079.005c tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ
7.079.006a tat kānanaṃ vigāhyāśu vijahre lokasundarī
7.079.006c drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā
7.079.007a vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ
7.079.007c parvatābhogavivare tasmin reme ilā tadā
7.079.008a atha tasmin vanoddeśe parvatasyāvidūrataḥ
7.079.008c saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam
7.079.009a dadarśa sā ilā tasmin budhaṃ somasutaṃ tadā
7.079.009c jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam
7.079.010a tapantaṃ ca tapas tīvram ambhomadhye durāsadam
7.079.010c yaśak saraṃ kāmagamaṃ tāruṇye paryavasthitam
7.079.011a sā taṃ jalāśayaṃ sarvaṃ kṣobhayām āsa vismitā
7.079.011c saha taiḥ pūra puruṣaiḥ strībhūtai raghunandana
7.079.012a budhas tu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ
7.079.012c nopalebhe tadātmānaṃ cacāla ca tadāmbhasi
7.079.013a ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām
7.079.013c cintāṃ samabhyatikrāmat kā nv iyaṃ devatādhikā
7.079.014a na devīṣu na nāgīṣu nāsurīṣv apsaraḥsu ca
7.079.014c dṛṣṭapūrvā mayā kā cid rūpeṇaitena śobhitā
7.079.015a sadṛśīyaṃ mama bhaved yadi nānyaparigrahā
7.079.015c iti buddhiṃ samāsthāya jalāt sthalam upāgamat
7.079.016a sa āśramaṃ samupāgamya catasraḥ pramadās tataḥ
7.079.016c śabdāpayata dharmātmā tāś cainaṃ ca vavandire
7.079.017a sa tāḥ papraccha dharmātma kasyaiṣā lokasundarī
7.079.017c kimartham āgatā ceha satyam ākhyāta māciram
7.079.018a śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram
7.079.018c śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā
7.079.019a asmākam eṣā suśroṇī prabhutve vartate sadā
7.079.019c apatiḥ kānanānteṣu sahāsmābhir aṭaty asau
7.079.020a tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu
7.079.020c vidyām āvartanīṃ puṇyām āvartayata sa dvijaḥ
7.079.021a so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam
7.079.021c sarvā eva striyas tāś ca babhāṣe munipuṃgavaḥ
7.079.022a atra kiṃ puruṣā bhadrā avasañ śailarodhasi
7.079.022c vatsyathāsmin girau yūyam avakāśo vidhīyatām
7.079.023a mūlaputraphalaiḥ sarvā vartayiṣyatha nityadā
7.079.023c striyaḥ kimpuruṣān nāma bhartṝn samupalapsyatha
7.079.024a tāḥ śrutvā somaputrasya vācaṃ kiṃpuruṣīkṛtāḥ
7.079.024c upāsāṃ cakrire śailaṃ bahvyas tā bahudhā tadā
7.080.001a śrutvā kimpuruṣotpattiṃ lakṣmaṇo bharatas tadā
7.080.001c āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram
7.080.002a atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ
7.080.002c kathayām āsa dharmātmā prajāpatisutasya vai
7.080.003a sarvās tā vidrutā dṛṣṭvā kiṃnarīr ṛṣisattamaḥ
7.080.003c uvāca rūpasaṃpannāṃ tāṃ striyaṃ prahasann iva
7.080.004a somasyāhaṃ sudayitaḥ sutaḥ surucirānane
7.080.004c bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā
7.080.005a tasya tadvacanaṃ śrutvā śūnye svajanavarjitā
7.080.005c ilā suruciraprakhyaṃ pratyuvāca mahāgraham
7.080.006a ahaṃ kāmakarī saumya tavāsmi vaśavartinī
7.080.006c praśādhi māṃ somasuta yathecchasi tathā kuru
7.080.007a tasyās tad adbhutaprakhyaṃ śrutvā harṣasamanvitaḥ
7.080.007c sa vai kāmī saha tayā reme candramasaḥ sutaḥ
7.080.008a budhasya mādhavo māsas tām ilāṃ rucirānanām
7.080.008c gato ramayato 'tyarthaṃ kṣaṇavat tasya kāminaḥ
7.080.009a atha māse tu saṃpūrṇe pūrṇendusadṛśānanaḥ
7.080.009c prajāpatisutaḥ śrīmāñ śayane pratyabudhyata
7.080.010a so 'paśyat somajaṃ tatra tapyantaṃ salilāśaye
7.080.010c ūrdhvabāhuṃ nirālambaṃ taṃ rājā pratyabhāṣata
7.080.011a bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ
7.080.011c na ca paśyāmi tat sainyaṃ kva nu te māmakā gatāḥ
7.080.012a tac chrutvā tasya rājarṣer naṣṭasaṃjñasya bhāṣitam
7.080.012c pratyuvāca śubhaṃ vākyaṃ sāntvayan parayā girā
7.080.013a aśmavarṣeṇa mahatā bhṛtyās te vinipātitāḥ
7.080.013c tvaṃ cāśramapade supto vātavarṣabhayārditaḥ
7.080.014a samāśvasihi bhadraṃ te nirbhayo vigatajvaraḥ
7.080.014c phalamūlāśano vīra vasa ceha yathāsukham
7.080.015a sa rājā tena vākyena pratyāśvasto mahāyaśāḥ
7.080.015c pratyuvāca śubhaṃ vākyaṃ dīno bhṛtyajanakṣayāt
7.080.016a tyakṣyāmy ahaṃ svakaṃ rājyaṃ nāhaṃ bhṛtyair vinā kṛtaḥ
7.080.016c vartayeyaṃ kṣaṇaṃ brahman samanujñātum arhasi
7.080.017a suto dharmaparo brahmañ jyeṣṭho mama mahāyaśāḥ
7.080.017c śaśabindur iti khyātaḥ sa me rājyaṃ prapatsyate
7.080.018a na hi śakṣyāmy ahaṃ gatvā bhṛtyadārān sukhānvitān
7.080.018c prativaktuṃ mahātejaḥ kiṃ cid apy aśubhaṃ vacaḥ
7.080.019a tathā bruvati rājendre budhaḥ paramam adbhutam
7.080.019c sāntvapūrvam athovāca vāsas ta iha rocatām
7.080.020a na saṃtāpas tvayā kāryaḥ kārdameya mahābala
7.080.020c saṃvatsaroṣitasyeha kārayiṣyāmi te hitam
7.080.021a tasya tadvacanaṃ śrutvā budhasyākliṣṭakarmaṇaḥ
7.080.021c vāsāya vidadhe buddhiṃ yad uktaṃ brahmavādinā
7.080.022a māsaṃ sa strī tadā bhūtvā ramayaty aniśaṃ śubhā
7.080.022c māsaṃ puruṣabhāvena dharmabuddhiṃ cakāra saḥ
7.080.023a tataḥ sa navame māsi ilā somasutātmajam
7.080.023c janayām āsa suśroṇī purūravasam ātmajam
7.080.024a jātamātraṃ tu suśroṇī pitur haste nyaveśayat
7.080.024c budhasya samavarṇābham ilāputraṃ mahābalam
7.080.025a budho 'pi puruṣībhūtaṃ samāśvāsya narādhipam
7.080.025c kathābhī ramayām āsa dharmayuktābhir ātmavān
7.081.001a tathoktavati rāme tu tasya janma tad adbhutam
7.081.001c uvāca lakṣmaṇo bhūyo bharataś ca mahāyaśāḥ
7.081.002a sā priyā somaputrasya saṃvatsaram athoṣitā
7.081.002c akarot kiṃ naraśreṣṭha tat tvaṃ śaṃsitum arhasi
7.081.003a tayos tad vākyamādhuryaṃ niśamya paripṛcchatoḥ
7.081.003c rāmaḥ punar uvācemāṃ prajāpatisute kathām
7.081.004a puruṣatvaṃ gate śūre budhaḥ paramabuddhimān
7.081.004c saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ
7.081.005a cyavanaṃ bhṛguputraṃ ca muniṃ cāriṣṭaneminam
7.081.005c pramodanaṃ modakaraṃ tato durvāsasaṃ munim
7.081.006a etān sarvān samānīya vākyajñas tattvadarśinaḥ
7.081.006c uvāca sarvān suhṛdo dhairyeṇa susamāhitaḥ
7.081.007a ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ
7.081.007c jānītainaṃ yathā bhūtaṃ śreyo hy asya vidhīyatām
7.081.008a teṣāṃ saṃvadatām eva tam āśramam upāgamat
7.081.008c kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ
7.081.009a pulastyaś ca kratuś caiva vaṣaṭkāras tathaiva ca
7.081.009c oṃkāraś ca mahātejās tam āśramam upāgaman
7.081.010a te sarve hṛṣṭamanasaḥ parasparasamāgame
7.081.010c hitaiṣiṇo bāhli pateḥ pṛthag vākyam athābruvan
7.081.011a kardamas tv abravīd vākyaṃ sutārthaṃ paramaṃ hitam
7.081.011c dvijāḥ śṛṇuta madvākyaṃ yac chreyaḥ pārthivasya hi
7.081.012a nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam
