sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca vandyān / sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt // 1.1 na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti / ataeva na me parārthacintā svamano vāsayituṃ kṛtaṃ mamedaṃ // 1.2 mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ / atha matsamadhātureva paśyed aparo 'pyenamato 'pi sārthako 'yaṃ // 1.3 kṣaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī / yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ // 1.4 rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṃ darśayati prakāśaṃ / buddhānubhāvena tathā kadācillokasya puṇyeṣu matiḥ kṣaṇaṃ syāt // 1.5 tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahatsughoraṃ / tajjīyate 'nyena śubhena kena saṃbodhicittaṃ yadi nāma na syāt // 1.6 kalpānanalpān pravicintayadbhir dṛṣṭaṃ munīndrairhitametadeva / yataḥ sukhenaiva sukhaṃ pravṛddham utplāvayatyapramitāñjanaughān // 1.7 bhavaduḥkhaśatāni tartukāmair api sattvavyasanāni hartukāmaiḥ / bahusaukhyaśatāni bhoktukāmair na vimocyaṃ hi sadaiva bodhicittaṃ // 1.8 bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇen / na narāmaralokavandanīyo bhavati smodita eva bodhicitte // 1.9 aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghāṃ / rasajātamatīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñaṃ // 1.10 suparīkṣitamaprameyadhībhir bahumūlyaṃ jagadekasārthavāhaiḥ / gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇata bodhicittaratnaṃ // 1.11 kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva / satataṃ phalati kṣayaṃ na yāti prasavatyeva tu bodhicittavṛkṣaḥ // 1.12 kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena / śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ // 1.13 yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena / yasyānuśaṃsānamitānuvāca maitreyanāthaḥ sudhanāya dhīmān // 1.14 tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ / bodhipraṇidhicittaṃ ca bodhiprasthānameva ca // 1.15 gantukāmasya gantuśca yathā bhedaḥ pratīyate / tathā bhedo 'nayorjñeyo yathāsaṃkhyena paṇḍitaiḥ // 1.16 bodhipraṇidhicittasya saṃsāre 'pi phalaṃ mahat / na tvavicchinnapuṇyatvaṃ yathā prasthānacetasaḥ // 1.17 yataḥ prabhṛtyaparyantasattvadhātupramokṣaṇe / samādadāti taccittam anivartyena cetasā // 1.18 tataḥ prabhṛti suptasya pramattasyāpyanekaśaḥ / avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ // 1.19 idaṃ subāhupṛcchāyāṃ sopapattikamuktavān / hīnādhimuktisattvārthaṃ svayameva tathāgataḥ // 1.20 śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan / aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ // 1.21 kimutāpramitaṃ śūlam ekaikasya jihīrṣataḥ / aprameyaguṇaṃ sattvam ekaikaṃ ca cikīrṣataḥ // 1.22 kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī / devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati // 1.23 teṣāmeva ca sattvānāṃ svārthe 'pyeṣa manorathaḥ / notpannapūrvaḥ svapne 'pi parārthe saṃbhavaḥ kutaḥ // 1.24 sattvaratnaviśeṣo 'yam apūrvo jāyate kathaṃ / yatparārthāśayo 'nyeṣāṃ na svārthe 'pyupajāyate // 1.25 jagadānandabījasya jagadduḥkhauṣadhasya ca / cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatāṃ // 1.26 hitāśaṃsanamātreṇa buddhapūjā viśiṣyate / kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt // 1.27 duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā / sukhecchayaiva saṃmohāt svasukhaṃ ghnanti śatruvat // 1.28 yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ / tṛptiṃ pūrvasukhaiḥ kuryāt sarvāḥ pīḍāśchinatti ca // 1.29 nāśayatyapi saṃmohaṃ sādhustena samaḥ kutaḥ / kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ // 1.30 kṛte yaḥ pratikurvīta so 'pi tāvatpraśasyate / avyāpāritasādhustu bodhisattvaḥ kimucyatāṃ // 1.31 katipayajanasatradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ / kṣaṇamaśanakamātradānataḥ saparibhavaṃ divasārdhayāpanāt // 1.32 kimu niravadhisattvasaṃkhyayā niravadhikālamanuprayacchataḥ / gaganajanaparikṣayākṣayaṃ sakalamanorathasaṃprapūraṇaṃ // 1.33 iti sattrapatau jinasya puttre kaluṣaṃ sve hṛdaye karoti yaśca / kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha // 1.34 atha yasya manaḥ prasādameti prasavettasya tato 'dhikaṃ phalaṃ / mahatā hi balena pāpakarma jinaputtreṣu śubhaṃ tvayatnataḥ // 1.35 teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnaṃ / yatrāpakāro 'pi sukhānubandhī sukhākarāṃstān śaraṇaṃ prayāmi // 1.36 taccittaratnagrahaṇāya samyak pūjāṃ karomyeṣa tathāgatānāṃ / saddharmaratnasya ca nirmalasya buddhātmajānāṃ ca guṇodadhīnāṃ // 2.1 yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi / ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi // 2.2 mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ / latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ // 2.3 devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ / sarāṃsi cāmbhoruhabhūṣaṇāni haṃsasvanātyantamanoharāṇi // 2.4 akṛṣṭajātāni ca śasyajātāny anyāni vā pūjyavibhūṣaṇāni / ākāśadhātuprasarāvidhīni sarvāṇyapīmānyaparigrahāṇi // 2.5 ādāya buddhyā munipuṅgavebhyo niryātayāmyeṣa saputrakebhyaḥ / gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ // 2.6 apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit / ato mamārthāya parārthacintā gṛhṇantu nāthā idamātmaśaktyā // 2.7 dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ / parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvamupaimi bhaktyā // 2.8 parigraheṇāsmi bhavatkṛtena nirbhīrbhave sattvahitaṃ karomi / pūrvaṃ ca pāpaṃ samatikramāmi nānyacca pāpaṃ prakaromi bhūyaḥ // 2.9 ratnojjvalastambhamanorameṣu muktāmayodbhāsivitānakeṣu / svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu // 2.10 manojñagandhodakapuṣpapūrṇaiḥ kumbhairmahāratnamayairanekaiḥ / snānaṃ karomyeṣa tathāgatānāṃ tadātmajānāṃ ca sagītavādyaṃ // 2.11 pradhūpitairdhautamalairatulyair varstraiśca teṣāṃ tanumunmṛśāmi / tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi // 2.12 divyairmṛduślakṣṇavicitraśobhair vastrairalaṅkāravaraiśca taistaiḥ / samantabhadrājitamañjughoṣalokeśvarādīnapi maṇḍayāmi // 2.13 sarvatrisāhasravisārigandhair gandhottamaistānanulepayāmi / sūttaptasūnmṛṣṭasudhautahemaprabhojjvalānsarvamunīndrakāyān // 2.14 mandāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ / abhyarcayāmyarcyatamānmunīndrān sragbhiśca saṃsthānamanoramābhiḥ // 2.15 sphītasphuradgandhamanoramaiśca tāndhūpameghairupadhūpayāmi / bhaujyaiśca svādyairvividhaiśca peyais tebhyo nividyaṃ ca nivedayāmi // 2.16 ratnapradīpāṃśca nivedayāmi suvarṇapadmeṣu niviṣṭapaṅkvīn / gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarānmanojñān // 2.17 pralambamuktāmaṇihāraśobhān ābhāsvarāndigmukhamaṇḍanāṃstān / vimānameghān stutigītaramyān maitrīmayebhyo 'pi nivedayāmi // 2.18 suvarṇadaṇḍaiḥ kamanīyarūpaiḥ saṃsaktamuktāni samucchritāni / pradhārayāmyeṣa mahāmunīnāṃ ratnātapatrāṇyatiśobhanāni // 2.19 ataḥ paraṃ pritaṣṭhantāṃ pūjāmeghā manoramāḥ / tūryasaṅgītimeghāśca sarvasattvapraharṣaṇāḥ // 2.20 sarvasaddharmaratneṣu caityeṣu pratimāsu ca / puṣparatnādivarṣāśca pravarttantāṃ nirantaram // 2.21 mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān / tathā tathāgatānnāthān saputrānpūjayāmyaham // 2.22 svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn / stutisaṅgītimeghāśca saṃbhavantveṣvananyathā // 2.23 sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyahaṃ / sarvatrādhvagatānbuddhān sahadharmagaṇottamān // 2.24 sarcacaityāni vande 'haṃ bodhisattvāśrayāṃstathā / namaḥ karomyupādhyāyān abhivandyānyatīṃstathā // 2.25 buddhaṃ gacchāmi śaraṇaṃ yāvadābodhimaṇḍataḥ / dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā // 2.26 vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān / mahākāruṇikāṃścāpi bodhisattvānkṛtāñjaliḥ // 2.27 anādimati saṃsāre janmanyatraiva vā punaḥ / yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā // 2.28 yaccānumoditaṃ kiṃcid ātmaghātāya mohataḥ / tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ // 2.29 ratnatraye 'pakāro yo mātāpitṛṣu vā mayā / guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ // 2.30 anekadoṣaduṣṭena mayā pāpena nāyakāḥ / yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham // 2.31 kathaṃ ca niḥsarāmyasmān nityodvego 'smi nāyakāḥ / mā bhūnme mṛtyuracirād akṣīṇe pāpasaṃcaye // 2.32 kathaṃ ca niḥsarāmyasmāt paritrāyata satvaraṃ / mā mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati // 2.33 kṛtākṛtāparīkṣo 'yaṃ mṛtyurviśrambhaghātakaḥ / svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ // 2.34 priyāpriyanimittena pāpaṃ kṛtamanekadhā / sarvamutsṛjya gantavyam iti na jñātamīdṛśam // 2.35 tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate / svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate // 2.36 apriyā na bhaviṣyanti priyo me na bhaviṣyati / ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati // 2.37 ihaiva tiṣṭhatastāvad gatā naike priyāpriyāḥ / tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ // 2.38 evamāgantuko 'smīti na mayā pratyavekṣitaṃ / mohānunayavidvaiṣaiḥ kṛtaṃ pāpamanekadhā // 2.39 rātrindivamaviśrāmam āyuṣo vardhate vyayaḥ / āyasya cāgamo nāsti na mariṣyāmi kiṃ nvaham // 2.40 iha śayyāgatenāpi bandhumadhye 'pi tiṣṭhatā / mayaivaikena soḍhavyā marmacchedādivedanā // 2.41 yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt / puṇyamekaṃ tadā trāṇaṃ mayā tacca na sevitam // 2.42 anityajīvitāsaṅgād idaṃ bhayamajānatā / pramattena mayā nāthā bahu pāpamupārjitam // 2.43 aṅgacchedārthamapyadya nīyamāno viśuṣyati / pipāsito dīnadṛṣṭir anyadevekṣate jagat // 2.44 kiṃ punarbhairavākārair yamadūtairadhiṣṭhitaḥ / mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ // 2.45 kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśaṃ / ko me mahābhayādasmāt sādhustrāṇaṃ bhaviṣyati // 2.46 trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ / tadāhaṃ kiṃ kariṣyāmi tasminsthāne mahābhaye // 2.47 adyaiva śaraṇaṃ yāmi jagannāthānmahābalān / jagadrakṣārthamudyuktān sarvatrāsaharāṃjinān // 2.48 taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanaṃ / śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā // 2.49 samastabhadrāyātmānaṃ dadāmi bhayavihvalaḥ / punaśca mañjughoṣāya dadāmyātmānamātmanā // 2.50 taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇaṃ / viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam // 2.51 āryamākāśagarbhaṃ ca kṣitigarbhaṃ ca bhāvataḥ / sarvānmahākṛpāṃścāpi trāṇānveṣī viraumyaham // 2.52 yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśaṃ / yamadūtādayo duṣṭās taṃ namasyāmi vajriṇam // 2.53 atītya yuṣmadvacanaṃ sāmprataṃ bhayadarśanāt / śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam // 2.54 itvaravyādhibhīto 'pi vaidyavākyaṃ na laṅghayet / kimu vyādhiśatairgrastaś caturbhiścaturuttaraiḥ // 2.55 ekenāpi yataḥ sarve jambudvīpagatā narāḥ / naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate // 2.56 tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ / vākyamullaṅghayāmīti dhiṅmāmatyantamohitam // 2.57 atyapramattastiṣṭhāmi prapāteṣvitareṣvapi / kimu yojanasāhastre prapāte dīrghakālike // 2.58 adyaiva maraṇaṃ neti na yuktā me sukhāsikā / avaśyameti sā velā na bhaviṣyāmyahaṃ yadā // 2.59 abhayaṃ kena me dattaṃ niḥsariṣyāmi vā kathaṃ / avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ // 2.60 pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitaṃ / yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ // 2.61 jīvalokamimaṃ tyaktvā bandhūnparicitāṃstathā / ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ // 2.62 iyameva tu me cintā yuktā rātrindivaṃ sadā / aśubhānniyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham // 2.63 mayā bālena mūḍhena yatkiṃcitpāpamācitaṃ / prakṛtyā yacca sāvadyaṃ prajñaptyāvadyameva ca // 2.64 tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ / kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ // 2.65 atyayamatyayatvena pratigṛhṇantu nāyakāḥ / na bhadrakamidaṃ nāthā na karttavyaṃ punarmayā // 2.66 apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃśubhaṃ / anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ // 3.1 saṃsāraduḥkhanirmokṣam anumode śarīriṇāṃ / bodhisattvatvabuddhatvam anumode ca tāyinām // 3.2 cittotpādasamudrāṃśca sarvasattvasukhāvahān / sarvasattvahitādhānān anumode ca śāsinām // 3.3 sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ / dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām // 3.4 nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ / kalpānanantāṃstiṣṭhantu mā bhūdandhamidaṃ jagat // 3.5 evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubhaṃ / tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt // 3.6 glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca / tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ // 3.7 kṣutpipāsāvyathāṃ hanyām annapānapravarṣaṇaiḥ / durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam // 3.8 daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ / nānopakaraṇākārair upatiṣṭheyamagrataḥ // 3.9 ātmabhāvāṃstathā bhogān sarvatrādhvagataṃ śubhaṃ / nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye // 3.10 sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ / tyaktavyaṃ cenmayā sarvaṃ varaṃ sattveṣu dīyatāṃ // 3.11 yathāsukhīkṛtaścātmā mayāyaṃ sarvadehināṃ / ghnantu nindantu vā nityam ākirantu ca pāṃsubhiḥ // 3.12 krīḍantu mama kāyena hasantu vilasantu ca / dattastebhyo mayā kāyaś cintayā kiṃ mayānayā // 3.13 kārayantu ca karmāṇi yāni teṣāṃ sukhāvahaṃ / anarthaḥ kasyacinmā bhūn māmālambya kadācana // 3.14 yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet / teṣāṃ sa eva hetuḥ syān nityaṃ sarvārthasiddhaye // 3.15 abhyākhyāsyanti māṃ ye ca ye cānye 'pyapakāriṇaḥ / utprāsakāstathānye 'pi sarve syurbodhibhāginaḥ // 3.16 anāthānāmahaṃ nāthaḥ sārthavāhaśca yāyināṃ / pārepsūnāṃ ca naubhūtaḥ setuḥ saṅkrama eva ca // 3.17 dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmahaṃ / dāsārthināmahaṃ dāso bhaveyaṃ sarvadehināṃ // 3.18 cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ / bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehināṃ // 3.19 pṛthivyādīni bhūtāni niḥśeṣākāśavāsināṃ / sattvānāmaprameyāṇāṃ yathābhogānyanekadhā // 3.20 evamākāśaniṣṭhasya sattvadhātoranekadhā / bhaveyamupajīvyo 'haṃ yāvatsarve na nirvṛtāḥ // 3.21 yathā gṛhītaṃ sugatair bodhicittaṃ purātanaiḥ / te bodhisattvaśikṣāyām ānupūrvyā yathā sthitāḥ // 3.22 tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite / tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramaṃ // 3.23 evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ / punaḥ pṛṣṭhasya puṣṭyarthaṃ cittamevaṃ praharṣayet // 3.24 adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ / adya buddhakule jāto buddhaputro 'smi sāmprataṃ // 3.25 tathādhunā mayā kāryaṃ svakulocitakāriṇāṃ / nirmalasya kulasyāsya kalaṅko na bhavedyathā // 3.26 andhaḥ saṅkarakūṭebhyo yathā ratnamavāpnuyāt / tathā kathaṃcidapyetad bodhicittaṃ mamoditaṃ // 3.27 jaganmṛtyuvināśāya jātametadrasāyanaṃ / jagaddāridryaśamanaṃ nidhānamidamakṣayaṃ // 3.28 jagadvyādhipraśamanaṃ bhaiṣajyamidamuttamaṃ / bhavādhvabhramaṇaśrānto jagadviśrāmapādapaḥ // 3.29 durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyināṃ / jagatkleśoṣmaśamana uditaścittacandramāḥ // 3.30 jagadajñānatimiraprotsāraṇamahāraviḥ / saddharmakṣīramathanān navanītaṃ samutthitaṃ // 3.31 sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ / sukhasatramidaṃ hyupasthitaṃ sakalābhyāgatasattvatarpaṇaṃ // 3.32 jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā / purataḥ khalu sarvatāyinām abhinandantu surāsurādayaḥ // 3.33 evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ / śikṣānatikrame yatnaṃ kuryānnityamatandritaḥ // 4.1 sahasā yatsamārabdhaṃ samyag yadavicāritaṃ / tatra kuryānnavetyevaṃ pratijñāyāpi yujyate // 4.2 vicāritaṃ tu yadbuddhair mahāprājñaiśca tatsutaiḥ / mayāpi ca yathāśakti tatra kiṃ parilambyate // 4.3 yadicaivaṃ pratijñāya sādhayeyaṃ na karmaṇā / etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati // 4.4 manasā cintayitvāpi yo na dadyātpunarnaraḥ / sa preto bhavatītyuktam alpamātre 'pi vastuni // 4.5 kimutānuttaraṃ saukhyam uccairuddhuṣya bhāvataḥ / jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati // 4.6 vetti sarvajña evaitām acintyāṃ karmaṇo gatiṃ / yadbodhicittatyāge 'pi mocayatyeva tānnarān // 4.7 bodhisattvasya tenaivaṃ sarvāpattirgarīyasī / yasmādāpadyamāno 'sau sarva sattvārthahānikṛt // 4.8 yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati / tasya durgatiparyanto nāsti sattvārthadhātinaḥ // 4.9 ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet / aśeṣākāśaparyantavāsināṃ kimu dehināṃ // 4.10 evamāpattibalato bodhicittabalena ca / dolāyamānaḥ saṃsāre bhūmiprāptaścirāyate // 4.11 tasmādyathā pratijñātaṃ sādhanīyaṃ mayādarāt / nādya cetkriyate yatnas talenāsmi talaṃ gataḥ // 4.12 aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ / naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ // 4.13 adyāpi cettathaiva syāṃ yathaivāhaṃ punaḥ punaḥ / durgativyādhimaraṇacchedabhedādyavāpnuyāṃ // 4.14 kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva vā / kuśalābhyāsayogyatvam evaṃ lapsye 'ti durlabhaṃ // 4.15 ārogyadivasaṃ cedaṃ sabhaktaṃ nirupadravaṃ / āyuḥ kṣaṇaṃ visaṃvādi kāyo yācitakopamaḥ // 4.16 nahīdṛśairmaccaritair mānuṣyaṃ labhyate punaḥ / alabhyamāne mānuṣye pāpameva kutaḥ śubhaṃ // 4.17 yadā kuśalayogyo 'pi kuśalaṃ na karomyahaṃ / apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmyahaṃ tadā // 4.18 akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ / hataḥ sugataśabdo 'pi kalpakoṭiśatairapi // 4.19 ata evāha bhagavān mānuṣamatidurlabhaṃ / mahārṇavayugacchidrakūrmagrīvārpaṇopamaṃ // 4.20 ekakṣaṇātkṛtātpāpād avīcau kalpamāpsyate / anādikālopacitāt pāpātkā sugatau kathā // 4.21 na ca tanmātramevāsau vedayitvā vimucyate / yasyāttadvedayanneva pāpamanyatprasūyate // 4.22 nātaḥparā vañcanāsti na ca moho 'styataḥparaḥ / yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā // 4.23 yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ / śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ // 4.24 ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ / paścāttāpānalaścittaṃ ciraṃ dhakṣyatiniścitaṃ // 4.25 kathaṃcidapi saṃprāpto hitabhūmiṃ sudurlabhāṃ / jānannapi ca nīyo 'haṃ tāneva narakānpunaḥ // 4.26 atra me cetanā nāsti mantrairiva vimohitaḥ / na jāne kena muhyāmi ko 'trāntarmama tiṣṭhati // 4.27 hastapādādirahitās tṛṣṇādveṣādiśatravaḥ / na śurā na ca te prājñāḥ kathaṃ dāsīkṛto 'smi taiḥ // 4.28 maccittāvasthitā eva dhnanti māmeva susthitāḥ / tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutāṃ // 4.29 sarve devā manuṣyāśca yadi syurmama śatravaḥ / te 'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ // 4.30 merorapi yadāsaṅgān na bhasmāpyupalabhyate / kṣaṇātkṣipanti māṃ tatra balinaḥ kleśaśatravaḥ // 4.31 nahi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśaṃ / anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇāṃ // 4.32 sarve hitāya kalpante ānukūlyena sevitāḥ / sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ // 4.33 itisatatadīrghavairiṣu vyasanaughaprasavaikahetuṣu / hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet // 4.34 bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ / mativeśmani lobhapañjare yadi tiṣṭhati kutaḥ sukhaṃ mama // 4.35 tasmānna tāvadahamatra dhuraṃ kṣipāmi yāvanna śatrava ime nihatāḥ samakṣaṃ / khalpe 'pi tāvadapakāriṇi baddharoṣā mānonnatāstamanihatya na yānti nidrāṃ // 4.36 prakṛtimaraṇaduḥkhitāndhakārān raṇaśirasi prasamaṃ nihantumugrāḥ / agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā // 4.37 kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya / bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai // 4.38 akāraṇenaiva ripukṣatāni gātreṣvalaṇkāravadudvahanti / mahārhasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni // 4.39 svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ / śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe 'ham // 4.40 daśadigvyomaparyantajagatkleśavimokṣaṇe / pratijñāya mahātmāpi na kleśebhyo vimocitaḥ // 4.41 ātmapramāṇamajñātvā bruvannunmattakastadā / anivarttī bhaviṣyāmi tasmātkleśavadhe sadā // 4.42 atra grahī bhaviṣyāmi baddhavairaśca vigrahī / anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ // 4.43 galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me / na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām // 4.44 nirvāsitasyāpi tu nāma śatror deśāntare sthānaparigrahaḥ syāt / yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu // 4.45 kvāsau yāyānmanaḥstho nirastaḥ sthitvā yasminmadvadhārthaṃ yateta / nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ // 4.46 na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto 'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat / māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānamābādhase // 4.47 evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ / vaidyopadeśāccalataḥ kuto 'sti bhaiṣajyasādhyasya nirāmayatvam // 4.48 śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ / na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā // 5.1 adāntā mattamātaṅgā na kurvantīha tāṃ vyathām / karoti yāmavīcyādau muktaścittamataṅgajaḥ // 5.2 baddhaśceccitamātaṅgaḥ smṛtirajjvā samantataḥ / bhayamastaṃ gataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam // 5.3 byāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ / sarve narakapālāśca ḍākinyo rākṣasāstathā // 5.4 sarve baddhā bhavantyete cittasyaikasya bandhanāt / cittasyaikasya damanāt sarve dāntā bhavanti ca // 5.5 yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca / cittādeva bhavantīti kathitaṃ tattvavādinā // 5.6 śastrāṇi kena narake ghaṭitāni prayatnataḥ / taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ // 5.7 pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ / tasmānna kaścitrailokye cittādanyo bhayānakaḥ // 5.8 adaridraṃ jagatkṛtvā dānapāramitā yadi / jagaddaridramadyāpi sā kathaṃ pūrvatāyinām // 5.9 phalena saha sarvasvatyāgacittājjane 'khile / dānapāramitā proktā tasmāt sā cittameva tu // 5.10 matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān / labdhe viraticitte tu śīlapāramitā matā // 5.11 kiyato mārayiṣyāmi durjanān gaganopamān / mārite krodhacitte tu māritāḥ sarvaśatravaḥ // 5.12 bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati / upānaccarmamātreṇa channā bhavati medinī // 5.13 bāhyā bhāvā mayā tadvac chakyā vārayituṃ na hi / svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ // 5.14 sahāpi vākcharīrābhyāṃ mandavṛtterna tatphalam / yatpaṭorekakasyāpi cittasya brahmatādikam // 5.15 japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi / anyacittena mandena vṛthaivetyāha sarvavit // 5.16 duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare / yairetaddharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam // 5.17 tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam / cittarakṣāvrataṃ muktvā bahubhiḥ kiṃ mama vrataiḥ // 5.18 yathā capalamadhyastho rakṣati vraṇamādarāt / evaṃ durjanamadhyastho rakṣeccittavraṇaṃ sadā // 5.19 vraṇaduḥkhalavādbhīto rakṣati vraṇamādarāt / saṃghātaparvatāghātād bhītaścittavraṇaṃ na kim // 5.20 anena hi vihāreṇa viharan durjaneṣvapi / pramadājanamadhye 'pi yatirdhīro na khaṇḍyate // 5.21 lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam / naśyatvanyacca kuśalaṃ mā tu cittaṃ kadācana // 5.22 cittaṃ rakṣitukāmānāṃ mayaiṣa kriyate 'ñjaliḥ / smṛtiṃ ca saṃprajanyaṃ ca sarvayatnena rakṣata // 5.23 vyādhyākulo naro yadvan na kṣamaḥ sarvakarmasu / tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu // 5.24 asaṃprajanyacittasya śrutacintitabhāvitam / sacchidrakumbhajalavan na smṛtāvavatiṣṭhate // 5.25 aneke śrutavanto 'pi śrāddhā yatnaparā api / asaṃprajanyadoṣeṇa bhavantyāpattikaśmalāḥ // 5.26 asaṃprajanyacaureṇa smṛtimoṣānusāriṇā / upacityāpi puṇyāni muṣitā yānti durgatim // 5.27 kleśataskarasaṅgho 'yam avatāragaveṣakaḥ / prāpyāvatāraṃ muṣṇāti hanti sadgatijībitam // 5.28 tasmātsmṛtirmanodvārān nāpaneyā kadācana / gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām // 5.29 upādhyāyānuśāsinyā bhītyāpyādarakāriṇām / dhanyānāṃ gurusaṃvāsāt sukaraṃ jāyate smṛtiḥ // 5.30 buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ / sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ // 5.31 iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ / buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ // 5.32 saṃprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ / smṛtiryadā manodvāre rakṣārthamavatiṣṭhate // 5.33 pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam / nirindriyeṇeva mayā sthātavyaṃ kāṣṭhavatsadā // 5.34 niṣphalā netravikṣepā na karttavyāḥ kadācana / nidhyāyantīva satataṃ kāryā dṛṣṭiradhogatā // 5.35 dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana / ābhāsamātraṃ dṛṣṭvā ca svāgatārthaṃ vilokayet // 5.36 mārgādau bhayabodhārthaṃ muhuḥ paśyeccaturdiśam / diśo viśramya vīkṣeta parāvṛtyeva pṛṣṭhataḥ // 5.37 saredapasaredvāpi puraḥ paścānnirūpya ca / evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret // 5.38 kāyenaivamavastheyam ityākṣipya kriyāṃ punaḥ / kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā // 5.39 nirūpyaḥ sarvayatnena cittamattadvipastathā / dharmacintāmahāstambhe yathā baddho na mucyate // 5.40 kutra me vartata iti pratyavekṣyaṃ tathā manaḥ / samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā // 5.41 bhayotsavādisaṃbandhe yadyaśakto yathāsukham / dānakāle tu śīlasya yasmāduktamupekṣaṇam // 5.42 yadbuddhvā kartumārabdhaṃ tato 'nyanna vicintayet / tadeva tāvanniṣpādyaṃ tadgatenāntarātmanā // 5.43 evaṃ hi sukṛtaṃ sarvam anyathā nobhayaṃ bhavet / asaṃprajanyakleśo 'pi vṛddhiṃ caivaṃ gamiṣyati // 5.44 nānāvidhapralāpeṣu vartamāneṣvanekadhā / kautūhaleṣu sarveṣu hanyādautsukyamāgatam // 5.45 mṛnmardanatṛṇacchedarekhādyaphalamāgatam / smṛtvā tāthāgatīṃ śikṣāṃ bhītastatkṣaṇamutsṛjet // 5.46 yadā calitukāmaḥ syād vaktukāmo 'pi vā bhavet / svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat // 5.47 anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ / na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā // 5.48 uddhataṃ sopahāsaṃ vā yadā mānamadānvitam / sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet // 5.49 yadātmotkarṣaṇābhāsaṃ parapaṃsanameva ca / sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā // 5.50 lābhasatkārakīrtyarthi parivārārthi vā punaḥ / upasthānārthi me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // 5.51 parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā / vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // 5.52 asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā / svapakṣābhiniviṣṭaṃ vā tasmāttiṣṭhāmi kāṣṭhavat // 5.53 evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ / nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā // 5.54 suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam / salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam // 5.55 parasparaviruddhābhir bālecchābhirakheditam / kleśotpādādidaṃ hyetad eṣāmiti dayānvitam // 5.56 ātmasattvavaśaṃ nityam anavadyeṣu vastuṣu / nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam // 5.57 cirātprāptaṃ kṣaṇavaraṃ smṛtvā smṛtvā muhurmuhuḥ / dhārayāmīdṛśaṃ cittam aprakampyaṃ sumeruvat // 5.58 gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ / na karotyanyathā kāyaḥ kasmādatra pratikriyām // 5.59 rakṣasīmaṃ manaḥ kasmād ātmīkṛtya samucchrayam / tvattaścetpṛthagevāyaṃ tenātra tava ko vyayaḥ // 5.60 na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim / amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam // 5.61 imaṃ carmapuṭaṃ tāvat svabuddhyaiva pṛthak kuru / asthipañjarato māṃsaṃ prajñāśastreṇa mocaya // 5.62 asthīnyapi pṛthak kṛtvā paśya majjānamantataḥ / kimatra sāramastīti svayameva vicāraya // 5.63 evamanviṣya yatnena na dṛṣṭaṃ sāramatra te / adhunā vada kasmāttvaṃ kāyamadyāpi rakṣasi // 5.64 na khāditavyamaśuci tvayā peyaṃ na śoṇitam / nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi // 5.65 yuktaṃ gṛdhraśṛgālāder āhārārthaṃ tu rakṣitum / karmopakaraṇaṃ tvetan manuṣyāṇāṃ śarīrakam // 5.66 evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ / kāyaṃ dāsyati gṛdhrebhyas tadā tvaṃ kiṃ kariṣyasi // 5.67 na sthāsyatīti bhṛtyāya na vastrādi pradīyate / kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam // 5.68 dattvāsmai vetanaṃ tasmāt svārthaṃ kuru mano 'dhunā / nahi vaitanikopāttaṃ sarvaṃ tasmai pradīyate // 5.69 kāye naubuddhimādhāya gatyāgamananiścayāt / yathākāmaṅgamaṃ kāyaṃ kuru sattvārthasiddhaye // 5.70 evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet / tyajed bhṛkuṭisaṅkocaṃ pūrvābhāṣī jagatsuhṛt // 5.71 saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet / nāsphālayetkapāṭaṃ ca syānniḥśabdaruciḥ sadā // 5.72 bako biḍālaścauraśca niḥśabdo nibhṛtaścaran / prāpnotyabhimataṃ kāryam evaṃ nityaṃ yatiścaret // 5.73 paracodanadakṣāṇām anadhīṣṭopakāriṇām / pratīcchecchirasā vākyaṃ sarvaśiṣyaḥ sadā bhavet // 5.74 subhāṣiteṣu sarveṣu sādhukāramudīrayet / puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet // 5.75 parokṣaṃ ca guṇān brūyād anubrūyācca toṣataḥ / svavarṇe bhāṣyamāṇe ca bhāvayettadguṇajñatām // 5.76 sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā / bhokṣye tuṣṭisukhaṃ tasmāt paraśramakṛtairguṇaiḥ // 5.77 na cātra me vyayaḥ kaścit paratra ca mahatsukham / aprītiduḥkhaṃ dveṣaistu mahadduḥkhaṃ paratra ca // 5.78 viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam / śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet // 5.79 ṛju paśyetsadā sattvāṃś cakṣuṣā saṃpibanniva / etāneva samāśritya buddhatvaṃ me bhaviṣyati // 5.80 sātatyābhiniveśotthaṃ pratipakṣotthameva ca / guṇopakārikṣetre ca duḥkhite ca mahacchubham // 5.81 dakṣa utthānasaṃpannaḥ svayaṅkārī sadā bhavet / nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu // 5.82 uttarottarataḥ śreṣṭhā dānapāramitādayaḥ / netarārthaṃ tyajecchreṣṭhām anyatrācārasetutaḥ // 5.83 evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ / niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ // 5.84 vinipātagatānāthabratasthān saṃvibhajya ca / bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet // 5.85 saddharmasebakaṃ kāyam itarārthe na pīḍayet / evameva hi sattvānām āśāmāśu prapūrayet // 5.86 tyajenna jīvitaṃ tasmād aśuddhe karuṇāśaye / tulyāśaye tu tattyājyam itthaṃ na parihīyate // 5.87 dharmaṃ nirgaurave svasthe na śiroveṣṭhite vadet / sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake // 5.88 gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā / hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret // 5.89 nodāradharmapātraṃ ca hīne dharme niyojayet / na cācāraṃ parityajya sūtramantraiḥ pralobhayet // 5.90 dantakāṣṭhasya kheṭasya visarjanamapāvṛtam / neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam // 5.91 mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam / pralambapādaṃ nāsīta na bāhū mardayetsamam // 5.92 naikayā'nyastriyā kuryād yānaṃ śayanamāsanam / lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet // 5.93 nāṅgulyā kārayetkiṃcid dakṣiṇena tu sādaram / samastenaiva hastena mārgamapyevamādiśet // 5.94 na bāhūtkṣepakaṃ kaṃcic chabdayedalpasaṃbhrame / acchaṭādi tu kartavyam anyathā syādasaṃvṛtaḥ // 5.95 nāthanirvāṇaśayyāvac chayītepsitayā diśā / saṃprajāna/llaghūtthānaḥ prāgavaśyaṃ niyogataḥ // 5.96 ācāro bodhisattvānām aprameya udāhṛtaḥ / cittaśodhanamācāraṃ niyataṃ tāvadācaret // 5.97 rātrindivaṃ ca triskandhaṃ trikālaṃ ca pravartayet / śeṣāpattiśamastena bodhicittajināśrayāt // 5.98 yā avasthāḥ prapadyeta svayaṃ paravaśo 'pi vā / tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ // 5.99 na hi tadvidyate kiṃcid yanna śikṣyaṃ jinātmajaiḥ / na tadasti na yatpuṇyam evaṃ viharataḥ sataḥ // 5.100 pāramparyeṇa sākṣādvā sattvārthaṃ nānyadācaret / sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet // 5.101 sadā kalyāṇamitraṃ ca jīvitārthe 'pi na tyajet / bodhisattvavratadharaṃ mahāyānārthakovidam // 5.102 śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam / etaccānyacca buddhoktaṃ jñeyaṃ sūtrāntavācanāt // 5.103 śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet / ākāśagarbhe sūtre ca mūlāpattīrnirūpayet // 5.104 śikṣāsamuccayo 'vaśyaṃ draṣṭavyaśca punaḥ punaḥ / vistareṇa sadācāro yasmāttatra pradarśitaḥ // 5.105 saṅkṣepeṇāthavā tāvat paśyetsūtrasamuccayam / āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ // 5.106 yato nivāryate yatra yadeva ca niyujyate / tallokacittarakṣārthaṃ śikṣāṃ dṛṣṭvā samācaret // 5.107 etadeva samāsena saṃprajanyasya lakṣaṇam / yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ // 5.108 kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet / cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati // 5.109 sarvametatsucaritaṃ dānaṃ sugatapūjanam / kṛtaṃ kalpasahasrairyat pratighaḥ pratihanti tat // 6.1 na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ / tasmāt kṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ // 6.2 manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute / na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // 6.3 pūjayatyarthamānairyān ye 'pi cainaṃ samāśritāḥ / te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam // 6.4 suhṛdo 'pyudvijante 'smād dadāti na ca sevyate / saṅkṣepānnāsti tatkiṃcit krodhano yena susthitaḥ // 6.5 evamādīni duḥkhāni karotītyarisaṃjñayā / yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca // 6.6 aniṣṭakaraṇājjātam iṣṭasya ca vighātanāt / daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām // 6.7 tasmādvighātayiṣyāmi tasyāśanamahaṃ ripoḥ / yasmānna madvadhādanyat kṛtyamasyāsti vairiṇaḥ // 6.8 atyaniṣṭāgamenāpi na kṣobhyā muditā mayā / daurmanasye 'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate // 6.9 yadyastyeva pratīkāro daurmanasyena tatra kim / atha nāsti pratīkāro daurmanasyena tatra kim // 6.10 duḥkhaṃ nyakkārapāruṣyam ayaśaścetyanīpsitam / priyāṇāmātmano vāpi śatroścaitadviparyayāt // 6.11 kathaṃcillabhyate saukhyaṃ duḥkhaṃ sthitamayantataḥ / duḥkhenaiva ca niḥsāraś cetastasmāddṛḍhībhava // 6.12 durgāputrakakarṇāṭā dāhacchedādivedanām / vṛthā sahante muktyartham ahaṃ kasmāttu kātaraḥ // 6.13 na kiṃcidasti tadvastu yadabhyāsasya duṣkaram / tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā // 6.14 uddaṃśadaṃśamaśakakṣutpipāsādivedanām / mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi // 6.15 śītoṣṇavṛṣṭivātādhivyādhibandhanatāḍanaiḥ / saukumāryaṃ na kartavyam anyathā vardhate vyathā // 6.16 kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ / paraśoṇitamapyeke dṛṣṭvā mūrcchāṃ vrajanti yat // 6.17 taccittasya dṛḍhatvena kātaratvena cāgatam / duḥkhaduryodhanastasmād bhavedabhibhavedvyathām // 6.18 duḥkhe 'pi naiva cittasya prasādaṃ kṣobhayedbudhaḥ / saṅgrāmo hi saha kleśair yuddhe ca sulabhā vyathā // 6.19 urasārātighātān ye pratīcchanto jayantyarīn / te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ // 6.20 guṇo 'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ / saṃsāriṣu ca kāruṇyaṃ pāpādbhītirjine spṛhā // 6.21 pittādiṣu na me kopo mahāduḥkhakareṣvapi / sacetaneṣu kiṃ kopaḥ te 'pi pratyayakopitāḥ // 6.22 aniṣyamāṇamapyetac chūlamutpadyate yathā / aniṣyamāṇo 'pi balāt krodha utpadyate tathā // 6.23 kupyāmīti na saṃcintya kupyati svecchayā janaḥ / utpatsya ityabhipretya krodha utpadyate na ca // 6.24 ye kecidaparādhāstu pāpāni vividhāni ca / sarvaṃ yatpratyayabalāt svatantraṃ tu na vidyate // 6.25 na ca pratyayasāmagryā janayāmīti cetanā / na cāpi janitasyāsti janito 'smīti cetanā // 6.26 yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam / tadeva hi bhavāmīti na saṃcintyopajāyate // 6.27 anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā / viṣayavyāpṛtatvācca niroddhumapi nehate // 6.28 nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ / pratyayāntarasaṅge 'pi nirvikārasya kā kriyā // 6.29 yaḥ pūrvavatkriyākāle kriyāyāstena kiṃ kṛtam / tasya kriyeti saṃbandhe katarattannibandhanam // 6.30 evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so 'pi cāvaśaḥ / nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kva kupyate // 6.31 vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet / yuktā pratītyatā yasmād duḥkhasyoparatirmatā // 6.32 tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam / īdṛśāḥ pratyayā asyety evaṃ matvā sukhī bhavet // 6.33 yadi tu khecchayā siddhiḥ sarveṣāmeva dehinām / na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati // 6.34 pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ / bhaktacchedādibhiḥ kopād durāpastryādilipsayā // 6.35 udvandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ / nighnanti kecidātmānam apuṇyācaraṇena ca // 6.36 yadaivaṃ kleśavaśyatvād ghnantyātmānamapi priyam / tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet // 6.37 kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane / na kevalaṃ dayā nāsti krodha utpadyate katham // 6.38 yadi svabhāvo bālānāṃ paropadravakāritā / teṣu kopo na yukto me yathāgnau dahanātmake // 6.39 atha doṣo 'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ / yathāpyayuktastatkopaḥ kaṭudhūme yathāmbare // 6.40 mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate / dveṣeṇa preritaḥ so 'pi dveṣe dveṣo 'stu me varam // 6.41 mayāpi pūrvaṃ sattvānām īdṛśyeva vyathā kṛtā / tasmānme yuktamevaitat sattvopadravakāriṇaḥ // 6.42 tacchastraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam / tena śastraṃ mayā kāyo gṛhītaḥ kutra kupyate // 6.43 gaṇḍo 'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ / tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate // 6.44 duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ / svāparādhāgate duḥkhe kasmādanyatra kupyate // 6.45 