nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / devīṃ sarasvatīṃ caiva tato jayam udīrayet // 1.1.0 samāsīnān abhyagacchad brahmarṣīn saṃśitavratān / vinayāvanato bhūtvā kadā cit sūtanandanaḥ // 1.1.2 tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ / citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ // 1.1.3 abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ / apṛcchat sa tapovṛddhiṃ sadbhiś caivābhinanditaḥ // 1.1.4 atha teṣūpaviṣṭeṣu sarveṣv eva tapasviṣu / nirdiṣṭam āsanaṃ bheje vinayāl lomaharṣaṇiḥ // 1.1.5 sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca / athāpṛcchad ṛṣis tatra kaś cit prastāvayan kathāḥ // 1.1.6 kuta āgamyate saute kva cāyaṃ vihṛtas tvayā / kālaḥ kamalapatrākṣa śaṃsaitat pṛcchato mama // 1.1.7 janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ / samīpe pārthivendrasya samyak pārikṣitasya ca // 1.1.8 kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ / kathitāś cāpi vidhivad yā vaiśaṃpāyanena vai // 1.1.9 śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ / bahūni saṃparikramya tīrthāny āyatanāni ca // 1.1.10 samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam / gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā // 1.1.11 pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām // 1.1.11.2 didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha / āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ // 1.1.12 asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ / kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ // 1.1.13 bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ // 1.1.13.2 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ / itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām // 1.1.14 dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā / surair brahmarṣibhiś caiva śrutvā yad abhipūjitam // 1.1.15 tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ / sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca // 1.1.16 bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām / saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām // 1.1.17 janamejayasya yāṃ rājño vaiśaṃpāyana uktavān / yathāvat sa ṛṣis tuṣṭyā satre dvaipāyanājñayā // 1.1.18 vedaiś caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ / saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām // 1.1.19 ādyaṃ puruṣam īśānaṃ puruhūtaṃ puruṣṭutam / ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam // 1.1.20 asac ca sac caiva ca yad viśvaṃ sadasataḥ param / parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam // 1.1.21 maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim / namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim // 1.1.22 maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ / pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ // 1.1.23 ācakhyuḥ kavayaḥ ke cit saṃpraty ācakṣate pare / ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi // 1.1.24 idaṃ tu triṣu lokeṣu mahaj jñānaṃ pratiṣṭhitam / vistaraiś ca samāsaiś ca dhāryate yad dvijātibhiḥ // 1.1.25 alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ / chandovṛttaiś ca vividhair anvitaṃ viduṣāṃ priyam // 1.1.26 niṣprabhe 'smin nirāloke sarvatas tamasāvṛte / bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam // 1.1.27 yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate / yasmiṃs tac chrūyate satyaṃ jyotir brahma sanātanam // 1.1.28 adbhutaṃ cāpy acintyaṃ ca sarvatra samatāṃ gatam / avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam // 1.1.29 yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ / brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhy atha // 1.1.30 prācetasas tathā dakṣo dakṣaputrāś ca sapta ye / tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ // 1.1.31 puruṣaś cāprameyātmā yaṃ sarvam ṛṣayo viduḥ / viśvedevās tathādityā vasavo 'thāśvināv api // 1.1.32 yakṣāḥ sādhyāḥ piśācāś ca guhyakāḥ pitaras tathā / tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ // 1.1.33 rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ / āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā // 1.1.34 saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt / yac cānyad api tat sarvaṃ saṃbhūtaṃ lokasākṣikam // 1.1.35 yad idaṃ dṛśyate kiṃ cid bhūtaṃ sthāvarajaṅgamam / punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye // 1.1.36 yathartāv ṛtuliṅgāni nānārūpāṇi paryaye / dṛśyante tāni tāny eva tathā bhāvā yugādiṣu // 1.1.37 evam etad anādyantaṃ bhūtasaṃhārakārakam / anādinidhanaṃ loke cakraṃ saṃparivartate // 1.1.38 trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca / trayastriṃśac ca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā // 1.1.39 divasputro bṛhadbhānuś cakṣur ātmā vibhāvasuḥ / savitā ca ṛcīko 'rko bhānur āśāvaho raviḥ // 1.1.40 putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ / devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ // 1.1.41 subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ / daśajyotiḥ śatajyotiḥ sahasrajyotir ātmavān // 1.1.42 daśa putrasahasrāṇi daśajyoter mahātmanaḥ / tato daśaguṇāś cānye śatajyoter ihātmajāḥ // 1.1.43 bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ / tebhyo 'yaṃ kuruvaṃśaś ca yadūnāṃ bharatasya ca // 1.1.44 yayātīkṣvākuvaṃśaś ca rājarṣīṇāṃ ca sarvaśaḥ / saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ // 1.1.45 bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat / vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca // 1.1.46 dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca / lokayātrāvidhānaṃ ca saṃbhūtaṃ dṛṣṭavān ṛṣiḥ // 1.1.47 itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca / iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam // 1.1.48 vistīryaitan mahaj jñānam ṛṣiḥ saṃkṣepam abravīt / iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam // 1.1.49 manvādi bhārataṃ ke cid āstīkādi tathāpare / tathoparicarādy anye viprāḥ samyag adhīyate // 1.1.50 vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ / vyākhyātuṃ kuśalāḥ ke cid granthaṃ dhārayituṃ pare // 1.1.51 tapasā brahmacaryeṇa vyasya vedaṃ sanātanam / itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ // 1.1.52 parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ / mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ // 1.1.53 kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā / trīn agnīn iva kauravyāñ janayām āsa vīryavān // 1.1.54 utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca / jagāma tapase dhīmān punar evāśramaṃ prati // 1.1.55 teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim / abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ // 1.1.56 janamejayena pṛṣṭaḥ san brāhmaṇaiś ca sahasraśaḥ / śaśāsa śiṣyam āsīnaṃ vaiśaṃpāyanam antike // 1.1.57 sa sadasyaiḥ sahāsīnaḥ śrāvayām āsa bhāratam / karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ // 1.1.58 vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām / kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt // 1.1.59 vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām / durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ // 1.1.60 caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām / upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ // 1.1.61 tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ / anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām // 1.1.62 idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayac chukam / tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ // 1.1.63 nārado 'śrāvayad devān asito devalaḥ pitṝn / gandharvayakṣarakṣāṃsi śrāvayām āsa vai śukaḥ // 1.1.64 duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ / duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī // 1.1.65 yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ / mādrīsutau puṣpaphale samṛddhe; mūlaṃ kṛṣṇo brahma ca brāhmaṇāś ca // 1.1.66 pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca / araṇye mṛgayāśīlo nyavasat sajanas tadā // 1.1.67 mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam / janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ // 1.1.68 mātror abhyupapattiś ca dharmopaniṣadaṃ prati / dharmasya vāyoḥ śakrasya devayoś ca tathāśvinoḥ // 1.1.69 tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ / medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca // 1.1.70 ṛṣibhiś ca tadānītā dhārtarāṣṭrān prati svayam / śiśavaś cābhirūpāś ca jaṭilā brahmacāriṇaḥ // 1.1.71 putrāś ca bhrātaraś ceme śiṣyāś ca suhṛdaś ca vaḥ / pāṇḍavā eta ity uktvā munayo 'ntarhitās tataḥ // 1.1.72 tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā / śiṣṭāś ca varṇāḥ paurā ye te harṣāc cukruśur bhṛśam // 1.1.73 āhuḥ ke cin na tasyaite tasyaita iti cāpare / yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare // 1.1.74 svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim / ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ // 1.1.75 tasminn uparate śabde diśaḥ sarvā vinādayan / antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat // 1.1.76 puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ / āsan praveśe pārthānāṃ tad adbhutam ivābhavat // 1.1.77 tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ / śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ // 1.1.78 te 'py adhītyākhilān vedāñ śāstrāṇi vividhāni ca / nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ // 1.1.79 yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan / dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca // 1.1.80 guruśuśrūṣayā kuntyā yamayor vinayena ca / tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca // 1.1.81 samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām / prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram // 1.1.82 tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām / āditya iva duṣprekṣyaḥ samareṣv api cābhavat // 1.1.83 sa sarvān pārthivāñ jitvā sarvāṃś ca mahato gaṇān / ājahārārjuno rājñe rājasūyaṃ mahākratum // 1.1.84 annavān dakṣiṇāvāṃś ca sarvaiḥ samudito guṇaiḥ / yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ // 1.1.85 sunayād vāsudevasya bhīmārjunabalena ca / ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam // 1.1.86 duryodhanam upāgacchann arhaṇāni tatas tataḥ / maṇikāñcanaratnāni gohastyaśvadhanāni ca // 1.1.87 samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam / īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata // 1.1.88 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām / pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata // 1.1.89 yatrāvahasitaś cāsīt praskandann iva saṃbhramāt / pratyakṣaṃ vāsudevasya bhīmenānabhijātavat // 1.1.90 sa bhogān vividhān bhuñjan ratnāni vividhāni ca / kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ // 1.1.91 anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ / tac chrutvā vāsudevasya kopaḥ samabhavan mahān // 1.1.92 nātiprītamanāś cāsīd vivādāṃś cānvamodata / dyūtādīn anayān ghorān pravṛddhāṃś cāpy upaikṣata // 1.1.93 nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam / vigrahe tumule tasminn ahan kṣatraṃ parasparam // 1.1.94 jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam / duryodhanamataṃ jñātvā karṇasya śakunes tathā // 1.1.95 dhṛtarāṣṭraś ciraṃ dhyātvā saṃjayaṃ vākyam abravīt // 1.1.95.2 śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi / śrutavān asi medhāvī buddhimān prājñasaṃmataḥ // 1.1.96 na vigrahe mama matir na ca prīye kurukṣaye / na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca // 1.1.97 vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ / ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat // 1.1.98 muhyantaṃ cānumuhyāmi duryodhanam acetanam // 1.1.98.2 rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ / tac cāvahasanaṃ prāpya sabhārohaṇadarśane // 1.1.99 amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe / nirutsāhaś ca saṃprāptuṃ śriyam akṣatriyo yathā // 1.1.100 gāndhārarājasahitaś chadmadyūtam amantrayat // 1.1.100.2 tatra yad yad yathā jñātaṃ mayā saṃjaya tac chṛṇu / śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ // 1.1.101 tato jñāsyasi māṃ saute prajñācakṣuṣam ity uta // 1.1.101.2 yadāśrauṣaṃ dhanur āyamya citraṃ; viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām / kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.102 yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ; prasahyoḍhāṃ mādhavīm arjunena / indraprasthaṃ vṛṣṇivīrau ca yātau; tadā nāśaṃse vijayāya saṃjaya // 1.1.103 yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ; śarair divyair vāritaṃ cārjunena / agniṃ tathā tarpitaṃ khāṇḍave ca; tadā nāśaṃse vijayāya saṃjaya // 1.1.104 yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ; parājitaṃ saubalenākṣavatyām / anvāgataṃ bhrātṛbhir aprameyais; tadā nāśaṃse vijayāya saṃjaya // 1.1.105 yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ; sabhāṃ nītāṃ duḥkhitām ekavastrām / rajasvalāṃ nāthavatīm anāthavat; tadā nāśaṃse vijayāya saṃjaya // 1.1.106 yadāśrauṣaṃ vividhās tāta ceṣṭā; dharmātmanāṃ prasthitānāṃ vanāya / jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.107 yadāśrauṣaṃ snātakānāṃ sahasrair; anvāgataṃ dharmarājaṃ vanastham / bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.108 yadāśrauṣam arjuno devadevaṃ; kirātarūpaṃ tryambakaṃ toṣya yuddhe / avāpa tat pāśupataṃ mahāstraṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.109 yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ; śakrāt sākṣād divyam astraṃ yathāvat / adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.110 yadāśrauṣaṃ vaiśravaṇena sārdhaṃ; samāgataṃ bhīmam anyāṃś ca pārthān / tasmin deśe mānuṣāṇām agamye; tadā nāśaṃse vijayāya saṃjaya // 1.1.111 yadāśrauṣaṃ ghoṣayātrāgatānāṃ; bandhaṃ gandharvair mokṣaṇaṃ cārjunena / sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.112 yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ; samāgataṃ dharmarājena sūta / praśnān uktān vibruvantaṃ ca samyak; tadā nāśaṃse vijayāya saṃjaya // 1.1.113 yadāśrauṣaṃ māmakānāṃ variṣṭhān; dhanaṃjayenaikarathena bhagnān / virāṭarāṣṭre vasatā mahātmanā; tadā nāśaṃse vijayāya saṃjaya // 1.1.114 yadāśrauṣaṃ satkṛtāṃ matsyarājñā; sutāṃ dattām uttarām arjunāya / tāṃ cārjunaḥ pratyagṛhṇāt sutārthe; tadā nāśaṃse vijayāya saṃjaya // 1.1.115 yadāśrauṣaṃ nirjitasyādhanasya; pravrājitasya svajanāt pracyutasya / akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṃse vijayāya saṃjaya // 1.1.116 yadāśrauṣaṃ naranārāyaṇau tau; kṛṣṇārjunau vadato nāradasya / ahaṃ draṣṭā brahmaloke sadeti; tadā nāśaṃse vijayāya saṃjaya // 1.1.117 yadāśrauṣaṃ mādhavaṃ vāsudevaṃ; sarvātmanā pāṇḍavārthe niviṣṭam / yasyemāṃ gāṃ vikramam ekam āhus; tadā nāśaṃse vijayāya saṃjaya // 1.1.118 yadāśrauṣaṃ karṇaduryodhanābhyāṃ; buddhiṃ kṛtāṃ nigrahe keśavasya / taṃ cātmānaṃ bahudhā darśayānaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.119 yadāśrauṣaṃ vāsudeve prayāte; rathasyaikām agratas tiṣṭhamānām / ārtāṃ pṛthāṃ sāntvitāṃ keśavena; tadā nāśaṃse vijayāya saṃjaya // 1.1.120 yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ; tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām / bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.121 yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ; nāhaṃ yotsye yudhyamāne tvayīti / hitvā senām apacakrāma caiva; tadā nāśaṃse vijayāya saṃjaya // 1.1.122 yadāśrauṣaṃ vāsudevārjunau tau; tathā dhanur gāṇḍivam aprameyam / trīṇy ugravīryāṇi samāgatāni; tadā nāśaṃse vijayāya saṃjaya // 1.1.123 yadāśrauṣaṃ kaśmalenābhipanne; rathopasthe sīdamāne 'rjune vai / kṛṣṇaṃ lokān darśayānaṃ śarīre; tadā nāśaṃse vijayāya saṃjaya // 1.1.124 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ; nighnantam ājāv ayutaṃ rathānām / naiṣāṃ kaś cid vadhyate dṛśyarūpas; tadā nāśaṃse vijayāya saṃjaya // 1.1.125 yadāśrauṣaṃ bhīṣmam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam / śikhaṇḍinaṃ purataḥ sthāpayitvā; tadā nāśaṃse vijayāya saṃjaya // 1.1.126 yadāśrauṣaṃ śaratalpe śayānaṃ; vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ / bhīṣmaṃ kṛtvā somakān alpaśeṣāṃs; tadā nāśaṃse vijayāya saṃjaya // 1.1.127 yadāśrauṣaṃ śāṃtanave śayāne; pānīyārthe coditenārjunena / bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.128 yadāśrauṣaṃ śukrasūryau ca yuktau; kaunteyānām anulomau jayāya / nityaṃ cāsmāñ śvāpadā vyābhaṣantas; tadā nāśaṃse vijayāya saṃjaya // 1.1.129 yadā droṇo vividhān astramārgān; vidarśayan samare citrayodhī / na pāṇḍavāñ śreṣṭhatamān nihanti; tadā nāśaṃse vijayāya saṃjaya // 1.1.130 yadāśrauṣaṃ cāsmadīyān mahārathān; vyavasthitān arjunasyāntakāya / saṃśaptakān nihatān arjunena; tadā nāśaṃse vijayāya saṃjaya // 1.1.131 yadāśrauṣaṃ vyūham abhedyam anyair; bhāradvājenāttaśastreṇa guptam / bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.132 yadābhimanyuṃ parivārya bālaṃ; sarve hatvā hṛṣṭarūpā babhūvuḥ / mahārathāḥ pārtham aśaknuvantas; tadā nāśaṃse vijayāya saṃjaya // 1.1.133 yadāśrauṣam abhimanyuṃ nihatya; harṣān mūḍhān krośato dhārtarāṣṭrān / krodhaṃ muktaṃ saindhave cārjunena; tadā nāśaṃse vijayāya saṃjaya // 1.1.134 yadāśrauṣaṃ saindhavārthe pratijñāṃ; pratijñātāṃ tadvadhāyārjunena / satyāṃ nistīrṇāṃ śatrumadhye ca tena; tadā nāśaṃse vijayāya saṃjaya // 1.1.135 yadāśrauṣaṃ śrāntahaye dhanaṃjaye; muktvā hayān pāyayitvopavṛttān / punar yuktvā vāsudevaṃ prayātaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.136 yadāśrauṣaṃ vāhaneṣv āśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena / sarvān yodhān vāritān arjunena; tadā nāśaṃse vijayāya saṃjaya // 1.1.137 yadāśrauṣaṃ nāgabalair durutsahaṃ; droṇānīkaṃ yuyudhānaṃ pramathya / yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau; tadā nāśaṃse vijayāya saṃjaya // 1.1.138 yadāśrauṣaṃ karṇam āsādya muktaṃ; vadhād bhīmaṃ kutsayitvā vacobhiḥ / dhanuṣkoṭyā tudya karṇena vīraṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.139 yadā droṇaḥ kṛtavarmā kṛpaś ca; karṇo drauṇir madrarājaś ca śūraḥ / amarṣayan saindhavaṃ vadhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.140 yadāśrauṣaṃ devarājena dattāṃ; divyāṃ śaktiṃ vyaṃsitāṃ mādhavena / ghaṭotkace rākṣase ghorarūpe; tadā nāśaṃse vijayāya saṃjaya // 1.1.141 yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ; yuddhe muktāṃ sūtaputreṇa śaktim / yayā vadhyaḥ samare savyasācī; tadā nāśaṃse vijayāya saṃjaya // 1.1.142 yadāśrauṣaṃ droṇam ācāryam ekaṃ; dhṛṣṭadyumnenābhyatikramya dharmam / rathopasthe prāyagataṃ viśastaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.143 yadāśrauṣaṃ drauṇinā dvairathasthaṃ; mādrīputraṃ nakulaṃ lokamadhye / samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.144 yadā droṇe nihate droṇaputro; nārāyaṇaṃ divyam astraṃ vikurvan / naiṣām antaṃ gatavān pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.145 yadāśrauṣaṃ karṇam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam / tasmin bhrātṝṇāṃ vigrahe devaguhye; tadā nāśaṃse vijayāya saṃjaya // 1.1.146 yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca; duḥśāsanaṃ kṛtavarmāṇam ugram / yudhiṣṭhiraṃ śūnyam adharṣayantaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.147 yadāśrauṣaṃ nihataṃ madrarājaṃ; raṇe śūraṃ dharmarājena sūta / sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.148 yadāśrauṣaṃ kalahadyūtamūlaṃ; māyābalaṃ saubalaṃ pāṇḍavena / hataṃ saṃgrāme sahadevena pāpaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.149 yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ; hradaṃ gatvā stambhayitvā tad ambhaḥ / duryodhanaṃ virathaṃ bhagnadarpaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.150 yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān; gaṅgāhrade vāsudevena sārdham / amarṣaṇaṃ dharṣayataḥ sutaṃ me; tadā nāśaṃse vijayāya saṃjaya // 1.1.151 yadāśrauṣaṃ vividhāṃs tāta mārgān; gadāyuddhe maṇḍalaṃ saṃcarantam / mithyā hataṃ vāsudevasya buddhyā; tadā nāśaṃse vijayāya saṃjaya // 1.1.152 yadāśrauṣaṃ droṇaputrādibhis tair; hatān pāñcālān draupadeyāṃś ca suptān / kṛtaṃ bībhatsam ayaśasyaṃ ca karma; tadā nāśaṃse vijayāya saṃjaya // 1.1.153 yadāśrauṣaṃ bhīmasenānuyātena; aśvatthāmnā paramāstraṃ prayuktam / kruddhenaiṣīkam avadhīd yena garbhaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.154 yadāśrauṣaṃ brahmaśiro 'rjunena; muktaṃ svastīty astram astreṇa śāntam / aśvatthāmnā maṇiratnaṃ ca dattaṃ; tadā nāśaṃse vijayāya saṃjaya // 1.1.155 yadāśrauṣaṃ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre / dvaipāyanaḥ keśavo droṇaputraṃ; paraspareṇābhiśāpaiḥ śaśāpa // 1.1.156 śocyā gāndhārī putrapautrair vihīnā; tathā vadhvaḥ pitṛbhir bhrātṛbhiś ca / kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ; prāptaṃ rājyam asapatnaṃ punas taiḥ // 1.1.157 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me; trayo 'smākaṃ pāṇḍavānāṃ ca sapta / dvyūnā viṃśatir āhatākṣauhiṇīnāṃ; tasmin saṃgrāme vigrahe kṣatriyāṇām // 1.1.158 tamasā tv abhyavastīrṇo moha āviśatīva mām / saṃjñāṃ nopalabhe sūta mano vihvalatīva me // 1.1.159 ity uktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ / mūrcchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt // 1.1.160 saṃjayaivaṃgate prāṇāṃs tyaktum icchāmi māciram / stokaṃ hy api na paśyāmi phalaṃ jīvitadhāraṇe // 1.1.161 taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim / gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt // 1.1.162 śrutavān asi vai rājño mahotsāhān mahābalān / dvaipāyanasya vadato nāradasya ca dhīmataḥ // 1.1.163 mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca / jātān divyāstraviduṣaḥ śakrapratimatejasaḥ // 1.1.164 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ / asmiṃl loke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ // 1.1.165 vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam / suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathauśijam // 1.1.166 bāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam / viśvāmitram amitraghnam ambarīṣaṃ mahābalam // 1.1.167 maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca / rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham // 1.1.168 yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam / caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā // 1.1.169 iti rājñāṃ caturviṃśan nāradena surarṣiṇā / putraśokābhitaptāya purā śaibyāya kīrtitāḥ // 1.1.170 tebhyaś cānye gatāḥ pūrvaṃ rājāno balavattarāḥ / mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ // 1.1.171 pūruḥ kurur yaduḥ śūro viṣvagaśvo mahādhṛtiḥ / anenā yuvanāśvaś ca kakutstho vikramī raghuḥ // 1.1.172 vijitī vītihotraś ca bhavaḥ śveto bṛhadguruḥ / uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ // 1.1.173 dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ / ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ // 1.1.174 devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ / mahotsāho vinītātmā sukratur naiṣadho nalaḥ // 1.1.175 satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ / jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ śubhavrataḥ // 1.1.176 balabandhur nirāmardaḥ ketuśṛṅgo bṛhadbalaḥ / dhṛṣṭaketur bṛhatketur dīptaketur nirāmayaḥ // 1.1.177 avikṣit prabalo dhūrtaḥ kṛtabandhur dṛḍheṣudhiḥ / mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ // 1.1.178 ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ / śrūyante 'yutaśaś cānye saṃkhyātāś cāpi padmaśaḥ // 1.1.179 hitvā suvipulān bhogān buddhimanto mahābalāḥ / rājāno nidhanaṃ prāptās tava putrair mahattamāḥ // 1.1.180 yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca / māhātmyam api cāstikyaṃ satyatā śaucam ārjavam // 1.1.181 vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ / sarvarddhiguṇasaṃpannās te cāpi nidhanaṃ gatāḥ // 1.1.182 tava putrā durātmānaḥ prataptāś caiva manyunā / lubdhā durvṛttabhūyiṣṭhā na tāñ śocitum arhasi // 1.1.183 śrutavān asi medhāvī buddhimān prājñasaṃmataḥ / yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata // 1.1.184 nigrahānugrahau cāpi viditau te narādhipa / nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe // 1.1.185 bhavitavyaṃ tathā tac ca nātaḥ śocitum arhasi / daivaṃ prajñāviśeṣeṇa ko nivartitum arhati // 1.1.186 vidhātṛvihitaṃ mārgaṃ na kaś cid ativartate / kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe // 1.1.187 kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ / nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ // 1.1.188 kālo vikurute bhāvān sarvāṃl loke śubhāśubhān / kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ // 1.1.189 kālaḥ sarveṣu bhūteṣu caraty avidhṛtaḥ samaḥ // 1.1.189.2 atītānāgatā bhāvā ye ca vartanti sāṃpratam / tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi // 1.1.190 atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt / bhāratādhyayanāt puṇyād api pādam adhīyataḥ // 1.1.191 śraddadhānasya pūyante sarvapāpāny aśeṣataḥ // 1.1.191.2 devarṣayo hy atra puṇyā brahmarājarṣayas tathā / kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ // 1.1.192 bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ / sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca // 1.1.193 śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam / yasya divyāni karmāṇi kathayanti manīṣiṇaḥ // 1.1.194 asat sat sad asac caiva yasmād devāt pravartate / saṃtatiś ca pravṛttiś ca janma mṛtyuḥ punarbhavaḥ // 1.1.195 adhyātmaṃ śrūyate yac ca pañcabhūtaguṇātmakam / avyaktādi paraṃ yac ca sa eva parigīyate // 1.1.196 yat tad yativarā yuktā dhyānayogabalānvitāḥ / pratibimbam ivādarśe paśyanty ātmany avasthitam // 1.1.197 śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ / āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate // 1.1.198 anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ / āstikaḥ satataṃ śṛṇvan na kṛcchreṣv avasīdati // 1.1.199 ubhe saṃdhye japan kiṃ cit sadyo mucyeta kilbiṣāt / anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam // 1.1.200 bhāratasya vapur hy etat satyaṃ cāmṛtam eva ca / navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā // 1.1.201 hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām / yathaitāni variṣṭhāni tathā bhāratam ucyate // 1.1.202 yaś cainaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ / akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati // 1.1.203 itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet / bibhety alpaśrutād vedo mām ayaṃ pratariṣyati // 1.1.204 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute / bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyān na saṃśayaḥ // 1.1.205 ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi / adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ // 1.1.206 yaś cemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ / sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ // 1.1.207 catvāra ekato vedā bhārataṃ caikam ekataḥ / samāgataiḥ surarṣibhis tulām āropitaṃ purā // 1.1.208 mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam // 1.1.208.2 mahattvād bhāravattvāc ca mahābhāratam ucyate / niruktam asya yo veda sarvapāpaiḥ pramucyate // 1.1.209 tapo na kalko 'dhyayanaṃ na kalkaḥ; svābhāviko vedavidhir na kalkaḥ / prasahya vittāharaṇaṃ na kalkas; tāny eva bhāvopahatāni kalkaḥ // 1.1.210 samantapañcakam iti yad uktaṃ sūtanandana / etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam // 1.2.1 śuśrūṣā yadi vo viprā bruvataś ca kathāḥ śubhāḥ / samantapañcakākhyaṃ ca śrotum arhatha sattamāḥ // 1.2.2 tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ / asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ // 1.2.3 sa sarvaṃ kṣatram utsādya svavīryeṇānaladyutiḥ / samantapañcake pañca cakāra rudhirahradān // 1.2.4 sa teṣu rudhirāmbhassu hradeṣu krodhamūrcchitaḥ / pitṝn saṃtarpayām āsa rudhireṇeti naḥ śrutam // 1.2.5 atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham / taṃ kṣamasveti siṣidhus tataḥ sa virarāma ha // 1.2.6 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām / samantapañcakam iti puṇyaṃ tatparikīrtitam // 1.2.7 yena liṅgena yo deśo yuktaḥ samupalakṣyate / tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ // 1.2.8 antare caiva saṃprāpte kalidvāparayor abhūt / samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ // 1.2.9 tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite / aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā // 1.2.10 evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ / puṇyaś ca ramaṇīyaś ca sa deśo vaḥ prakīrtitaḥ // 1.2.11 tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ / yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ // 1.2.12 akṣauhiṇya iti proktaṃ yat tvayā sūtanandana / etad icchāmahe śrotuṃ sarvam eva yathātatham // 1.2.13 akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām / yathāvac caiva no brūhi sarvaṃ hi viditaṃ tava // 1.2.14 eko ratho gajaś caiko narāḥ pañca padātayaḥ / trayaś ca turagās tajjñaiḥ pattir ity abhidhīyate // 1.2.15 pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ / trīṇi senāmukhāny eko gulma ity abhidhīyate // 1.2.16 trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ / smṛtās tisras tu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ // 1.2.17 camūs tu pṛtanās tisras tisraś camvas tv anīkinī / anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ // 1.2.18 akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ / saṃkhyāgaṇitatattvajñaiḥ sahasrāṇy ekaviṃśatiḥ // 1.2.19 śatāny upari caivāṣṭau tathā bhūyaś ca saptatiḥ / gajānāṃ tu parīmāṇam etad evātra nirdiśet // 1.2.20 jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava / narāṇām api pañcāśac chatāni trīṇi cānaghāḥ // 1.2.21 pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca / daśottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā // 1.2.22 etām akṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ / yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ // 1.2.23 etayā saṃkhyayā hy āsan kurupāṇḍavasenayoḥ / akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ // 1.2.24 sametās tatra vai deśe tatraiva nidhanaṃ gatāḥ / kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā // 1.2.25 ahāni yuyudhe bhīṣmo daśaiva paramāstravit / ahāni pañca droṇas tu rarakṣa kuruvāhinīm // 1.2.26 ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ / śalyo 'rdhadivasaṃ tv āsīd gadāyuddham ataḥ param // 1.2.27 tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ / prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam // 1.2.28 yat tu śaunakasatre te bhāratākhyānavistaram / ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param // 1.2.29 vicitrārthapadākhyānam anekasamayānvitam / abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ // 1.2.30 ātmeva veditavyeṣu priyeṣv iva ca jīvitam / itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣv ayam // 1.2.31 itihāsottame hy asminn arpitā buddhir uttamā / svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk // 1.2.32 asya prajñābhipannasya vicitrapadaparvaṇaḥ / bhāratasyetihāsasya śrūyatāṃ parvasaṃgrahaḥ // 1.2.33 parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṃgrahaḥ / pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam // 1.2.34 tataḥ saṃbhavaparvoktam adbhutaṃ devanirmitam / dāho jatugṛhasyātra haiḍimbaṃ parva cocyate // 1.2.35 tato bakavadhaḥ parva parva caitrarathaṃ tataḥ / tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate // 1.2.36 kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam / vidurāgamanaṃ parva rājyalambhas tathaiva ca // 1.2.37 arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ / subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam // 1.2.38 tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam / sabhāparva tataḥ proktaṃ mantraparva tataḥ param // 1.2.39 jarāsaṃdhavadhaḥ parva parva digvijayas tathā / parva digvijayād ūrdhvaṃ rājasūyikam ucyate // 1.2.40 tataś cārghābhiharaṇaṃ śiśupālavadhas tataḥ / dyūtaparva tataḥ proktam anudyūtam ataḥ param // 1.2.41 tata āraṇyakaṃ parva kirmīravadha eva ca / īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam // 1.2.42 indralokābhigamanaṃ parva jñeyam ataḥ param / tīrthayātrā tataḥ parva kururājasya dhīmataḥ // 1.2.43 jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param / tathaivājagaraṃ parva vijñeyaṃ tadanantaram // 1.2.44 mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram / saṃvādaś ca tataḥ parva draupadīsatyabhāmayoḥ // 1.2.45 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ / vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate // 1.2.46 draupadīharaṇaṃ parva saindhavena vanāt tataḥ / kuṇḍalāharaṇaṃ parva tataḥ param ihocyate // 1.2.47 āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram / kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ // 1.2.48 abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam / udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam // 1.2.49 tataḥ saṃjayayānākhyaṃ parva jñeyam ataḥ param / prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā // 1.2.50 parva sānatsujātaṃ ca guhyam adhyātmadarśanam / yānasaṃdhis tataḥ parva bhagavad yānam eva ca // 1.2.51 jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ / niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ // 1.2.52 rathātirathasaṃkhyā ca parvoktaṃ tadanantaram / ulūkadūtāgamanaṃ parvāmarṣavivardhanam // 1.2.53 ambopākhyānam api ca parva jñeyam ataḥ param / bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam // 1.2.54 jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram / bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam // 1.2.55 parvoktaṃ bhagavadgītā parva bhīṣmavadhas tataḥ / droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhas tataḥ // 1.2.56 abhimanyuvadhaḥ parva pratijñāparva cocyate / jayadrathavadhaḥ parva ghaṭotkacavadhas tataḥ // 1.2.57 tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam / mokṣo nārāyaṇāstrasya parvānantaram ucyate // 1.2.58 karṇaparva tato jñeyaṃ śalyaparva tataḥ param / hradapraveśanaṃ parva gadāyuddham ataḥ param // 1.2.59 sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam / ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate // 1.2.60 aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam / jalapradānikaṃ parva strīparva ca tataḥ param // 1.2.61 śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam / ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ // 1.2.62 cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ / pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram // 1.2.63 śāntiparva tato yatra rājadharmānukīrtanam / āpaddharmaś ca parvoktaṃ mokṣadharmas tataḥ param // 1.2.64 tataḥ parva parijñeyam ānuśāsanikaṃ param / svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ // 1.2.65 tato 'śvamedhikaṃ parva sarvapāpapraṇāśanam / anugītā tataḥ parva jñeyam adhyātmavācakam // 1.2.66 parva cāśramavāsākhyaṃ putradarśanam eva ca / nāradāgamanaṃ parva tataḥ param ihocyate // 1.2.67 mausalaṃ parva ca tato ghoraṃ samanuvarṇyate / mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ // 1.2.68 harivaṃśas tataḥ parva purāṇaṃ khilasaṃjñitam / bhaviṣyatparva cāpy uktaṃ khileṣv evādbhutaṃ mahat // 1.2.69 etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā / yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ // 1.2.70 kathitaṃ naimiṣāraṇye parvāṇy aṣṭādaśaiva tu / samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ // 1.2.71 pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam / paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ // 1.2.72 āstīke sarvanāgānāṃ garuḍasya ca saṃbhavaḥ / kṣīrodamathanaṃ caiva janmocchaiḥśravasas tathā // 1.2.73 yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca / katheyam abhinirvṛttā bhāratānāṃ mahātmanām // 1.2.74 vividhāḥ saṃbhavā rājñām uktāḥ saṃbhavaparvaṇi / anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca // 1.2.75 aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam / daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām // 1.2.76 nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām / anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ // 1.2.77 vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām / śaṃtanor veśmani punas teṣāṃ cārohaṇaṃ divi // 1.2.78 tejoṃśānāṃ ca saṃghātād bhīṣmasyāpy atra saṃbhavaḥ / rājyān nivartanaṃ caiva brahmacaryavrate sthitiḥ // 1.2.79 pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca / hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ // 1.2.80 vicitravīryasya tathā rājye saṃpratipādanam / dharmasya nṛṣu saṃbhūtir aṇīmāṇḍavyaśāpajā // 1.2.81 kṛṣṇadvaipāyanāc caiva prasūtir varadānajā / dhṛtarāṣṭrasya pāṇḍoś ca pāṇḍavānāṃ ca saṃbhavaḥ // 1.2.82 vāraṇāvatayātrā ca mantro duryodhanasya ca / vidurasya ca vākyena suruṅgopakramakriyā // 1.2.83 pāṇḍavānāṃ vane ghore hiḍimbāyāś ca darśanam / ghaṭotkacasya cotpattir atraiva parikīrtitā // 1.2.84 ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani / bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ // 1.2.85 aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunas tadā / bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau // 1.2.86 tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam / pañcendrāṇām upākhyānam atraivādbhutam ucyate // 1.2.87 pañcānām ekapatnītve vimarśo drupadasya ca / draupadyā devavihito vivāhaś cāpy amānuṣaḥ // 1.2.88 vidurasya ca saṃprāptir darśanaṃ keśavasya ca / khāṇḍavaprasthavāsaś ca tathā rājyārdhaśāsanam // 1.2.89 nāradasyājñayā caiva draupadyāḥ samayakriyā / sundopasundayos tatra upākhyānaṃ prakīrtitam // 1.2.90 pārthasya vanavāsaś ca ulūpyā pathi saṃgamaḥ / puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca // 1.2.91 dvārakāyāṃ subhadrā ca kāmayānena kāminī / vāsudevasyānumate prāptā caiva kirīṭinā // 1.2.92 haraṇaṃ gṛhya saṃprāpte kṛṣṇe devakinandane / saṃprāptiś cakradhanuṣoḥ khāṇḍavasya ca dāhanam // 1.2.93 abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ / mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam // 1.2.94 maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ // 1.2.94.2 ity etad ādhiparvoktaṃ prathamaṃ bahuvistaram / adhyāyānāṃ śate dve tu saṃkhyāte paramarṣiṇā // 1.2.95 aṣṭādaśaiva cādhyāyā vyāsenottamatejasā // 1.2.95.2 sapta ślokasahasrāṇi tathā nava śatāni ca / ślokāś ca caturāśītir dṛṣṭo grantho mahātmanā // 1.2.96 dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate / sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam // 1.2.97 lokapālasabhākhyānaṃ nāradād devadarśanāt / rājasūyasya cārambho jarāsaṃdhavadhas tathā // 1.2.98 girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam / rājasūye 'rghasaṃvāde śiśupālavadhas tathā // 1.2.99 yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca / duryodhanasyāvahāso bhīmena ca sabhātale // 1.2.100 yatrāsya manyur udbhūto yena dyūtam akārayat / yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat // 1.2.101 yatra dyūtārṇave magnān draupadī naur ivārṇavāt / tārayām āsa tāṃs tīrṇāñ jñātvā duryodhano nṛpaḥ // 1.2.102 punar eva tato dyūte samāhvayata pāṇḍavān // 1.2.102.2 etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā / adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā // 1.2.103 ślokānāṃ dve sahasre tu pañca ślokaśatāni ca / ślokāś caikādaśa jñeyāḥ parvaṇy asmin prakīrtitāḥ // 1.2.104 ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat / paurānugamanaṃ caiva dharmaputrasya dhīmataḥ // 1.2.105 vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ / yatra saubhavadhākhyānaṃ kirmīravadha eva ca // 1.2.106 astrahetor vivāsaś ca pārthasyāmitatejasaḥ // 1.2.106.2 mahādevena yuddhaṃ ca kirātavapuṣā saha / darśanaṃ lokapālānāṃ svargārohaṇam eva ca // 1.2.107 darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ / yudhiṣṭhirasya cārtasya vyasane paridevanam // 1.2.108 nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam / damayantyāḥ sthitir yatra nalasya vyasanāgame // 1.2.109 vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām / svarge pravṛttir ākhyātā lomaśenārjunasya vai // 1.2.110 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām / jaṭāsurasya tatraiva vadhaḥ samupavarṇyate // 1.2.111 niyukto bhīmasenaś ca draupadyā gandhamādane / yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat // 1.2.112 yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ / yakṣaiś cāpi mahāvīryair maṇimatpramukhais tathā // 1.2.113 āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam / lopāmudrābhigamanam apatyārtham ṛṣer api // 1.2.114 tataḥ śyenakapotīyam upākhyānam anantaram / indro 'gnir yatra dharmaś ca ajijñāsañ śibiṃ nṛpam // 1.2.115 ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ / jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ // 1.2.116 kārtavīryavadho yatra haihayānāṃ ca varṇyate / saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ // 1.2.117 śaryātiyajñe nāsatyau kṛtavān somapīthinau / tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ // 1.2.118 jantūpākhyānam atraiva yatra putreṇa somakaḥ / putrārtham ayajad rājā lebhe putraśataṃ ca saḥ // 1.2.119 aṣṭāvakrīyam atraiva vivāde yatra bandinam / vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ // 1.2.120 avāpya divyāny astrāṇi gurvarthe savyasācinā / nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ // 1.2.121 samāgamaś ca pārthasya bhrātṛbhir gandhamādane / ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ // 1.2.122 punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ / jayadrathenāpahāro draupadyāś cāśramāntarāt // 1.2.123 yatrainam anvayād bhīmo vāyuvegasamo jave / mārkaṇḍeyasamasyāyām upākhyānāni bhāgaśaḥ // 1.2.124 saṃdarśanaṃ ca kṛṣṇasya saṃvādaś caiva satyayā / vrīhidrauṇikam ākhyānam aindradyumnaṃ tathaiva ca // 1.2.125 sāvitryauddālakīyaṃ ca vainyopākhyānam eva ca / rāmāyaṇam upākhyānam atraiva bahuvistaram // 1.2.126 karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt / āraṇeyam upākhyānaṃ yatra dharmo 'nvaśāt sutam // 1.2.127 jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam // 1.2.127.2 etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam / atrādhyāyaśate dve tu saṃkhyāte paramarṣiṇā // 1.2.128 ekonasaptatiś caiva tathādhyāyāḥ prakīrtitāḥ // 1.2.128.2 ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca / catuḥṣaṣṭis tathā ślokāḥ parvaitat parikīrtitam // 1.2.129 ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram / virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm // 1.2.130 dṛṣṭvā saṃnidadhus tatra pāṇḍavā āyudhāny uta // 1.2.130.2 yatra praviśya nagaraṃ chadmabhir nyavasanta te / durātmano vadho yatra kīcakasya vṛkodarāt // 1.2.131 gograhe yatra pārthena nirjitāḥ kuravo yudhi / godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ // 1.2.132 virāṭenottarā dattā snuṣā yatra kirīṭinaḥ / abhimanyuṃ samuddiśya saubhadram arighātinam // 1.2.133 caturtham etad vipulaṃ vairāṭaṃ parva varṇitam / atrāpi parisaṃkhyātam adhyāyānāṃ mahātmanā // 1.2.134 saptaṣaṣṭir atho pūrṇā ślokāgram api me śṛṇu / ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu // 1.2.135 parvaṇy asmin samākhyātāḥ saṃkhyayā paramarṣiṇā // 1.2.135.2 udyogaparva vijñeyaṃ pañcamaṃ śṛṇv ataḥ param / upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā // 1.2.136 duryodhano 'rjunaś caiva vāsudevam upasthitau // 1.2.136.2 sāhāyyam asmin samare bhavān nau kartum arhati / ity ukte vacane kṛṣṇo yatrovāca mahāmatiḥ // 1.2.137 ayudhyamānam ātmānaṃ mantriṇaṃ puruṣarṣabhau / akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmy aham // 1.2.138 vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ / ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ // 1.2.139 saṃjayaṃ preṣayām āsa śamārthaṃ pāṇḍavān prati / yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān // 1.2.140 śrutvā ca pāṇḍavān yatra vāsudevapurogamān / prajāgaraḥ saṃprajajñe dhṛtarāṣṭrasya cintayā // 1.2.141 viduro yatra vākyāni vicitrāṇi hitāni ca / śrāvayām āsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam // 1.2.142 tathā sanatsujātena yatrādhyātmam anuttamam / manastāpānvito rājā śrāvitaḥ śokalālasaḥ // 1.2.143 prabhāte rājasamitau saṃjayo yatra cābhibhoḥ / aikātmyaṃ vāsudevasya proktavān arjunasya ca // 1.2.144 yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ / svayam āgāc chamaṃ kartuṃ nagaraṃ nāgasāhvayam // 1.2.145 pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai / śamārthaṃ yācamānasya pakṣayor ubhayor hitam // 1.2.146 karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam / yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam // 1.2.147 ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ / upāyapūrvaṃ śauṇḍīryāt pratyākhyātaś ca tena saḥ // 1.2.148 tataś cāpy abhiniryātrā rathāśvanaradantinām / nagarād dhāstinapurād balasaṃkhyānam eva ca // 1.2.149 yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati / śvobhāvini mahāyuddhe dūtyena krūravādinā // 1.2.150 rathātirathasaṃkhyānam ambopākhyānam eva ca // 1.2.150.2 etat subahuvṛttāntaṃ pañcamaṃ parva bhārate / udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam // 1.2.151 adhyāyāḥ saṃkhyayā tv atra ṣaḍaśītiśataṃ smṛtam / ślokānāṃ ṣaṭ sahasrāṇi tāvanty eva śatāni ca // 1.2.152 ślokāś ca navatiḥ proktās tathaivāṣṭau mahātmanā / vyāsenodāramatinā parvaṇy asmiṃs tapodhanāḥ // 1.2.153 ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate / jambūkhaṇḍavinirmāṇaṃ yatroktaṃ saṃjayena ha // 1.2.154 yatra yuddham abhūd ghoraṃ daśāhāny atidāruṇam / yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param // 1.2.155 kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ / mohajaṃ nāśayām āsa hetubhir mokṣadarśanaiḥ // 1.2.156 śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ / vinighnan niśitair bāṇai rathād bhīṣmam apātayat // 1.2.157 ṣaṣṭham etan mahāparva bhārate parikīrtitam / adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare // 1.2.158 pañca ślokasahasrāṇi saṃkhyayāṣṭau śatāni ca / ślokāś ca caturāśītiḥ parvaṇy asmin prakīrtitāḥ // 1.2.159 vyāsena vedaviduṣā saṃkhyātā bhīṣmaparvaṇi // 1.2.159.2 droṇaparva tataś citraṃ bahuvṛttāntam ucyate / yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt // 1.2.160 bhagadatto mahārājo yatra śakrasamo yudhi / supratīkena nāgena saha śastaḥ kirīṭinā // 1.2.161 yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ / jayadrathamukhā bālaṃ śūram aprāptayauvanam // 1.2.162 hate 'bhimanyau kruddhena yatra pārthena saṃyuge / akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ // 1.2.163 saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave // 1.2.163.2 alambusaḥ śrutāyuś ca jalasaṃdhaś ca vīryavān / saumadattir virāṭaś ca drupadaś ca mahārathaḥ // 1.2.164 ghaṭotkacādayaś cānye nihatā droṇaparvaṇi // 1.2.164.2 aśvatthāmāpi cātraiva droṇe yudhi nipātite / astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ // 1.2.165 saptamaṃ bhārate parva mahad etad udāhṛtam / atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ // 1.2.166 droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ // 1.2.166.2 adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatis tathā / aṣṭau ślokasahasrāṇi tathā nava śatāni ca // 1.2.167 ślokā nava tathaivātra saṃkhyātās tattvadarśinā / pārāśaryeṇa muninā saṃcintya droṇaparvaṇi // 1.2.168 ataḥ paraṃ karṇaparva procyate paramādbhutam / sārathye viniyogaś ca madrarājasya dhīmataḥ // 1.2.169 ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam // 1.2.169.2 prayāṇe paruṣaś cātra saṃvādaḥ karṇaśalyayoḥ / haṃsakākīyam ākhyānam atraivākṣepasaṃhitam // 1.2.170 anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ / dvairathe yatra pārthena hataḥ karṇo mahārathaḥ // 1.2.171 aṣṭamaṃ parva nirdiṣṭam etad bhāratacintakaiḥ / ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi // 1.2.172 catvāry eva sahasrāṇi nava ślokaśatāni ca // 1.2.172.2 ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam / hatapravīre sainye tu netā madreśvaro 'bhavat // 1.2.173 vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ / vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate // 1.2.174 śalyasya nidhanaṃ cātra dharmarājān mahārathāt / gadāyuddhaṃ tu tumulam atraiva parikīrtitam // 1.2.175 sarasvatyāś ca tīrthānāṃ puṇyatā parikīrtitā // 1.2.175.2 navamaṃ parva nirdiṣṭam etad adbhutam arthavat / ekonaṣaṣṭir adhyāyās tatra saṃkhyāviśāradaiḥ // 1.2.176 saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate / trīṇi ślokasahasrāṇi dve śate viṃśatis tathā // 1.2.177 muninā saṃpraṇītāni kauravāṇāṃ yaśobhṛtām // 1.2.177.2 ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam / bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam // 1.2.178 vyapayāteṣu pārtheṣu trayas te 'bhyāyayū rathāḥ / kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ // 1.2.179 pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ / ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān // 1.2.180 pāṇḍavāṃś ca sahāmātyān na vimokṣyāmi daṃśanam // 1.2.180.2 prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ / pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ // 1.2.181 yatrāmucyanta pārthās te pañca kṛṣṇabalāśrayāt / sātyakiś ca maheṣvāsaḥ śeṣāś ca nidhanaṃ gatāḥ // 1.2.182 draupadī putraśokārtā pitṛbhrātṛvadhārditā / kṛtānaśanasaṃkalpā yatra bhartṝn upāviśat // 1.2.183 draupadīvacanād yatra bhīmo bhīmaparākramaḥ / anvadhāvata saṃkruddho bhāradvājaṃ guroḥ sutam // 1.2.184 bhīmasenabhayād yatra daivenābhipracoditaḥ / apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat // 1.2.185 maivam ity abravīt kṛṣṇaḥ śamayaṃs tasya tad vacaḥ / yatrāstram astreṇa ca tac chamayām āsa phālgunaḥ // 1.2.186 drauṇidvaipāyanādīnāṃ śāpāś cānyonyakāritāḥ / toyakarmaṇi sarveṣāṃ rājñām udakadānike // 1.2.187 gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ / sutasyaitad iha proktaṃ daśamaṃ parva sauptikam // 1.2.188 aṣṭādaśāsminn adhyāyāḥ parvaṇy uktā mahātmanā / ślokāgram atra kathitaṃ śatāny aṣṭau tathaiva ca // 1.2.189 ślokāś ca saptatiḥ proktā yathāvad abhisaṃkhyayā / sauptikaiṣīkasaṃbandhe parvaṇy amitabuddhinā // 1.2.190 ata ūrdhvam idaṃ prāhuḥ strīparva karuṇodayam / vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ // 1.2.191 krodhāveśaḥ prasādaś ca gāndhārīdhṛtarāṣṭrayoḥ // 1.2.191.2 yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ / putrān bhrātṝn pitṝṃś caiva dadṛśur nihatān raṇe // 1.2.192 yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ / rājñāṃ tāni śarīrāṇi dāhayām āsa śāstrataḥ // 1.2.193 etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat / saptaviṃśatir adhyāyāḥ parvaṇy asminn udāhṛtāḥ // 1.2.194 ślokāḥ saptaśataṃ cātra pañcasaptatir ucyate / saṃkhyayā bhāratākhyānaṃ kartrā hy atra mahātmanā // 1.2.195 praṇītaṃ sajjanamanovaiklavyāśrupravartakam // 1.2.195.2 ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam / yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ // 1.2.196 ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān // 1.2.196.2 śāntiparvaṇi dharmāś ca vyākhyātāḥ śaratalpikāḥ / rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ // 1.2.197 āpaddharmāś ca tatraiva kālahetupradarśakāḥ / yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt // 1.2.198 mokṣadharmāś ca kathitā vicitrā bahuvistarāḥ // 1.2.198.2 dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam / parvaṇy atra parijñeyam adhyāyānāṃ śatatrayam // 1.2.199 triṃśac caiva tathādhyāyā nava caiva tapodhanāḥ // 1.2.199.2 ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa / pañca caiva śatāny āhuḥ pañcaviṃśatisaṃkhyayā // 1.2.200 ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam / yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam // 1.2.201 bhīṣmād bhāgīrathīputrāt kururājo yudhiṣṭhiraḥ // 1.2.201.2 vyavahāro 'tra kārtsnyena dharmārthīyo nidarśitaḥ / vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ // 1.2.202 tathā pātraviśeṣāś ca dānānāṃ ca paro vidhiḥ / ācāravidhiyogaś ca satyasya ca parā gatiḥ // 1.2.203 etat subahuvṛttāntam uttamaṃ cānuśāsanam / bhīṣmasyātraiva saṃprāptiḥ svargasya parikīrtitā // 1.2.204 etat trayodaśaṃ parva dharmaniścayakārakam / adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśad eva ca // 1.2.205 ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca // 1.2.205.2 tato 'śvamedhikaṃ nāma parva proktaṃ caturdaśam / tat saṃvartamaruttīyaṃ yatrākhyānam anuttamam // 1.2.206 suvarṇakośasaṃprāptir janma coktaṃ parikṣitaḥ / dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ // 1.2.207 caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ / tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ // 1.2.208 citrāṅgadāyāḥ putreṇa putrikāyā dhanaṃjayaḥ / saṃgrāme babhruvāhena saṃśayaṃ cātra darśitaḥ // 1.2.209 aśvamedhe mahāyajñe nakulākhyānam eva ca // 1.2.209.2 ity āśvamedhikaṃ parva proktam etan mahādbhutam / atrādhyāyaśataṃ triṃśat trayo 'dhyāyāś ca śabditāḥ // 1.2.210 trīṇi ślokasahasrāṇi tāvanty eva śatāni ca / viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā // 1.2.211 tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam / yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ // 1.2.212 dhṛtarāṣṭrāśramapadaṃ viduraś ca jagāma ha // 1.2.212.2 yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpy anuyayau tadā / putrarājyaṃ parityajya guruśuśrūṣaṇe ratā // 1.2.213 yatra rājā hatān putrān pautrān anyāṃś ca pārthivān / lokāntaragatān vīrān apaśyat punarāgatān // 1.2.214 ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam / tyaktvā śokaṃ sadāraś ca siddhiṃ paramikāṃ gataḥ // 1.2.215 yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ / saṃjayaś ca mahāmātro vidvān gāvalgaṇir vaśī // 1.2.216 dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ / nāradāc caiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat // 1.2.217 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam / dvicatvāriṃśad adhyāyāḥ parvaitad abhisaṃkhyayā // 1.2.218 sahasram ekaṃ ślokānāṃ pañca ślokaśatāni ca / ṣaḍ eva ca tathā ślokāḥ saṃkhyātās tattvadarśinā // 1.2.219 ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam / yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi // 1.2.220 brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ // 1.2.220.2 āpāne pānagalitā daivenābhipracoditāḥ / erakārūpibhir vajrair nijaghnur itaretaram // 1.2.221 yatra sarvakṣayaṃ kṛtvā tāv ubhau rāmakeśavau / nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam // 1.2.222 yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām / dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ // 1.2.223 sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ / dadarśa yaduvīrāṇām āpāne vaiśasaṃ mahat // 1.2.224 śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ / saṃskāraṃ lambhayām āsa vṛṣṇīnāṃ ca pradhānataḥ // 1.2.225 sa vṛddhabālam ādāya dvāravatyās tato janam / dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam // 1.2.226 sarveṣāṃ caiva divyānām astrāṇām aprasannatām / nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām // 1.2.227 dṛṣṭvā nirvedam āpanno vyāsavākyapracoditaḥ / dharmarājaṃ samāsādya saṃnyāsaṃ samarocayet // 1.2.228 ity etan mausalaṃ parva ṣoḍaśaṃ parikīrtitam / adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam // 1.2.229 mahāprasthānikaṃ tasmād ūrdhvaṃ saptadaśaṃ smṛtam / yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ // 1.2.230 draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ // 1.2.230.2 atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā / viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā // 1.2.231 svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam / adhyāyāḥ pañca saṃkhyātāḥ parvaitad abhisaṃkhyayā // 1.2.232 ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ // 1.2.232.2 aṣṭādaśaivam etāni parvāṇy uktāny aśeṣataḥ / khileṣu harivaṃśaś ca bhaviṣyac ca prakīrtitam // 1.2.233 etad akhilam ākhyātaṃ bhārataṃ parvasaṃgrahāt / aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā // 1.2.234 tan mahad dāruṇaṃ yuddham ahāny aṣṭādaśābhavat // 1.2.234.2 yo vidyāc caturo vedān sāṅgopaniṣadān dvijaḥ / na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ // 1.2.235 śrutvā tv idam upākhyānaṃ śrāvyam anyan na rocate / puṃskokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāg iva // 1.2.236 itihāsottamād asmāj jāyante kavibuddhayaḥ / pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ // 1.2.237 asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ / antarikṣasya viṣaye prajā iva caturvidhāḥ // 1.2.238 kriyāguṇānāṃ sarveṣām idam ākhyānam āśrayaḥ / indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ // 1.2.239 anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate / āhāram anapāśritya śarīrasyeva dhāraṇam // 1.2.240 idaṃ sarvaiḥ kavivarair ākhyānam upajīvyate / udayaprepsubhir bhṛtyair abhijāta iveśvaraḥ // 1.2.241 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ; puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca / yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkarajalair abhiṣecanena // 1.2.242 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ; vinyastaṃ mahad iha parvasaṃgraheṇa / śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yathā plavena // 1.2.243 pra pūrvagau pūrvajau citrabhānū; girā vā śaṃsāmi tapanāv anantau / divyau suparṇau virajau vimānāv; adhikṣiyantau bhuvanāni viśvā // 1.3.60 hiraṇmayau śakunī sāṃparāyau; nāsatyadasrau sunasau vaijayantau / śukraṃ vayantau tarasā suvemāv; abhi vyayantāv asitaṃ vivasvat // 1.3.61 grastāṃ suparṇasya balena vartikām; amuñcatām aśvinau saubhagāya / tāvat suvṛttāv anamanta māyayā; sattamā gā aruṇā udāvahan // 1.3.62 ṣaṣṭiś ca gāvas triśatāś ca dhenava; ekaṃ vatsaṃ suvate taṃ duhanti / nānāgoṣṭhā vihitā ekadohanās; tāv aśvinau duhato gharmam ukthyam // 1.3.63 ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ; pradhiṣv anyā viṃśatir arpitā arāḥ / anemi cakraṃ parivartate 'jaraṃ; māyāśvinau samanakti carṣaṇī // 1.3.64 ekaṃ cakraṃ vartate dvādaśāraṃ pradhi;ṣaṇṇābhim ekākṣam amṛtasya dhāraṇam / yasmin devā adhi viśve viṣaktās; tāv aśvinau muñcato mā viṣīdatam // 1.3.65 aśvināv indram amṛtaṃ vṛttabhūyau; tirodhattām aśvinau dāsapatnī / bhittvā girim aśvinau gām udācarantau; tadvṛṣṭamahnā prathitā valasya // 1.3.66 yuvāṃ diśo janayatho daśāgre; samānaṃ mūrdhni rathayā viyanti / tāsāṃ yātam ṛṣayo 'nuprayānti; devā manuṣyāḥ kṣitim ācaranti // 1.3.67 yuvāṃ varṇān vikurutho viśvarūpāṃs; te 'dhikṣiyanti bhuvanāni viśvā / te bhānavo 'py anusṛtāś caranti; devā manuṣyāḥ kṣitim ācaranti // 1.3.68 tau nāsatyāv aśvināv āmahe vāṃ; srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya / tau nāsatyāv amṛtāvṛtāvṛdhāv; ṛte devās tat prapadena sūte // 1.3.69 mukhena garbhaṃ labhatāṃ yuvānau; gatāsur etat prapadena sūte / sadyo jāto mātaram atti garbhas; tāv aśvinau muñcatho jīvase gāḥ // 1.3.70 nāvanītaṃ hṛdayaṃ brāhmaṇasya; vāci kṣuro nihitas tīkṣṇadhāraḥ / viparītam etad ubhayaṃ kṣatriyasya; vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram // 1.3.132 ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ / varṣanta iva jīmūtāḥ savidyutpavaneritāḥ // 1.3.139 surūpāś ca virūpāś ca tathā kalmāṣakuṇḍalāḥ / ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ // 1.3.140 bahūni nāgavartmāni gaṅgāyās tīra uttare / icchet ko 'rkāṃśusenāyāṃ cartum airāvataṃ vinā // 1.3.141 śatāny aśītir aṣṭau ca sahasrāṇi ca viṃśatiḥ / sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yad ejati // 1.3.142 ye cainam upasarpanti ye ca dūraṃ paraṃ gatāḥ / aham airāvatajyeṣṭhabhrātṛbhyo 'karavaṃ namaḥ // 1.3.143 yasya vāsaḥ kurukṣetre khāṇḍave cābhavat sadā / taṃ kādraveyam astauṣaṃ kuṇḍalārthāya takṣakam // 1.3.144 takṣakaś cāśvasenaś ca nityaṃ sahacarāv ubhau / kurukṣetre nivasatāṃ nadīm ikṣumatīm anu // 1.3.145 jaghanyajas takṣakasya śrutaseneti yaḥ śrutaḥ / avasadyo mahad dyumni prārthayan nāgamukhyatām // 1.3.146 karavāṇi sadā cāhaṃ namas tasmai mahātmane // 1.3.146.2 trīṇy arpitāny atra śatāni madhye; ṣaṣṭiś ca nityaṃ carati dhruve 'smin / cakre caturviṃśatiparvayoge; ṣaḍ yat kumārāḥ parivartayanti // 1.3.150 tantraṃ cedaṃ viśvarūpaṃ yuvatyau; vayatas tantūn satataṃ vartayantyau / kṛṣṇān sitāṃś caiva vivartayantyau; bhūtāny ajasraṃ bhuvanāni caiva // 1.3.151 vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namucer nihantā / kṛṣṇe vasāno vasane mahātmā; satyānṛte yo vivinakti loke // 1.3.152 yo vājinaṃ garbham apāṃ purāṇaṃ; vaiśvānaraṃ vāhanam abhyupetaḥ / namaḥ sadāsmai jagadīśvarāya; lokatrayeśāya puraṃdarāya // 1.3.153 sa hāstinapuraṃ prāpya nacirād dvijasattamaḥ / samāgacchata rājānam uttaṅko janamejayam // 1.3.178 purā takṣaśilātas taṃ nivṛttam aparājitam / samyag vijayinaṃ dṛṣṭvā samantān mantribhir vṛtam // 1.3.179 tasmai jayāśiṣaḥ pūrvaṃ yathānyāyaṃ prayujya saḥ / uvācainaṃ vacaḥ kāle śabdasaṃpannayā girā // 1.3.180 anyasmin karaṇīye tvaṃ kārye pārthivasattama / bālyād ivānyad eva tvaṃ kuruṣe nṛpasattama // 1.3.181 evam uktas tu vipreṇa sa rājā pratyuvāca ha / janamejayaḥ prasannātmā samyak saṃpūjya taṃ munim // 1.3.182 āsāṃ prajānāṃ paripālanena; svaṃ kṣatradharmaṃ paripālayāmi / prabrūhi vā kiṃ kriyatāṃ dvijendra; śuśrūṣur asmy adya vacas tvadīyam // 1.3.183 sa evam uktas tu nṛpottamena; dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ / uvāca rājānam adīnasattvaṃ; svam eva kāryaṃ nṛpateś ca yat tat // 1.3.184 takṣakeṇa narendrendra yena te hiṃsitaḥ pitā / tasmai pratikuruṣva tvaṃ pannagāya durātmane // 1.3.185 kāryakālaṃ ca manye 'haṃ vidhidṛṣṭasya karmaṇaḥ / tad gacchāpacitiṃ rājan pitus tasya mahātmanaḥ // 1.3.186 tena hy anaparādhī sa daṣṭo duṣṭāntarātmanā / pañcatvam agamad rājā vajrāhata iva drumaḥ // 1.3.187 baladarpasamutsiktas takṣakaḥ pannagādhamaḥ / akāryaṃ kṛtavān pāpo yo 'daśat pitaraṃ tava // 1.3.188 rājarṣivaṃśagoptāram amarapratimaṃ nṛpam / jaghāna kāśyapaṃ caiva nyavartayata pāpakṛt // 1.3.189 dagdhum arhasi taṃ pāpaṃ jvalite havyavāhane / sarpasatre mahārāja tvayi tad dhi vidhīyate // 1.3.190 evaṃ pituś cāpacitiṃ gatavāṃs tvaṃ bhaviṣyasi / mama priyaṃ ca sumahat kṛtaṃ rājan bhaviṣyati // 1.3.191 karmaṇaḥ pṛthivīpāla mama yena durātmanā / vighnaḥ kṛto mahārāja gurvarthaṃ carato 'nagha // 1.3.192 etac chrutvā tu nṛpatis takṣakasya cukopa ha / uttaṅkavākyahaviṣā dīpto 'gnir haviṣā yathā // 1.3.193 apṛcchac ca tadā rājā mantriṇaḥ svān suduḥkhitaḥ / uttaṅkasyaiva sāṃnidhye pituḥ svargagatiṃ prati // 1.3.194 tadaiva hi sa rājendro duḥkhaśokāpluto 'bhavat / yadaiva pitaraṃ vṛttam uttaṅkād aśṛṇot tadā // 1.3.195 yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ / manuṣyoragagandharvakathā veda ca sarvaśaḥ // 1.4.4 sa cāpy asmin makhe saute vidvān kulapatir dvijaḥ / dakṣo dhṛtavrato dhīmāñ śāstre cāraṇyake guruḥ // 1.4.5 satyavādī śamaparas tapasvī niyatavrataḥ / sarveṣām eva no mānyaḥ sa tāvat pratipālyatām // 1.4.6 tasminn adhyāsati gurāv āsanaṃ paramārcitam / tato vakṣyasi yat tvāṃ sa prakṣyati dvijasattamaḥ // 1.4.7 evam astu gurau tasminn upaviṣṭe mahātmani / tena pṛṣṭaḥ kathāḥ puṇyā vakṣyāmi vividhāśrayāḥ // 1.4.8 so 'tha viprarṣabhaḥ kāryaṃ kṛtvā sarvaṃ yathākramam / devān vāgbhiḥ pitṝn adbhis tarpayitvājagāma ha // 1.4.9 yatra brahmarṣayaḥ siddhās ta āsīnā yatavratāḥ / yajñāyatanam āśritya sūtaputrapuraḥsarāḥ // 1.4.10 ṛtvikṣv atha sadasyeṣu sa vai gṛhapatis tataḥ / upaviṣṭeṣūpaviṣṭaḥ śaunako 'thābravīd idam // 1.4.11 purāṇam akhilaṃ tāta pitā te 'dhītavān purā / kaccit tvam api tat sarvam adhīṣe lomaharṣaṇe // 1.5.1 purāṇe hi kathā divyā ādivaṃśāś ca dhīmatām / kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitus tava // 1.5.2 tatra vaṃśam ahaṃ pūrvaṃ śrotum icchāmi bhārgavam / kathayasva kathām etāṃ kalyāḥ sma śravaṇe tava // 1.5.3 yad adhītaṃ purā samyag dvijaśreṣṭha mahātmabhiḥ / vaiśaṃpāyanaviprādyais taiś cāpi kathitaṃ purā // 1.5.4 yad adhītaṃ ca pitrā me samyak caiva tato mayā / tat tāvac chṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ // 1.5.5 pūjitaḥ pravaro vaṃśo bhṛgūṇāṃ bhṛgunandana // 1.5.5.2 imaṃ vaṃśam ahaṃ brahman bhārgavaṃ te mahāmune / nigadāmi kathāyuktaṃ purāṇāśrayasaṃyutam // 1.5.6 bhṛgoḥ sudayitaḥ putraś cyavano nāma bhārgavaḥ / cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ // 1.5.7 pramater apy abhūt putro ghṛtācyāṃ rurur ity uta // 1.5.7.2 ruror api suto jajñe śunako vedapāragaḥ / pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt // 1.5.8 tapasvī ca yaśasvī ca śrutavān brahmavittamaḥ / dharmiṣṭhaḥ satyavādī ca niyato niyatendriyaḥ // 1.5.9 sūtaputra yathā tasya bhārgavasya mahātmanaḥ / cyavanatvaṃ parikhyātaṃ tan mamācakṣva pṛcchataḥ // 1.5.10 bhṛgoḥ sudayitā bhāryā pulomety abhiviśrutā / tasyāṃ garbhaḥ samabhavad bhṛgor vīryasamudbhavaḥ // 1.5.11 tasmin garbhe saṃbhṛte 'tha pulomāyāṃ bhṛgūdvaha / samaye samaśīlinyāṃ dharmapatnyāṃ yaśasvinaḥ // 1.5.12 abhiṣekāya niṣkrānte bhṛgau dharmabhṛtāṃ vare / āśramaṃ tasya rakṣo 'tha pulomābhyājagāma ha // 1.5.13 taṃ praviśyāśramaṃ dṛṣṭvā bhṛgor bhāryām aninditām / hṛcchayena samāviṣṭo vicetāḥ samapadyata // 1.5.14 abhyāgataṃ tu tad rakṣaḥ pulomā cārudarśanā / nyamantrayata vanyena phalamūlādinā tadā // 1.5.15 tāṃ tu rakṣas tato brahman hṛcchayenābhipīḍitam / dṛṣṭvā hṛṣṭam abhūt tatra jihīrṣus tām aninditām // 1.5.16 athāgniśaraṇe 'paśyaj jvalitaṃ jātavedasam / tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā // 1.5.17 śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai / satyas tvam asi satyaṃ me vada pāvaka pṛcchate // 1.5.18 mayā hīyaṃ pūrvavṛtā bhāryārthe varavarṇinī / paścāt tv imāṃ pitā prādād bhṛgave 'nṛtakāriṇe // 1.5.19 seyaṃ yadi varārohā bhṛgor bhāryā rahogatā / tathā satyaṃ samākhyāhi jihīrṣāmy āśramād imām // 1.5.20 manyur hi hṛdayaṃ me 'dya pradahann iva tiṣṭhati / matpurvabhāryāṃ yad imāṃ bhṛguḥ prāpa sumadhyamām // 1.5.21 tad rakṣa evam āmantrya jvalitaṃ jātavedasam / śaṅkamāno bhṛgor bhāryāṃ punaḥ punar apṛcchata // 1.5.22 tvam agne sarvabhūtānām antaś carasi nityadā / sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ // 1.5.23 matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā / seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi // 1.5.24 śrutvā tvatto bhṛgor bhāryāṃ hariṣyāmy aham āśramāt / jātavedaḥ paśyatas te vada satyāṃ giraṃ mama // 1.5.25 tasya tad vacanaṃ śrutvā saptārcir duḥkhito bhṛśam / bhīto 'nṛtāc ca śāpāc ca bhṛgor ity abravīc chanaiḥ // 1.5.26 agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām / brahman varāharūpeṇa manomārutaraṃhasā // 1.6.1 tataḥ sa garbho nivasan kukṣau bhṛgukulodvaha / roṣān mātuś cyutaḥ kukṣeś cyavanas tena so 'bhavat // 1.6.2 taṃ dṛṣṭvā mātur udarāc cyutam ādityavarcasam / tad rakṣo bhasmasād bhūtaṃ papāta parimucya tām // 1.6.3 sā tam ādāya suśroṇī sasāra bhṛgunandanam / cyavanaṃ bhārgavaṃ brahman pulomā duḥkhamūrcchitā // 1.6.4 tāṃ dadarśa svayaṃ brahmā sarvalokapitāmahaḥ / rudatīṃ bāṣpapūrṇākṣīṃ bhṛgor bhāryām aninditām // 1.6.5 sāntvayām āsa bhagavān vadhūṃ brahmā pitāmahaḥ // 1.6.5.2 aśrubindūdbhavā tasyāḥ prāvartata mahānadī / anuvartatī sṛtiṃ tasyā bhṛgoḥ patnyā yaśasvinaḥ // 1.6.6 tasyā mārgaṃ sṛtavatīṃ dṛṣṭvā tu saritaṃ tadā / nāma tasyās tadā nadyāś cakre lokapitāmahaḥ // 1.6.7 vadhūsareti bhagavāṃś cyavanasyāśramaṃ prati // 1.6.7.2 sa evaṃ cyavano jajñe bhṛgoḥ putraḥ pratāpavān / taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm // 1.6.8 sa pulomāṃ tato bhāryāṃ papraccha kupito bhṛguḥ / kenāsi rakṣase tasmai kathiteha jihīrṣave // 1.6.9 na hi tvāṃ veda tad rakṣo madbhāryāṃ cāruhāsinīm // 1.6.9.2 tat tvam ākhyāhi taṃ hy adya śaptum icchāmy ahaṃ ruṣā / bibheti ko na śāpān me kasya cāyaṃ vyatikramaḥ // 1.6.10 agninā bhagavaṃs tasmai rakṣase 'haṃ niveditā / tato mām anayad rakṣaḥ krośantīṃ kurarīm iva // 1.6.11 sāhaṃ tava sutasyāsya tejasā parimokṣitā / bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai // 1.6.12 iti śrutvā pulomāyā bhṛguḥ paramamanyumān / śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi // 1.6.13 śaptas tu bhṛguṇā vahniḥ kruddho vākyam athābravīt / kim idaṃ sāhasaṃ brahman kṛtavān asi sāṃpratam // 1.7.1 dharme prayatamānasya satyaṃ ca vadataḥ samam / pṛṣṭo yad abruvaṃ satyaṃ vyabhicāro 'tra ko mama // 1.7.2 pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet / sa pūrvān ātmanaḥ sapta kule hanyāt tathā parān // 1.7.3 yaś ca kāryārthatattvajño jānamāno na bhāṣate / so 'pi tenaiva pāpena lipyate nātra saṃśayaḥ // 1.7.4 śakto 'ham api śaptuṃ tvāṃ mānyās tu brāhmaṇā mama / jānato 'pi ca te vyaktaṃ kathayiṣye nibodha tat // 1.7.5 yogena bahudhātmānaṃ kṛtvā tiṣṭhāmi mūrtiṣu / agnihotreṣu satreṣu kriyāsv atha makheṣu ca // 1.7.6 vedoktena vidhānena mayi yad dhūyate haviḥ / devatāḥ pitaraś caiva tena tṛptā bhavanti vai // 1.7.7 āpo devagaṇāḥ sarve āpaḥ pitṛgaṇās tathā / darśaś ca paurṇamāsaś ca devānāṃ pitṛbhiḥ saha // 1.7.8 devatāḥ pitaras tasmāt pitaraś cāpi devatāḥ / ekībhūtāś ca pūjyante pṛthaktvena ca parvasu // 1.7.9 devatāḥ pitaraś caiva juhvate mayi yat sadā / tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ // 1.7.10 amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ / manmukhenaiva hūyante bhuñjate ca hutaṃ haviḥ // 1.7.11 sarvabhakṣaḥ kathaṃ teṣāṃ bhaviṣyāmi mukhaṃ tv aham // 1.7.11.2 cintayitvā tato vahniś cakre saṃhāram ātmanaḥ / dvijānām agnihotreṣu yajñasatrakriyāsu ca // 1.7.12 niroṃkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ / vināgninā prajāḥ sarvās tata āsan suduḥkhitāḥ // 1.7.13 atharṣayaḥ samudvignā devān gatvābruvan vacaḥ / agnināśāt kriyābhraṃśād bhrāntā lokās trayo 'naghāḥ // 1.7.14 vidhadhvam atra yat kāryaṃ na syāt kālātyayo yathā // 1.7.14.2 atharṣayaś ca devāś ca brahmāṇam upagamya tu / agner āvedayañ śāpaṃ kriyāsaṃhāram eva ca // 1.7.15 bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare / kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā // 1.7.16 hutabhuk sarvalokeṣu sarvabhakṣatvam eṣyati // 1.7.16.2 śrutvā tu tad vacas teṣām agnim āhūya lokakṛt / uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanam avyayam // 1.7.17 lokānām iha sarveṣāṃ tvaṃ kartā cānta eva ca / tvaṃ dhārayasi lokāṃs trīn kriyāṇāṃ ca pravartakaḥ // 1.7.18 sa tathā kuru lokeśa nocchidyeran kriyā yathā // 1.7.18.2 kasmād evaṃ vimūḍhas tvam īśvaraḥ san hutāśanaḥ / tvaṃ pavitraṃ yadā loke sarvabhūtagataś ca ha // 1.7.19 na tvaṃ sarvaśarīreṇa sarvabhakṣatvam eṣyasi / upādāne 'rciṣo yās te sarvaṃ dhakṣyanti tāḥ śikhin // 1.7.20 yathā sūryāṃśubhiḥ spṛṣṭaṃ sarvaṃ śuci vibhāvyate / tathā tvadarcirnirdagdhaṃ sarvaṃ śuci bhaviṣyati // 1.7.21 tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam / svatejasaiva taṃ śāpaṃ kuru satyam ṛṣer vibho // 1.7.22 devānāṃ cātmano bhāgaṃ gṛhāṇa tvaṃ mukhe hutam // 1.7.22.2 evam astv iti taṃ vahniḥ pratyuvāca pitāmaham / jagāma śāsanaṃ kartuṃ devasya parameṣṭhinaḥ // 1.7.23 devarṣayaś ca muditās tato jagmur yathāgatam / ṛṣayaś ca yathāpūrvaṃ kriyāḥ sarvāḥ pracakrire // 1.7.24 divi devā mumudire bhūtasaṃghāś ca laukikāḥ / agniś ca paramāṃ prītim avāpa hatakalmaṣaḥ // 1.7.25 evam eṣa purāvṛtta itihāso 'gniśāpajaḥ / pulomasya vināśaś ca cyavanasya ca saṃbhavaḥ // 1.7.26 sa cāpi cyavano brahman bhārgavo 'janayat sutam / sukanyāyāṃ mahātmānaṃ pramatiṃ dīptatejasam // 1.8.1 pramatis tu ruruṃ nāma ghṛtācyāṃ samajījanat / ruruḥ pramadvarāyāṃ tu śunakaṃ samajījanat // 1.8.2 tasya brahman ruroḥ sarvaṃ caritaṃ bhūritejasaḥ / vistareṇa pravakṣyāmi tac chṛṇu tvam aśeṣataḥ // 1.8.3 ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ / sthūlakeśa iti khyātaḥ sarvabhūtahite rataḥ // 1.8.4 etasminn eva kāle tu menakāyāṃ prajajñivān / gandharvarājo viprarṣe viśvāvasur iti śrutaḥ // 1.8.5 athāpsarā menakā sā taṃ garbhaṃ bhṛgunandana / utsasarja yathākālaṃ sthūlakeśāśramaṃ prati // 1.8.6 utsṛjya caiva taṃ garbhaṃ nadyās tīre jagāma ha / kanyām amaragarbhābhāṃ jvalantīm iva ca śriyā // 1.8.7 tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ / sthūlakeśaḥ sa tejasvī vijane bandhuvarjitām // 1.8.8 sa tāṃ dṛṣṭvā tadā kanyāṃ sthūlakeśo dvijottamaḥ / jagrāhātha muniśreṣṭhaḥ kṛpāviṣṭaḥ pupoṣa ca // 1.8.9 vavṛdhe sā varārohā tasyāśramapade śubhā // 1.8.9.2 pramadābhyo varā sā tu sarvarūpaguṇānvitā / tataḥ pramadvarety asyā nāma cakre mahān ṛṣiḥ // 1.8.10 tām āśramapade tasya rurur dṛṣṭvā pramadvarām / babhūva kila dharmātmā madanānugatātmavān // 1.8.11 pitaraṃ sakhibhiḥ so 'tha vācayām āsa bhārgavaḥ / pramatiś cābhyayāc chrutvā sthūlakeśaṃ yaśasvinam // 1.8.12 tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām / vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate // 1.8.13 tataḥ katipayāhasya vivāhe samupasthite / sakhībhiḥ krīḍatī sārdhaṃ sā kanyā varavarṇinī // 1.8.14 nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam / padā cainaṃ samākrāman mumūrṣuḥ kālacoditā // 1.8.15 sa tasyāḥ saṃpramattāyāś coditaḥ kāladharmaṇā / viṣopaliptān daśanān bhṛśam aṅge nyapātayat // 1.8.16 sā daṣṭā sahasā bhūmau patitā gatacetanā / vyasur aprekṣaṇīyāpi prekṣaṇīyatamākṛtiḥ // 1.8.17 prasuptevābhavac cāpi bhuvi sarpaviṣārditā / bhūyo manoharatarā babhūva tanumadhyamā // 1.8.18 dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ / viceṣṭamānāṃ patitāṃ bhūtale padmavarcasam // 1.8.19 tataḥ sarve dvijavarāḥ samājagmuḥ kṛpānvitāḥ / svastyātreyo mahājānuḥ kuśikaḥ śaṅkhamekhalaḥ // 1.8.20 bhāradvājaḥ kauṇakutsa ārṣṭiṣeṇo 'tha gautamaḥ / pramatiḥ saha putreṇa tathānye vanavāsinaḥ // 1.8.21 tāṃ te kanyāṃ vyasuṃ dṛṣṭvā bhujagasya viṣārditām / ruruduḥ kṛpayāviṣṭā rurus tv ārto bahir yayau // 1.8.22 teṣu tatropaviṣṭeṣu brāhmaṇeṣu samantataḥ / ruruś cukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ // 1.9.1 śokenābhihataḥ so 'tha vilapan karuṇaṃ bahu / abravīd vacanaṃ śocan priyāṃ cintya pramadvarām // 1.9.2 śete sā bhuvi tanvaṅgī mama śokavivardhinī / bāndhavānāṃ ca sarveṣāṃ kiṃ nu duḥkham ataḥ param // 1.9.3 yadi dattaṃ tapas taptaṃ guravo vā mayā yadi / samyag ārādhitās tena saṃjīvatu mama priyā // 1.9.4 yathā janmaprabhṛti vai yatātmāhaṃ dhṛtavrataḥ / pramadvarā tathādyaiva samuttiṣṭhatu bhāminī // 1.9.5 abhidhatse ha yad vācā ruro duḥkhena tan mṛṣā / na tu martyasya dharmātmann āyur asti gatāyuṣaḥ // 1.9.6 gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā / tasmāc choke manas tāta mā kṛthās tvaṃ kathaṃ cana // 1.9.7 upāyaś cātra vihitaḥ pūrvaṃ devair mahātmabhiḥ / taṃ yadīcchasi kartuṃ tvaṃ prāpsyasīmāṃ pramadvarām // 1.9.8 ka upāyaḥ kṛto devair brūhi tattvena khecara / kariṣye taṃ tathā śrutvā trātum arhati māṃ bhavān // 1.9.9 āyuṣo 'rdhaṃ prayacchasva kanyāyai bhṛgunandana / evam utthāsyati ruro tava bhāryā pramadvarā // 1.9.10 āyuṣo 'rdhaṃ prayacchāmi kanyāyai khecarottama / śṛṅgārarūpābharaṇā uttiṣṭhatu mama priyā // 1.9.11 tato gandharvarājaś ca devadūtaś ca sattamau / dharmarājam upetyedaṃ vacanaṃ pratyabhāṣatām // 1.9.12 dharmarājāyuṣo 'rdhena ruror bhāryā pramadvarā / samuttiṣṭhatu kalyāṇī mṛtaiva yadi manyase // 1.9.13 pramadvarā ruror bhāryā devadūta yadīcchasi / uttiṣṭhatv āyuṣo 'rdhena ruror eva samanvitā // 1.9.14 evam ukte tataḥ kanyā sodatiṣṭhat pramadvarā / ruros tasyāyuṣo 'rdhena supteva varavarṇinī // 1.9.15 etad dṛṣṭaṃ bhaviṣye hi ruror uttamatejasaḥ / āyuṣo 'tipravṛddhasya bhāryārthe 'rdhaṃ hrasatv iti // 1.9.16 tata iṣṭe 'hani tayoḥ pitarau cakratur mudā / vivāhaṃ tau ca remāte parasparahitaiṣiṇau // 1.9.17 sa labdhvā durlabhāṃ bhāryāṃ padmakiñjalkasaprabhām / vrataṃ cakre vināśāya jihmagānāṃ dhṛtavrataḥ // 1.9.18 sa dṛṣṭvā jihmagān sarvāṃs tīvrakopasamanvitaḥ / abhihanti yathāsannaṃ gṛhya praharaṇaṃ sadā // 1.9.19 sa kadā cid vanaṃ vipro rurur abhyāgaman mahat / śayānaṃ tatra cāpaśyaḍ ḍuṇḍubhaṃ vayasānvitam // 1.9.20 tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā / abhyaghnad ruṣito vipras tam uvācātha ḍuṇḍubhaḥ // 1.9.21 nāparādhyāmi te kiṃ cid aham adya tapodhana / saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ // 1.9.22 mama prāṇasamā bhāryā daṣṭāsīd bhujagena ha / tatra me samayo ghora ātmanoraga vai kṛtaḥ // 1.10.1 hanyāṃ sadaiva bhujagaṃ yaṃ yaṃ paśyeyam ity uta / tato 'haṃ tvāṃ jighāṃsāmi jīvitena vimokṣyase // 1.10.2 anye te bhujagā vipra ye daśantīha mānavān / ḍuṇḍubhān ahigandhena na tvaṃ hiṃsitum arhasi // 1.10.3 ekānarthān pṛthagarthān ekaduḥkhān pṛthaksukhān / ḍuṇḍubhān dharmavid bhūtvā na tvaṃ hiṃsitum arhasi // 1.10.4 iti śrutvā vacas tasya bhujagasya rurus tadā / nāvadhīd bhayasaṃvigna ṛṣiṃ matvātha ḍuṇḍubham // 1.10.5 uvāca cainaṃ bhagavān ruruḥ saṃśamayann iva / kāmayā bhujaga brūhi ko 'sīmāṃ vikriyāṃ gataḥ // 1.10.6 ahaṃ purā ruro nāmnā ṛṣir āsaṃ sahasrapāt / so 'haṃ śāpena viprasya bhujagatvam upāgataḥ // 1.10.7 kimarthaṃ śaptavān kruddho dvijas tvāṃ bhujagottama / kiyantaṃ caiva kālaṃ te vapur etad bhaviṣyati // 1.10.8 sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ / bhṛśaṃ saṃśitavāk tāta tapobalasamanvitaḥ // 1.11.1 sa mayā krīḍatā bālye kṛtvā tārṇam athoragam / agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai // 1.11.2 labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ / nirdahann iva kopena satyavāk saṃśitavrataḥ // 1.11.3 yathāvīryas tvayā sarpaḥ kṛto 'yaṃ madbibhīṣayā / tathāvīryo bhujaṃgas tvaṃ mama kopād bhaviṣyasi // 1.11.4 tasyāhaṃ tapaso vīryaṃ jānamānas tapodhana / bhṛśam udvignahṛdayas tam avocaṃ vanaukasam // 1.11.5 prayataḥ saṃbhramāc caiva prāñjaliḥ praṇataḥ sthitaḥ / sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā // 1.11.6 kṣantum arhasi me brahmañ śāpo 'yaṃ vinivartyatām / so 'tha mām abravīd dṛṣṭvā bhṛśam udvignacetasam // 1.11.7 muhur uṣṇaṃ viniḥśvasya susaṃbhrāntas tapodhanaḥ / nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃ cana // 1.11.8 yat tu vakṣyāmi te vākyaṃ śṛṇu tan me dhṛtavrata / śrutvā ca hṛdi te vākyam idam astu tapodhana // 1.11.9 utpatsyati rurur nāma pramater ātmajaḥ śuciḥ / taṃ dṛṣṭvā śāpamokṣas te bhavitā nacirād iva // 1.11.10 sa tvaṃ rurur iti khyātaḥ pramater ātmajaḥ śuciḥ / svarūpaṃ pratilabhyāham adya vakṣyāmi te hitam // 1.11.11 ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ / tasmāt prāṇabhṛtaḥ sarvān na hiṃsyād brāhmaṇaḥ kva cit // 1.11.12 brāhmaṇaḥ saumya eveha jāyateti parā śrutiḥ / vedavedāṅgavit tāta sarvabhūtābhayapradaḥ // 1.11.13 ahiṃsā satyavacanaṃ kṣamā ceti viniścitam / brāhmaṇasya paro dharmo vedānāṃ dharaṇād api // 1.11.14 kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava / daṇḍadhāraṇam ugratvaṃ prajānāṃ paripālanam // 1.11.15 tad idaṃ kṣatriyasyāsīt karma vai śṛṇu me ruro / janamejayasya dharmātman sarpāṇāṃ hiṃsanaṃ purā // 1.11.16 paritrāṇaṃ ca bhītānāṃ sarpāṇāṃ brāhmaṇād api / tapovīryabalopetād vedavedāṅgapāragāt // 1.11.17 āstīkād dvijamukhyād vai sarpasatre dvijottama // 1.11.17.2 kathaṃ hiṃsitavān sarpān kṣatriyo janamejayaḥ / sarpā vā hiṃsitās tāta kimarthaṃ dvijasattama // 1.12.1 kimarthaṃ mokṣitāś caiva pannagās tena śaṃsa me / āstīkena tad ācakṣva śrotum icchāmy aśeṣataḥ // 1.12.2 śroṣyasi tvaṃ ruro sarvam āstīkacaritaṃ mahat / brāhmaṇānāṃ kathayatām ity uktvāntaradhīyata // 1.12.3 ruruś cāpi vanaṃ sarvaṃ paryadhāvat samantataḥ / tam ṛṣiṃ draṣṭum anvicchan saṃśrānto nyapatad bhuvi // 1.12.4 labdhasaṃjño ruruś cāyāt tac cācakhyau pitus tadā / pitā cāsya tad ākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat // 1.12.5 kimarthaṃ rājaśārdūlaḥ sa rājā janamejayaḥ / sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me // 1.13.1 āstīkaś ca dvijaśreṣṭhaḥ kimarthaṃ japatāṃ varaḥ / mokṣayām āsa bhujagān dīptāt tasmād dhutāśanāt // 1.13.2 kasya putraḥ sa rājāsīt sarpasatraṃ ya āharat / sa ca dvijātipravaraḥ kasya putro vadasva me // 1.13.3 mahad ākhyānam āstīkaṃ yatraitat procyate dvija / sarvam etad aśeṣeṇa śṛṇu me vadatāṃ vara // 1.13.4 śrotum icchāmy aśeṣeṇa kathām etāṃ manoramām / āstīkasya purāṇasya brāhmaṇasya yaśasvinaḥ // 1.13.5 itihāsam imaṃ vṛddhāḥ purāṇaṃ paricakṣate / kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ // 1.13.6 pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ / śiṣyo vyāsasya medhāvī brāhmaṇair idam uktavān // 1.13.7 tasmād aham upaśrutya pravakṣyāmi yathātatham / idam āstīkam ākhyānaṃ tubhyaṃ śaunaka pṛcchate // 1.13.8 āstīkasya pitā hy āsīt prajāpatisamaḥ prabhuḥ / brahmacārī yatāhāras tapasy ugre rataḥ sadā // 1.13.9 jaratkārur iti khyāta ūrdhvaretā mahān ṛṣiḥ / yāyāvarāṇāṃ dharmajñaḥ pravaraḥ saṃśitavrataḥ // 1.13.10 aṭamānaḥ kadā cit sa svān dadarśa pitāmahān / lambamānān mahāgarte pādair ūrdhvair adhomukhān // 1.13.11 tān abravīt sa dṛṣṭvaiva jaratkāruḥ pitāmahān / ke bhavanto 'valambante garte 'smin vā adhomukhāḥ // 1.13.12 vīraṇastambake lagnāḥ sarvataḥ paribhakṣite / mūṣakena nigūḍhena garte 'smin nityavāsinā // 1.13.13 yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ / saṃtānaprakṣayād brahmann adho gacchāma medinīm // 1.13.14 asmākaṃ saṃtatis tv eko jaratkārur iti śrutaḥ / mandabhāgyo 'lpabhāgyānāṃ tapa eva samāsthitaḥ // 1.13.15 na sa putrāñ janayituṃ dārān mūḍhaś cikīrṣati / tena lambāmahe garte saṃtānaprakṣayād iha // 1.13.16 anāthās tena nāthena yathā duṣkṛtinas tathā / kas tvaṃ bandhur ivāsmākam anuśocasi sattama // 1.13.17 jñātum icchāmahe brahman ko bhavān iha dhiṣṭhitaḥ / kimarthaṃ caiva naḥ śocyān anukampitum arhasi // 1.13.18 mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ / brūta kiṃ karavāṇy adya jaratkārur ahaṃ svayam // 1.13.19 yatasva yatnavāṃs tāta saṃtānāya kulasya naḥ / ātmano 'rthe 'smadarthe ca dharma ity eva cābhibho // 1.13.20 na hi dharmaphalais tāta na tapobhiḥ susaṃcitaiḥ / tāṃ gatiṃ prāpnuvantīha putriṇo yāṃ vrajanti ha // 1.13.21 tad dāragrahaṇe yatnaṃ saṃtatyāṃ ca manaḥ kuru / putrakāsmanniyogāt tvam etan naḥ paramaṃ hitam // 1.13.22 na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ / bhavatāṃ tu hitārthāya kariṣye dārasaṃgraham // 1.13.23 samayena ca kartāham anena vidhipūrvakam / tathā yady upalapsyāmi kariṣye nānyathā tv aham // 1.13.24 sanāmnī yā bhavitrī me ditsitā caiva bandhubhiḥ / bhaikṣavat tām ahaṃ kanyām upayaṃsye vidhānataḥ // 1.13.25 daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ / pratigrahīṣye bhikṣāṃ tu yadi kaś cit pradāsyati // 1.13.26 evaṃ dārakriyāhetoḥ prayatiṣye pitāmahāḥ / anena vidhinā śaśvan na kariṣye 'ham anyathā // 1.13.27 tatra cotpatsyate jantur bhavatāṃ tāraṇāya vai / śāśvataṃ sthānam āsādya modantāṃ pitaro mama // 1.13.28 tato niveśāya tadā sa vipraḥ saṃśitavrataḥ / mahīṃ cacāra dārārthī na ca dārān avindata // 1.13.29 sa kadā cid vanaṃ gatvā vipraḥ pitṛvacaḥ smaran / cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva // 1.13.30 taṃ vāsukiḥ pratyagṛhṇād udyamya bhaginīṃ tadā / na sa tāṃ pratijagrāha na sanāmnīti cintayan // 1.13.31 sanāmnīm udyatāṃ bhāryāṃ gṛhṇīyām iti tasya hi / mano niviṣṭam abhavaj jaratkāror mahātmanaḥ // 1.13.32 tam uvāca mahāprājño jaratkārur mahātapāḥ / kiṃnāmnī bhaginīyaṃ te brūhi satyaṃ bhujaṃgama // 1.13.33 jaratkāro jaratkāruḥ svaseyam anujā mama / tvadarthaṃ rakṣitā pūrvaṃ pratīcchemāṃ dvijottama // 1.13.34 mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara / janamejayasya vo yajñe dhakṣyaty anilasārathiḥ // 1.13.35 tasya śāpasya śāntyarthaṃ pradadau pannagottamaḥ / svasāram ṛṣaye tasmai suvratāya tapasvine // 1.13.36 sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā / āstīko nāma putraś ca tasyāṃ jajñe mahātmanaḥ // 1.13.37 tapasvī ca mahātmā ca vedavedāṅgapāragaḥ / samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ // 1.13.38 atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ / ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ // 1.13.39 tasmin pravṛtte satre tu sarpāṇām antakāya vai / mocayām āsa taṃ śāpam āstīkaḥ sumahāyaśāḥ // 1.13.40 nāgāṃś ca mātulāṃś caiva tathā cānyān sa bāndhavān / pitṝṃś ca tārayām āsa saṃtatyā tapasā tathā // 1.13.41 vrataiś ca vividhair brahman svādhyāyaiś cānṛṇo 'bhavat // 1.13.41.2 devāṃś ca tarpayām āsa yajñair vividhadakṣiṇaiḥ / ṛṣīṃś ca brahmacaryeṇa saṃtatyā ca pitāmahān // 1.13.42 apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ / jaratkārur gataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ // 1.13.43 āstīkaṃ ca sutaṃ prāpya dharmaṃ cānuttamaṃ muniḥ / jaratkāruḥ sumahatā kālena svargam īyivān // 1.13.44 etad ākhyānam āstīkaṃ yathāvat kīrtitaṃ mayā / prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatām iti // 1.13.45 saute kathaya tām etāṃ vistareṇa kathāṃ punaḥ / āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ // 1.14.1 madhuraṃ kathyate saumya ślakṣṇākṣarapadaṃ tvayā / prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase // 1.14.2 asmacchuśrūṣaṇe nityaṃ pitā hi niratas tava / ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada // 1.14.3 āyuṣyam idam ākhyānam āstīkaṃ kathayāmi te / yathā śrutaṃ kathayataḥ sakāśād vai pitur mayā // 1.14.4 purā devayuge brahman prajāpatisute śubhe / āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe // 1.14.5 te bhārye kaśyapasyāstāṃ kadrūś ca vinatā ca ha / prādāt tābhyāṃ varaṃ prītaḥ prajāpatisamaḥ patiḥ // 1.14.6 kaśyapo dharmapatnībhyāṃ mudā paramayā yutaḥ // 1.14.6.2 varātisargaṃ śrutvaiva kaśyapād uttamaṃ ca te / harṣād apratimāṃ prītiṃ prāpatuḥ sma varastriyau // 1.14.7 vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ / dvau putrau vinatā vavre kadrūputrādhikau bale // 1.14.8 ojasā tejasā caiva vikrameṇādhikau sutau // 1.14.8.2 tasyai bhartā varaṃ prādād adhyardhaṃ putram īpsitam / evam astv iti taṃ cāha kaśyapaṃ vinatā tadā // 1.14.9 kṛtakṛtyā tu vinatā labdhvā vīryādhikau sutau / kadrūś ca labdhvā putrāṇāṃ sahasraṃ tulyatejasām // 1.14.10 dhāryau prayatnato garbhāv ity uktvā sa mahātapāḥ / te bhārye varasaṃhṛṣṭe kaśyapo vanam āviśat // 1.14.11 kālena mahatā kadrūr aṇḍānāṃ daśatīr daśa / janayām āsa viprendra dve aṇḍe vinatā tadā // 1.14.12 tayor aṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ / sopasvedeṣu bhāṇḍeṣu pañca varṣaśatāni ca // 1.14.13 tataḥ pañcaśate kāle kadrūputrā viniḥsṛtāḥ / aṇḍābhyāṃ vinatāyās tu mithunaṃ na vyadṛśyata // 1.14.14 tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī / aṇḍaṃ bibheda vinatā tatra putram adṛkṣata // 1.14.15 pūrvārdhakāyasaṃpannam itareṇāprakāśatā / sa putro roṣasaṃpannaḥ śaśāpainām iti śrutiḥ // 1.14.16 yo 'ham evaṃ kṛto mātas tvayā lobhaparītayā / śarīreṇāsamagro 'dya tasmād dāsī bhaviṣyasi // 1.14.17 pañca varṣaśatāny asyā yayā vispardhase saha / eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati // 1.14.18 yady enam api mātas tvaṃ mām ivāṇḍavibhedanāt / na kariṣyasy adehaṃ vā vyaṅgaṃ vāpi tapasvinam // 1.14.19 pratipālayitavyas te janmakālo 'sya dhīrayā / viśiṣṭabalam īpsantyā pañcavarṣaśatāt paraḥ // 1.14.20 evaṃ śaptvā tataḥ putro vinatām antarikṣagaḥ / aruṇo dṛśyate brahman prabhātasamaye sadā // 1.14.21 garuḍo 'pi yathākālaṃ jajñe pannagasūdanaḥ / sa jātamātro vinatāṃ parityajya kham āviśat // 1.14.22 ādāsyann ātmano bhojyam annaṃ vihitam asya yat / vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ // 1.14.23 etasminn eva kāle tu bhaginyau te tapodhana / apaśyatāṃ samāyāntam uccaiḥśravasam antikāt // 1.15.1 yaṃ taṃ devagaṇāḥ sarve hṛṣṭarūpā apūjayan / mathyamāne 'mṛte jātam aśvaratnam anuttamam // 1.15.2 mahaughabalam aśvānām uttamaṃ javatāṃ varam / śrīmantam ajaraṃ divyaṃ sarvalakṣaṇalakṣitam // 1.15.3 kathaṃ tad amṛtaṃ devair mathitaṃ kva ca śaṃsa me / yatra jajñe mahāvīryaḥ so 'śvarājo mahādyutiḥ // 1.15.4 jvalantam acalaṃ meruṃ tejorāśim anuttamam / ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ // 1.15.5 kāñcanābharaṇaṃ citraṃ devagandharvasevitam / aprameyam anādhṛṣyam adharmabahulair janaiḥ // 1.15.6 vyālair ācaritaṃ ghorair divyauṣadhividīpitam / nākam āvṛtya tiṣṭhantam ucchrayeṇa mahāgirim // 1.15.7 agamyaṃ manasāpy anyair nadīvṛkṣasamanvitam / nānāpatagasaṃghaiś ca nāditaṃ sumanoharaiḥ // 1.15.8 tasya pṛṣṭham upāruhya bahuratnācitaṃ śubham / anantakalpam udviddhaṃ surāḥ sarve mahaujasaḥ // 1.15.9 te mantrayitum ārabdhās tatrāsīnā divaukasaḥ / amṛtārthe samāgamya taponiyamasaṃsthitāḥ // 1.15.10 tatra nārāyaṇo devo brahmāṇam idam abravīt / cintayatsu sureṣv evaṃ mantrayatsu ca sarvaśaḥ // 1.15.11 devair asurasaṃghaiś ca mathyatāṃ kalaśodadhiḥ / bhaviṣyaty amṛtaṃ tatra mathyamāne mahodadhau // 1.15.12 sarvauṣadhīḥ samāvāpya sarvaratnāni caiva hi / manthadhvam udadhiṃ devā vetsyadhvam amṛtaṃ tataḥ // 1.15.13 tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam / mandaraṃ parvatavaraṃ latājālasamāvṛtam // 1.16.1 nānāvihagasaṃghuṣṭaṃ nānādaṃṣṭrisamākulam / kiṃnarair apsarobhiś ca devair api ca sevitam // 1.16.2 ekādaśa sahasrāṇi yojanānāṃ samucchritam / adho bhūmeḥ sahasreṣu tāvatsv eva pratiṣṭhitam // 1.16.3 tam uddhartuṃ na śaktā vai sarve devagaṇās tadā / viṣṇum āsīnam abhyetya brahmāṇaṃ cedam abruvan // 1.16.4 bhavantāv atra kurutāṃ buddhiṃ naiḥśreyasīṃ parām / mandaroddharaṇe yatnaḥ kriyatāṃ ca hitāya naḥ // 1.16.5 tatheti cābravīd viṣṇur brahmaṇā saha bhārgava / tato 'nantaḥ samutthāya brahmaṇā paricoditaḥ // 1.16.6 nārāyaṇena cāpy uktas tasmin karmaṇi vīryavān // 1.16.6.2 atha parvatarājānaṃ tam ananto mahābalaḥ / ujjahāra balād brahman savanaṃ savanaukasam // 1.16.7 tatas tena surāḥ sārdhaṃ samudram upatasthire / tam ūcur amṛtārthāya nirmathiṣyāmahe jalam // 1.16.8 apāṃpatir athovāca mamāpy aṃśo bhavet tataḥ / soḍhāsmi vipulaṃ mardaṃ mandarabhramaṇād iti // 1.16.9 ūcuś ca kūrmarājānam akūpāraṃ surāsurāḥ / girer adhiṣṭhānam asya bhavān bhavitum arhati // 1.16.10 kūrmeṇa tu tathety uktvā pṛṣṭham asya samarpitam / tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat // 1.16.11 manthānaṃ mandaraṃ kṛtvā tathā netraṃ ca vāsukim / devā mathitum ārabdhāḥ samudraṃ nidhim ambhasām // 1.16.12 amṛtārthinas tato brahman sahitā daityadānavāḥ // 1.16.12.2 ekam antam upāśliṣṭā nāgarājño mahāsurāḥ / vibudhāḥ sahitāḥ sarve yataḥ pucchaṃ tataḥ sthitāḥ // 1.16.13 ananto bhagavān devo yato nārāyaṇas tataḥ / śira udyamya nāgasya punaḥ punar avākṣipat // 1.16.14 vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ / sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt // 1.16.15 te dhūmasaṃghāḥ saṃbhūtā meghasaṃghāḥ savidyutaḥ / abhyavarṣan suragaṇāñ śramasaṃtāpakarśitān // 1.16.16 tasmāc ca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ / surāsuragaṇān mālyaiḥ sarvataḥ samavākiran // 1.16.17 babhūvātra mahāghoṣo mahāmegharavopamaḥ / udadher mathyamānasya mandareṇa surāsuraiḥ // 1.16.18 tatra nānājalacarā viniṣpiṣṭā mahādriṇā / vilayaṃ samupājagmuḥ śataśo lavaṇāmbhasi // 1.16.19 vāruṇāni ca bhūtāni vividhāni mahīdharaḥ / pātālatalavāsīni vilayaṃ samupānayat // 1.16.20 tasmiṃś ca bhrāmyamāṇe 'drau saṃghṛṣyantaḥ parasparam / nyapatan patagopetāḥ parvatāgrān mahādrumāḥ // 1.16.21 teṣāṃ saṃgharṣajaś cāgnir arcirbhiḥ prajvalan muhuḥ / vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim // 1.16.22 dadāha kuñjarāṃś caiva siṃhāṃś caiva viniḥsṛtān / vigatāsūni sarvāṇi sattvāni vividhāni ca // 1.16.23 tam agnim amaraśreṣṭhaḥ pradahantaṃ tatas tataḥ / vāriṇā meghajenendraḥ śamayām āsa sarvataḥ // 1.16.24 tato nānāvidhās tatra susruvuḥ sāgarāmbhasi / mahādrumāṇāṃ niryāsā bahavaś cauṣadhīrasāḥ // 1.16.25 teṣām amṛtavīryāṇāṃ rasānāṃ payasaiva ca / amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt // 1.16.26 atha tasya samudrasya taj jātam udakaṃ payaḥ / rasottamair vimiśraṃ ca tataḥ kṣīrād abhūd ghṛtam // 1.16.27 tato brahmāṇam āsīnaṃ devā varadam abruvan / śrāntāḥ sma subhṛśaṃ brahman nodbhavaty amṛtaṃ ca tat // 1.16.28 ṛte nārāyaṇaṃ devaṃ daityā nāgottamās tathā / cirārabdham idaṃ cāpi sāgarasyāpi manthanam // 1.16.29 tato nārāyaṇaṃ devaṃ brahmā vacanam abravīt / vidhatsvaiṣāṃ balaṃ viṣṇo bhavān atra