7.081.012c nāśvamedhāt paro yajñaḥ priyaś caiva mahātmanaḥ
7.081.013a tasmād yajāmahe sarve pārthivārthe durāsadam
7.081.013c kardamenaivam uktās tu sarva eva dvijarṣabhāḥ
7.081.013e rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati
7.081.014a saṃvartasya tu rājarṣiḥ śiṣyaḥ parapuraṃjayaḥ
7.081.014c marutta iti vikhyatas taṃ yajñaṃ samupāharat
7.081.015a tato yajño mahān āsīd budhāśramasamīpataḥ
7.081.015c rudraś ca paramaṃ toṣam ājagāma mahāyaśāḥ
7.081.016a atha yajñasamāptau tu prītaḥ paramayā mudā
7.081.016c umāpatir dvijān sarvān uvācedam ilāṃ prati
7.081.017a prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ
7.081.017c asya bāhlipateś caiva kiṃ karomi priyaṃ śubham
7.081.018a tathā vadati deveśe dvijās te susamāhitāḥ
7.081.018c prasādayanti deveśaṃ yathā syāt puruṣas tv ilā
7.081.019a tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ
7.081.019c ilāyai sumahātejā dattvā cāntaradhīyata
7.081.020a nivṛtte hayamedhe tu gate cādarśanaṃ hare
7.081.020c yathāgataṃ dvijāḥ sarve agacchan dīrghadarśinaḥ
7.081.021a rājā tu bāhlim utsṛjya madhyadeśe hy anuttamam
7.081.021c niveśayām āsa puraṃ pratiṣṭhānaṃ yaśaskaram
7.081.022a śaśabindus tu rājāsīd bāhlyāṃ parapuraṃjayaḥ
7.081.022c pratiṣṭhāna ilo rājā prajāpatisuto balī
7.081.023a sa kāle prāptavāṃl lokam ilo brāhmam anuttamam
7.081.023c ailaḥ purūravā rājā pratiṣṭhānam avāptavān
7.081.024a īdṛśo hy aśvamedhasya prabhāvaḥ puruṣarṣabhau
7.081.024c strībhūtaḥ pauruṣaṃ lebhe yac cānyad api durlabham
7.082.001a etad ākhyāya kākutstho bhrātṛhyām amitaprabhaḥ
7.082.001c lakṣmaṇaṃ punār evāha dharmayuktam idaṃ vacaḥ
7.082.002a vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam
7.082.002c dvijāṃś ca sarvapravarān aśvamedhapuraskṛtān
7.082.003a etān sarvān samāhūya mantrayitvā ca lakṣmaṇa
7.082.003c hayaṃ lakṣmaṇasaṃpannaṃ vimokṣyāmi samādhinā
7.082.004a tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ
7.082.004c dvijān sarvān samāhūya darśayām āsa rāghavam
7.082.005a te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam
7.082.005c rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan
7.082.006a prāñjalis tu tato bhūtvā rāghavo dvijasāttamān
7.082.006c uvāca dharmasaṃyuktam aśvamedhāśritaṃ vacaḥ
7.082.007a sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam
7.082.007c aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā
7.082.008a vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt
7.082.008c preṣayasva mahābāho sugrīvāya mahātmane
7.082.009a śīghraṃ mahadbhir haribhir bahibhiś ca tadāśrayaiḥ
7.082.009c sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam
7.082.010a vibhīṣaṇaś ca rakṣobhiḥ kāmagair bahubhir vṛtaḥ
7.082.010c aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ
7.082.011a rājānaś ca naravyāghra ye me priyacikīrṣavaḥ
7.082.011c sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām
7.082.012a deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ
7.082.012c nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa
7.082.013a ṛṣayaś cā mahābāho āhūyantāṃ tapodhanāḥ
7.082.013c deśāntaragatā ye ca sadārāś ca maharṣayaḥ
7.082.014a yajñavāṭaś ca sumahān gomatyā naimiṣe vane
7.082.014c ājñāpyatāṃ mahābāho tad dhi puṇyam anuttamam
7.082.015a śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām
7.082.015c ayutaṃ tilamudgasya prayātv agre mahābala
7.082.016a suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ
7.082.016c agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ
7.082.017a antarāpaṇavīthyaś ca sarvāṃś ca naṭanartakān
7.082.017c naigamān bālavṛddhāṃś ca dvijāṃś ca susamāhitān
7.082.018a karmāntikāṃś ca kuśalāñ śilpinaś ca supaṇḍitān
7.082.018c mātaraś caiva me sarvāḥ kumārāntaḥpurāṇi ca
7.082.019a kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi
7.082.019c agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ
7.083.001a tat sarvam akhilenāśu prasthāpya bharatāgrajaḥ
7.083.001c hayaṃ lakṣmaṇasaṃpannaṃ kṛṣṇasāraṃ mumoca ha
7.083.002a ṛtvigbhir lakṣmaṇaṃ sārdham aśve ca viniyujya saḥ
7.083.002c tato 'bhyagacchat kākutsthaḥ saha sainyena naimiṣam
7.083.003a yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam
7.083.003c praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt
7.083.004a naimiṣe vasatas tasya sarva eva narādhipāḥ
7.083.004c ājagmuḥ sarvarāṣṭrebhyas tān rāmaḥ pratyapūjayat
7.083.005a upakāryān mahārhāṃś ca pārthivānāṃ mahātmanām
7.083.005c sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ
7.083.006a annapānāni vastrāṇi sānugānāṃ mahātmanām
7.083.006c bharataḥ saṃdadāv āśu śatrughnasahitas tadā
7.083.007a vānarāś ca mahātmānaḥ sugrīvasahitās tadā
7.083.007c viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam
7.083.008a vibhīṣaṇaś ca rakṣobhiḥ sragvibhir bahubhir vṛtaḥ
7.083.008c ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ
7.083.009a evaṃ suvihito yajño hayamedho 'bhyavartata
7.083.009c lakṣmaṇenābhiguptā ca hayacaryā pravartitā
7.083.010a nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ
7.083.010c chandato dehi visrabdho yāvat tuṣyanti yācakāḥ
7.083.010e tāvad vānararakṣobhir dattam evābhyadṛśyata
7.083.011a na kaś cin malinas tatra dīno vāpy atha vā kṛśaḥ
7.083.011c tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte
7.083.012a ye ca tatra mahātmāno munayaś cirajīvinaḥ
7.083.012c nāsmaraṃs tādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam
7.083.013a rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām
7.083.013c aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate
7.083.014a na śakrasya na somasya yamasya varuṇasya vā
7.083.014c īdṛśo dṛṣṭapūrvo na evam ūcus tapodhanāḥ
7.083.015a sarvatra vānarās tasthuḥ sarvatraiva ca rākṣasāḥ
7.083.015c vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam
7.083.016a īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ
7.083.016c saṃvatsaram atho sāgraṃ vartate na ca hīyate
7.084.001a vartamāne tathābhūte yajñe paramake 'dbhute
7.084.001c saśiṣya ājagāmāśu vālmīkir munipuṃgavaḥ
7.084.002a sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam
7.084.002c ekānte ṛṣivāṭānāṃ cakāra uṭajāñ śubhān
7.084.003a sa śiṣyāv abravīd dhṛṣṭo yuvāṃ gatvā samāhitau
7.084.003c kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā
7.084.004a ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca
7.084.004c rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca
7.084.005a rāmasya bhavanadvāri yatra karma ca vartate
7.084.005c ṛtvijām agrataś caiva tatra geyaṃ viśeṣataḥ
7.084.006a imāni ca phalāny atra svādūni vividhāni ca