asipatravanaṃ yadvad yathā nārakapakṣiṇaḥ / matkarmajanitā eva tathedaṃ kutra kupyate // 6.46 matkarmacoditā eva jātā mayyapakāriṇaḥ / yena yāsyanti narakān mayaivāmī hatā nanu // 6.47 etānāśritya me pāpaṃ kṣīyate kṣamato bahu / māmāśritya tu yāntyete narakān dīrghavedanān // 6.48 ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ / kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi // 6.49 bhavenmamāśayaguṇo na yāmi narakānyadi / eṣāmatra kimāyātaṃ yadyātmā rakṣito mayā // 6.50 atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ / hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ // 6.51 mano hantumamūrtatvān na śakyaṃ kenacit kvacit / śarīrābhiniveśāttu kāyaduḥkhena bādhyate // 6.52 nyakvāraḥ paruṣaṃ vākyam ayaśaścetyayaṃ gaṇaḥ / kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi // 6.53 mayyaprasādo yo 'nyeṣāṃ sa kiṃ māṃ bhakṣayiṣyati / iha janmāntare vāpi yenāsau me 'nabhīpsitaḥ // 6.54 lābhāntarāyakāritvād yadyasau me 'nabhīpsitaḥ / naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam // 6.55 varamadyaiva me mṛtyur na mithyājīvitaṃ ciram / yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadaiva me // 6.56 svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate / muhūrtamaparo yaśca sukhī bhūtvā vibudhyate // 6.57 nanu nivartate saukhyaṃ dvayorapi bibuddhayoḥ / saivopamā mṛtyukāle cirajībyalpajīvinoḥ // 6.58 labdhvāpi ca bahū/llābhān ciraṃ bhuktvā sukhānyapi / riktahastaśca nagnaśca yāsyāmi muṣito yathā // 6.59 pāpakṣayaṃ ca puṇyaṃ ca lābhājjīvan karomi cet / puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu // 6.60 yadarthameva jīvāmi tadeva yadi naśyati / kiṃ tena jīvitenāpi kevalāśubhakāriṇā // 6.61 avarṇavādini dveṣaḥ sattvānnāśayatīti cet / parāyaśaskare 'pyevaṃ kopaste kiṃ na jāyate // 6.62 parāyattāprasādatvād aprasādiṣu te kṣamā / kleśotpādaparāyatte kṣamā nāvarṇavādini // 6.63 pratimāstūpasaddharmanāśakākrośakeṣu ca / na yujyate mama dveṣo buddhādīnāṃ na hi byathā // 6.64 gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu / pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet // 6.65 cetanācetanakṛtā dehināṃ niyatā vyathā / sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ // 6.66 mohādeke 'parādhyanti kupyantyanye 'pi mohitāḥ / brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo 'parādhinam // 6.67 kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ / sarve karmaparāyattaḥ ko 'hamatrānyathākṛtau // 6.68 evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham / yena sarve bhaviṣyanti maitracittāḥ parasparam // 6.69 dahyamāne gṛhe yadvad agnirgatvā gṛhāntaram / tṛṇādau yatra sajyeta tadākṛṣyāpanīyate // 6.70 evaṃ cittaṃ yadāsaṅgād dahyate dveṣavahninā / tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā // 6.71 māraṇīyaḥ kathaṃ chittvā muktaścetkimabhadrakam / manuṣyaduḥkhairnarakān muktaścetkimabhadrakam // 6.72 yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate / tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate // 6.73 kopārthamevamevāhaṃ narakeṣu sahasraśaḥ / kārito 'smi na cātmārthaḥ parārtho vā kṛto mayā // 6.74 na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati / jagadduḥkhahare duḥkhe prītirevātra yujyate // 6.75 yadi prītisukhaṃ prāptam anyaiḥ stutvā guṇorjitam / manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi // 6.76 idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam / na vāritaṃ ca guṇibhiḥ parāvarjanamuttamam // 6.77 tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam / bhṛtidānādivirater dṛṣṭādṛṣṭaṃ hataṃ bhavet // 6.78 svaguṇe kīrtyamāne ca parasaukhyamapīcchasi / kīrtyamāne paraguṇe svasaukhyamapi necchasi // 6.79 bodhicittaṃ samutpādya sarvasattvasukhecchayā / svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi // 6.80 trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kinna vāñchasi / satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase // 6.81 puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ / kuṭumbajīvinaṃ lavdhvā na hṛṣyasi prakupyasi // 6.82 sa kiṃ necchati sattvānāṃ yasteṣāṃ bodhimicchati / bodhicittaṃ kutastasya yo 'nyasaṃpadi kupyati // 6.83 yadi tena na tallabdhaṃ sthitaṃ dānapatergṛhe / sarvathāpi na tatte 'sti dattādattena tena kim // 6.84 kiṃ vārayatu puṇyāni prasannān svaguṇānatha / labhamāno na gṛhṇātu vada kena na kupyasi // 6.85 na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi / kṛtapuṇyaiḥ saha spardhām aparaiḥ kartumicchasi // 6.86 jātaṃ cedapriyaṃ śatros tvattuṣṭhyā kiṃ punarbhavet / tvadāśaṃsanamātreṇa na cāheturbhaviṣyati // 6.87 ata tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava / athāpyartho bhavedevam anarthaḥ konvataḥ paraḥ // 6.88 etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam / yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu // 6.89 stutiryaśo 'tha satkāro na puṇyāya na cāyuṣe / na balārthaṃ na cārogye na ca kāyasukhāya me // 6.90 etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ / madyadyūtādi sevyaṃ syān mānasaṃ sukhamicchatā // 6.91 yaśo 'rthaṃ hārayantyartham ātmānaṃ mārayantyapi / kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham // 6.92 yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ / tathā stutiyaśohānau svacittaṃ pratibhāti me // 6.93 śabdastāvadacittatvāt sa māṃ stautītyasaṃbhavaḥ / paraḥ kila mayi prīta ityetatprītikāraṇam // 6.94 anyatra mayi vā prītyā kiṃ hi me parakīyayā / tasyaiva tatprītisukhaṃ bhāgo nālpo 'pi me tataḥ // 6.95 tatsukhena sukhitvaṃ cet sarvatraiva mamāstu tat / kasmādanyaprasādena sukhiteṣu na me sukham // 6.96 tasmādahaṃ stuto 'smīti prītirātmani jāyate / tatrāpyevamasaṃbandhāt kevalaṃ śiśuceṣṭitam // 6.97 stutyādayaśca me kṣobhaṃ saṃvegaṃ nāśayantyamī / guṇavatsu ca mātsaryaṃ saṃpatkopaṃ ca kurvate // 6.98 tasmātstutyādighātāya mama ye pratyupasthitāḥ / apāyapātarakṣārthaṃ pravṛttā nanu te mama // 6.99 muktyarthinaścāyuktaṃ me lābhasatkārabandhanam / ye mocayanti māṃ bandhād dveṣasteṣu kathaṃ mama // 6.100 duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ / buddhādhiṣṭhānata iva dveṣasteṣu kathaṃ mama // 6.101 puṇyavighnaḥ kṛto 'nenety atra kopo na yujyate / kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam // 6.102 athāhamātmadoṣeṇa na karomi kṣamāmiha / mayaivātra kṛto vighnaḥ puṇyahetāvupasthite // 6.103 yo hi yena vinā nāsti yasmiṃśca sati vidyate / sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate // 6.104 na hi kālopapannena dānavighnaḥ kṛto 'rthinā / na ca pravrājake prāpte pravrajyāvighna ucyate // 6.105 sulabhā yācakā loke durlabhāstvapakāriṇaḥ / yato me 'naparādhasya na kaścidaparādhyati // 6.106 aśramopārjitastasmād nṛhe nidhirivotthitaḥ / bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama // 6.107 mayā cānena copāttaṃ tasmādetatkṣamāphalam / etasmai prathamaṃ deyam etatpūrvā kṣamā yataḥ // 6.108 kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ / siddhiheturucito 'pi saddharmaḥ pūjyate katham // 6.109 apakārāśayo 'syeti śatruryadi na pūjyate / anyathā me kathaṃ kṣāntir bhiṣajīva hitodyate // 6.110 tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā / sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā // 6.111 sattvakṣetraṃ jinakṣetram ityato muninoditam / etānārādhya bahavaḥ saṃpatpāraṃ yato gatāḥ // 6.112 sattvebhyaśca jinebhyaśca buddhadharmāgame same / jineṣu gauravaṃ yadvan na sattveṣviti kaḥ kramaḥ // 6.113 āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ / samaṃ ca tena māhātmyaṃ sattvānāṃ tena te samāḥ // 6.114 maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat / buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat // 6.115 buddhadharmāgamāṃśena tasmātsattvā jinaiḥ samāḥ / na tu buddhaiḥ samāḥ kecid anantāṃśairguṇārṇavaiḥ // 6.116 guṇasāraikarāśīnāṃ guṇo 'ṇurapi cetkvacit / dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam // 6.117 buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate / etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet // 6.118 kiṃ ca niśchadmabandhūnām aprameyopakāriṇām / sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet // 6.119 bhindanti dehaṃ praviśantyavīcīṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt / mahāpakāriṣvapi tena sarvakalyāṇamevācaraṇīyameṣu // 6.120 svayaṃ mama svāmina eva tāvat tadarthamātmanyapi nirvyapekṣāḥ / ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam // 6.121 yeṣāṃ sukhe yānti mudaṃ munīndrā yeṣāṃ vyathāyāṃ praviśanti manyum / tattoṣaṇātsarvamunīndratuṣṭis tatrāpakāre 'pakṛtaṃ munīnām // 6.122 ādīptakāyasya yathā samantān na sarvakāmairapi saumanasyam / sattvavyathāyāmapi tadvadeva na prītyupāyo 'sti dayāmayānām // 6.123 tasmānmayā yajjanaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām / tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām // 6.124 ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke / kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ // 6.125 ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo 'sti / dṛśyanta ete nanu sattvarūpās ta eva nāthāḥ kimanādaro 'tra // 6.126 tathāgatārādhanametadeva svārthasya saṃsādhanametadeva / kokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva // 6.127 yathaiko rājapuruṣaḥ pramathnāti mahājanam / vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ // 6.128 yasmānnaiva sa ekākī tasya rājabalaṃ balam / tathā na durbalaṃ kaṃcid aparāddhaṃ vimānayet // 6.129 yasmānnarakapālāśca kṛpāvantaśca tadbalam / tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā // 6.130 kupitaḥ kiṃ nṛpaḥ kuryād yena syānnarakavyathā / yatsattvadaurmanasyena kṛtena hyanubhūyate // 6.131 tuṣṭaḥ kiṃ nṛpatirdadyād yadbuddhatvasamaṃ bhavet / yatsattvasaumanasyena kṛtena hyanubhūyate // 6.132 āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam / ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi // 6.133 prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam / cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran // 6.134 evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā / na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ // 7.1 kiṃ vīryaṃ kuśalotsāhas tadvipakṣaḥ ka ucyate / ālasyaṃ kutsitāsaktir viṣādātmāvamanyanā // 7.2 avyāpārasukhāsvādanidrāpāśrayatṛṣṇayā / saṃsāraduḥkhānudvegād ālasyamupajāyate // 7.3 kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām / kimadyāpi na jānāsi mṛtyorvadanamāgataḥ // 7.4 svayūthyānmāryamāṇāṃstvaṃ krameṇaiva na paśyasi / tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā // 7.5 yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ / kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ // 7.6 yāvatsaṃbhṛtasaṃbhāraṃ maraṇaṃ śīghrameṣyati / saṃtyajyāpi tadālasyam akāle kiṃ kariṣyasi // 7.7 idaṃ na prāptamārabdham idamardhakṛtaṃ sthitam / akasmānmṛtyurāyāto hā hato 'smīti cintayan // 7.8 śokavegasamucchūnasāśruraktekṣaṇānanān / bandhūn nirāśān saṃpaśyan yamadūtamukhāni ca // 7.9 svapāpasmṛtisaṃtaptaḥ śṛṇvannādāṃśca nārakān / trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi // 7.10 jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te / kiṃ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ // 7.11 spṛṣṭa uṣṇodakenāpi sukumāra pratapyase / kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate // 7.12 nirudyamaphalākāṅkṣin sukumāra bahuvyatha / mṛtyugrasto 'marākāra hā duḥkhita vihanyase // 7.13 mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm / mūḍha kālo na nidrāyā iyaṃ naurdurlabhā punaḥ // 7.14 muktvā dharmaratiṃ śreṣṭhām anantaratisaṃtatim / ratirauddhatyahāsādau duḥkhahetau kathaṃ tava // 7.15 aviṣādabalavyūhatātparyātmavidheyatā / parātmasamatā caiva parātmaparivartanam // 7.16 naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ / yasmāttathāgataḥ satyaṃ satyavādīdamuktavān // 7.17 te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā / yairutsāhavaśāt prāptā durāpā bodhiruttamā // 7.18 kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam / sarvajñanītyanutsargād bodhiṃ kiṃ nāpnuyāmaham // 7.19 athāpi hastapādādi dātavyamiti me bhayam / gurulāghavamūḍhatvaṃ tanme syādavicārataḥ // 7.20 chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ / kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati // 7.21 idaṃ tu me parimitaṃ duḥkhaṃ saṃbodhisādhanam / naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat // 7.22 sarve 'pi vaidyāḥ kurvanti kriyāduḥkhairarogatām / tasmādbahūni duḥkhāni hantuṃ soḍhavyamalpakam // 7.23 kriyāmimāmapyucitāṃ varavaidyo na dattavān / madhureṇopacāreṇa cikitsati mahāturān // 7.24 ādau śākādidāne 'pi niyojayati nāyakaḥ / tatkaroti kramātpaścād yatsvamāṃsānyapi tyajet // 7.25 yadā