parāyaṇam // 1.16.30 balaṃ dadāmi sarveṣāṃ karmaitad ye samāsthitāḥ / kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām // 1.16.31 nārāyaṇavacaḥ śrutvā balinas te mahodadheḥ / tat payaḥ sahitā bhūyaś cakrire bhṛśam ākulam // 1.16.32 tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt / prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvalaḥ // 1.16.33 śrīr anantaram utpannā ghṛtāt pāṇḍuravāsinī / surā devī samutpannā turagaḥ pāṇḍuras tathā // 1.16.34 kaustubhaś ca maṇir divya utpanno 'mṛtasaṃbhavaḥ / marīcivikacaḥ śrīmān nārāyaṇa urogataḥ // 1.16.35 śrīḥ surā caiva somaś ca turagaś ca manojavaḥ / yato devās tato jagmur ādityapatham āśritāḥ // 1.16.36 dhanvantaris tato devo vapuṣmān udatiṣṭhata / śvetaṃ kamaṇḍaluṃ bibhrad amṛtaṃ yatra tiṣṭhati // 1.16.37 etad atyadbhutaṃ dṛṣṭvā dānavānāṃ samutthitaḥ / amṛtārthe mahān nādo mamedam iti jalpatām // 1.16.38 tato nārāyaṇo māyām āsthito mohinīṃ prabhuḥ / strīrūpam adbhutaṃ kṛtvā dānavān abhisaṃśritaḥ // 1.16.39 tatas tad amṛtaṃ tasyai dadus te mūḍhacetasaḥ / striyai dānavadaiteyāḥ sarve tadgatamānasāḥ // 1.16.40 athāvaraṇamukhyāni nānāpraharaṇāni ca / pragṛhyābhyadravan devān sahitā daityadānavāḥ // 1.17.1 tatas tad amṛtaṃ devo viṣṇur ādāya vīryavān / jahāra dānavendrebhyo nareṇa sahitaḥ prabhuḥ // 1.17.2 tato devagaṇāḥ sarve papus tad amṛtaṃ tadā / viṣṇoḥ sakāśāt saṃprāpya saṃbhrame tumule sati // 1.17.3 tataḥ pibatsu tatkālaṃ deveṣv amṛtam īpsitam / rāhur vibudharūpeṇa dānavaḥ prāpibat tadā // 1.17.4 tasya kaṇṭham anuprāpte dānavasyāmṛte tadā / ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā // 1.17.5 tato bhagavatā tasya śiraś chinnam alaṃkṛtam / cakrāyudhena cakreṇa pibato 'mṛtam ojasā // 1.17.6 tac chailaśṛṅgapratimaṃ dānavasya śiro mahat / cakreṇotkṛttam apatac cālayad vasudhātalam // 1.17.7 tato vairavinirbandhaḥ kṛto rāhumukhena vai / śāśvataś candrasūryābhyāṃ grasaty adyāpi caiva tau // 1.17.8 vihāya bhagavāṃś cāpi strīrūpam atulaṃ hariḥ / nānāpraharaṇair bhīmair dānavān samakampayat // 1.17.9 tataḥ pravṛttaḥ saṃgrāmaḥ samīpe lavaṇāmbhasaḥ / surāṇām asurāṇāṃ ca sarvaghorataro mahān // 1.17.10 prāsāḥ suvipulās tīkṣṇā nyapatanta sahasraśaḥ / tomarāś ca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca // 1.17.11 tato 'surāś cakrabhinnā vamanto rudhiraṃ bahu / asiśaktigadārugṇā nipetur dharaṇītale // 1.17.12 chinnāni paṭṭiśaiś cāpi śirāṃsi yudhi dāruṇe / taptakāñcanajālāni nipetur aniśaṃ tadā // 1.17.13 rudhireṇāvaliptāṅgā nihatāś ca mahāsurāḥ / adrīṇām iva kūṭāni dhāturaktāni śerate // 1.17.14 hāhākāraḥ samabhavat tatra tatra sahasraśaḥ / anyonyaṃ chindatāṃ śastrair āditye lohitāyati // 1.17.15 parighaiś cāyasaiḥ pītaiḥ saṃnikarṣe ca muṣṭibhiḥ / nighnatāṃ samare 'nyonyaṃ śabdo divam ivāspṛśat // 1.17.16 chindhi bhindhi pradhāvadhvaṃ pātayābhisareti ca / vyaśrūyanta mahāghorāḥ śabdās tatra samantataḥ // 1.17.17 evaṃ sutumule yuddhe vartamāne bhayāvahe / naranārāyaṇau devau samājagmatur āhavam // 1.17.18 tatra divyaṃ dhanur dṛṣṭvā narasya bhagavān api / cintayām āsa vai cakraṃ viṣṇur dānavasūdanam // 1.17.19 tato 'mbarāc cintitamātram āgataṃ; mahāprabhaṃ cakram amitratāpanam / vibhāvasos tulyam akuṇṭhamaṇḍalaṃ; sudarśanaṃ bhīmam ajayyam uttamam // 1.17.20 tad āgataṃ jvalitahutāśanaprabhaṃ; bhayaṃkaraṃ karikarabāhur acyutaḥ / mumoca vai capalam udagravegavan; mahāprabhaṃ paranagarāvadāraṇam // 1.17.21 tad antakajvalanasamānavarcasaṃ; punaḥ punar nyapatata vegavat tadā / vidārayad ditidanujān sahasraśaḥ; kareritaṃ puruṣavareṇa saṃyuge // 1.17.22 dahat kva cij jvalana ivāvalelihat; prasahya tān asuragaṇān nyakṛntata / praveritaṃ viyati muhuḥ kṣitau tadā; papau raṇe rudhiram atho piśācavat // 1.17.23 athāsurā giribhir adīnacetaso; muhur muhuḥ suragaṇam ardayaṃs tadā / mahābalā vigalitameghavarcasaḥ; sahasraśo gaganam abhiprapadya ha // 1.17.24 athāmbarād bhayajananāḥ prapedire; sapādapā bahuvidhamegharūpiṇaḥ / mahādrayaḥ pravigalitāgrasānavaḥ; parasparaṃ drutam abhihatya sasvanāḥ // 1.17.25 tato mahī pravicalitā sakānanā; mahādripātābhihatā samantataḥ / parasparaṃ bhṛśam abhigarjatāṃ muhū; raṇājire bhṛśam abhisaṃpravartite // 1.17.26 naras tato varakanakāgrabhūṣaṇair; maheṣubhir gaganapathaṃ samāvṛṇot / vidārayan giriśikharāṇi patribhir; mahābhaye 'suragaṇavigrahe tadā // 1.17.27 tato mahīṃ lavaṇajalaṃ ca sāgaraṃ; mahāsurāḥ praviviśur arditāḥ suraiḥ / viyadgataṃ jvalitahutāśanaprabhaṃ; sudarśanaṃ parikupitaṃ niśāmya ca // 1.17.28 tataḥ surair vijayam avāpya mandaraḥ; svam eva deśaṃ gamitaḥ supūjitaḥ / vinādya khaṃ divam api caiva sarvaśas; tato gatāḥ saliladharā yathāgatam // 1.17.29 tato 'mṛtaṃ sunihitam eva cakrire; surāḥ parāṃ mudam abhigamya puṣkalām / dadau ca taṃ nidhim amṛtasya rakṣituṃ; kirīṭine balabhid athāmaraiḥ saha // 1.17.30 etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā / yatra so 'śvaḥ samutpannaḥ śrīmān atulavikramaḥ // 1.18.1 yaṃ niśāmya tadā kadrūr vinatām idam abravīt / uccaiḥśravā nu kiṃvarṇo bhadre jānīhi māciram // 1.18.2 śveta evāśvarājo 'yaṃ kiṃ vā tvaṃ manyase śubhe / brūhi varṇaṃ tvam apy asya tato 'tra vipaṇāvahe // 1.18.3 kṛṣṇavālam ahaṃ manye hayam enaṃ śucismite / ehi sārdhaṃ mayā dīvya dāsībhāvāya bhāmini // 1.18.4 evaṃ te samayaṃ kṛtvā dāsībhāvāya vai mithaḥ / jagmatuḥ svagṛhān eva śvo drakṣyāva iti sma ha // 1.18.5 tataḥ putrasahasraṃ tu kadrūr jihmaṃ cikīrṣatī / ājñāpayām āsa tadā vālā bhūtvāñjanaprabhāḥ // 1.18.6 āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syām ahaṃ yathā / tad vākyaṃ nānvapadyanta tāñ śaśāpa bhujaṃgamān // 1.18.7 sarpasatre vartamāne pāvako vaḥ pradhakṣyati / janamejayasya rājarṣeḥ pāṇḍaveyasya dhīmataḥ // 1.18.8 śāpam enaṃ tu śuśrāva svayam eva pitāmahaḥ / atikrūraṃ samuddiṣṭaṃ kadrvā daivād atīva hi // 1.18.9 sārdhaṃ devagaṇaiḥ sarvair vācaṃ tām anvamodata / bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā // 1.18.10 tigmavīryaviṣā hy ete dandaśūkā mahābalāḥ / teṣāṃ tīkṣṇaviṣatvād dhi prajānāṃ ca hitāya vai // 1.18.11 prādād viṣahaṇīṃ vidyāṃ kāśyapāya mahātmane // 1.18.11.2 tato rajanyāṃ vyuṣṭāyāṃ prabhāta udite ravau / kadrūś ca vinatā caiva bhaginyau te tapodhana // 1.19.1 amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā / jagmatus turagaṃ draṣṭum ucchaiḥśravasam antikāt // 1.19.2 dadṛśāte tadā tatra samudraṃ nidhim ambhasām / timiṃgilajhaṣākīrṇaṃ makarair āvṛtaṃ tathā // 1.19.3 sattvaiś ca bahusāhasrair nānārūpaiḥ samāvṛtam / ugrair nityam anādhṛṣyaṃ kūrmagrāhasamākulam // 1.19.4 ākaraṃ sarvaratnānām ālayaṃ varuṇasya ca / nāgānām ālayaṃ ramyam uttamaṃ saritāṃ patim // 1.19.5 pātālajvalanāvāsam asurāṇāṃ ca bandhanam / bhayaṃkaraṃ ca sattvānāṃ payasāṃ nidhim arṇavam // 1.19.6 śubhaṃ divyam amartyānām amṛtasyākaraṃ param / aprameyam acintyaṃ ca supuṇyajalam adbhutam // 1.19.7 ghoraṃ jalacarārāvaraudraṃ bhairavanisvanam / gambhīrāvartakalilaṃ sarvabhūtabhayaṃkaram // 1.19.8 velādolānilacalaṃ kṣobhodvegasamutthitam / vīcīhastaiḥ pracalitair nṛtyantam iva sarvaśaḥ // 1.19.9 candravṛddhikṣayavaśād udvṛttormidurāsadam / pāñcajanyasya jananaṃ ratnākaram anuttamam // 1.19.10 gāṃ vindatā bhagavatā govindenāmitaujasā / varāharūpiṇā cāntarvikṣobhitajalāvilam // 1.19.11 brahmarṣiṇā ca tapatā varṣāṇāṃ śatam atriṇā / anāsāditagādhaṃ ca pātālatalam avyayam // 1.19.12 adhyātmayoganidrāṃ ca padmanābhasya sevataḥ / yugādikālaśayanaṃ viṣṇor amitatejasaḥ // 1.19.13 vaḍavāmukhadīptāgnes toyahavyapradaṃ śubham / agādhapāraṃ vistīrṇam aprameyaṃ saritpatim // 1.19.14 mahānadībhir bahvībhiḥ spardhayeva sahasraśaḥ / abhisāryamāṇam aniśaṃ dadṛśāte mahārṇavam // 1.19.15 gambhīraṃ timimakarograsaṃkulaṃ taṃ; garjantaṃ jalacararāvaraudranādaiḥ / vistīrṇaṃ dadṛśatur ambaraprakāśaṃ; te 'gādhaṃ nidhim urum ambhasām anantam // 1.19.16 ity evaṃ jhaṣamakarormisaṃkulaṃ taṃ; gambhīraṃ vikasitam ambaraprakāśam / pātālajvalanaśikhāvidīpitaṃ taṃ; paśyantyau drutam abhipetatus tadānīm // 1.19.17 taṃ samudram atikramya kadrūr vinatayā saha / nyapatat turagābhyāśe nacirād iva śīghragā // 1.20.1 niśāmya ca bahūn vālān kṛṣṇān pucchaṃ samāśritān / vinatāṃ viṣaṇṇavadanāṃ kadrūr dāsye nyayojayat // 1.20.2 tataḥ sā vinatā tasmin paṇitena parājitā / abhavad duḥkhasaṃtaptā dāsībhāvaṃ samāsthitā // 1.20.3 etasminn antare caiva garuḍaḥ kāla āgate / vinā mātrā mahātejā vidāryāṇḍam ajāyata // 1.20.4 agnirāśir ivodbhāsan samiddho 'tibhayaṃkaraḥ / pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ // 1.20.5 taṃ dṛṣṭvā śaraṇaṃ jagmuḥ prajāḥ sarvā vibhāvasum / praṇipatyābruvaṃś cainam āsīnaṃ viśvarūpiṇam // 1.20.6 agne mā tvaṃ pravardhiṣṭhāḥ kaccin no na didhakṣasi / asau hi rāśiḥ sumahān samiddhas tava sarpati // 1.20.7 naitad evaṃ yathā yūyaṃ manyadhvam asurārdanāḥ / garuḍo balavān eṣa mama tulyaḥ svatejasā // 1.20.8 evam uktās tato gatvā garuḍaṃ vāgbhir astuvan / adūrād abhyupetyainaṃ devāḥ sarṣigaṇās tadā // 1.20.9 tvam ṛṣis tvaṃ mahābhāgas tvaṃ devaḥ patageśvaraḥ / tvaṃ prabhus tapanaprakhyas tvaṃ nas trāṇam anuttamam // 1.20.10 balormimān sādhur adīnasattvaḥ; samṛddhimān duṣprasahas tvam eva / tapaḥ śrutaṃ sarvam ahīnakīrte; anāgataṃ copagataṃ ca sarvam // 1.20.11 tvam uttamaḥ sarvam idaṃ carācaraṃ; gabhastibhir bhānur ivāvabhāsase / samākṣipan bhānumataḥ prabhāṃ muhus; tvam antakaḥ sarvam idaṃ dhruvādhruvam // 1.20.12 divākaraḥ parikupito yathā dahet; prajās tathā dahasi hutāśanaprabha / bhayaṃkaraḥ pralaya ivāgnir utthito; vināśayan yugaparivartanāntakṛt // 1.20.13 khageśvaraṃ śaraṇam upasthitā vayaṃ; mahaujasaṃ vitimiram abhragocaram / mahābalaṃ garuḍam upetya khecaraṃ; parāvaraṃ varadam ajayyavikramam // 1.20.14 evaṃ stutaḥ suparṇas tu devaiḥ sarṣigaṇais tadā / tejasaḥ pratisaṃhāram ātmanaḥ sa cakāra ha // 1.20.15 tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ / mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ // 1.21.1 yatra sā vinatā tasmin paṇitena parājitā / atīva duḥkhasaṃtaptā dāsībhāvam upāgatā // 1.21.2 tataḥ kadā cid vinatāṃ pravaṇāṃ putrasaṃnidhau / kāla āhūya vacanaṃ kadrūr idam abhāṣata // 1.21.3 nāgānām ālayaṃ bhadre suramyaṃ ramaṇīyakam / samudrakukṣāv ekānte tatra māṃ vinate vaha // 1.21.4 tataḥ suparṇamātā tām avahat sarpamātaram / pannagān garuḍaś cāpi mātur vacanacoditaḥ // 1.21.5 sa sūryasyābhito yāti vainateyo vihaṃgamaḥ / sūryaraśmiparītāś ca mūrcchitāḥ pannagābhavan // 1.21.6 tadavasthān sutān dṛṣṭvā kadrūḥ śakram athāstuvat // 1.21.6.2 namas te devadeveśa namas te balasūdana / namucighna namas te 'stu sahasrākṣa śacīpate // 1.21.7 sarpāṇāṃ sūryataptānāṃ vāriṇā tvaṃ plavo bhava / tvam eva paramaṃ trāṇam asmākam amarottama // 1.21.8 īśo hy asi payaḥ sraṣṭuṃ tvam analpaṃ puraṃdara / tvam eva meghas tvaṃ vāyus tvam agnir vaidyuto 'mbare // 1.21.9 tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam / tvaṃ vajram atulaṃ ghoraṃ ghoṣavāṃs tvaṃ balāhakaḥ // 1.21.10 sraṣṭā tvam eva lokānāṃ saṃhartā cāparājitaḥ / tvaṃ jyotiḥ sarvabhūtānāṃ tvam ādityo vibhāvasuḥ // 1.21.11 tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ / tvaṃ viṣṇus tvaṃ sahasrākṣas tvaṃ devas tvaṃ parāyaṇam // 1.21.12 tvaṃ sarvam amṛtaṃ deva tvaṃ somaḥ paramārcitaḥ / tvaṃ muhūrtas tithiś ca tvaṃ lavas tvaṃ vai punaḥ kṣaṇaḥ // 1.21.13 śuklas tvaṃ bahulaś caiva kalā kāṣṭhā truṭis tathā / saṃvatsarartavo māsā rajanyaś ca dināni ca // 1.21.14 tvam uttamā sagirivanā vasuṃdharā; sabhāskaraṃ vitimiram ambaraṃ tathā / mahodadhiḥ satimitimiṃgilas tathā; mahormimān bahumakaro jhaṣālayaḥ // 1.21.15 mahad yaśas tvam iti sadābhipūjyase; manīṣibhir muditamanā maharṣibhiḥ / abhiṣṭutaḥ pibasi ca somam adhvare; vaṣaṭkṛtāny api ca havīṃṣi bhūtaye // 1.21.16 tvaṃ vipraiḥ satatam ihejyase phalārthaṃ; vedāṅgeṣv atulabalaugha gīyase ca / tvaddhetor yajanaparāyaṇā dvijendrā; vedāṅgāny abhigamayanti sarvavedaiḥ // 1.21.17 evaṃ stutas tadā kadrvā bhagavān harivāhanaḥ / nīlajīmūtasaṃghātair vyoma sarvaṃ samāvṛṇot // 1.22.1 te meghā mumucus toyaṃ prabhūtaṃ vidyudujjvalāḥ / parasparam ivātyarthaṃ garjantaḥ satataṃ divi // 1.22.2 saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ / sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ // 1.22.3 saṃpranṛttam ivākāśaṃ dhārormibhir anekaśaḥ / meghastanitanirghoṣam ambaraṃ samapadyata // 1.22.4 nāgānām uttamo harśas tadā varṣati vāsave / āpūryata mahī cāpi salilena samantataḥ // 1.22.5 suparṇenohyamānās te jagmus taṃ deśam āśu vai / sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam // 1.23.1 vicitraphalapuṣpābhir vanarājibhir āvṛtam / bhavanair āvṛtaṃ ramyais tathā padmākarair api // 1.23.2 prasannasalilaiś cāpi hradaiś citrair vibhūṣitam / divyagandhavahaiḥ puṇyair mārutair upavījitam // 1.23.3 upajighradbhir ākāśaṃ vṛkṣair malayajair api / śobhitaṃ puṣpavarṣāṇi muñcadbhir mārutoddhutaiḥ // 1.23.4 kiradbhir iva tatrasthān nāgān puṣpāmbuvṛṣṭibhiḥ / manaḥsaṃharṣaṇaṃ puṇyaṃ gandharvāpsarasāṃ priyam // 1.23.5 nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam // 1.23.5.2 tat te vanaṃ samāsādya vijahruḥ pannagā mudā / abruvaṃś ca mahāvīryaṃ suparṇaṃ patagottamam // 1.23.6 vahāsmān aparaṃ dvīpaṃ suramyaṃ vipulodakam / tvaṃ hi deśān bahūn ramyān patan paśyasi khecara // 1.23.7 sa vicintyābravīt pakṣī mātaraṃ vinatāṃ tadā / kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam // 1.23.8 dāsībhūtāsmy anāryāyā bhaginyāḥ patagottama / paṇaṃ vitatham āsthāya sarpair upadhinā kṛtam // 1.23.9 tasmiṃs tu kathite mātrā kāraṇe gaganecaraḥ / uvāca vacanaṃ sarpāṃs tena duḥkhena duḥkhitaḥ // 1.23.10 kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam / dāsyād vo vipramucyeyaṃ satyaṃ śaṃsata lelihāḥ // 1.23.11 śrutvā tam abruvan sarpā āharāmṛtam ojasā / tato dāsyād vipramokṣo bhavitā tava khecara // 1.23.12 ity ukto garuḍaḥ sarpais tato mātaram abravīt / gacchāmy amṛtam āhartuṃ bhakṣyam icchāmi veditum // 1.24.1 samudrakukṣāv ekānte niṣādālayam uttamam / sahasrāṇām anekānāṃ tān bhuktvāmṛtam ānaya // 1.24.2 na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃ cana / avadhyaḥ sarvabhūtānāṃ brāhmaṇo hy analopamaḥ // 1.24.3 agnir arko viṣaṃ śastraṃ vipro bhavati kopitaḥ / bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ // 1.24.4 yathāham abhijānīyāṃ brāhmaṇaṃ lakṣaṇaiḥ śubhaiḥ / tan me kāraṇato mātaḥ pṛcchato vaktum arhasi // 1.24.5 yas te kaṇṭham anuprāpto nigīrṇaṃ baḍiśaṃ yathā / dahed aṅgāravat putra taṃ vidyād brāhmaṇarṣabham // 1.24.6 provāca cainaṃ vinatā putrahārdād idaṃ vacaḥ / jānanty apy atulaṃ vīryam āśīrvādasamanvitam // 1.24.7 pakṣau te mārutaḥ pātu candraḥ pṛṣṭhaṃ tu putraka / śiras tu pātu te vahnir bhāskaraḥ sarvam eva tu // 1.24.8 ahaṃ ca te sadā putra śāntisvastiparāyaṇā / ariṣṭaṃ vraja panthānaṃ vatsa kāryārthasiddhaye // 1.24.9 tataḥ sa mātur vacanaṃ niśamya; vitatya pakṣau nabha utpapāta / tato niṣādān balavān upāgamad; bubhukṣitaḥ kāla ivāntako mahān // 1.24.10 sa tān niṣādān upasaṃharaṃs tadā; rajaḥ samuddhūya nabhaḥspṛśaṃ mahat / samudrakukṣau ca viśoṣayan payaḥ; samīpagān bhūmidharān vicālayan // 1.24.11 tataḥ sa cakre mahad ānanaṃ tadā; niṣādamārgaṃ pratirudhya pakṣirāṭ / tato niṣādās tvaritāḥ pravavrajur; yato mukhaṃ tasya bhujaṃgabhojinaḥ // 1.24.12 tadānanaṃ vivṛtam atipramāṇavat; samabhyayur gaganam ivārditāḥ khagāḥ / sahasraśaḥ pavanarajobhramohitā; mahānilapracalitapādape vane // 1.24.13 tataḥ khago vadanam amitratāpanaḥ; samāharat paricapalo mahābalaḥ / niṣūdayan bahuvidhamatsyabhakṣiṇo; bubhukṣito gaganacareśvaras tadā // 1.24.14 tasya kaṇṭham anuprāpto brāhmaṇaḥ saha bhāryayā / dahan dīpta ivāṅgāras tam uvācāntarikṣagaḥ // 1.25.1 dvijottama vinirgaccha tūrṇam āsyād apāvṛtāt / na hi me brāhmaṇo vadhyaḥ pāpeṣv api rataḥ sadā // 1.25.2 bruvāṇam evaṃ garuḍaṃ brāhmaṇaḥ samabhāṣata / niṣādī mama bhāryeyaṃ nirgacchatu mayā saha // 1.25.3 etām api niṣādīṃ tvaṃ parigṛhyāśu niṣpata / tūrṇaṃ saṃbhāvayātmānam ajīrṇaṃ mama tejasā // 1.25.4 tataḥ sa vipro niṣkrānto niṣādīsahitas tadā / vardhayitvā ca garuḍam iṣṭaṃ deśaṃ jagāma ha // 1.25.5 sahabhārye viniṣkrānte tasmin vipre sa pakṣirāṭ / vitatya pakṣāv ākāśam utpapāta manojavaḥ // 1.25.6 tato 'paśyat sa pitaraṃ pṛṣṭaś cākhyātavān pituḥ / ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ // 1.25.7 mātur dāsyavimokṣārtham āhariṣye tam adya vai // 1.25.7.2 mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai / na ca me tṛptir abhavad bhakṣayitvā sahasraśaḥ // 1.25.8 tasmād bhoktavyam aparaṃ bhagavan pradiśasva me / yad bhuktvāmṛtam āhartuṃ samarthaḥ syām ahaṃ prabho // 1.25.9 āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam / bhrātā tasyānujaś cāsīt supratīko mahātapāḥ // 1.25.10 sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ / vibhāgaṃ kīrtayaty eva supratīko 'tha nityaśaḥ // 1.25.11 athābravīc ca taṃ bhrātā supratīkaṃ vibhāvasuḥ / vibhāgaṃ bahavo mohāt kartum icchanti nityadā // 1.25.12 tato vibhaktā anyonyaṃ nādriyante 'rthamohitāḥ // 1.25.12.2 tataḥ svārthaparān mūḍhān pṛthag bhūtān svakair dhanaiḥ / viditvā bhedayanty etān amitrā mitrarūpiṇaḥ // 1.25.13 viditvā cāpare bhinnān antareṣu patanty atha / bhinnānām atulo nāśaḥ kṣipram eva pravartate // 1.25.14 tasmāc caiva vibhāgārthaṃ na praśaṃsanti paṇḍitāḥ / guruśāstre nibaddhānām anyonyam abhiśaṅkinām // 1.25.15 niyantuṃ na hi śakyas tvaṃ bhedato dhanam icchasi / yasmāt tasmāt supratīka hastitvaṃ samavāpsyasi // 1.25.16 śaptas tv evaṃ supratīko vibhāvasum athābravīt / tvam apy antarjalacaraḥ kacchapaḥ saṃbhaviṣyasi // 1.25.17 evam anyonyaśāpāt tau supratīkavibhāvasū / gajakacchapatāṃ prāptāv arthārthaṃ mūḍhacetasau // 1.25.18 roṣadoṣānuṣaṅgeṇa tiryagyonigatāv api / parasparadveṣaratau pramāṇabaladarpitau // 1.25.19 sarasy asmin mahākāyau pūrvavairānusāriṇau / tayor ekataraḥ śrīmān samupaiti mahāgajaḥ // 1.25.20 tasya bṛṃhitaśabdena kūrmo 'py antarjaleśayaḥ / utthito 'sau mahākāyaḥ kṛtsnaṃ saṃkṣobhayan saraḥ // 1.25.21 taṃ dṛṣṭvāveṣṭitakaraḥ pataty eṣa gajo jalam / dantahastāgralāṅgūlapādavegena vīryavān // 1.25.22 taṃ vikṣobhayamāṇaṃ tu saro bahujhaṣākulam / kūrmo 'py abhyudyataśirā yuddhāyābhyeti vīryavān // 1.25.23 ṣaḍ ucchrito yojanāni gajas tad dviguṇāyataḥ / kūrmas triyojanotsedho daśayojanamaṇḍalaḥ // 1.25.24 tāv etau yuddhasaṃmattau parasparajayaiṣiṇau / upayujyāśu karmedaṃ sādhayepsitam ātmanaḥ // 1.25.25 sa tac chrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ / nakhena gajam ekena kūrmam ekena cākṣipat // 1.25.26 samutpapāta cākāśaṃ tata uccair vihaṃgamaḥ / so 'lambatīrtham āsādya devavṛkṣān upāgamat // 1.25.27 te bhītāḥ samakampanta tasya pakṣānilāhatāḥ / na no bhañjyād iti tadā divyāḥ kanakaśākhinaḥ // 1.25.28 pracalāṅgān sa tān dṛṣṭvā manorathaphalāṅkurān / anyān atularūpāṅgān upacakrāma khecaraḥ // 1.25.29 kāñcanai rājataiś caiva phalair vaiḍūryaśākhinaḥ / sāgarāmbuparikṣiptān bhrājamānān mahādrumān // 1.25.30 tam uvāca khagaśreṣṭhaṃ tatra rohiṇapādapaḥ / atipravṛddhaḥ sumahān āpatantaṃ manojavam // 1.25.31 yaiṣā mama mahāśākhā śatayojanam āyatā / etām āsthāya śākhāṃ tvaṃ khādemau gajakacchapau // 1.25.32 tato drumaṃ patagasahasrasevitaṃ; mahīdharapratimavapuḥ prakampayan / khagottamo drutam abhipatya vegavān; babhañja tām aviralapatrasaṃvṛtām // 1.25.33 spṛṣṭamātrā tu padbhyāṃ sā garuḍena balīyasā / abhajyata taroḥ śākhā bhagnāṃ cainām adhārayat // 1.26.1 tāṃ bhagnāṃ sa mahāśākhāṃ smayan samavalokayan / athātra lambato 'paśyad vālakhilyān adhomukhān // 1.26.2 sa tadvināśasaṃtrāsād anupatya khagādhipaḥ / śākhām āsyena jagrāha teṣām evānvavekṣayā // 1.26.3 śanaiḥ paryapatat pakṣī parvatān praviśātayan // 1.26.3.2 evaṃ so 'bhyapatad deśān bahūn sagajakacchapaḥ / dayārthaṃ vālakhilyānāṃ na ca sthānam avindata // 1.26.4 sa gatvā parvataśreṣṭhaṃ gandhamādanam avyayam / dadarśa kaśyapaṃ tatra pitaraṃ tapasi sthitam // 1.26.5 dadarśa taṃ pitā cāpi divyarūpaṃ vihaṃgamam / tejovīryabalopetaṃ manomārutaraṃhasam // 1.26.6 śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam / acintyam anabhijñeyaṃ sarvabhūtabhayaṃkaram // 1.26.7 māyāvīryadharaṃ sākṣād agnim iddham ivodyatam / apradhṛṣyam ajeyaṃ ca devadānavarākṣasaiḥ // 1.26.8 bhettāraṃ giriśṛṅgāṇāṃ nadījalaviśoṣaṇam / lokasaṃloḍanaṃ ghoraṃ kṛtāntasamadarśanam // 1.26.9 tam āgatam abhiprekṣya bhagavān kaśyapas tadā / viditvā cāsya saṃkalpam idaṃ vacanam abravīt // 1.26.10 putra mā sāhasaṃ kārṣīr mā sadyo lapsyase vyathām / mā tvā daheyuḥ saṃkruddhā vālakhilyā marīcipāḥ // 1.26.11 prasādayām āsa sa tān kaśyapaḥ putrakāraṇāt / vālakhilyāṃs tapaḥsiddhān idam uddiśya kāraṇam // 1.26.12 prajāhitārtham ārambho garuḍasya tapodhanāḥ / cikīrṣati mahat karma tad anujñātum arhatha // 1.26.13 evam uktā bhagavatā munayas te samabhyayuḥ / muktvā śākhāṃ giriṃ puṇyaṃ himavantaṃ taporthinaḥ // 1.26.14 tatas teṣv apayāteṣu pitaraṃ vinatātmajaḥ / śākhāvyākṣiptavadanaḥ paryapṛcchata kaśyapam // 1.26.15 bhagavan kva vimuñcāmi taruśākhām imām aham / varjitaṃ brāhmaṇair deśam ākhyātu bhagavān mama // 1.26.16 tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram / agamyaṃ manasāpy anyais tasyācakhyau sa kaśyapaḥ // 1.26.17 taṃ parvatamahākukṣim āviśya manasā khagaḥ / javenābhyapatat tārkṣyaḥ saśākhāgajakacchapaḥ // 1.26.18 na tāṃ vadhraḥ pariṇahec chatacarmā mahān aṇuḥ / śākhino mahatīṃ śākhāṃ yāṃ pragṛhya yayau khagaḥ // 1.26.19 tataḥ sa śatasāhasraṃ yojanāntaram āgataḥ / kālena nātimahatā garuḍaḥ patatāṃ varaḥ // 1.26.20 sa taṃ gatvā kṣaṇenaiva parvataṃ vacanāt pituḥ / amuñcan mahatīṃ śākhāṃ sasvanāṃ tatra khecaraḥ // 1.26.21 pakṣānilahataś cāsya prākampata sa śailarāṭ / mumoca puṣpavarṣaṃ ca samāgalitapādapaḥ // 1.26.22 śṛṅgāṇi ca vyaśīryanta gires tasya samantataḥ / maṇikāñcanacitrāṇi śobhayanti mahāgirim // 1.26.23 śākhino bahavaś cāpi śākhayābhihatās tayā / kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ // 1.26.24 te hemavikacā bhūyo yuktāḥ parvatadhātubhiḥ / vyarājañ śākhinas tatra sūryāṃśupratirañjitāḥ // 1.26.25 tatas tasya gireḥ śṛṅgam āsthāya sa khagottamaḥ / bhakṣayām āsa garuḍas tāv ubhau gajakacchapau // 1.26.26 tataḥ parvatakūṭāgrād utpapāta manojavaḥ / prāvartantātha devānām utpātā bhayavedinaḥ // 1.26.27 indrasya vajraṃ dayitaṃ prajajvāla vyathānvitam / sadhūmā cāpatat sārcir divolkā nabhasaś cyutā // 1.26.28 tathā vasūnāṃ rudrāṇām ādityānāṃ ca sarvaśaḥ / sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ // 1.26.29 svaṃ svaṃ praharaṇaṃ teṣāṃ parasparam upādravat // 1.26.29.2 abhūtapūrvaṃ saṃgrāme tadā devāsure 'pi ca / vavur vātāḥ sanirghātāḥ petur ulkāḥ samantataḥ // 1.26.30 nirabhram api cākāśaṃ prajagarja mahāsvanam / devānām api yo devaḥ so 'py avarṣad asṛk tadā // 1.26.31 mamlur mālyāni devānāṃ śemus tejāṃsi caiva hi / utpātameghā raudrāś ca vavarṣuḥ śoṇitaṃ bahu // 1.26.32 rajāṃsi mukuṭāny eṣām utthitāni vyadharṣayan // 1.26.32.2 tatas trāsasamudvignaḥ saha devaiḥ śatakratuḥ / utpātān dāruṇān paśyann ity uvāca bṛhaspatim // 1.26.33 kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ / na ca śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet // 1.26.34 tavāparādhād devendra pramādāc ca śatakrato / tapasā vālakhilyānāṃ bhūtam utpannam adbhutam // 1.26.35 kaśyapasya muneḥ putro vinatāyāś ca khecaraḥ / hartuṃ somam anuprāpto balavān kāmarūpavān // 1.26.36 samartho balināṃ śreṣṭho hartuṃ somaṃ vihaṃgamaḥ / sarvaṃ saṃbhāvayāmy asminn asādhyam api sādhayet // 1.26.37 śrutvaitad vacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ / mahāvīryabalaḥ pakṣī hartuṃ somam ihodyataḥ // 1.26.38 yuṣmān saṃbodhayāmy eṣa yathā sa na hared balāt / atulaṃ hi balaṃ tasya bṛhaspatir uvāca me // 1.26.39 tac chrutvā vibudhā vākyaṃ vismitā yatnam āsthitāḥ / parivāryāmṛtaṃ tasthur vajrī cendraḥ śatakratuḥ // 1.26.40 dhārayanto mahārhāṇi kavacāni manasvinaḥ / kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca // 1.26.41 vividhāni ca śastrāṇi ghorarūpāṇy anekaśaḥ / śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ // 1.26.42 savisphuliṅgajvālāni sadhūmāni ca sarvaśaḥ / cakrāṇi parighāṃś caiva triśūlāni paraśvadhān // 1.26.43 śaktīś ca vividhās tīkṣṇāḥ karavālāṃś ca nirmalān / svadeharūpāṇy ādāya gadāś cograpradarśanāḥ // 1.26.44 taiḥ śastrair bhānumadbhis te divyābharaṇabhūṣitāḥ / bhānumantaḥ suragaṇās tasthur vigatakalmaṣāḥ // 1.26.45 anupamabalavīryatejaso; dhṛtamanasaḥ parirakṣaṇe 'mṛtasya / asurapuravidāraṇāḥ surā; jvalanasamiddhavapuḥprakāśinaḥ // 1.26.46 iti samaravaraṃ surāsthitaṃ; parighasahasraśataiḥ samākulam / vigalitam iva cāmbarāntare; tapanamarīcivibhāsitaṃ babhau // 1.26.47 ko 'parādho mahendrasya kaḥ pramādaś ca sūtaja / tapasā vālakhilyānāṃ saṃbhūto garuḍaḥ katham // 1.27.1 kaśyapasya dvijāteś ca kathaṃ vai pakṣirāṭ sutaḥ / adhṛṣyaḥ sarvabhūtānām avadhyaś cābhavat katham // 1.27.2 kathaṃ ca kāmacārī sa kāmavīryaś ca khecaraḥ / etad icchāmy ahaṃ śrotuṃ purāṇe yadi paṭhyate // 1.27.3 viṣayo 'yaṃ purāṇasya yan māṃ tvaṃ paripṛcchasi / śṛṇu me vadataḥ sarvam etat saṃkṣepato dvija // 1.27.4 yajataḥ putrakāmasya kaśyapasya prajāpateḥ / sāhāyyam ṛṣayo devā gandharvāś ca daduḥ kila // 1.27.5 tatredhmānayane śakro niyuktaḥ kaśyapena ha / munayo vālakhilyāś ca ye cānye devatāgaṇāḥ // 1.27.6 śakras tu vīryasadṛśam idhmabhāraṃ giriprabham / samudyamyānayām āsa nātikṛcchrād iva prabhuḥ // 1.27.7 athāpaśyad ṛṣīn hrasvān aṅguṣṭhodaraparvaṇaḥ / palāśavṛntikām ekāṃ sahitān vahataḥ pathi // 1.27.8 pralīnān sveṣv ivāṅgeṣu nirāhārāṃs tapodhanān / kliśyamānān mandabalān goṣpade saṃplutodake // 1.27.9 tāṃś ca sarvān smayāviṣṭo vīryonmattaḥ puraṃdaraḥ / avahasyātyagāc chīghraṃ laṅghayitvāvamanya ca // 1.27.10 te 'tha roṣasamāviṣṭāḥ subhṛśaṃ jātamanyavaḥ / ārebhire mahat karma tadā śakrabhayaṃkaram // 1.27.11 juhuvus te sutapaso vidhivaj jātavedasam / mantrair uccāvacair viprā yena kāmena tac chṛṇu // 1.27.12 kāmavīryaḥ kāmagamo devarājabhayapradaḥ / indro 'nyaḥ sarvadevānāṃ bhaved iti yatavratāḥ // 1.27.13 indrāc chataguṇaḥ śaurye vīrye caiva manojavaḥ / tapaso naḥ phalenādya dāruṇaḥ saṃbhavatv iti // 1.27.14 tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ / jagāma śaraṇaṃ tatra kaśyapaṃ saṃśitavratam // 1.27.15 tac chrutvā devarājasya kaśyapo 'tha prajāpatiḥ / vālakhilyān upāgamya karmasiddhim apṛcchata // 1.27.16 evam astv iti taṃ cāpi pratyūcuḥ satyavādinaḥ / tān kaśyapa uvācedaṃ sāntvapūrvaṃ prajāpatiḥ // 1.27.17 ayam indras tribhuvane niyogād brahmaṇaḥ kṛtaḥ / indrārthaṃ ca bhavanto 'pi yatnavantas tapodhanāḥ // 1.27.18 na mithyā brahmaṇo vākyaṃ kartum arhatha sattamāḥ / bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣitaḥ // 1.27.19 bhavatv eṣa patatrīṇām indro 'tibalasattvavān / prasādaḥ kriyatāṃ caiva devarājasya yācataḥ // 1.27.20 evam uktāḥ kaśyapena vālakhilyās tapodhanāḥ / pratyūcur abhisaṃpūjya muniśreṣṭhaṃ prajāpatim // 1.27.21 indrārtho 'yaṃ samārambhaḥ sarveṣāṃ naḥ prajāpate / apatyārthaṃ samārambho bhavataś cāyam īpsitaḥ // 1.27.22 tad idaṃ saphalaṃ karma tvayā vai pratigṛhyatām / tathā caiva vidhatsvātra yathā śreyo 'nupaśyasi // 1.27.23 etasminn eva kāle tu devī dākṣāyaṇī śubhā / vinatā nāma kalyāṇī putrakāmā yaśasvinī // 1.27.24 tapas taptvā vrataparā snātā puṃsavane śuciḥ / upacakrāma bhartāraṃ tām uvācātha kaśyapaḥ // 1.27.25 ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ / janayiṣyasi putrau dvau vīrau tribhuvaneśvarau // 1.27.26 tapasā vālakhilyānāṃ mama saṃkalpajau tathā / bhaviṣyato mahābhāgau putrau te lokapūjitau // 1.27.27 uvāca caināṃ bhagavān mārīcaḥ punar eva ha / dhāryatām apramādena garbho 'yaṃ sumahodayaḥ // 1.27.28 ekaḥ sarvapatatrīṇām indratvaṃ kārayiṣyati / lokasaṃbhāvito vīraḥ kāmavīryo vihaṃgamaḥ // 1.27.29 śatakratum athovāca prīyamāṇaḥ prajāpatiḥ / tvatsahāyau khagāv etau bhrātarau te bhaviṣyataḥ // 1.27.30 naitābhyāṃ bhavitā doṣaḥ sakāśāt te puraṃdara / vyetu te śakra saṃtāpas tvam evendro bhaviṣyasi // 1.27.31 na cāpy evaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ / na cāvamānyā darpāt te vāgviṣā bhṛśakopanāḥ // 1.27.32 evam ukto jagāmendro nirviśaṅkas triviṣṭapam / vinatā cāpi siddhārthā babhūva muditā tadā // 1.27.33 janayām āsa putrau dvāv aruṇaṃ garuḍaṃ tathā / aruṇas tayos tu vikala ādityasya puraḥsaraḥ // 1.27.34 patatrīṇāṃ tu garuḍa indratvenābhyaṣicyata / tasyaitat karma sumahac chrūyatāṃ bhṛgunandana // 1.27.35 tatas tasmin dvijaśreṣṭha samudīrṇe tathāvidhe / garutmān pakṣirāṭ tūrṇaṃ saṃprāpto vibudhān prati // 1.28.1 taṃ dṛṣṭvātibalaṃ caiva prākampanta samantataḥ / parasparaṃ ca pratyaghnan sarvapraharaṇāny api // 1.28.2 tatra cāsīd ameyātmā vidyudagnisamaprabhaḥ / bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā // 1.28.3 sa tena patagendreṇa pakṣatuṇḍanakhaiḥ kṣataḥ / muhūrtam atulaṃ yuddhaṃ kṛtvā vinihato yudhi // 1.28.4 rajaś coddhūya sumahat pakṣavātena khecaraḥ / kṛtvā lokān nirālokāṃs tena devān avākirat // 1.28.5 tenāvakīrṇā rajasā devā moham upāgaman / na cainaṃ dadṛśuś channā rajasāmṛtarakṣiṇaḥ // 1.28.6 evaṃ saṃloḍayām āsa garuḍas tridivālayam / pakṣatuṇḍaprahāraiś ca devān sa vidadāra ha // 1.28.7 tato devaḥ sahasrākṣas tūrṇaṃ vāyum acodayat / vikṣipemāṃ rajovṛṣṭiṃ tavaitat karma māruta // 1.28.8 atha vāyur apovāha tad rajas tarasā balī / tato vitimire jāte devāḥ śakunim ārdayan // 1.28.9 nanāda coccair balavān mahāmegharavaḥ khagaḥ / vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan // 1.28.10 utpapāta mahāvīryaḥ pakṣirāṭ paravīrahā // 1.28.10.2 tam utpatyāntarikṣasthaṃ devānām upari sthitam / varmiṇo vibudhāḥ sarve nānāśastrair avākiran // 1.28.11 paṭṭiśaiḥ parighaiḥ śūlair gadābhiś ca savāsavāḥ / kṣurāntair jvalitaiś cāpi cakrair ādityarūpibhiḥ // 1.28.12 nānāśastravisargaiś ca vadhyamānaḥ samantataḥ / kurvan sutumulaṃ yuddhaṃ pakṣirāṇ na vyakampata // 1.28.13 vinardann iva cākāśe vainateyaḥ pratāpavān / pakṣābhyām urasā caiva samantād vyākṣipat surān // 1.28.14 te vikṣiptās tato devāḥ prajagmur garuḍārditāḥ / nakhatuṇḍakṣatāś caiva susruvuḥ śoṇitaṃ bahu // 1.28.15 sādhyāḥ prācīṃ sagandharvā vasavo dakṣiṇāṃ diśam / prajagmuḥ sahitā rudraiḥ patagendrapradharṣitāḥ // 1.28.16 diśaṃ pratīcīm ādityā nāsatyā uttarāṃ diśam / muhur muhuḥ prekṣamāṇā yudhyamānā mahaujasam // 1.28.17 aśvakrandena vīreṇa reṇukena ca pakṣiṇā / krathanena ca śūreṇa tapanena ca khecaraḥ // 1.28.18 ulūkaśvasanābhyāṃ ca nimeṣeṇa ca pakṣiṇā / prarujena ca saṃyuddhaṃ cakāra pralihena ca // 1.28.19 tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ / yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ // 1.28.20 mahāvīryā mahotsāhās tena te bahudhā kṣatāḥ / rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ // 1.28.21 tān kṛtvā patagaśreṣṭhaḥ sarvān utkrāntajīvitān / atikrānto 'mṛtasyārthe sarvato 'gnim apaśyata // 1.28.22 āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram / dahantam iva tīkṣṇāṃśuṃ ghoraṃ vāyusamīritam // 1.28.23 tato navatyā navatīr mukhānāṃ; kṛtvā tarasvī garuḍo mahātmā / nadīḥ samāpīya mukhais tatas taiḥ; suśīghram āgamya punar javena // 1.28.24 jvalantam agniṃ tam amitratāpanaḥ; samāstarat patraratho nadībhiḥ / tataḥ pracakre vapur anyad alpaṃ; praveṣṭukāmo 'gnim abhipraśāmya // 1.28.25 jāmbūnadamayo bhūtvā marīcivikacojjvalaḥ / praviveśa balāt pakṣī vārivega ivārṇavam // 1.29.1 sa cakraṃ kṣuraparyantam apaśyad amṛtāntike / paribhramantam aniśaṃ tīkṣṇadhāram ayasmayam // 1.29.2 jvalanārkaprabhaṃ ghoraṃ chedanaṃ somahāriṇām / ghorarūpaṃ tad atyarthaṃ yantraṃ devaiḥ sunirmitam // 1.29.3 tasyāntaraṃ sa dṛṣṭvaiva paryavartata khecaraḥ / arāntareṇābhyapatat saṃkṣipyāṅgaṃ kṣaṇena ha // 1.29.4 adhaś cakrasya caivātra dīptānalasamadyutī / vidyujjihvau mahāghorau dīptāsyau dīptalocanau // 1.29.5 cakṣurviṣau mahāvīryau nityakruddhau tarasvinau / rakṣārtham evāmṛtasya dadarśa bhujagottamau // 1.29.6 sadā saṃrabdhanayanau sadā cānimiṣekṣaṇau / tayor eko 'pi yaṃ paśyet sa tūrṇaṃ bhasmasād bhavet // 1.29.7 tayoś cakṣūṃṣi rajasā suparṇas tūrṇam āvṛṇot / adṛṣṭarūpas tau cāpi sarvataḥ paryakālayat // 1.29.8 tayor aṅge samākramya vainateyo 'ntarikṣagaḥ / ācchinat tarasā madhye somam abhyadravat tataḥ // 1.29.9 samutpāṭyāmṛtaṃ tat tu vainateyas tato balī / utpapāta javenaiva yantram unmathya vīryavān // 1.29.10 apītvaivāmṛtaṃ pakṣī parigṛhyāśu vīryavān / agacchad apariśrānta āvāryārkaprabhāṃ khagaḥ // 1.29.11 viṣṇunā tu tadākāśe vainateyaḥ sameyivān / tasya nārāyaṇas tuṣṭas tenālaulyena karmaṇā // 1.29.12 tam uvācāvyayo devo varado 'smīti khecaram / sa vavre tava tiṣṭheyam uparīty antarikṣagaḥ // 1.29.13 uvāca cainaṃ bhūyo 'pi nārāyaṇam idaṃ vacaḥ / ajaraś cāmaraś ca syām amṛtena vināpy aham // 1.29.14 pratigṛhya varau tau ca garuḍo viṣṇum abravīt / bhavate 'pi varaṃ dadmi vṛṇītāṃ bhagavān api // 1.29.15 taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam / dhvajaṃ ca cakre bhagavān upari sthāsyasīti tam // 1.29.16 anupatya khagaṃ tv indro vajreṇāṅge 'bhyatāḍayat / vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt // 1.29.17 tam uvācendram ākrande garuḍaḥ patatāṃ varaḥ / prahasañ ślakṣṇayā vācā tathā vajrasamāhataḥ // 1.29.18 ṛṣer mānaṃ kariṣyāmi vajraṃ yasyāsthisaṃbhavam / vajrasya ca kariṣyāmi tava caiva śatakrato // 1.29.19 eṣa patraṃ tyajāmy ekaṃ yasyāntaṃ nopalapsyase / na hi vajranipātena rujā me 'sti kadā cana // 1.29.20 tatra taṃ sarvabhūtāni vismitāny abruvaṃs tadā / surūpaṃ patram ālakṣya suparṇo 'yaṃ bhavatv iti // 1.29.21 dṛṣṭvā tad adbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ / khago mahad idaṃ bhūtam iti matvābhyabhāṣata // 1.29.22 balaṃ vijñātum icchāmi yat te param anuttamam / sakhyaṃ cānantam icchāmi tvayā saha khagottama // 1.29.23 sakhyaṃ me 'stu tvayā deva yathecchasi puraṃdara / balaṃ tu mama jānīhi mahac cāsahyam eva ca // 1.30.1 kāmaṃ naitat praśaṃsanti santaḥ svabalasaṃstavam / guṇasaṃkīrtanaṃ cāpi svayam eva śatakrato // 1.30.2 sakheti kṛtvā tu sakhe pṛṣṭo vakṣyāmy ahaṃ tvayā / na hy ātmastavasaṃyuktaṃ vaktavyam animittataḥ // 1.30.3 saparvatavanām urvīṃ sasāgaravanām imām / pakṣanāḍyaikayā śakra tvāṃ caivātrāvalambinam // 1.30.4 sarvān saṃpiṇḍitān vāpi lokān sasthāṇujaṅgamān / vaheyam apariśrānto viddhīdaṃ me mahad balam // 1.30.5 ity uktavacanaṃ vīraṃ kirīṭī śrīmatāṃ varaḥ / āha śaunaka devendraḥ sarvabhūtahitaḥ prabhuḥ // 1.30.6 pratigṛhyatām idānīṃ me sakhyam ānantyam uttamam / na kāryaṃ tava somena mama somaḥ pradīyatām // 1.30.7 asmāṃs te hi prabādheyur yebhyo dadyād bhavān imam // 1.30.7.2 kiṃ cit kāraṇam uddiśya somo 'yaṃ nīyate mayā / na dāsyāmi samādātuṃ somaṃ kasmai cid apy aham // 1.30.8 yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam / tvam ādāya tatas tūrṇaṃ harethās tridaśeśvara // 1.30.9 vākyenānena tuṣṭo 'haṃ yat tvayoktam ihāṇḍaja / yad icchasi varaṃ mattas tad gṛhāṇa khagottama // 1.30.10 ity uktaḥ pratyuvācedaṃ kadrūputrān anusmaran / smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ // 1.30.11 īśo 'ham api sarvasya kariṣyāmi tu te 'rthitām / bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ // 1.30.12 tathety uktvānvagacchat taṃ tato dānavasūdanaḥ / hariṣyāmi vinikṣiptaṃ somam ity anubhāṣya tam // 1.30.13 ājagāma tatas tūrṇaṃ suparṇo mātur antikam / atha sarpān uvācedaṃ sarvān paramahṛṣṭavat // 1.30.14 idam ānītam amṛtaṃ nikṣepsyāmi kuśeṣu vaḥ / snātā maṅgalasaṃyuktās tataḥ prāśnīta pannagāḥ // 1.30.15 adāsī caiva māteyam adyaprabhṛti cāstu me / yathoktaṃ bhavatām etad vaco me pratipāditam // 1.30.16 tataḥ snātuṃ gatāḥ sarpāḥ pratyuktvā taṃ tathety uta / śakro 'py amṛtam ākṣipya jagāma tridivaṃ punaḥ // 1.30.17 athāgatās tam uddeśaṃ sarpāḥ somārthinas tadā / snātāś ca kṛtajapyāś ca prahṛṣṭāḥ kṛtamaṅgalāḥ // 1.30.18 tad vijñāya hṛtaṃ sarpāḥ pratimāyākṛtaṃ ca tat / somasthānam idaṃ ceti darbhāṃs te lilihus tadā // 1.30.19 tato dvaidhīkṛtā jihvā sarpāṇāṃ tena karmaṇā / abhavaṃś cāmṛtasparśād darbhās te 'tha pavitriṇaḥ // 1.30.20 tataḥ suparṇaḥ paramaprahṛṣṭavān; vihṛtya mātrā saha tatra kānane / bhujaṃgabhakṣaḥ paramārcitaḥ khagair; ahīnakīrtir vinatām anandayat // 1.30.21 imāṃ kathāṃ yaḥ śṛṇuyān naraḥ sadā; paṭheta vā dvijajanamukhyasaṃsadi / asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ; mahātmanaḥ patagapateḥ prakīrtanāt // 1.30.22 bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca / vinatāyās tvayā proktaṃ kāraṇaṃ sūtanandana // 1.31.1 varapradānaṃ bhartrā ca kadrūvinatayos tathā / nāmanī caiva te prokte pakṣiṇor vainateyayoḥ // 1.31.2 pannagānāṃ tu nāmāni na kīrtayasi sūtaja / prādhānyenāpi nāmāni śrotum icchāmahe vayam // 1.31.3 bahutvān nāmadheyāni bhujagānāṃ tapodhana / na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu // 1.31.4 śeṣaḥ prathamato jāto vāsukis tadanantaram / airāvatas takṣakaś ca karkoṭakadhanaṃjayau // 1.31.5 kāliyo maṇināgaś ca nāgaś cāpūraṇas tathā / nāgas tathā piñjaraka elāpatro 'tha vāmanaḥ // 1.31.6 nīlānīlau tathā nāgau kalmāṣaśabalau tathā / āryakaś cādikaś caiva nāgaś ca śalapotakaḥ // 1.31.7 sumanomukho dadhimukhas tathā vimalapiṇḍakaḥ / āptaḥ koṭanakaś caiva śaṅkho vālaśikhas tathā // 1.31.8 niṣṭhyūnako hemaguho nahuṣaḥ piṅgalas tathā / bāhyakarṇo hastipadas tathā mudgarapiṇḍakaḥ // 1.31.9 kambalāśvatarau cāpi nāgaḥ kālīyakas tathā / vṛttasaṃvartakau nāgau dvau ca padmāv iti śrutau // 1.31.10 nāgaḥ śaṅkhanakaś caiva tathā ca sphaṇḍako 'paraḥ / kṣemakaś ca mahānāgo nāgaḥ piṇḍārakas tathā // 1.31.11 karavīraḥ puṣpadaṃṣṭra eḷako bilvapāṇḍukaḥ / mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridrakaḥ // 1.31.12 aparājito jyotikaś ca pannagaḥ śrīvahas tathā / kauravyo dhṛtarāṣṭraś ca puṣkaraḥ śalyakas tathā // 1.31.13 virajāś ca subāhuś ca śālipiṇḍaś ca vīryavān / hastibhadraḥ piṭharako mukharaḥ koṇavāsanaḥ // 1.31.14 kuñjaraḥ kuraraś caiva tathā nāgaḥ prabhākaraḥ / kumudaḥ kumudākṣaś ca tittirir halikas tathā // 1.31.15 karkarākarkarau cobhau kuṇḍodaramahodarau // 1.31.15.2 ete prādhānyato nāgāḥ kīrtitā dvijasattama / bahutvān nāmadheyānām itare na prakīrtitāḥ // 1.31.16 eteṣāṃ prasavo yaś ca prasavasya ca saṃtatiḥ / asaṃkhyeyeti matvā tān na bravīmi dvijottama // 1.31.17 bahūnīha sahasrāṇi prayutāny arbudāni ca / aśakyāny eva saṃkhyātuṃ bhujagānāṃ tapodhana // 1.31.18 jātā vai bhujagās tāta vīryavanto durāsadāḥ / śāpaṃ taṃ tv atha vijñāya kṛtavanto nu kiṃ param // 1.32.1 teṣāṃ tu bhagavāñ śeṣas tyaktvā kadrūṃ mahāyaśāḥ / tapo vipulam ātasthe vāyubhakṣo yatavrataḥ // 1.32.2 gandhamādanam āsādya badaryāṃ ca taporataḥ / gokarṇe puṣkarāraṇye tathā himavatas taṭe // 1.32.3 teṣu teṣu ca puṇyeṣu tīrtheṣv āyataneṣu ca / ekāntaśīlī niyataḥ satataṃ vijitendriyaḥ // 1.32.4 tapyamānaṃ tapo ghoraṃ taṃ dadarśa pitāmahaḥ / pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum // 1.32.5 tam abravīt satyadhṛtiṃ tapyamānaṃ pitāmahaḥ / kim idaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru // 1.32.6 tvaṃ hi tīvreṇa tapasā prajās tāpayase 'nagha / brūhi kāmaṃ ca me śeṣa yat te hṛdi ciraṃ sthitam // 1.32.7 sodaryā mama sarve hi bhrātaro mandacetasaḥ / saha tair notsahe vastuṃ tad bhavān anumanyatām // 1.32.8 abhyasūyanti satataṃ parasparam amitravat / tato 'haṃ tapa ātiṣṭhe naitān paśyeyam ity uta // 1.32.9 na marṣayanti satataṃ vinatāṃ sasutāṃ ca te / asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha // 1.32.10 taṃ ca dviṣanti te 'tyarthaṃ sa cāpi sumahābalaḥ / varapradānāt sa pituḥ kaśyapasya mahātmanaḥ // 1.32.11 so 'haṃ tapaḥ samāsthāya mokṣyāmīdaṃ kalevaram / kathaṃ me pretyabhāve 'pi na taiḥ syāt saha saṃgamaḥ // 1.32.12 jānāmi śeṣa sarveṣāṃ bhrātṝṇāṃ te viceṣṭitam / mātuś cāpy aparādhād vai bhrātṝṇāṃ te mahad bhayam // 1.32.13 kṛto 'tra parihāraś ca pūrvam eva bhujaṃgama / bhrātṝṇāṃ tava sarveṣāṃ na śokaṃ kartum arhasi // 1.32.14 vṛṇīṣva ca varaṃ mattaḥ śeṣa yat te 'bhikāṅkṣitam / ditsāmi hi varaṃ te 'dya prītir me paramā tvayi // 1.32.15 diṣṭyā ca buddhir dharme te niviṣṭā pannagottama / ato bhūyaś ca te buddhir dharme bhavatu susthirā // 1.32.16 eṣa eva varo me 'dya kāṅkṣitaḥ prapitāmaha / dharme me ramatāṃ buddhiḥ śame tapasi ceśvara // 1.32.17 prīto 'smy anena te śeṣa damena praśamena ca / tvayā tv idaṃ vacaḥ kāryaṃ manniyogāt prajāhitam // 1.32.18 imāṃ mahīṃ śailavanopapannāṃ; sasāgarāṃ sākarapattanāṃ ca / tvaṃ śeṣa samyak calitāṃ yathāvat; saṃgṛhya tiṣṭhasva yathācalā syāt // 1.32.19 yathāha devo varadaḥ prajāpatir; mahīpatir bhūtapatir jagatpatiḥ / tathā mahīṃ dhārayitāsmi niścalāṃ; prayaccha tāṃ me śirasi prajāpate // 1.32.20 adho mahīṃ gaccha bhujaṃgamottama; svayaṃ tavaiṣā vivaraṃ pradāsyati / imāṃ dharāṃ dhārayatā tvayā hi me; mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati // 1.32.21 tatheti kṛtvā vivaraṃ praviśya sa; prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ / bibharti devīṃ śirasā mahīm imāṃ; samudranemiṃ parigṛhya sarvataḥ // 1.32.22 śeṣo 'si nāgottama dharmadevo; mahīm imāṃ dhārayase yad ekaḥ / anantabhogaḥ parigṛhya sarvāṃ; yathāham evaṃ balabhid yathā vā // 1.32.23 adho bhūmer vasaty evaṃ nāgo 'nantaḥ pratāpavān / dhārayan vasudhām ekaḥ śāsanād brahmaṇo vibhuḥ // 1.32.24 suparṇaṃ ca sakhāyaṃ vai bhagavān amarottamaḥ / prādād anantāya tadā vainateyaṃ pitāmahaḥ // 1.32.25 mātuḥ sakāśāt taṃ śāpaṃ śrutvā pannagasattamaḥ / vāsukiś cintayām āsa śāpo 'yaṃ na bhavet katham // 1.33.1 tataḥ sa mantrayām āsa bhrātṛbhiḥ saha sarvaśaḥ / airāvataprabhṛtibhir ye sma dharmaparāyaṇāḥ // 1.33.2 ayaṃ śāpo yathoddiṣṭo viditaṃ vas tathānaghāḥ / tasya śāpasya mokṣārthaṃ mantrayitvā yatāmahe // 1.33.3 sarveṣām eva śāpānāṃ pratighāto hi vidyate / na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ // 1.33.4 avyayasyāprameyasya satyasya ca tathāgrataḥ / śaptā ity eva me śrutvā jāyate hṛdi vepathuḥ // 1.33.5 nūnaṃ sarvavināśo 'yam asmākaṃ samudāhṛtaḥ / na hy enāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat // 1.33.6 tasmāt saṃmantrayāmo 'tra bhujagānām anāmayam / yathā bhaveta sarveṣāṃ mā naḥ kālo 'tyagād ayam // 1.33.7 api mantrayamāṇā hi hetuṃ paśyāma mokṣaṇe / yathā naṣṭaṃ purā devā gūḍham agniṃ guhāgatam // 1.33.8 yathā sa yajño na bhaved yathā vāpi parābhavet / janamejayasya sarpāṇāṃ vināśakaraṇāya hi // 1.33.9 tathety uktvā tu te sarve kādraveyāḥ samāgatāḥ / samayaṃ cakrire tatra mantrabuddhiviśāradāḥ // 1.33.10 eke tatrābruvan nāgā vayaṃ bhūtvā dvijarṣabhāḥ / janamejayaṃ taṃ bhikṣāmo yajñas te na bhaved iti // 1.33.11 apare tv abruvan nāgās tatra paṇḍitamāninaḥ / mantriṇo 'sya vayaṃ sarve bhaviṣyāmaḥ susaṃmatāḥ // 1.33.12 sa naḥ prakṣyati sarveṣu kāryeṣv arthaviniścayam / tatra buddhiṃ pravakṣyāmo yathā yajño nivartate // 1.33.13 sa no bahumatān rājā buddhvā buddhimatāṃ varaḥ / yajñārthaṃ prakṣyati vyaktaṃ neti vakṣyāmahe vayam // 1.33.14 darśayanto bahūn doṣān pretya ceha ca dāruṇān / hetubhiḥ kāraṇaiś caiva yathā yajño bhaven na saḥ // 1.33.15 athavā ya upādhyāyaḥ kratau tasmin bhaviṣyati / sarpasatravidhānajño rājakāryahite rataḥ // 1.33.16 taṃ gatvā daśatāṃ kaś cid bhujagaḥ sa mariṣyati / tasmin hate yajñakare kratuḥ sa na bhaviṣyati // 1.33.17 ye cānye sarpasatrajñā bhaviṣyanty asya ṛtvijaḥ / tāṃś ca sarvān daśiṣyāmaḥ kṛtam evaṃ bhaviṣyati // 1.33.18 tatrāpare 'mantrayanta dharmātmāno bhujaṃgamāḥ / abuddhir eṣā yuṣmākaṃ brahmahatyā na śobhanā // 1.33.19 samyak saddharmamūlā hi vyasane śāntir uttamā / adharmottaratā nāma kṛtsnaṃ vyāpādayej jagat // 1.33.20 apare tv abruvan nāgāḥ samiddhaṃ jātavedasam / varṣair nirvāpayiṣyāmo meghā bhūtvā savidyutaḥ // 1.33.21 srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ / pramattānāṃ harantv āśu vighna evaṃ bhaviṣyati // 1.33.22 yajñe vā bhujagās tasmiñ śataśo 'tha sahasraśaḥ / janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati // 1.33.23 athavā saṃskṛtaṃ bhojyaṃ dūṣayantu bhujaṃgamāḥ / svena mūtrapurīṣeṇa sarvabhojyavināśinā // 1.33.24 apare tv abruvaṃs tatra ṛtvijo 'sya bhavāmahe / yajñavighnaṃ kariṣyāmo dīyatāṃ dakṣiṇā iti // 1.33.25 vaśyatāṃ ca gato 'sau naḥ kariṣyati yathepṣitam // 1.33.25.2 apare tv abruvaṃs tatra jale prakrīḍitaṃ nṛpam / gṛham ānīya badhnīmaḥ kratur evaṃ bhaven na saḥ // 1.33.26 apare tv abruvaṃs tatra nāgāḥ sukṛtakāriṇaḥ / daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati // 1.33.27 chinnaṃ mūlam anarthānāṃ mṛte tasmin bhaviṣyati // 1.33.27.2 eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā / yathā vā manyase rājaṃs tat kṣipraṃ saṃvidhīyatām // 1.33.28 ity uktvā samudaikṣanta vāsukiṃ pannageśvaram / vāsukiś cāpi saṃcintya tān uvāca bhujaṃgamān // 1.33.29 naiṣā vo naiṣṭhikī buddhir matā kartuṃ bhujaṃgamāḥ / sarveṣām eva me buddhiḥ pannagānāṃ na rocate // 1.33.30 kiṃ tv atra saṃvidhātavyaṃ bhavatāṃ yad bhaved dhitam / anenāhaṃ bhṛśaṃ tapye guṇadoṣau madāśrayau // 1.33.31 śrutvā tu vacanaṃ teṣāṃ sarveṣām iti ceti ca / vāsukeś ca vacaḥ śrutvā elāpatro 'bravīd idam // 1.34.1 na sa yajño na bhavitā na sa rājā tathāvidhaḥ / janamejayaḥ pāṇḍaveyo yato 'smākaṃ mahābhayam // 1.34.2 daivenopahato rājan yo bhaved iha pūruṣaḥ / sa daivam evāśrayate nānyat tatra parāyaṇam // 1.34.3 tad idaṃ daivam asmākaṃ bhayaṃ pannagasattamāḥ / daivam evāśrayāmo 'tra śṛṇudhvaṃ ca vaco mama // 1.34.4 ahaṃ śāpe samutsṛṣṭe samaśrauṣaṃ vacas tadā / mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ // 1.34.5 devānāṃ pannagaśreṣṭhās tīkṣṇās tīkṣṇā iti prabho / pitāmaham upāgamya duḥkhārtānāṃ mahādyute // 1.34.6 kā hi labdhvā priyān putrāñ śaped evaṃ pitāmaha / ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ // 1.34.7 tatheti ca vacas tasyās tvayāpy uktaṃ pitāmaha / etad icchāma vijñātuṃ kāraṇaṃ yan na vāritā // 1.34.8 bahavaḥ pannagās tīkṣṇā bhīmavīryā viṣolbaṇāḥ / prajānāṃ hitakāmo 'haṃ na nivāritavāṃs tadā // 1.34.9 ye dandaśūkāḥ kṣudrāś ca pāpacārā viṣolbaṇāḥ / teṣāṃ vināśo bhavitā na tu ye dharmacāriṇaḥ // 1.34.10 yannimittaṃ ca bhavitā mokṣas teṣāṃ mahābhayāt / pannagānāṃ nibodhadhvaṃ tasmin kāle tathāgate // 1.34.11 yāyāvarakule dhīmān bhaviṣyati mahān ṛṣiḥ / jaratkārur iti khyātas tejasvī niyatendriyaḥ // 1.34.12 tasya putro jaratkāror utpatsyati mahātapāḥ / āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā // 1.34.13 tatra mokṣyanti bhujagā ye bhaviṣyanti dhārmikāḥ // 1.34.13.2 sa munipravaro deva jaratkārur mahātapāḥ / kasyāṃ putraṃ mahātmānaṃ janayiṣyati vīryavān // 1.34.14 sanāmāyāṃ sanāmā