7.084.006c jātāni parvatāgreṣu āsvādyāsvādya gīyatām
7.084.007a na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai
7.084.007c mūlāni ca sumṛṣṭāni nagarāt parihāsyatha
7.084.008a yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ
7.084.008c ṛṣīṇām upaviṣṭānāṃ tato geyaṃ pravartatām
7.084.009a divase viṃśatiḥ sargā geyā vai parayā mudā
7.084.009c pramāṇair bahubhis tatra yathoddiṣṭaṃ mayā purā
7.084.010a lobhaś cāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā
7.084.010c kiṃ dhanenāśramasthānāṃ phalamūlopabhoginām
7.084.011a yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau
7.084.011c vālmīker atha śiṣyau hi brūtām evaṃ narādhipam
7.084.012a imās tantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam
7.084.012c mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau
7.084.013a ādiprabhṛti geyaṃ syān na cāvajñāya pārthivam
7.084.013c pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ
7.084.014a tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā
7.084.014c gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam
7.084.015a iti saṃdiśya bahuśo muniḥ prācetasas tadā
7.084.015c vālmīkiḥ paramodāras tūṣṇīm āsīn mahāyaśāḥ
7.084.016a tām adbhutāṃ tau hṛdaye kumārau; niveśya vāṇīm ṛṣibhāṣitāṃ śubhām
7.084.016c samutsukau tau sukham ūṣatur niśāṃ; yathāśvinau bhārgavanītisaṃskṛtau
7.085.001a tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau
7.085.001c yathoktam ṛṣiṇā pūrvaṃ tatra tatrābhyagāyatām
7.085.002a tāṃ sa śuśrāva kākutsthaḥ pūrvacaryāṃ tatas tataḥ
7.085.002c apūrvāṃ pāṭhya jātiṃ ca geyena samalaṃkṛtām
7.085.003a pramāṇair bahubhir baddhāṃ tantrīlayasamanvitām
7.085.003c bālābhyāṃ rāghavaḥ śrutvā kautūhalaparo 'bhavat
7.085.004a atha karmāntare rājā samānīya mahāmunīn
7.085.004c pārthivāṃś ca naravyāghraḥ paṇḍitān naigamāṃs tathā
7.085.005a paurāṇikāñ śabdavito ye ca vṛddhā dvijātayaḥ
7.085.005c etān sarvān samānīya gātārau samaveśayat
7.085.006a hṛṣṭā ṛṣigaṇās tatra pārthivāś ca mahaujasaḥ
7.085.006c pibanta iva cakṣurbhyāṃ rājānaṃ gāyakau ca tau
7.085.007a parasparam athocus te sarva eva samaṃ tataḥ
7.085.007c ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau
7.085.008a jaṭilau yadi na syātāṃ na valkaladharau yadi
7.085.008c viśeṣaṃ nādhigacchāmo gāyato rāghavasya ca
7.085.009a teṣāṃ saṃvadatām evaṃ śrotṝṇāṃ harṣavardhanam
7.085.009c geyaṃ pracakratus tatra tāv ubhau munidārakau
7.085.010a tataḥ pravṛttaṃ madhuraṃ gāndharvam atimānuṣam
7.085.010c na ca tṛptiṃ yayuḥ sarve śrotāro geya saṃpadā
7.085.011a pravṛttam āditaḥ pūrvaṃ sargān nāradadarśanāt
7.085.011c tataḥ prabhṛti sargāṃś ca yāvadviṃśaty agāyatām
7.085.012a tato 'parāhṇasamaye rāghavaḥ samabhāṣata
7.085.012c śrutvā viṃśatisargāṃs tān bharataṃ bhrātṛvatsalaḥ
7.085.013a aṣṭādaśa sahasrāṇi suvarṇasya mahātmanoḥ
7.085.013c dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ
7.085.014a dīyamānaṃ suvarṇaṃ tan nāgṛhṇītāṃ kuśīlavau
7.085.014c ūcatuś ca mahātmānau kim aneneti vismitau
7.085.015a vanyena phalamūlena niratu svo vanaukasau
7.085.015c suvarṇena hiraṇyena kiṃ kariṣyāvahe vane
7.085.016a tathā tayoḥ prabruvatoḥ kautūhalasamanvitāḥ
7.085.016c śrotāraś caiva rāmaś ca sarva eva suvismitāḥ
7.085.017a tasya caivāgamaṃ rāmaḥ kāvyasya śrotum utsukaḥ
7.085.017c papraccha tau mahātejās tāv ubhau munidārakau
7.085.018a kiṃpramāṇam idaṃ kāvyaṃ kā pratiṣṭhā mahātmanaḥ
7.085.018c kartā kāvyasya mahataḥ ko vāsau munipuṃgavaḥ
7.085.019a pṛcchantaṃ rāghavaṃ vākyam ūcatur munidārakau
7.085.019c vālmīkir bhagavān kartā saṃprāpto yajñasaṃnidhim
7.085.019e yenedaṃ caritaṃ tubhyam aśeṣaṃ saṃpradarśitam
7.085.020a ādiprabhṛti rājendra pañcasarga śatāni ca
7.085.020c pratiṣṭhā jīvitaṃ yāvat tāvad rājañ śubhāśubham
7.085.021a yadi buddhiḥ kṛtā rājañ śravaṇāya mahāratha
7.085.021c karmāntare kṣaṇī hūtas tac chṛṇuṣva sahānujaḥ
7.085.022a bāḍham ity abravīd rāmas tau cānujñāpya rāghavam
7.085.022c prahṛṣṭau jagmatur vāsaṃ yatrāsau munipuṃgavaḥ
7.085.023a rāmo 'pi munibhiḥ sārdhaṃ pārthivaiś ca mahātmabhiḥ
7.085.023c śrutvā tad gītamādhuryaṃ karmaśālām upāgamat
7.086.001a rāmo bahūny ahāny eva tad gītaṃ paramādbhutam
7.086.001c śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ
7.086.002a tasmin gīte tu vijñāya sītāputrau kuśīlavau
7.086.002c tasyāḥ pariṣado madhye rāmo vacanam abravīt
7.086.003a madvaco brūta gacchadhvam iti bhagavato 'ntikam
7.086.004a yadi śuddhasamācārā yadi vā vītakalmaṣā
7.086.004c karotv ihātmanaḥ śuddhim anumānya mahāmunim
7.086.005a chandaṃ munes tu vijñāya sītāyāś ca manogatam
7.086.005c pratyayaṃ dātukāmāyās tataḥ śaṃsata me laghu
7.086.006a śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā
7.086.006c karotu pariṣanmadhye śodhanārthaṃ mameha ca
7.086.007a śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam
7.086.007c dūtāḥ saṃprayayur vāṭaṃ yatrāste munipuṃgavaḥ
7.086.008a te praṇamya mahātmānaṃ jvalantam amitaprabham
7.086.008c ūcus te rāma vākyāni mṛdūni madhurāṇi ca
7.086.009a teṣāṃ tad bhāṣitaṃ śrutvā rāmasya ca manogatam
7.086.009c vijñāya sumahātejā munir vākyam athābravīt
7.086.010a evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ
7.086.010c tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ
7.086.011a tathoktā muninā sarve rāmadūtā mahaujasaḥ
7.086.011c pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire
7.086.012a tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ
7.086.012c ṛṣīṃs tatra sametāṃś ca rājñaś caivābhyabhāṣata
7.086.013a bhagavantaḥ saśiṣyā vai sānugaś ca narādhipāḥ
7.086.013c paśyantu sītāśapathaṃ yaś caivānyo 'bhikāṅkṣate
7.086.014a tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ
7.086.014c sarveṣam ṛṣimukhyānāṃ sādhuvādo mahān abhūt
7.086.015a rājānaś ca mahātmānaḥ praśaṃsanti sma rāghavam
7.086.015c upapannaṃ naraśreṣṭha tvayy eva bhuvi nānyataḥ
7.086.016a evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ
7.086.016c visarjayām āsa tadā sarvāṃs tāñ śatrusūdanaḥ
7.087.001a tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ
7.087.001c ṛṣīn sarvān mahātejāḥ śabdāpayati rāghavaḥ
7.087.002a vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
7.087.002c viśvāmitro dīrghatapā durvāsāś ca mahātapāḥ
7.087.003a agastyo 'tha tathāśaktir bhārgavaś caiva vāmanaḥ
7.087.003c mārkaṇḍeyaś ca dīrghāyur maudgalyaś ca mahātapāḥ
7.087.004a bhārgavaś cyavanaś caiva śatānandaś ca dharmavit
7.087.004c bharadvājaś ca tejasvī agniputraś ca suprabhaḥ
7.087.005a ete cānye ca munayo bahavaḥ saṃśitavratāḥ
7.087.005c rājānaś ca naravyāghrāḥ sarva eva samāgatāḥ
7.087.006a rākṣasāś ca mahāvīryā vānarāś ca mahābalāḥ