śākeṣviva prajñā svamāṃse 'pyupajāyate / māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram // 7.26 na duḥkhī tyaktapāpatvāt paṇḍitatvānna durmanāḥ / mithyākalpanayā citte pāpātkāye yato vyathā // 7.27 puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi / tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate // 7.28 kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān / bodhicittabalādeva śrāvakebhyo 'pi śīghragaḥ // 7.29 evaṃ sukhātsukhaṃ gacchan ko viṣīdetsacetanaḥ / bodhicittarathaṃ prāpya sarvakhedaśramāpaham // 7.30 chandasthāmaratimuktibalaṃ sattvārthasiddhaye / chandaṃ duḥkhabhayātkuryād anuśaṃsāṃśca bhāvayan // 7.31 evaṃ vipakṣamunmūlya yatetotsāhavṛddhaye / chandamānaratityāgatātparyavaśitābalaiḥ // 7.32 aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ / ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ // 7.33 tatra doṣakṣayārambhe leśo 'pi mama nekṣyate / aprameyavyathābhājye noraḥ sphuṭati me katham // 7.34 guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ / tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā // 7.35 guṇaleśe 'pi nābhyāso mama jātaḥ kadācana / vṛthā nītaṃ mayā janma kathaṃcillabdhamadbhutam // 7.36 na prāptaṃ bhagavatpūjāmahotsavasukhaṃ mayā / na kṛtā śāsane kārā daridrāśā na pūritā // 7.37 bhītebhyo nābhayaṃ dattam ārtā na sukhinaḥ kṛtāḥ / duḥkhāya kevalaṃ mātur gato 'smi garbhaśalyatām // 7.38 dharmacchandaviyogena paurvikeṇa mamādhunā / vipattirīdṛśī jātā ko dharme chandamutsṛjet // 7.39 kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau / tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā // 7.40 duḥkhāni daurmanasyāni bhayāni vividhāni ca / abhilāṣavighātāśca jāyante pāpakāriṇām // 7.41 manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati / tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate // 7.42 pāpakārisukhecchā tu yatra yatraiva gacchati / tatra tatraiva tatpāpair duḥkhaśastrairvihanyate // 7.43 vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ / munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ // 7.44 yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ / jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ // 7.45 tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt / vajradhvajasya vidhinā mānaṃ tvārabhya bhāvayet // 7.46 pūrvaṃ nirūpya sāmagrīm ārabhennārabheta vā / anārambho varaṃ nāma na tvārabhya nivartanam // 7.47 janmāntare 'pi so 'bhyāsaḥ pāpādduḥkhaṃ ca vardhate / anyacca kāryakālaṃ ca hīnaṃ tacca na sādhitam // 7.48 triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu / mayaivaikena kartavyam ityeṣā karmamānitā // 7.49 kleśasvatantro loko 'yaṃ na kṣamaḥ svārthasādhane / tasmānmayaiṣāṃ kartavyaṃ nāśakto 'haṃ yathā janaḥ // 7.50 nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati / mānāccenna karomyetan māno naśyatu me varam // 7.51 mṛtaṃ duṇḍubhamāsādya kāko 'pi garuḍāyate / āpadābādhate 'lpāpi mano me yadi durbalam // 7.52 viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu / vyutthitaśceṣṭamānastu mahatāmapi durjayaḥ // 7.53 tasmāddṛḍhena cittena karomyāpadamāpadaḥ / trailokyavijigīṣutvaṃ hāsyamāpajjitasya me // 7.54 mayā hi sarvaṃ jetavyam ahaṃ jeyo na kenacit / mayaiṣa māno voḍhavyo jinasiṃhasuto hyaham // 7.55 ye sattvā mānavijitā varākāste na māninaḥ / mānī śatruvaśaṃ naiti mānaśatruvaśāśca te // 7.56 mānena durgatiṃ nītā mānuṣye 'pi hatotsavāḥ / parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ // 7.57 sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ / te 'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ // 7.58 te mānino vijayinaśca ta eva śūrā ye mānaśatruvijayāya vahanti mānam / ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti // 7.59 saṃkleśapakṣamadhyastho bhaveddṛptaḥ sahasraśaḥ / duryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva // 7.60 mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate / evaṃ kṛcchramapi prāpya na kleśavaśago bhavet // 7.61 yadevāpadyate karma tatkarmavyasanī bhavet / tatkarmaśauṇḍo 'tṛptātmā krīḍāphalasukhepsuvat // 7.62 sukhārthaṃ kriyate karma tathāpi syānna vā sukham / karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham // 7.63 kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ / puṇyāmṛtaiḥ kathaṃ tṛptir vipākamadhuraiḥ śivaiḥ // 7.64 tasmātkarmāvasāne 'pi nimajjettatra karmaṇi / yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī // 7.65 balanāśānubandhe tu punaḥ kartuṃ parityajet / susamāptaṃ ca tanmuñced uttarottaratṛṣṇayā // 7.66 kleśaprahārān saṃrakṣet kleśāṃśca prahareddṛḍham / khaḍgayuddhamivāpannaḥ śikṣitenāriṇā saha // 7.67 tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyātsabhayastvaram / smṛtikhaḍgaṃ tathā bhraṣṭaṃ gṛhṇīyānnarakān smaran // 7.68 viṣaṃ rudhiramāsādya prasarpati yathā tanau / tathaiva cchidramāsādya doṣaścitte prasarpati // 7.69 tailapātradharo yadvad asihastairadhiṣṭhitaḥ / skhalite maraṇatrāsāt tatparaḥ syāttathā vratī // 7.70 tasmādutsaṅgage sarpe yathottiṣṭhati satvaram / nidrālasyāgame tadvat pratikurvīta satvaram // 7.71 ekaikasmiṃśchale suṣṭhu paritapya vicintayet / kathaṃ karomi yenedaṃ punarme na bhavediti // 7.72 saṃsargaṃ karma vā prāptam icchedetena hetunā / kathaṃ nāmāsvavasthāsu smṛtyabhyāso bhavediti // 7.73 laghuṃ kuryāttathātmānam apramādakathāṃ smaran / karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate // 7.74 yathaiva tūlakaṃ vāyor gamanāgamane vaśam / tathotsāhavaśaṃ yāyād ṛddhiścaivaṃ samṛdhyati // 7.75 vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ / vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ // 8.1 kāyacittavivekena vikṣepasya na saṃbhavaḥ / tasmāllokaṃ parityajya vitarkān parivarjayet // 8.2 snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā / tasmādetatparityāge vidvānevaṃ vibhāvayet // 8.3 śamathena vipaśyanāsuyuktaḥ kurute kleśavināśamityavetya / śamathaḥ prathamaṃ gaveṣaṇīyaḥ sa ca loke nirapekṣayābhiratyā // 8.4 kasyānityeṣvanityasya sneho bhavitumarhati / yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ // 8.5 apaśyannaratiṃ yāti samādhau na ca tiṣṭhati / na ca tṛpyati dṛṣṭvāpi pūrvavad bādhyate tṛṣā // 8.6 na paśyati yathābhūtaṃ saṃvegādavahīyate / dahyate tena śokena priyasaṃgamakāṅkṣayā // 8.7 taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ / aśāśvatena mitrena dharmo bhraśyati śāśvataḥ // 8.8 bālaiḥ sabhāgacarito niyataṃ yāti durgatim / neṣyate viṣabhāgaśca kiṃ prāptaṃ bālasaṃgamāt // 8.9 kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt / toṣasthāne prakupyanti durārādhāḥ pṛthagjanāḥ // 8.10 hitamuktāḥ prakupyanti vārayanti ca māṃ hitāt / atha na śrūyate teṣāṃ kupitā yānti durgatim // 8.11 īrṣyotkṛṣṭāt samādvandvo hīnānmānaḥ stutermadaḥ / avarṇāt pratighaśceti kadā bālāddhitaṃ bhavet // 8.12 ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā / ityādyavaśyamaśubhaṃ kiṃcidbālasya bālataḥ // 8.13 evaṃ tasyāpi tatsaṅgāt tenānarthasamāgamaḥ / ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ // 8.14 bālāddūraṃ palāyeta prāptamārādhayet priyaiḥ / na saṃstavānubandhena kiṃtūdāsīnasādhuvat // 8.15 dharmārthamātramādāya bhṛṅgavat kusumānmadhu / apūrva iva sarvatra vihariṣyāmyasaṃstutaḥ // 8.16 lābhī ca satkṛtaścāham icchanti bahavaśca mām / iti martyasya saṃprāptān maraṇājjāyate bhayam // 8.17 yatra tatra ratiṃ yāti manaḥ sukhābhimohitam / tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati // 8.18 tasmāt prājño na tamicched icchāto jāyate bhayam / svayameva ca yātyetad dhairyaṃ kṛtvā pratīkṣatām // 8.19 bahavo lābhino 'bhūvan bahavaśca yaśasvinaḥ / saha lābhayaśobhiste na jñātāḥ kva gatā iti // 8.20 māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ / māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ // 8.21 nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ / kiṃ punarmādṛśairajñais tasmāt kiṃ kokacintayā // 8.22 nindantyalābhinaṃ sattvam avadhyāyanti lābhinam / prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tairjāyate ratiḥ // 8.23 na bālaḥ kasyacinmitram iti coktaṃ tathāgataiḥ / na svārthena vinā prītir yasmādbālasya jāyate // 8.24 svārthadvāreṇa yā prītir ātmārthaṃ prītireva sā / dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ // 8.25 nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ / kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama // 8.26 śūnyadevakule sthitvā vṛkṣamūle guhāsu vā / kadānapekṣo yāsyāmi pṛṣṭhato 'navalokayan // 8.27 amameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ / svacchandacāryanilayo vihariṣyāmyahaṃ kadā // 8.28 mṛtpātramātravibhavaś caurāsaṃbhogacīvaraḥ / nirbhayo vihariṣyāmi kadā kāyamagopayan // 8.29 kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha / svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam // 8.30 ayameva hi kāyo me evaṃ pūtirbhaviṣyati / śṛgālā api yadgandhān nopasarpeyurantikam // 8.31 asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ / pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ // 8.32 eka utpadyate jantur mriyate caika eva hi / nānyasya tadvyathābhāgaḥ kiṃ priyairvighnakārakaiḥ // 8.33 adhvānaṃ pratipannasya yathāvāsaparigrahaḥ / tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ // 8.34 caturbhiḥ puruṣairyāvat sa na nirdhāryate tataḥ / āśocyamāno lokena tāvadeva vanaṃ vrajet // 8.35 asaṃstavāvirodhābhyām eka eva śarīrakaḥ / pūrvameva mṛto loke mriyamāṇo na śocati // 8.36 na cāntikacarāḥ kecic chocantaḥ kurvate vyathām / buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana // 8.37 tasmādekākitā ramyā nirāyāsā śivodayā / sarvavikṣepaśamanī sevitavyā mayā sadā // 8.38 sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ / samādhānāya cittasya prayatiṣye damāya ca // 8.39 kāmā hyanarthajanakā iha loke paratra ca / iha bandhavadhacchedair narakādau paratra ca // 8.40 yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā / na ca pāpamakīrttirvā yadarthaṃ gaṇitā purā // 8.41 prakṣiptaśca bhaye 'pyātmā draviṇaṃ ca vyayīkṛtam / yānyeva ca pariṣvajya vabhūvottamanirvṛtāḥ // 8.42 tānyevāsthīni nānyāni svādhīnānyamamāni ca / prakāmaṃ saṃpariṣvajya kiṃ na gacchasi nirvṛtim // 8.43 unnāmyamānaṃ yatnād yan nīyamānamadho hriyā / purā dṛṣṭamadṛṣṭaṃ vā mukhaṃ jālikayāvṛtam // 8.44 tanmukhaṃ tūtparikleśam asahadbhirivādhunā / gṛdhrairvyaktīkṛtaṃ paśya kimidānīṃ palāyase // 8.45 paracakṣurnipātebhyo 'pyāsīdyatparirakṣitam / tadadya bhakṣitaṃ yāvat kimīrṣyālo na rakṣasi // 8.46 māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam / āhāraḥ pūjyate 'nyeṣāṃ srakcandanavibhūṣaṇaiḥ // 8.47 niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt / vetāḍeneva kenāpi cālyamānād bhayaṃ na kim // 8.48 ekasmādaśanādeṣāṃ lālāmedhyaṃ ca jāyate / tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam // 8.49 tūlagarbhairmṛdusparśai ramante nopadhānakaiḥ / durgandhaṃ na sravantīti kāmino 'medhyamohitāḥ // 8.50 yatra cchanne 'pyayaṃ rāgas tadacchannaṃ kimapriyam / na cetprayojanaṃ tena kasmācchannaṃ vimṛdyate // 8.51 yadi te nāśucau rāgaḥ kasmādāliṅgase 'param / māṃsakardamasaṃliptaṃ snāyubaddhāsthipañjaram // 8.52 svameva bahvamedhyaṃ te tenaiva dhṛtimācara / amedhyabhastrāmaparāṃ gūthaghasmara vismara // 8.53 māṃsapriyo 'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi / acetanaṃ svabhāvena māṃsaṃ tvaṃ kathamicchasi // 8.54 yadicchasi na taccittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate / yacca śakyaṃ na tadvetti kiṃ tadāliṅgase mudhā // 8.55 nāmedhyamayamanyasya kāyaṃ vetsītyanadbhutam / svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ // 8.56 vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam / amedhyaśauṇḍacittasya kā ratirgūthapañjare // 8.57 mṛdādyamedhyaliptatvād yadi na spraṣṭumicchasi / yatastannirgataṃ kāyāt taṃ spraṣṭuṃ kathamicchasi // 8.58 yadi te nāśucau rāgaḥ kasmādāliṅgase param / amedhyakṣetrasaṃbhūtaṃ tadbījaṃ tena vardhitam // 8.59 amedhyabhavamalpatvān na vāñchasyaśuciṃ kṛmim / bahvamedhyamayaṃ kāyam amedhyajamapīcchasi // 8.60 na kevalamamedhyatvam ātmīyaṃ na jugupsasi / amedhyabhāṇḍānaparān gūthaghasmara vāñchasi // 8.61 karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā / mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā // 8.62 yadi pratyakṣamapyetad amedhyaṃ nādhimucyase / śmaśāne patitān ghorān kāyān paśyāparānapi // 8.63 carmaṇyutpāṭite yasmād bhayamutpadyate mahat / kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ // 8.64 kāye nyasto 'pyasau gandhaś candanādeva nānyataḥ / anyadīyena gandhena kasmādanyatra rajyate // 8.65 yadi svabhāvadaurgandhyād rāgo nātra śivaṃ nanu / kimanartharucirlokas taṃ gandhenānulimpati // 8.66 kāyasyātra kimāyātaṃ sugandhi yadi candanam / anyadīyena gandhena kasmādanyatra rajyate // 8.67 yadi keśanakhairdīrghair dantaiḥ samalapāṇḍuraiḥ / malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ // 8.68 sa kiṃ saṃskriyate yatnād ātmaghātāya śastravat / ātmavyāmohanodyuktair unmattairākulā mahī // 8.69 kaṅkālān katiciddṛṣṭvā śmaśāne kila te ghṛṇā / grāmaśmaśāne ramase calatkaṅkālasaṃkule // 8.70 evaṃ cāmedhyamapyetad vinā mūlyaṃ na labhyate / tadarthamarjanāyāso narakādiṣu ca vyathā // 8.71 śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī / yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim // 8.72 keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ / gṛhamāgatya sāyāhne śerate sma mṛtā iva // 8.73 daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ / vatsarairapi nekṣante putradārāṃstadarthinaḥ // 8.74 yadarthamiva vikrīta ātmā kāmavimohitaiḥ / tanna prāptaṃ mudhaivāyur nītaṃ tu parakarmaṇā // 8.75 vikrītasvātmabhāvānāṃ sadā preṣaṇakāriṇām / prasūyante striyo 'nyeṣām aṭavīviṭapādiṣu // 8.76 raṇaṃ jīvitasaṃdehaṃ viśanti kila jīvitam / mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ // 8.77 chidyante kāminaḥ kecid anye śūlasamarpitāḥ / dṛśyante dahyamānāśca hanyamānāśca śaktibhiḥ // 8.78 arjanarakṣaṇanāśaviṣādair arthamanarthamanantamavaihi / vyagratayā dhanasaktamatīnāṃ nāvasaro bhavaduḥkhavimukteḥ // 8.79 evamādīnavo bhūyān alpāsvādastu kāminām / śakaṭaṃ vahato yadvat paśorghāsalavagrahaḥ // 8.80 tasyāsvādalavasyārthe yaḥ paśorapyadurlabhaḥ / hatā daivahateneyaṃ kṣaṇasaṃpatsudurlabhā // 8.81 avaśyaṃ ganturalpasya narakādiprapātinaḥ / kāyasyārthe kṛto yo 'yaṃ sarvakālaṃ pariśramaḥ // 8.82 tataḥ koṭiśatenāpi śramabhāgena buddhatā / caryāduḥkhānmahadduḥkhaṃ sā ca bodhirna kāminām // 8.83 na śastraṃ na viṣaṃ nāgnir na prapāto na vairiṇaḥ / kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ // 8.84 evamudvijya kāmebhyo viveke janayedratim / kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu // 8.85 dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu / niḥśabdasaumyavanamārutavījyamānaiḥ caṃkramyate parahitāya vicintyate ca // 8.86 vihṛtya yatra kvacidiṣṭakālaṃ śūnyālaye vṛkṣatale guhāsu / parigraharakṣaṇakhedamuktaḥ caratyapekṣāvirato yatheṣṭam // 8.87 svacchandacāryanilayaḥ pratibaddho na kasyacit / yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham // 8.88 evamādibhirākārair vivekaguṇabhāvanāt / upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet // 8.89 parātmasamatāmādau bhāvayedevamādarāt / samaduḥkhasukhāḥ sarve pālanīyā mayātmavat // 8.90 hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ / tathā jagadbhinnamabhinnaduḥkhasukhātmakaṃ sarvamidaṃ tathaiva // 8.91 yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate / tathāpi tadduḥkhameva mamātmasnehaduḥsaham // 8.92 tathā yadyapyasaṃvedyam anyadduḥkhaṃ mayātmanā / tathāpi tasya tadduḥkham ātmasnehena duḥsaham // 8.93 mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat / anugrāhyā mayānye 'pi sattvatvādātmasattvavat // 8.94 yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam / tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ // 8.95 yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam / tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram // 8.96 tadduḥkhena na me bādhety ato yadi na rakṣyate / nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate // 8.97 ahameva tadāpīti mithyeyaṃ pratikalpanā / anya eva mṛto yasmād anya eva prajāyate // 8.98 yadi yasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam / pādaduḥkhaṃ na hastasya kasmāt tattena rakṣyate // 8.99 ayuktamapi cedetad ahaṃkārātpravartate / yadayuktaṃ nivartyaṃ tat svamanyacca yathābalam // 8.100 saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā / yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati // 8.101 asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ / duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ // 8.102 duḥkhaṃ kasmānnivāryaṃ cet sarveṣāmavivādataḥ / vāryaṃ cetsarvamapyevaṃ na cedātmani sarvavat // 8.103 kṛpayā bahu duḥkhaṃ cet kasmādutpadyate balāt / jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu // 8.104 bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati / utpādyameva tadduḥkhaṃ sadayena parātmanoḥ // 8.105 ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam / ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt // 8.106 evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ / avīcimavagāhante haṃsāḥ padmavanaṃ yathā // 8.107 mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ / taireva nanu paryāptaṃ mokṣeṇārasikena kim // 8.108 ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ / na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā // 8.109 tasmādyathāntaśo 'varṇād ātmānaṃ gopayāmyaham / rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi // 8.110 abhyāsādanyadīyeṣu śukraśoṇitabinduṣu / bhavatyahamiti jñānam asatyapi hi vastuni // 8.111 tathākāyo 'nyadīyo 'pi kimātmeti na gṛhyate / paratvaṃ tu svakāyasya sthitameva na duṣkaram // 8.112 jñātvā sadoṣamātmānaṃ parānapi guṇodadhīn / ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet // 8.113 kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ / jagato 'vayavatvena tathā kasmānna dehinaḥ // 8.114 yathātmabuddhirabhyāsāt svakāye 'smin nirātmake / pareṣvapi tathātmatvaṃ kimabhyāsānna jāyate // 8.115 evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ / ātmānaṃ bhojayitvaiva phalāśā na ca jāyate // 8.116 tasmādyathārtiśokāder ātmānaṃ goptumicchasi / rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā // 8.117 adhyatiṣṭhadatho nāthaḥ scanāmāpyavalokitaḥ / parṣacchāradyabhayamapy apanetuṃ janasya hi // 8.118 duṣkarānna nivarteta yasmādabhyāsaśaktitaḥ / yasyaiva śravaṇāttrāsas tenaiva na vinā ratiḥ // 8.119 ātmānaṃ ca parāṃścaiva yaḥ śīghraṃ trātumicchati / sa caretparamaṃ guhyaṃ parātmaparivartanam // 8.120 yasminnātmanyatisnehād alpādapi bhayādbhayam / na dviṣetkastamātmānaṃ śatruvadyo bhayāvahaḥ // 8.121 yo mandya kṣutpipāsādipratīkāracikīrṣayā / pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati // 8.122 yo lābhasatkriyāhetoḥ pitarāvapi mārayet / ratnatrayasvamādadyād yenāvīcīndhano bhavet // 8.123 kaḥ paṇḍitastamātmānam icchedrakṣet prapūjayet / na paśyecchatruvaccainaṃ kaścainaṃ pratimānayet // 8.124 yadi dāsyāmi kiṃ bhokṣya ityātmārthe piśācatā / yadi bhokṣye kiṃ dadāmīti parārthe devarājatā // 8.125 ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate / ātmānaṃ pīḍayitvā tu parārthaṃ sarvasaṃpadaḥ // 8.126 durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā / tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ // 8.127 ātmārthaṃ paramājñapya dāsatvādyanubhūyate / parārthaṃ tvenamājñapya svāmitvādyanubhūyate // 8.128 ye kecid duḥkhitā loke sarve te svasukhecchayā / ye kecit sukhitā loke sarve te 'nyasukhecchayā // 8.129 bahunā vā kimuktena dṛśyatāmidamantaram / svārthārthinaśca bālasya muneścānyārthakāriṇaḥ // 8.130 na nāma sādhyaṃ buddhatvaṃ saṃsāre 'pi kutaḥ sukham / svasukhasyānyaduḥkhena parivartamakurvataḥ // 8.131 āstāṃ tāvatparo loko dṛṣṭo 'pyartho na sidhyati / bhṛtyasyākurvataḥ karma svāmino 'dadato bhṛtim // 8.132 tyaktvānyo 'nyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam / anyo 'nyaduḥkhanādghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ // 8.133 upadravā ye ca bhavanti koke yāvanti duḥkhāni bhayāni caiva / sarvāṇi tānyātmaparigraheṇa tatkiṃ mamānena parigraheṇa // 8.134 ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate / yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate // 8.135 tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca / dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat // 8.136 anyasaṃbaddhamasmīti niścayaṃ kuru me manaḥ / sarvasattvārthamutsṛjya nānyaccintyaṃ tvayādhunā // 8.137 na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ / na yuktaṃ syandituṃ svārtham anyadīyaiḥ karādibhiḥ // 8.138 tena sattvaparo bhūtvā kāye 'sminyadyadīkṣase / tattadevāpahṛtyāsmāt parebhyo hitamācara // 8.139 hīnādiṣvātmatāṃ kṛtvā paratvamapi cātmani / bhāvayerṣyāṃ ca mānaṃ ca nirvikalpyena cetasā // 8.140 eṣa satkriyate nāhaṃ lābhī nāhamayaṃ yathā / stūyate 'yamahaṃ nindyo duḥkhito 'hamayaṃ sukhī // 8.141 ahaṃ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ / ayaṃ kila mahā/lloke nīco 'haṃ kila nirguṇaḥ // 8.142 kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ / santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ // 8.143 śīladṛṣṭivipattyādikleśaśaktyā na madvaśāt / cikitsyo 'haṃ yathāśakti pīḍāpyaṅgīkṛtā mayā // 8.144 athāhamacikitsyo 'sya kasmānmāmavamanyate / kiṃ mamaitadguṇaiḥ kṛtyam ātmā tu guṇavānayam // 8.145 durgativyāḍavaktrasthe-naivāsya karuṇā jane / aparān guṇamānena paṇḍitān vijigīṣate // 8.146 samamātmānamālokya yataḥ svādhikyavṛddhaye / kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ // 8.147 api sarvatra me loke bhaveyuḥ prakaṭāḥ guṇāḥ / api nāma guṇā ye 'sya na śroṣyantyapi kecana // 8.148 chādyerannapi me doṣāḥ syānme pūjāsya no bhavet / sulabdhā adya me lābhāḥ pūjito 'hamayaṃ na tu // 8.149 paśyāmo muditāstāvac cirādenaṃ khalīkṛtam / hāsyaṃ janasya sarvasya nindyamānamitastataḥ // 8.150 asyāpi hi varākasya spardhā kila mayā saha / kimasya śrutametāvat prajñārūpaṃ kulaṃ dhanam // 8.151 evamātmaguṇāñśrutvā kīrtyamānānitastataḥ / saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam // 8.152 yadyapyasya bhavellābho grāhyo 'smābhirasau balāt / datvāsmai yāpanāmātram asmatkarma karoti cet // 8.153 sukhācca cyāvanīyo 'yaṃ yojyo 'smadvyathayā sadā / anena śataśaḥ sarve saṃsāravyathitā vayam // 8.154 aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatastava / śrameṇa mahatānena duḥkhameva tvayārjitam // 8.155 madvijñaptyā tathātrāpi pravartasvāvicārataḥ / drakṣyasyetadguṇān paścād bhūtaṃ hi vacanaṃ muneḥ // 8.156 abhaviṣyadidaṃ karma kṛtaṃ pūrvaṃ yadi tvayā / bauddhaṃ saṃpatsukhaṃ muktvā nābhaviṣyadiyaṃ daśā // 8.157 tasmādyathānyadīyeṣu śukraśoṇitabinduṣu / cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya // 8.158 anyadīyaścaro bhūtvā kāye 'smin yadyadīkṣase / tattadevāpahṛtyarthaṃ parebhyo hitamācara // 8.159 ayaṃ susthaḥ paro duḥstho nīcairanyo 'yamuccakaiḥ / paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani // 8.160 sukhācca cyāvayātmānaṃ paraduḥkhe niyojaya / kadāyaṃ kiṃ karotīti chalamasya nirūpaya // 8.161 anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake / alpamapyasya doṣaṃ ca prakāśaya mahāmuneḥ // 8.162 anyādhikayaśovādair yaśo 'sya malinīkuru / nikṛṣṭadāsavaccainaṃ sattvakāryeṣu vāhaya // 8.163 nāgantukaguṇāṃśena stutyo doṣamayo hyayam / yathā kaścinna jānīyād guṇamasya tathā kuru // 8.164 saṃkṣepād yadyadātmārthe pareṣvapakṛtaṃ tvayā / tattadātmani sattvārthe vyasanaṃ vinipātaya // 8.165 naivotsāho 'sya dātavyo yenāyaṃ mukharo bhavet / sthāpyo navabadhūvṛttau hrīto bhīto 'tha saṃvṛtaḥ // 8.166 evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā / evameṣaḥ vaśaḥ kāryo nigrāhyastadatikrame // 8.167 athaivamucyamāne 'pi cittaṃ nedaṃ kariṣyasi / tvāmeva nigrahīṣyāmi sarvadoṣāstadāśritāḥ // 8.168 kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te / anyo 'sau pūrvakaḥ kālas tvayā yatrāsmi nāśitaḥ // 8.169 adyāpyasti mama svārtha ityāśāṃ tyaja sāṃpratam / tvaṃ vikrīto mayānyeṣu bahukhedamacintayan // 8.170 tvāṃ sattveṣu na dāsyāmi yadi nāma pramādataḥ / tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ // 8.171 evaṃ cānekadhā datvā tvayāhaṃ vyathitaściram / nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran // 8.172 na kartavyātmani prītir yadyātmaprītirasti te / yadyātmā rakṣitavyo 'yaṃ rakṣitavyo na yujyate // 8.173 yathā yathāsya kāyasya kriyate paripālanam / sukumārataro bhūtvā patatyeva tathā tathā // 8.174 asyaivaṃ patitasyāpi sarvāpīyaṃ vasundharā / nālaṃ pūrayituṃ vāñchāṃ tatko 'syecchāṃ kariṣyati // 8.175 aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate / nirāśo yastu sarvatra tasya saṃpadajīrṇikā // 8.176 tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye / bhadrakaṃ nāma tadvastu yadiṣṭatvānna gṛhyate // 8.177 bhasmaniṣṭhāvasāno 'yaṃ niśceṣṭānyena cālyate / aśucipratimā ghorā kasmādatra mamāgrahaḥ // 8.178 kiṃ mamānena yantreṇa jīvinā vā mṛtena vā / loṣṭrādeḥ ko viśeṣo 'sya hāhaṃkāraṃ na naśyasi // 8.179 śarīrapakṣapātena vṛthā duḥkhamupārjyate / kimasya kāṣṭhatulyasya dveṣeṇānunayena vā // 8.180 mayā vā pālitasyaivaṃ gṛdhrādyairbhakṣitasya vā / na ca sneho na ca dveṣas tasmāt snehaṃ karomi kim // 8.181 roṣo yasya khalīkārāt toṣo yasya ca pūjayā / sa eva cenna jānāti śramaḥ kasya kṛtena me // 8.182 imaṃ ye kāyamicchanti te 