sa kanyāyāṃ dvijasattamaḥ / apatyaṃ vīryavān devā vīryavaj janayiṣyati // 1.34.15 evam astv iti taṃ devāḥ pitāmaham athābruvan / uktvā caivaṃ gatā devāḥ sa ca devaḥ pitāmahaḥ // 1.34.16 so 'ham evaṃ prapaśyāmi vāsuke bhaginīṃ tava / jaratkārur iti khyātāṃ tāṃ tasmai pratipādaya // 1.34.17 bhaikṣavad bhikṣamāṇāya nāgānāṃ bhayaśāntaye / ṛṣaye suvratāya tvam eṣa mokṣaḥ śruto mayā // 1.34.18 elāpatrasya tu vacaḥ śrutvā nāgā dvijottama / sarve prahṛṣṭamanasaḥ sādhu sādhv ity apūjayan // 1.35.1 tataḥ prabhṛti tāṃ kanyāṃ vāsukiḥ paryarakṣata / jaratkāruṃ svasāraṃ vai paraṃ harṣam avāpa ca // 1.35.2 tato nātimahān kālaḥ samatīta ivābhavat / atha devāsurāḥ sarve mamanthur varuṇālayam // 1.35.3 tatra netram abhūn nāgo vāsukir balināṃ varaḥ / samāpyaiva ca tat karma pitāmaham upāgaman // 1.35.4 devā vāsukinā sārdhaṃ pitāmaham athābruvan / bhagavañ śāpabhīto 'yaṃ vāsukis tapyate bhṛśam // 1.35.5 tasyedaṃ mānasaṃ śalyaṃ samuddhartuṃ tvam arhasi / jananyāḥ śāpajaṃ deva jñātīnāṃ hitakāṅkṣiṇaḥ // 1.35.6 hito hy ayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ / kuru prasādaṃ deveśa śamayāsya manojvaram // 1.35.7 mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ / elāpatreṇa nāgena yad asyābhihitaṃ purā // 1.35.8 tat karotv eṣa nāgendraḥ prāptakālaṃ vacas tathā / vinaśiṣyanti ye pāpā na tu ye dharmacāriṇaḥ // 1.35.9 utpannaḥ sa jaratkārus tapasy ugre rato dvijaḥ / tasyaiṣa bhaginīṃ kāle jaratkāruṃ prayacchatu // 1.35.10 yad elāpatreṇa vacas tadoktaṃ bhujagena ha / pannagānāṃ hitaṃ devās tat tathā na tad anyathā // 1.35.11 etac chrutvā sa nāgendraḥ pitāmahavacas tadā / sarpān bahūñ jaratkārau nityayuktān samādadhat // 1.35.12 jaratkārur yadā bhāryām icched varayituṃ prabhuḥ / śīghram etya mamākhyeyaṃ tan naḥ śreyo bhaviṣyati // 1.35.13 jaratkārur iti proktaṃ yat tvayā sūtanandana / icchāmy etad ahaṃ tasya ṛṣeḥ śrotuṃ mahātmanaḥ // 1.36.1 kiṃ kāraṇaṃ jaratkāror nāmaitat prathitaṃ bhuvi / jaratkāruniruktaṃ tvaṃ yathāvad vaktum arhasi // 1.36.2 jareti kṣayam āhur vai dāruṇaṃ kārusaṃjñitam / śarīraṃ kāru tasyāsīt tat sa dhīmāñ śanaiḥ śanaiḥ // 1.36.3 kṣapayām āsa tīvreṇa tapasety ata ucyate / jaratkārur iti brahman vāsuker bhaginī tathā // 1.36.4 evam uktas tu dharmātmā śaunakaḥ prāhasat tadā / ugraśravasam āmantrya upapannam iti bruvan // 1.36.5 atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ / tapasy abhirato dhīmān na dārān abhyakāṅkṣata // 1.36.6 sa ūrdhvaretās tapasi prasaktaḥ; svādhyāyavān vītabhayaklamaḥ san / cacāra sarvāṃ pṛthivīṃ mahātmā; na cāpi dārān manasāpy akāṅkṣat // 1.36.7 tato 'parasmin saṃprāpte kāle kasmiṃś cid eva tu / parikṣid iti vikhyāto rājā kauravavaṃśabhṛt // 1.36.8 yathā pāṇḍur mahābāhur dhanurdharavaro bhuvi / babhūva mṛgayāśīlaḥ purāsya prapitāmahaḥ // 1.36.9 mṛgān vidhyan varāhāṃś ca tarakṣūn mahiṣāṃs tathā / anyāṃś ca vividhān vanyāṃś cacāra pṛthivīpatiḥ // 1.36.10 sa kadā cin mṛgaṃ viddhvā bāṇena nataparvaṇā / pṛṣṭhato dhanur ādāya sasāra gahane vane // 1.36.11 yathā hi bhagavān rudro viddhvā yajñamṛgaṃ divi / anvagacchad dhanuṣpāṇiḥ paryanveṣaṃs tatas tataḥ // 1.36.12 na hi tena mṛgo viddho jīvan gacchati vai vanam / pūrvarūpaṃ tu tan nūnam āsīt svargagatiṃ prati // 1.36.13 parikṣitas tasya rājño viddho yan naṣṭavān mṛgaḥ // 1.36.13.2 dūraṃ cāpahṛtas tena mṛgeṇa sa mahīpatiḥ / pariśrāntaḥ pipāsārta āsasāda muniṃ vane // 1.36.14 gavāṃ pracāreṣv āsīnaṃ vatsānāṃ mukhaniḥsṛtam / bhūyiṣṭham upayuñjānaṃ phenam āpibatāṃ payaḥ // 1.36.15 tam abhidrutya vegena sa rājā saṃśitavratam / apṛcchad dhanur udyamya taṃ muniṃ kṣucchramānvitaḥ // 1.36.16 bho bho brahmann ahaṃ rājā parikṣid abhimanyujaḥ / mayā viddho mṛgo naṣṭaḥ kaccit tvaṃ dṛṣṭavān asi // 1.36.17 sa munis tasya novāca kiṃ cin maunavrate sthitaḥ / tasya skandhe mṛtaṃ sarpaṃ kruddho rājā samāsajat // 1.36.18 dhanuṣkoṭyā samutkṣipya sa cainaṃ samudaikṣata / na ca kiṃ cid uvācainaṃ śubhaṃ vā yadi vāśubham // 1.36.19 sa rājā krodham utsṛjya vyathitas taṃ tathāgatam / dṛṣṭvā jagāma nagaram ṛṣis tv āste tathaiva saḥ // 1.36.20 taruṇas tasya putro 'bhūt tigmatejā mahātapāḥ / śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ // 1.36.21 sa devaṃ param īśānaṃ sarvabhūtahite ratam / brahmāṇam upatasthe vai kāle kāle susaṃyataḥ // 1.36.22 sa tena samanujñāto brahmaṇā gṛham eyivān // 1.36.22.2 sakhyoktaḥ krīḍamānena sa tatra hasatā kila / saṃrambhī kopano 'tīva viṣakalpa ṛṣeḥ sutaḥ // 1.36.23 ṛṣiputreṇa narmārthaṃ kṛśena dvijasattama // 1.36.23.2 tejasvinas tava pitā tathaiva ca tapasvinaḥ / śavaṃ skandhena vahati mā śṛṅgin garvito bhava // 1.36.24 vyāharatsv ṛṣiputreṣu mā sma kiṃ cid vaco vadīḥ / asmadvidheṣu siddheṣu brahmavitsu tapasviṣu // 1.36.25 kva te puruṣamānitvaṃ kva te vācas tathāvidhāḥ / darpajāḥ pitaraṃ yas tvaṃ draṣṭā śavadharaṃ tathā // 1.36.26 evam uktaḥ sa tejasvī śṛṅgī kopasamanvitaḥ / mṛtadhāraṃ guruṃ śrutvā paryatapyata manyunā // 1.37.1 sa taṃ kṛśam abhipreṣkya sūnṛtāṃ vācam utsṛjan / apṛcchata kathaṃ tātaḥ sa me 'dya mṛtadhārakaḥ // 1.37.2 rājñā parikṣitā tāta mṛgayāṃ paridhāvatā / avasaktaḥ pitus te 'dya mṛtaḥ skandhe bhujaṃgamaḥ // 1.37.3 kiṃ me pitrā kṛtaṃ tasya rājño 'niṣṭaṃ durātmanaḥ / brūhi tvaṃ kṛśa tattvena paśya me tapaso balam // 1.37.4 sa rājā mṛgayāṃ yātaḥ parikṣid abhimanyujaḥ / sasāra mṛgam ekākī viddhvā bāṇena patriṇā // 1.37.5 na cāpaśyan mṛgaṃ rājā caraṃs tasmin mahāvane / pitaraṃ te sa dṛṣṭvaiva papracchānabhibhāṣiṇam // 1.37.6 taṃ sthāṇubhūtaṃ tiṣṭhantaṃ kṣutpipāsāśramāturaḥ / punaḥ punar mṛgaṃ naṣṭaṃ papraccha pitaraṃ tava // 1.37.7 sa ca maunavratopeto naiva taṃ pratyabhāṣata / tasya rājā dhanuṣkoṭyā sarpaṃ skandhe samāsṛjat // 1.37.8 śṛṅgiṃs tava pitādyāsau tathaivāste yatavrataḥ / so 'pi rājā svanagaraṃ pratiyāto gajāhvayam // 1.37.9 śrutvaivam ṛṣiputras tu divaṃ stabdhveva viṣṭhitaḥ / kopasaṃraktanayanaḥ prajvalann iva manyunā // 1.37.10 āviṣṭaḥ sa tu kopena śaśāpa nṛpatiṃ tadā / vāry upaspṛśya tejasvī krodhavegabalātkṛtaḥ // 1.37.11 yo 'sau vṛddhasya tātasya tathā kṛcchragatasya ca / skandhe mṛtam avāsrākṣīt pannagaṃ rājakilbiṣī // 1.37.12 taṃ pāpam atisaṃkruddhas takṣakaḥ pannagottamaḥ / āśīviṣas tigmatejā madvākyabalacoditaḥ // 1.37.13 saptarātrādito netā yamasya sadanaṃ prati / dvijānām avamantāraṃ kurūṇām ayaśaskaram // 1.37.14 iti śaptvā nṛpaṃ kruddhaḥ śṛṅgī pitaram abhyayāt / āsīnaṃ gocare tasmin vahantaṃ śavapannagam // 1.37.15 sa tam ālakṣya pitaraṃ śṛṅgī skandhagatena vai / śavena bhujagenāsīd bhūyaḥ krodhasamanvitaḥ // 1.37.16 duḥkhāc cāśrūṇi mumuce pitaraṃ cedam abravīt / śrutvemāṃ dharṣaṇāṃ tāta tava tena durātmanā // 1.37.17 rājñā parikṣitā kopād aśapaṃ tam ahaṃ nṛpam / yathārhati sa evograṃ śāpaṃ kurukulādhamaḥ // 1.37.18 saptame 'hani taṃ pāpaṃ takṣakaḥ pannagottamaḥ / vaivasvatasya bhavanaṃ netā paramadāruṇam // 1.37.19 tam abravīt pitā brahmaṃs tathā kopasamanvitam / na me priyaṃ kṛtaṃ tāta naiṣa dharmas tapasvinām // 1.37.20 vayaṃ tasya narendrasya viṣaye nivasāmahe / nyāyato rakṣitās tena tasya pāpaṃ na rocaye // 1.37.21 sarvathā vartamānasya rājño hy asmadvidhaiḥ sadā / kṣantavyaṃ putra dharmo hi hato hanti na saṃśayaḥ // 1.37.22 yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet / na śaknuyāma carituṃ dharmaṃ putra yathāsukham // 1.37.23 rakṣyamāṇā vayaṃ tāta rājabhiḥ śāstradṛṣṭibhiḥ / carāmo vipulaṃ dharmaṃ teṣāṃ cāṃśo 'sti dharmataḥ // 1.37.24 parikṣit tu viśeṣeṇa yathāsya prapitāmahaḥ / rakṣaty asmān yathā rājñā rakṣitavyāḥ prajās tathā // 1.37.25 teneha kṣudhitenādya śrāntena ca tapasvinā / ajānatā vratam idaṃ kṛtam etad asaṃśayam // 1.37.26 tasmād idaṃ tvayā bālyāt sahasā duṣkṛtaṃ kṛtam / na hy arhati nṛpaḥ śāpam asmattaḥ putra sarvathā // 1.37.27 yady etat sāhasaṃ tāta yadi vā duṣkṛtaṃ kṛtam / priyaṃ vāpy apriyaṃ vā te vāg uktā na mṛṣā mayā // 1.38.1 naivānyathedaṃ bhavitā pitar eṣa bravīmi te / nāhaṃ mṛṣā prabravīmi svaireṣv api kutaḥ śapan // 1.38.2 jānāmy ugraprabhāvaṃ tvāṃ putra satyagiraṃ tathā / nānṛtaṃ hy uktapūrvaṃ te naitan mithyā bhaviṣyati // 1.38.3 pitrā putro vayaḥstho 'pi satataṃ vācya eva tu / yathā syād guṇasaṃyuktaḥ prāpnuyāc ca mahad yaśaḥ // 1.38.4 kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho / vardhate ca prabhavatāṃ kopo 'tīva mahātmanām // 1.38.5 so 'haṃ paśyāmi vaktavyaṃ tvayi dharmabhṛtāṃ vara / putratvaṃ bālatāṃ caiva tavāvekṣya ca sāhasam // 1.38.6 sa tvaṃ śamayuto bhūtvā vanyam āhāram āharan / cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi // 1.38.7 krodho hi dharmaṃ harati yatīnāṃ duḥkhasaṃcitam / tato dharmavihīnānāṃ gatir iṣṭā na vidyate // 1.38.8 śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ / kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām // 1.38.9 tasmāc carethāḥ satataṃ kṣamāśīlo jitendriyaḥ / kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān // 1.38.10 mayā tu śamam āsthāya yac chakyaṃ kartum adya vai / tat kariṣye 'dya tātāhaṃ preṣayiṣye nṛpāya vai // 1.38.11 mama putreṇa śapto 'si bālenākṛtabuddhinā / mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā // 1.38.12 evamādiśya śiṣyaṃ sa preṣayām āsa suvrataḥ / parikṣite nṛpataye dayāpanno mahātapāḥ // 1.38.13 saṃdiśya kuśalapraśnaṃ kāryavṛttāntam eva ca / śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ samāhitam // 1.38.14 so 'bhigamya tataḥ śīghraṃ narendraṃ kuruvardhanam / viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthair niveditaḥ // 1.38.15 pūjitaś ca narendreṇa dvijo gauramukhas tataḥ / ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ // 1.38.16 śamīkavacanaṃ ghoraṃ yathoktaṃ mantrisaṃnidhau // 1.38.16.2 śamīko nāma rājendra viṣaye vartate tava / ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ // 1.38.17 tasya tvayā naravyāghra sarpaḥ prāṇair viyojitaḥ / avasakto dhanuṣkoṭyā skandhe bharatasattama // 1.38.18 kṣāntavāṃs tava tat karma putras tasya na cakṣame // 1.38.18.2 tena śapto 'si rājendra pitur ajñātam adya vai / takṣakaḥ saptarātreṇa mṛtyus te vai bhaviṣyati // 1.38.19 tatra rakṣāṃ kuruṣveti punaḥ punar athābravīt / tad anyathā na śakyaṃ ca kartuṃ kena cid apy uta // 1.38.20 na hi śaknoti saṃyantuṃ putraṃ kopasamanvitam / tato 'haṃ preṣitas tena tava rājan hitārthinā // 1.38.21 iti śrutvā vaco ghoraṃ sa rājā kurunandanaḥ / paryatapyata tat pāpaṃ kṛtvā rājā mahātapāḥ // 1.38.22 taṃ ca maunavratadharaṃ śrutvā munivaraṃ tadā / bhūya evābhavad rājā śokasaṃtaptamānasaḥ // 1.38.23 anukrośātmatāṃ tasya śamīkasyāvadhārya tu / paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ // 1.38.24 na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata / aśocad amaraprakhyo yathā kṛtveha karma tat // 1.38.25 tatas taṃ preṣayām āsa rājā gauramukhaṃ tadā / bhūyaḥ prasādaṃ bhagavān karotv iti mameti vai // 1.38.26 tasmiṃś ca gatamātre vai rājā gauramukhe tadā / mantribhir mantrayām āsa saha saṃvignamānasaḥ // 1.38.27 niścitya mantribhiś caiva sahito mantratattvavit / prāsādaṃ kārayām āsa ekastambhaṃ surakṣitam // 1.38.28 rakṣāṃ ca vidadhe tatra bhiṣajaś cauṣadhāni ca / brāhmaṇān siddhamantrāṃś ca sarvato vai nyaveśayat // 1.38.29 rājakāryāṇi tatrasthaḥ sarvāṇy evākaroc ca saḥ / mantribhiḥ saha dharmajñaḥ samantāt parirakṣitaḥ // 1.38.30 prāpte tu divase tasmin saptame dvijasattama / kāśyapo 'bhyāgamad vidvāṃs taṃ rājānaṃ cikitsitum // 1.38.31 śrutaṃ hi tena tad abhūd adya taṃ rājasattamam / takṣakaḥ pannagaśreṣṭho neṣyate yamasādanam // 1.38.32 taṃ daṣṭaṃ pannagendreṇa kariṣye 'ham apajvaram / tatra me 'rthaś ca dharmaś ca bhaviteti vicintayan // 1.38.33 taṃ dadarśa sa nāgendras takṣakaḥ kāśyapaṃ pathi / gacchantam ekamanasaṃ dvijo bhūtvā vayotigaḥ // 1.38.34 tam abravīt pannagendraḥ kāśyapaṃ munipuṃgavam / kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati // 1.38.35 nṛpaṃ kurukulotpannaṃ parikṣitam ariṃdamam / takṣakaḥ pannagaśreṣṭhas tejasādya pradhakṣyati // 1.38.36 taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā / pāṇḍavānāṃ kulakaraṃ rājānam amitaujasam // 1.38.37 gacchāmi saumya tvaritaṃ sadyaḥ kartum apajvaram // 1.38.37.2 ahaṃ sa takṣako brahmaṃs taṃ dhakṣyāmi mahīpatim / nivartasva na śaktas tvaṃ mayā daṣṭaṃ cikitsitum // 1.38.38 ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭam apajvaram / kariṣya iti me buddhir vidyābalam upāśritaḥ // 1.38.39 daṣṭaṃ yadi mayeha tvaṃ śaktaḥ kiṃ cic cikitsitum / tato vṛkṣaṃ mayā daṣṭam imaṃ jīvaya kāśyapa // 1.39.1 paraṃ mantrabalaṃ yat te tad darśaya yatasva ca / nyagrodham enaṃ dhakṣyāmi paśyatas te dvijottama // 1.39.2 daśa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase / aham enaṃ tvayā daṣṭaṃ jīvayiṣye bhujaṃgama // 1.39.3 evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā / adaśad vṛkṣam abhyetya nyagrodhaṃ pannagottamaḥ // 1.39.4 sa vṛkṣas tena daṣṭaḥ san sadya eva mahādyute / āśīviṣaviṣopetaḥ prajajvāla samantataḥ // 1.39.5 taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punar abravīt / kuru yatnaṃ dvijaśreṣṭha jīvayainaṃ vanaspatim // 1.39.6 bhasmībhūtaṃ tato vṛkṣaṃ pannagendrasya tejasā / bhasma sarvaṃ samāhṛtya kāśyapo vākyam abravīt // 1.39.7 vidyābalaṃ pannagendra paśya me 'smin vanaspatau / ahaṃ saṃjīvayāmy enaṃ paśyatas te bhujaṃgama // 1.39.8 tataḥ sa bhagavān vidvān kāśyapo dvijasattamaḥ / bhasmarāśīkṛtaṃ vṛkṣaṃ vidyayā samajīvayat // 1.39.9 aṅkuraṃ taṃ sa kṛtavāṃs tataḥ parṇadvayānvitam / palāśinaṃ śākhinaṃ ca tathā viṭapinaṃ punaḥ // 1.39.10 taṃ dṛṣṭvā jīvitaṃ vṛkṣaṃ kāśyapena mahātmanā / uvāca takṣako brahmann etad atyadbhutaṃ tvayi // 1.39.11 viprendra yad viṣaṃ hanyā mama vā madvidhasya vā / kaṃ tvam artham abhiprepsur yāsi tatra tapodhana // 1.39.12 yat te 'bhilaṣitaṃ prāptuṃ phalaṃ tasmān nṛpottamāt / aham eva pradāsyāmi tat te yady api durlabham // 1.39.13 vipraśāpābhibhūte ca kṣīṇāyuṣi narādhipe / ghaṭamānasya te vipra siddhiḥ saṃśayitā bhavet // 1.39.14 tato yaśaḥ pradīptaṃ te triṣu lokeṣu viśrutam / viraśmir iva gharmāṃśur antardhānam ito vrajet // 1.39.15 dhanārthī yāmy ahaṃ tatra tan me ditsa bhujaṃgama / tato 'haṃ vinivartiṣye gṛhāyoragasattama // 1.39.16 yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam / ahaṃ te 'dya pradāsyāmi nivartasva dvijottama // 1.39.17 takṣakasya vacaḥ śrutvā kāśyapo dvijasattamaḥ / pradadhyau sumahātejā rājānaṃ prati buddhimān // 1.39.18 divyajñānaḥ sa tejasvī jñātvā taṃ nṛpatiṃ tadā / kṣīṇāyuṣaṃ pāṇḍaveyam apāvartata kāśyapaḥ // 1.39.19 labdhvā vittaṃ munivaras takṣakād yāvad īpsitam // 1.39.19.2 nivṛtte kāśyape tasmin samayena mahātmani / jagāma takṣakas tūrṇaṃ nagaraṃ nāgasāhvayam // 1.39.20 atha śuśrāva gacchan sa takṣako jagatīpatim / mantrāgadair viṣaharai rakṣyamāṇaṃ prayatnataḥ // 1.39.21 sa cintayām āsa tadā māyāyogena pārthivaḥ / mayā vañcayitavyo 'sau ka upāyo bhaved iti // 1.39.22 tatas tāpasarūpeṇa prāhiṇot sa bhujaṃgamān / phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ // 1.39.23 gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā / phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam // 1.39.24 te takṣakasamādiṣṭās tathā cakrur bhujaṃgamāḥ / upaninyus tathā rājñe darbhān āpaḥ phalāni ca // 1.39.25 tac ca sarvaṃ sa rājendraḥ pratijagrāha vīryavān / kṛtvā ca teṣāṃ kāryāṇi gamyatām ity uvāca tān // 1.39.26 gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu / amātyān suhṛdaś caiva provāca sa narādhipaḥ // 1.39.27 bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ / tāpasair upanītāni phalāni sahitā mayā // 1.39.28 tato rājā sasacivaḥ phalāny ādātum aicchata / yad gṛhītaṃ phalaṃ rājñā tatra kṛmir abhūd aṇuḥ // 1.39.29 hrasvakaḥ kṛṣṇanayanas tāmro varṇena śaunaka // 1.39.29.2 sa taṃ gṛhya nṛpaśreṣṭhaḥ sacivān idam abravīt / astam abhyeti savitā viṣād adya na me bhayam // 1.39.30 satyavāg astu sa muniḥ kṛmiko māṃ daśatv ayam / takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet // 1.39.31 te cainam anvavartanta mantriṇaḥ kālacoditāḥ / evam uktvā sa rājendro grīvāyāṃ saṃniveśya ha // 1.39.32 kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ // 1.39.32.2 hasann eva ca bhogena takṣakeṇābhiveṣṭitaḥ / tasmāt phalād viniṣkramya yat tad rājñe niveditam // 1.39.33 taṃ tathā mantriṇo dṛṣṭvā bhogena pariveṣṭitam / vivarṇavadanāḥ sarve rurudur bhṛśaduḥkhitāḥ // 1.40.1 taṃ tu nādaṃ tataḥ śrutvā mantriṇas te pradudruvuḥ / apaśyaṃś caiva te yāntam ākāśe nāgam adbhutam // 1.40.2 sīmantam iva kurvāṇaṃ nabhasaḥ padmavarcasam / takṣakaṃ pannagaśreṣṭhaṃ bhṛśaṃ śokaparāyaṇāḥ // 1.40.3 tatas tu te tad gṛham agninā vṛtaṃ; pradīpyamānaṃ viṣajena bhoginaḥ / bhayāt parityajya diśaḥ prapedire; papāta tac cāśanitāḍitaṃ yathā // 1.40.4 tato nṛpe takṣakatejasā hate; prayujya sarvāḥ paralokasatkriyāḥ / śucir dvijo rājapurohitas tadā; tathaiva te tasya nṛpasya mantriṇaḥ // 1.40.5 nṛpaṃ śiśuṃ tasya sutaṃ pracakrire; sametya sarve puravāsino janāḥ / nṛpaṃ yam āhus tam amitraghātinaṃ; kurupravīraṃ janamejayaṃ janāḥ // 1.40.6 sa bāla evāryamatir nṛpottamaḥ; sahaiva tair mantripurohitais tadā / śaśāsa rājyaṃ kurupuṃgavāgrajo; yathāsya vīraḥ prapitāmahas tathā // 1.40.7 tatas tu rājānam amitratāpanaṃ; samīkṣya te tasya nṛpasya mantriṇaḥ / suvarṇavarmāṇam upetya kāśipaṃ; vapuṣṭamārthaṃ varayāṃ pracakramuḥ // 1.40.8 tataḥ sa rājā pradadau vapuṣṭamāṃ; kurupravīrāya parīkṣya dharmataḥ / sa cāpi tāṃ prāpya mudā yuto 'bhavan; na cānyanārīṣu mano dadhe kva cit // 1.40.9 saraḥsu phulleṣu vaneṣu caiva ha; prasannacetā vijahāra vīryavān / tathā sa rājanyavaro vijahrivān; yathorvaśīṃ prāpya purā purūravāḥ // 1.40.10 vapuṣṭamā cāpi varaṃ patiṃ tadā; pratītarūpaṃ samavāpya bhūmipam / bhāvena rāmā ramayāṃ babhūva vai; vihārakāleṣv avarodhasundarī // 1.40.11 etasminn eva kāle tu jaratkārur mahātapāḥ / cacāra pṛthivīṃ kṛtsnāṃ yatrasāyaṃgṛho muniḥ // 1.41.1 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ / tīrtheṣv āplavanaṃ kurvan puṇyeṣu vicacāra ha // 1.41.2 vāyubhakṣo nirāhāraḥ śuṣyann aharahar muniḥ / sa dadarśa pitṝn garte lambamānān adhomukhān // 1.41.3 ekatantvavaśiṣṭaṃ vai vīraṇastambam āśritān / taṃ ca tantuṃ śanair ākhum ādadānaṃ bilāśrayam // 1.41.4 nirāhārān kṛśān dīnān garte ''rtāṃs trāṇam icchataḥ / upasṛtya sa tān dīnān dīnarūpo 'bhyabhāṣata // 1.41.5 ke bhavanto 'valambante vīraṇastambam āśritāḥ / durbalaṃ khāditair mūlair ākhunā bilavāsinā // 1.41.6 vīraṇastambake mūlaṃ yad apy ekam iha sthitam / tad apy ayaṃ śanair ākhur ādatte daśanaiḥ śitaiḥ // 1.41.7 chetsyate 'lpāvaśiṣṭatvād etad apy acirād iva / tataḥ stha patitāro 'tra garte asminn adhomukhāḥ // 1.41.8 tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān / kṛcchrām āpadam āpannān priyaṃ kiṃ karavāṇi vaḥ // 1.41.9 tapaso 'sya caturthena tṛtīyenāpi vā punaḥ / ardhena vāpi nistartum āpadaṃ brūta māciram // 1.41.10 athavāpi samagreṇa tarantu tapasā mama / bhavantaḥ sarva evāsmāt kāmam evaṃ vidhīyatām // 1.41.11 ṛddho bhavān brahmacārī yo nas trātum ihecchati / na tu viprāgrya tapasā śakyam etad vyapohitum // 1.41.12 asti nas tāta tapasaḥ phalaṃ pravadatāṃ vara / saṃtānaprakṣayād brahman patāmo niraye 'śucau // 1.41.13 lambatām iha nas tāta na jñānaṃ pratibhāti vai / yena tvāṃ nābhijānīmo loke vikhyātapauruṣam // 1.41.14 ṛddho bhavān mahābhāgo yo naḥ śocyān suduḥkhitān / śocasy upetya kāruṇyāc chṛṇu ye vai vayaṃ dvija // 1.41.15 yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ / lokāt puṇyād iha bhraṣṭāḥ saṃtānaprakṣayād vibho // 1.41.16 pranaṣṭaṃ nas tapaḥ puṇyaṃ na hi nas tantur asti vai / asti tv eko 'dya nas tantuḥ so 'pi nāsti yathā tathā // 1.41.17 mandabhāgyo 'lpabhāgyānāṃ bandhuḥ sa kila naḥ kule / jaratkārur iti khyāto vedavedāṅgapāragaḥ // 1.41.18 niyatātmā mahātmā ca suvrataḥ sumahātapāḥ // 1.41.18.2 tena sma tapaso lobhāt kṛcchram āpāditā vayam / na tasya bhāryā putro vā bāndhavo vāsti kaś cana // 1.41.19 tasmāl lambāmahe garte naṣṭasaṃjñā hy anāthavat / sa vaktavyas tvayā dṛṣṭvā asmākaṃ nāthavattayā // 1.41.20 pitaras te 'valambante garte dīnā adhomukhāḥ / sādhu dārān kuruṣveti prajāyasveti cābhibho // 1.41.21 kulatantur hi naḥ śiṣṭas tvam evaikas tapodhana // 1.41.21.2 yaṃ tu paśyasi no brahman vīraṇastambam āśritān / eṣo 'smākaṃ kulastamba āsīt svakulavardhanaḥ // 1.41.22 yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ / ete nas tantavas tāta kālena paribhakṣitāḥ // 1.41.23 yat tv etat paśyasi brahman mūlam asyārdhabhakṣitam / tatra lambāmahe sarve so 'py ekas tapa āsthitaḥ // 1.41.24 yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ / sa taṃ taporataṃ mandaṃ śanaiḥ kṣapayate tudan // 1.41.25 jaratkāruṃ tapolubdhaṃ mandātmānam acetasam // 1.41.25.2 na hi nas tat tapas tasya tārayiṣyati sattama / chinnamūlān paribhraṣṭān kālopahatacetasaḥ // 1.41.26 narakapratiṣṭhān paśyāsmān yathā duṣkṛtinas tathā // 1.41.26.2 asmāsu patiteṣv atra saha pūrvaiḥ pitāmahaiḥ / chinnaḥ kālena so 'py atra gantā vai narakaṃ tataḥ // 1.41.27 tapo vāpy athavā yajño yac cānyat pāvanaṃ mahat / tat sarvaṃ na samaṃ tāta saṃtatyeti satāṃ matam // 1.41.28 sa tāta dṛṣṭvā brūyās tvaṃ jaratkāruṃ tapasvinam / yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣataḥ // 1.41.29 yathā dārān prakuryāt sa putrāṃś cotpādayed yathā / tathā brahmaṃs tvayā vācyaḥ so 'smākaṃ nāthavattayā // 1.41.30 etac chrutvā jaratkārur duḥkhaśokaparāyaṇaḥ / uvāca svān pitṝn duḥkhād bāṣpasaṃdigdhayā girā // 1.42.1 aham eva jaratkāruḥ kilbiṣī bhavatāṃ sutaḥ / tad daṇḍaṃ dhārayata me duṣkṛter akṛtātmanaḥ // 1.42.2 putra diṣṭyāsi saṃprāpta imaṃ deśaṃ yadṛcchayā / kimarthaṃ ca tvayā brahman na kṛto dārasaṃgrahaḥ // 1.42.3 mamāyaṃ pitaro nityaṃ hṛdy arthaḥ parivartate / ūrdhvaretāḥ śarīraṃ vai prāpayeyam amutra vai // 1.42.4 evaṃ dṛṣṭvā tu bhavataḥ śakuntān iva lambataḥ / mayā nivartitā buddhir brahmacaryāt pitāmahāḥ // 1.42.5 kariṣye vaḥ priyaṃ kāmaṃ nivekṣye nātra saṃśayaḥ / sanāmnīṃ yady ahaṃ kanyām upalapsye kadā cana // 1.42.6 bhaviṣyati ca yā kā cid bhaikṣavat svayam udyatā / pratigrahītā tām asmi na bhareyaṃ ca yām aham // 1.42.7 evaṃvidham ahaṃ kuryāṃ niveśaṃ prāpnuyāṃ yadi / anyathā na kariṣye tu satyam etat pitāmahāḥ // 1.42.8 evam uktvā tu sa pitṝṃś cacāra pṛthivīṃ muniḥ / na ca sma labhate bhāryāṃ vṛddho 'yam iti śaunaka // 1.42.9 yadā nirvedam āpannaḥ pitṛbhiś coditas tathā / tadāraṇyaṃ sa gatvoccaiś cukrośa bhṛśaduḥkhitaḥ // 1.42.10 yāni bhūtāni santīha sthāvarāṇi carāṇi ca / antarhitāni vā yāni tāni śṛṇvantu me vacaḥ // 1.42.11 ugre tapasi vartantaṃ pitaraś codayanti mām / niviśasveti duḥkhārtās teṣāṃ priyacikīrṣayā // 1.42.12 niveśārthy akhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ / daridro duḥkhaśīlaś ca pitṛbhiḥ saṃniyojitaḥ // 1.42.13 yasya kanyāsti bhūtasya ye mayeha prakīrtitāḥ / te me kanyāṃ prayacchantu carataḥ sarvatodiśam // 1.42.14 mama kanyā sanāmnī yā bhaikṣavac codyatā bhavet / bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata // 1.42.15 tatas te pannagā ye vai jaratkārau samāhitāḥ / tām ādāya pravṛttiṃ te vāsukeḥ pratyavedayan // 1.42.16 teṣāṃ śrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṃkṛtām / pragṛhyāraṇyam agamat samīpaṃ tasya pannagaḥ // 1.42.17 tatra tāṃ bhaikṣavat kanyāṃ prādāt tasmai mahātmane / nāgendro vāsukir brahman na sa tāṃ pratyagṛhṇata // 1.42.18 asanāmeti vai matvā bharaṇe cāvicārite / mokṣabhāve sthitaś cāpi dvandvībhūtaḥ parigrahe // 1.42.19 tato nāma sa kanyāyāḥ papraccha bhṛgunandana / vāsuke bharaṇaṃ cāsyā na kuryām ity uvāca ha // 1.42.20 vāsukis tv abravīd vākyaṃ jaratkārum ṛṣiṃ tadā / sanāmā tava kanyeyaṃ svasā me tapasānvitā // 1.43.1 bhariṣyāmi ca te bhāryāṃ pratīcchemāṃ dvijottama / rakṣaṇaṃ ca kariṣye 'syāḥ sarvaśaktyā tapodhana // 1.43.2 pratiśrute tu nāgena bhariṣye bhaginīm iti / jaratkārus tadā veśma bhujagasya jagāma ha // 1.43.3 tatra mantravidāṃ śreṣṭhas tapovṛddho mahāvrataḥ / jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam // 1.43.4 tato vāsagṛhaṃ śubhraṃ pannagendrasya saṃmatam / jagāma bhāryām ādāya stūyamāno maharṣibhiḥ // 1.43.5 śayanaṃ tatra vai kḷptaṃ spardhyāstaraṇasaṃvṛtam / tatra bhāryāsahāyaḥ sa jaratkārur uvāsa ha // 1.43.6 sa tatra samayaṃ cakre bhāryayā saha sattamaḥ / vipriyaṃ me na kartavyaṃ na ca vācyaṃ kadā cana // 1.43.7 tyajeyam apriye hi tvāṃ kṛte vāsaṃ ca te gṛhe / etad gṛhāṇa vacanaṃ mayā yat samudīritam // 1.43.8 tataḥ paramasaṃvignā svasā nāgapates tu sā / atiduḥkhānvitā vācaṃ tam uvācaivam astv iti // 1.43.9 tathaiva sā ca bhartāraṃ duḥkhaśīlam upācarat / upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī // 1.43.10 ṛtukāle tataḥ snātā kadā cid vāsukeḥ svasā / bhartāraṃ taṃ yathānyāyam upatasthe mahāmunim // 1.43.11 tatra tasyāḥ samabhavad garbho jvalanasaṃnibhaḥ / atīva tapasā yukto vaiśvānarasamadyutiḥ // 1.43.12 śuklapakṣe yathā somo vyavardhata tathaiva saḥ // 1.43.12.2 tataḥ katipayāhasya jaratkārur mahātapāḥ / utsaṅge 'syāḥ śiraḥ kṛtvā suṣvāpa parikhinnavat // 1.43.13 tasmiṃś ca supte viprendre savitāstam iyād girim / ahnaḥ parikṣaye brahmaṃs tataḥ sācintayat tadā // 1.43.14 vāsuker bhaginī bhītā dharmalopān manasvinī // 1.43.14.2 kiṃ nu me sukṛtaṃ bhūyād bhartur utthāpanaṃ na vā / duḥkhaśīlo hi dharmātmā kathaṃ nāsyāparādhnuyām // 1.43.15 kopo vā dharmaśīlasya dharmalopo 'tha vā punaḥ / dharmalopo garīyān vai syād atrety akaron manaḥ // 1.43.16 utthāpayiṣye yady enaṃ dhruvaṃ kopaṃ kariṣyati / dharmalopo bhaved asya saṃdhyātikramaṇe dhruvam // 1.43.17 iti niścitya manasā jaratkārur bhujaṃgamā / tam ṛṣiṃ dīptatapasaṃ śayānam analopamam // 1.43.18 uvācedaṃ vacaḥ ślakṣṇaṃ tato madhurabhāṣiṇī // 1.43.18.2 uttiṣṭha tvaṃ mahābhāga sūryo 'stam upagacchati / saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ // 1.43.19 prāduṣkṛtāgnihotro 'yaṃ muhūrto ramyadāruṇaḥ / saṃdhyā pravartate ceyaṃ paścimāyāṃ diśi prabho // 1.43.20 evam uktaḥ sa bhagavāñ jaratkārur mahātapāḥ / bhāryāṃ prasphuramāṇoṣṭha idaṃ vacanam abravīt // 1.43.21 avamānaḥ prayukto 'yaṃ tvayā mama bhujaṃgame / samīpe te na vatsyāmi gamiṣyāmi yathāgatam // 1.43.22 na hi tejo 'sti vāmoru mayi supte vibhāvasoḥ / astaṃ gantuṃ yathākālam iti me hṛdi vartate // 1.43.23 na cāpy avamatasyeha vastuṃ roceta kasya cit / kiṃ punar dharmaśīlasya mama vā madvidhasya vā // 1.43.24 evam uktā jaratkārur bhartrā hṛdayakampanam / abravīd bhaginī tatra vāsukeḥ saṃniveśane // 1.43.25 nāvamānāt kṛtavatī tavāhaṃ pratibodhanam / dharmalopo na te vipra syād ity etat kṛtaṃ mayā // 1.43.26 uvāca bhāryām ity ukto jaratkārur mahātapāḥ / ṛṣiḥ kopasamāviṣṭas tyaktukāmo bhujaṃgamām // 1.43.27 na me vāg anṛtaṃ prāha gamiṣye 'haṃ bhujaṃgame / samayo hy eṣa me pūrvaṃ tvayā saha mithaḥ kṛtaḥ // 1.43.28 sukham asmy uṣito bhadre brūyās tvaṃ bhrātaraṃ śubhe / ito mayi gate bhīru gataḥ sa bhagavān iti // 1.43.29 tvaṃ cāpi mayi niṣkrānte na śokaṃ kartum arhasi // 1.43.29.2 ity uktā sānavadyāṅgī pratyuvāca patiṃ tadā / jaratkāruṃ jaratkāruś cintāśokaparāyaṇā // 1.43.30 bāṣpagadgadayā vācā mukhena pariśuṣyatā / kṛtāñjalir varārohā paryaśrunayanā tataḥ // 1.43.31 dhairyam ālambya vāmorūr hṛdayena pravepatā // 1.43.31.2 na mām arhasi dharmajña parityaktum anāgasam / dharme sthitāṃ sthito dharme sadā priyahite ratām // 1.43.32 pradāne kāraṇaṃ yac ca mama tubhyaṃ dvijottama / tad alabdhavatīṃ mandāṃ kiṃ māṃ vakṣyati vāsukhiḥ // 1.43.33 mātṛśāpābhibhūtānāṃ jñātīnāṃ mama sattama / apatyam īpṣitaṃ tvattas tac ca tāvan na dṛśyate // 1.43.34 tvatto hy apatyalābhena jñātīnāṃ me śivaṃ bhavet / saṃprayogo bhaven nāyaṃ mama moghas tvayā dvija // 1.43.35 jñātīnāṃ hitam icchantī bhagavaṃs tvāṃ prasādaye / imam avyaktarūpaṃ me garbham ādhāya sattama // 1.43.36 kathaṃ tyaktvā mahātmā san gantum icchasy anāgasam // 1.43.36.2 evam uktas tu sa munir bhāryāṃ vacanam abravīt / yady uktam anurūpaṃ ca jaratkārus tapodhanaḥ // 1.43.37 asty eṣa garbhaḥ subhage tava vaiśvānaropamaḥ / ṛṣiḥ paramadharmātmā vedavedāṅgapāragaḥ // 1.43.38 evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ / ugrāya tapase bhūyo jagāma kṛtaniścayaḥ // 1.43.39 gatamātraṃ tu bhartāraṃ jaratkārur avedayat / bhrātus tvaritam āgamya yathātathyaṃ tapodhana // 1.44.1 tataḥ sa bhujagaśreṣṭhaḥ śrutvā sumahad apriyam / uvāca bhaginīṃ dīnāṃ tadā dīnataraḥ svayam // 1.44.2 jānāsi bhadre yat kāryaṃ pradāne kāraṇaṃ ca yat / pannagānāṃ hitārthāya putras te syāt tato yadi // 1.44.3 sa sarpasatrāt kila no mokṣayiṣyati vīryavān / evaṃ pitāmahaḥ pūrvam uktavān māṃ suraiḥ saha // 1.44.4 apy asti garbhaḥ subhage tasmāt te munisattamāt / na cecchāmy aphalaṃ tasya dārakarma manīṣiṇaḥ // 1.44.5 kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛśam / kiṃ tu kāryagarīyastvāt tatas tvāham acūcudam // 1.44.6 durvāsatāṃ viditvā ca bhartus te 'titapasvinaḥ / nainam anvāgamiṣyāmi kadā cid dhi śapet sa mām // 1.44.7 ācakṣva bhadre bhartus tvaṃ sarvam eva viceṣṭitam / śalyam uddhara me ghoraṃ bhadre hṛdi cirasthitam // 1.44.8 jaratkārus tato vākyam ity uktā pratyabhāṣata / āśvāsayantī saṃtaptaṃ vāsukiṃ pannageśvaram // 1.44.9 pṛṣṭo mayāpatyahetoḥ sa mahātmā mahātapāḥ / astīty udaram uddiśya mamedaṃ gatavāṃś ca saḥ // 1.44.10 svaireṣv api na tenāhaṃ smarāmi vitathaṃ kva cit / uktapūrvaṃ kuto rājan sāṃparāye sa vakṣyati // 1.44.11 na saṃtāpas tvayā kāryaḥ kāryaṃ prati bhujaṃgame / utpatsyati hi te putro jvalanārkasamadyutiḥ // 1.44.12 ity uktvā hi sa māṃ bhrātar gato bhartā tapovanam / tasmād vyetu paraṃ duḥkhaṃ tavedaṃ manasi sthitam // 1.44.13 etac chrutvā sa nāgendro vāsukiḥ parayā mudā / evam astv iti tad vākyaṃ bhaginyāḥ pratyagṛhṇata // 1.44.14 sāntvamānārthadānaiś ca pūjayā cānurūpayā / sodaryāṃ pūjayām āsa svasāraṃ pannagottamaḥ // 1.44.15 tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ / yathā somo dvijaśreṣṭha śuklapakṣodito divi // 1.44.16 yathākālaṃ tu sā brahman prajajñe bhujagasvasā / kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham // 1.44.17 vavṛdhe sa ca tatraiva nāgarājaniveśane / vedāṃś cādhijage sāṅgān bhārgavāc cyavanātmajāt // 1.44.18 caritavrato bāla eva buddhisattvaguṇānvitaḥ / nāma cāsyābhavat khyātaṃ lokeṣv āstīka ity uta // 1.44.19 astīty uktvā gato yasmāt pitā garbhastham eva tam / vanaṃ tasmād idaṃ tasya nāmāstīketi viśrutam // 1.44.20 sa bāla eva tatrasthaś carann amitabuddhimān / gṛhe pannagarājasya prayatnāt paryarakṣyata // 1.44.21 bhagavān iva deveśaḥ śūlapāṇir hiraṇyadaḥ / vivardhamānaḥ sarvāṃs tān pannagān abhyaharṣayat // 1.44.22 yad apṛcchat tadā rājā mantriṇo janamejayaḥ / pituḥ svargagatiṃ tan me vistareṇa punar vada // 1.45.1 śṛṇu brahman yathā pṛṣṭā mantriṇo nṛpates tadā / ākhyātavantas te sarve nidhanaṃ tat parikṣitaḥ // 1.45.2 jānanti tu bhavantas tad yathāvṛttaḥ pitā mama / āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ // 1.45.3 śrutvā bhavatsakāśād dhi pitur vṛttam aśeṣataḥ / kalyāṇaṃ pratipatsyāmi viparītaṃ na jātu cit // 1.45.4 mantriṇo 'thābruvan vākyaṃ pṛṣṭās tena mahātmanā / sarvadharmavidaḥ prājñā rājānaṃ janamejayam // 1.45.5 dharmātmā ca mahātmā ca prajāpālaḥ pitā tava / āsīd iha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat // 1.45.6 cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata / dharmato dharmavid rājā dharmo vigrahavān iva // 1.45.7 rarakṣa pṛthivīṃ devīṃ śrīmān atulavikramaḥ / dveṣṭāras tasya naivāsan sa ca na dveṣṭi kaṃ cana // 1.45.8 samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat // 1.45.8.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva svakarmasu / sthitāḥ sumanaso rājaṃs tena rājñā svanuṣṭhitāḥ // 1.45.9 vidhavānāthakṛpaṇān vikalāṃś ca babhāra saḥ / sudarśaḥ sarvabhūtānām āsīt soma ivāparaḥ // 1.45.10 tuṣṭapuṣṭajanaḥ śrīmān satyavāg dṛḍhavikramaḥ / dhanurvede ca śiṣyo 'bhūn nṛpaḥ śāradvatasya saḥ // 1.45.11 govindasya priyaś cāsīt pitā te janamejaya / lokasya caiva sarvasya priya āsīn mahāyaśāḥ // 1.45.12 parikṣīṇeṣu kuruṣu uttarāyām ajāyata / parikṣid abhavat tena saubhadrasyātmajo balī // 1.45.13 rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ / jitendriyaś cātmavāṃś ca medhāvī vṛddhasevitaḥ // 1.45.14 ṣaḍvargavin mahābuddhir nītidharmavid uttamaḥ / prajā imās tava pitā ṣaṣṭiṃ varṣāṇy apālayat // 1.45.15 tato diṣṭāntam āpannaḥ sarpeṇānativartitam // 1.45.15.2 tatas tvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān / idaṃ varṣasahasrāya rājyaṃ kurukulāgatam // 1.45.16 bāla evābhijāto 'si sarvabhūtānupālakaḥ // 1.45.16.2 nāsmin kule jātu babhūva rājā; yo na prajānāṃ hitakṛt priyaś ca / viśeṣataḥ prekṣya pitāmahānāṃ; vṛttaṃ mahad vṛttaparāyaṇānām // 1.45.17 kathaṃ nidhanam āpannaḥ pitā mama tathāvidhaḥ / ācakṣadhvaṃ yathāvan me śrotum icchāmi tattvataḥ // 1.45.18 evaṃ saṃcoditā rājñā mantriṇas te narādhipam / ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ // 1.45.19 babhūva mṛgayāśīlas tava rājan pitā sadā / yathā pāṇḍur mahābhāgo dhanurdharavaro yudhi // 1.45.20 asmāsv āsajya sarvāṇi rājakāryāṇy aśeṣataḥ // 1.45.20.2 sa kadā cid vanacaro mṛgaṃ vivyādha patriṇā / viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane // 1.45.21 padātir baddhanistriṃśas tatāyudhakalāpavān / na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava // 1.45.22 pariśrānto vayaḥsthaś ca ṣaṣṭivarṣo jarānvitaḥ / kṣudhitaḥ sa mahāraṇye dadarśa munim antike // 1.45.23 sa taṃ papraccha rājendro muniṃ maunavratānvitam / na ca kiṃ cid uvācainaṃ sa muniḥ pṛcchato 'pi san // 1.45.24 tato rājā kṣucchramārtas taṃ muniṃ sthāṇuvat sthitam / maunavratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau // 1.45.25 na bubodha hi taṃ rājā maunavratadharaṃ munim / sa taṃ manyusamāviṣṭo dharṣayām āsa te pitā // 1.45.26 mṛtaṃ sarpaṃ dhanuṣkoṭyā samutkṣipya dharātalāt / tasya śuddhātmanaḥ prādāt skandhe bharatasattama // 1.45.27 na covāca sa medhāvī tam atho sādhv asādhu vā / tasthau tathaiva cākrudhyan sarpaṃ skandhena dhārayan // 1.45.28 tataḥ sa rājā rājendra skandhe tasya bhujaṃgamam / muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau // 1.46.1 ṛṣes tasya tu putro 'bhūd gavi jāto mahāyaśāḥ / śṛṅgī nāma mahātejās tigmavīryo 'tikopanaḥ // 1.46.2 brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha / anujñāto gatas tatra śṛṅgī śuśrāva taṃ tadā // 1.46.3 sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā // 1.46.3.2 mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya / vahantaṃ kuruśārdūla skandhenānapakāriṇam // 1.46.4 tapasvinam atīvātha taṃ munipravaraṃ nṛpa / jitendriyaṃ viśuddhaṃ ca sthitaṃ karmaṇy athādbhute // 1.46.5 tapasā dyotitātmānaṃ sveṣv aṅgeṣu yataṃ tathā / śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam // 1.46.6 akṣudram anasūyaṃ ca vṛddhaṃ maunavrate sthitam / śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava // 1.46.7 śaśāpātha sa tac chrutvā pitaraṃ te ruṣānvitaḥ / ṛṣeḥ putro mahātejā bālo 'pi sthavirair varaḥ // 1.46.8 sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha / pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva // 1.46.9 anāgasi gurau yo me mṛtaṃ sarpam avāsṛjat / taṃ nāgas takṣakaḥ kruddhas tejasā sādayiṣyati // 1.46.10 saptarātrād itaḥ pāpaṃ paśya me tapaso balam // 1.46.10.2 ity uktvā prayayau tatra pitā yatrāsya so 'bhavat / dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat // 1.46.11 sa cāpi muniśārdūlaḥ preṣayām āsa te pituḥ / śapto 'si mama putreṇa yatto bhava mahīpate // 1.46.12 takṣakas tvāṃ mahārāja tejasā sādayiṣyati // 1.46.12.2 śrutvā tu tad vaco ghoraṃ pitā te janamejaya / yatto 'bhavat paritrastas takṣakāt pannagottamāt // 1.46.13 tatas tasmiṃs tu divase saptame samupasthite / rājñaḥ samīpaṃ brahmarṣiḥ kāśyapo gantum aicchata // 1.46.14 taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakas tadā / tam abravīt pannagendraḥ kāśyapaṃ tvaritaṃ vrajan // 1.46.15 kva bhavāṃs tvarito yāti kiṃ ca kāryaṃ cikīrṣati // 1.46.15.2 yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvija / takṣakeṇa bhujaṃgena dhakṣyate kila tatra vai // 1.46.16 gacchāmy ahaṃ taṃ tvaritaḥ sadyaḥ kartum apajvaram / mayābhipannaṃ taṃ cāpi na sarpo dharṣayiṣyati // 1.46.17 kimarthaṃ taṃ mayā daṣṭaṃ saṃjīvayitum icchasi / brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām // 1.46.18 dhanalipsur ahaṃ tatra yāmīty uktaś ca tena saḥ / tam uvāca mahātmānaṃ mānayañ ślakṣṇayā girā // 1.46.19 yāvad dhanaṃ prārthayase tasmād rājñas tato 'dhikam / gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha // 1.46.20 sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ / labdhvā vittaṃ nivavṛte takṣakād yāvad īpsitam // 1.46.21 tasmin pratigate vipre chadmanopetya takṣakaḥ / taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava // 1.46.22 prāsādasthaṃ yattam api dagdhavān viṣavahninā / tatas tvaṃ puruṣavyāghra vijayāyābhiṣecitaḥ // 1.46.23 etad dṛṣṭaṃ śrutaṃ cāpi yathāvan nṛpasattama / asmābhir nikhilaṃ sarvaṃ kathitaṃ te sudāruṇam // 1.46.24 śrutvā caitaṃ nṛpaśreṣṭha pārthivasya parābhavam / asya carṣer uttaṅkasya vidhatsva yad anantaram // 1.46.25 etat tu śrotum icchāmi aṭavyāṃ nirjane vane / saṃvādaṃ pannagendrasya kāśyapasya ca yat tadā // 1.46.26 kena dṛṣṭaṃ śrutaṃ cāpi bhavatāṃ śrotram āgatam / śrutvā cātha vidhāsyāmi pannagāntakarīṃ matim // 1.46.27 śṛṇu rājan yathāsmākaṃ yenaitat kathitaṃ purā / samāgamaṃ dvijendrasya pannagendrasya cādhvani // 1.46.28 tasmin vṛkṣe naraḥ kaś cid indhanārthāya pārthiva / vicinvan pūrvam ārūḍhaḥ śuṣkaśākhaṃ vanaspatim // 1.46.29 abudhyamānau taṃ tatra vṛkṣasthaṃ pannagadvijau // 1.46.29.2 sa tu tenaiva vṛkṣeṇa bhasmībhūto 'bhavat tadā / dvijaprabhāvād rājendra jīvitaḥ savanaspatiḥ // 1.46.30 tena gatvā nṛpaśreṣṭha nagare 'smin niveditam / yathāvṛttaṃ tu tat sarvaṃ takṣakasya dvijasya ca // 1.46.31 etat te kathitaṃ rājan yathāvṛttaṃ yathāśrutam / śrutvā tu nṛpaśārdūla prakuruṣva yathepsitam // 1.46.32 mantriṇāṃ tu vacaḥ śrutvā sa rājā janamejayaḥ / paryatapyata duḥkhārtaḥ pratyapiṃṣat kare karam // 1.46.33 niḥśvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ / mumocāśrūṇi ca tadā netrābhyāṃ pratataṃ nṛpaḥ // 1.46.34 uvāca ca mahīpālo duḥkhaśokasamanvitaḥ // 1.46.34.2 śrutvaitad bhavatāṃ vākyaṃ pitur me svargatiṃ prati / niściteyaṃ mama matir yā vai tāṃ me nibodhata // 1.46.35 anantaram ahaṃ manye takṣakāya durātmane / pratikartavyam ity eva yena me hiṃsitaḥ pitā // 1.46.36 ṛṣer hi śṛṅger vacanaṃ kṛtvā dagdhvā ca pārthivam / yadi gacched asau pāpo nanu jīvet pitā mama // 1.46.37 parihīyeta kiṃ tasya yadi jīvet sa pārthivaḥ / kāśyapasya prasādena mantriṇāṃ sunayena ca // 1.46.38 sa tu vāritavān mohāt kāśyapaṃ dvijasattamam / saṃjijīvayiṣuṃ prāptaṃ rājānam aparājitam // 1.46.39 mahān atikramo hy eṣa takṣakasya durātmanaḥ / dvijasya yo 'dadad dravyaṃ mā nṛpaṃ jīvayed iti // 1.46.40 uttaṅkasya priyaṃ kurvann ātmanaś ca mahat priyam / bhavatāṃ caiva sarveṣāṃ yāsyāmy apacitiṃ pituḥ // 1.46.41 evam uktvā tataḥ śrīmān mantribhiś cānumoditaḥ / āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ // 1.47.1 brahman bharataśārdūlo rājā pārikṣitas tadā // 1.47.1.2 purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ / abravīd vākyasaṃpannaḥ saṃpadarthakaraṃ vacaḥ // 1.47.2 yo me hiṃsitavāṃs tātaṃ takṣakaḥ sa durātmavān / pratikuryāṃ yathā tasya tad bhavanto bruvantu me // 1.47.3 api tat karma viditaṃ bhavatāṃ yena pannagam / takṣakaṃ saṃpradīpte 'gnau prāpsye 'haṃ sahabāndhavam // 1.47.4 yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā / tathāham api taṃ pāpaṃ dagdhum icchāmi pannagam // 1.47.5 asti rājan mahat satraṃ tvadarthaṃ devanirmitam / sarpasatram iti khyātaṃ purāṇe kathyate nṛpa // 1.47.6 āhartā tasya satrasya tvan nānyo 'sti narādhipa / iti paurāṇikāḥ prāhur asmākaṃ cāsti sa kratuḥ // 1.47.7 evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam / hutāśanamukhaṃ dīptaṃ praviṣṭam iti sattama // 1.47.8 tato 'bravīn mantravidas tān rājā brāhmaṇāṃs tadā / āhariṣyāmi tat satraṃ saṃbhārāḥ saṃbhriyantu me // 1.47.9 tatas te ṛtvijas tasya śāstrato dvijasattama / deśaṃ taṃ māpayām āsur yajñāyatanakāraṇāt // 1.47.10 yathāvaj jñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ // 1.47.10.2 ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam / prabhūtadhanadhānyāḍhyam ṛtvigbhiḥ suniveśitam // 1.47.11 nirmāya cāpi vidhivad yajñāyatanam īpsitam / rājānaṃ dīkṣayām āsuḥ sarpasatrāptaye tadā // 1.47.12 idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati / nimittaṃ mahad utpannaṃ yajñavighnakaraṃ tadā // 1.47.13 yajñasyāyatane tasmin kriyamāṇe vaco 'bravīt / sthapatir buddhisaṃpanno vāstuvidyāviśāradaḥ // 1.47.14 ity abravīt sūtradhāraḥ sūtaḥ paurāṇikas tadā / yasmin deśe ca kāle ca māpaneyaṃ pravartitā // 1.47.15 brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ // 1.47.15.2 etac chrutvā tu rājā sa prāgdīkṣākālam abravīt / kṣattāraṃ neha me kaś cid ajñātaḥ praviśed iti // 1.47.16 tataḥ karma pravavṛte sarpasatre vidhānataḥ / paryakrāmaṃś ca vidhivat sve sve karmaṇi yājakāḥ // 1.47.17 paridhāya kṛṣṇavāsāṃsi dhūmasaṃraktalocanāḥ / juhuvur mantravac caiva samiddhaṃ jātavedasam // 1.47.18 kampayantaś ca sarveṣām uragāṇāṃ manāṃsi te / sarpān ājuhuvus tatra sarvān agnimukhe tadā // 1.47.19 tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane / viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam // 1.47.20 visphurantaḥ śvasantaś ca veṣṭayantas tathā pare / pucchaiḥ śirobhiś ca bhṛśaṃ citrabhānuṃ prapedire // 1.47.21 śvetāḥ kṛṣṇāś ca nīlāś ca sthavirāḥ śiśavas tathā / ruvanto bhairavān nādān petur dīpte vibhāvasau // 1.47.22 evaṃ śatasahasrāṇi prayutāny arbudāni ca / avaśāni vinaṣṭāni pannagānāṃ dvijottama // 1.47.23 indurā iva tatrānye hastihastā ivāpare / mattā iva ca mātaṅgā mahākāyā mahābalāḥ // 1.47.24 uccāvacāś ca bahavo nānāvarṇā viṣolbaṇāḥ / ghorāś ca parighaprakhyā dandaśūkā mahābalāḥ // 1.47.25 prapetur agnāv uragā mātṛvāgdaṇḍapīḍitāḥ // 1.47.25.2 sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ / janamejayasya ke tv āsann ṛtvijaḥ paramarṣayaḥ // 1.48.1 ke sadasyā babhūvuś ca sarpasatre sudāruṇe / viṣādajanane 'tyarthaṃ pannagānāṃ mahābhaye // 1.48.2 sarvaṃ vistaratas tāta bhavāñ śaṃsitum arhati / sarpasatravidhānajñā vijñeyās te hi sūtaja // 1.48.3 hanta te kathayiṣyāmi nāmānīha manīṣiṇām / ye ṛtvijaḥ sadasyāś ca tasyāsan nṛpates tadā // 1.48.4 tatra hotā babhūvātha brāhmaṇaś caṇḍabhārgavaḥ / cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ // 1.48.5 udgātā brāhmaṇo vṛddho vidvān kautsāryajaiminiḥ / brahmābhavac chārṅgaravo adhvaryur bodhapiṅgalaḥ // 1.48.6 sadasyaś cābhavad vyāsaḥ putraśiṣyasahāyavān / uddālakaḥ śamaṭhakaḥ śvetaketuś ca pañcamaḥ // 1.48.7 asito devalaś caiva nāradaḥ parvatas tathā / ātreyaḥ kuṇḍajaṭharo dvijaḥ kuṭighaṭas tathā // 1.48.8 vātsyaḥ śrutaśravā vṛddhas tapaḥsvādhyāyaśīlavān / kahoḍo devaśarmā ca maudgalyaḥ śamasaubharaḥ // 1.48.9 ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ / sadasyā abhavaṃs tatra satre pārikṣitasya ha // 1.48.10 juhvatsv ṛtvikṣv atha tadā sarpasatre mahākratau / ahayaḥ prāpataṃs tatra ghorāḥ prāṇibhayāvahāḥ // 1.48.11 vasāmedovahāḥ kulyā nāgānāṃ saṃpravartitāḥ / vavau gandhaś ca tumulo dahyatām aniśaṃ tadā // 1.48.12 patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare / aśrūyatāniśaṃ śabdaḥ pacyatāṃ cāgninā bhṛśam // 1.48.13 takṣakas tu sa nāgendraḥ puraṃdaraniveśanam / gataḥ śrutvaiva rājānaṃ dīkṣitaṃ janamejayam // 1.48.14 tataḥ sarvaṃ yathāvṛttam ākhyāya bhujagottamaḥ / agacchac charaṇaṃ bhīta āgaskṛtvā puraṃdaram // 1.48.15 tam indraḥ prāha suprīto na tavāstīha takṣaka / bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃ cana // 1.48.16 prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ / tasmāt tava bhayaṃ nāsti vyetu te mānaso jvaraḥ // 1.48.17 evam āśvāsitas tena tataḥ sa bhujagottamaḥ / uvāsa bhavane tatra śakrasya muditaḥ sukhī // 1.48.18 ajasraṃ nipatatsv agnau nāgeṣu bhṛśaduḥkhitaḥ / alpaśeṣaparīvāro vāsukiḥ paryatapyata // 1.48.19 kaśmalaṃ cāviśad ghoraṃ vāsukiṃ pannageśvaram / sa ghūrṇamānahṛdayo bhaginīm idam abravīt // 1.48.20 dahyante 'ṅgāni me bhadre diśo na pratibhānti ca / sīdāmīva ca saṃmohād ghūrṇatīva ca me manaḥ // 1.48.21 dṛṣṭir bhramati me 'tīva hṛdayaṃ dīryatīva ca / patiṣyāmy avaśo 'dyāhaṃ tasmin dīpte vibhāvasau // 1.48.22 pārikṣitasya yajño 'sau vartate 'smajjighāṃsayā / vyaktaṃ mayāpi gantavyaṃ pitṛrājaniveśanam // 1.48.23 ayaṃ sa kālaḥ saṃprāpto yadartham asi me svasaḥ / jaratkāroḥ purā dattā sā trāhy asmān sabāndhavān // 1.48.24 āstīkaḥ kila yajñaṃ taṃ vartantaṃ bhujagottame / pratiṣetsyati māṃ pūrvaṃ svayam āha pitāmahaḥ // 1.48.25 tad vatse brūhi vatsaṃ svaṃ kumāraṃ vṛddhasaṃmatam / mamādya tvaṃ sabhṛtyasya mokṣārthaṃ vedavittamam // 1.48.26 tata āhūya putraṃ svaṃ jaratkārur bhujaṃgamā / vāsuker nāgarājasya vacanād idam abravīt // 1.49.1 ahaṃ tava pituḥ putra bhrātrā dattā nimittataḥ / kālaḥ sa cāyaṃ saṃprāptas tat kuruṣva yathātatham // 1.49.2 kiṃnimittaṃ mama pitur dattā tvaṃ mātulena me / tan mamācakṣva tattvena śrutvā kartāsmi tat tathā // 1.49.3 tata ācaṣṭa sā tasmai bāndhavānāṃ hitaiṣiṇī / bhaginī nāgarājasya jaratkārur aviklavā // 1.49.4 bhujagānām aśeṣāṇāṃ mātā kadrūr iti śrutiḥ / tayā śaptā ruṣitayā sutā yasmān nibodha tat // 1.49.5 ucchaiḥśravāḥ so 'śvarājo yan mithyā na kṛto mama / vinatānimittaṃ paṇite dāsabhāvāya putrakāḥ // 1.49.6 janamejayasya vo yajñe dhakṣyaty anilasārathiḥ / tatra pañcatvam āpannāḥ pretalokaṃ gamiṣyatha // 1.49.7 tāṃ ca śaptavatīm evaṃ sākṣāl lokapitāmahaḥ / evam astv iti tad vākyaṃ provācānumumoda ca // 1.49.8 vāsukiś cāpi tac chrutvā pitāmahavacas tadā / amṛte mathite tāta devāñ śaraṇam īyivān // 1.49.9 siddhārthāś ca surāḥ sarve prāpyāmṛtam anuttamam / bhrātaraṃ me puraskṛtya prajāpatim upāgaman // 1.49.10 te taṃ prasādayām āsur devāḥ sarve pitāmaham / rājñā vāsukinā sārdhaṃ sa śāpo na bhaved iti // 1.49.11 vāsukir nāgarājo 'yaṃ duḥkhito jñātikāraṇāt / abhiśāpaḥ sa mātrāsya bhagavan na bhaved iti // 1.49.12 jaratkārur jaratkāruṃ yāṃ bhāryāṃ samavāpsyati / tatra jāto dvijaḥ śāpād bhujagān mokṣayiṣyati // 1.49.13 etac chrutvā tu vacanaṃ vāsukiḥ pannageśvaraḥ / prādān mām amaraprakhya tava pitre mahātmane // 1.49.14 prāg evānāgate kāle tatra tvaṃ mayy ajāyathāḥ // 1.49.14.2 ayaṃ sa kālaḥ saṃprāpto bhayān nas trātum