7.087.006c samājagmur mahātmānaḥ sarva eva kutūhalāt
7.087.007a kṣatriyāś caiva vaiśyāś ca śūdrāś caiva sahasraśaḥ
7.087.007c sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ
7.087.008a tathā samāgataṃ sarvam aśvabhūtam ivācalam
7.087.008c śrutvā munivaras tūrṇaṃ sasītaḥ samupāgamat
7.087.009a tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī
7.087.009c kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam
7.087.010a tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm
7.087.010c vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt
7.087.011a tato halahalā śabdaḥ sarveṣām evam ābabhau
7.087.011c duḥkhajena viśālena śokenākulitātmanām
7.087.012a sādhu sīteti ke cit tu sādhu rāmeti cāpare
7.087.012c ubhāv eva tu tatrānye sādhu sādhv iti cābruvan
7.087.013a tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ
7.087.013c sītāsahāyo vālmīkir iti hovāca rāghavam
7.087.014a iyaṃ dāśarathe sītā suvratā dharmacāriṇī
7.087.014c apāpā te parityaktā mamāśramasamīpataḥ
7.087.015a lokāpavādabhītasya tava rāma mahāvrata
7.087.015c pratyayaṃ dāsyate sītā tām anujñātum arhasi
7.087.016a imau ca jānakī putrāv ubhau ca yamajātakau
7.087.016c sutau tavaiva durdharṣo satyam etad bravīmi te
7.087.017a pracetaso 'haṃ daśamaḥ putro rāghavanandana
7.087.017c na smarāmy anṛtaṃ vākyaṃ tathemau tava putrakau
7.087.018a bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā
7.087.018c tasyāḥ phalam upāśnīyām apāpā maithilī yathā
7.087.019a ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava
7.087.019c vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare
7.087.020a iyaṃ śuddhasamācārā apāpā patidevatā
7.087.020c lokāpavādabhītasya dāsyati pratyayaṃ tava
7.088.001a vālmīkinaivam uktas tu rāghavaḥ pratyabhāṣata
7.088.001c prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm
7.088.002a evam etan mahābhāga yathā vadasi dharmavit
7.088.002c pratyayo hi mama brahmaṃs tava vākyair akalmaṣaiḥ
7.088.003a pratyayo hi purā datto vaidehyā surasaṃnidhau
7.088.003c seyaṃ lokabhayād brahmann apāpety abhijānatā
7.088.003e parityaktā mayā sītā tad bhavān kṣantum arhati
7.088.004a jānāmi cemau putrau me yamajātau kuśīlavau
7.088.004c śuddhāyāṃ jagato madhye maithilyāṃ prītir astu me
7.088.005a abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ
7.088.005c pitāmahaṃ puraskṛtya sarva eva samāgatāḥ
7.088.006a ādityā vasavo rudrā viśve deśā marudgaṇāḥ
7.088.006c aśvināv ṛṣigandharvā apsarāṇāṃ gaṇās tathā
7.088.006e sādhyāś ca devāḥ sarve te sarve ca paramarṣayaḥ
7.088.007a tato vāyuḥ śubhaḥ puṇyo divyagandho manoramaḥ
7.088.007c taṃ janaughaṃ suraśreṣṭho hlādayām āsa sarvataḥ
7.088.008a tad adbhutam ivācintyaṃ nirīkṣante samāhitāḥ
7.088.008c mānavāḥ sarvarāṣṭrebhyaḥ pūrvaṃ kṛtayuge yathā
7.088.009a sarvān samāgatān dṛṣṭvā sītā kāṣāyavāsinī
7.088.009c abravīt prāñjalir vākyam adhodṛṣṭir avānmukhī
7.088.010a yathāhaṃ rāghavād anyaṃ manasāpi na cintaye
7.088.010c tathā me mādhavī devī vivaraṃ dātum arhati
7.088.011a tathā śapantyāṃ vaidehyāṃ prādurāsīt tad adbhutam
7.088.011c bhūtalād utthitaṃ divyaṃ siṃhāsanam anuttamam
7.088.012a dhriyamāṇaṃ śirobhis tan nāgair amitavikramaiḥ
7.088.012c divyaṃ divyena vapuṣā sarvaratnavibhūṣitam
7.088.013a tasmiṃs tu dharaṇī devī bāhubhyāṃ gṛhya maithilīm
7.088.013c svāgatenābhinandyainām āsane copaveṣayat
7.088.014a tām āsanagatāṃ dṛṣṭvā praviśantīṃ rasātalam
7.088.014c puṇyavṛṣṭir avicchinnā divyā sītām avākirat
7.088.015a sādhukāraś ca sumahān devānāṃ sahasotthitaḥ
7.088.015c sādhu sādhv iti vai sīte yasyās te śīlam īdṛśam
7.088.016a evaṃ bahuvidhā vāco hy antarikṣagatāḥ surāḥ
7.088.016c vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam
7.088.017a yajñavāṭagatāś cāpi munayaḥ sarva eva te
7.088.017c rājānaś ca naravyāghrā vismayān noparemire
7.088.018a antarikṣe ca bhūmau ca sarve sthāvarajaṅgamāḥ
7.088.018c dānavāś ca mahākāyāḥ pātāle pannagādhipāḥ
7.088.019a ke cid vineduḥ saṃhṛṣṭāḥ ke cid dhyānaparāyaṇāḥ
7.088.019c ke cid rāmaṃ nirīkṣante ke cit sītām acetanāḥ
7.088.020a sītāpraveśanaṃ dṛṣṭvā teṣām āsīt samāgamaḥ
7.088.020c taṃ muhūrtam ivātyarthaṃ sarvaṃ saṃmohitaṃ jagat
7.089.001a tadāvasāne yajñasya rāmaḥ paramadurmanāḥ
7.089.001c apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat
7.089.001e śokena paramāyatto na śāntiṃ manasāgamat
7.089.002a visṛjya pārthivān sarvān ṛkṣavānararākṣasān
7.089.002c janaughaṃ brahmamukhyānāṃ vittapūrṇaṃ vyasarjayat
7.089.003a tato visṛjya tān sarvān rāmo rājīvalocanaḥ
7.089.003c hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ
7.089.004a na sītāyāḥ parāṃ bhāryāṃ vavre sa raghunandanaḥ
7.089.004c yajñe yajñe ca patnyarthaṃ jānakī kāñcanī bhavat
7.089.005a daśavarṣasahasrāṇi vājimedham upākarot
7.089.005c vājapeyān daśaguṇāṃs tathā bahusuvarṇakān
7.089.006a agniṣṭomātirātrābhyāṃ gosavaiś ca mahādhanaiḥ
7.089.006c īje kratubhir anyaiś ca sa śrīmān āptadakṣiṇaiḥ
7.089.007a evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ
7.089.007c dharme prayatamānasya vyatīyād rāghavasya tu
7.089.008a ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane
7.089.008c anurajyanti rājāno ahany ahani rāghavam
7.089.009a kāle varṣati parjanyaḥ subhikṣaṃ vimalā diśaḥ
7.089.009c hṛṣṭapuṣṭajanākīrṇaṃ puraṃ janapadas tathā
7.089.010a nākāle mriyate kaś cin na vyādhiḥ prāṇināṃ tadā
7.089.010c nādharmaś cābhavat kaś cid rāme rājyaṃ praśāsati
7.089.011a atha dīrghasya kālasya rāmamātā yaśasvinī
7.089.011c putrapautraiḥ parivṛtā kāladharmam upāgamat
7.089.012a anviyāya sumitrāpi kaikeyī ca yaśasvinī
7.089.012c dharmaṃ kṛtvā bahuvidhaṃ tridive paryavasthitā
7.089.013a sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca
7.089.013c samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire
7.089.014a tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati
7.089.014c mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu
7.089.015a pitryāṇi bahuratnāni yajñān paramadustarān
7.089.015c cakāra rāmo dharmātmā pitṝn devān vivardhayan
7.090.001a kasya cit tv atha kālasya yudhājit kekayo nṛpaḥ
7.090.001c svaguruṃ preṣayām āsa rāghavāya mahātmane
7.090.002a gārgyam aṅgirasaḥ putraṃ brahmarṣim amitaprabham
7.090.002c daśa cāśvasahasrāṇi prītidānam anuttamam
7.090.003a kambalāni ca ratnāni citravastram athottamam
7.090.003c rāmāya pradadau rājā bahūny ābharaṇāni ca
7.090.004a śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam
7.090.004c mātulasyāśvapatinaḥ priyaṃ dūtam upāgatam
7.090.005a pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ
7.090.005c gārgyaṃ saṃpūjayām āsa dhanaṃ tat pratigṛhya ca
