dharmakṣetre kurukṣetre samavetā yuyutsavaḥ / māmakāḥ pāṇḍavāś caiva kim akurvata saṃjaya // 01.001 dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā / ācāryam upasaṃgamya rājā vacanam abravīt // 01.002 paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm / vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā // 01.003 atra śūrā maheṣvāsā bhīmārjunasamā yudhi / yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ // 01.004 dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān / purujit kuntibhojaś ca śaibyaś ca narapuṃgavaḥ // 01.005 yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān / saubhadro draupadeyāś ca sarva eva mahārathāḥ // 01.006 asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama / nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te // 01.007 bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṃjayaḥ / aśvatthāmā vikarṇaś ca saumadattis tathaiva ca // 01.008 anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ / nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ // 01.009 aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam / paryāptaṃ tv idam eteṣāṃ balaṃ bhīmābhirakṣitam // 01.010 ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ / bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi // 01.011 tasya saṃjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ / siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān // 01.012 tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ / sahasaivābhyahanyanta sa śabdas tumulo 'bhavat // 01.013 tataḥ śvetair hayair yukte mahati syandane sthitau / mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ // 01.014 pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ / pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ // 01.015 anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ / nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau // 01.016 kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ / dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ // 01.017 drupado draupadeyāś ca sarvaśaḥ pṛthivīpate / saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak // 01.018 sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat / nabhaś ca pṛthivīṃ caiva tumulo vyanunādayan // 01.019 atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ / pravṛtte śastrasaṃpāte dhanur udyamya pāṇḍavaḥ // 01.020 hṛṣīkeśaṃ tadā vākyam idam āha mahīpate / senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta // 01.021 yāvad etān nirīkṣe 'haṃ yoddhukāmān avasthitān / kair mayā saha yoddhavyam asmin raṇasamudyame // 01.022 yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ / dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ // 01.023 evam ukto hṛṣīkeśo guḍākeśena bhārata / senayor ubhayor madhye sthāpayitvā rathottamam // 01.024 bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām / uvāca pārtha paśyaitān samavetān kurūn iti // 01.025 tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān / ācāryān mātulān bhrātṝn putrān pautrān sakhīṃs tathā // 01.026 śvaśurān suhṛdaś caiva senayor ubhayor api / tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān // 01.027 kṛpayā parayāviṣṭo viṣīdann idam abravīt / dṛṣṭvemān svajanān kṛṣṇa yuyutsūn samavasthitān // 01.028 sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati / vepathuś ca śarīre me romaharṣaś ca jāyate // 01.029 gāṇḍīvaṃ sraṃsate hastāt tvak caiva paridahyate / na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ // 01.030 nimittāni ca paśyāmi viparītāni keśava / na ca śreyo 'nupaśyāmi hatvā svajanam āhave // 01.031 na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca / kiṃ no rājyena govinda kiṃ bhogair jīvitena vā // 01.032 yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca / ta ime 'vasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca // 01.033 ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ / mātulāḥ śvaśurāḥ pautrāḥ syālāḥ saṃbandhinas tathā // 01.034 etān na hantum icchāmi ghnato 'pi madhusūdana / api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte // 01.035 nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana / pāpam evāśrayed asmān hatvaitān ātatāyinaḥ // 01.036 tasmān nārhā vayaṃ hantuṃ dhārtarāṣṭrān sabāndhavān / svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava // 01.037 yady apy ete na paśyanti lobhopahatacetasaḥ / kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam // 01.038 kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum / kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir janārdana // 01.039 kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ / dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta // 01.040 adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ / strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ // 01.041 saṃkaro narakāyaiva kulaghnānāṃ kulasya ca / patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ // 01.042 doṣair etaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ / utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ // 01.043 utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana / narake niyataṃ vāso bhavatīty anuśuśruma // 01.044 aho bata mahat pāpaṃ kartuṃ vyavasitā vayam / yad rājyasukhalobhena hantuṃ svajanam udyatāḥ // 01.045 yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ / dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet // 01.046 evam uktvārjunaḥ saṃkhye rathopastha upāviśat / visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ // 01.047 taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam / viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ // 02.001 kutas tvā kaśmalam idaṃ viṣame samupasthitam / anāryajuṣṭam asvargyam akīrtikaram arjuna // 02.002 klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate / kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa // 02.003 kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhusūdana / iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana // 02.004 gurūn ahatvā hi mahānubhāvāñ; śreyo bhoktuṃ bhaikṣam apīha loke / hatvārthakāmāṃs tu gurūn ihaiva; bhuñjīya bhogān rudhirapradigdhān // 02.005 na caitad vidmaḥ kataran no garīyo; yad vā jayema yadi vā no jayeyuḥ / yān eva hatvā na jijīviṣāmas; te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ // 02.006 kārpaṇyadoṣopahatasvabhāvaḥ; pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ / yac chreyaḥ syān niścitaṃ brūhi tan me; śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam // 02.007 na hi prapaśyāmi mamāpanudyād; yac chokam ucchoṣaṇam indriyāṇām / avāpya bhūmāv asapatnam ṛddhaṃ; rājyaṃ surāṇām api cādhipatyam // 02.008 evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa / na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha // 02.009 tam uvāca hṛṣīkeśaḥ prahasann iva bhārata / senayor ubhayor madhye viṣīdantam idaṃ vacaḥ // 02.010 aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase / gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ // 02.011 na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ / na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param // 02.012 dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā / tathā dehāntaraprāptir dhīras tatra na muhyati // 02.013 mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ / āgamāpāyino 'nityās tāṃs titikṣasva bhārata // 02.014 yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha / samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate // 02.015 nāsato vidyate bhāvo nābhāvo vidyate sataḥ / ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ // 02.016 avināśi tu tad viddhi yena sarvam idaṃ tatam / vināśam avyayasyāsya na kaś cit kartum arhati // 02.017 antavanta ime dehā nityasyoktāḥ śarīriṇaḥ / anāśino 'prameyasya tasmād yudhyasva bhārata // 02.018 ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam / ubhau tau na vijānīto nāyaṃ hanti na hanyate // 02.019 na jāyate mriyate vā kadā cin; nāyaṃ bhūtvā bhavitā vā na bhūyaḥ / ajo nityaḥ śāśvato 'yaṃ purāṇo; na hanyate hanyamāne śarīre // 02.020 vedāvināśinaṃ nityaṃ ya enam ajam avyayam / kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam // 02.021 vāsāṃsi jīrṇāni yathā vihāya; navāni gṛhṇāti naro 'parāṇi / tathā śarīrāṇi vihāya jīrṇāny; anyāni saṃyāti navāni dehī // 02.022 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ / na cainaṃ kledayanty āpo na śoṣayati mārutaḥ // 02.023 acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca / nityaḥ sarvagataḥ sthāṇur acalo 'yaṃ sanātanaḥ // 02.024 avyakto 'yam acintyo 'yam avikāryo 'yam ucyate / tasmād evaṃ viditvainaṃ nānuśocitum arhasi // 02.025 atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam / tathāpi tvaṃ mahābāho nainaṃ śocitum arhasi // 02.026 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca / tasmād aparihārye 'rthe na tvaṃ śocitum arhasi // 02.027 avyaktādīni bhūtāni vyaktamadhyāni bhārata / avyaktanidhanāny eva tatra kā paridevanā // 02.028 āścaryavat paśyati kaś cid enam; āścaryavad vadati tathaiva cānyaḥ / āścaryavac cainam anyaḥ śṛṇoti; śrutvāpy enaṃ veda na caiva kaś cit // 02.029 dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata / tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi // 02.030 svadharmam api cāvekṣya na vikampitum arhasi / dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate // 02.031 yadṛcchayā copapannaṃ svargadvāram apāvṛtam / sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam // 02.032 atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi / tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi // 02.033 akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām / saṃbhāvitasya cākīrtir maraṇād atiricyate // 02.034 bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ / yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam // 02.035 avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ / nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim // 02.036 hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm / tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ // 02.037 sukhaduḥkhe same kṛtvā lābhālābhau jayājayau / tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi // 02.038 eṣā te 'bhihitā sāṃkhye buddhir yoge tv imāṃ śṛṇu / buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi // 02.039 nehābhikramanāśo 'sti pratyavāyo na vidyate / svalpam apy asya dharmasya trāyate mahato bhayāt // 02.040 vyavasāyātmikā buddhir ekeha kurunandana / bahuśākhā hy anantāś ca buddhayo 'vyavasāyinām // 02.041 yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ / vedavādaratāḥ pārtha nānyad astīti vādinaḥ // 02.042 kāmātmānaḥ svargaparā janmakarmaphalapradām / kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati // 02.043 bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām / vyavasāyātmikā buddhiḥ samādhau na vidhīyate // 02.044 traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna / nirdvaṃdvo nityasattvastho niryogakṣema ātmavān // 02.045 yāvān artha udapāne sarvataḥ saṃplutodake / tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ // 02.046 karmaṇy evādhikāras te mā phaleṣu kadā cana / mā karmaphalahetur bhūr mā te saṅgo 'stv akarmaṇi // 02.047 yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya / siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate // 02.048 dūreṇa hy avaraṃ karma buddhiyogād dhanaṃjaya / buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ // 02.049 buddhiyukto jahātīha ubhe sukṛtaduṣkṛte / tasmād yogāya yujyasva yogaḥ karmasu kauśalam // 02.050 karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ / janmabandhavinirmuktāḥ padaṃ gacchanty anāmayam // 02.051 yadā te mohakalilaṃ buddhir vyatitariṣyati / tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca // 02.052 śrutivipratipannā te yadā sthāsyati niścalā / samādhāv acalā buddhis tadā yogam avāpsyasi // 02.053