arhasi / bhrātaraṃ caiva me tasmāt trātum arhasi pāvakāt // 1.49.15 amoghaṃ naḥ kṛtaṃ tat syād yad ahaṃ tava dhīmate / pitre dattā vimokṣārthaṃ kathaṃ vā putra manyase // 1.49.16 evam uktas tathety uktvā so 'stīko mātaraṃ tadā / abravīd duḥkhasaṃtaptaṃ vāsukiṃ jīvayann iva // 1.49.17 ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama / tasmāc chāpān mahāsattva satyam etad bravīmi te // 1.49.18 bhava svasthamanā nāga na hi te vidyate bhayam / prayatiṣye tathā saumya yathā śreyo bhaviṣyati // 1.49.19 na me vāg anṛtaṃ prāha svaireṣv api kuto 'nyathā // 1.49.19.2 taṃ vai nṛpavaraṃ gatvā dīkṣitaṃ janamejayam / vāgbhir maṅgalayuktābhis toṣayiṣye 'dya mātula // 1.49.20 yathā sa yajño nṛpater nirvartiṣyati sattama // 1.49.20.2 sa saṃbhāvaya nāgendra mayi sarvaṃ mahāmate / na te mayi mano jātu mithyā bhavitum arhati // 1.49.21 āstīka parighūrṇāmi hṛdayaṃ me vidīryate / diśaś ca na prajānāmi brahmadaṇḍanipīḍitaḥ // 1.49.22 na saṃtāpas tvayā kāryaḥ kathaṃ cit pannagottama / dīptād agneḥ samutpannaṃ nāśayiṣyāmi te bhayam // 1.49.23 brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam / nāśayiṣyāmi mātra tvaṃ bhayaṃ kārṣīḥ kathaṃ cana // 1.49.24 tataḥ sa vāsuker ghoram apanīya manojvaram / ādhāya cātmano 'ṅgeṣu jagāma tvarito bhṛśam // 1.49.25 janamejayasya taṃ yajñaṃ sarvaiḥ samuditaṃ guṇaiḥ / mokṣāya bhujagendrāṇām āstīko dvijasattamaḥ // 1.49.26 sa gatvāpaśyad āstīko yajñāyatanam uttamam / vṛtaṃ sadasyair bahubhiḥ sūryavahnisamaprabhaiḥ // 1.49.27 sa tatra vārito dvāḥsthaiḥ praviśan dvijasattamaḥ / abhituṣṭāva taṃ yajñaṃ praveśārthī dvijottamaḥ // 1.49.28 somasya yajño varuṇasya yajñaḥ; prajāpater yajña āsīt prayāge / tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ // 1.50.1 śakrasya yajñaḥ śatasaṃkhya uktas; tathāparas tulyasaṃkhyaḥ śataṃ vai / tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ // 1.50.2 yamasya yajño harimedhasaś ca; yathā yajño rantidevasya rājñaḥ / tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ // 1.50.3 gayasya yajñaḥ śaśabindoś ca rājño; yajñas tathā vaiśravaṇasya rājñaḥ / tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ // 1.50.4 nṛgasya yajñas tv ajamīḍhasya cāsīd; yathā yajño dāśaratheś ca rājñaḥ / tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ // 1.50.5 yajñaḥ śruto no divi devasūnor; yudhiṣṭhirasyājamīḍhasya rājñaḥ / tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ // 1.50.6 kṛṣṇasya yajñaḥ satyavatyāḥ sutasya; svayaṃ ca karma pracakāra yatra / tathā yajño 'yaṃ tava bhāratāgrya; pārikṣita svasti no 'stu priyebhyaḥ // 1.50.7 ime hi te sūryahutāśavarcasaḥ; samāsate vṛtrahaṇaḥ kratuṃ yathā / naiṣāṃ jñānaṃ vidyate jñātum adya; dattaṃ yebhyo na praṇaśyet kathaṃ cit // 1.50.8 ṛtviksamo nāsti lokeṣu caiva; dvaipāyaneneti viniścitaṃ me / etasya śiṣyā hi kṣitiṃ caranti; sarvartvijaḥ karmasu sveṣu dakṣāḥ // 1.50.9 vibhāvasuś citrabhānur mahātmā; hiraṇyaretā viśvabhuk kṛṣṇavartmā / pradakṣiṇāvartaśikhaḥ pradīpto; havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ // 1.50.10 neha tvad anyo vidyate jīvaloke; samo nṛpaḥ pālayitā prajānām / dhṛtyā ca te prītamanāḥ sadāhaṃ; tvaṃ vā rājā dharmarājo yamo vā // 1.50.11 śakraḥ sākṣād vajrapāṇir yatheha; trātā loke 'smiṃs tvaṃ tatheha prajānām / matas tvaṃ naḥ puruṣendreha loke; na ca tvad anyo gṛhapatir asti yajñe // 1.50.12 khaṭvāṅganābhāgadilīpakalpo; yayātimāndhātṛsamaprabhāvaḥ / ādityatejaḥpratimānatejā; bhīṣmo yathā bhrājasi suvratas tvam // 1.50.13 vālmīkivat te nibhṛtaṃ sudhairyaṃ; vasiṣṭhavat te niyataś ca kopaḥ / prabhutvam indreṇa samaṃ mataṃ me; dyutiś ca nārāyaṇavad vibhāti // 1.50.14 yamo yathā dharmaviniścayajñaḥ; kṛṣṇo yathā sarvaguṇopapannaḥ / śriyāṃ nivāso 'si yathā vasūnāṃ; nidhānabhūto 'si tathā kratūnām // 1.50.15 dambhodbhavenāsi samo balena; rāmo yathā śastravid astravic ca / aurvatritābhyām asi tulyatejā; duṣprekṣaṇīyo 'si bhagīratho vā // 1.50.16 evaṃ stutāḥ sarva eva prasannā; rājā sadasyā ṛtvijo havyavāhaḥ / teṣāṃ dṛṣṭvā bhāvitānīṅgitāni; provāca rājā janamejayo 'tha // 1.50.17 bālo vākyaṃ sthavira iva prabhāṣate; nāyaṃ bālaḥ sthaviro 'yaṃ mato me / icchāmy ahaṃ varam asmai pradātuṃ; tan me viprā vitaradhvaṃ sametāḥ // 1.51.1 bālo 'pi vipro mānya eveha rājñāṃ; yaś cāvidvān yaś ca vidvān yathāvat / sarvān kāmāṃs tvatta eṣo 'rhate 'dya; yathā ca nas takṣaka eti śīghram // 1.51.2 vyāhartukāme varade nṛpe dvijaṃ; varaṃ vṛṇīṣveti tato 'bhyuvāca / hotā vākyaṃ nātihṛṣṭāntarātmā; karmaṇy asmiṃs takṣako naiti tāvat // 1.51.3 yathā cedaṃ karma samāpyate me; yathā ca nas takṣaka eti śīghram / tathā bhavantaḥ prayatantu sarve; paraṃ śaktyā sa hi me vidviṣāṇaḥ // 1.51.4 yathā śāstrāṇi naḥ prāhur yathā śaṃsati pāvakaḥ / indrasya bhavane rājaṃs takṣako bhayapīḍitaḥ // 1.51.5 yathā sūto lohitākṣo mahātmā; paurāṇiko veditavān purastāt / sa rājānaṃ prāha pṛṣṭas tadānīṃ; yathāhur viprās tadvad etan nṛdeva // 1.51.6 purāṇam āgamya tato bravīmy ahaṃ; dattaṃ tasmai varam indreṇa rājan / vaseha tvaṃ matsakāśe sugupto; na pāvakas tvāṃ pradahiṣyatīti // 1.51.7 etac chrutvā dīkṣitas tapyamāna; āste hotāraṃ codayan karmakāle / hotā ca yattaḥ sa juhāva mantrair; atho indraḥ svayam evājagāma // 1.51.8 vimānam āruhya mahānubhāvaḥ; sarvair devaiḥ parisaṃstūyamānaḥ / balāhakaiś cāpy anugamyamāno; vidyādharair apsarasāṃ gaṇaiś ca // 1.51.9 tasyottarīye nihitaḥ sa nāgo; bhayodvignaḥ śarma naivābhyagacchat / tato rājā mantravido 'bravīt punaḥ; kruddho vākyaṃ takṣakasyāntam icchan // 1.51.10 indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ / tam indreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau // 1.51.11 ayam āyāti vai tūrṇaṃ takṣakas te vaśaṃ nṛpa / śrūyate 'sya mahān nādo ruvato bhairavaṃ bhayāt // 1.51.12 nūnaṃ mukto vajrabhṛtā sa nāgo; bhraṣṭaś cāṅkān mantravisrastakāyaḥ / ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti; tīvrān niḥśvāsān niḥśvasan pannagendraḥ // 1.51.13 vartate tava rājendra karmaitad vidhivat prabho / asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi // 1.51.14 bālābhirūpasya tavāprameya; varaṃ prayacchāmi yathānurūpam / vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ; tat te pradāsyāmy api ced adeyam // 1.51.15 patiṣyamāṇe nāgendre takṣake jātavedasi / idam antaram ity evaṃ tadāstīko 'bhyacodayat // 1.51.16 varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya / satraṃ te viramatv etan na pateyur ihoragāḥ // 1.51.17 evam uktas tato rājā brahman pārikṣitas tadā / nātihṛṣṭamanā vākyam āstīkam idam abravīt // 1.51.18 suvarṇaṃ rajataṃ gāś ca yac cānyan manyase vibho / tat te dadyāṃ varaṃ vipra na nivartet kratur mama // 1.51.19 suvarṇaṃ rajataṃ gāś ca na tvāṃ rājan vṛṇomy aham / satraṃ te viramatv etat svasti mātṛkulasya naḥ // 1.51.20 āstīkenaivam uktas tu rājā pārikṣitas tadā / punaḥ punar uvācedam āstīkaṃ vadatāṃ varam // 1.51.21 anyaṃ varaya bhadraṃ te varaṃ dvijavarottama / ayācata na cāpy anyaṃ varaṃ sa bhṛgunandana // 1.51.22 tato vedavidas tatra sadasyāḥ sarva eva tam / rājānam ūcuḥ sahitā labhatāṃ brāhmaṇo varam // 1.51.23 ye sarpāḥ sarpasatre 'smin patitā havyavāhane / teṣāṃ nāmāni sarveṣāṃ śrotum icchāmi sūtaja // 1.52.1 sahasrāṇi bahūny asmin prayutāny arbudāni ca / na śakyaṃ parisaṃkhyātuṃ bahutvād vedavittama // 1.52.2 yathāsmṛti tu nāmāni pannagānāṃ nibodha me / ucyamānāni mukhyānāṃ hutānāṃ jātavedasi // 1.52.3 vāsukeḥ kulajāṃs tāvat prādhānyena nibodha me / nīlaraktān sitān ghorān mahākāyān viṣolbaṇān // 1.52.4 koṭiko mānasaḥ pūrṇaḥ sahaḥ pailo halīsakaḥ / picchilaḥ koṇapaś cakraḥ koṇavegaḥ prakālanaḥ // 1.52.5 hiraṇyavāhaḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ / ete vāsukijā nāgāḥ praviṣṭā havyavāhanam // 1.52.6 takṣakasya kule jātān pravakṣyāmi nibodha tān / pucchaṇḍako maṇḍalakaḥ piṇḍabhettā rabheṇakaḥ // 1.52.7 ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ / śilīśalakaro mūkaḥ sukumāraḥ pravepanaḥ // 1.52.8 mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ / ete takṣakajā nāgāḥ praviṣṭā havyavāhanam // 1.52.9 pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kṛśaḥ / vihaṃgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ // 1.52.10 airāvatakulād ete praiviṣṭā havyavāhanam / kauravyakulajān nāgāñ śṛṇu me dvijasattama // 1.52.11 aiṇḍilaḥ kuṇḍalo muṇḍo veṇiskandhaḥ kumārakaḥ / bāhukaḥ śṛṅgavegaś ca dhūrtakaḥ pātapātarau // 1.52.12 dhṛtarāṣṭrakule jātāñ śṛṇu nāgān yathātatham / kīrtyamānān mayā brahman vātavegān viṣolbaṇān // 1.52.13 śaṅkukarṇaḥ piṅgalakaḥ kuṭhāramukhamecakau / pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakunir hariḥ // 1.52.14 āmāhaṭhaḥ komaṭhakaḥ śvasano mānavo vaṭaḥ / bhairavo muṇḍavedāṅgaḥ piśaṅgaś codrapāragaḥ // 1.52.15 ṛṣabho vegavān nāma piṇḍārakamahāhanū / raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ pāṭarākṣasau // 1.52.16 varāhako vāraṇakaḥ sumitraś citravedikaḥ / parāśaras taruṇako maṇiskandhas tathāruṇiḥ // 1.52.17 iti nāgā mayā brahman kīrtitāḥ kīrtivardhanāḥ / prādhānyena bahutvāt tu na sarve parikīrtitāḥ // 1.52.18 eteṣāṃ putrapautrās tu prasavasya ca saṃtatiḥ / na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ // 1.52.19 saptaśīrṣā dviśīrṣāś ca pañcaśīrṣās tathāpare / kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ // 1.52.20 mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ / yojanāyāmavistārā dviyojanasamāyatāḥ // 1.52.21 kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ / dagdhās tatra mahāsatre brahmadaṇḍanipīḍitāḥ // 1.52.22 idam atyadbhutaṃ cānyad āstīkasyānuśuśrumaḥ / tathā varaiś chandyamāne rājñā pārikṣitena ha // 1.53.1 indrahastāc cyuto nāgaḥ kha eva yad atiṣṭhata / tataś cintāparo rājā babhūva janamejayaḥ // 1.53.2 hūyamāne bhṛśaṃ dīpte vidhivat pāvake tadā / na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ // 1.53.3 kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām / na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ // 1.53.4 tam indrahastād visrastaṃ visaṃjñaṃ pannagottamam / āstīkas tiṣṭha tiṣṭheti vācas tisro 'bhyudairayat // 1.53.5 vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā / yathā tiṣṭheta vai kaś cid gocakrasyāntarā naraḥ // 1.53.6 tato rājābravīd vākyaṃ sadasyaiś codito bhṛśam / kāmam etad bhavatv evaṃ yathāstīkasya bhāṣitam // 1.53.7 samāpyatām idaṃ karma pannagāḥ santv anāmayāḥ / prīyatām ayam āstīkaḥ satyaṃ sūtavaco 'stu tat // 1.53.8 tato halahalāśabdaḥ prītijaḥ samavartata / āstīkasya vare datte tathaivopararāma ca // 1.53.9 sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha / prītimāṃś cābhavad rājā bhārato janamejayaḥ // 1.53.10 ṛtvigbhyaḥ sasadasyebhyo ye tatrāsan samāgatāḥ / tebhyaś ca pradadau vittaṃ śataśo 'tha sahasraśaḥ // 1.53.11 lohitākṣāya sūtāya tathā sthapataye vibhuḥ / yenoktaṃ tatra satrāgre yajñasya vinivartanam // 1.53.12 nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu / tataś cakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā // 1.53.13 āstīkaṃ preṣayām āsa gṛhān eva susatkṛtam / rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam // 1.53.14 punarāgamanaṃ kāryam iti cainaṃ vaco 'bravīt / bhaviṣyasi sadasyo me vājimedhe mahākratau // 1.53.15 tathety uktvā pradudrāva sa cāstīko mudā yutaḥ / kṛtvā svakāryam atulaṃ toṣayitvā ca pārthivam // 1.53.16 sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam / abhigamyopasaṃgṛhya yathāvṛttaṃ nyavedayat // 1.53.17 etac chrutvā prīyamāṇāḥ sametā; ye tatrāsan pannagā vītamohāḥ / te ''stīke vai prītimanto babhūvur; ūcuś cainaṃ varam iṣṭaṃ vṛṇīṣva // 1.53.18 bhūyo bhūyaḥ sarvaśas te 'bruvaṃs taṃ; kiṃ te priyaṃ karavāmo 'dya vidvan / prītā vayaṃ mokṣitāś caiva sarve; kāmaṃ kiṃ te karavāmo 'dya vatsa // 1.53.19 sāyaṃ prātaḥ suprasannātmarūpā; loke viprā mānavāś cetare 'pi / dharmākhyānaṃ ye vadeyur mamedaṃ; teṣāṃ yuṣmadbhyo naiva kiṃ cid bhayaṃ syāt // 1.53.20 taiś cāpy ukto bhāgineyaḥ prasannair; etat satyaṃ kāmam evaṃ carantaḥ / prītyā yuktā īpsitaṃ sarvaśas te; kartāraḥ sma pravaṇā bhāgineya // 1.53.21 jaratkāror jaratkārvāṃ samutpanno mahāyaśāḥ / āstīkaḥ satyasaṃdho māṃ pannagebhyo 'bhirakṣatu // 1.53.22 asitaṃ cārtimantaṃ ca sunīthaṃ cāpi yaḥ smaret / divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet // 1.53.23 mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ / jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān // 1.53.24 ity ākhyānaṃ mayāstīkaṃ yathāvat kīrtitaṃ tava / yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kva cit // 1.53.25 śrutvā dharmiṣṭham ākhyānam āstīkaṃ puṇyavardhanam / āstīkasya kaver vipra śrīmaccaritam āditaḥ // 1.53.26 bhṛguvaṃśāt prabhṛty eva tvayā me kathitaṃ mahat / ākhyānam akhilaṃ tāta saute prīto 'smi tena te // 1.53.27 prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana / yāṃ kathāṃ vyāsasaṃpannāṃ tāṃ ca bhūyaḥ pracakṣva me // 1.53.28 tasmin paramaduṣprāpe sarpasatre mahātmanām / karmāntareṣu vidhivat sadasyānāṃ mahākave // 1.53.29 yā babhūvuḥ kathāś citrā yeṣv artheṣu yathātatham / tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ // 1.53.30 karmāntareṣv akathayan dvijā vedāśrayāḥ kathāḥ / vyāsas tv akathayan nityam ākhyānaṃ bhārataṃ mahat // 1.53.31 mahābhāratam ākhyānaṃ pāṇḍavānāṃ yaśaskaram / janamejayena yat pṛṣṭaḥ kṛṣṇadvaipāyanas tadā // 1.53.32 śrāvayām āsa vidhivat tadā karmāntareṣu saḥ / tām ahaṃ vidhivat puṇyāṃ śrotum icchāmi vai kathām // 1.53.33 manaḥsāgarasaṃbhūtāṃ maharṣeḥ puṇyakarmaṇaḥ / kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja // 1.53.34 hanta te kathayiṣyāmi mahad ākhyānam uttamam / kṛṣṇadvaipāyanamataṃ mahābhāratam āditaḥ // 1.53.35 taj juṣasvottamamate kathyamānaṃ mayā dvija / śaṃsituṃ tan manoharṣo mamāpīha pravartate // 1.53.36 śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam / abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanas tadā // 1.54.1 janayām āsa yaṃ kālī śakteḥ putrāt parāśarāt / kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham // 1.54.2 jātamātraś ca yaḥ sadya iṣṭyā deham avīvṛdhat / vedāṃś cādhijage sāṅgān setihāsān mahāyaśāḥ // 1.54.3 yaṃ nātitapasā kaś cin na vedādhyayanena ca / na vratair nopavāsaiś ca na prasūtyā na manyunā // 1.54.4 vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ / parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ // 1.54.5 yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpy ajījanat / śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ // 1.54.6 janamejayasya rājarṣeḥ sa tad yajñasadas tadā / viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ // 1.54.7 tatra rājānam āsīnaṃ dadarśa janamejayam / vṛtaṃ sadasyair bahubhir devair iva puraṃdaram // 1.54.8 tathā mūrdhāvasiktaiś ca nānājanapadeśvaraiḥ / ṛtvigbhir devakalpaiś ca kuśalair yajñasaṃstare // 1.54.9 janamejayas tu rājarṣir dṛṣṭvā tam ṛṣim āgatam / sagaṇo 'byudyayau tūrṇaṃ prītyā bharatasattamaḥ // 1.54.10 kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ / āsanaṃ kalpayām āsa yathā śakro bṛhaspateḥ // 1.54.11 tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam / pūjayām āsa rājendraḥ śāstradṛṣṭena karmaṇā // 1.54.12 pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ / pitāmahāya kṛṣṇāya tadarhāya nyavedayat // 1.54.13 pratigṛhya ca tāṃ pūjāṃ pāṇḍavāj janamejayāt / gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā // 1.54.14 tathā saṃpūjayitvā taṃ yatnena prapitāmaham / upopaviśya prītātmā paryapṛcchad anāmayam // 1.54.15 bhagavān api taṃ dṛṣṭvā kuśalaṃ prativedya ca / sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat // 1.54.16 tatas taṃ satkṛtaṃ sarvaiḥ sadasyair janamejayaḥ / idaṃ paścād dvijaśreṣṭhaṃ paryapṛcchat kṛtāñjaliḥ // 1.54.17 kurūṇāṃ pāṇḍavānāṃ ca bhavān pratyakṣadarśivān / teṣāṃ caritam icchāmi kathyamānaṃ tvayā dvija // 1.54.18 kathaṃ samabhavad bhedas teṣām akliṣṭakarmaṇām / tac ca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat // 1.54.19 pitāmahānāṃ sarveṣāṃ daivenāviṣṭacetasām / kārtsnyenaitat samācakṣva bhagavan kuśalo hy asi // 1.54.20 tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanas tadā / śaśāsa śiṣyam āsīnaṃ vaiśaṃpāyanam antike // 1.54.21 kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo 'bhavat purā / tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi // 1.54.22 guror vacanam ājñāya sa tu viprarṣabhas tadā / ācacakṣe tataḥ sarvam itihāsaṃ purātanam // 1.54.23 tasmai rājñe sadasyebhyaḥ kṣatriyebhyaś ca sarvaśaḥ / bhedaṃ rājyavināśaṃ ca kurupāṇḍavayos tadā // 1.54.24 gurave prāṅ namaskṛtya manobuddhisamādhibhiḥ / saṃpūjya ca dvijān sarvāṃs tathānyān viduṣo janān // 1.55.1 maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ / pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ // 1.55.2 śrotuṃ pātraṃ ca rājaṃs tvaṃ prāpyemāṃ bhāratīṃ kathām / guror vaktuṃ parispando mudā protsāhatīva mām // 1.55.3 śṛṇu rājan yathā bhedaḥ kurupāṇḍavayor abhūt / rājyārthe dyūtasaṃbhūto vanavāsas tathaiva ca // 1.55.4 yathā ca yuddham abhavat pṛthivīkṣayakārakam / tat te 'haṃ saṃpravakṣyāmi pṛcchate bharatarṣabha // 1.55.5 mṛte pitari te vīrā vanād etya svamandiram / nacirād iva vidvāṃso vede dhanuṣi cābhavan // 1.55.6 tāṃs tathā rūpavīryaujaḥsaṃpannān paurasaṃmatān / nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśobhṛtaḥ // 1.55.7 tato duryodhanaḥ krūraḥ karṇaś ca sahasaubalaḥ / teṣāṃ nigrahanirvāsān vividhāṃs te samācaran // 1.55.8 dadāv atha viṣaṃ pāpo bhīmāya dhṛtarāṣṭrajaḥ / jarayām āsa tad vīraḥ sahānnena vṛkodaraḥ // 1.55.9 pramāṇakoṭyāṃ saṃsuptaṃ punar baddhvā vṛkodaram / toyeṣu bhīmaṃ gaṅgāyāḥ prakṣipya puram āvrajat // 1.55.10 yadā prabuddhaḥ kaunteyas tadā saṃchidya bandhanam / udatiṣṭhan mahārāja bhīmaseno gatavyathaḥ // 1.55.11 āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat / sarveṣv evāṅgadeśeṣu na mamāra ca śatruhā // 1.55.12 teṣāṃ tu viprakāreṣu teṣu teṣu mahāmatiḥ / mokṣaṇe pratighāte ca viduro 'vahito 'bhavat // 1.55.13 svargastho jīvalokasya yathā śakraḥ sukhāvahaḥ / pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvahaḥ // 1.55.14 yadā tu vividhopāyaiḥ saṃvṛtair vivṛtair api / nāśaknod vinihantuṃ tān daivabhāvyartharakṣitān // 1.55.15 tataḥ saṃmantrya sacivair vṛṣaduḥśāsanādibhiḥ / dhṛtarāṣṭram anujñāpya jātuṣaṃ gṛham ādiśat // 1.55.16 tatra tān vāsayām āsa pāṇḍavān amitaujasaḥ / adāhayac ca visrabdhān pāvakena punas tadā // 1.55.17 vidurasyaiva vacanāt khanitrī vihitā tataḥ / mokṣayām āsa yogena te muktāḥ prādravan bhayāt // 1.55.18 tato mahāvane ghore hiḍimbaṃ nāma rākṣasam / bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākramaḥ // 1.55.19 atha saṃdhāya te vīrā ekacakrāṃ vrajaṃs tadā / brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ // 1.55.20 tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam / brāhmaṇaiḥ sahitā jagmuḥ pāñcālānāṃ puraṃ tataḥ // 1.55.21 te tatra draupadīṃ labdhvā parisaṃvatsaroṣitāḥ / viditā hāstinapuraṃ pratyājagmur ariṃdamāḥ // 1.55.22 ta uktā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca / bhrātṛbhir vigrahas tāta kathaṃ vo na bhaved iti // 1.55.23 asmābhiḥ khāṇḍavaprasthe yuṣmadvāso 'nucintitaḥ // 1.55.23.2 tasmāj janapadopetaṃ suvibhaktamahāpatham / vāsāya khāṇḍavaprasthaṃ vrajadhvaṃ gatamanyavaḥ // 1.55.24 tayos te vacanāj jagmuḥ saha sarvaiḥ suhṛjjanaiḥ / nagaraṃ khāṇḍavaprasthaṃ ratnāny ādāya sarvaśaḥ // 1.55.25 tatra te nyavasan rājan saṃvatsaragaṇān bahūn / vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ // 1.55.26 evaṃ dharmapradhānās te satyavrataparāyaṇāḥ / apramattotthitāḥ kṣāntāḥ pratapanto 'hitāṃs tadā // 1.55.27 ajayad bhīmasenas tu diśaṃ prācīṃ mahābalaḥ / udīcīm arjuno vīraḥ pratīcīṃ nakulas tathā // 1.55.28 dakṣiṇāṃ sahadevas tu vijigye paravīrahā / evaṃ cakrur imāṃ sarve vaśe kṛtsnāṃ vasuṃdharām // 1.55.29 pañcabhiḥ sūryasaṃkāśaiḥ sūryeṇa ca virājatā / ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ // 1.55.30 tato nimitte kasmiṃś cid dharmarājo yudhiṣṭhiraḥ / vanaṃ prasthāpayām āsa bhrātaraṃ vai dhanaṃjayam // 1.55.31 sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane 'vasat / tato 'gacchad dhṛṣīkeśaṃ dvāravatyāṃ kadā cana // 1.55.32 labdhavāṃs tatra bībhatsur bhāryāṃ rājīvalocanām / anujāṃ vāsudevasya subhadrāṃ bhadrabhāṣiṇīm // 1.55.33 sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā / subhadrā yuyuje prītā pāṇḍavenārjunena ha // 1.55.34 atarpayac ca kaunteyaḥ khāṇḍave havyavāhanam / bībhatsur vāsudevena sahito nṛpasattama // 1.55.35 nātibhāro hi pārthasya keśavenābhavat saha / vyavasāyasahāyasya viṣṇoḥ śatruvadheṣv iva // 1.55.36 pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam / iṣudhī cākṣayair bāṇai rathaṃ ca kapilakṣaṇam // 1.55.37 mokṣayām āsa bībhatsur mayaṃ tatra mahāsuram / sa cakāra sabhāṃ divyāṃ sarvaratnasamācitām // 1.55.38 tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ / tato 'kṣair vañcayitvā ca saubalena yudhiṣṭhiram // 1.55.39 vanaṃ prasthāpayām āsa sapta varṣāṇi pañca ca / ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam // 1.55.40 tataś caturdaśe varṣe yācamānāḥ svakaṃ vasu / nālabhanta mahārāja tato yuddham avartata // 1.55.41 tatas te sarvam utsādya hatvā duryodhanaṃ nṛpam / rājyaṃ vidrutabhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ // 1.55.42 evam etat purāvṛttaṃ teṣām akliṣṭakarmaṇām / bhedo rājyavināśaś ca jayaś ca jayatāṃ vara // 1.55.43 kathitaṃ vai samāsena tvayā sarvaṃ dvijottama / mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat // 1.56.1 kathāṃ tv anagha citrārthām imāṃ kathayati tvayi / vistaraśravaṇe jātaṃ kautūhalam atīva me // 1.56.2 sa bhavān vistareṇemāṃ punar ākhyātum arhati / na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat // 1.56.3 na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ / avadhyān sarvaśo jaghnuḥ praśasyante ca mānavaiḥ // 1.56.4 kimarthaṃ te naravyāghrāḥ śaktāḥ santo hy anāgasaḥ / prayujyamānān saṃkleśān kṣāntavanto durātmanām // 1.56.5 kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ / parikliśyann api krodhaṃ dhṛtavān vai dvijottama // 1.56.6 kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ / śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā // 1.56.7 kathaṃ vyatikraman dyūte pārthau mādrīsutau tathā / anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ // 1.56.8 kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit / anarhaḥ paramaṃ kleśaṃ soḍhavān sa yudhiṣṭhiraḥ // 1.56.9 kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ / asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ // 1.56.10 etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana / yad yac ca kṛtavantas te tatra tatra mahārathāḥ // 1.56.11 maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ / pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ // 1.56.12 idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām / satyavatyātmajeneha vyākhyātam amitaujasā // 1.56.13 ya idaṃ śrāvayed vidvān yaś cedaṃ śṛṇuyān naraḥ / te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām // 1.56.14 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam / śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam // 1.56.15 asminn arthaś ca dharmaś ca nikhilenopadiśyate / itihāse mahāpuṇye buddhiś ca parinaiṣṭhikī // 1.56.16 akṣudrān dānaśīlāṃś ca satyaśīlān anāstikān / kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute // 1.56.17 bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyād asaṃśayam / itihāsam imaṃ śrutvā puruṣo 'pi sudāruṇaḥ // 1.56.18 jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā / mahīṃ vijayate sarvāṃ śatrūṃś cāpi parājayet // 1.56.19 idaṃ puṃsavanaṃ śreṣṭham idaṃ svastyayanaṃ mahat / mahiṣīyuvarājābhyāṃ śrotavyaṃ bahuśas tathā // 1.56.20 arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param / mokṣaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā // 1.56.21 saṃpraty ācakṣate caiva ākhyāsyanti tathāpare / putrāḥ śuśrūṣavaḥ santi preṣyāś ca priyakāriṇaḥ // 1.56.22 śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca / sarvaṃ tat tyajati kṣipram idaṃ śṛṇvan naraḥ sadā // 1.56.23 bhāratānāṃ mahaj janma śṛṇvatām anasūyatām / nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ // 1.56.24 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca / kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā // 1.56.25 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām / anyeṣāṃ kṣatriyāṇāṃ ca bhūridraviṇatejasām // 1.56.26 yathā samudro bhagavān yathā ca himavān giriḥ / khyātāv ubhau ratnanidhī tathā bhāratam ucyate // 1.56.27 ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu / dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati // 1.56.28 yaś cedaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ / akṣayyaṃ tasya tac chrāddham upatiṣṭhet pitṝn api // 1.56.29 ahnā yad enaś cājñānāt prakaroti naraś caran / tan mahābhāratākhyānaṃ śrutvaiva pravilīyate // 1.56.30 bhāratānāṃ mahaj janma mahābhāratam ucyate / niruktam asya yo veda sarvapāpaiḥ pramucyate // 1.56.31 tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ / mahābhāratam ākhyānaṃ kṛtavān idam uttamam // 1.56.32 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha / yad ihāsti tad anyatra yan nehāsti na tat kva cit // 1.56.33 rājoparicaro nāma dharmanityo mahīpatiḥ / babhūva mṛgayāṃ gantuṃ sa kadā cid dhṛtavrataḥ // 1.57.1 sa cediviṣayaṃ ramyaṃ vasuḥ pauravanandanaḥ / indropadeśāj jagrāha grahaṇīyaṃ mahīpatiḥ // 1.57.2 tam āśrame nyastaśastraṃ nivasantaṃ taporatim / devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim // 1.57.3 indratvam arho rājāyaṃ tapasety anucintya vai / taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat // 1.57.4 na saṃkīryeta dharmo 'yaṃ pṛthivyāṃ pṛthivīpate / taṃ pāhi dharmo hi dhṛtaḥ kṛtsnaṃ dhārayate jagat // 1.57.5 lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ / dharmayuktas tato lokān puṇyān āpsyasi śāśvatān // 1.57.6 diviṣṭhasya bhuviṣṭhas tvaṃ sakhā bhūtvā mama priyaḥ / ūdhaḥ pṛthivyā yo deśas tam āvasa narādhipa // 1.57.7 paśavyaś caiva puṇyaś ca susthiro dhanadhānyavān / svārakṣyaś caiva saumyaś ca bhogyair bhūmiguṇair yutaḥ // 1.57.8 aty anyān eṣa deśo hi dhanaratnādibhir yutaḥ / vasupūrṇā ca vasudhā vasa cediṣu cedipa // 1.57.9 dharmaśīlā janapadāḥ susaṃtoṣāś ca sādhavaḥ / na ca mithyāpralāpo 'tra svaireṣv api kuto 'nyathā // 1.57.10 na ca pitrā vibhajyante narā guruhite ratāḥ / yuñjate dhuri no gāś ca kṛśāḥ saṃdhukṣayanti ca // 1.57.11 sarve varṇāḥ svadharmasthāḥ sadā cediṣu mānada / na te 'sty aviditaṃ kiṃ cit triṣu lokeṣu yad bhavet // 1.57.12 devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat / ākāśagaṃ tvāṃ maddattaṃ vimānam upapatsyate // 1.57.13 tvam ekaḥ sarvamartyeṣu vimānavaram āsthitaḥ / cariṣyasy uparistho vai devo vigrahavān iva // 1.57.14 dadāmi te vaijayantīṃ mālām amlānapaṅkajām / dhārayiṣyati saṃgrāme yā tvāṃ śastrair avikṣatam // 1.57.15 lakṣaṇaṃ caitad eveha bhavitā te narādhipa / indramāleti vikhyātaṃ dhanyam apratimaṃ mahat // 1.57.16 yaṣṭiṃ ca vaiṇavīṃ tasmai dadau vṛtraniṣūdanaḥ / iṣṭapradānam uddiśya śiṣṭānāṃ paripālinīm // 1.57.17 tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatis tadā / praveśaṃ kārayām āsa gate saṃvatsare tadā // 1.57.18 tataḥ prabhṛti cādyāpi yaṣṭyāḥ kṣitipasattamaiḥ / praveśaḥ kriyate rājan yathā tena pravartitaḥ // 1.57.19 aparedyus tathā cāsyāḥ kriyate ucchrayo nṛpaiḥ / alaṃkṛtāyāḥ piṭakair gandhair mālyaiś ca bhūṣaṇaiḥ // 1.57.20 mālyadāmaparikṣiptā vidhivat kriyate 'pi ca // 1.57.20.2 bhagavān pūjyate cātra hāsyarūpeṇa śaṃkaraḥ / svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ // 1.57.21 etāṃ pūjāṃ mahendras tu dṛṣṭvā deva kṛtāṃ śubhām / vasunā rājamukhyena prītimān abravīd vibhuḥ // 1.57.22 ye pūjayiṣyanti narā rājānaś ca mahaṃ mama / kārayiṣyanti ca mudā yathā cedipatir nṛpaḥ // 1.57.23 teṣāṃ śrīr vijayaś caiva sarāṣṭrāṇāṃ bhaviṣyati / tathā sphīto janapado muditaś ca bhaviṣyati // 1.57.24 evaṃ mahātmanā tena mahendreṇa narādhipa / vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ // 1.57.25 utsavaṃ kārayiṣyanti sadā śakrasya ye narāḥ / bhūmidānādibhir dānair yathā pūtā bhavanti vai // 1.57.26 varadānamahāyajñais tathā śakrotsavena te // 1.57.26.2 saṃpūjito maghavatā vasuś cedipatis tadā / pālayām āsa dharmeṇa cedisthaḥ pṛthivīm imām // 1.57.27 indraprītyā bhūmipatiś cakārendramahaṃ vasuḥ // 1.57.27.2 putrāś cāsya mahāvīryāḥ pañcāsann amitaujasaḥ / nānārājyeṣu ca sutān sa samrāḍ abhyaṣecayat // 1.57.28 mahāratho magadharāḍ viśruto yo bṛhadrathaḥ / pratyagrahaḥ kuśāmbaś ca yam āhur maṇivāhanam // 1.57.29 macchillaś ca yaduś caiva rājanyaś cāparājitaḥ // 1.57.29.2 ete tasya sutā rājan rājarṣer bhūritejasaḥ / nyaveśayan nāmabhiḥ svais te deśāṃś ca purāṇi ca // 1.57.30 vāsavāḥ pañca rājānaḥ pṛthagvaṃśāś ca śāśvatāḥ // 1.57.30.2 vasantam indraprāsāde ākāśe sphāṭike ca tam / upatasthur mahātmānaṃ gandharvāpsaraso nṛpam // 1.57.31 rājoparicarety evaṃ nāma tasyātha viśrutam // 1.57.31.2 puropavāhinīṃ tasya nadīṃ śuktimatīṃ giriḥ / arautsīc cetanāyuktaḥ kāmāt kolāhalaḥ kila // 1.57.32 giriṃ kolāhalaṃ taṃ tu padā vasur atāḍayat / niścakrāma nadī tena prahāravivareṇa sā // 1.57.33 tasyāṃ nadyām ajanayan mithunaṃ parvataḥ svayam / tasmād vimokṣaṇāt prītā nadī rājñe nyavedayat // 1.57.34 yaḥ pumān abhavat tatra taṃ sa rājarṣisattamaḥ / vasur vasupradaś cakre senāpatim ariṃdamam // 1.57.35 cakāra patnīṃ kanyāṃ tu dayitāṃ girikāṃ nṛpaḥ // 1.57.35.2 vasoḥ patnī tu girikā kāmāt kāle nyavedayat / ṛtukālam anuprāptaṃ snātā puṃsavane śuciḥ // 1.57.36 tadahaḥ pitaraś cainam ūcur jahi mṛgān iti / taṃ rājasattamaṃ prītās tadā matimatāṃ varam // 1.57.37 sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ / cacāra mṛgayāṃ kāmī girikām eva saṃsmaran // 1.57.38 atīva rūpasaṃpannāṃ sākṣāc chriyam ivāparām // 1.57.38.2 tasya retaḥ pracaskanda carato rucire vane / skannamātraṃ ca tad reto vṛkṣapatreṇa bhūmipaḥ // 1.57.39 pratijagrāha mithyā me na skanded reta ity uta / ṛtuś ca tasyāḥ patnyā me na moghaḥ syād iti prabhuḥ // 1.57.40 saṃcintyaivaṃ tadā rājā vicārya ca punaḥ punaḥ / amoghatvaṃ ca vijñāya retaso rājasattamaḥ // 1.57.41 śukraprasthāpane kālaṃ mahiṣyāḥ prasamīkṣya saḥ / abhimantryātha tac chukram ārāt tiṣṭhantam āśugam // 1.57.42 sūkṣmadharmārthatattvajño jñātvā śyenaṃ tato 'bravīt // 1.57.42.2 matpriyārtham idaṃ saumya śukraṃ mama gṛhaṃ naya / girikāyāḥ prayacchāśu tasyā hy ārtavam adya vai // 1.57.43 gṛhītvā tat tadā śyenas tūrṇam utpatya vegavān / javaṃ paramam āsthāya pradudrāva vihaṃgamaḥ // 1.57.44 tam apaśyad athāyāntaṃ śyenaṃ śyenas tathāparaḥ / abhyadravac ca taṃ sadyo dṛṣṭvaivāmiṣaśaṅkayā // 1.57.45 tuṇḍayuddham athākāśe tāv ubhau saṃpracakratuḥ / yudhyator apatad retas tac cāpi yamunāmbhasi // 1.57.46 tatrādriketi vikhyātā brahmaśāpād varāpsarāḥ / mīnabhāvam anuprāptā babhūva yamunācarī // 1.57.47 śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam / jagrāha tarasopetya sādrikā matsyarūpiṇī // 1.57.48 kadā cid atha matsīṃ tāṃ babandhur matsyajīvinaḥ / māse ca daśame prāpte tadā bharatasattama // 1.57.49 ujjahrur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam // 1.57.49.2 āścaryabhūtaṃ matvā tad rājñas te pratyavedayan / kāye matsyā imau rājan saṃbhūtau mānuṣāv iti // 1.57.50 tayoḥ pumāṃsaṃ jagrāha rājoparicaras tadā / sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ // 1.57.51 sāpsarā muktaśāpā ca kṣaṇena samapadyata / puroktā yā bhagavatā tiryagyonigatā śubhe // 1.57.52 mānuṣau janayitvā tvaṃ śāpamokṣam avāpsyasi // 1.57.52.2 tataḥ sā janayitvā tau viśastā matsyaghātinā / saṃtyajya matsyarūpaṃ sā divyaṃ rūpam avāpya ca // 1.57.53 siddharṣicāraṇapathaṃ jagāmātha varāpsarāḥ // 1.57.53.2 yā kanyā duhitā tasyā matsyā matsyasagandhinī / rājñā dattātha dāśāya iyaṃ tava bhavatv iti // 1.57.54 rūpasattvasamāyuktā sarvaiḥ samuditā guṇaiḥ // 1.57.54.2 sā tu satyavatī nāma matsyaghātyabhisaṃśrayāt / āsīn matsyasagandhaiva kaṃ cit kālaṃ śucismitā // 1.57.55 śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale / tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ // 1.57.56 atīva rūpasaṃpannāṃ siddhānām api kāṅkṣitām / dṛṣṭvaiva ca sa tāṃ dhīmāṃś cakame cārudarśanām // 1.57.57 vidvāṃs tāṃ vāsavīṃ kanyāṃ kāryavān munipuṃgavaḥ // 1.57.57.2 sābravīt paśya bhagavan pārāvāre ṛṣīn sthitān / āvayor dṛśyator ebhiḥ kathaṃ nu syāt samāgamaḥ // 1.57.58 evaṃ tayokto bhagavān nīhāram asṛjat prabhuḥ / yena deśaḥ sa sarvas tu tamobhūta ivābhavat // 1.57.59 dṛṣṭvā sṛṣṭaṃ tu nīhāraṃ tatas taṃ paramarṣiṇā / vismitā cābravīt kanyā vrīḍitā ca manasvinī // 1.57.60 viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām / tvatsaṃyogāc ca duṣyeta kanyābhāvo mamānagha // 1.57.61 kanyātve dūṣite cāpi kathaṃ śakṣye dvijottama / gantuṃ gṛhaṃ gṛhe cāhaṃ dhīman na sthātum utsahe // 1.57.62 etat saṃcintya bhagavan vidhatsva yad anantaram // 1.57.62.2 evam uktavatīṃ tāṃ tu prītimān ṛṣisattamaḥ / uvāca matpriyaṃ kṛtvā kanyaiva tvaṃ bhaviṣyasi // 1.57.63 vṛṇīṣva ca varaṃ bhīru yaṃ tvam icchasi bhāmini / vṛthā hi na prasādo me bhūtapūrvaḥ śucismite // 1.57.64 evam uktā varaṃ vavre gātrasaugandhyam uttamam / sa cāsyai bhagavān prādān manasaḥ kāṅkṣitaṃ prabhuḥ // 1.57.65 tato labdhavarā prītā strībhāvaguṇabhūṣitā / jagāma saha saṃsargam ṛṣiṇādbhutakarmaṇā // 1.57.66 tena gandhavatīty eva nāmāsyāḥ prathitaṃ bhuvi / tasyās tu yojanād gandham ājighranti narā bhuvi // 1.57.67 tato yojanagandheti tasyā nāma pariśrutam / parāśaro 'pi bhagavāñ jagāma svaṃ niveśanam // 1.57.68 iti satyavatī hṛṣṭā labdhvā varam anuttamam / parāśareṇa saṃyuktā sadyo garbhaṃ suṣāva sā // 1.57.69 jajñe ca yamunādvīpe pārāśaryaḥ sa vīryavān // 1.57.69.2 sa mātaram upasthāya tapasy eva mano dadhe / smṛto 'haṃ darśayiṣyāmi kṛtyeṣv iti ca so 'bravīt // 1.57.70 evaṃ dvaipāyano jajñe satyavatyāṃ parāśarāt / dvīpe nyastaḥ sa yad bālas tasmād dvaipāyano 'bhavat // 1.57.71 pādāpasāriṇaṃ dharmaṃ vidvān sa tu yuge yuge / āyuḥ śaktiṃ ca martyānāṃ yugānugam avekṣya ca // 1.57.72 brahmaṇo brāhmaṇānāṃ ca tathānugrahakāmyayā / vivyāsa vedān yasmāc ca tasmād vyāsa iti smṛtaḥ // 1.57.73 vedān adhyāpayām āsa mahābhāratapañcamān / sumantuṃ jaiminiṃ pailaṃ śukaṃ caiva svam ātmajam // 1.57.74 prabhur variṣṭho varado vaiśaṃpāyanam eva ca / saṃhitās taiḥ pṛthaktvena bhāratasya prakāśitāḥ // 1.57.75 tathā bhīṣmaḥ śāṃtanavo gaṅgāyām amitadyutiḥ / vasuvīryāt samabhavan mahāvīryo mahāyaśāḥ // 1.57.76 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā / aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ // 1.57.77 sa dharmam āhūya purā maharṣir idam uktavān / iṣīkayā mayā bālyād ekā viddhā śakuntikā // 1.57.78 tat kilbiṣaṃ smare dharma nānyat pāpam ahaṃ smare / tan me sahasrasamitaṃ kasmān nehājayat tapaḥ // 1.57.79 garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ / tasmāt tvaṃ kilbiṣād asmāc chūdrayonau janiṣyasi // 1.57.80 tena śāpena dharmo 'pi śūdrayonāv ajāyata / vidvān vidurarūpeṇa dhārmī tanur akilbiṣī // 1.57.81 saṃjayo munikalpas tu jajñe sūto gavalgaṇāt / sūryāc ca kuntikanyāyāṃ jajñe karṇo mahārathaḥ // 1.57.82 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ // 1.57.82.2 anugrahārthaṃ lokānāṃ viṣṇur lokanamaskṛtaḥ / vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ // 1.57.83 anādinidhano devaḥ sa kartā jagataḥ prabhuḥ / avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam // 1.57.84 ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param / puruṣaṃ viśvakarmāṇaṃ sattvayogaṃ dhruvākṣaram // 1.57.85 anantam acalaṃ devaṃ haṃsaṃ nārāyaṇaṃ prabhum / dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam // 1.57.86 puruṣaḥ sa vibhuḥ kartā sarvabhūtapitāmahaḥ / dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu // 1.57.87 astrajñau tu mahāvīryau sarvaśastraviśāradau / sātyakiḥ kṛtavarmā ca nārāyaṇam anuvratau // 1.57.88 satyakād dhṛdikāc caiva jajñāte 'straviśāradau // 1.57.88.2 bharadvājasya ca skannaṃ droṇyāṃ śukram avardhata / maharṣer ugratapasas tasmād droṇo vyajāyata // 1.57.89 gautamān mithunaṃ jajñe śarastambāc charadvataḥ / aśvatthāmnaś ca jananī kṛpaś caiva mahābalaḥ // 1.57.90 aśvatthāmā tato jajñe droṇād astrabhṛtāṃ varaḥ // 1.57.90.2 tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ / vaitāne karmaṇi tate pāvakāt samajāyata // 1.57.91 vīro droṇavināśāya dhanuṣā saha vīryavān // 1.57.91.2 tathaiva vedyāṃ kṛṣṇāpi jajñe tejasvinī śubhā / vibhrājamānā vapuṣā bibhratī rūpam uttamam // 1.57.92 prahrādaśiṣyo nagnajit subalaś cābhavat tataḥ / tasya prajā dharmahantrī jajñe devaprakopanāt // 1.57.93 gāndhārarājaputro 'bhūc chakuniḥ saubalas tathā / duryodhanasya mātā ca jajñāte 'rthavidāv ubhau // 1.57.94 kṛṣṇadvaipāyanāj jajñe dhṛtarāṣṭro janeśvaraḥ / kṣetre vicitravīryasya pāṇḍuś caiva mahābalaḥ // 1.57.95 pāṇḍos tu jajñire pañca putrā devasamāḥ pṛthak / dvayoḥ striyor guṇajyeṣṭhas teṣām āsīd yudhiṣṭhiraḥ // 1.57.96 dharmād yudhiṣṭhiro jajñe mārutāt tu vṛkodaraḥ / indrād dhanaṃjayaḥ śrīmān sarvaśastrabhṛtāṃ varaḥ // 1.57.97 jajñāte rūpasaṃpannāv aśvibhyāṃ tu yamāv ubhau / nakulaḥ sahadevaś ca guruśuśrūṣaṇe ratau // 1.57.98 tathā putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ / duryodhanaprabhṛtayo yuyutsuḥ karaṇas tathā // 1.57.99 abhimanyuḥ subhadrāyām arjunād abhyajāyata / svasrīyo vāsudevasya pautraḥ pāṇḍor mahātmanaḥ // 1.57.100 pāṇḍavebhyo 'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire / kumārā rūpasaṃpannāḥ sarvaśastraviśāradāḥ // 1.57.101 prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt / arjunāc chrutakīrtis tu śatānīkas tu nākuliḥ // 1.57.102 tathaiva sahadevāc ca śrutasenaḥ pratāpavān / hiḍimbāyāṃ ca bhīmena vane jajñe ghaṭotkacaḥ // 1.57.103 śikhaṇḍī drupadāj jajñe kanyā putratvam āgatā / yāṃ yakṣaḥ puruṣaṃ cakre sthūṇaḥ priyacikīrṣayā // 1.57.104 kurūṇāṃ vigrahe tasmin samāgacchan bahūny atha / rājñāṃ śatasahasrāṇi yotsyamānāni saṃyuge // 1.57.105 teṣām aparimeyāni nāmadheyāni sarvaśaḥ / na śakyaṃ parisaṃkhyātuṃ varṣāṇām ayutair api // 1.57.106 ete tu kīrtitā mukhyā yair ākhyānam idaṃ tatam // 1.57.106.2 ya ete kīrtitā brahman ye cānye nānukīrtitāḥ / samyak tāñ śrotum icchāmi rājñaś cānyān suvarcasaḥ // 1.58.1 yadartham iha saṃbhūtā devakalpā mahārathāḥ / bhuvi tan me mahābhāga samyag ākhyātum arhasi // 1.58.2 rahasyaṃ khalv idaṃ rājan devānām iti naḥ śrutam / tat tu te kathayiṣyāmi namaskṛtvā svayaṃbhuve // 1.58.3 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ purā / jāmadagnyas tapas tepe mahendre parvatottame // 1.58.4 tadā niḥkṣatriye loke bhārgaveṇa kṛte sati / brāhmaṇān kṣatriyā rājan garbhārthinyo 'bhicakramuḥ // 1.58.5 tābhiḥ saha samāpetur brāhmaṇāḥ saṃśitavratāḥ / ṛtāv ṛtau naravyāghra na kāmān nānṛtau tathā // 1.58.6 tebhyas tu lebhire garbhān kṣatriyās tāḥ sahasraśaḥ / tataḥ suṣuvire rājan kṣatriyān vīryasaṃmatān // 1.58.7 kumārāṃś ca kumārīś ca punaḥ kṣatrābhivṛddhaye // 1.58.7.2 evaṃ tad brāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ / jātam ṛdhyata dharmeṇa sudīrgheṇāyuṣānvitam // 1.58.8 catvāro 'pi tadā varṇā babhūvur brāhmaṇottarāḥ // 1.58.8.2 abhyagacchann ṛtau nārīṃ na kāmān nānṛtau tathā / tathaivānyāni bhūtāni tiryagyonigatāny api // 1.58.9 ṛtau dārāṃś ca gacchanti tadā sma bharatarṣabha // 1.58.9.2 tato 'vardhanta dharmeṇa sahasraśatajīvinaḥ / tāḥ prajāḥ pṛthivīpāla dharmavrataparāyaṇāḥ // 1.58.10 ādhibhir vyādhibhiś caiva vimuktāḥ sarvaśo narāḥ // 1.58.10.2 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām / adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām // 1.58.11 praśāsati punaḥ kṣatre dharmeṇemāṃ vasuṃdharām / brāhmaṇādyās tadā varṇā lebhire mudam uttamām // 1.58.12 kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ / daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto 'nvapālayan // 1.58.13 tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ / svādu deśe ca kāle ca vavarṣāpyāyayan prajāḥ // 1.58.14 na bāla eva mriyate tadā kaś cin narādhipa / na ca striyaṃ prajānāti kaś cid aprāptayauvanaḥ // 1.58.15 evam āyuṣmatībhis tu prajābhir bharatarṣabha / iyaṃ sāgaraparyantā samāpūryata medinī // 1.58.16 ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ / sāṅgopaniṣadān vedān viprāś cādhīyate tadā // 1.58.17 na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa / na ca śūdrasamābhyāśe vedān uccārayanty uta // 1.58.18 kārayantaḥ kṛṣiṃ gobhis tathā vaiśyāḥ kṣitāv iha / na gām ayuñjanta dhuri kṛśāṅgāś cāpy ajīvayan // 1.58.19 phenapāṃś ca tathā vatsān na duhanti sma mānavāḥ / na kūṭamānair vaṇijaḥ paṇyaṃ vikrīṇate tadā // 1.58.20 karmāṇi ca naravyāghra dharmopetāni mānavāḥ / dharmam evānupaśyantaś cakrur dharmaparāyaṇāḥ // 1.58.21 svakarmaniratāś cāsan sarve varṇā narādhipa / evaṃ tadā naravyāghra dharmo na hrasate kva cit // 1.58.22 kāle gāvaḥ prasūyante nāryaś ca bharatarṣabha / phalanty ṛtuṣu vṛkṣāś ca puṣpāṇi ca phalāni ca // 1.58.23 evaṃ kṛtayuge samyag vartamāne tadā nṛpa / āpūryata mahī kṛtsnā prāṇibhir bahubhir bhṛśam // 1.58.24 tataḥ samudite loke mānuṣe bharatarṣabha / asurā jajñire kṣetre rājñāṃ manujapuṃgava // 1.58.25 ādityair hi tadā daityā bahuśo nirjitā yudhi / aiśvaryād bhraṃśitāś cāpi saṃbabhūvuḥ kṣitāv iha // 1.58.26 iha devatvam icchanto mānuṣeṣu manasvinaḥ / jajñire bhuvi bhūteṣu teṣu teṣv asurā vibho // 1.58.27 goṣv aśveṣu ca rājendra kharoṣṭramahiṣeṣu ca / kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca // 1.58.28 jātair iha mahīpāla jāyamānaiś ca tair mahī / na śaśākātmanātmānam iyaṃ dhārayituṃ dharā // 1.58.29 atha jātā mahīpālāḥ ke cid balasamanvitāḥ / diteḥ putrā danoś caiva tasmāl lokād iha cyutāḥ // 1.58.30 vīryavanto 'valiptās te nānārūpadharā mahīm / imāṃ sāgaraparyantāṃ parīyur arimardanāḥ // 1.58.31 brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caivāpy apīḍayan / anyāni caiva bhūtāni pīḍayām āsur ojasā // 1.58.32 trāsayanto vinighnantas tāṃs tān bhūtagaṇāṃś ca te / viceruḥ sarvato rājan mahīṃ śatasahasraśaḥ // 1.58.33 āśramasthān maharṣīṃś ca dharṣayantas tatas tataḥ / abrahmaṇyā vīryamadā mattā madabalena ca // 1.58.34 evaṃ vīryabalotsiktair bhūr iyaṃ tair mahāsuraiḥ / pīḍyamānā mahīpāla brahmāṇam upacakrame // 1.58.35 na hīmāṃ pavano rājan na nāgā na nagā mahīm / tadā dhārayituṃ śekur ākrāntāṃ dānavair balāt // 1.58.36 tato mahī mahīpāla bhārārtā bhayapīḍitā / jagāma śaraṇaṃ devaṃ sarvabhūtapitāmaham // 1.58.37 sā saṃvṛtaṃ mahābhāgair devadvijamaharṣibhiḥ / dadarśa devaṃ brahmāṇaṃ lokakartāram avyayam // 1.58.38 gandharvair apsarobhiś ca bandikarmasu niṣṭhitaiḥ / vandyamānaṃ mudopetair vavande cainam etya sā // 1.58.39 atha vijñāpayām āsa bhūmis taṃ śaraṇārthinī / saṃnidhau lokapālānāṃ sarveṣām eva bhārata // 1.58.40 tat pradhānātmanas tasya bhūmeḥ kṛtyaṃ svayaṃbhuvaḥ / pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ // 1.58.41 sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata / surāsurāṇāṃ lokānām aśeṣeṇa manogatam // 1.58.42 tam uvāca mahārāja bhūmiṃ bhūmipatir vibhuḥ / prabhavaḥ sarvabhūtānām īśaḥ śaṃbhuḥ prajāpatiḥ // 1.58.43 yadartham asi saṃprāptā matsakāśaṃ vasuṃdhare / tadarthaṃ saṃniyokṣyāmi sarvān eva divaukasaḥ // 1.58.44 ity uktvā sa mahīṃ devo brahmā rājan visṛjya ca / ādideśa tadā sarvān vibudhān bhūtakṛt svayam // 1.58.45 asyā bhūmer nirasituṃ bhāraṃ bhāgaiḥ pṛthak pṛthak / asyām eva prasūyadhvaṃ virodhāyeti cābravīt // 1.58.46 tathaiva ca samānīya gandharvāpsarasāṃ gaṇān / uvāca bhagavān sarvān idaṃ vacanam uttamam // 1.58.47 svair aṃśaiḥ saṃprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣv iti // 1.58.47.2 atha śakrādayaḥ sarve śrutvā suraguror vacaḥ / tathyam arthyaṃ ca pathyaṃ ca tasya te jagṛhus tadā // 1.58.48 atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ / nārāyaṇam amitraghnaṃ vaikuṇṭham upacakramuḥ // 1.58.49 yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ / padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ // 1.58.50 taṃ bhuvaḥ śodhanāyendra uvāca puruṣottamam / aṃśenāvatarasveti tathety āha ca taṃ hariḥ // 1.58.51 atha nārāyaṇenendraś cakāra saha saṃvidam / avatartuṃ mahīṃ svargād aṃśataḥ sahitaḥ suraiḥ // 1.59.1 ādiśya ca svayaṃ śakraḥ sarvān eva divaukasaḥ / nirjagāma punas tasmāt kṣayān nārāyaṇasya ha // 1.59.2 te 'marārivināśāya sarvalokahitāya ca / avateruḥ krameṇemāṃ mahīṃ svargād divaukasaḥ // 1.59.3 tato brahmarṣivaṃśeṣu pārthivarṣikuleṣu ca / jajñire rājaśārdūla yathākāmaṃ divaukasaḥ // 1.59.4 dānavān rākṣasāṃś caiva gandharvān pannagāṃs tathā / puruṣādāni cānyāni jaghnuḥ sattvāny anekaśaḥ // 1.59.5 dānavā rākṣasāś caiva gandharvāḥ pannagās tathā / na tān balasthān bālye 'pi jaghnur bharatasattama // 1.59.6 devadānavasaṃghānāṃ gandharvāpsarasāṃ tathā / mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām // 1.59.7 śrotum icchāmi tattvena saṃbhavaṃ kṛtsnam āditaḥ / prāṇināṃ caiva sarveṣāṃ sarvaśaḥ sarvavid dhyasi // 1.59.8 hanta te kathayiṣyāmi namaskṛtvā svayaṃbhuve / surādīnām ahaṃ samyag lokānāṃ prabhavāpyayam // 1.59.9 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ / marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ // 1.59.10 marīceḥ kaśyapaḥ putraḥ kaśyapāt tu imāḥ prajāḥ / prajajñire mahābhāgā dakṣakanyās trayodaśa // 1.59.11 aditir ditir danuḥ kālā anāyuḥ siṃhikā muniḥ / krodhā prāvā ariṣṭā ca vinatā kapilā tathā // 1.59.12 kadrūś ca manujavyāghra dakṣakanyaiva bhārata / etāsāṃ vīryasaṃpannaṃ putrapautram anantakam // 1.59.13 adityāṃ dvādaśādityāḥ saṃbhūtā bhuvaneśvarāḥ / ye rājan nāmatas tāṃs te kīrtayiṣyāmi bhārata // 1.59.14 dhātā mitro 'ryamā śakro varuṇaś cāṃśa eva ca / bhago vivasvān pūṣā ca savitā daśamas tathā // 1.59.15 ekādaśas tathā tvaṣṭā viṣṇur dvādaśa ucyate / jaghanyajaḥ sa sarveṣām ādityānāṃ guṇādhikaḥ // 1.59.16 eka eva diteḥ putro hiraṇyakaśipuḥ smṛtaḥ / nāmnā khyātās tu tasyeme putrāḥ pañca mahātmanaḥ // 1.59.17 prahrādaḥ pūrvajas teṣāṃ saṃhrādas tadanantaram / anuhrādas tṛtīyo 'bhūt tasmāc ca śibibāṣkalau // 1.59.18 prahrādasya trayaḥ putrāḥ khyātāḥ sarvatra bhārata / virocanaś ca kumbhaś ca nikumbhaś ceti viśrutāḥ // 1.59.19 virocanasya