7.090.006a pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca
7.090.006c upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame
7.090.007a kim āha matulo vākyaṃ yadarthaṃ bhagavān iha
7.090.007c prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ
7.090.008a rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram
7.090.008c vaktum adbhutasaṃkāśaṃ rāghavāyopacakrame
7.090.009a mātulas te mahābāho vākyam āha nararṣabha
7.090.009c yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate
7.090.010a ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ
7.090.010c sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ
7.090.011a taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ
7.090.011c śailūṣasya sutā vīrās tisraḥ koṭyo mahābalāḥ
7.090.012a tān vinirjitya kākutstha gandharvaviṣayaṃ śubham
7.090.012c niveśaya mahābāho dve pure susamāhitaḥ
7.090.013a anyasya na gatis tatra deśaś cāyaṃ suśobhanaḥ
7.090.013c rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade
7.090.014a tac chrutvā rāghavaḥ prīto mararṣir mātulasya ca
7.090.014c uvāca bāḍham ity evaṃ bharataṃ cānvavaikṣata
7.090.015a so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam
7.090.015c imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ
7.090.016a bharatasyātmajau vīrau takṣaḥ puṣkala eva ca
7.090.016c mātulena suguptau tau dharmeṇa ca samāhitau
7.090.017a bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau
7.090.017c nihatya gandharvasutān dve pure vibhajiṣyataḥ
7.090.018a niveśya te puravare ātmājau saṃniveśya ca
7.090.018c āgamiṣyati me bhūyaḥ sakāśam atidhārmikaḥ
7.090.019a brahmarṣim evam uktvā tu bharataṃ sabalānugam
7.090.019c ājñāpayām āsa tadā kumārau cābhyaṣecayat
7.090.020a nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥ sutam
7.090.020c bharataḥ saha sainyena kumārābhyāṃ ca niryayau
7.090.021a sā senā śakrayukteva naragān niryayāv atha
7.090.021c rāghavānugatā dūraṃ durādharṣā surāsuraiḥ
7.090.022a māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca
7.090.022c anujagmuś ca bharataṃ rudhirasya pipāsayā
7.090.023a bhūtagrāmāś ca bahavo māṃsabhakṣāḥ sudāruṇāḥ
7.090.023c gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ
7.090.024a siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām
7.090.024c bahūni vai sahasrāṇi senāyā yayur agrataḥ
7.090.025a adhyardhamāsam uṣitā pathi senā nirāmayā
7.090.025c hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat
7.091.001a śrutvā senāpatiṃ prāptaṃ bharataṃ kekayādhipaḥ
7.091.001c yudhājid gārgyasahitaṃ parāṃ prītim upāgamat
7.091.002a sa niryayau janaughena mahatā kekayādhipaḥ
7.091.002c tvaramāṇo 'bhicakrāma gandharvān devarūpiṇaḥ
7.091.003a bharataś ca yudhājic ca sametau laghuvikramau
7.091.003c gandharvanagaraṃ prāptau sabalau sapadānugau
7.091.004a śrutvā tu bharataṃ prāptaṃ gandharvās te samāgatāḥ
7.091.004c yoddhukāmā mahāvīryā vinadantaḥ samantataḥ
7.091.005a tataḥ samabhavad yuddhaṃ tumulaṃ lomaharṣaṇam
7.091.005c saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ
7.091.006a tato rāmānujaḥ kruddhaḥ kālasyāstraṃ sudāruṇam
7.091.006c saṃvartaṃ nāma bharato gandharveṣv abhyayojayat
7.091.007a te baddhāḥ kālapāśena saṃvartena vidāritāḥ
7.091.007c kṣaṇenābhihatās tisras tatra koṭyo mahātmanā
7.091.008a taṃ ghātaṃ ghorasaṃkāśaṃ na smaranti divaukasaḥ
7.091.008c nimeṣāntaramātreṇa tādṛśānāṃ mahātmanām
7.091.009a hateṣu teṣu vīreṣu bharataḥ kaikayīsutaḥ
7.091.009c niveśayām āsa tadā samṛddhe dve purottame
7.091.009e takṣaṃ takṣaśilāyāṃ tu puṣkaraṃ puṣkarāvatau
7.091.010a gandharvadeśo ruciro gāndhāraviṣayaś ca saḥ
7.091.010c varṣaiḥ pañcabhir ākīrṇo viṣayair nāgarais tathā
7.091.011a dhanaratnaughasaṃpūrṇo kānanair upaśobhite
7.091.011c anyonyasaṃgharṣakṛte spardhayā guṇavistare
7.091.012a ubhe suruciraprakhye vyavahārair akalmaṣaiḥ
7.091.012c udyānayānaughavṛte suvibhaktāntarāpaṇe
7.091.013a ubhe puravare ramye vistarair upaśobhite
7.091.013c gṛhamukhyaiḥ surucirair vimānaiḥ samavarṇibhiḥ
7.091.014a śobhite śobhanīyaiś ca devāyatanavistaraiḥ
7.091.014c niveśya pañcabhir varṣair bharato rāghavānujaḥ
7.091.014e punar āyān mahābāhur ayodhyāṃ kaikayīsutaḥ
7.091.015a so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam
7.091.015c rāghavaṃ bharataḥ śrīmān brahmāṇam iva vāsavaḥ
7.091.016a śaśaṃsa ca yathāvṛttaṃ gandharvavadham uttamam
7.091.016c niveśanaṃ ca deśasya śrutvā prīto 'sya rāghavaḥ
7.092.001a tac chrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha
7.092.001c vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ
7.092.002a imau kumārau saumitre tava dharmaviśāradau
7.092.002c aṅgadaś candraketuś ca rājyārhau dṛḍhadhanvinau
7.092.003a imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām
7.092.003c ramaṇīyo hy asaṃbādho rametāṃ yatra dhanvinau
7.092.004a na rājñāṃ yatra pīdā syān nāśramāṇāṃ vināśanam
7.092.004c sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā
7.092.005a tathoktavati rāme tu bharataḥ pratyuvāca ha
7.092.005c ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ
7.092.006a niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ
7.092.006c candraketoś ca ruciraṃ candrakāntaṃ nirāmayam
7.092.007a tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ
7.092.007c taṃ ca kṛtā vaśe deśam aṅgadasya nyaveśayat
7.092.008a aṅgadīyā purī ramyā aṅgadasya niveśitā
7.092.008c ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā
7.092.009a candraketus tu mallasya mallabhūmyāṃ niveśitā
7.092.009c candrakānteti vikhyātā divyā svargapurī yathā
7.092.010a tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇas tathā
7.092.010c yayur yudhi durādharṣā abhiṣekaṃ ca cakrire
7.092.011a abhiṣicya kumārau dvau prasthāpya sabalānugau
7.092.011c aṅgadaṃ paścimā bhūmiṃ candraketum udaṅmukham
7.092.012a aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha
7.092.012c candraketos tu bharataḥ pārṣṇigrāho babhūva ha
7.092.013a lakṣmaṇas tv aṅgadīyāyāṃ saṃvatsaram athoṣitaḥ
7.092.013c putre sthite durādharṣe ayodhyāṃ punar āgamat
7.092.014a bharato 'pi tathaivoṣya saṃvatsaram athādhikam
7.092.014c ayodhyāṃ punar agamya rāmapādāv upāgamat
7.092.015a ubhau saumitribharatau rāmapādāv anuvratau
7.092.015c kālaṃ gatam api snehān na jajñāte 'tidhārmikau
7.092.016a evaṃ varṣasahasrāṇi daśateṣāṃ yayus tadā
7.092.016c dharme prayatamānānāṃ paurakāryeṣu nityadā
7.092.017a vihṛtya lākaṃ paripūrṇamānasāḥ; śriyā vṛtā dharmapathe pare sthitāḥ
7.092.017c trayaḥ samiddhā iva dīptatejasā; hutāgnayaḥ sādhu mahādhvare trayaḥ
7.093.001a kasya cit tv atha kālasya rāme dharmapathe sthite