'pi me suhṛdaḥ kila / sarve svakāyamicchanti te 'pi kasmānna me priyāḥ // 8.183 tasmānmayānapekṣeṇa kāyastyakto jagaddhite / ato 'yaṃ bahudoṣo 'pi dhāryate karmabhāṇḍavat // 8.184 tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham / apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan // 8.185 tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham / vimārgāccittamākṛṣya svālambananirantaram // 8.186 imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau / tasmādutpādayet prajñāṃ duḥkhanivṛttikāṅkṣayā // 9.1 saṃvṛtiḥ paramārthaśca satyadvayamidaṃ mataṃ / buddheragocarastattvaṃ buddhiḥ saṃvṛtirucyate // 9.2 tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā / tatra prākṛtako loko yogilokena bādhyate // 9.3 bādhyante dhīviśeṣeṇa yogino 'pyuttarottaraiḥ / dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ // 9.4 lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ / na tu māyāvadityatra vivādo yogilokayoḥ // 9.5 pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ / aśucyādiṣu śucyādiprasiddhiriva sā mṛṣā // 9.6 lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ / tattvataḥ kṣaṇikā naite saṃvṛtyā cedvirudhyate // 9.7 na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ / anyathā lokabādhā syād aśucistrīnirūpaṇe // 9.8 māyopamājjināt puṇyaṃ sadbhāve 'pi kathaṃ yathā / yadi māyopamaḥ sattvaḥ kiṃ punarjāyate mṛtaḥ // 9.9 yāvatpratyayasāmagrī tāvanmāyāpi vartate / dīrghasaṃtānamātreṇa kathaṃ sattvo 'sti satyataḥ // 9.10 māyāpuruṣaghātādau cittābhāvānna pāpakaṃ / cittamāyāsamete tu pāpapuṇyasamudbhavaḥ // 9.11 mantrādīnāmasāmarthyān na māyācittasaṃbhavaḥ / sāpi nānāvidhā māyā nānāpratyayasaṃbhavā // 9.12 naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit / nirvṛtaḥ paramārthena saṃvṛtyā yadi saṃsaret // 9.13 buddho 'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā / pratyayānāmanucchede māyāpyucchidyate na hi // 9.14 pratyayānāṃ tu vicchedāt saṃvṛtyāpi na saṃbhavaḥ / yadā na bhrāntirapyasti māyā kenopalabhyate // 9.15 yadā māyaiva te nāsti tadā kimupalabhyate / cittasyaiva sa ākāro yadyapyanyo 'sti tattvataḥ // 9.16 cittameva yadā māyā tadā kiṃ kena dṛśyate / uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati // 9.17 na cchinatti yathātmānam asidhārā tathā manaḥ / ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet // 9.18 naiva prakāśyate dīpo yasmānna tamasāvṛtaḥ / na hi sphaṭikavannīlaṃ nīlatve 'nyamapekṣate // 9.19 tathā kiṃcit parāpekṣam anapekṣaṃ ca dṛśyate / anīlatve na tannīlaṃ kuryādātmānamātmanā // 9.20 nīlameva hi ko nīlaṃ kuryādātmānamātmanā / anīlatve na tannīlaṃ kuryādātmānamātmanā // 9.21 dīpaḥ prakāśata iti jñātvā jñānena kathyate / buddhiḥ prakāśata iti jñātvedaṃ kena kathyate // 9.22 prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit / vandhyāduhitṛlīleva kathyamānāpi sā mudhā // 9.23 yadi nāsti svasaṃvittir vijñānaṃ smaryate katham / anyānubhūte saṃbandhāt smṛtirākhuviṣaṃ yathā // 9.24 pratyayāntarayuktasya darśanāt svaṃ prakāśate / siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet // 9.25 yathā dṛṣṭaṃ śrutaṃ jñātaṃ naiveha pratiṣidhyate / satyataḥ kalpanā tvatra duḥkhaheturnivāryate // 9.26 cittādanyā na māyā cen nāpyananyeti kalpyate / vastu cet sā kathaṃ nānyān anyā cennāsti vastutaḥ // 9.27 asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ / vastvāśrayaścet saṃsāraḥ so 'nyathākāśavadbhavet // 9.28 vastvāśrayeṇābhāvasya kriyāvattvaṃ kathaṃ bhavet / asatsahāyamekaṃ hi cittamāpadyate tava // 9.29 grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ / evaṃ ca ko guṇo labdhaś cittamātre 'pi kalpite // 9.30 māyopamatve 'pi jñāte kathaṃ kleśo nivartate / yadā māyāstriyāṃ rāgas tatkarturapi jāyate // 9.31 aprahīṇā hi tatkartur jñeyasaṃkleśavāsanā / taddṛṣṭikāle tasyāto durbalā śūnyavāsanā // 9.32 śūnyatāvāsanādhānād dhīyate bhāvavāsanā / kiṃcinnāstīti cābhyāsāt sāpi paścāt prahīyate // 9.33 yadā na labhyate bhāvo yo nāstīti prakalpyate / tadā nirāśrayo 'bhāvaḥ kathaṃ tiṣṭhenmateḥ puraḥ // 9.34 yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ / tadānyagatyabhāvena nirālambā praśāmyate // 9.35 cintāmaṇiḥ kalpatarur yathecchāparipūraṇaḥ / vineyapraṇidhānābhyāṃ jinabimbaṃ tathekṣyate // 9.36 yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati / sa tasmiṃściranaṣṭe 'pi viṣādīnupaśāmayet // 9.37 bodhicaryānurūpyeṇa jinastambho 'pi sādhitaḥ / karoti sarvakāryāṇi bodhisattve 'pi nirvṛte // 9.38 acittake kṛtā pūjā kathaṃ phalavatī bhavet / tulyaiva paṭhyate yasmāt tiṣṭhato nirvṛtasya ca // 9.39 āgamācca phalaṃ tatra saṃvṛtyā tattvato 'pi vā / satyabuddhe kṛtā pūjā saphaleti kathaṃ yathā // 9.40 satyadarśanato muktiḥ śūnyatādarśanena kim / na vinānena mārgeṇa bodhirityāgamo yataḥ // 9.41 nanvasiddhaṃ mahāyānaṃ kathaṃ siddhastvadāgamaḥ / yasmādubhayasiddho 'sau na siddho 'sau tavāditaḥ // 9.42 yatpratyayā ca tatrāsthā mahāyāne 'pi tāṃ kuru / anyobhayeṣṭasatyatve vedāderapi satyatā // 9.43 savivādaṃ mahāyānam iti cedāgamaṃ tyaja / tīrthikaiḥ savivādatvāt svaiḥ paraiścāgamāntaram // 9.44 śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥkhitā / sāvalambanacittānāṃ nirvāṇamapi duḥsthitam // 9.45 kleśaprahāṇānmuktiścet tadanantaramastu sā / dṛṣṭaṃ ca teṣu sāmarthyaṃ niḥkleśasyāpi karmaṇaḥ // 9.46 tṛṣṇā tāvadupādānaṃ nāsti cet saṃpradhāryate / kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti saṃmohavat satī // 9.47 vedanāpratyayā tṛṣṇā vedanaiṣāṃ ca vidyate / sālambanena cittena sthātavyaṃ yatra tatra vā // 9.48 vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ / yathāsaṃjñisamāpattau bhāvayettena śūnyatām // 9.49 yatsūtre 'vataredvākyaṃ taccedbuddhoktamiṣyate / mahāyānaṃ bhavatsūtraiḥ prāyastulyaṃ na kiṃ matam // 9.50 ekenāgamyamānena sakalaṃ yadi doṣavat / ekena sūtratulyena kiṃ na sarvaṃ jinoditam // 9.51 mahākāśyapamukhyaiśca yadvākyaṃ nāvagāhyate / tattvayānavabuddhatvād agrāhyaṃ kaḥ kariṣyati // 9.52 saktitrāsāttvanirmuktyā saṃsāre sidhyati sthitiḥ / mohena duḥkhināmarthe śūnyatāyā idaṃ phalam // 9.53 tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate / tasmānnirvicikitsena bhāvanīyaiva śūnyatā // 9.54 kleśajñeyāvṛtitamaḥ pratipakṣo hi śūnyatā / śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham // 9.55 yadduḥkhajananaṃ vastu trāsastasmāt prajāyatām / śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam // 9.56 yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana / ahameva na kiṃcicced bhayaṃ kasya bhaviṣyati // 9.57 dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam / na śiṃghānaṃ na ca śleṣmā na pūyaṃ lasikāpi vā // 9.58 nāhaṃ vasā na ca svedo na medo 'ntrāṇi nāpyaham / na cāhamantranirguṇḍī gūthamūtramahaṃ na ca // 9.59 nāhaṃ māṃsaṃ na ca snāyur noṣmā vāyurahaṃ na ca / na ca chidrāṇyahaṃ nāpi ṣaḍvijñānāni sarvathā // 9.60 śabdajñānaṃ yadi tadā śabdo gṛhyeta sarvadā / jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate // 9.61 ajānānaṃ yadi jñānaṃ kāṣṭhaṃ jñānaṃ prasajyate / tenāsaṃnihitajñeyaṃ jñānaṃ nāstīti niścayaḥ // 9.62 tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi / śabdasyāsaṃnidhānāccet tatastajjñānamapyasat // 9.63 śabdagrahaṇarūpaṃ yat tadrūpagrahaṇaṃ katham / ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ // 9.64 sattvaṃ rajastamo vāpi na putro na pitā yataḥ / śabdagrahaṇayuktastu svabhāvastasya nekṣyate // 9.65 tadevānyena rūpeṇa naṭavatso 'pyaśāśvataḥ / sa evānyasvabhāvaśced apūrveyaṃ tadekatā // 9.66 anyadrūpamasatyaṃ cen nijaṃ tadrūpamucyatām / jñānatā cettataḥ sarvapuṃsāmaikyaṃ prasajyate // 9.67 cetanācetane caikyaṃ tayoryenāstitā samā / viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā // 9.68 acetanaśca naivāham acaitanyātpaṭādivat / atha jñaścetanāyogād ajño naṣṭaḥ prasajyate // 9.69 athāvikṛta evātmā caitanyenāsya kiṃ kṛtam / ajñasya niṣkriyasyaivam ākāśasyātmatā matā // 9.70 na karmaphalasaṃbandho yuktaścedātmanā vinā / karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati // 9.71 dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale / nirvyāpāraśca tatrātmety atra vādo vṛthā nanu // 9.72 hetumān phalayogīti dṛśyate naiṣa saṃbhavaḥ / saṃtānasyaikyamāśritya kartā bhokteti deśitam // 9.73 atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate / athotpannamahaṃ cittaṃ naṣṭe 'sminnāstyahaṃ punaḥ // 9.74 yathaiva kadalīstambho na kaścid bhāgaśaḥ kṛtaḥ / tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ // 9.75 yadi sattvo na vidyeta kasyopari kṛpeti cet / kāryārthamabhyupetena yo mohena prakalpitaḥ // 9.76 kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ / duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate // 9.77 duḥkhaheturahaṃkāra ātmamohāttu vardhate / tato 'pi na nivartyaścet varaṃ nairātmyabhāvanā // 9.78 kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca / nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ // 9.79 na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ / na grīvā na śiraḥ kāyaḥ kāyo 'tra kataraḥ punaḥ // 9.80 yadi sarveṣu kāyo 'tham ekadeśena vartate / aṃśā aṃśeṣu vartante sa ca kutra svayaṃ sthitaḥ // 9.81 sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu / kāyāstāvanta eva syur yāvantaste karādayaḥ // 9.82 naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu / karādibhyaḥ pṛthag nāsti kathaṃ nu khalu vidyate // 9.83 tannāsti kāyo mohāttu kāyabuddhiḥ karādiṣu / saṃniveśaviśeṣeṇa sthānau puruṣabuddhivat // 9.84 yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva / evaṃ karādau sā yāvat tāvatkāyo 'tra dṛśyate // 9.85 evamaṅgulipuñjatvāt pādo 'pi kataro bhavet / so 'pi parvasamūhatvāt parvāpi svāṃśabhedataḥ // 9.86 aṃśā apyaṇubhedena so 'pyaṇurdigvibhāgataḥ / digvibhāgo niraṃśatvād ākāśaṃ tena nāstyaṇuḥ // 9.87 evaṃ svapnopame rūpe ko rajyeta vicārakaḥ / kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ // 9.88 yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate / śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate // 9.89 balīyasābhibhūtatvād yadi tannānubhūyate / vedanātvaṃ kathaṃ tasya yasya nānubhavātmatā // 9.90 asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu / tuṣṭimātrā'parā cetsyāt tasmātsāpyasya sūkṣmatā // 9.91 viruddhapratyayotpattau duḥkhasyānudayo yadi / kalpanābhiniveśo hi vedanetyāgataṃ nanu // 9.92 ata eva vicāro 'yaṃ pratipakṣo 'sya bhāvyate / vikalpakṣetrasaṃbhūtadhyānāhārā hi yoginaḥ // 9.93 sāntarāvindriyārthau cet saṃsargaḥ kuta etayoḥ / nirantaratve 'pyekatvaṃ kasya kenāstu saṃgatiḥ // 9.94 nāṇoraṇau praveśo 'sti nirākāśaḥ samaśca saḥ / apraveśe na miśratvam amiśratve na saṃgatiḥ // 9.95 niraṃśasya ca saṃsargaḥ kathaṃ nāmopapadyate / saṃsarge ca niraṃśatvaṃ yadi dṛṣṭaṃ nidarśaya // 9.96 vijñānasya tvamūrtasya saṃsargo naiva yujyate / samūhasyāpyavastutvād yathā pūrvaṃ vicāritam // 9.97 tadevaṃ sparśanābhāve vedanāsaṃbhavaḥ kutaḥ / kimarthamayamāyāsaḥ bādhā kasya kuto bhavet // 9.98 yadā na vedakaḥ kaścid vedanā ca na vidyate / tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase // 9.99 dṛśyate spṛśyate cāpi svapnamāyopamātmanā / cittena sahajātatvād vedanā tena nekṣyate // 9.100 pūrvaṃ paścācca jātena smaryate nānubhūyate / svātmānaṃ nānubhavati na cānyenānubhūyate // 9.101 na cāsti vedakaḥ kaścid vedanāto na tattvataḥ / nirātmake kalāpe 'smin ka eva bādhyate 'nayā // 9.102 nendriyeṣu na rūpādau nāntarāle manaḥ sthitam / nāpyantarna bahiścittam anyatrāpi na labhyate // 9.103 yanna kāye na cānyatra na miśraṃ na pṛthak kvacit / tanna kiṃcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ // 9.104 jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya saṃbhavaḥ / jñeyena saha cejjñānaṃ kimālambyāsya saṃbhavaḥ // 9.105 atha jñeyādbhavetpaścāt tadā jñānaṃ kuto bhavet / evaṃ ca sarvadharmāṇām utpattirnāvasīyate // 9.106 yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ / atha sāpyanyasaṃvṛtyā syātsattvo nirvṛtaḥ kutaḥ // 9.107 paracittavikalpo 'sau svasaṃvṛtyā tu nāsti saḥ / sa paścānniyataḥ so 'sti na cennāstyeva saṃvṛtiḥ // 9.108 kalpanā kalpitaṃ ceti dvayamanyonyaniśritam / yathāprasiddhamāśritya vicāraḥ sarva ucyate // 9.109 vicāritena tu yadā vicāreṇa vicāryate / tadānavasthā tasyāpi vicārasya vicāraṇāt // 9.110 vicārite vicārye tu vicārasyāsti nāśrayaḥ / nirāśrayatvānnodeti tacca nirvāṇamucyate // 9.111 yasya tvetaddvayaṃ satyaṃ sa evātyantaduḥsthitaḥ / yadi jñānavaśādartho jñānāstitve tu kā gatiḥ // 9.112 atha jñeyavaśājjñānaṃ jñeyāstitve tu kā gatiḥ / athānyonyavaśātsattvam abhāvaḥ syāddvayorapi // 9.113 pitā cenna vinā putrāt kutaḥ putrasya saṃbhavaḥ / putrābhāve pitā nāsti tathā sattvaṃ tayordvayoḥ // 9.114 aṅkuro jāyate bījād bījaṃ tenaiva sūcyate / jñeyājjñānena jātena tatsattā kiṃ na