putro 'bhūd balir ekaḥ pratāpavān / baleś ca prathitaḥ putro bāṇo nāma mahāsuraḥ // 1.59.20 catvāriṃśad danoḥ putrāḥ khyātāḥ sarvatra bhārata / teṣāṃ prathamajo rājā vipracittir mahāyaśāḥ // 1.59.21 śambaro namuciś caiva pulomā ceti viśrutaḥ / asilomā ca keśī ca durjayaś caiva dānavaḥ // 1.59.22 ayaḥśirā aśvaśirā ayaḥśaṅkuś ca vīryavān / tathā gaganamūrdhā ca vegavān ketumāṃś ca yaḥ // 1.59.23 svarbhānur aśvo 'śvapatir vṛṣaparvājakas tathā / aśvagrīvaś ca sūkṣmaś ca tuhuṇḍaś ca mahāsuraḥ // 1.59.24 isṛpā ekacakraś ca virūpākṣo harāharau / nicandraś ca nikumbhaś ca kupathaḥ kāpathas tathā // 1.59.25 śarabhaḥ śalabhaś caiva sūryācandramasau tathā / iti khyātā danor vaṃśe dānavāḥ parikīrtitāḥ // 1.59.26 anyau tu khalu devānāṃ sūryācandramasau smṛtau // 1.59.26.2 ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ / danuputrā mahārāja daśa dānavapuṅgavāḥ // 1.59.27 ekākṣo mṛtapā vīraḥ pralambanarakāv api / vātāpiḥ śatrutapanaḥ śaṭhaś caiva mahāsuraḥ // 1.59.28 gaviṣṭhaś ca danāyuś ca dīrghajihvaś ca dānavaḥ / asaṃkhyeyāḥ smṛtās teṣāṃ putrāḥ pautrāś ca bhārata // 1.59.29 siṃhikā suṣuve putraṃ rāhuṃ candrārkamardanam / sucandraṃ candrahantāraṃ tathā candravimardanam // 1.59.30 krūrasvabhāvaṃ krūrāyāḥ putrapautram anantakam / gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ // 1.59.31 anāyuṣaḥ punaḥ putrāś catvāro 'surapuṃgavāḥ / vikṣaro balavīrau ca vṛtraś caiva mahāsuraḥ // 1.59.32 kālāyāḥ prathitāḥ putrāḥ kālakalpāḥ prahāriṇaḥ / bhuvi khyātā mahāvīryā dānaveṣu paraṃtapāḥ // 1.59.33 vināśanaś ca krodhaś ca hantā krodhasya cāparaḥ / krodhaśatrus tathaivānyaḥ kāleyā iti viśrutāḥ // 1.59.34 asurāṇām upādhyāyaḥ śukras tv ṛṣisuto 'bhavat / khyātāś cośanasaḥ putrāś catvāro 'surayājakāḥ // 1.59.35 tvaṣṭāvaras tathātriś ca dvāv anyau mantrakarmiṇau / tejasā sūryasaṃkāśā brahmalokaprabhāvanāḥ // 1.59.36 ity eṣa vaṃśaprabhavaḥ kathitas te tarasvinām / asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā // 1.59.37 eteṣāṃ yad apatyaṃ tu na śakyaṃ tad aśeṣataḥ / prasaṃkhyātuṃ mahīpāla guṇabhūtam anantakam // 1.59.38 tārkṣyaś cāriṣṭanemiś ca tathaiva garuḍāruṇau / āruṇir vāruṇiś caiva vainateyā iti smṛtāḥ // 1.59.39 śeṣo 'nanto vāsukiś ca takṣakaś ca bhujaṃgamaḥ / kūrmaś ca kulikaś caiva kādraveyā mahābalāḥ // 1.59.40 bhīmasenograsenau ca suparṇo varuṇas tathā / gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptamaḥ // 1.59.41 patravān arkaparṇaś ca prayutaś caiva viśrutaḥ / bhīmaś citrarathaś caiva vikhyātaḥ sarvavid vaśī // 1.59.42 tathā śāliśirā rājan pradyumnaś ca caturdaśaḥ / kaliḥ pañcadaśaś caiva nāradaś caiva ṣoḍaśaḥ // 1.59.43 ity ete devagandharvā mauneyāḥ parikīrtitāḥ // 1.59.43.2 atas tu bhūtāny anyāni kīrtayiṣyāmi bhārata / anavadyām anuvaśām anūnām aruṇāṃ priyām // 1.59.44 anūpāṃ subhagāṃ bhāsīm iti prāvā vyajāyata // 1.59.44.2 siddhaḥ pūrṇaś ca barhī ca pūrṇāśaś ca mahāyaśāḥ / brahmacārī ratiguṇaḥ suparṇaś caiva saptamaḥ // 1.59.45 viśvāvasuś ca bhānuś ca sucandro daśamas tathā / ity ete devagandharvāḥ prāveyāḥ parikīrtitāḥ // 1.59.46 imaṃ tv apsarasāṃ vaṃśaṃ viditaṃ puṇyalakṣaṇam / prāvāsūta mahābhāgā devī devarṣitaḥ purā // 1.59.47 alambusā miśrakeṣī vidyutparṇā tulānaghā / aruṇā rakṣitā caiva rambhā tadvan manoramā // 1.59.48 asitā ca subāhuś ca suvratā subhujā tathā / supriyā cātibāhuś ca vikhyātau ca hahāhuhū // 1.59.49 tumburuś ceti catvāraḥ smṛtā gandharvasattamāḥ // 1.59.49.2 amṛtaṃ brāhmaṇā gāvo gandharvāpsarasas tathā / apatyaṃ kapilāyās tu purāṇe parikīrtitam // 1.59.50 iti te sarvabhūtānāṃ saṃbhavaḥ kathito mayā / yathāvat parisaṃkhyāto gandharvāpsarasāṃ tathā // 1.59.51 bhujagānāṃ suparṇānāṃ rudrāṇāṃ marutāṃ tathā / gavāṃ ca brāhmaṇānāṃ ca śrīmatāṃ puṇyakarmaṇām // 1.59.52 āyuṣyaś caiva puṇyaś ca dhanyaḥ śrutisukhāvahaḥ / śrotavyaś caiva satataṃ śrāvyaś caivānasūyatā // 1.59.53 imaṃ tu vaṃśaṃ niyamena yaḥ paṭhen; mahātmanāṃ brāhmaṇadevasaṃnidhau / apatyalābhaṃ labhate sa puṣkalaṃ; śriyaṃ yaśaḥ pretya ca śobhanāṃ gatim // 1.59.54 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ / ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ // 1.60.1 mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ / ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ // 1.60.2 dahano 'theśvaraś caiva kapālī ca mahādyutiḥ / sthāṇur bhavaś ca bhagavān rudrā ekādaśa smṛtāḥ // 1.60.3 marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ / ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ // 1.60.4 trayas tv aṅgirasaḥ putrā loke sarvatra viśrutāḥ / bṛhaspatir utathyaś ca saṃvartaś ca dhṛtavratāḥ // 1.60.5 atres tu bahavaḥ putrāḥ śrūyante manujādhipa / sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ // 1.60.6 rākṣasās tu pulastyasya vānarāḥ kiṃnarās tathā / pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣās tathā // 1.60.7 kratoḥ kratusamāḥ putrāḥ pataṃgasahacāriṇaḥ / viśrutās triṣu lokeṣu satyavrataparāyaṇāḥ // 1.60.8 dakṣas tv ajāyatāṅguṣṭhād dakṣiṇād bhagavān ṛṣiḥ / brahmaṇaḥ pṛthivīpāla putraḥ putravatāṃ varaḥ // 1.60.9 vāmād ajāyatāṅguṣṭhād bhāryā tasya mahātmanaḥ / tasyāṃ pañcāśataṃ kanyāḥ sa evājanayan muniḥ // 1.60.10 tāḥ sarvās tv anavadyāṅgyaḥ kanyāḥ kamalalocanāḥ / putrikāḥ sthāpayām āsa naṣṭaputraḥ prajāpatiḥ // 1.60.11 dadau sa daśa dharmāya saptaviṃśatim indave / divyena vidhinā rājan kaśyapāya trayodaśa // 1.60.12 nāmato dharmapatnyas tāḥ kīrtyamānā nibodha me / kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā // 1.60.13 buddhir lajjā matiś caiva patnyo dharmasya tā daśa / dvārāṇy etāni dharmasya vihitāni svayaṃbhuvā // 1.60.14 saptaviṃśati somasya patnyo loke pariśrutāḥ / kālasya nayane yuktāḥ somapatnyaḥ śubhavratāḥ // 1.60.15 sarvā nakṣatrayoginyo lokayātrāvidhau sthitāḥ // 1.60.15.2 pitāmaho munir devas tasya putraḥ prajāpatiḥ / tasyāṣṭau vasavaḥ putrās teṣāṃ vakṣyāmi vistaram // 1.60.16 dharo dhruvaś ca somaś ca ahaś caivānilo 'nalaḥ / pratyūṣaś ca prabhāsaś ca vasavo 'ṣṭāv iti smṛtāḥ // 1.60.17 dhūmrāyāś ca dharaḥ putro brahmavidyo dhruvas tathā / candramās tu manasvinyāḥ śvasāyāḥ śvasanas tathā // 1.60.18 ratāyāś cāpy ahaḥ putraḥ śāṇḍilyāś ca hutāśanaḥ / pratyūṣaś ca prabhāsaś ca prabhātāyāḥ sutau smṛtau // 1.60.19 dharasya putro draviṇo hutahavyavahas tathā / dhruvasya putro bhagavān kālo lokaprakālanaḥ // 1.60.20 somasya tu suto varcā varcasvī yena jāyate / manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā // 1.60.21 ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntas tathā muniḥ / agneḥ putraḥ kumāras tu śrīmāñ śaravaṇālayaḥ // 1.60.22 tasya śākho viśākhaś ca naigameśaś ca pṛṣṭhajaḥ / kṛttikābhyupapatteś ca kārttikeya iti smṛtaḥ // 1.60.23 anilasya śivā bhāryā tasyāḥ putraḥ purojavaḥ / avijñātagatiś caiva dvau putrāv anilasya tu // 1.60.24 pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam / dvau putrau devalasyāpi kṣamāvantau manīṣiṇau // 1.60.25 bṛhaspates tu bhaginī varastrī brahmacāriṇī / yogasiddhā jagat sarvam asaktaṃ vicaraty uta // 1.60.26 prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha // 1.60.26.2 viśvakarmā mahābhāgo jajñe śilpaprajāpatiḥ / kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ // 1.60.27 bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ / yo divyāni vimānāni devatānāṃ cakāra ha // 1.60.28 manuṣyāś copajīvanti yasya śilpaṃ mahātmanaḥ / pūjayanti ca yaṃ nityaṃ viśvakarmāṇam avyayam // 1.60.29 stanaṃ tu dakṣiṇaṃ bhittvā brahmaṇo naravigrahaḥ / niḥsṛto bhagavān dharmaḥ sarvalokasukhāvahaḥ // 1.60.30 trayas tasya varāḥ putrāḥ sarvabhūtamanoharāḥ / śamaḥ kāmaś ca harṣaś ca tejasā lokadhāriṇaḥ // 1.60.31 kāmasya tu ratir bhāryā śamasya prāptir aṅganā / nandī tu bhāryā harṣasya yatra lokāḥ pratiṣṭhitāḥ // 1.60.32 marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ / jajñire nṛpaśārdūla lokānāṃ prabhavas tu saḥ // 1.60.33 tvāṣṭrī tu savitur bhāryā vaḍavārūpadhāriṇī / asūyata mahābhāgā sāntarikṣe 'śvināv ubhau // 1.60.34 dvādaśaivāditeḥ putrāḥ śakramukhyā narādhipa / teṣām avarajo viṣṇur yatra lokāḥ pratiṣṭhitāḥ // 1.60.35 trayas triṃśata ity ete devās teṣām ahaṃ tava / anvayaṃ saṃpravakṣyāmi pakṣaiś ca kulato gaṇān // 1.60.36 rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā / vasūnāṃ bhārgavaṃ vidyād viśvedevāṃs tathaiva ca // 1.60.37 vainateyas tu garuḍo balavān aruṇas tathā / bṛhaspatiś ca bhagavān ādityeṣv eva gaṇyate // 1.60.38 aśvibhyāṃ guhyakān viddhi sarvauṣadhyas tathā paśūn / eṣa devagaṇo rājan kīrtitas te 'nupūrvaśaḥ // 1.60.39 yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate // 1.60.39.2 brahmaṇo hṛdayaṃ bhittvā niḥsṛto bhagavān bhṛguḥ / bhṛgoḥ putraḥ kavir vidvāñ śukraḥ kavisuto grahaḥ // 1.60.40 trailokyaprāṇayātrārthe varṣāvarṣe bhayābhaye / svayaṃbhuvā niyuktaḥ san bhuvanaṃ paridhāvati // 1.60.41 yogācāryo mahābuddhir daityānām abhavad guruḥ / surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ // 1.60.42 tasmin niyukte vibhunā yogakṣemāya bhārgave / anyam utpādayām āsa putraṃ bhṛgur aninditam // 1.60.43 cyavanaṃ dīptatapasaṃ dharmātmānaṃ manīṣiṇam / yaḥ sa roṣāc cyuto garbhān mātur mokṣāya bhārata // 1.60.44 āruṣī tu manoḥ kanyā tasya patnī manīṣiṇaḥ / aurvas tasyāṃ samabhavad ūruṃ bhittvā mahāyaśāḥ // 1.60.45 mahātapā mahātejā bāla eva guṇair yutaḥ // 1.60.45.2 ṛcīkas tasya putras tu jamadagnis tato 'bhavat / jamadagnes tu catvāra āsan putrā mahātmanaḥ // 1.60.46 rāmas teṣāṃ jaghanyo 'bhūd ajaghanyair guṇair yutaḥ / sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī // 1.60.47 aurvasyāsīt putraśataṃ jamadagnipurogamam / teṣāṃ putrasahasrāṇi babhūvur bhṛguvistaraḥ // 1.60.48 dvau putrau brahmaṇas tv anyau yayos tiṣṭhati lakṣaṇam / loke dhātā vidhātā ca yau sthitau manunā saha // 1.60.49 tayor eva svasā devī lakṣmīḥ padmagṛhā śubhā / tasyās tu mānasāḥ putrās turagā vyomacāriṇaḥ // 1.60.50 varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata / tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm // 1.60.51 prajānām annakāmānām anyonyaparibhakṣaṇāt / adharmas tatra saṃjātaḥ sarvabhūtavināśanaḥ // 1.60.52 tasyāpi nirṛtir bhāryā nairṛtā yena rākṣasāḥ / ghorās tasyās trayaḥ putrāḥ pāpakarmaratāḥ sadā // 1.60.53 bhayo mahābhayaś caiva mṛtyur bhūtāntakas tathā // 1.60.53.2 kākīṃ śyenīṃ ca bhāsīṃ ca dhṛtarāṣṭrīṃ tathā śukīm / tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ // 1.60.54 ulūkān suṣuve kākī śyenī śyenān vyajāyata / bhāsī bhāsān ajanayad gṛdhrāṃś caiva janādhipa // 1.60.55 dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ / cakravākāṃś ca bhadraṃ te prajajñe sā tu bhāminī // 1.60.56 śukī vijajñe dharmajña śukān eva manasvinī / kalyāṇaguṇasaṃpannā sarvalakṣaṇapūjitā // 1.60.57 nava krodhavaśā nārīḥ prajajñe 'py ātmasaṃbhavāḥ / mṛgīṃ ca mṛgamandāṃ ca hariṃ bhadramanām api // 1.60.58 mātaṅgīm atha śārdūlīṃ śvetāṃ surabhim eva ca / sarvalakṣaṇasaṃpannāṃ surasāṃ ca yaśasvinīm // 1.60.59 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja / ṛkṣāś ca mṛgamandāyāḥ sṛmarāś camarā api // 1.60.60 tatas tv airāvataṃ nāgaṃ jajñe bhadramanā sutam / airāvataḥ sutas tasyā devanāgo mahāgajaḥ // 1.60.61 haryāś ca harayo 'patyaṃ vānarāś ca tarasvinaḥ / golāṅgūlāṃś ca bhadraṃ te haryāḥ putrān pracakṣate // 1.60.62 prajajñe tv atha śārdūlī siṃhān vyāghrāṃś ca bhārata / dvīpinaś ca mahābhāga sarvān eva na saṃśayaḥ // 1.60.63 mātaṅgyās tv atha mātaṅgā apatyāni narādhipa / diśāgajaṃ tu śvetākhyaṃ śvetājanayad āśugam // 1.60.64 tathā duhitarau rājan surabhir vai vyajāyata / rohiṇīṃ caiva bhadraṃ te gandharvīṃ ca yaśasvinīm // 1.60.65 rohiṇyāṃ jajñire gāvo gandharvyāṃ vājinaḥ sutāḥ // 1.60.65.2 surasājanayan nāgān rājan kadrūś ca pannagān / sapta piṇḍaphalān vṛkṣān analāpi vyajāyata // 1.60.66 analāyāḥ śukī putrī kadrvās tu surasā sutā // 1.60.66.2 aruṇasya bhāryā śyenī tu vīryavantau mahābalau / saṃpātiṃ janayām āsa tathaiva ca jaṭāyuṣam // 1.60.67 dvau putrau vinatāyās tu vikhyātau garuḍāruṇau // 1.60.67.2 ity eṣa sarvabhūtānāṃ mahatāṃ manujādhipa / prabhavaḥ kīrtitaḥ samyaṅ mayā matimatāṃ vara // 1.60.68 yaṃ śrutvā puruṣaḥ samyak pūto bhavati pāpmanaḥ / sarvajñatāṃ ca labhate gatim agryāṃ ca vindati // 1.60.69 devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām / anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham // 1.61.1 śrotum icchāmi tattvena mānuṣeṣu mahātmanām / janma karma ca bhūtānām eteṣām anupūrvaśaḥ // 1.61.2 mānuṣeṣu manuṣyendra saṃbhūtā ye divaukasaḥ / prathamaṃ dānavāṃś caiva tāṃs te vakṣyāmi sarvaśaḥ // 1.61.3 vipracittir iti khyāto ya āsīd dānavarṣabhaḥ / jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ // 1.61.4 diteḥ putras tu yo rājan hiraṇyakaśipuḥ smṛtaḥ / sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ // 1.61.5 saṃhrāda iti vikhyātaḥ prahrādasyānujas tu yaḥ / sa śalya iti vikhyāto jajñe bāhlīkapuṃgavaḥ // 1.61.6 anuhrādas tu tejasvī yo 'bhūt khyāto jaghanyajaḥ / dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ // 1.61.7 yas tu rājañ śibir nāma daiteyaḥ parikīrtitaḥ / druma ity abhivikhyātaḥ sa āsīd bhuvi pārthivaḥ // 1.61.8 bāṣkalo nāma yas teṣām āsīd asurasattamaḥ / bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ // 1.61.9 ayaḥśirā aśvaśirā ayaḥśaṅkuś ca vīryavān / tathā gaganamūrdhā ca vegavāṃś cātra pañcamaḥ // 1.61.10 pañcaite jajñire rājan vīryavanto mahāsurāḥ / kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ // 1.61.11 ketumān iti vikhyāto yas tato 'nyaḥ pratāpavān / amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavann nṛpaḥ // 1.61.12 svarbhānur iti vikhyātaḥ śrīmān yas tu mahāsuraḥ / ugrasena iti khyāta ugrakarmā narādhipaḥ // 1.61.13 yas tv aśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ / aśoko nāma rājāsīn mahāvīryaparākramaḥ // 1.61.14 tasmād avarajo yas tu rājann aśvapatiḥ smṛtaḥ / daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ // 1.61.15 vṛṣaparveti vikhyātaḥ śrīmān yas tu mahāsuraḥ / dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ // 1.61.16 ajakas tv anujo rājan ya āsīd vṛṣaparvaṇaḥ / sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ // 1.61.17 aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ / rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ // 1.61.18 sūkṣmas tu matimān rājan kīrtimān yaḥ prakīrtitaḥ / bṛhanta iti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ // 1.61.19 tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ / senābindur iti khyātaḥ sa babhūva narādhipaḥ // 1.61.20 isṛpā nāma yas teṣām asurāṇāṃ balādhikaḥ / pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ // 1.61.21 ekacakra iti khyāta āsīd yas tu mahāsuraḥ / prativindhya iti khyāto babhūva prathitaḥ kṣitau // 1.61.22 virūpākṣas tu daiteyaś citrayodhī mahāsuraḥ / citravarmeti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ // 1.61.23 haras tv ariharo vīra āsīd yo dānavottamaḥ / suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ // 1.61.24 aharas tu mahātejāḥ śatrupakṣakṣayaṃkaraḥ / bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau // 1.61.25 nicandraś candravaktraś ca ya āsīd asurottamaḥ / muñjakeśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ // 1.61.26 nikumbhas tv ajitaḥ saṃkhye mahāmatir ajāyata / bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ // 1.61.27 śarabho nāma yas teṣāṃ daiteyānāṃ mahāsuraḥ / pauravo nāma rājarṣiḥ sa babhūva nareṣv iha // 1.61.28 dvitīyaḥ śalabhas teṣām asurāṇāṃ babhūva yaḥ / prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ // 1.61.29 candras tu ditijaśreṣṭho loke tārādhipopamaḥ / ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ // 1.61.30 mṛtapā iti vikhyāto ya āsīd asurottamaḥ / paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama // 1.61.31 gaviṣṭhas tu mahātejā yaḥ prakhyāto mahāsuraḥ / drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ // 1.61.32 mayūra iti vikhyātaḥ śrīmān yas tu mahāsuraḥ / sa viśva iti vikhyāto babhūva pṛthivīpatiḥ // 1.61.33 suparṇa iti vikhyātas tasmād avarajas tu yaḥ / kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ // 1.61.34 candrahanteti yas teṣāṃ kīrtitaḥ pravaro 'suraḥ / śunako nāma rājarṣiḥ sa babhūva narādhipaḥ // 1.61.35 vināśanas tu candrasya ya ākhyāto mahāsuraḥ / jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ // 1.61.36 dīrghajihvas tu kauravya ya ukto dānavarṣabhaḥ / kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ // 1.61.37 grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam / krātha ity abhivikhyātaḥ so 'bhavan manujādhipaḥ // 1.61.38 anāyuṣas tu putrāṇāṃ caturṇāṃ pravaro 'suraḥ / vikṣaro nāma tejasvī vasumitro 'bhavan nṛpaḥ // 1.61.39 dvitīyo vikṣarādyas tu narādhipa mahāsuraḥ / pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ // 1.61.40 balavīra iti khyāto yas tv āsīd asurottamaḥ / pauṇḍramatsyaka ity eva sa babhūva narādhipaḥ // 1.61.41 vṛtra ity abhivikhyāto yas tu rājan mahāsuraḥ / maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ // 1.61.42 krodhahanteti yas tasya babhūvāvarajo 'suraḥ / daṇḍa ity abhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau // 1.61.43 krodhavardhana ity eva yas tv anyaḥ parikīrtitaḥ / daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ // 1.61.44 kālakāyās tu ye putrās teṣām aṣṭau narādhipāḥ / jajñire rājaśārdūla śārdūlasamavikramāḥ // 1.61.45 magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ / aṣṭānāṃ pravaras teṣāṃ kāleyānāṃ mahāsuraḥ // 1.61.46 dvitīyas tu tatas teṣāṃ śrīmān harihayopamaḥ / aparājita ity eva sa babhūva narādhipaḥ // 1.61.47 tṛtīyas tu mahārāja mahābāhur mahāsuraḥ / niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ // 1.61.48 teṣām anyatamo yas tu caturthaḥ parikīrtitaḥ / śreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ // 1.61.49 pañcamas tu babhūvaiṣāṃ pravaro yo mahāsuraḥ / mahaujā iti vikhyāto babhūveha paraṃtapaḥ // 1.61.50 ṣaṣṭhas tu matimān yo vai teṣām āsīn mahāsuraḥ / abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ // 1.61.51 samudrasenaś ca nṛpas teṣām evābhavad gaṇāt / viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit // 1.61.52 bṛhan nāmāṣṭamas teṣāṃ kāleyānāṃ paraṃtapaḥ / babhūva rājan dharmātmā sarvabhūtahite rataḥ // 1.61.53 gaṇaḥ krodhavaśo nāma yas te rājan prakīrtitaḥ / tataḥ saṃjajñire vīrāḥ kṣitāv iha narādhipāḥ // 1.61.54 nandikaḥ karṇaveṣṭaś ca siddhārthaḥ kīṭakas tathā / suvīraś ca subāhuś ca mahāvīro 'tha bāhlikaḥ // 1.61.55 krodho vicityaḥ surasaḥ śrīmān nīlaś ca bhūmipaḥ / vīradhāmā ca kauravya bhūmipālaś ca nāmataḥ // 1.61.56 dantavaktraś ca nāmāsīd durjayaś caiva nāmataḥ / rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ // 1.61.57 āṣāḍho vāyuvegaś ca bhūritejās tathaiva ca / ekalavyaḥ sumitraś ca vāṭadhāno 'tha gomukhaḥ // 1.61.58 kārūṣakāś ca rājānaḥ kṣemadhūrtis tathaiva ca / śrutāyur uddhavaś caiva bṛhatsenas tathaiva ca // 1.61.59 kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ / matimāṃś ca manuṣyendra īśvaraś ceti viśrutaḥ // 1.61.60 gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau / jātaḥ purā mahārāja mahākīrtir mahābalaḥ // 1.61.61 yas tv āsīd devako nāma devarājasamadyutiḥ / sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ // 1.61.62 bṛhaspater bṛhatkīrter devarṣer viddhi bhārata / aṃśād droṇaṃ samutpannaṃ bhāradvājam ayonijam // 1.61.63 dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ / bṛhatkīrtir mahātejāḥ saṃjajñe manujeṣv iha // 1.61.64 dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ / variṣṭham indrakarmāṇaṃ droṇaṃ svakulavardhanam // 1.61.65 mahādevāntakābhyāṃ ca kāmāt krodhāc ca bhārata / ekatvam upapannānāṃ jajñe śūraḥ paraṃtapaḥ // 1.61.66 aśvatthāmā mahāvīryaḥ śatrupakṣakṣayaṃkaraḥ / vīraḥ kamalapatrākṣaḥ kṣitāv āsīn narādhipa // 1.61.67 jajñire vasavas tv aṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ / vasiṣṭhasya ca śāpena niyogād vāsavasya ca // 1.61.68 teṣām avarajo bhīṣmaḥ kurūṇām abhayaṃkaraḥ / matimān vedavid vāgmī śatrupakṣakṣayaṃkaraḥ // 1.61.69 jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ / ayudhyata mahātejā bhārgaveṇa mahātmanā // 1.61.70 yas tu rājan kṛpo nāma brahmarṣir abhavat kṣitau / rudrāṇāṃ taṃ gaṇād viddhi saṃbhūtam atipauruṣam // 1.61.71 śakunir nāma yas tv āsīd rājā loke mahārathaḥ / dvāparaṃ viddhi taṃ rājan saṃbhūtam arimardanam // 1.61.72 sātyakiḥ satyasaṃdhas tu yo 'sau vṛṣṇikulodvahaḥ / pakṣāt sa jajñe marutāṃ devānām arimardanaḥ // 1.61.73 drupadaś cāpi rājarṣis tata evābhavad gaṇāt / mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ // 1.61.74 tataś ca kṛtavarmāṇaṃ viddhi rājañ janādhipam / jātam apratikarmāṇaṃ kṣatriyarṣabhasattamam // 1.61.75 marutāṃ tu gaṇād viddhi saṃjātam arimardanam / virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam // 1.61.76 ariṣṭāyās tu yaḥ putro haṃsa ity abhiviśrutaḥ / sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ // 1.61.77 dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanād api / dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ // 1.61.78 mātur doṣād ṛṣeḥ kopād andha eva vyajāyata // 1.61.78.2 atres tu sumahābhāgaṃ putraṃ putravatāṃ varam / viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam // 1.61.79 kaler aṃśāt tu saṃjajñe bhuvi duryodhano nṛpaḥ / durbuddhir durmatiś caiva kurūṇām ayaśaskaraḥ // 1.61.80 jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ / yaḥ sarvāṃ ghātayām āsa pṛthivīṃ puruṣādhamaḥ // 1.61.81 yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat // 1.61.81.2 paulastyā bhrātaraḥ sarve jajñire manujeṣv iha / śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām // 1.61.82 durmukho duḥsahaś caiva ye cānye nānuśabditāḥ / duryodhanasahāyās te paulastyā bharatarṣabha // 1.61.83 dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram / bhīmasenaṃ tu vātasya devarājasya cārjunam // 1.61.84 aśvinos tu tathaivāṃśau rūpeṇāpratimau bhuvi / nakulaḥ sahadevaś ca sarvalokamanoharau // 1.61.85 yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān / abhimanyur bṛhatkīrtir arjunasya suto 'bhavat // 1.61.86 agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham / śikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam // 1.61.87 draupadeyāś ca ye pañca babhūvur bharatarṣabha / viśvedevagaṇān rājaṃs tān viddhi bharatarṣabha // 1.61.88 āmuktakavacaḥ karṇo yas tu jajñe mahārathaḥ / divākarasya taṃ viddhi devasyāṃśam anuttamam // 1.61.89 yas tu nārāyaṇo nāma devadevaḥ sanātanaḥ / tasyāṃśo mānuṣeṣv āsīd vāsudevaḥ pratāpavān // 1.61.90 śeṣasyāṃśas tu nāgasya baladevo mahābalaḥ / sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam // 1.61.91 evam anye manuṣyendra bahavo 'ṃśā divaukasām / jajñire vasudevasya kule kulavivardhanāḥ // 1.61.92 gaṇas tv apsarasāṃ yo vai mayā rājan prakīrtitaḥ / tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca // 1.61.93 tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa / babhūvur mānuṣe loke nārāyaṇaparigrahaḥ // 1.61.94 śriyas tu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale / drupadasya kule kanyā vedimadhyād aninditā // 1.61.95 nātihrasvā na mahatī nīlotpalasugandhinī / padmāyatākṣī suśroṇī asitāyatamūrdhajā // 1.61.96 sarvalakṣaṇasaṃpannā vaiḍūryamaṇisaṃnibhā / pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ // 1.61.97 siddhir dhṛtiś ca ye devyau pañcānāṃ mātarau tu te / kuntī mādrī ca jajñāte matis tu subalātmajā // 1.61.98 iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā / aṃśāvataraṇaṃ rājan rākṣasānāṃ ca kīrtitam // 1.61.99 ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ / mahātmāno yadūnāṃ ca ye jātā vipule kule // 1.61.100 dhanyaṃ yaśasyaṃ putrīyam āyuṣyaṃ vijayāvaham / idam aṃśāvataraṇaṃ śrotavyam anasūyatā // 1.61.101 aṃśāvataraṇaṃ śrutvā devagandharvarakṣasām / prabhavāpyayavit prājño na kṛcchreṣv avasīdati // 1.61.102 tvattaḥ śrutam idaṃ brahman devadānavarakṣasām / aṃśāvataraṇaṃ samyag gandharvāpsarasāṃ tathā // 1.62.1 imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśam āditaḥ / kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau // 1.62.2 pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān / pṛthivyāś caturantāyā goptā bharatasattama // 1.62.3 caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ / samudrāvaraṇāṃś cāpi deśān sa samitiṃjayaḥ // 1.62.4 āmlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ / ratnākarasamudrāntāṃś cāturvarṇyajanāvṛtān // 1.62.5 na varṇasaṃkarakaro nākṛṣyakarakṛjjanaḥ / na pāpakṛt kaś cid āsīt tasmin rājani śāsati // 1.62.6 dharmyāṃ ratiṃ sevamānā dharmārthāv abhipedire / tadā narā naravyāghra tasmiñ janapadeśvare // 1.62.7 nāsīc corabhayaṃ tāta na kṣudhābhayam aṇv api / nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare // 1.62.8 svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ / tam āśritya mahīpālam āsaṃś caivākutobhayāḥ // 1.62.9 kālavarṣī ca parjanyaḥ sasyāni phalavanti ca / sarvaratnasamṛddhā ca mahī vasumatī tadā // 1.62.10 sa cādbhutamahāvīryo vajrasaṃhanano yuvā / udyamya mandaraṃ dorbhyāṃ haret savanakānanam // 1.62.11 dhanuṣy atha gadāyuddhe tsarupraharaṇeṣu ca / nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ // 1.62.12 bale viṣṇusamaś cāsīt tejasā bhāskaropamaḥ / akṣubdhatve 'rṇavasamaḥ sahiṣṇutve dharāsamaḥ // 1.62.13 saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān / bhūyo dharmaparair bhāvair viditaṃ janam āvasat // 1.62.14 sa kadā cin mahābāhuḥ prabhūtabalavāhanaḥ / vanaṃ jagāma gahanaṃ hayanāgaśatair vṛtaḥ // 1.63.1 khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ / prāsatomarahastaiś ca yayau yodhaśatair vṛtaḥ // 1.63.2 siṃhanādaiś ca yodhānāṃ śaṅkhadundubhinisvanaiḥ / rathanemisvanaiś cāpi sanāgavarabṛṃhitaiḥ // 1.63.3 heṣitasvanamiśraiś ca kṣveḍitāsphoṭitasvanaiḥ / āsīt kilakilāśabdas tasmin gacchati pārthive // 1.63.4 prāsādavaraśṛṅgasthāḥ parayā nṛpaśobhayā / dadṛśus taṃ striyas tatra śūram ātmayaśaskaram // 1.63.5 śakropamam amitraghnaṃ paravāraṇavāraṇam / paśyantaḥ strīgaṇās tatra śastrapāṇiṃ sma menire // 1.63.6 ayaṃ sa puruṣavyāghro raṇe 'dbhutaparākramaḥ / yasya bāhubalaṃ prāpya na bhavanty asuhṛdgaṇāḥ // 1.63.7 iti vāco bruvantyas tāḥ striyaḥ premṇā narādhipam / tuṣṭuvuḥ puṣpavṛṣṭīś ca sasṛjus tasya mūrdhani // 1.63.8 tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ / niryayau parayā prītyā vanaṃ mṛgajighāṃsayā // 1.63.9 sudūram anujagmus taṃ paurajānapadās tadā / nyavartanta tataḥ paścād anujñātā nṛpeṇa ha // 1.63.10 suparṇapratimenātha rathena vasudhādhipaḥ / mahīm āpūrayām āsa ghoṣeṇa tridivaṃ tathā // 1.63.11 sa gacchan dadṛśe dhīmān nandanapratimaṃ vanam / bilvārkakhadirākīrṇaṃ kapitthadhavasaṃkulam // 1.63.12 viṣamaṃ parvataprasthair aśmabhiś ca samāvṛtam / nirjalaṃ nirmanuṣyaṃ ca bahuyojanam āyatam // 1.63.13 mṛgasaṃghair vṛtaṃ ghorair anyaiś cāpi vanecaraiḥ // 1.63.13.2 tad vanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ / loḍayām āsa duḥṣantaḥ sūdayan vividhān mṛgān // 1.63.14 bāṇagocarasaṃprāptāṃs tatra vyāghragaṇān bahūn / pātayām āsa duḥṣanto nirbibheda ca sāyakaiḥ // 1.63.15 dūrasthān sāyakaiḥ kāṃś cid abhinat sa nararṣabhaḥ / abhyāśam āgatāṃś cānyān khaḍgena nirakṛntata // 1.63.16 kāṃś cid eṇān sa nirjaghne śaktyā śaktimatāṃ varaḥ / gadāmaṇḍalatattvajñaś cacārāmitavikramaḥ // 1.63.17 tomarair asibhiś cāpi gadāmusalakarpaṇaiḥ / cacāra sa vinighnan vai vanyāṃs tatra mṛgadvijān // 1.63.18 rājñā cādbhutavīryeṇa yodhaiś ca samarapriyaiḥ / loḍyamānaṃ mahāraṇyaṃ tatyajuś ca mahāmṛgāḥ // 1.63.19 tatra vidrutasaṃghāni hatayūthapatīni ca / mṛgayūthāny athautsukyāc chabdaṃ cakrus tatas tataḥ // 1.63.20 śuṣkāṃ cāpi nadīṃ gatvā jalanairāśyakarśitāḥ / vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ // 1.63.21 kṣutpipāsāparītāś ca śrāntāś ca patitā bhuvi / ke cit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ // 1.63.22 ke cid agnim athotpādya samidhya ca vanecarāḥ / bhakṣayanti sma māṃsāni prakuṭya vidhivat tadā // 1.63.23 tatra ke cid gajā mattā balinaḥ śastravikṣatāḥ / saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ // 1.63.24 śakṛnmūtraṃ sṛjantaś ca kṣarantaḥ śoṇitaṃ bahu / vanyā gajavarās tatra mamṛdur manujān bahūn // 1.63.25 tad vanaṃ balameghena śaradhāreṇa saṃvṛtam / vyarocan mahiṣākīrṇaṃ rājñā hatamahāmṛgam // 1.63.26 tato mṛgasahasrāṇi hatvā vipulavāhanaḥ / rājā mṛgaprasaṅgena vanam anyad viveśa ha // 1.64.1 eka evottamabalaḥ kṣutpipāsāsamanvitaḥ / sa vanasyāntam āsādya mahad īriṇam āsadat // 1.64.2 tac cāpy atītya nṛpatir uttamāśramasaṃyutam / manaḥprahlādajananaṃ dṛṣṭikāntam atīva ca // 1.64.3 śītamārutasaṃyuktaṃ jagāmānyan mahad vanam // 1.64.3.2 puṣpitaiḥ pādapaiḥ kīrṇam atīva sukhaśādvalam / vipulaṃ madhurārāvair nāditaṃ vihagais tathā // 1.64.4 pravṛddhaviṭapair vṛkṣaiḥ sukhacchāyaiḥ samāvṛtam / ṣaṭpadāghūrṇitalataṃ lakṣmyā paramayā yutam // 1.64.5 nāpuṣpaḥ pādapaḥ kaś cin nāphalo nāpi kaṇṭakī / ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat // 1.64.6 vihagair nāditaṃ puṣpair alaṃkṛtam atīva ca / sarvartukusumair vṛkṣair atīva sukhaśādvalam // 1.64.7 manoramaṃ maheṣvāso viveśa vanam uttamam // 1.64.7.2 mārutāgalitās tatra drumāḥ kusumaśālinaḥ / puṣpavṛṣṭiṃ vicitrāṃ sma vyasṛjaṃs te punaḥ punaḥ // 1.64.8 divaspṛśo 'tha saṃghuṣṭāḥ pakṣibhir madhurasvaraiḥ / virejuḥ pādapās tatra vicitrakusumāmbarāḥ // 1.64.9 teṣāṃ tatra pravāleṣu puṣpabhārāvanāmiṣu / ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu // 1.64.10 tatra pradeśāṃś ca bahūn kusumotkaramaṇḍitān / latāgṛhaparikṣiptān manasaḥ prītivardhanān // 1.64.11 saṃpaśyan sa mahātejā babhūva muditas tadā // 1.64.11.2 parasparāśliṣṭaśākhaiḥ pādapaiḥ kusumācitaiḥ / aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ // 1.64.12 sukhaśītaḥ sugandhī ca puṣpareṇuvaho 'nilaḥ / parikrāman vane vṛkṣān upaitīva riraṃsayā // 1.64.13 evaṃguṇasamāyuktaṃ dadarśa sa vanaṃ nṛpaḥ / nadīkacchodbhavaṃ kāntam ucchritadhvajasaṃnibham // 1.64.14 prekṣamāṇo vanaṃ tat tu suprahṛṣṭavihaṃgamam / āśramapravaraṃ ramyaṃ dadarśa ca manoramam // 1.64.15 nānāvṛkṣasamākīrṇaṃ saṃprajvalitapāvakam / yatibhir vālakhilyaiś ca vṛtaṃ munigaṇānvitam // 1.64.16 agnyāgāraiś ca bahubhiḥ puṣpasaṃstarasaṃstṛtam / mahākacchair bṛhadbhiś ca vibhrājitam atīva ca // 1.64.17 mālinīm abhito rājan nadīṃ puṇyāṃ sukhodakām / naikapakṣigaṇākīrṇāṃ tapovanamanoramām // 1.64.18 tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ // 1.64.18.2 taṃ cāpy atirathaḥ śrīmān āśramaṃ pratyapadyata / devalokapratīkāśaṃ sarvataḥ sumanoharam // 1.64.19 nadīm āśramasaṃśliṣṭāṃ puṇyatoyāṃ dadarśa saḥ / sarvaprāṇabhṛtāṃ tatra jananīm iva viṣṭhitām // 1.64.20 sacakravākapulināṃ puṣpaphenapravāhinīm / sakiṃnaragaṇāvāsāṃ vānararkṣaniṣevitām // 1.64.21 puṇyasvādhyāyasaṃghuṣṭāṃ pulinair upaśobhitām / mattavāraṇaśārdūlabhujagendraniṣevitām // 1.64.22 nadīm āśramasaṃbaddhāṃ dṛṣṭvāśramapadaṃ tathā / cakārābhipraveśāya matiṃ sa nṛpatis tadā // 1.64.23 alaṃkṛtaṃ dvīpavatyā mālinyā ramyatīrayā / naranārāyaṇasthānaṃ gaṅgayevopaśobhitam // 1.64.24 mattabarhiṇasaṃghuṣṭaṃ praviveśa mahad vanam // 1.64.24.2 tat sa caitrarathaprakhyaṃ samupetya nareśvaraḥ / atīva guṇasaṃpannam anirdeśyaṃ ca varcasā // 1.64.25 maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam // 1.64.25.2 rathinīm aśvasaṃbādhāṃ padātigaṇasaṃkulām / avasthāpya vanadvāri senām idam uvāca saḥ // 1.64.26 muniṃ virajasaṃ draṣṭuṃ gamiṣyāmi tapodhanam / kāśyapaṃ sthīyatām atra yāvadāgamanaṃ mama // 1.64.27 tad vanaṃ nandanaprakhyam āsādya manujeśvaraḥ / kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam // 1.64.28 sāmātyo rājaliṅgāni so 'panīya narādhipaḥ / purohitasahāyaś ca jagāmāśramam uttamam // 1.64.29 didṛkṣus tatra tam ṛṣiṃ taporāśim athāvyayam // 1.64.29.2 brahmalokapratīkāśam āśramaṃ so 'bhivīkṣya ca / ṣaṭpadodgītasaṃghuṣṭaṃ nānādvija gaṇāyutam // 1.64.30 ṛco bahvṛcamukhyaiś ca preryamāṇāḥ padakramaiḥ / śuśrāva manujavyāghro vitateṣv iha karmasu // 1.64.31 yajñavidyāṅgavidbhiś ca kramadbhiś ca kramān api / amitātmabhiḥ suniyataiḥ śuśubhe sa tadāśramaḥ // 1.64.32 atharvavedapravarāḥ pūgayājñika saṃmatāḥ / saṃhitām īrayanti sma padakramayutāṃ tu te // 1.64.33 śabdasaṃskārasaṃyuktaṃ bruvadbhiś cāparair dvijaiḥ / nāditaḥ sa babhau śrīmān brahmaloka ivāśramaḥ // 1.64.34 yajñasaṃskāravidbhiś ca kramaśikṣā viśāradaiḥ / nyāyatattvārthavijñānasaṃpannair vedapāragaiḥ // 1.64.35 nānāvākyasamāhārasamavāyaviśāradaiḥ / viśeṣakāryavidbhiś ca mokṣadharmaparāyaṇaiḥ // 1.64.36 sthāpanākṣepasiddhāntaparamārthajñatāṃ gataiḥ / lokāyatikamukhyaiś ca samantād anunāditam // 1.64.37 tatra tatra ca viprendrān niyatān saṃśitavratān / japahomaparān siddhān dadarśa paravīrahā // 1.64.38 āsanāni vicitrāṇi puṣpavanti mahīpatiḥ / prayatnopahitāni sma dṛṣṭvā vismayam āgamat // 1.64.39 devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ / brahmalokastham ātmānaṃ mene sa nṛpasattamaḥ // 1.64.40 sa kāśyapatapoguptam āśramapravaraṃ śubham / nātṛpyat prekṣamāṇo vai tapodhanagaṇair yutam // 1.64.41 sa kāśyapasyāyatanaṃ mahāvratair; vṛtaṃ samantād ṛṣibhis tapodhanaiḥ / viveśa sāmātyapurohito 'rihā; viviktam atyarthamanoharaṃ śivam // 1.64.42 tato gacchan mahābāhur eko 'mātyān visṛjya tān / nāpaśyad āśrame tasmiṃs tam ṛṣiṃ saṃśitavratam // 1.65.1 so 'paśyamānas tam ṛṣiṃ śūnyaṃ dṛṣṭvā tam āśramam / uvāca ka ihety uccair vanaṃ saṃnādayann iva // 1.65.2 śrutvātha tasya taṃ śabdaṃ kanyā śrīr iva rūpiṇī / niścakrāmāśramāt tasmāt tāpasīveṣadhāriṇī // 1.65.3 sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantam asitekṣaṇā / svāgataṃ ta iti kṣipram uvāca pratipūjya ca // 1.65.4 āsanenārcayitvā ca pādyenārghyeṇa caiva hi / papracchānāmayaṃ rājan kuśalaṃ ca narādhipam // 1.65.5 yathāvad arcayitvā sā pṛṣṭvā cānāmayaṃ tadā / uvāca smayamāneva kiṃ kāryaṃ kriyatām iti // 1.65.6 tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm / dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ // 1.65.7 āgato 'haṃ mahābhāgam ṛṣiṃ kaṇvam upāsitum / kva gato bhagavān bhadre tan mamācakṣva śobhane // 1.65.8 gataḥ pitā me bhagavān phalāny āhartum āśramāt / muhūrtaṃ saṃpratīkṣasva drakṣyasy enam ihāgatam // 1.65.9 apaśyamānas tam ṛṣiṃ tayā coktas tathā nṛpaḥ / tāṃ ca dṛṣṭvā varārohāṃ śrīmatīṃ cāruhāsinīm // 1.65.10 vibhrājamānāṃ vapuṣā tapasā ca damena ca / rūpayauvanasaṃpannām ity uvāca mahīpatiḥ // 1.65.11 kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam / evaṃrūpaguṇopetā kutas tvam asi śobhane // 1.65.12 darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ / icchāmi tvām ahaṃ jñātuṃ tan mamācakṣva śobhane // 1.65.13 evam uktā tadā kanyā tena rājñā tadāśrame / uvāca hasatī vākyam idaṃ sumadhurākṣaram // 1.65.14 kaṇvaṣyāhaṃ bhagavato duḥṣanta duhitā matā / tapasvino dhṛtimato dharmajñasya yaśasvinaḥ // 1.65.15 ūrdhvaretā mahābhāgo bhagavāṃl lokapūjitaḥ / caled dhi vṛttād dharmo 'pi na calet saṃśitavrataḥ // 1.65.16 kathaṃ tvaṃ tasya duhitā saṃbhūtā varavarṇinī / saṃśayo me mahān atra taṃ me chettum ihārhasi // 1.65.17 yathāyam āgamo mahyaṃ yathā cedam abhūt purā / śṛṇu rājan yathātattvaṃ yathāsmi duhitā muneḥ // 1.65.18 ṛṣiḥ kaś cid ihāgamya mama janmābhyacodayat / tasmai provāca bhagavān yathā tac chṛṇu pārthiva // 1.65.19 tapyamānaḥ kila purā viśvāmitro mahat tapaḥ / subhṛśaṃ tāpayām āsa śakraṃ suragaṇeśvaram // 1.65.20 tapasā dīptavīryo 'yaṃ sthānān māṃ cyāvayed iti / bhītaḥ puraṃdaras tasmān menakām idam abravīt // 1.65.21 guṇair divyair apsarasāṃ menake tvaṃ viśiṣyase / śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tac chṛṇu // 1.65.22 asāv ādityasaṃkāśo viśvāmitro mahātapāḥ / tapyamānas tapo ghoraṃ mama kampayate manaḥ // 1.65.23 menake tava bhāro 'yaṃ viśvāmitraḥ sumadhyame / saṃśitātmā sudurdharṣa ugre tapasi vartate // 1.65.24 sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya / cara tasya tapovighnaṃ kuru me priyam uttamam // 1.65.25 rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ / lobhayitvā varārohe tapasaḥ saṃnivartaya // 1.65.26 mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ / kopanaś ca tathā hy enaṃ jānāti bhagavān api // 1.65.27 tejasas tapasaś caiva kopasya ca mahātmanaḥ / tvam apy udvijase yasya nodvijeyam ahaṃ katham // 1.65.28 mahābhāgaṃ vasiṣṭhaṃ yaḥ putrair iṣṭair vyayojayat / kṣatre jātaś ca yaḥ pūrvam abhavad brāhmaṇo balāt // 1.65.29 śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ / yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidur janāḥ // 1.65.30 babhāra yatrāsya purā kāle durge mahātmanaḥ / dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ // 1.65.31 atītakāle durbhikṣe yatraitya punar āśramam / muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ // 1.65.32 mataṅgaṃ yājayāṃ cakre yatra prītamanāḥ svayam / tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara // 1.65.33 ati nakṣatravaṃśāṃś ca kruddho nakṣatrasaṃpadā / prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ // 1.65.34 etāni yasya karmāṇi tasyāhaṃ bhṛśam udvije / yathā māṃ na dahet kruddhas tathājñāpaya māṃ vibho // 1.65.35 tejasā nirdahel lokān kampayed dharaṇīṃ padā / saṃkṣipec ca mahāmeruṃ tūrṇam āvartayet tathā // 1.65.36 tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam / katham asmadvidhā bālā jitendriyam abhispṛśet // 1.65.37 hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam / kālajihvaṃ suraśreṣṭha katham asmadvidhā spṛśet // 1.65.38 yamaś ca somaś ca maharṣayaś ca; sādhyā viśve vālakhilyāś ca sarve / ete 'pi yasyodvijante prabhāvāt; kasmāt tasmān mādṛśī nodvijeta // 1.65.39 tvayaivam uktā ca kathaṃ samīpam; ṛṣer na gaccheyam ahaṃ surendra / rakṣāṃ tu me cintaya devarāja; yathā tvadarthaṃ rakṣitāhaṃ careyam // 1.65.40 kāmaṃ tu me mārutas tatra vāsaḥ; prakrīḍitāyā vivṛṇotu deva / bhavec ca me manmathas tatra kārye; sahāyabhūtas tava devaprasādāt // 1.65.41 vanāc ca vāyuḥ surabhiḥ pravāyet; tasmin kāle tam ṛṣiṃ lobhayantyāḥ / tathety uktvā vihite caiva tasmiṃs; tato yayau sāśramaṃ kauśikasya // 1.65.42 evam uktas tayā śakraḥ saṃdideśa sadāgatim / prātiṣṭhata tadā kāle menakā vāyunā saha // 1.66.1 athāpaśyad varārohā tapasā dagdhakilbiṣam / viśvāmitraṃ tapasyantaṃ menakā bhīrur āśrame // 1.66.2 abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau / apovāha ca vāso 'syā mārutaḥ śaśisaṃnibham // 1.66.3 sāgacchat tvaritā bhūmiṃ vāsas tad abhiliṅgatī / utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī // 1.66.4 gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ / anirdeśyavayorūpām apaśyad vivṛtāṃ tadā // 1.66.5 tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhas tadā / cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ // 1.66.6 nyamantrayata cāpy enāṃ sā cāpy aicchad aninditā / tau tatra suciraṃ kālaṃ vane vyaharatām ubhau // 1.66.7 ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā // 1.66.7.2 janayām āsa sa munir menakāyāṃ śakuntalām / prasthe himavato ramye mālinīm abhito nadīm // 1.66.8 jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu / kṛtakāryā tatas tūrṇam agacchac chakrasaṃsadam // 1.66.9 taṃ vane vijane garbhaṃ siṃhavyāghrasamākule / dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan // 1.66.10 nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ / paryarakṣanta tāṃ tatra śakuntā menakātmajām // 1.66.11 upaspraṣṭuṃ gataś cāham apaśyaṃ śayitām imām / nirjane vipine 'raṇye śakuntaiḥ parivāritām // 1.66.12 ānayitvā tataś caināṃ duhitṛtve nyayojayam // 1.66.12.2 śarīrakṛt prāṇadātā yasya cānnāni bhuñjate / krameṇa te trayo 'py uktāḥ pitaro dharmaniścaye // 1.66.13 nirjane ca vane yasmāc chakuntaiḥ parirakṣitā / śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā // 1.66.14 evaṃ duhitaraṃ viddhi mama saumya śakuntalām / śakuntalā ca pitaraṃ manyate mām aninditā // 1.66.15 etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye / sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa // 1.66.16 kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī / iti te kathitaṃ rājan yathāvṛttaṃ śrutaṃ mayā // 1.66.17 suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase / bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te // 1.67.1 suvarṇamālā vāsāṃsi kuṇḍale parihāṭake / nānāpattanaje śubhre maṇiratne ca śobhane // 1.67.2 āharāmi tavādyāhaṃ niṣkādīny ajināni ca / sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane // 1.67.3 gāndharveṇa ca māṃ bhīru vivāhenaihi sundari / vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate // 1.67.4 phalāhāro gato rājan pitā me ita āśramāt / taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati // 1.67.5 icchāmi tvāṃ varārohe bhajamānām anindite / tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama // 1.67.6 ātmano bandhur ātmaiva gatir ātmaiva cātmanaḥ / ātmanaivātmano dānaṃ kartum arhasi dharmataḥ // 1.67.7 aṣṭāv eva samāsena vivāhā dharmataḥ smṛtāḥ / brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ // 1.67.8 gāndharvo rākṣasaś caiva paiśācaś cāṣṭamaḥ smṛtaḥ / teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyaṃbhuvo 'bravīt // 1.67.9 praśastāṃś caturaḥ pūrvān brāhmaṇasyopadhāraya / ṣaḍ ānupūrvyā kṣatrasya viddhi dharmyān anindite // 1.67.10 rājñāṃ tu rākṣaso 'py ukto viṭśūdreṣv āsuraḥ smṛtaḥ / pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha // 1.67.11 paiśācaś cāsuraś caiva na kartavyau kathaṃ cana / anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā // 1.67.12 gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ / pṛthag vā yadi vā miśrau kartavyau nātra saṃśayaḥ // 1.67.13 sā tvaṃ mama sakāmasya sakāmā varavarṇini / gāndharveṇa vivāhena bhāryā bhavitum arhasi // 1.67.14 yadi dharmapathas tv eṣa yadi cātmā prabhur mama / pradāne pauravaśreṣṭha śṛṇu me samayaṃ prabho // 1.67.15 satyaṃ me pratijānīhi yat tvāṃ vakṣyāmy ahaṃ rahaḥ / mama jāyeta yaḥ putraḥ sa bhavet tvadanantaram // 1.67.16 yuvarājo mahārāja satyam etad bravīhi me / yady etad evaṃ duḥṣanta astu me saṃgamas tvayā // 1.67.17 evam astv iti tāṃ rājā pratyuvācāvicārayan / api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ śucismite // 1.67.18 yathā tvam arhā suśroṇi satyam etad bravīmi te // 1.67.18.2 evam uktvā sa rājarṣis tām aninditagāminīm / jagrāha vidhivat pāṇāv uvāsa ca tayā saha // 1.67.19 viśvāsya caināṃ sa prāyād abravīc ca punaḥ punaḥ / preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm // 1.67.20 tayā tvām ānayiṣyāmi nivāsaṃ svaṃ śucismite // 1.67.20.2 iti tasyāḥ pratiśrutya sa nṛpo janamejaya / manasā cintayan prāyāt kāśyapaṃ prati pārthivaḥ // 1.67.21 bhagavāṃs tapasā yuktaḥ śrutvā kiṃ nu kariṣyati / evaṃ saṃcintayann eva praviveśa svakaṃ puram // 1.67.22 muhūrtayāte tasmiṃs tu kaṇvo 'py āśramam āgamat / śakuntalā ca pitaraṃ hriyā nopajagāma tam // 1.67.23 vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ / uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā // 1.67.24 tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ / puṃsā saha samāyogo na sa dharmopaghātakaḥ // 1.67.25 kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate / sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ // 1.67.26 dharmātmā ca mahātmā ca duḥṣantaḥ puruṣottamaḥ / abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale // 1.67.27 mahātmā janitā loke putras tava mahābalaḥ / ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm // 1.67.28 paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ / bhaviṣyaty apratihataṃ satataṃ cakravartinaḥ // 1.67.29 tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt / vinidhāya tato bhāraṃ saṃnidhāya phalāni ca // 1.67.30 mayā patir vṛto yo 'sau duḥṣantaḥ puruṣottamaḥ / tasmai sasacivāya tvaṃ prasādaṃ kartum arhasi // 1.67.31 prasanna eva tasyāhaṃ tvatkṛte varavarṇini / gṛhāṇa ca varaṃ mattas tatkṛte yad abhīpsitam // 1.67.32 tato dharmiṣṭhatāṃ vavre rājyāc cāskhalanaṃ tathā / śakuntalā pauravāṇāṃ duḥṣantahitakāmyayā // 1.67.33 pratijñāya tu duḥṣante pratiyāte śakuntalā / garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam // 1.68.1 triṣu varṣeṣu pūrṇeṣu diptānalasamadyutim / rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya // 1.68.2 jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ / tasyātha kārayām āsa vardhamānasya dhīmataḥ // 1.68.3 dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā / cakrāṅkitakaraḥ śrīmān mahāmūrdhā mahābalaḥ // 1.68.4 kumāro devagarbhābhaḥ sa tatrāśu vyavardhata // 1.68.4.2 ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati / vyāghrān siṃhān varāhāṃś ca gajāṃś ca mahiṣāṃs tathā // 1.68.5 baddhvā vṛkṣeṣu balavān āśramasya samantataḥ / ārohan damayaṃś caiva krīḍaṃś ca paridhāvati // 1.68.6 tato 'sya nāma cakrus te kaṇvāśramanivāsinaḥ / astv ayaṃ sarvadamanaḥ sarvaṃ hi damayaty ayam // 1.68.7 sa sarvadamano nāma kumāraḥ samapadyata / vikrameṇaujasā caiva balena ca samanvitaḥ // 1.68.8 taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam / samayo yauvarājyāyety abravīc ca śakuntalām // 1.68.9 tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha / śakuntalām imāṃ śīghraṃ sahaputrām ito ''śramāt // 1.68.10 bhartre prāpayatādyaiva sarvalakṣaṇapūjitām // 1.68.10.2 nārīṇāṃ ciravāso hi bāndhaveṣu na rocate / kīrticāritradharmaghnas tasmān nayata māciram // 1.68.11 tathety uktvā tu te sarve prātiṣṭhantāmitaujasaḥ / śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam // 1.68.12 gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam / ājagāma tataḥ śubhrā duḥṣantaviditād vanāt // 1.68.13 abhisṛtya ca rājānaṃ viditā sā praveśitā / saha tenaiva putreṇa taruṇādityavarcasā // 1.68.14 pūjayitvā yathānyāyam abravīt taṃ śakuntalā / ayaṃ putras tvayā rājan yauvarājye 'bhiṣicyatām // 1.68.15 tvayā hy ayaṃ suto rājan mayy utpannaḥ suropamaḥ / yathāsamayam etasmin vartasva puruṣottama // 1.68.16 yathā samāgame pūrvaṃ kṛtaḥ sa samayas tvayā / taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati // 1.68.17 so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api / abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi // 1.68.18 dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha / gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru // 1.68.19 saivam uktā varārohā vrīḍiteva manasvinī / visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā // 1.68.20 saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā / kaṭākṣair nirdahantīva tiryag rājānam aikṣata // 1.68.21 ākāraṃ gūhamānā ca manyunābhisamīritā / tapasā saṃbhṛtaṃ tejo dhārayām āsa vai tadā // 1.68.22 sā muhūrtam iva dhyātvā duḥkhāmarṣasamanvitā / bhartāram abhisaṃprekṣya kruddhā vacanam abravīt // 1.68.23 jānann api mahārāja kasmād evaṃ prabhāṣase / na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtas tathā // 1.68.24 atra te hṛdayaṃ veda satyasyaivānṛtasya ca / kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ // 1.68.25 yo 'nyathā santam ātmānam anyathā pratipadyate / kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā // 1.68.26 eko 'ham asmīti ca manyase tvaṃ; na hṛcchayaṃ vetsi muniṃ purāṇam / yo veditā karmaṇaḥ pāpakasya; tasyāntike tvaṃ vṛjinaṃ karoṣi // 1.68.27 manyate pāpakaṃ kṛtvā na kaś cid vetti mām iti / vidanti cainaṃ devāś ca svaś caivāntarapūruṣaḥ // 1.68.28 ādityacandrāv anilānalau ca; dyaur bhūmir āpo hṛdayaṃ yamaś ca / ahaś ca rātriś ca ubhe ca saṃdhye; dharmaś ca jānāti narasya vṛttam // 1.68.29 yamo vaivasvatas tasya niryātayati duṣkṛtam / hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati // 1.68.30 na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ / taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam // 1.68.31 avamanyātmanātmānam anyathā pratipadyate / devā na tasya śreyāṃso yasyātmāpi na kāraṇam // 1.68.32 svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām / arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām // 1.68.33 kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi / na khalv aham idaṃ śūnye raumi kiṃ na śṛṇoṣi me // 1.68.34 yadi me yācamānāyā vacanaṃ na kariṣyasi / duḥṣanta śatadhā mūrdhā tatas te 'dya phaliṣyati // 1.68.35 bhāryāṃ patiḥ saṃpraviśya sa yasmāj jāyate punaḥ / jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ // 1.68.36 yad āgamavataḥ puṃsas tad apatyaṃ prajāyate / tat tārayati saṃtatyā pūrvapretān pitāmahān // 1.68.37 pun nāmno narakād yasmāt pitaraṃ trāyate sutaḥ / tasmāt putra iti proktaḥ svayam eva svayambhuvā // 1.68.38 sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī / sā bhāryā yā patiprāṇā sā bhāryā yā pativratā // 1.68.39 ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā / bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ // 1.68.40 bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ / bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ // 1.68.41 sakhāyaḥ pravivikteṣu bhavanty etāḥ priyaṃvadāḥ / pitaro dharmakāryeṣu bhavanty ārtasya mātaraḥ // 1.68.42 kāntāreṣv api viśrāmo narasyādhvanikasya vai / yaḥ sadāraḥ sa viśvāsyas tasmād dārāḥ parā gatiḥ // 1.68.43 saṃsarantam api pretaṃ viṣameṣv ekapātinam / bhāryaivānveti bhartāraṃ satataṃ yā pativratā // 1.68.44 prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate / pūrvaṃ mṛtaṃ ca bhartāraṃ paścāt sādhvy anugacchati // 1.68.45 etasmāt kāraṇād rājan pāṇigrahaṇam iṣyate / yad āpnoti patir bhāryām iha loke paratra ca // 1.68.46 ātmātmanaiva janitaḥ putra ity ucyate budhaiḥ / tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram // 1.68.47 bhāryāyāṃ janitaṃ putram ādarśe svam ivānanam / hlādate janitā preṣkya svargaṃ prāpyeva puṇyakṛt // 1.68.48 dahyamānā manoduḥkhair vyādhibhiś cāturā narāḥ / hlādante sveṣu dāreṣu gharmārtāḥ salileṣv iva // 1.68.49 susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ / ratiṃ prītiṃ ca dharmaṃ ca tāsv āyattam avekṣya ca // 1.68.50 ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam / ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ // 1.68.51 paripatya yadā sūnur dharaṇīreṇuguṇṭhitaḥ / pitur āśliṣyate 'ṅgāni kim ivāsty adhikaṃ tataḥ // 1.68.52 sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam / prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase // 1.68.53 aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ / na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam // 1.68.54 na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśas tathā sukhaḥ / śiśor āliṅgyamānasya sparśaḥ sūnor yathā sukhaḥ // 1.68.55 brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām / gurur garīyasāṃ śreṣṭhaḥ putraḥ sparśavatāṃ varaḥ // 1.68.56 spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ / putrasparśāt sukhataraḥ sparśo loke na vidyate // 1.68.57 triṣu varṣeṣu pūrṇeṣu prajātāham ariṃdama / imaṃ kumāraṃ rājendra tava śokapraṇāśanam // 1.68.58 āhartā vājimedhasya śatasaṃkhyasya paurava / iti vāg antarikṣe māṃ sūtake 'bhyavadat purā // 1.68.59 nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ / mūrdhni putrān upāghrāya pratinandanti mānavāḥ // 1.68.60 vedeṣv api vadantīmaṃ mantravādaṃ dvijātayaḥ / jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā // 1.68.61 aṅgād aṅgāt saṃbhavasi hṛdayād abhijāyase / ātmā vai putranāmāsi sa jīva śaradaḥ śatam // 1.68.62 poṣo hi tvadadhīno me saṃtānam api cākṣayam / tasmāt tvaṃ jīva me vatsa susukhī śaradāṃ śatam // 1.68.63 tvadaṅgebhyaḥ prasūto 'yaṃ puruṣāt puruṣo 'paraḥ / sarasīvāmale ''tmānaṃ dvitīyaṃ paśya me sutam // 1.68.64 yathā hy āhavanīyo 'gnir gārhapatyāt praṇīyate / tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ // 1.68.65 mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā / aham āsāditā rājan kumārī pitur āśrame // 1.68.66 urvaśī pūrvacittiś ca sahajanyā ca menakā / viśvācī ca ghṛtācī ca ṣaḍ evāpsarasāṃ varāḥ // 1.68.67 tāsāṃ māṃ menakā nāma brahmayonir varāpsarāḥ / divaḥ saṃprāpya jagatīṃ viśvāmitrād ajījanat // 1.68.68 sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ / avakīrya ca māṃ yātā parātmajam ivāsatī // 1.68.69 kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavaty asmi janmani / yad ahaṃ bāndhavais tyaktā bālye saṃprati ca tvayā // 1.68.70 kāmaṃ tvayā parityaktā gamiṣyāmy aham āśramam / imaṃ tu bālaṃ saṃtyaktuṃ nārhasy ātmajam ātmanā // 1.68.71 na putram abhijānāmi tvayi jātaṃ śakuntale / asatyavacanā nāryaḥ kas te śraddhāsyate vacaḥ // 1.68.72 menakā niranukrośā bandhakī jananī tava / yayā himavataḥ pṛṣṭhe nirmālyeva praveritā // 1.68.73 sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava / viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ // 1.68.74 menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā / tayor apatyaṃ kasmāt tvaṃ puṃścalīvābhidhāsyasi // 1.68.75 aśraddheyam idaṃ vākyaṃ kathayantī na lajjase / viśeṣato matsakāśe duṣṭatāpasi gamyatām // 1.68.76 kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā / kva ca tvam evaṃ kṛpaṇā tāpasīveṣadhāriṇī // 1.68.77 atikāyaś ca putras te bālo 'pi balavān ayam / katham alpena kālena śālaskandha ivodgataḥ // 1.68.78 sunikṛṣṭā ca yonis te puṃścalī pratibhāsi me / yadṛcchayā kāmarāgāj jātā menakayā hy asi // 1.68.79 sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi / nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā // 1.68.80 rājan sarṣapamātrāṇi paracchidrāṇi paśyasi / ātmano bilvamātrāṇi paśyann api na paśyasi // 1.69.1 menakā tridaśeṣv eva tridaśāś cānu menakām / mamaivodricyate janma duḥṣanta tava janmataḥ // 1.69.2 kṣitāv aṭasi rājaṃs tvam antarikṣe carāmy aham / āvayor antaraṃ paśya merusarṣapayor iva // 1.69.3 mahendrasya kuberasya yamasya varuṇasya ca / bhavanāny anusaṃyāmi prabhāvaṃ paśya me nṛpa // 1.69.4 satyaś cāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha / nidarśanārthaṃ na dveṣāt tac chrutvā kṣantum arhasi // 1.69.5 virūpo yāvad ādarśe nātmanaḥ paśyate mukham / manyate tāvad ātmānam anyebhyo rūpavattaram // 1.69.6 yadā tu mukham ādarśe vikṛtaṃ so 'bhivīkṣate / tadetaraṃ vijānāti ātmānaṃ netaraṃ janam // 1.69.7 atīva rūpasaṃpanno na kiṃ cid avamanyate / atīva jalpan durvāco bhavatīha viheṭhakaḥ // 1.69.8 mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ / aśubhaṃ vākyam ādatte purīṣam iva sūkaraḥ // 1.69.9 prājñas tu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ / guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ // 1.69.10 anyān parivadan sādhur yathā hi paritapyate / tathā parivadann anyāṃs tuṣṭo bhavati durjanaḥ // 1.69.11 abhivādya yathā vṛddhān santo gacchanti nirvṛtim / evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ // 1.69.12 sukhaṃ jīvanty adoṣajñā mūrkhā doṣānudarśinaḥ / yatra vācyāḥ paraiḥ santaḥ parān āhus tathāvidhān // 1.69.13 ato hāsyataraṃ loke kiṃ cid anyan na vidyate / yatra durjana ity āha durjanaḥ sajjanaṃ svayam // 1.69.14 satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva / anāstiko 'py udvijate janaḥ kiṃ punar āstikaḥ // 1.69.15 svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate / tasya devāḥ śriyaṃ ghnanti na ca lokān upāśnute // 1.69.16 kulavaṃśapratiṣṭhāṃ hi pitaraḥ putram abruvan / uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet // 1.69.17 svapatnīprabhavān pañca labdhān krītān vivardhitān / kṛtān anyāsu cotpannān putrān vai manur abravīt // 1.69.18 dharmakīrtyāvahā nṝṇāṃ manasaḥ prītivardhanāḥ / trāyante narakāj jātāḥ putrā dharmaplavāḥ pitṝn // 1.69.19 sa tvaṃ nṛpatiśārdūla na putraṃ tyaktum arhasi / ātmānaṃ satyadharmau ca pālayāno mahīpate // 1.69.20 narendrasiṃha kapaṭaṃ na voḍhuṃ tvam ihārhasi // 1.69.20.2 varaṃ kūpaśatād vāpī varaṃ vāpīśatāt kratuḥ / varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam // 1.69.21 aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam / aśvamedhasahasrād dhi satyam eva viśiṣyate // 1.69.22 sarvavedādhigamanaṃ sarvatīrthāvagāhanam / satyaṃ ca vadato rājan samaṃ vā syān na vā samam // 1.69.23 nāsti satyāt paro dharmo na satyād vidyate param / na hi tīvrataraṃ kiṃ cid anṛtād iha vidyate // 1.69.24 rājan satyaṃ paraṃ brahma satyaṃ ca samayaḥ paraḥ / mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te // 1.69.25 anṛte cet prasaṅgas te śraddadhāsi na cet svayam / ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam // 1.69.26 ṛte 'pi tvayi duḥṣanta śailarājāvataṃsakām / caturantām imām urvīṃ putro me pālayiṣyati // 1.69.27 etāvad uktvā vacanaṃ prātiṣṭhata śakuntalā / athāntarikṣe duḥṣantaṃ vāg uvācāśarīriṇī // 1.69.28 ṛtvikpurohitācāryair mantribhiś cāvṛtaṃ tadā // 1.69.28.2 bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ / bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām // 1.69.29 retodhāḥ putra unnayati naradeva yamakṣayāt / tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā // 1.69.30 jāyā janayate putram ātmano 'ṅgaṃ dvidhā kṛtam / tasmād bharasva duḥṣanta putraṃ śākuntalaṃ nṛpa // 1.69.31 abhūtir eṣā kas tyajyāj jīvañ jīvantam ātmajam / śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava // 1.69.32 bhartavyo 'yaṃ tvayā yasmād asmākaṃ vacanād api / tasmād bhavatv ayaṃ nāmnā bharato nāma te sutaḥ // 1.69.33 tac chrutvā pauravo rājā vyāhṛtaṃ vai divaukasām / purohitam amātyāṃś ca saṃprahṛṣṭo 'bravīd idam // 1.69.34 śṛṇvantv etad bhavanto 'sya devadūtasya bhāṣitam / aham apy evam evainaṃ jānāmi svayam ātmajam // 1.69.35 yady ahaṃ vacanād eva gṛhṇīyām imam ātmajam / bhaved dhi śaṅkā lokasya naivaṃ śuddho bhaved ayam // 1.69.36 taṃ viśodhya tadā rājā devadūtena bhārata / hṛṣṭaḥ pramuditaś cāpi pratijagrāha taṃ sutam // 1.69.37 mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje / sabhājyamāno vipraiś ca stūyamānaś ca bandibhiḥ // 1.69.38 sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ // 1.69.38.2 tāṃ caiva bhāryāṃ dharmajñaḥ pūjayām āsa dharmataḥ / abravīc caiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ // 1.69.39 kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha / tasmād etan mayā devi tvacchuddhyarthaṃ vicāritam // 1.69.40 manyate caiva lokas te strībhāvān mayi saṃgatam / putraś cāyaṃ vṛto rājye mayā tasmād vicāritam // 1.69.41 yac ca kopitayātyarthaṃ tvayokto 'smy apriyaṃ priye / praṇayinyā viśālākṣi tat kṣāntaṃ te mayā śubhe // 1.69.42 tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām / vāsobhir annapānaiś ca pūjayām āsa bhārata // 1.69.43 duḥṣantaś ca tato rājā putraṃ śākuntalaṃ tadā / bharataṃ nāmataḥ kṛtvā yauvarājye 'bhyaṣecayat // 1.69.44 tasya tat prathitaṃ cakraṃ prāvartata mahātmanaḥ / bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat // 1.69.45 sa vijitya mahīpālāṃś cakāra vaśavartinaḥ / cacāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ // 1.69.46 sa rājā cakravarty āsīt sārvabhaumaḥ pratāpavān / īje ca bahubhir yajñair yathā śakro marutpatiḥ // 1.69.47 yājayām āsa taṃ kaṇvo dakṣavad bhūridakṣiṇam / śrīmān govitataṃ nāma vājimedham avāpa saḥ // 1.69.48 yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau // 1.69.48.2 bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam / apare ye ca pūrve ca bhāratā iti viśrutāḥ // 1.69.49 bharatasyānvavāye hi devakalpā mahaujasaḥ / babhūvur brahmakalpāś ca bahavo rājasattamāḥ // 1.69.50 yeṣām aparimeyāni nāmadheyāni sarvaśaḥ / teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata // 1.69.51 mahābhāgān devakalpān satyārjavaparāyaṇān // 1.69.51.2 prajāpates tu dakṣasya manor vaivasvatasya ca / bharatasya kuroḥ pūror ajamīḍhasya cānvaye // 1.70.1 yādavānām imaṃ vaṃśaṃ pauravāṇāṃ ca sarvaśaḥ / tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat // 1.70.2 dhanyaṃ yaśasyam āyuṣyaṃ kīrtayiṣyāmi te 'nagha // 1.70.2.2 tejobhir uditāḥ sarve maharṣisamatejasaḥ / daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ // 1.70.3 meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ // 1.70.3.2 tebhyaḥ prācetaso jajñe dakṣo dakṣād imāḥ prajāḥ / saṃbhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ // 1.70.4 vīriṇyā saha saṃgamya dakṣaḥ prācetaso muniḥ / ātmatulyān ajanayat sahasraṃ saṃśitavratān // 1.70.5 sahasrasaṃkhyān samitān sutān dakṣasya nāradaḥ / mokṣam adhyāpayām āsa sāṃkhyajñānam anuttamam // 1.70.6 tataḥ pañcāśataṃ kanyāḥ putrikā abhisaṃdadhe / prajāpatiḥ prajā dakṣaḥ sisṛkṣur janamejaya // 1.70.7 dadau sa daśa dharmāya kaśyapāya trayodaśa / kālasya nayane yuktāḥ saptaviṃśatim indave // 1.70.8 trayodaśānāṃ patnīnāṃ yā tu dākṣāyaṇī varā / mārīcaḥ kaśyapas tasyām ādityān samajījanat // 1.70.9 indrādīn vīryasaṃpannān vivasvantam athāpi ca // 1.70.9.2 vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ / mārtaṇḍaś ca yamasyāpi putro rājann ajāyata // 1.70.10 mārtaṇḍasya manur dhīmān ajāyata sutaḥ prabhuḥ / manor vaṃśo mānavānāṃ tato 'yaṃ prathito 'bhavat // 1.70.11 brahmakṣatrādayas tasmān manor jātās tu mānavāḥ // 1.70.11.2 tatrābhavat tadā rājan brahma kṣatreṇa saṃgatam / brāhmaṇā mānavās teṣāṃ sāṅgaṃ vedam adīdharan // 1.70.12 venaṃ dhṛṣṇuṃ nariṣyantaṃ nābhāgekṣvākum eva ca / karūṣam atha śaryātiṃ tathaivātrāṣṭamīm ilām // 1.70.13 pṛṣadhranavamān āhuḥ kṣatradharmaparāyaṇān / nābhāgāriṣṭadaśamān manoḥ putrān mahābalān // 1.70.14 pañcāśataṃ manoḥ putrās tathaivānye 'bhavan kṣitau / anyonyabhedāt te sarve vineśur iti naḥ śrutam // 1.70.15 purūravās tato vidvān ilāyāṃ samapadyata / sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam // 1.70.16 trayodaśa samudrasya dvīpān aśnan purūravāḥ / amānuṣair vṛtaḥ sattvair mānuṣaḥ san mahāyaśāḥ // 1.70.17 vipraiḥ sa vigrahaṃ cakre vīryonmattaḥ purūravāḥ / jahāra ca sa viprāṇāṃ ratnāny utkrośatām api // 1.70.18 sanatkumāras taṃ rājan brahmalokād upetya ha / anudarśayāṃ tataś cakre pratyagṛhṇān na cāpy asau // 1.70.19 tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata / lobhānvito madabalān naṣṭasaṃjño narādhipaḥ // 1.70.20 sa hi gandharvalokastha urvaśyā sahito virāṭ / ānināya kriyārthe 'gnīn yathāvad vihitāṃs tridhā // 1.70.21 ṣaṭ putrā jajñire 'thailād āyur dhīmān amāvasuḥ / dṛḍhāyuś ca vanāyuś ca śrutāyuś corvaśīsutāḥ // 1.70.22 nahuṣaṃ vṛddhaśarmāṇaṃ rajiṃ rambham anenasam / svarbhānavīsutān etān āyoḥ putrān pracakṣate // 1.70.23 āyuṣo nahuṣaḥ putro dhīmān satyaparākramaḥ / rājyaṃ śaśāsa sumahad dharmeṇa pṛthivīpatiḥ // 1.70.24 pitṝn devān ṛṣīn viprān gandharvoragarākṣasān / nahuṣaḥ pālayām āsa brahmakṣatram atho viśaḥ // 1.70.25 sa hatvā dasyusaṃghātān ṛṣīn karam adāpayat / paśuvac caiva tān pṛṣṭhe vāhayām āsa vīryavān // 1.70.26 kārayām āsa cendratvam abhibhūya divaukasaḥ / tejasā tapasā caiva vikrameṇaujasā tathā // 1.70.27 yatiṃ yayātiṃ saṃyātim āyātiṃ pāñcam uddhavam / nahuṣo janayām āsa ṣaṭ putrān priyavāsasi // 1.70.28 yayātir nāhuṣaḥ samrāḍ āsīt satyaparākramaḥ / sa pālayām āsa mahīm īje ca vividhaiḥ savaiḥ // 1.70.29 atiśaktyā pitṝn arcan devāṃś ca prayataḥ sadā / anvagṛhṇāt prajāḥ sarvā yayātir aparājitaḥ // 1.70.30 tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ / devayānyāṃ mahārāja śarmiṣṭhāyāṃ ca jajñire // 1.70.31 devayānyām ajāyetāṃ yadus turvasur eva ca / druhyuś cānuś ca pūruś ca śarmiṣṭhāyāṃ prajajñire // 1.70.32 sa śāśvatīḥ samā rājan prajā dharmeṇa pālayan / jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm // 1.70.33 jarābhibhūtaḥ putrān sa rājā vacanam abravīt / yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata // 1.70.34 yauvanena caran kāmān yuvā yuvatibhiḥ saha / vihartum aham icchāmi sāhyaṃ kuruta putrakāḥ // 1.70.35 taṃ putro devayāneyaḥ pūrvajo yadur abravīt / kiṃ kāryaṃ bhavataḥ kāryam asmābhir yauvanena ca // 1.70.36 yayātir abravīt taṃ vai jarā me pratigṛhyatām / yauvanena tvadīyena careyaṃ viṣayān aham // 1.70.37 yajato dīrghasatrair me śāpāc cośanaso muneḥ / kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ // 1.70.38 māmakena śarīreṇa rājyam ekaḥ praśāstu vaḥ / ahaṃ tanvābhinavayā yuvā kāmān avāpnuyām // 1.70.39 na te tasya pratyagṛhṇan yaduprabhṛtayo jarām / tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ // 1.70.40 rājaṃś carābhinavayā tanvā yauvanagocaraḥ / ahaṃ jarāṃ samāsthāya rājye sthāsyāmi te ''jñayā // 1.70.41 evam uktaḥ sa rājarṣis tapovīryasamāśrayāt / saṃcārayām āsa jarāṃ tadā putre mahātmani // 1.70.42 pauraveṇātha vayasā rājā yauvanam āsthitaḥ / yāyātenāpi vayasā rājyaṃ pūrur akārayat // 1.70.43 tato varṣasahasrānte yayātir aparājitaḥ / atṛpta eva kāmānāṃ pūruṃ putram uvāca ha // 1.70.44 tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ / pauravo vaṃśa iti te khyātiṃ loke gamiṣyati // 1.70.45 tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye 'bhiṣicya ca / kālena mahatā paścāt kāladharmam upeyivān // 1.70.46 yayātiḥ pūrvako 'smākaṃ daśamo yaḥ prajāpateḥ / kathaṃ sa śukratanayāṃ lebhe paramadurlabhām // 1.71.1 etad icchāmy ahaṃ śrotuṃ vistareṇa dvijottama / ānupūrvyā ca me śaṃsa pūror vaṃśakarān pṛthak // 1.71.2 yayātir āsīd rājarṣir devarājasamadyutiḥ / taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā // 1.71.3 tat te 'haṃ saṃpravakṣyāmi pṛcchato janamejaya / devayānyāś ca saṃyogaṃ yayāter nāhuṣasya ca // 1.71.4 surāṇām asurāṇāṃ ca samajāyata vai mithaḥ / aiśvaryaṃ prati saṃgharṣas trailokye sacarācare // 1.71.5 jigīṣayā tato devā vavrire ''ṅgirasaṃ munim / paurohityena yājyārthe kāvyaṃ tūśanasaṃ pare // 1.71.6 brāhmaṇau tāv ubhau nityam anyonyaspardhinau bhṛśam // 1.71.6.2 tatra devā nijaghnur yān dānavān yudhi saṃgatān / tān punar jīvayām āsa kāvyo vidyābalāśrayāt // 1.71.7 tatas te punar utthāya yodhayāṃ cakrire surān // 1.71.7.2 asurās tu nijaghnur yān surān samaramūrdhani / na tān saṃjīvayām āsa bṛhaspatir udāradhīḥ // 1.71.8 na hi veda sa tāṃ vidyāṃ yāṃ kāvyo veda vīryavān / saṃjīvanīṃ tato devā viṣādam agaman param // 1.71.9 te tu devā bhayodvignāḥ kāvyād uśanasas tadā / ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ // 1.71.10 bhajamānān bhajasvāsmān kuru naḥ sāhyam uttamam / yāsau vidyā nivasati brāhmaṇe 'mitatejasi // 1.71.11 śukre tām āhara kṣipraṃ bhāgabhāṅ no bhaviṣyasi // 1.71.11.2 vṛṣaparvasamīpe sa śakyo draṣṭuṃ tvayā dvijaḥ / rakṣate dānavāṃs tatra na sa rakṣaty adānavān // 1.71.12 tam ārādhayituṃ śakto bhavān pūrvavayāḥ kavim / devayānīṃ ca dayitāṃ sutāṃ tasya mahātmanaḥ // 1.71.13 tvam ārādhayituṃ śakto nānyaḥ kaś cana vidyate / śīladākṣiṇyamādhuryair ācāreṇa damena ca // 1.71.14 devayānyāṃ hi tuṣṭāyāṃ vidyāṃ tāṃ prāpsyasi dhruvam // 1.71.14.2 tathety uktvā tataḥ prāyād bṛhaspatisutaḥ kacaḥ / tadābhipūjito devaiḥ samīpaṃ vṛṣaparvaṇaḥ // 1.71.15 sa gatvā tvarito rājan devaiḥ saṃpreṣitaḥ kacaḥ / asurendrapure śukraṃ dṛṣṭvā vākyam uvāca ha // 1.71.16 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ / nāmnā kaca iti khyātaṃ śiṣyaṃ gṛhṇātu māṃ bhavān // 1.71.17 brahmacaryaṃ cariṣyāmi tvayy ahaṃ paramaṃ gurau / anumanyasva māṃ brahman sahasraṃ parivatsarān // 1.71.18 kaca susvāgataṃ te 'stu pratigṛhṇāmi te vacaḥ / arcayiṣye 'ham arcyaṃ tvām arcito 'stu bṛhaspatiḥ // 1.71.19 kacas tu taṃ tathety uktvā pratijagrāha tad vratam / ādiṣṭaṃ kaviputreṇa śukreṇośanasā svayam // 1.71.20 vratasya vratakālaṃ sa yathoktaṃ pratyagṛhṇata / ārādhayann upādhyāyaṃ devayānīṃ ca bhārata // 1.71.21 nityam ārādhayiṣyaṃs tāṃ yuvā yauvanago ''mukhe / gāyan nṛtyan vādayaṃś ca devayānīm atoṣayat // 1.71.22 saṃśīlayan devayānīṃ kanyāṃ saṃprāptayauvanām / puṣpaiḥ phalaiḥ preṣaṇaiś ca toṣayām āsa bhārata // 1.71.23 devayāny api taṃ vipraṃ niyamavratacāriṇam / anugāyamānā lalanā rahaḥ paryacarat tadā // 1.71.24 pañca varṣaśatāny evaṃ kacasya carato vratam / tatrātīyur atho buddhvā dānavās taṃ tataḥ kacam // 1.71.25 gā rakṣantaṃ vane dṛṣṭvā rahasy ekam amarṣitāḥ / jaghnur bṛhaspater dveṣād vidyārakṣārtham eva ca // 1.71.26 hatvā śālāvṛkebhyaś ca prāyacchaṃs tilaśaḥ kṛtam // 1.71.26.2 tato gāvo nivṛttās tā agopāḥ svaṃ niveśanam / tā dṛṣṭvā rahitā gās tu kacenābhyāgatā vanāt // 1.71.27 uvāca vacanaṃ kāle devayāny atha bhārata // 1.71.27.2 ahutaṃ cāgnihotraṃ te sūryaś cāstaṃ gataḥ prabho / agopāś cāgatā gāvaḥ kacas tāta na dṛśyate // 1.71.28 vyaktaṃ hato mṛto vāpi kacas tāta bhaviṣyati / taṃ vinā na ca jīveyaṃ kacaṃ satyaṃ bravīmi te // 1.71.29 [01.71.30aayam ehīti śabdena mṛtaṃ saṃjīvayāmy aham / tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat / āhūtaḥ prādurabhavat kaco 'riṣṭo 'tha vidyayā // 1.71.31 hato 'ham iti cācakhyau pṛṣṭo brāhmaṇakanyayā // 1.71.31.2 sa punar devayānyoktaḥ puṣpāhāro yadṛcchayā / vanaṃ yayau tato vipro dadṛśur dānavāś ca tam // 1.71.32 tato dvitīyaṃ hatvā taṃ dagdhvā kṛtvā ca cūrṇaśaḥ / prāyacchan brāhmaṇāyaiva surāyām asurās tadā // 1.71.33 devayāny atha bhūyo 'pi vākyaṃ pitaram abravīt / puṣpāhāraḥ preṣaṇakṛt kacas tāta na dṛśyate // 1.71.34 bṛhaspateḥ sutaḥ putri kacaḥ pretagatiṃ gataḥ / vidyayā jīvito 'py evaṃ hanyate karavāṇi kim // 1.71.35 maivaṃ śuco mā ruda devayāni; na tvādṛśī martyam anupraśocet / surāś ca viśve ca jagac ca sarvam; upasthitāṃ vaikṛtim ānamanti // 1.71.36 yasyāṅgirā vṛddhatamaḥ pitāmaho; bṛhaspatiś cāpi pitā tapodhanaḥ / ṛṣeḥ putraṃ tam atho vāpi pautraṃ; kathaṃ na śoceyam ahaṃ na rudyām // 1.71.37 sa brahmacārī ca tapodhanaś ca; sadotthitaḥ karmasu caiva dakṣaḥ / kacasya mārgaṃ pratipatsye na bhokṣye; priyo hi me tāta kaco 'bhirūpaḥ // 1.71.38 asaṃśayaṃ mām asurā dviṣanti; ye me śiṣyaṃ nāgasaṃ sūdayanti / abrāhmaṇaṃ kartum icchanti raudrās; te māṃ yathā prastutaṃ dānavair hi // 1.71.39 apy asya pāpasya bhaved ihāntaḥ; kaṃ brahmahatyā na dahed apīndram // 1.71.39.2 saṃcodito devayānyā maharṣiḥ punar āhvayat / saṃrambheṇaiva kāvyo hi bṛhaspatisutaṃ kacam // 1.71.40 guror bhīto vidyayā copahūtaḥ; śanair vācaṃ jaṭhare vyājahāra / tam abravīt kena pathopanīto; mamodare tiṣṭhasi brūhi vipra // 1.71.41 bhavatprasādān na jahāti māṃ smṛtiḥ; smare ca sarvaṃ yac ca yathā ca vṛttam / na tv evaṃ syāt tapaso vyayo me; tataḥ kleśaṃ ghoram imaṃ sahāmi // 1.71.42 asuraiḥ surāyāṃ bhavato 'smi datto; hatvā dagdhvā cūrṇayitvā ca kāvya / brāhmīṃ māyām āsurī caiva māyā; tvayi sthite katham evātivartet // 1.71.43 kiṃ te priyaṃ karavāṇy adya vatse; vadhena me jīvitaṃ syāt kacasya / nānyatra kukṣer mama bhedanena; dṛśyet kaco madgato devayāni // 1.71.44 dvau māṃ śokāv agnikalpau dahetāṃ; kacasya nāśas tava caivopaghātaḥ / kacasya nāśe mama nāsti śarma; tavopaghāte jīvituṃ nāsmi śaktā // 1.71.45 saṃsiddharūpo 'si bṛhaspateḥ suta; yat tvāṃ bhaktaṃ bhajate devayānī / vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ; na ced indraḥ kacarūpī tvam adya // 1.71.46 na nivartet punar jīvan kaś cid anyo mamodarāt / brāhmaṇaṃ varjayitvaikaṃ tasmād vidyām avāpnuhi // 1.71.47 putro bhūtvā bhāvaya bhāvito mām; asmād dehād upaniṣkramya tāta / samīkṣethā dharmavatīm avekṣāṃ; guroḥ sakāśāt prāpya vidyāṃ savidyaḥ // 1.71.48 guroḥ sakāśāt samavāpya vidyāṃ; bhittvā kukṣiṃ nirvicakrāma vipraḥ / kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya; śuklātyaye paurṇamāsyām ivenduḥ // 1.71.49 dṛṣṭvā ca taṃ patitaṃ brahmarāśim; utthāpayām āsa mṛtaṃ kaco 'pi / vidyāṃ siddhāṃ tām avāpyābhivādya; tataḥ kacas taṃ gurum ity uvāca // 1.71.50 ṛtasya dātāram anuttamasya; nidhiṃ nidhīnāṃ caturanvayānām / ye nādriyante gurum arcanīyaṃ; pāpāṃl lokāṃs te vrajanty apratiṣṭhān // 1.71.51 surāpānād vañcanāṃ prāpayitvā; saṃjñānāśaṃ caiva tathātighoram / dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ; pītaṃ tadā surayā mohitena // 1.71.52 samanyur utthāya mahānubhāvas; tadośanā viprahitaṃ cikīrṣuḥ / kāvyaḥ svayaṃ vākyam idaṃ jagāda; surāpānaṃ prati vai jātaśaṅkaḥ // 1.71.53 yo brāhmaṇo 'dya prabhṛtīha kaś cin; mohāt surāṃ pāsyati mandabuddhiḥ / apetadharmo brahmahā caiva sa syād; asmiṃl loke garhitaḥ syāt pare ca // 1.71.54 mayā cemāṃ vipradharmoktisīmāṃ; maryādāṃ vai sthāpitāṃ sarvaloke / santo viprāḥ śuśruvāṃso gurūṇāṃ; devā lokāś copaśṛṇvantu sarve // 1.71.55 itīdam uktvā sa mahānubhāvas; taponidhīnāṃ nidhir aprameyaḥ / tān dānavān daivavimūḍhabuddhīn; idaṃ samāhūya vaco 'bhyuvāca // 1.71.56 ācakṣe vo dānavā bāliśāḥ stha; siddhaḥ kaco vatsyati matsakāśe / saṃjīvanīṃ prāpya vidyāṃ mahārthāṃ; tulyaprabhāvo brahmaṇā brahmabhūtaḥ // 1.71.57 guror uṣya sakāśe tu daśa varṣaśatāni saḥ / anujñātaḥ kaco gantum iyeṣa tridaśālayam // 1.71.58 samāvṛttavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā / prasthitaṃ tridaśāvāsaṃ devayāny abravīd idam // 1.72.1 ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca / bhrājase vidyayā caiva tapasā ca damena ca // 1.72.2 ṛṣir yathāṅgirā mānyaḥ pitur mama mahāyaśāḥ / tathā mānyaś ca pūjyaś ca bhūyo mama bṛhaspatiḥ // 1.72.3 evaṃ jñātvā vijānīhi yad bravīmi tapodhana / vratasthe niyamopete yathā vartāmy ahaṃ tvayi // 1.72.4 sa samāvṛttavidyo māṃ bhaktāṃ bhajitum arhasi / gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam // 1.72.5 pūjyo mānyaś ca bhagavān yathā tava pitā mama / tathā tvam anavadyāṅgi pūjanīyatarā mama // 1.72.6 ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ / tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama // 1.72.7 yathā mama gurur nityaṃ mānyaḥ śukraḥ pitā tava / devayāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi // 1.72.8 guruputrasya putro vai na tu tvam asi me pituḥ / tasmān mānyaś ca pūjyaś ca mamāpi tvaṃ dvijottama // 1.72.9 asurair hanyamāne ca kaca tvayi punaḥ punaḥ / tadā prabhṛti yā prītis tāṃ tvam eva smarasva me // 1.72.10 sauhārde cānurāge ca vettha me bhaktim uttamām / na mām arhasi dharmajña tyaktuṃ bhaktām anāgasam // 1.72.11 aniyojye niyoge māṃ niyunakṣi śubhavrate / prasīda subhru tvaṃ mahyaṃ guror gurutarī śubhe // 1.72.12 yatroṣitaṃ viśālākṣi tvayā candranibhānane / tatrāham uṣito bhadre kukṣau kāvyasya bhāmini // 1.72.13 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane / sukham asmy uṣito bhadre na manyur vidyate mama // 1.72.14 āpṛcche tvāṃ gamiṣyāmi śivam āśaṃsa me pathi / avirodhena dharmasya smartavyo 'smi kathāntare // 1.72.15 apramattotthitā nityam ārādhaya guruṃ mama // 1.72.15.2 yadi māṃ dharmakāmārthe pratyākhyāsyasi coditaḥ / tataḥ kaca na te vidyā siddhim eṣā gamiṣyati // 1.72.16 guruputrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ / guruṇā cābhyanujñātaḥ kāmam evaṃ śapasva mām // 1.72.17 ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā / śapto nārho 'smi śāpasya kāmato 'dya na dharmataḥ // 1.72.18 tasmād bhavatyā yaḥ kāmo na tathā sa bhaviṣyati / ṛṣiputro na te kaś cij jātu pāṇiṃ grahīṣyati // 1.72.19 phaliṣyati na te vidyā yat tvaṃ mām āttha tat tathā / adhyāpayiṣyāmi tu yaṃ tasya vidyā phaliṣyati // 1.72.20 evam uktvā dvijaśreṣṭho devayānīṃ kacas tadā / tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ // 1.72.21 tam āgatam abhiprekṣya devā indrapurogamāḥ / bṛhaspatiṃ sabhājyedaṃ kacam āhur mudānvitāḥ // 1.72.22 yat tvam asmaddhitaṃ karma cakartha paramādbhutam / na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi // 1.72.23 kṛtavidye kace prāpte hṛṣṭarūpā divaukasaḥ / kacād adhītya tāṃ vidyāṃ kṛtārthā bharatarṣabha // 1.73.1 sarva eva samāgamya śatakratum athābruvan / kālas te vikramasyādya jahi śatrūn puraṃdara // 1.73.2 evam uktas tu sahitais tridaśair maghavāṃs tadā / tathety uktvopacakrāma so 'paśyata vane striyaḥ // 1.73.3 krīḍantīnāṃ tu kanyānāṃ vane caitrarathopame / vāyubhūtaḥ sa vastrāṇi sarvāṇy eva vyamiśrayat // 1.73.4 tato jalāt samuttīrya kanyās tāḥ sahitās tadā / vastrāṇi jagṛhus tāni yathāsannāny anekaśaḥ // 1.73.5 tatra vāso devayānyāḥ śarmiṣṭhā jagṛhe tadā / vyatimiśram ajānantī duhitā vṛṣaparvaṇaḥ // 1.73.6 tatas tayor mithas tatra virodhaḥ samajāyata / devayānyāś ca rājendra śarmiṣṭhāyāś ca tatkṛte // 1.73.7 kasmād gṛhṇāsi me vastraṃ śiṣyā bhūtvā mamāsuri / samudācārahīnāyā na te śreyo bhaviṣyati // 1.73.8 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama / stauti vandati cābhīkṣṇaṃ nīcaiḥ sthitvā vinītavat // 1.73.9 yācatas tvaṃ hi duhitā stuvataḥ pratigṛhṇataḥ / sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ // 1.73.10 anāyudhā sāyudhāyā riktā kṣubhyasi bhikṣuki / lapsyase pratiyoddhāraṃ na hi tvāṃ gaṇayāmy aham // 1.73.11 samucchrayaṃ devayānīṃ gatāṃ saktāṃ ca vāsasi / śarmiṣṭhā prākṣipat kūpe tataḥ svapuram āvrajat // 1.73.12 hateyam iti vijñāya śarmiṣṭhā pāpaniścayā / anavekṣya yayau veśma krodhavegaparāyaṇā // 1.73.13 atha taṃ deśam abhyāgād yayātir nahuṣātmajaḥ / śrāntayugyaḥ śrāntahayo mṛgalipsuḥ pipāsitaḥ // 1.73.14 sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam / dadarśa kanyāṃ tāṃ tatra dīptām agniśikhām iva // 1.73.15 tām apṛcchat sa dṛṣṭvaiva kanyām amaravarṇinīm / sāntvayitvā nṛpaśreṣṭhaḥ sāmnā paramavalgunā // 1.73.16 kā tvaṃ tāmranakhī śyāmā sumṛṣṭamaṇikuṇḍalā / dīrghaṃ dhyāyasi cātyarthaṃ kasmāc chvasiṣi cāturā // 1.73.17 kathaṃ ca patitāsy asmin kūpe vīruttṛṇāvṛte / duhitā caiva kasya tvaṃ vada sarvaṃ sumadhyame // 1.73.18 yo 'sau devair hatān daityān utthāpayati vidyayā / tasya śukrasya kanyāhaṃ sa māṃ nūnaṃ na budhyate // 1.73.19 eṣa me dakṣiṇo rājan pāṇis tāmranakhāṅguliḥ / samuddhara gṛhītvā māṃ kulīnas tvaṃ hi me mataḥ // 1.73.20 jānāmi hi tvāṃ saṃśāntaṃ vīryavantaṃ yaśasvinam / tasmān māṃ patitām asmāt kūpād uddhartum arhasi // 1.73.21 tām atha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ / gṛhītvā dakṣiṇe pāṇāv ujjahāra tato 'vaṭāt // 1.73.22 uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ / āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau // 1.73.23 tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ / nedānīṃ hi pravekyāmi nagaraṃ vṛṣaparvaṇaḥ // 1.73.24 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram / dṛṣṭvā kāvyam uvācedaṃ saṃbhramāviṣṭacetanā // 1.73.25 ācakṣe te mahāprājña devayānī vane hatā / śarmiṣṭhayā mahābhāga duhitrā vṛṣaparvaṇaḥ // 1.73.26 śrutvā duhitaraṃ kāvyas tatra śarmiṣṭhayā hatām / tvarayā niryayau duḥkhān mārgamāṇaḥ sutāṃ vane // 1.73.27 dṛṣṭvā duhitaraṃ kāvyo devayānīṃ tato vane / bāhubhyāṃ saṃpariṣvajya duḥkhito vākyam abravīt // 1.73.28 ātmadoṣair niyacchanti sarve duḥkhasukhe janāḥ / manye duścaritaṃ te 'sti yasyeyaṃ niṣkṛtiḥ kṛtā // 1.73.29 niṣkṛtir me 'stu vā māstu śṛṇuṣvāvahito mama / śarmiṣṭhayā yad uktāsmi duhitrā vṛṣaparvaṇaḥ // 1.73.30 satyaṃ kilaitat sā prāha daityānām asi gāyanaḥ // 1.73.30.2 evaṃ hi me kathayati śarmiṣṭhā vārṣaparvaṇī / vacanaṃ tīkṣṇaparuṣaṃ krodharaktekṣaṇā bhṛśam // 1.73.31 stuvato duhitā hi tvaṃ yācataḥ pratigṛhṇataḥ / sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ // 1.73.32 iti mām āha śarmiṣṭhā duhitā vṛṣaparvaṇaḥ / krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ // 1.73.33 yady ahaṃ stuvatas tāta duhitā pratigṛhṇataḥ / prasādayiṣye śarmiṣṭhām ity uktā hi sakhī mayā // 1.73.34 stuvato duhitā na tvaṃ bhadre na pratigṛhṇataḥ / astotuḥ stūyamānasya duhitā devayāny asi // 1.73.35 vṛṣaparvaiva tad veda śakro rājā ca nāhuṣaḥ / acintyaṃ brahma nirdvandvam aiśvaraṃ hi balaṃ mama // 1.73.36 yaḥ pareṣāṃ naro nityam ativādāṃs titikṣati / devayāni vijānīhi tena sarvam idaṃ jitam // 1.74.1 yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā / sa yantety ucyate sadbhir na yo raśmiṣu lambate // 1.74.2 yaḥ samutpatitaṃ krodham akrodhena nirasyati / devayāni vijānīhi tena sarvam idaṃ jitam // 1.74.3 yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati / yathoragas tvacaṃ jīrṇāṃ sa vai puruṣa ucyate // 1.74.4 yaḥ saṃdhārayate manyuṃ yo 'tivādāṃs titikṣati / yaś ca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam // 1.74.5 yo yajed apariśrānto māsi māsi śataṃ samāḥ / na krudhyed yaś ca sarvasya tayor akrodhano 'dhikaḥ // 1.74.6 yat kumārāḥ kumāryaś ca vairaṃ kuryur acetasaḥ / na tat prājño 'nukurvīta vidus te na balābalam // 1.74.7 vedāhaṃ tāta bālāpi dharmāṇāṃ yad ihāntaram / akrodhe cātivāde ca veda cāpi balābalam // 1.74.8 śiṣyasyāśiṣyavṛtter hi na kṣantavyaṃ bubhūṣatā / tasmāt saṃkīrṇavṛtteṣu vāso mama na rocate // 1.74.9 pumāṃso ye hi nindanti vṛttenābhijanena ca / na teṣu nivaset prājñaḥ śreyorthī pāpabuddhiṣu // 1.74.10 ye tv enam abhijānanti vṛttenābhijanena ca / teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate // 1.74.11 vāg duruktaṃ mahāghoraṃ duhitur vṛṣaparvaṇaḥ / na hy ato duṣkarataraṃ manye lokeṣv api triṣu // 1.74.12 yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate // 1.74.12.2 tataḥ kāvyo bhṛguśreṣṭhaḥ samanyur upagamya ha / vṛṣaparvāṇam āsīnam ity uvācāvicārayan // 1.75.1 nādharmaś carito rājan sadyaḥ phalati gaur iva / putreṣu vā naptṛṣu vā na ced ātmani paśyati // 1.75.2 phalaty eva dhruvaṃ pāpaṃ gurubhuktam ivodare // 1.75.2.2 yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā / apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam // 1.75.3 vadhād anarhatas tasya vadhāc ca duhitur mama / vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam // 1.75.4 sthātuṃ tvadviṣaye rājan na śakṣyāmi tvayā saha // 1.75.4.2 aho mām abhijānāsi daitya mithyāpralāpinam / yathemam ātmano doṣaṃ na niyacchasy upekṣase // 1.75.5 nādharmaṃ na mṛṣāvādaṃ tvayi jānāmi bhārgava / tvayi dharmaś ca satyaṃ ca tat prasīdatu no bhavān // 1.75.6 yady asmān apahāya tvam ito gacchasi bhārgava / samudraṃ saṃpravekṣyāmo nānyad asti parāyaṇam // 1.75.7 samudraṃ praviśadhvaṃ vā diśo vā dravatāsurāḥ / duhitur nāpriyaṃ soḍhuṃ śakto 'haṃ dayitā hi me // 1.75.8 prasādyatāṃ devayānī jīvitaṃ hy atra me sthitam / yogakṣemakaras te 'ham indrasyeva bṛhaspatiḥ // 1.75.9 yat kiṃ cid asurendrāṇāṃ vidyate vasu bhārgava / bhuvi hastigavāśvaṃ vā tasya tvaṃ mama ceśvaraḥ // 1.75.10 yat kiṃ cid asti draviṇaṃ daityendrāṇāṃ mahāsura / tasyeśvaro 'smi yadi te devayānī prasādyatām // 1.75.11 yadi tvam īśvaras tāta rājño vittasya bhārgava / nābhijānāmi tat te 'haṃ rājā tu vadatu svayam // 1.75.12 yaṃ kāmam abhikāmāsi devayāni śucismite / tat te 'haṃ saṃpradāsyāmi yadi ced api durlabham // 1.75.13 dāsīṃ kanyāsahasreṇa śarmiṣṭhām abhikāmaye / anu māṃ tatra gacchet sā yatra dāsyati me pitā // 1.75.14 uttiṣṭha he saṃgrahītri śarmiṣṭhāṃ śīghram ānaya / yaṃ ca kāmayate kāmaṃ devayānī karotu tam // 1.75.15 tato dhātrī tatra gatvā śarmiṣṭhāṃ vākyam abravīt / uttiṣṭha bhadre śarmiṣṭhe jñātīnāṃ sukham āvaha // 1.75.16 tyajati brāhmaṇaḥ śiṣyān devayānyā pracoditaḥ / sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe // 1.75.17 sā yaṃ kāmayate kāmaṃ karavāṇy aham adya tam / mā tv evāpagamac chukro devayānī ca matkṛte // 1.75.18 tataḥ kanyāsahasreṇa vṛtā śibikayā tadā / pitur niyogāt tvaritā niścakrāma purottamāt // 1.75.19 ahaṃ kanyāsahasreṇa dāsī te paricārikā / anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā // 1.75.20 stuvato duhitā te 'haṃ bandinaḥ pratigṛhṇataḥ / stūyamānasya duhitā kathaṃ dāsī bhaviṣyasi // 1.75.21 yena kena cid ārtānāṃ jñātīnāṃ sukham āvahet / atas tvām anuyāsyāmi yatra dāsyati te pitā // 1.75.22 pratiśrute dāsabhāve duhitrā vṛṣaparvaṇaḥ / devayānī nṛpaśreṣṭha pitaraṃ vākyam abravīt // 1.75.23 praviśāmi puraṃ tāta tuṣṭāsmi dvijasattama / amoghaṃ tava vijñānam asti vidyābalaṃ ca te // 1.75.24 evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ / praviveśa puraṃ hṛṣṭaḥ pūjitaḥ sarvadānavaiḥ // 1.75.25 atha dīrghasya kālasya devayānī nṛpottama / vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī // 1.76.1 tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā / tam eva deśaṃ saṃprāptā yathākāmaṃ cacāra sā // 1.76.2 tābhiḥ sakhībhiḥ sahitā sarvābhir muditā bhṛśam // 1.76.2.2 krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhumādhavīm / khādantyo vividhān bhakṣyān vidaśantyaḥ phalāni ca // 1.76.3 punaś ca nāhuṣo rājā mṛgalipsur yadṛcchayā / tam eva deśaṃ saṃprāpto jalārthī śramakarśitaḥ // 1.76.4 dadṛśe devayānīṃ ca śarmiṣṭhāṃ tāś ca yoṣitaḥ / pibantīr lalamānāś ca divyābharaṇabhūṣitāḥ // 1.76.5 upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām / rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām // 1.76.6 śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ // 1.76.6.2 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite / gotre ca nāmanī caiva dvayoḥ pṛcchāmi vām aham // 1.76.7 ākhyāsyāmy aham ādatsva vacanaṃ me narādhipa / śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām // 1.76.8 iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī / duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ // 1.76.9 kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī / asurendrasutā subhru paraṃ kautūhalaṃ hi me // 1.76.10 sarva eva naravyāghra vidhānam anuvartate / vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ // 1.76.11 rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca / kiṃnāmā tvaṃ kutaś cāsi kasya putraś ca śaṃsa me // 1.76.12 brahmacaryeṇa kṛtsno me vedaḥ śrutipathaṃ gataḥ / rājāhaṃ rājaputraś ca yayātir iti viśrutaḥ // 1.76.13 kenāsy arthena nṛpate imaṃ deśam upāgataḥ / jighṛkṣur vārijaṃ kiṃ cid atha vā mṛgalipsayā // 1.76.14 mṛgalipsur ahaṃ bhadre pānīyārtham upāgataḥ / bahu cāpy anuyukto 'smi tan mānujñātum arhasi // 1.76.15 dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha / tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava // 1.76.16 viddhy auśanasi bhadraṃ te na tvām arho 'smi bhāmini / avivāhyā hi rājāno devayāni pitus tava // 1.76.17 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam / ṛṣiś ca ṛṣiputraś ca nāhuṣāṅga vahasva mām // 1.76.18 ekadehodbhavā varṇāś catvāro 'pi varāṅgane / pṛthagdharmāḥ pṛthakśaucās teṣāṃ tu brāhmaṇo varaḥ // 1.76.19 pāṇidharmo nāhuṣāyaṃ na pumbhiḥ sevitaḥ purā / taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ // 1.76.20 kathaṃ nu me manasvinyāḥ pāṇim anyaḥ pumān spṛśet / gṛhītam ṛṣiputreṇa svayaṃ vāpy ṛṣiṇā tvayā // 1.76.21 kruddhād āśīviṣāt sarpāj jvalanāt sarvatomukhāt / durādharṣataro vipraḥ puruṣeṇa vijānatā // 1.76.22 katham āśīviṣāt sarpāj jvalanāt sarvatomukhāt / durādharṣataro vipra ity āttha puruṣarṣabha // 1.76.23 ekam āśīviṣo hanti śastreṇaikaś ca vadhyate / hanti vipraḥ sarāṣṭrāṇi purāṇy api hi kopitaḥ // 1.76.24 durādharṣataro vipras tasmād bhīru mato mama / ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmy aham // 1.76.25 dattāṃ vahasva pitrā māṃ tvaṃ hi rājan vṛto mayā / ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ // 1.76.26 tvaritaṃ devayānyātha preṣitaṃ pitur ātmanaḥ / śrutvaiva ca sa rājānaṃ darśayām āsa bhārgavaḥ // 1.76.27 dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ / vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ // 1.76.28 rājāyaṃ nāhuṣas tāta durge me pāṇim agrahīt / namas te dehi mām asmai nānyaṃ loke patiṃ vṛṇe // 1.76.29 vṛto 'nayā patir vīra sutayā tvaṃ mameṣṭayā / gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja // 1.76.30 adharmo na spṛśed evaṃ mahān mām iha bhārgava / varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomy aham // 1.76.31 adharmāt tvāṃ vimuñcāmi varayasva yathepṣitam / asmin vivāhe mā glāsīr ahaṃ pāpaṃ nudāmi te // 1.76.32 vahasva bhāryāṃ dharmeṇa devayānīṃ sumadhyamām / anayā saha saṃprītim atulāṃ samavāpsyasi // 1.76.33 iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī / saṃpūjyā satataṃ rājan mā caināṃ śayane hvayeḥ // 1.76.34 evam ukto yayātis tu śukraṃ kṛtvā pradakṣiṇam / jagāma svapuraṃ hṛṣṭo anujñāto mahātmanā // 1.76.35 yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham / praviśyāntaḥpuraṃ tatra devayānīṃ nyaveśayat // 1.77.1 devayānyāś cānumate tāṃ sutāṃ vṛṣaparvaṇaḥ / aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat // 1.77.2 vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm / vāsobhir annapānaiś ca saṃvibhajya susatkṛtām // 1.77.3 devayānyā tu sahitaḥ sa nṛpo nahuṣātmajaḥ / vijahāra bahūn abdān devavan mudito bhṛśam // 1.77.4 ṛtukāle tu saṃprāpte devayānī varāṅganā / lebhe garbhaṃ prathamataḥ kumāraṃ ca vyajāyata // 1.77.5 gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī / dadarśa yauvanaṃ prāptā ṛtuṃ sā cānvacintayat // 1.77.6 ṛtukālaś ca saṃprāpto na ca me 'sti patir vṛtaḥ / kiṃ prāptaṃ kiṃ nu kartavyaṃ kiṃ vā kṛtvā kṛtaṃ bhavet // 1.77.7 devayānī prajātāsau vṛthāhaṃ prāptayauvanā / yathā tayā vṛto bhartā tathaivāhaṃ vṛṇomi tam // 1.77.8 rājñā putraphalaṃ deyam iti me niścitā matiḥ / apīdānīṃ sa dharmātmā iyān me darśanaṃ rahaḥ // 1.77.9 atha niṣkramya rājāsau tasmin kāle yadṛcchayā / aśokavanikābhyāśe śarmiṣṭhāṃ prāpya viṣṭhitaḥ // 1.77.10 tam ekaṃ rahite dṛṣṭvā śarmiṣṭhā cāruhāsinī / pratyudgamyāñjaliṃ kṛtvā rājānaṃ vākyam abravīt // 1.77.11 somasyendrasya viṣṇor vā yamasya varuṇasya vā / tava vā nāhuṣa kule kaḥ striyaṃ spraṣṭum arhati // 1.77.12 rūpābhijanaśīlair hi tvaṃ rājan vettha māṃ sadā / sā tvāṃ yāce prasādyāham ṛtuṃ dehi narādhipa // 1.77.13 vedmi tvāṃ śīlasaṃpannāṃ daityakanyām aninditām / rūpe ca te na paśyāmi sūcyagram api ninditam // 1.77.14 abravīd uśanā kāvyo devayānīṃ yadāvaham / neyam āhvayitavyā te śayane vārṣaparvaṇī // 1.77.15 na narmayuktaṃ vacanaṃ hinasti; na strīṣu rājan na vivāhakāle / prāṇātyaye sarvadhanāpahāre; pañcānṛtāny āhur apātakāni // 1.77.16 pṛṣṭaṃ tu sākṣye pravadantam anyathā; vadanti mithyopahitaṃ narendra / ekārthatāyāṃ tu samāhitāyāṃ; mithyā vadantam anṛtaṃ hinasti // 1.77.17 rājā pramāṇaṃ bhūtānāṃ sa naśyeta mṛṣā vadan / arthakṛcchram api prāpya na mithyā kartum utsahe // 1.77.18 samāv etau matau rājan patiḥ sakhyāś ca yaḥ patiḥ / samaṃ vivāham ity āhuḥ sakhyā me 'si patir vṛtaḥ // 1.77.19 dātavyaṃ yācamānebhya iti me vratam āhitam / tvaṃ ca yācasi māṃ kāmaṃ brūhi kiṃ karavāṇi te // 1.77.20 adharmāt trāhi māṃ rājan dharmaṃ ca pratipādaya / tvatto 'patyavatī loke careyaṃ dharmam uttamam // 1.77.21 traya evādhanā rājan bhāryā dāsas tathā sutaḥ / yat te samadhigacchanti yasya te tasya tad dhanam // 1.77.22 devayānyā bhujiṣyāsmi vaśyā ca tava bhārgavī / sā cāhaṃ ca tvayā rājan bharaṇīye bhajasva mām // 1.77.23 evam uktas tu rājā sa tathyam ity eva jajñivān / pūjayām āsa śarmiṣṭhāṃ dharmaṃ ca pratyapādayat // 1.77.24 samāgamya ca śarmiṣṭhāṃ yathākāmam avāpya ca / anyonyam abhisaṃpūjya jagmatus tau yathāgatam // 1.77.25 tasmin samāgame subhrūḥ śarmiṣṭhā cāruhāsinī / lebhe garbhaṃ prathamatas tasmān nṛpatisattamāt // 1.77.26 prajajñe ca tataḥ kāle rājan rājīvalocanā / kumāraṃ devagarbhābhaṃ rājīvanibhalocanam // 1.77.27 śrutvā kumāraṃ jātaṃ tu devayānī śucismitā / cintayām āsa duḥkhārtā śarmiṣṭhāṃ prati bhārata // 1.78.1 abhigamya ca śarmiṣṭhāṃ devayāny abravīd idam / kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā // 1.78.2 ṛṣir abhyāgataḥ kaś cid dharmātmā vedapāragaḥ / sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam // 1.78.3 nāham anyāyataḥ kāmam ācarāmi śucismite / tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te // 1.78.4 śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ / gotranāmābhijanato vettum icchāmi taṃ dvijam // 1.78.5 ojasā tejasā caiva dīpyamānaṃ raviṃ yathā / taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīc chucismite // 1.78.6 yady etad evaṃ śarmiṣṭhe na manyur vidyate mama / apatyaṃ yadi te labdhaṃ jyeṣṭhāc chreṣṭhāc ca vai dvijāt // 1.78.7 anyonyam evam uktvā ca saṃprahasya ca te mithaḥ / jagāma bhārgavī veśma tathyam ity eva jajñuṣī // 1.78.8 yayātir devayānyāṃ tu putrāv ajanayan nṛpaḥ / yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau // 1.78.9 tasmād eva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī / druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat // 1.78.10 tataḥ kāle tu kasmiṃś cid devayānī śucismitā / yayātisahitā rājan nirjagāma mahāvanam // 1.78.11 dadarśa ca tadā tatra kumārān devarūpiṇaḥ / krīḍamānān suviśrabdhān vismitā cedam abravīt // 1.78.12 kasyaite dārakā rājan devaputropamāḥ śubhāḥ / varcasā rūpataś caiva sadṛśā me matās tava // 1.78.13 evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata / kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā // 1.78.14 vibrūta me yathātathyaṃ śrotum icchāmi taṃ hy aham // 1.78.14.2 te 'darśayan pradeśinyā tam eva nṛpasattamam / śarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuś ca dārakāḥ // 1.78.15 ity uktvā sahitās te tu rājānam upacakramuḥ / nābhyanandata tān rājā devayānyās tadāntike // 1.78.16 rudantas te 'tha śarmiṣṭhām abhyayur bālakās tataḥ // 1.78.16.2 dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati / buddhvā ca tattvato devī śarmiṣṭhām idam abravīt // 1.78.17 madadhīnā satī kasmād akārṣīr vipriyaṃ mama / tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim // 1.78.18 yad uktam ṛṣir