7.093.001c kālas tāpasarūpeṇa rājadvāram upāgamat
7.093.002a so 'bravīl lakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam
7.093.002c māṃ nivedaya rāmāya saṃprāptaṃ kāryagauravāt
7.093.003a dūto hy atibalasyāhaṃ maharṣer amitaujasaḥ
7.093.003c rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala
7.093.004a tasya tadvacanaṃ śrutvā saumitris tvarayānvitaḥ
7.093.004c nyavedayata rāmāya tāpasasya vivakṣitam
7.093.005a jayasva rājan dharmeṇa ubhau lokau mahādyute
7.093.005c dūtas tvāṃ draṣṭum āyātas tapasvī bhāskaraprabhaḥ
7.093.006a tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha
7.093.006c praveśyatāṃ munis tāta mahaujās tasya vākyadhṛk
7.093.007a saumitris tu tathety uktvā prāveśayata taṃ munim
7.093.007c jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ
7.093.008a so 'bhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā
7.093.008c ṛṣir madhurayā vācā vardhasvety āha rāghavam
7.093.009a tasmai rāmo mahātejāḥ pūjām arghya purogamām
7.093.009c dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame
7.093.010a pṛṣṭhaś ca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ
7.093.010c āsane kāñcane divye niṣasāda mahāyaśāḥ
7.093.011a tam uvāca tato rāmaḥ svāgataṃ te mahāmune
7.093.011c prāpayasva ca vākyāni yato dūtas tvam āgataḥ
7.093.012a codito rājasiṃhena munir vākyam udīrayat
7.093.012c dvandvam etat pravaktavyaṃ na ca cakṣur hataṃ vacaḥ
7.093.013a yaḥ śṛṇoti nirīkṣed vā sa vadhyas tava rāghava
7.093.013c bhaved vai munimukhyasya vacanaṃ yady avekṣase
7.093.014a tatheti ca pratijñāya rāmo lakṣmaṇam abravīt
7.093.014c dvāri tiṣṭha mahābāho pratihāraṃ visarjaya
7.093.015a sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām
7.093.015c ṛṣer mama ca saumitre paśyed vā śṛṇuyā ca yaḥ
7.093.016a tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṃgrahe
7.093.016c tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ
7.093.017a yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ
7.093.017c kathayasva viśaṅkas tvaṃ mamāpi hṛdi vartate
7.094.001a śṛṇu rāma mahābāho yadartham aham āhataḥ
7.094.001c pitāmahena devena preṣito 'smi mahābala
7.094.002a tavāhaṃ pūrvake bhāve putraḥ parapuraṃjaya
7.094.002c māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ
7.094.003a pitāmahaś ca bhagavān āha lokapatiḥ prabhuḥ
7.094.003c samayas te mahābāho svarlokān parirakṣitum
7.094.004a saṃkṣipya ca purā lokān māyayā svayam eva hi
7.094.004c mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ
7.094.005a bhogavantaṃ tato nāgam anantam udake śayam
7.094.005c māyayā janayitvā tvaṃ dvau ca sattvau mahābalau
7.094.006a madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā
7.094.006c iyaṃ parvatasaṃbādhā medinī cābhavan mahī
7.094.007a padme divyārkasaṃkāśe nābhyām utpādya mām api
7.094.007c prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam
7.094.008a so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim
7.094.008c rakṣāṃ vidhatsva bhūteṣu mama tejaḥ karo bhavān
7.094.009a tatas tvam api durdharṣas tasmād bhāvāt sanātanāt
7.094.009c rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān
7.094.010a adityāṃ vīryavān putro bhrātṝṇāṃ harṣavardhanaḥ
7.094.010c samutpanneṣu kṛtyeṣu lokasāhyāya kalpase
7.094.011a sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara
7.094.011c rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ
7.094.012a daśavarṣasahasrāṇi daśavarṣaśatāni ca
7.094.012c kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā
7.094.013a sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣv iha
7.094.013c kālo naravaraśreṣṭha samīpam upavartitum
7.094.014a yadi bhūyo mahārāja prajā icchasy upāsitum
7.094.014c vasa vā vīra bhadraṃ te evam āha pitāmahaḥ
7.094.015a atha vā vijigīṣā te suralokāya rāghava
7.094.015c sanāthā viṣṇunā devā bhavantu vigatajvarāḥ
7.094.016a śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam
7.094.016c rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt
7.094.017a śrutaṃ me devadevasya vākyaṃ paramam adbhutam
7.094.017c prītir hi mahatī jātā tavāgamanasaṃbhavā
7.094.018a bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ
7.094.018c hṛd gato hy asi saṃprāpto na me 'sty atra vicāraṇā
7.094.019a mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām
7.094.019c sthātavyaṃ sarvasaṃhāre yathā hy āha pitāmahaḥ
7.095.001a tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ
7.095.001c rāmasya darśanākāṅkṣī rājadvāram upāgamat
7.095.002a so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ
7.095.002c rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate
7.095.003a munes tu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā
7.095.003c abhivādya mahātmānaṃ vākyam etad uvāca ha
7.095.004a kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomy aham
7.095.004c vyagro hi rāghavo brahman muhūrtaṃ vā pratīkṣatām
7.095.005a tac chrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ
7.095.005c uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā
7.095.006a asmin kṣaṇe māṃ saumitre rāmāya prativedaya
7.095.006c viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā
7.095.007a bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ
7.095.007c na hi śakṣyāmy ahaṃ bhūyo manyuṃ dhārayituṃ hṛdi
7.095.008a tac chrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ
7.095.008c cintayām āsa manasā tasya vākyasya niścayam
7.095.009a ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam
7.095.009c iti buddhyā viniścitya rāghavāya nyavedayat
7.095.010a lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca
7.095.010c niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha
7.095.011a so 'bhivādya mahātmānaṃ jvalantam iva tejasā
7.095.011c kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata
7.095.012a tad vākyaṃ rāghaveṇṇoktaṃ śrutvā munivaraḥ prabhuḥ
7.095.012c pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala
7.095.013a adya varṣasahasrasya samāptir mama rāghava
7.095.013c so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha
7.095.014a tac chrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ
7.095.014c bhojanaṃ munimukhyāya yathāsiddham upāharat
7.095.015a sa tu bhuktvā muniśreṣṭhas tad annam amṛtopamam
7.095.015c sādhu rāmeti saṃbhāṣya svam āśramam upāgamat
7.095.016a tasmin gate mahātejā rāghavaḥ prītamānasaḥ
7.095.016c saṃsmṛtya kālavākyāni tato duḥkham upeyivān
7.095.017a duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam
7.095.017c avānmukho dīnamanā vyāhartuṃ na śaśāka ha
7.095.018a tato buddhyā viniścitya kālavākyāni rāghavaḥ