gamyate // 9.115 aṅkurādanyato jñānād bījamastīti gamyate / jñānāstitvaṃ kuto jñātaṃ jñeyaṃ yattena gamyate // 9.116 lokaḥ pratyakṣatastāvat sarvaṃ hetumudīkṣate / padmanālādibhedo hi hetubhedena jāyate // 9.117 kiṃkṛto hetubhedaścet pūrvahetuprabhedataḥ / kasmāccetphalado hetuḥ pūrvahetuprabhāvataḥ // 9.118 īśvaro jagato hetuḥ vada kastāvadīśvaraḥ / bhūtāni cedbhavatvevaṃ nāmamātre 'pi kiṃ śramaḥ // 9.119 api tvaneke 'nityāśca niśceṣṭā na ca devatāḥ / laṅghyāścāśucayaścaiva kṣmādayo na sa īśvaraḥ // 9.120 nākāśamīśo 'ceṣṭatvāt nātmā pūrvaniṣedhataḥ / acintyasya ca kartṛtvam apyacintyaṃ kimucyate // 9.121 tena kiṃ sraṣṭumiṣṭaṃ ca ātmā cet nanvasau dhruvaḥ / kṣmādisvabhāva īśaśca jñānaṃ jñeyādanādi ca // 9.122 karmaṇaḥ sukhaduḥkhe ca vada kiṃ tena virmitam / hetorādirna cedasti phalasyādiḥ kuto bhavet // 9.123 kasmātsadā na kurute na hi so 'nyamapekṣate / tenākṛto 'nyo nāstyeva tenāsau kimapekṣatām // 9.124 apekṣate cetsāmagrīṃ heturna punarīśvaraḥ / nākartumīśaḥ sāmagryāṃ na kartuṃ tadabhāvataḥ // 9.125 karotyanicchannīśaścet parāyattaḥ prasajyate / icchannapīcchāyattaḥ syāt kurvataḥ kuta īśatā // 9.126 ye 'pi nityānaṇūnāhus te 'pi pūrvaṃ nivāritāḥ / sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam // 9.127 sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ / pradhānamiti kathyante viṣamairjagaducyate // 9.128 ekasya trisvabhāvatvam ayuktaṃ tena nāsti tat / evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā // 9.129 guṇābhāve ca śabdāder astitvamatidūrataḥ / acetane ca vastrādau sukhāderapyasaṃbhavaḥ // 9.130 taddheturūpā bhāvāścen nanu bhāvā vicāritāḥ / sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ // 9.131 paṭādestu sukhādi syāt tadabhāvātsukhādyasat / sukhādīnāṃ ca nityatvaṃ kadācinnopalabhyate // 9.132 satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate / tadeva sūkṣmatāṃ yāti sthūlaṃ sūkṣmaṃ ca tatkatham // 9.133 sthaulyaṃ tyaktvā bhavetsūkṣmam anitye sthaulyasūkṣmate / sarvasya vastunastadvat kiṃ nānityatvamiṣyate // 9.134 na sthaulyaṃ cetsukhādanyat sukhasyānityatā sphuṭam / nāsadutpadyate kiṃcid asattvāditi cenmatam // 9.135 vyaktasyāsata utpattir akāmasyāpi te sthitā / annādo 'medhyabhakṣaḥ syāt phalaṃ hetau yadi sthitam // 9.136 paṭārgheṇaiva karpāsabījaṃ krītvā nivasyatām / mohāccennekṣate lokaḥ tattvajñasyāpi sā sthitiḥ // 9.137 lokasyāpi ca tajjñānam asti kasmānna paśyati / lokāpramāṇatāyāṃ cet vyaktadarśanamapyasat // 9.138 pramāṇamapramāṇaṃ cen nanu tatpramitaṃ mṛṣā / tattvataḥ śūnyatā tasmād bhāvānāṃ nopapadyate // 9.139 kalpitaṃ bhāvamaspṛṣṭvā tadabhāvo na gṛhyate / tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṃ mṛṣā // 9.140 tasmātsvapne sute naṣṭe sa nāstīti vikalpanā / tadbhāvakalpanotpādaṃ vibadhnāti mṛṣā ca sā // 9.141 tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ / na ca vyastasamasteṣu pratyayeṣu vyavasthitam // 9.142 anyato nāpi cāyātaṃ na tiṣṭhati na gacchati / māyātaḥ ko viśeṣo 'sya yanmūḍhaiḥ satyataḥ kṛtam // 9.143 māyayā nirmitaṃ yacca hetubhiryacca nirmitam / āyāti tatkutaḥ kutra yāti ceti nirūpyatām // 9.144 yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ / pratibimbasame tasmin kṛtrime satyatā katham // 9.145 vidyamānasya bhāvasya hetunā kiṃ prayojanam / athāpyavidyamāno 'sau hetunā kiṃ prayojanam // 9.146 nābhāvasya vikāro 'sti hetukoṭiśatairapi / tadavasthaḥ kathaṃ bhāvaḥ ko vānyo bhāvatāṃ gataḥ // 9.147 nābhāvakāle bhāvaścet kadā bhāvo bhaviṣyati / nājātena hi bhāvena so 'bhāvo 'pagamiṣyati // 9.148 na cānapagate 'bhāve bhāvāvasarasaṃbhavaḥ / bhāvaścābhāvatāṃ naiti dvisvabhāvaprasaṅgataḥ // 9.149 evaṃ ca na virodho 'sti na ca bhāvo 'sti sarvadā / ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat // 9.150 svapnopamāstu gatayo vicāre kadalīsamāḥ / nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ // 9.151 evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet / satkṛtaḥ paribhūto vā kena kaḥ saṃbhaviṣyati // 9.152 kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam / kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ // 9.153 vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati / ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt // 9.154 sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ / prakupyanti prahṛṣyanti kalahotsavahetubhiḥ // 9.155 śokāyāsairviṣādaiśca mithaśchedanabhedanaiḥ / yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ // 9.156 mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca / āgatyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ // 9.157 bhave bahuprapātaśca tatra cāsattvamīdṛśam / tatrānyonyavirodhaśca na bhavettattvamīdṛśam // 9.158 tatra cānupamāstīvrā anantaduḥkhasāgarāḥ / tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ // 9.159 tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ / nidrayopadravairbālasaṃsargairniṣphalaistathā // 9.160 vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ / tatrāpyabhyastavikṣepanivāraṇagatiḥ kutaḥ // 9.161 tatrāpi māro yatate mahāpāyaprapātane / tatrāsanmārgabāhulyād vicikitsā ca durjayā // 9.162 punaśca kṣaṇadaurlamyaṃ buddhotpādo 'tidurlabhaḥ / kleśaugho durnivāraścety aho duḥkhaparamparā // 9.163 aho batātiśocyatvam eṣāṃ duḥkhaughavartinām / ye nekṣante svadauḥsthityam evamapyatiduḥsthitāḥ // 9.164 snātvā snātvā yathā kaścid viśedvahniṃ muhurmuhuḥ / svasausthityaṃ ca manyanta evamapyatiduḥsthitāḥ // 9.165 ajarāmaralīlānām evaṃ viharatāṃ satām / āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ // 9.166 evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā / puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ // 9.167 kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām / saṃvṛtyānupalambhena puṇyasaṃbhāramādarāt // 9.168 bodhicaryāvatāraṃ me yadvicintayataḥ śubham / tena sarvaṃ janāḥ santu bodhicaryā vibhūṣaṇāḥ // 10.1 sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ / te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān // 10.2 āsaṃsāraṃ sukhajyānir mābhūtteṣāṃ kadācana / bodhisattvasukhaṃ prāptuṃ bhavatyavirataṃ jagat // 10.3 yāvanto nārakāḥ kecid vidyante lokadhātuṣu / sukhāvatī sukhāmodair modantāṃ teṣu dehinaḥ // 10.4 śītārtāḥ prāpnuvantūṣṇam uṣṇārtāḥ santu śītalāḥ / bodhisattvamahāmeghasaṃbhavairjalasāgaraiḥ // 10.5 asipatravanaṃ teṣāṃ syānnandanavanadyutiḥ / kūṭaśālmalīvṛkṣāśca jāyantāṃ kalpapādapāḥ // 10.6 dātyūhakāraṇḍavacakravākahaṃsādikolāhalaramyaśobhaiḥ / sarobhirudyāmasarojagandhair bhavantu hṛdyāḥ narakapradeśāḥ // 10.7 so 'ṅgārarāśirmaṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt / bhavantu saṃghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ // 10.8 aṅgārataptopalaśastravṛṣṭir adyaprabhṛtyastu ca puṣpavṛṣṭiḥ / tacchastrayuddhaṃ ca paraspareṇa kīḍārthamadyāstu ca puṣpayuddham // 10.9 patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ / mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ // 10.10 trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam / ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham // 10.11 patatu kamalavṛṣṭirgandhapānīyamiśrāc chamiti narakavahniṃ dṛśyate nāśayantī / kimidamiti sukhenāhlāditaṃ nāma kasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām // 10.12 āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ saṃprāpto 'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ / sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ saṃbodhicittaṃ sakalajanaparitrāṇamātā dayā ca // 10.13 paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim / kūṭāgārairmanojñaiḥ stutimukharasurastrīsahastropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāṃprataṃ nārakāṇām // 10.14 iti matkuśalaiḥ samantabhadrapramukhānāvṛtabodhisattvameghān / sukhaśītasugandhavātavṛṣṭīn abhinandantu vilokya nārakāste // 10.15 śāmyantu vedanāstīvrā nārakāṇāṃ bhayāni ca / durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ // 10.16 anyonyabhakṣaṇabhayaṃ tiraścāmapagacchatu / bhavantu sukhinaḥ pretā yathottarakurau narāḥ // 10.17 saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā / āryāvalokiteśvarakaragalitakṣīradhārābhiḥ //* 10.18 andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā / garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ // 10.19 vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam / mano 'bhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam // 10.20 bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ / udvignāśca nirudvegā dhṛtimanto bhavantu ca // 10.21 ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt / durbalā balinaḥ santu snigdhacittāḥ parasparam // 10.22 sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām / yena kāryeṇa gacchanti tadupāyena sidhyatu // 10.23 nauyānayātrārūḍhāśca santu siddhamanorathāḥ / kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ // 10.24 kāntāronmārgapatitā labhantāṃ sārthasaṃhatim / aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ // 10.25 suptamattapramattānāṃ vyādhyāraṇyādisaṃkaṭe / anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ // 10.26 sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ / ākārācārasaṃpannāḥ santu jātismarāḥ sadā // 10.27 bhavantvakṣayakośāśca yāvad naganagañjavat / nirdvandvā nirupāyāstāḥ santu svādhīnavṛttayaḥ // 10.28 alpaujasaśca ye sattvās te bhavantu mahaujasaḥ / bhavantu rūpasaṃpannā ye virūpāstapasvinaḥ // 10.29 yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ / prāpnuvantu ca tāṃ nīcā hatamānā bhavantu ca // 10.30 anena mama puṇyena sarvasattvā aśeṣataḥ / viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā // 10.31 bodhicittāvirahitā bodhicaryāparāyaṇāḥ / buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ // 10.32 aprameyāyuṣaścaiva sarvasattvā bhavantu te / nityaṃ jīvantu sukhitā mṛtyuśabdo 'pi naśyatu // 10.33 ramyāḥ kalpadrumodyānaiḥ diśaḥ sarvā bhavantu ca / buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ // 10.34 śarkarādivyapetā ca samā pāṇitalopamā / mṛdvī ca vaidūryamayī bhūmiḥ sarvatra tiṣṭhatu // 10.35 bodhisattvamahāparṣanmaṇḍalāni samantataḥ / niṣīdantu svaśobhāmir maṇḍayantu mahītalam // 10.36 pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi / dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ // 10.37 buddhabuddhasutairnityaṃ labhantāṃ te samāgamam / pūjāmeghairanantaiśca pūjayantu jagadgurum // 10.38 devo varṣatu kālena śasyasaṃpattirastu ca / sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ // 10.39 śaktā bhavantu cauṣadhyo mantrāḥ siddhantu jāpinām / bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ // 10.40 mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ / mā hīnaḥ paribhūto vā mā bhūt kaścicca durmanāḥ // 10.41 pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ / nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu // 10.42 vivekalābhinaḥ santuḥ śikṣākāmāśca bhikṣavaḥ / karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ // 10.43 lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ / bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā // 10.44 duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā / sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ // 10.45 paṇḍitāḥ satkṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ / bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ // 10.46 abhuktvāpāyikaṃ duḥkhaṃ vinā duskaracaryayā / divyenaikena kāyena jagadbuddhatvamāpnuyāt // 10.47 pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvairanekadhā / acintyabauddhasaukhyena sukhinaḥ santu bhūyasā // 10.48 sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ / yaccintayanti te nāthās tat sattvānāṃ samṛdhyatu // 10.49 pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā / devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ // 10.50 jātismaratvaṃ pravrajyām ahaṃ ca prāpnuyāṃ sadā / yāvat pramuditāṃ bhūmiṃ mañjughoṣaparigrahāt // 10.51 yena tenāsanenāhaṃ yāpayeyaṃ balānvitaḥ / vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu // 10.52 yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana / tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ // 10.53 daśadigvyomaparyantasarvasattvārthasādhane / yadācarati mañjuśrīḥ saiva caryā bhavenmama // 10.54 ākāśasya sthitiryāvad yāvacca jagataḥ sthitiḥ / tāvanmama sthitirbhūyāj jagadduḥkhāni nighnataḥ // 10.55 yatkiṃcijjagato duḥkhaṃ tat sarvaṃ mayi pacyatām / bodhisattvaśubhaiḥ sarvair jagat sukhitamastu ca // 10.56 jagadduḥkhaikabhaiṣajyaṃ sarvasaṃpat sukhākaram / lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam // 10.57 mañjughoṣaṃ namasyāmi yat prasādānmatiḥ śubhe / kalyāṇamitraṃ vande 'haṃ yat prasādācca vardhata iti // 10.58