7.095.018c naitad astīti coktvā sa tūṣṇīm āsīn mahāyaśāḥ
7.096.001a avāṅmukham atho dīnaṃ dṛṣṭvā somam ivāplutam
7.096.001c rāghavaṃ lakṣmaṇo vākyaṃ hṛṣṭo madhuram abravīt
7.096.002a na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi
7.096.002c pūrvanirmāṇabaddhā hi kālasya gatir īdṛśī
7.096.003a jahi māṃ saumya visrabdaḥ pratijñāṃ paripālaya
7.096.003c hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ
7.096.004a yadi prītir mahārāja yady anugrāhyatā mayi
7.096.004c jahi māṃ nirviśaṅkas tvaṃ dharmaṃ vardhaya rāghava
7.096.005a lakṣmaṇena tathoktas tu rāmaḥ pracalitendriyaḥ
7.096.005c mantriṇaḥ samupānīya tathaiva ca purodhasaṃ
7.096.006a abravīc ca yathāvṛttaṃ teṣāṃ madhye narādhipaḥ
7.096.006c durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca
7.096.007a tac chrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata
7.096.007c vasiṣṭhas tu mahātejā vākyam etad uvāca ha
7.096.008a dṛṣṭam etan mahābāho kṣayaṃ te lomaharṣaṇam
7.096.008c lakṣmaṇena viyogaś ca tava rāma mahāyaśaḥ
7.096.009a tyajainaṃ balavān kālo mā pratijñāṃ vṛthā kṛthāḥ
7.096.009c vinaṣṭāyāṃ pratijñāyāṃ dharmo hi vilayaṃ vrajet
7.096.010a tato dharme vinaṣṭe tu trailokye sacarācaram
7.096.010c sadevarṣigaṇaṃ sarvaṃ vinaśyeta na saṃśayaḥ
7.096.011a sa tvaṃ puruṣaśārdūla trailokyasyābhipālanam
7.096.011c lakṣmaṇasya vadhenādya jagat svasthaṃ kuruṣva ha
7.096.012a teṣāṃ tat samavetānāṃ vākyaṃ dharmārthasaṃhitam
7.096.012c śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt
7.096.013a visarjaye tvāṃ saumitre mā bhūd dharmaviparyayaḥ
7.096.013c tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam
7.096.014a rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ
7.096.014c lakṣmaṇas tvaritaḥ prāyāt svagṛhaṃ na viveśa ha
7.096.015a sa gatvā sarayūtīram upaspṛśya kṛtāñjaliḥ
7.096.015c nigṛhya sarvasrotāṃsi niḥśvāsaṃ na mumoca ha
7.096.016a anucchvasantaṃ yuktaṃ taṃ saśakrāḥ sāpsarogaṇāḥ
7.096.016c devāḥ sarṣigaṇāḥ sarve puṣpair avakiraṃs tadā
7.096.017a adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam
7.096.017c pragṛhya lakṣmaṇaṃ śakro divaṃ saṃpraviveśa ha
7.096.018a tato viṣṇoś caturbhāgam āgataṃ surasattamāḥ
7.096.018c hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha
7.097.001a visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ
7.097.001c purodhasaṃ mantriṇaś ca naigamāṃś cedam abravīt
7.097.002a adya rājye 'bhiṣekṣyāmi bharataṃ dharmavatsalam
7.097.002c ayodhyāyāṃ patiṃ vīraṃ tato yāsyāmy ahaṃ vanam
7.097.003a praveśayata saṃbhārān mā bhūt kālātyayo yathā
7.097.003c adyaivāhaṃ gamiṣyāmi lakṣmaṇena gatāṃ gatim
7.097.004a tac chrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam
7.097.004c mūrdhabhiḥ praṇatā bhūmau gatasattvā ivābhavan
7.097.005a bharataś ca visaṃjño 'bhūc chrutvā rāmasya bhāṣitam
7.097.005c rājyaṃ vigarhayām āsa rāghavaṃ cedam abravīt
7.097.006a satyena hi śape rājan svargaloke na caiva hi
7.097.006c na kāmaye yathā rājyaṃ tvāṃ vinā raghunandana
7.097.007a imau kuśīlavau rājann abhiṣiñca narādhipa
7.097.007c kosaleṣu kuśaṃ vīram uttareṣu tathā lavam
7.097.008a śatrughnasya tu gacchantu dūtās tvaritavikramāḥ
7.097.008c idaṃ gamanam asmākaṃ svargāyākhyāntu māciram
7.097.009a tac chrutvā bharatenoktaṃ dṛṣṭvā cāpi hy adho mukhān
7.097.009c paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt
7.097.010a vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ
7.097.010c jñātvaiṣām īpsitaṃ kāryaṃ mā caiṣāṃ vipriyaṃ kṛthāḥ
7.097.011a vasiṣṭhasya tu vākyena utthāpya prakṛtījanam
7.097.011c kiṃ karomīti kākutsthaḥ sarvān vacanam abravīt
7.097.012a tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan
7.097.012c gacchantam anugacchāmo yato rāma gamiṣyasi
7.097.013a eṣā naḥ paramā prītir eṣa dharmaḥ paro mataḥ
7.097.013c hṛdgatā naḥ sadā tuṣṭis tavānugamane dṛḍhā
7.097.014a paureṣu yadi te prītir yadi sneho hy anuttamaḥ
7.097.014c saputradārāḥ kākutstha samaṃ gacchāma satpatham
7.097.015a tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā
7.097.015c vayaṃ te yadi na tyājyāḥ sarvān no naya īśvara
7.097.016a sa teṣāṃ niścayaṃ jñātvā kṛtāntaṃ ca nirīkṣyaca
7.097.016c paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ity eva so 'bravīt
7.097.017a evaṃ viniścayaṃ kṛtvā tasminn ahani rāghavaḥ
7.097.017c kosaleṣu kuśaṃ vīram uttareṣu tathā lavam
7.097.018a abhiṣiñcan mahātmānāv ubhāv eva kuśīlavau
7.097.018c rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca
7.097.019a daśa cāśvasahasrāṇi ekaikasya dhanaṃ dadau
7.097.019c bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau
7.097.020a abhiṣicya tu tau vīrau prasthāpya svapure tathā
7.097.020c dūtān saṃpreṣayām āsa śatrughnāya mahātmane
7.098.001a te dūtā rāmavākyena coditā laghuvikramāḥ
7.098.001c prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani
7.098.002a tatas tribhir aho rātraiḥ saṃprāpya madhurām atha
7.098.002c śatrughnāya yathāvṛttam ācakhyuḥ sarvam eva tat
7.098.003a lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca
7.098.003c putrayor abhiṣekaṃ ca paurānugamanaṃ tathā
7.098.004a kuśasya nagarī ramyā vindhyaparvatarodhasi
7.098.004c kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā
7.098.005a śrāvitā ca purī ramyā śrāvatīti lavasya ca
7.098.005c ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam
7.098.006a evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane
7.098.006c viremus te tato dūtās tvara rājann iti bruvan
7.098.007a śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam
7.098.007c prakṛtīs tu samānīya kāñcanaṃ ca purohitam
7.098.008a teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ
7.098.008c ātmanaś ca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha
7.098.009a tataḥ putradvayaṃ vīraḥ so 'bhyaṣiñcan narādhipaḥ
7.098.009c subāhur madhurāṃ lebhe śatrughātī ca vaidiśam
7.098.010a dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ
7.098.010c dhanadhānyasamāyuktau sthāpayām āsa pārthivau
7.098.011a tato visṛjya rājānaṃ vaidiśe śatrughātinam
7.098.011c jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ
7.098.012a sa dadarśa mahātmānaṃ jvalantam iva pāvakam
7.098.012c kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ
7.098.013a so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ
7.098.013c uvāca vākyaṃ dharmajño dharmam evānucintayan
7.098.014a kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ
7.098.014c tavānugamane rājan viddhi māṃ kṛtaniścayam
7.098.015a na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam
7.098.015c tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ
7.098.016a tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ
7.098.016c bāḍham ity eva śatrughnaṃ rāmo vacanam abravīt
7.098.017a tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ
7.098.017c ṛkṣarākṣasasaṃghāś ca samāpetur anekaśaḥ
7.098.018a devaputrā ṛṣisutā gandharvāṇāṃ sutās tathā
7.098.018c rāma kṣayaṃ viditvā te sarva eva samāgatāḥ
7.098.019a te rāmam abhivādyāhuḥ sarva eva samāgatāḥ
7.098.019c tavānugamane rājan saṃprāptāḥ sma mahāyaśaḥ
7.098.020a yadi rāma vināsmābhir gacches tvaṃ puruṣarṣabha
7.098.020c yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ
7.098.021a evaṃ teṣāṃ vacaḥ śrutvā ṛṣkavānararakṣasām
7.098.021c vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā
7.098.022a yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa
7.098.022c rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi
7.098.023a prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktum arhasi
7.098.024a tam evam uktvā kākutstho hanūmantam athābravīt
7.098.024c jīvite kṛtabuddhis tvaṃ mā pratijñāṃ vilopaya
7.098.025a matkathāḥ pracariṣyanti yāval loke harīśvara
7.098.025c tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya
7.098.026a tathaivam uktvā kākutsthaḥ sarvāṃs tān ṛkṣavānarān
7.098.026c mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt
7.099.001a prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ
7.099.001c rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt
7.099.002a agnihotraṃ vrajatv agre sarpir jvalitapāvakam
7.099.002c vājapeyātapatraṃ ca śobhayānaṃ mahāpatham
7.099.003a tato vasiṣṭhas tejasvī sarvaṃ niravaśeṣataḥ
7.099.003c cakāra vidhivad dharmyaṃ mahāprāsthānikaṃ vidhim
7.099.004a tataḥ kṣaumāmbaradharo brahma cāvartayan param
7.099.004c kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāv atha
7.099.005a avyāharan kva cit kiṃ cin niśceṣṭo niḥsukhaḥ pathi
7.099.005c nirjagāma gṛhāt tasmād dīpyamāno yathāṃśumān
7.099.006a rāmasya pārśve savye tu padmā śrīḥ susamāhitā
7.099.006c dakṣiṇe hrīr viśālākṣī vyavasāyas tathāgrataḥ
7.099.007a śarā nānāvidhāś cāpi dhanur āyatavigraham
7.099.007c anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ
7.099.008a vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī
7.099.008c oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ
7.099.009a ṛṣayaś ca mahātmānaḥ sarva eva mahīsurāḥ
7.099.009c anvagacchanta kākutsthaṃ svargadvāram upāgatam
7.099.010a taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ
7.099.010c savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ
7.099.011a sāntaḥpuraś ca bharataḥ śatrughnasahito yayau
7.099.011c rāmavratam upāgamya rāghavaṃ samanuvratāḥ
7.099.012a tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ
7.099.012c saputradārāḥ kākutstham anvagacchan mahāmatim
7.099.013a mantriṇo bhṛtyavargāś ca saputrāḥ sahabāndhavāḥ
7.099.013c sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat
7.099.014a tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ
7.099.014c anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ
7.099.015a snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpam anuttamam
7.099.015c dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam
7.099.016a na tatra kaś cid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ
7.099.016c hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam
7.099.017a draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ
7.099.017c saṃprāptaḥ so 'pi dṛṣṭvaiva saha sarvair anuvrataḥ
7.099.018a ṛkṣavānararakṣāṃsi janāś ca puravāsinaḥ
7.099.018c agachan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ
7.100.001a adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām
7.100.001c sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ
7.100.002a atha tasmin muhūrte tu brahmā lokapitāmahaḥ
7.100.002c sarvaiḥ parivṛto devair ṛṣibhiś ca mahātmabhiḥ
7.100.003a āyayau yatra kākutsthaḥ svargāya samupasthitaḥ
7.100.003c vimānaśatakoṭībhir divyābhir abhisaṃvṛtaḥ
7.100.004a papāta puṣpavṛṣṭiś ca vāyumuktā mahaughavat
7.100.005a tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule
7.100.005c sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame
7.100.006a tataḥ pitāmaho vāṇīm antarikṣād abhāṣata
7.100.006c āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava
7.100.007a bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum
7.100.007c vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam
7.100.008a tvaṃ hi lokagatir deva na tvāṃ ke cit prajānate
7.100.008c ṛte māyāṃ viśālākṣa tava pūrvaparigrahām
7.100.009a tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham
7.100.009c yām icchasi mahātejas tāṃ tanuṃ praviśa svayam
7.100.010a pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ
7.100.010c viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ
7.100.011a tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ
7.100.011c sādhyā marudgaṇāś caiva sendrāḥ sāgnipurogamāḥ
7.100.012a ye ca divyā ṛṣigaṇā gandharvāpsarasaś ca yāḥ
7.100.012c suparṇanāgayakṣāś ca daityadānavarākṣasāḥ
7.100.013a sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham
7.100.013c sādhu sādhv iti tat sarvaṃ tridivaṃ gatakalmaṣam
7.100.014a atha viṣṇur mahātejāḥ pitāmaham uvāca ha
7.100.014c eṣāṃ lokāñ janaughānāṃ dātum arhasi suvrata
7.100.015a ime hi sarve snehān mām anuyātā manasvinaḥ
7.100.015c bhaktā bhājayitavyāś ca tyaktātmānaś ca matkṛte
7.100.016a tac chrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ
7.100.016c lokān sāntānikān nāma yāsyantīme samāgatāḥ
7.100.017a yac ca tiryaggataṃ kiṃ cid rāmam evānucintayat
7.100.017c prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati
7.100.017e sarvair eva guṇair yukte brahmalokād anantare
7.100.018a vānarāś ca svakāṃ yonim ṛkṣāś caiva tathā yayuḥ
7.100.018c yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ
7.100.019a ṛṣibhyo nāgayakṣebhyas tāṃs tān eva prapedire
7.100.019c tathoktavati deveśe gopratāram upāgatāḥ
7.100.020a bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ
7.100.020c avagāhya jalaṃ yo yaḥ prāṇī hy āsīt prahṛṣṭavat
7.100.021a mānuṣaṃ deham utsṛjya vimānaṃ so 'dhyarohata
7.100.021c tiryagyonigatāś cāpi saṃprāptāḥ sarayūjalam
7.100.022a divyā divyena vapuṣā devā dīptā ivābhavan
7.100.022c gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca
7.100.023a prāpya tat toyavikledaṃ devalokam upāgaman
7.100.023c devānāṃ yasya yā yonir vānarā ṛṣka rākṣasāḥ
7.100.024a tām eva viviśuḥ sarve devān nikṣipya cāmbhasi
7.100.024c tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam
7.100.025a jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