ity eva tat satyaṃ cāruhāsini / nyāyato dharmataś caiva carantī na bibhemi te // 1.78.19 yadā tvayā vṛto rājā vṛta eva tadā mayā / sakhībhartā hi dharmeṇa bhartā bhavati śobhane // 1.78.20 pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī / tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat // 1.78.21 śrutvā tasyās tato vākyaṃ devayāny abravīd idam / rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā // 1.78.22 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām / tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitas tadā // 1.78.23 anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ / nyavartata na caiva sma krodhasaṃraktalocanā // 1.78.24 avibruvantī kiṃ cit tu rājānaṃ cārulocanā / acirād iva saṃprāptā kāvyasyośanaso 'ntikam // 1.78.25 sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā / anantaraṃ yayātis tu pūjayām āsa bhārgavam // 1.78.26 adharmeṇa jito dharmaḥ pravṛttam adharottaram / śarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ // 1.78.27 trayo 'syāṃ janitāḥ putrā rājñānena yayātinā / durbhagāyā mama dvau tu putrau tāta bravīmi te // 1.78.28 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha / atikrāntaś ca maryādāṃ kāvyaitat kathayāmi te // 1.78.29 dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam / tasmāj jarā tvām acirād dharṣayiṣyati durjayā // 1.78.30 ṛtuṃ vai yācamānāyā bhagavan nānyacetasā / duhitur dānavendrasya dharmyam etat kṛtaṃ mayā // 1.78.31 ṛtuṃ vai yācamānāyā na dadāti pumān vṛtaḥ / bhrūṇahety ucyate brahman sa iha brahmavādibhiḥ // 1.78.32 abhikāmāṃ striyaṃ yas tu gamyāṃ rahasi yācitaḥ / nopaiti sa ca dharmeṣu bhrūṇahety ucyate budhaiḥ // 1.78.33 ity etāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha / adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān // 1.78.34 nanv ahaṃ pratyavekṣyas te madadhīno 'si pārthiva / mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa // 1.78.35 kruddhenośanasā śapto yayātir nāhuṣas tadā / pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata // 1.78.36 atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha / prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām // 1.78.37 nāhaṃ mṛṣā bravīmy etaj jarāṃ prāpto 'si bhūmipa / jarāṃ tv etāṃ tvam anyasmai saṃkrāmaya yadīcchasi // 1.78.38 rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā / yo me dadyād vayaḥ putras tad bhavān anumanyatām // 1.78.39 saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja / mām anudhyāya bhāvena na ca pāpam avāpsyasi // 1.78.40 vayo dāsyati te putro yaḥ sa rājā bhaviṣyati / āyuṣmān kīrtimāṃś caiva bahvapatyas tathaiva ca // 1.78.41 jarāṃ prāpya yayātis tu svapuraṃ prāpya caiva ha / putraṃ jyeṣṭhaṃ variṣṭhaṃ ca yadum ity abravīd vacaḥ // 1.79.1 jarā valī ca māṃ tāta palitāni ca paryaguḥ / kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane // 1.79.2 tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha / yauvanena tvadīyena careyaṃ viṣayān aham // 1.79.3 pūrṇe varṣasahasre tu punas te yauvanaṃ tv aham / dattvā svaṃ pratipatsyāmi pāpmānaṃ jarayā saha // 1.79.4 sitaśmaśruśirā dīno jarayā śithilīkṛtaḥ / valīsaṃtatagātraś ca durdarśo durbalaḥ kṛśaḥ // 1.79.5 aśaktaḥ kāryakaraṇe paribhūtaḥ sa yauvanaiḥ / sahopajīvibhiś caiva tāṃ jarāṃ nābhikāmaye // 1.79.6 yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi / tasmād arājyabhāk tāta prajā te vai bhaviṣyati // 1.79.7 turvaso pratipadyasva pāpmānaṃ jarayā saha / yauvanena careyaṃ vai viṣayāṃs tava putraka // 1.79.8 pūrṇe varṣasahasre tu punar dāsyāmi yauvanam / svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha // 1.79.9 na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm / balarūpāntakaraṇīṃ buddhiprāṇavināśinīm // 1.79.10 yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi / tasmāt prajā samucchedaṃ turvaso tava yāsyati // 1.79.11 saṃkīrṇācāradharmeṣu pratilomacareṣu ca / piśitāśiṣu cāntyeṣu mūḍha rājā bhaviṣyasi // 1.79.12 gurudāraprasakteṣu tiryagyonigateṣu ca / paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi // 1.79.13 evaṃ sa turvasuṃ śaptvā yayātiḥ sutam ātmanaḥ / śarmiṣṭhāyāḥ sutaṃ druhyum idaṃ vacanam abravīt // 1.79.14 druhyo tvaṃ pratipadyasva varṇarūpavināśinīm / jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ dadasva ca // 1.79.15 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam / svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha // 1.79.16 na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam / vāgbhaṅgaś cāsya bhavati taj jarāṃ nābhikāmaye // 1.79.17 yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi / tasmād druhyo priyaḥ kāmo na te saṃpatsyate kva cit // 1.79.18 uḍupaplavasaṃtāro yatra nityaṃ bhaviṣyati / arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ // 1.79.19 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha / ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te // 1.79.20 jīrṇaḥ śiśuvad ādatte 'kāle 'nnam aśucir yathā / na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye // 1.79.21 yat tvaṃ me hṛdayāj jāto vayaḥ svaṃ na prayacchasi / jarādoṣas tvayokto 'yaṃ tasmāt tvaṃ pratipatsyase // 1.79.22 prajāś ca yauvanaprāptā vinaśiṣyanty ano tava / agnipraskandanaparas tvaṃ cāpy evaṃ bhaviṣyasi // 1.79.23 pūro tvaṃ me priyaḥ putras tvaṃ varīyān bhaviṣyasi / jarā valī ca me tāta palitāni ca paryaguḥ // 1.79.24 kāvyasyośanasaḥ śāpān na ca tṛpto 'smi yauvane // 1.79.24.2 pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha / kaṃ cit kālaṃ careyaṃ vai viṣayān vayasā tava // 1.79.25 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam / svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha // 1.79.26 evam uktaḥ pratyuvāca pūruḥ pitaram añjasā / yathāttha māṃ mahārāja tat kariṣyāmi te vacaḥ // 1.79.27 pratipatsyāmi te rājan pāpmānaṃ jarayā saha / gṛhāṇa yauvanaṃ mattaś cara kāmān yathepsitān // 1.79.28 jarayāhaṃ praticchanno vayorūpadharas tava / yauvanaṃ bhavate dattvā cariṣyāmi yathāttha mām // 1.79.29 pūro prīto 'smi te vatsa prītaś cedaṃ dadāmi te / sarvakāmasamṛddhā te prajā rājye bhaviṣyati // 1.79.30 pauraveṇātha vayasā yayātir nahuṣātmajaḥ / prītiyukto nṛpaśreṣṭhaś cacāra viṣayān priyān // 1.80.1 yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham / dharmāviruddhān rājendro yathārhati sa eva hi // 1.80.2 devān atarpayad yajñaiḥ śrāddhais tadvat pitṝn api / dīnān anugrahair iṣṭaiḥ kāmaiś ca dvijasattamān // 1.80.3 atithīn annapānaiś ca viśaś ca paripālanaiḥ / ānṛśaṃsyena śūdrāṃś ca dasyūn saṃnigraheṇa ca // 1.80.4 dharmeṇa ca prajāḥ sarvā yathāvad anurañjayan / yayātiḥ pālayām āsa sākṣād indra ivāparaḥ // 1.80.5 sa rājā siṃhavikrānto yuvā viṣayagocaraḥ / avirodhena dharmasya cacāra sukham uttamam // 1.80.6 sa saṃprāpya śubhān kāmāṃs tṛptaḥ khinnaś ca pārthivaḥ / kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ // 1.80.7 parisaṃkhyāya kālajñaḥ kalāḥ kāṣṭhāś ca vīryavān / pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putram uvāca ha // 1.80.8 yathākāmaṃ yathotsāhaṃ yathākālam ariṃdama / sevitā viṣayāḥ putra yauvanena mayā tava // 1.80.9 pūro prīto 'smi bhadraṃ te gṛhāṇedaṃ svayauvanam / rājyaṃ caiva gṛhāṇedaṃ tvaṃ hi me priyakṛt sutaḥ // 1.80.10 pratipede jarāṃ rājā yayātir nāhuṣas tadā / yauvanaṃ pratipede ca pūruḥ svaṃ punar ātmanaḥ // 1.80.11 abhiṣektukāmaṃ nṛpatiṃ pūruṃ putraṃ kanīyasam / brāhmaṇapramukhā varṇā idaṃ vacanam abruvan // 1.80.12 kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho / jyeṣṭhaṃ yadum atikramya rājyaṃ pūroḥ pradāsyasi // 1.80.13 yadur jyeṣṭhas tava suto jātas tam anu turvasuḥ / śarmiṣṭhāyāḥ suto druhyus tato 'nuḥ pūrur eva ca // 1.80.14 kathaṃ jyeṣṭhān atikramya kanīyān rājyam arhati / etat saṃbodhayāmas tvāṃ dharmaṃ tvam anupālaya // 1.80.15 brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ / jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathaṃ cana // 1.80.16 mama jyeṣṭhena yadunā niyogo nānupālitaḥ / pratikūlaḥ pitur yaś ca na sa putraḥ satāṃ mataḥ // 1.80.17 mātāpitror vacanakṛd dhitaḥ pathyaś ca yaḥ sutaḥ / sa putraḥ putravad yaś ca vartate pitṛmātṛṣu // 1.80.18 yadunāham avajñātas tathā turvasunāpi ca / druhyunā cānunā caiva mayy avajñā kṛtā bhṛśam // 1.80.19 pūruṇā me kṛtaṃ vākyaṃ mānitaś ca viśeṣataḥ / kanīyān mama dāyādo jarā yena dhṛtā mama // 1.80.20 mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā // 1.80.20.2 śukreṇa ca varo dattaḥ kāvyenośanasā svayam / putro yas tvānuvarteta sa rājā pṛthivīpatiḥ // 1.80.21 bhavato 'nunayāmy evaṃ pūrū rājye 'bhiṣicyatām // 1.80.21.2 yaḥ putro guṇasaṃpanno mātāpitror hitaḥ sadā / sarvam arhati kalyāṇaṃ kanīyān api sa prabho // 1.80.22 arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava / varadānena śukrasya na śakyaṃ vaktum uttaram // 1.80.23 paurajānapadais tuṣṭair ity ukto nāhuṣas tadā / abhyaṣiñcat tataḥ pūruṃ rājye sve sutam ātmajam // 1.80.24 dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ / purāt sa niryayau rājā brāhmaṇais tāpasaiḥ saha // 1.80.25 yados tu yādavā jātās turvasor yavanāḥ sutāḥ / druhyor api sutā bhojā anos tu mlecchajātayaḥ // 1.80.26 pūros tu pauravo vaṃśo yatra jāto 'si pārthiva / idaṃ varṣasahasrāya rājyaṃ kārayituṃ vaśī // 1.80.27 evaṃ sa nāhuṣo rājā yayātiḥ putram īpsitam / rājye 'bhiṣicya mudito vānaprastho 'bhavan muniḥ // 1.81.1 uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ / phalamūlāśano dānto yathā svargam ito gataḥ // 1.81.2 sa gataḥ suravāsaṃ taṃ nivasan muditaḥ sukham / kālasya nātimahataḥ punaḥ śakreṇa pātitaḥ // 1.81.3 nipatan pracyutaḥ svargād aprāpto medinītalam / sthita āsīd antarikṣe sa tadeti śrutaṃ mayā // 1.81.4 tata eva punaś cāpi gataḥ svargam iti śrutiḥ / rājñā vasumatā sārdham aṣṭakena ca vīryavān // 1.81.5 pratardanena śibinā sametya kila saṃsadi // 1.81.5.2 karmaṇā kena sa divaṃ punaḥ prāpto mahīpatiḥ / sarvam etad aśeṣeṇa śrotum icchāmi tattvataḥ // 1.81.6 kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau // 1.81.6.2 devarājasamo hy āsīd yayātiḥ pṛthivīpatiḥ / vardhanaḥ kuruvaṃśasya vibhāvasusamadyutiḥ // 1.81.7 tasya vistīrṇayaśasaḥ satyakīrter mahātmanaḥ / caritaṃ śrotum icchāmi divi ceha ca sarvaśaḥ // 1.81.8 hanta te kathayiṣyāmi yayāter uttarāṃ kathām / divi ceha ca puṇyārthāṃ sarvapāpapraṇāśinīm // 1.81.9 yayātir nāhuṣo rājā pūruṃ putraṃ kanīyasam / rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā // 1.81.10 anteṣu sa vinikṣipya putrān yadupurogamān / phalamūlāśano rājā vane saṃnyavasac ciram // 1.81.11 saṃśitātmā jitakrodhas tarpayan pitṛdevatāḥ / agnīṃś ca vidhivaj juhvan vānaprasthavidhānataḥ // 1.81.12 atithīn pūjayām āsa vanyena haviṣā vibhuḥ / śiloñchavṛttim āsthāya śeṣānnakṛtabhojanaḥ // 1.81.13 pūrṇaṃ varṣasahasraṃ sa evaṃvṛttir abhūn nṛpaḥ / abbhakṣaḥ śaradas triṃśad āsīn niyatavāṅmanāḥ // 1.81.14 tataś ca vāyubhakṣo 'bhūt saṃvatsaram atandritaḥ / pañcāgnimadhye ca tapas tepe saṃvatsaraṃ nṛpaḥ // 1.81.15 ekapādasthitaś cāsīt ṣaṇ māsān anilāśanaḥ / puṇyakīrtis tataḥ svargaṃ jagāmāvṛtya rodasī // 1.81.16 svargataḥ sa tu rājendro nivasan devasadmani / pūjitas tridaśaiḥ sādhyair marudbhir vasubhis tathā // 1.82.1 devalokād brahmalokaṃ saṃcaran puṇyakṛd vaśī / avasat pṛthivīpālo dīrghakālam iti śrutiḥ // 1.82.2 sa kadā cin nṛpaśreṣṭho yayātiḥ śakram āgamat / kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ // 1.82.3 yadā sa pūrus tava rūpeṇa rājañ; jarāṃ gṛhītvā pracacāra bhūmau / tadā rājyaṃ saṃpradāyaiva tasmai; tvayā kim uktaḥ kathayeha satyam // 1.82.4 gaṅgāyamunayor madhye kṛtsno 'yaṃ viṣayas tava / madhye pṛthivyās tvaṃ rājā bhrātaro 'ntyādhipās tava // 1.82.5 akrodhanaḥ krodhanebhyo viśiṣṭas; tathā titikṣur atitikṣor viśiṣṭaḥ / amānuṣebhyo mānuṣāś ca pradhānā; vidvāṃs tathaivāviduṣaḥ pradhānaḥ // 1.82.6 ākruśyamāno nākrośen manyur eva titikṣataḥ / ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati // 1.82.7 nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta / yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām // 1.82.8 aruṃtudaṃ puruṣaṃ rūkṣavācaṃ; vākkaṇṭakair vitudantaṃ manuṣyān / vidyād alakṣmīkatamaṃ janānāṃ; mukhe nibaddhāṃ nirṛtiṃ vahantam // 1.82.9 sadbhiḥ purastād abhipūjitaḥ syāt; sadbhis tathā pṛṣṭhato rakṣitaḥ syāt / sadāsatām ativādāṃs titikṣet; satāṃ vṛttaṃ cādadītāryavṛttaḥ // 1.82.10 vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni / parasya vā marmasu ye patanti; tān paṇḍito nāvasṛjet pareṣu // 1.82.11 na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate / yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk // 1.82.12 tasmāt sāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kva cit / pūjyān saṃpūjayed dadyān na ca yācet kadā cana // 1.82.13 sarvāṇi karmāṇi samāpya rājan; gṛhān parityajya vanaṃ gato 'si / tat tvāṃ pṛcchāmi nahuṣasya putra; kenāsi tulyas tapasā yayāte // 1.83.1 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu / ātmanas tapasā tulyaṃ kaṃ cit paśyāmi vāsava // 1.83.2 yadāvamaṃsthāḥ sadṛśaḥ śreyasaś ca; pāpīyasaś cāviditaprabhāvaḥ / tasmāl lokā antavantas taveme; kṣīṇe puṇye patitāsy adya rājan // 1.83.3 surarṣigandharvanarāvamānāt; kṣayaṃ gatā me yadi śakra lokāḥ / iccheyaṃ vai suralokād vihīnaḥ; satāṃ madhye patituṃ devarāja // 1.83.4 satāṃ sakāśe patitāsi rājaṃś; cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ / evaṃ viditvā tu punar yayāte; na te 'vamānyāḥ sadṛśaḥ śreyasaś ca // 1.83.5 tataḥ prahāyāmararājajuṣṭān; puṇyāṃl lokān patamānaṃ yayātim / saṃprekṣya rājarṣivaro 'ṣṭakas tam; uvāca saddharmavidhānagoptā // 1.83.6 kas tvaṃ yuvā vāsavatulyarūpaḥ; svatejasā dīpyamāno yathāgniḥ / patasy udīrṇāmbudharāndhakārāt; khāt khecarāṇāṃ pravaro yathārkaḥ // 1.83.7 dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ; vaiśvānarārkadyutim aprameyam / kiṃ nu svid etat patatīti sarve; vitarkayantaḥ parimohitāḥ smaḥ // 1.83.8 dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge; śakrārkaviṣṇupratimaprabhāvam / abhyudgatās tvāṃ vayam adya sarve; tattvaṃ pāte tava jijñāsamānāḥ // 1.83.9 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre; na ca tvam asmān pṛcchasi ye vayaṃ smaḥ / tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ; kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ // 1.83.10 bhayaṃ tu te vyetu viṣādamohau; tyajāśu devendrasamānarūpa / tvāṃ vartamānaṃ hi satāṃ sakāśe; nālaṃ prasoḍhuṃ balahāpi śakraḥ // 1.83.11 santaḥ pratiṣṭhā hi sukhacyutānāṃ; satāṃ sadaivāmararājakalpa / te saṃgatāḥ sthāvarajaṅgameśāḥ; pratiṣṭhitas tvaṃ sadṛśeṣu satsu // 1.83.12 prabhur agniḥ pratapane bhūmir āvapane prabhuḥ / prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ // 1.83.13 ahaṃ yayātir nahuṣasya putraḥ; pūroḥ pitā sarvabhūtāvamānāt / prabhraṃśitaḥ surasiddharṣilokāt; paricyutaḥ prapatāmy alpapuṇyaḥ // 1.84.1 ahaṃ hi pūrvo vayasā bhavadbhyas; tenābhivādaṃ bhavatāṃ na prayuñje / yo vidyayā tapasā janmanā vā; vṛddhaḥ sa pūjyo bhavati dvijānām // 1.84.2 avādīś ced vayasā yaḥ sa vṛddha; iti rājan nābhyavadaḥ kathaṃ cit / yo vai vidvān vayasā san sma vṛddhaḥ; sa eva pūjyo bhavati dvijānām // 1.84.3 pratikūlaṃ karmaṇāṃ pāpam āhus; tad vartate 'pravaṇe pāpalokyam / santo 'satāṃ nānuvartanti caitad; yathā ātmaiṣām anukūlavādī // 1.84.4 abhūd dhanaṃ me vipulaṃ mahad vai; viceṣṭamāno nādhigantā tad asmi / evaṃ pradhāryātmahite niviṣṭo; yo vartate sa vijānāti jīvan // 1.84.5 nānābhāvā bahavo jīvaloke; daivādhīnā naṣṭaceṣṭādhikārāḥ / tat tat prāpya na vihanyeta dhīro; diṣṭaṃ balīya iti matvātmabuddhyā // 1.84.6 sukhaṃ hi jantur yadi vāpi duḥkhaṃ; daivādhīnaṃ vindati nātmaśaktyā / tasmād diṣṭaṃ balavan manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit // 1.84.7 duḥkhe na tapyen na sukhena hṛṣyet; samena varteta sadaiva dhīraḥ / diṣṭaṃ balīya iti manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit // 1.84.8 bhaye na muhyāmy aṣṭakāhaṃ kadā cit; saṃtāpo me mānaso nāsti kaś cit / dhātā yathā māṃ vidadhāti loke; dhruvaṃ tathāhaṃ bhaviteti matvā // 1.84.9 saṃsvedajā aṇḍajā udbhidāś ca; sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ / tathāśmānas tṛṇakāṣṭhaṃ ca sarvaṃ; diṣṭakṣaye svāṃ prakṛtiṃ bhajante // 1.84.10 anityatāṃ sukhaduḥkhasya buddhvā; kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam / kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye; tasmāt saṃtāpaṃ varjayāmy apramattaḥ // 1.84.11 ye ye lokāḥ pārthivendra pradhānās; tvayā bhuktā yaṃ ca kālaṃ yathā ca / tan me rājan brūhi sarvaṃ yathāvat; kṣetrajñavad bhāṣase tvaṃ hi dharmān // 1.84.12 rājāham āsam iha sārvabhaumas; tato lokān mahato ajayaṃ vai / tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ // 1.84.13 tataḥ purīṃ puruhūtasya ramyāṃ; sahasradvārāṃ śatayojanāyatām / adhyāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ // 1.84.14 tato divyam ajaraṃ prāpya lokaṃ; prajāpater lokapater durāpam / tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ // 1.84.15 devasya devasya niveśane ca; vijitya lokān avasaṃ yatheṣṭam / saṃpūjyamānas tridaśaiḥ samastais; tulyaprabhāvadyutir īśvarāṇām // 1.84.16 tathāvasaṃ nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām / sahāpsarobhir viharan puṇyagandhān; paśyan nagān puṣpitāṃś cārurūpān // 1.84.17 tatrasthaṃ māṃ devasukheṣu saktaṃ; kāle 'tīte mahati tato 'timātram / dūto devānām abravīd ugrarūpo; dhvaṃsety uccais triḥ plutena svareṇa // 1.84.18 etāvan me viditaṃ rājasiṃha; tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ / vāco 'śrauṣaṃ cāntarikṣe surāṇām; anukrośāc chocatāṃ mānavendra // 1.84.19 aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ; pataty asau puṇyakṛt puṇyakīrtiḥ / tān abruvaṃ patamānas tato 'haṃ; satāṃ madhye nipateyaṃ kathaṃ nu // 1.84.20 tair ākhyātā bhavatāṃ yajñabhūmiḥ; samīkṣya caināṃ tvaritam upāgato 'smi / havirgandhaṃ deśikaṃ yajñabhūmer; dhūmāpāṅgaṃ pratigṛhya pratītaḥ // 1.84.21 yadāvaso nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām / kiṃ kāraṇaṃ kārtayugapradhāna; hitvā tattvaṃ vasudhām anvapadyaḥ // 1.85.1 jñātiḥ suhṛt svajano yo yatheha; kṣīṇe vitte tyajyate mānavair hi / tathā tatra kṣīṇapuṇyaṃ manuṣyaṃ; tyajanti sadyaḥ seśvarā devasaṃghāḥ // 1.85.2 kathaṃ tasmin kṣīṇapuṇyā bhavanti; saṃmuhyate me 'tra mano 'timātram / kiṃviśiṣṭāḥ kasya dhāmopayānti; tad vai brūhi kṣetravit tvaṃ mato me // 1.85.3 imaṃ bhaumaṃ narakaṃ te patanti; lālapyamānā naradeva sarve / te kaṅkagomāyubalāśanārthaṃ; kṣīṇā vivṛddhiṃ bahudhā vrajanti // 1.85.4 tasmād etad varjanīyaṃ nareṇa; duṣṭaṃ loke garhaṇīyaṃ ca karma / ākhyātaṃ te pārthiva sarvam etad; bhūyaś cedānīṃ vada kiṃ te vadāmi // 1.85.5 yadā tu tān vitudante vayāṃsi; tathā gṛdhrāḥ śitikaṇṭhāḥ pataṃgāḥ / kathaṃ bhavanti katham ābhavanti; na bhaumam anyaṃ narakaṃ śṛṇomi // 1.85.6 ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād; vyaktaṃ pṛthivyām anusaṃcaranti / imaṃ bhaumaṃ narakaṃ te patanti; nāvekṣante varṣapūgān anekān // 1.85.7 ṣaṣṭiṃ sahasrāṇi patanti vyomni; tathā aśītiṃ parivatsarāṇi / tān vai tudanti prapatataḥ prapātaṃ; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ // 1.85.8 yad enasas te patatas tudanti; bhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ / kathaṃ bhavanti katham ābhavanti; kathaṃbhūtā garbhabhūtā bhavanti // 1.85.9 asraṃ retaḥ puṣpaphalānupṛktam; anveti tad vai puruṣeṇa sṛṣṭam / sa vai tasyā raja āpadyate vai; sa garbhabhūtaḥ samupaiti tatra // 1.85.10 vanaspatīṃś cauṣadhīś cāviśanti; apo vāyuṃ pṛthivīṃ cāntarikṣam / catuṣpadaṃ dvipadaṃ cāpi sarvam; evaṃbhūtā garbhabhūtā bhavanti // 1.85.11 anyad vapur vidadhātīha garbha; utāho svit svena kāmena yāti / āpadyamāno narayonim etām; ācakṣva me saṃśayāt prabravīmi // 1.85.12 śarīradehādisamucchrayaṃ ca; cakṣuḥśrotre labhate kena saṃjñām / etat tattvaṃ sarvam ācakṣva pṛṣṭaḥ; kṣetrajñaṃ tvāṃ tāta manyāma sarve // 1.85.13 vāyuḥ samutkarṣati garbhayonim; ṛtau retaḥ puṣparasānupṛktam / sa tatra tanmātrakṛtādhikāraḥ; krameṇa saṃvardhayatīha garbham // 1.85.14 sa jāyamāno vigṛhītagātraḥ; ṣaḍjñānaniṣṭhāyatano manuṣyaḥ / sa śrotrābhyāṃ vedayatīha śabdaṃ; sarvaṃ rūpaṃ paśyati cakṣuṣā ca // 1.85.15 ghrāṇena gandhaṃ jihvayātho rasaṃ ca; tvacā sparśaṃ manasā veda bhāvam / ity aṣṭakehopacitiṃ ca viddhi; mahātmanaḥ prāṇabhṛtaḥ śarīre // 1.85.16 yaḥ saṃsthitaḥ puruṣo dahyate vā; nikhanyate vāpi nighṛṣyate vā / abhāvabhūtaḥ sa vināśam etya; kenātmānaṃ cetayate purastāt // 1.85.17 hitvā so 'sūn suptavan niṣṭanitvā; purodhāya sukṛtaṃ duṣkṛtaṃ ca / anyāṃ yoniṃ pavanāgrānusārī; hitvā dehaṃ bhajate rājasiṃha // 1.85.18 puṇyāṃ yoniṃ puṇyakṛto vrajanti; pāpāṃ yoniṃ pāpakṛto vrajanti / kīṭāḥ pataṃgāś ca bhavanti pāpā; na me vivakṣāsti mahānubhāva // 1.85.19 catuṣpadā dvipadāḥ ṣaṭpadāś ca; tathābhūtā garbhabhūtā bhavanti / ākhyātam etan nikhilena sarvaṃ; bhūyas tu kiṃ pṛcchasi rājasiṃha // 1.85.20 kiṃ svit kṛtvā labhate tāta lokān; martyaḥ śreṣṭhāṃs tapasā vidyayā vā / tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvac; chubhāṃl lokān yena gacchet krameṇa // 1.85.21 tapaś ca dānaṃ ca śamo damaś ca; hrīr ārjavaṃ sarvabhūtānukampā / naśyanti mānena tamo 'bhibhūtāḥ; puṃsaḥ sadaiveti vadanti santaḥ // 1.85.22 adhīyānaḥ paṇḍitaṃ manyamāno; yo vidyayā hanti yaśaḥ pareṣām / tasyāntavantaś ca bhavanti lokā; na cāsya tad brahma phalaṃ dadāti // 1.85.23 catvāri karmāṇy abhayaṃkarāṇi; bhayaṃ prayacchanty ayathākṛtāni / mānāgnihotram uta mānamaunaṃ; mānenādhītam uta mānayajñaḥ // 1.85.24 na mānyamāno mudam ādadīta; na saṃtāpaṃ prāpnuyāc cāvamānāt / santaḥ sataḥ pūjayantīha loke; nāsādhavaḥ sādhubuddhiṃ labhante // 1.85.25 iti dadyād iti yajed ity adhīyīta me vratam / ity asminn abhayāny āhus tāni varjyāni nityaśaḥ // 1.85.26 yenāśrayaṃ vedayante purāṇaṃ; manīṣiṇo mānasamānabhaktam / tan niḥśreyas taijasaṃ rūpam etya; parāṃ śāntiṃ prāpnuyuḥ pretya ceha // 1.85.27 caran gṛhasthaḥ katham eti devān; kathaṃ bhikṣuḥ katham ācāryakarmā / vānaprasthaḥ satpathe saṃniviṣṭo; bahūny asmin saṃprati vedayanti // 1.86.1 āhūtādhyāyī gurukarmasvacodyaḥ; pūrvotthāyī caramaṃ copaśāyī / mṛdur dānto dhṛtimān apramattaḥ; svādhyāyaśīlaḥ sidhyati brahmacārī // 1.86.2 dharmāgataṃ prāpya dhanaṃ yajeta; dadyāt sadaivātithīn bhojayec ca / anādadānaś ca parair adattaṃ; saiṣā gṛhasthopaniṣat purāṇī // 1.86.3 svavīryajīvī vṛjinān nivṛtto; dātā parebhyo na paropatāpī / tādṛṅ muniḥ siddhim upaiti mukhyāṃ; vasann araṇye niyatāhāraceṣṭaḥ // 1.86.4 aśilpajīvī nagṛhaś ca nityaṃ; jitendriyaḥ sarvato vipramuktaḥ / anokasārī laghur alpacāraś; caran deśān ekacaraḥ sa bhikṣuḥ // 1.86.5 rātryā yayā cābhijitāś ca lokā; bhavanti kāmā vijitāḥ sukhāś ca / tām eva rātriṃ prayateta vidvān; araṇyasaṃstho bhavituṃ yatātmā // 1.86.6 daśaiva pūrvān daśa cāparāṃs tu; jñātīn sahātmānam athaikaviṃśam / araṇyavāsī sukṛte dadhāti; vimucyāraṇye svaśarīradhātūn // 1.86.7 kati svid eva munayo maunāni kati cāpy uta / bhavantīti tad ācakṣva śrotum icchāmahe vayam // 1.86.8 araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ / grāme vā vasato 'raṇyaṃ sa muniḥ syāj janādhipa // 1.86.9 kathaṃ svid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ / grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ // 1.86.10 na grāmyam upayuñjīta ya āraṇyo munir bhavet / tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ // 1.86.11 anagnir aniketaś ca agotracaraṇo muniḥ / kaupīnācchādanaṃ yāvat tāvad icchec ca cīvaram // 1.86.12 yāvat prāṇābhisaṃdhānaṃ tāvad icchec ca bhojanam / tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ // 1.86.13 yas tu kāmān parityajya tyaktakarmā jitendriyaḥ / ātiṣṭheta munir maunaṃ sa loke siddhim āpnuyāt // 1.86.14 dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam / asitaṃ sitakarmasthaṃ kas taṃ nārcitum arhati // 1.86.15 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ / yadā bhavati nirdvandvo munir maunaṃ samāsthitaḥ // 1.86.16 atha lokam imaṃ jitvā lokaṃ vijayate param // 1.86.16.2 āsyena tu yadāhāraṃ govan mṛgayate muniḥ / athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate // 1.86.17 kataras tv etayoḥ pūrvaṃ devānām eti sātmyatām / ubhayor dhāvato rājan sūryācandramasor iva // 1.87.1 aniketo gṛhastheṣu kāmavṛtteṣu saṃyataḥ / grāma eva vasan bhikṣus tayoḥ pūrvataraṃ gataḥ // 1.87.2 aprāpya dīrgham āyus tu yaḥ prāpto vikṛtiṃ caret / tapyeta yadi tat kṛtvā caret so 'nyat tatas tapaḥ // 1.87.3 yad vai nṛśaṃsaṃ tad apathyam āhur; yaḥ sevate dharmam anarthabuddhiḥ / asvo 'py anīśaś ca tathaiva rājaṃs; tadārjavaṃ sa samādhis tadāryam // 1.87.4 kenāsi dūtaḥ prahito 'dya rājan; yuvā sragvī darśanīyaḥ suvarcāḥ / kuta āgataḥ katarasyāṃ diśi tvam; utāho svit pārthivaṃ sthānam asti // 1.87.5 imaṃ bhaumaṃ narakaṃ kṣīṇapuṇyaḥ; praveṣṭum urvīṃ gaganād viprakīrṇaḥ / uktvāhaṃ vaḥ prapatiṣyāmy anantaraṃ; tvaranti māṃ brāhmaṇā lokapālāḥ // 1.87.6 satāṃ sakāśe tu vṛtaḥ prapātas; te saṃgatā guṇavantaś ca sarve / śakrāc ca labdho hi varo mayaiṣa; patiṣyatā bhūmitale narendra // 1.87.7 pṛcchāmi tvāṃ mā prapata prapātaṃ; yadi lokāḥ pārthiva santi me 'tra / yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye // 1.87.8 yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ; sahāraṇyaiḥ paśubhiḥ parvataiś ca / tāval lokā divi te saṃsthitā vai; tathā vijānīhi narendrasiṃha // 1.87.9 tāṃs te dadāmi mā prapata prapātaṃ; ye me lokā divi rājendra santi / yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram amitrasāha // 1.87.10 nāsmadvidho 'brāhmaṇo brahmavic ca; pratigrahe vartate rājamukhya / yathā pradeyaṃ satataṃ dvijebhyas; tathādadaṃ pūrvam ahaṃ narendra // 1.87.11 nābrāhmaṇaḥ kṛpaṇo jātu jīved; yā cāpi syād brāhmaṇī vīrapatnī / so 'haṃ yadaivākṛtapūrvaṃ careyaṃ; vivitsamānaḥ kim u tatra sādhu // 1.87.12 pṛcchāmi tvāṃ spṛhaṇīyarūpa; pratardano 'haṃ yadi me santi lokāḥ / yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye // 1.87.13 santi lokā bahavas te narendra; apy ekaikaḥ sapta saptāpy ahāni / madhucyuto ghṛtapṛktā viśokās; te nāntavantaḥ pratipālayanti // 1.87.14 tāṃs te dadāmi mā prapata prapātaṃ; ye me lokās tava te vai bhavantu / yady antarikṣe yadi vā divi śritās; tān ākrama kṣipram apetamohaḥ // 1.87.15 na tulyatejāḥ sukṛtaṃ kāmayeta; yogakṣemaṃ pārthiva pārthivaḥ san / daivādeśād āpadaṃ prāpya vidvāṃś; caren nṛśaṃsaṃ na hi jātu rājā // 1.87.16 dharmyaṃ mārgaṃ cetayāno yaśasyaṃ; kuryān nṛpo dharmam avekṣamāṇaḥ / na madvidho dharmabuddhiḥ prajānan; kuryād evaṃ kṛpaṇaṃ māṃ yathāttha // 1.87.17 kuryām apūrvaṃ na kṛtaṃ yad anyair; vivitsamānaḥ kim u tatra sādhu / bruvāṇam evaṃ nṛpatiṃ yayātiṃ; nṛpottamo vasumanābravīt tam // 1.87.18 pṛcchāmi tvāṃ vasumanā rauśadaśvir; yady asti loko divi mahyaṃ narendra / yady antarikṣe prathito mahātman; kṣetrajñaṃ tvāṃ tasya dharmasya manye // 1.88.1 yad antarikṣaṃ pṛthivī diśaś ca; yat tejasā tapate bhānumāṃś ca / lokās tāvanto divi saṃsthitā vai; te nāntavantaḥ pratipālayanti // 1.88.2 tāṃs te dadāmi pata mā prapātaṃ; ye me lokās tava te vai bhavantu / krīṇīṣvaināṃs tṛṇakenāpi rājan; pratigrahas te yadi samyak praduṣṭaḥ // 1.88.3 na mithyāhaṃ vikrayaṃ vai smarāmi; vṛthā gṛhītaṃ śiśukāc chaṅkamānaḥ / kuryāṃ na caivākṛtapūrvam anyair; vivitsamānaḥ kim u tatra sādhu // 1.88.4 tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te / ahaṃ na tān vai pratigantā narendra; sarve lokās tava te vai bhavantu // 1.88.5 pṛcchāmi tvāṃ śibir auśīnaro 'haṃ; mamāpi lokā yadi santīha tāta / yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye // 1.88.6 na tvaṃ vācā hṛdayenāpi vidvan; parīpsamānān nāvamaṃsthā narendra / tenānantā divi lokāḥ śritās te; vidyudrūpāḥ svanavanto mahāntaḥ // 1.88.7 tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te / na cāhaṃ tān pratipatsyeha dattvā; yatra gatvā tvam upāsse ha lokān // 1.88.8 yathā tvam indrapratimaprabhāvas; te cāpy anantā naradeva lokāḥ / tathādya loke na rame 'nyadatte; tasmāc chibe nābhinandāmi dāyam // 1.88.9 na ced ekaikaśo rājaṃl lokān naḥ pratinandasi / sarve pradāya bhavate gantāro narakaṃ vayam // 1.88.10 yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ / ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā // 1.88.11 kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ / uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva // 1.88.12 yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ / uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva // 1.88.13 ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā / vayam apy anuyāsyāmo yadā kālo bhaviṣyati // 1.88.14 sarvair idānīṃ gantavyaṃ sahasvargajito vayam / eṣa no virajāḥ panthā dṛśyate devasadmanaḥ // 1.88.15 te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ / ākramanto divaṃ bhābhir dharmeṇāvṛtya rodasī // 1.88.16 ahaṃ manye pūrvam eko 'smi gantā; sakhā cendraḥ sarvathā me mahātmā / kasmād evaṃ śibir auśīnaro 'yam; eko 'tyagāt sarvavegena vāhān // 1.88.17 adadād devayānāya yāvad vittam avindata / uśīnarasya putro 'yaṃ tasmāc chreṣṭho hi naḥ śibiḥ // 1.88.18 dānaṃ tapaḥ satyam athāpi dharmo; hrīḥ śrīḥ kṣamā saumya tathā titikṣā / rājann etāny apratimasya rājñaḥ; śibeḥ sthitāny anṛśaṃsasya buddhyā // 1.88.19 evaṃvṛtto hrīniṣedhaś ca yasmāt; tasmāc chibir atyagād vai rathena // 1.88.19.2 athāṣṭakaḥ punar evānvapṛcchan; mātāmahaṃ kautukād indrakalpam / pṛcchāmi tvāṃ nṛpate brūhi satyaṃ; kutaś ca kasyāsi sutaś ca kasya // 1.88.20 kṛtaṃ tvayā yad dhi na tasya kartā; loke tvad anyaḥ kṣatriyo brāhmaṇo vā // 1.88.20.2 yayātir asmi nahuṣasya putraḥ; pūroḥ pitā sārvabhaumas tv ihāsam / guhyam arthaṃ māmakebhyo bravīmi; mātāmaho 'haṃ bhavatāṃ prakāśaḥ // 1.88.21 sarvām imāṃ pṛthivīṃ nirjigāya; prasthe baddhvā hy adadaṃ brāhmaṇebhyaḥ / medhyān aśvān ekaśaphān surūpāṃs; tadā devāḥ puṇyabhājo bhavanti // 1.88.22 adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ; pūrṇām imām akhilāṃ vāhanasya / gobhiḥ suvarṇena dhanaiś ca mukhyais; tatrāsan gāḥ śatam arbudāni // 1.88.23 satyena me dyauś ca vasuṃdharā ca; tathaivāgnir jvalate mānuṣeṣu / na me vṛthā vyāhṛtam eva vākyaṃ; satyaṃ hi santaḥ pratipūjayanti // 1.88.24 sarve ca devā munayaś ca lokāḥ; satyena pūjyā iti me manogatam // 1.88.24.2 yo naḥ svargajitaḥ sarvān yathāvṛttaṃ nivedayet / anasūyur dvijāgrebhyaḥ sa labhen naḥ salokatām // 1.88.25 evaṃ rājā sa mahātmā hy atīva; svair dauhitrais tārito 'mitrasāhaḥ / tyaktvā mahīṃ paramodārakarmā; svargaṃ gataḥ karmabhir vyāpya pṛthvīm // 1.88.26 bhagavañ śrotum icchāmi pūror vaṃśakarān nṛpān / yadvīryā yādṛśāś caiva yāvanto yatparākramāḥ // 1.89.1 na hy asmiñ śīlahīno vā nirvīryo vā narādhipaḥ / prajāvirahito vāpi bhūtapūrvaḥ kadā cana // 1.89.2 teṣāṃ prathitavṛttānāṃ rājñāṃ vijñānaśālinām / caritaṃ śrotum icchāmi vistareṇa tapodhana // 1.89.3 hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi / pūror vaṃśadharān vīrāñ śakrapratimatejasaḥ // 1.89.4 pravīreśvararaudrāśvās trayaḥ putrā mahārathāḥ / pūroḥ pauṣṭyām ajāyanta pravīras tatra vaṃśakṛt // 1.89.5 manasyur abhavat tasmāc chūraḥ śyenīsutaḥ prabhuḥ / pṛthivyāś caturantāyā goptā rājīvalocanaḥ // 1.89.6 subhrūḥ saṃhanano vāgmī sauvīrītanayās trayaḥ / manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ // 1.89.7 raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ / yajvāno jajñire śūrāḥ prajāvanto bahuśrutāḥ // 1.89.8 sarve sarvāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ // 1.89.8.2 ṛcepur atha kakṣepuḥ kṛkaṇepuś ca vīryavān / sthaṇḍilepur vanepuś ca sthalepuś ca mahārathaḥ // 1.89.9 tejepur balavān dhīmān satyepuś cendravikramaḥ / dharmepuḥ saṃnatepuś ca daśamo devavikramaḥ // 1.89.10 anādhṛṣṭisutās tāta rājasūyāśvamedhinaḥ // 1.89.10.2 matināras tato rājā vidvāṃś carceputo 'bhavat / matinārasutā rājaṃś catvāro 'mitavikramāḥ // 1.89.11 taṃsur mahān atiratho druhyuś cāpratimadyutiḥ // 1.89.11.2 teṣāṃ taṃsur mahāvīryaḥ pauravaṃ vaṃśam udvahan / ājahāra yaśo dīptaṃ jigāya ca vasuṃdharām // 1.89.12 ilinaṃ tu sutaṃ taṃsur janayām āsa vīryavān / so 'pi kṛtsnām imāṃ bhūmiṃ vijigye jayatāṃ varaḥ // 1.89.13 rathaṃtaryāṃ sutān pañca pañcabhūtopamāṃs tataḥ / ilino janayām āsa duḥṣantaprabhṛtīn nṛpa // 1.89.14 duḥṣantaṃ śūrabhīmau ca prapūrvaṃ vasum eva ca / teṣāṃ jyeṣṭho 'bhavad rājā duḥṣanto janamejaya // 1.89.15 duḥṣantād bharato jajñe vidvāñ śākuntalo nṛpaḥ / tasmād bharatavaṃśasya vipratasthe mahad yaśaḥ // 1.89.16 bharatas tisṛṣu strīṣu nava putrān ajījanat / nābhyanandanta tān rājā nānurūpā mamety uta // 1.89.17 tato mahadbhiḥ kratubhir ījāno bharatas tadā / lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata // 1.89.18 tataḥ putriṇam ātmānaṃ jñātvā pauravanandanaḥ / bhumanyuṃ bharataśreṣṭha yauvarājye 'bhyaṣecayat // 1.89.19 tatas tasya mahīndrasya vitathaḥ putrako 'bhavat / tataḥ sa vitatho nāma bhumanyor abhavat sutaḥ // 1.89.20 suhotraś ca suhotā ca suhaviḥ suyajus tathā / puṣkariṇyām ṛcīkasya bhumanyor abhavan sutāḥ // 1.89.21 teṣāṃ jyeṣṭhaḥ suhotras tu rājyam āpa mahīkṣitām / rājasūyāśvamedhādyaiḥ so 'yajad bahubhiḥ savaiḥ // 1.89.22 suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām / pūrṇāṃ hastigavāśvasya bahuratnasamākulām // 1.89.23 mamajjeva mahī tasya bhūribhārāvapīḍitā / hastyaśvarathasaṃpūrṇā manuṣyakalilā bhṛśam // 1.89.24 suhotre rājani tadā dharmataḥ śāsati prajāḥ / caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ // 1.89.25 pravṛddhajanasasyā ca sahadevā vyarocata // 1.89.25.2 aikṣvākī janayām āsa suhotrāt pṛthivīpateḥ / ajamīḍhaṃ sumīḍhaṃ ca purumīḍhaṃ ca bhārata // 1.89.26 ajamīḍho varas teṣāṃ tasmin vaṃśaḥ pratiṣṭhitaḥ / ṣaṭ putrān so 'py ajanayat tisṛṣu strīṣu bhārata // 1.89.27 ṛkṣaṃ dhūminy atho nīlī duḥṣantaparameṣṭhinau / keśiny ajanayaj jahnum ubhau ca janarūpiṇau // 1.89.28 tatheme sarvapāñcālā duḥṣantaparameṣṭhinoḥ / anvayāḥ kuśikā rājañ jahnor amitatejasaḥ // 1.89.29 janarūpiṇayor jyeṣṭham ṛkṣam āhur janādhipam / ṛkṣāt saṃvaraṇo jajñe rājan vaṃśakaras tava // 1.89.30 ārkṣe saṃvaraṇe rājan praśāsati vasuṃdharām / saṃkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ // 1.89.31 vyaśīryata tato rāṣṭraṃ kṣayair nānāvidhais tathā / kṣunmṛtyubhyām anāvṛṣṭyā vyādhibhiś ca samāhatam // 1.89.32 abhyaghnan bhāratāṃś caiva sapatnānāṃ balāni ca // 1.89.32.2 cālayan vasudhāṃ caiva balena caturaṅgiṇā / abhyayāt taṃ ca pāñcālyo vijitya tarasā mahīm // 1.89.33 akṣauhiṇībhir daśabhiḥ sa enaṃ samare 'jayat // 1.89.33.2 tataḥ sadāraḥ sāmātyaḥ saputraḥ sasuhṛjjanaḥ / rājā saṃvaraṇas tasmāt palāyata mahābhayāt // 1.89.34 sindhor nadasya mahato nikuñje nyavasat tadā / nadīviṣayaparyante parvatasya samīpataḥ // 1.89.35 tatrāvasan bahūn kālān bhāratā durgamāśritāḥ // 1.89.35.2 teṣāṃ nivasatāṃ tatra sahasraṃ parivatsarān / athābhyagacchad bharatān vasiṣṭho bhagavān ṛṣiḥ // 1.89.36 tam āgataṃ prayatnena pratyudgamyābhivādya ca / arghyam abhyāharaṃs tasmai te sarve bhāratās tadā // 1.89.37 nivedya sarvam ṛṣaye satkāreṇa suvarcase // 1.89.37.2 taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā / purohito bhavān no 'stu rājyāya prayatāmahe // 1.89.38 om ity evaṃ vasiṣṭho 'pi bhāratān pratyapadyata // 1.89.38.2 athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam / viṣāṇabhūtaṃ sarvasyāṃ pṛthivyām iti naḥ śrutam // 1.89.39 bharatādhyuṣitaṃ pūrvaṃ so 'dhyatiṣṭhat purottamam / punar balibhṛtaś caiva cakre sarvamahīkṣitaḥ // 1.89.40 tataḥ sa pṛthivīṃ prāpya punar īje mahābalaḥ / ājamīḍho mahāyajñair bahubhir bhūridakṣiṇaiḥ // 1.89.41 tataḥ saṃvaraṇāt saurī suṣuve tapatī kurum / rājatve taṃ prajāḥ sarvā dharmajña iti vavrire // 1.89.42 tasya nāmnābhivikhyātaṃ pṛthivyāṃ kurujāṅgalam / kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ // 1.89.43 aśvavantam abhiṣvantaṃ tathā citrarathaṃ munim / janamejayaṃ ca vikhyātaṃ putrāṃś cāsyānuśuśrumaḥ // 1.89.44 pañcaitān vāhinī putrān vyajāyata manasvinī // 1.89.44.2 abhiṣvataḥ parikṣit tu śabalāśvaś ca vīryavān / abhirājo virājaś ca śalmalaś ca mahābalaḥ // 1.89.45 uccaiḥśravā bhadrakāro jitāriś cāṣṭamaḥ smṛtaḥ / eteṣām anvavāye tu khyātās te karmajair guṇaiḥ // 1.89.46 janamejayādayaḥ sapta tathaivānye mahābalāḥ / parikṣito 'bhavan putrāḥ sarve dharmārthakovidāḥ // 1.89.47 kakṣasenograsenau ca citrasenaś ca vīryavān / indrasenaḥ suṣeṇaś ca bhīmasenaś ca nāmataḥ // 1.89.48 janamejayasya tanayā bhuvi khyātā mahābalāḥ / dhṛtarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca // 1.89.49 niṣadhaś ca mahātejās tathā jāmbūnado balī / kuṇḍodaraḥ padātiś ca vasātiś cāṣṭamaḥ smṛtaḥ // 1.89.50 sarve dharmārthakuśalāḥ sarve bhūtahite ratāḥ // 1.89.50.2 dhṛtarāṣṭro 'tha rājāsīt tasya putro 'tha kuṇḍikaḥ / hastī vitarkaḥ krāthaś ca kuṇḍalaś cāpi pañcamaḥ // 1.89.51 haviḥśravās tathendrābhaḥ sumanyuś cāparājitaḥ // 1.89.51.2 pratīpasya trayaḥ putrā jajñire bharatarṣabha / devāpiḥ śaṃtanuś caiva bāhlīkaś ca mahārathaḥ // 1.89.52 devāpis tu pravavrāja teṣāṃ dharmaparīpsayā / śaṃtanuś ca mahīṃ lebhe bāhlīkaś ca mahārathaḥ // 1.89.53 bharatasyānvaye jātāḥ sattvavanto mahārathāḥ / devarṣikalpā nṛpate bahavo rājasattamāḥ // 1.89.54 evaṃvidhāś cāpy apare devakalpā mahārathāḥ / jātā manor anvavāye ailavaṃśavivardhanāḥ // 1.89.55 śrutas tvatto mayā vipra pūrveṣāṃ saṃbhavo mahān / udārāś cāpi vaṃśe 'smin rājāno me pariśrutāḥ // 1.90.1 kiṃ tu laghvarthasaṃyuktaṃ priyākhyānaṃ na mām ati / prīṇāty ato bhavān bhūyo vistareṇa bravītu me // 1.90.2 etām eva kathāṃ divyām ā prajāpatito manoḥ / teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet // 1.90.3 saddharmaguṇamāhātmyair abhivardhitam uttamam / viṣṭabhya lokāṃs trīn eṣāṃ yaśaḥ sphītam avasthitam // 1.90.4 guṇaprabhāvavīryaujaḥsattvotsāhavatām aham / na tṛpyāmi kathāṃ śṛṇvann amṛtāsvādasaṃmitām // 1.90.5 śṛṇu rājan purā samyaṅ mayā dvaipāyanāc chrutam / procyamānam idaṃ kṛtsnaṃ svavaṃśajananaṃ śubham // 1.90.6 yaduṃ ca turvasuṃ caiva devayānī vyajāyata / druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī // 1.90.9 taṃsuṃ sarasvatī putraṃ matinārād ajījanat / ilinaṃ janayām āsa kālindyāṃ taṃsur ātmajam // 1.90.28 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ / bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām // 1.90.31 retodhāḥ putra unnayati naradeva yamakṣayāt / tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā // 1.90.32 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ sa sukham aśnute / punar yuvā ca bhavati tasmāt taṃ śaṃtanuṃ viduḥ // 1.90.48 ity eṣa pūror vaṃśas tu pāṇḍavānāṃ ca kīrtitaḥ / pūror vaṃśam imaṃ śrutvā sarvapāpaiḥ pramucyate // 1.90.96 ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ / mahābhiṣa iti khyātaḥ satyavāk satyavikramaḥ // 1.91.1 so 'śvamedhasahasreṇa vājapeyaśatena ca / toṣayām āsa devendraṃ svargaṃ lebhe tataḥ prabhuḥ // 1.91.2 tataḥ kadā cid brahmāṇam upāsāṃ cakrire surāḥ / tatra rājarṣayo āsan sa ca rājā mahābhiṣaḥ // 1.91.3 atha gaṅgā saricchreṣṭhā samupāyāt pitāmaham / tasyā vāsaḥ samuddhūtaṃ mārutena śaśiprabham // 1.91.4 tato 'bhavan suragaṇāḥ sahasāvāṅmukhās tadā / mahābhiṣas tu rājarṣir aśaṅko dṛṣṭavān nadīm // 1.91.5 apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ / uktaś ca jāto martyeṣu punar lokān avāpsyasi // 1.91.6 sa cintayitvā nṛpatir nṛpān sarvāṃs tapodhanān / pratīpaṃ rocayām āsa pitaraṃ bhūrivarcasam // 1.91.7 mahābhiṣaṃ tu taṃ dṛṣṭvā nadī dhairyāc cyutaṃ nṛpam / tam eva manasādhyāyam upāvartat saridvarā // 1.91.8 sā tu vidhvastavapuṣaḥ kaśmalābhihataujasaḥ / dadarśa pathi gacchantī vasūn devān divaukasaḥ // 1.91.9 tathārūpāṃś ca tān dṛṣṭvā papraccha saritāṃ varā / kim idaṃ naṣṭarūpāḥ stha kaccit kṣemaṃ divaukasām // 1.91.10 tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi / alpe 'parādhe saṃrambhād vasiṣṭhena mahātmanā // 1.91.11 vimūḍhā hi vayaṃ sarve pracchannam ṛṣisattamam / saṃdhyāṃ vasiṣṭham āsīnaṃ tam atyabhisṛtāḥ purā // 1.91.12 tena kopād vayaṃ śaptā yonau saṃbhavateti ha / na śakyam anyathā kartuṃ yad uktaṃ brahmavādinā // 1.91.13 tvaṃ tasmān mānuṣī bhūtvā sūṣva putrān vasūn bhuvi / na mānuṣīṇāṃ jaṭharaṃ praviśemāśubhaṃ vayam // 1.91.14 ity uktā tān vasūn gaṅgā tathety uktvābravīd idam / martyeṣu puruṣaśreṣṭhaḥ ko vaḥ kartā bhaviṣyati // 1.91.15 pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ / bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati // 1.91.16 mamāpy evaṃ mataṃ devā yathāvadata mānaghāḥ / priyaṃ tasya kariṣyāmi yuṣmākaṃ caitad īpśitam // 1.91.17 jātān kumārān svān apsu prakṣeptuṃ vai tvam arhasi / yathā nacirakālaṃ no niṣkṛtiḥ syāt trilokage // 1.91.18 evam etat kariṣyāmi putras tasya vidhīyatām / nāsya moghaḥ saṃgamaḥ syāt putrahetor mayā saha // 1.91.19 turīyārdhaṃ pradāsyāmo vīryasyaikaikaśo vayam / tena vīryeṇa putras te bhavitā tasya cepsitaḥ // 1.91.20 na saṃpatsyati martyeṣu punas tasya tu saṃtatiḥ / tasmād aputraḥ putras te bhaviṣyati sa vīryavān // 1.91.21 evaṃ te samayaṃ kṛtvā gaṅgayā vasavaḥ saha / jagmuḥ prahṛṣṭamanaso yathāsaṃkalpam añjasā // 1.91.22 tataḥ pratīpo rājā sa sarvabhūtahite rataḥ / niṣasāda samā bahvīr gaṅgātīragato japan // 1.92.1 tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī / uttīrya salilāt tasmāl lobhanīyatamākṛtiḥ // 1.92.2 adhīyānasya rājarṣer divyarūpā manasvinī / dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā // 1.92.3 pratīpas tu mahīpālas tām uvāca manasvinīm / karavāṇi kiṃ te kalyāṇi priyaṃ yat te 'bhikāṅkṣitam // 1.92.4 tvām ahaṃ kāmaye rājan kuruśreṣṭha bhajasva mām / tyāgaḥ kāmavatīnāṃ hi strīṇāṃ sadbhir vigarhitaḥ // 1.92.5 nāhaṃ parastriyaṃ kāmād gaccheyaṃ varavarṇini / na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam // 1.92.6 nāśreyasy asmi nāgamyā na vaktavyā ca karhi cit / bhaja māṃ bhajamānāṃ tvaṃ rājan kanyāṃ varastriyam // 1.92.7 mayātivṛttam etat te yan māṃ codayasi priyam / anyathā pratipannaṃ māṃ nāśayed dharmaviplavaḥ // 1.92.8 prāpya dakṣiṇam ūruṃ me tvam āśliṣṭā varāṅgane / apatyānāṃ snuṣāṇāṃ ca bhīru viddhy etad āsanam // 1.92.9 savyataḥ kāminībhāgas tvayā sa ca vivarjitaḥ / tasmād ahaṃ nācariṣye tvayi kāmaṃ varāṅgane // 1.92.10 snuṣā me bhava kalyāṇi putrārthe tvāṃ vṛṇomy aham / snuṣāpakṣaṃ hi vāmoru tvam āgamya samāśritā // 1.92.11 evam apy astu dharmajña saṃyujyeyaṃ sutena te / tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam // 1.92.12 pṛthivyāṃ pārthivā ye ca teṣāṃ yūyaṃ parāyaṇam / guṇā na hi mayā śakyā vaktuṃ varṣaśatair api // 1.92.13 kulasya ye vaḥ prasthitās tatsādhutvam anuttamam // 1.92.13.2 sa me nābhijanajñaḥ syād ācareyaṃ ca yad vibho / tat sarvam eva putras te na mīmāṃseta karhi cit // 1.92.14 evaṃ vasantī putre te vardhayiṣyāmy ahaṃ priyam / putraiḥ puṇyaiḥ priyaiś cāpi svargaṃ prāpsyati te sutaḥ // 1.92.15 tathety uktvā tu sā rājaṃs tatraivāntaradhīyata / putrajanma pratīkṣaṃs tu sa rājā tad adhārayat // 1.92.16 etasminn eva kāle tu pratīpaḥ kṣatriyarṣabhaḥ / tapas tepe sutasyārthe sabhāryaḥ kurunandana // 1.92.17 tayoḥ samabhavat putro vṛddhayoḥ sa mahābhiṣaḥ / śāntasya jajñe saṃtānas tasmād āsīt sa śaṃtanuḥ // 1.92.18 saṃsmaraṃś cākṣayāṃl lokān vijitān svena karmaṇā / puṇyakarmakṛd evāsīc chaṃtanuḥ kurusattama // 1.92.19 pratīpaḥ śaṃtanuṃ putraṃ yauvanasthaṃ tato 'nvaśāt / purā māṃ strī samabhyāgāc chaṃtano bhūtaye tava // 1.92.20 tvām āvrajed yadi rahaḥ sā putra varavarṇinī / kāmayānābhirūpāḍhyā divyā strī putrakāmyayā // 1.92.21 sā tvayā nānuyoktavyā kāsi kasyāsi vāṅgane // 1.92.21.2 yac ca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha / manniyogād bhajantīṃ tāṃ bhajethā ity uvāca tam // 1.92.22 evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā / sve ca rājye 'bhiṣicyainaṃ vanaṃ rājā viveśa ha // 1.92.23 sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ / babhūva mṛgayāśīlaḥ satataṃ vanagocaraḥ // 1.92.24 sa mṛgān mahiṣāṃś caiva vinighnan rājasattamaḥ / gaṅgām anucacāraikaḥ siddhacāraṇasevitām // 1.92.25 sa kadā cin mahārāja dadarśa paramastriyam / jājvalyamānāṃ vapuṣā sākṣāt padmām iva śriyam // 1.92.26 sarvānavadyāṃ sudatīṃ divyābharaṇabhūṣitām / sūkṣmāmbaradharām ekāṃ padmodarasamaprabhām // 1.92.27 tāṃ dṛṣṭvā hṛṣṭaromābhūd vismito rūpasaṃpadā / pibann iva ca netrābhyāṃ nātṛpyata narādhipaḥ // 1.92.28 sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim / snehād āgatasauhārdā nātṛpyata vilāsinī // 1.92.29 tām uvāca tato rājā sāntvayañ ślakṣṇayā girā / devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ // 1.92.30 yakṣī vā pannagī vāpi mānuṣī vā sumadhyame / yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane // 1.92.31 etac chrutvā vaco rājñaḥ sasmitaṃ mṛdu valgu ca / vasūnāṃ samayaṃ smṛtvā abhyagacchad aninditā // 1.92.32 uvāca caiva rājñaḥ sā hlādayantī mano girā / bhaviṣyāmi mahīpāla mahiṣī te vaśānugā // 1.92.33 yat tu kuryām ahaṃ rājañ śubhaṃ vā yadi vāśubham / na tad vārayitavyāsmi na vaktavyā tathāpriyam // 1.92.34 evaṃ hi vartamāne 'haṃ tvayi vatsyāmi pārthiva / vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam // 1.92.35 tatheti rājñā sā tūktā tadā bharatasattama / praharṣam atulaṃ lebhe prāpya taṃ pārthivottamam // 1.92.36 āsādya śaṃtanus tāṃ ca bubhuje kāmato vaśī / na praṣṭavyeti manvāno na sa tāṃ kiṃ cid ūcivān // 1.92.37 sa tasyāḥ śīlavṛttena rūpaudāryaguṇena ca / upacāreṇa ca rahas tutoṣa jagatīpatiḥ // 1.92.38 divyarūpā hi sā devī gaṅgā tripathagā nadī / mānuṣaṃ vigrahaṃ śrīmat kṛtvā sā varavarṇinī // 1.92.39 bhāgyopanatakāmasya bhāryevopasthitābhavat / śaṃtano rājasiṃhasya devarājasamadyuteḥ // 1.92.40 saṃbhogasnehacāturyair hāvalāsyair manoharaiḥ / rājānaṃ ramayām āsa yathā reme tathaiva saḥ // 1.92.41 sa rājā ratisaktatvād uttamastrīguṇair hṛtaḥ / saṃvatsarān ṛtūn māsān na bubodha bahūn gatān // 1.92.42 ramamāṇas tayā sārdhaṃ yathākāmaṃ janeśvaraḥ / aṣṭāv ajanayat putrāṃs tasyām amaravarṇinaḥ // 1.92.43 jātaṃ jātaṃ ca sā putraṃ kṣipaty ambhasi bhārata / prīṇāmi tvāham ity uktvā gaṅgāsrotasy amajjayat // 1.92.44 tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā / na ca tāṃ kiṃ canovāca tyāgād bhīto mahīpatiḥ // 1.92.45 atha tām aṣṭame putre jāte prahasitām iva / uvāca rājā duḥkhārtaḥ parīpsan putram ātmanaḥ // 1.92.46 mā vadhīḥ kāsi kasyāsi kiṃ hiṃsasi sutān iti / putraghni sumahat pāpaṃ mā prāpas tiṣṭha garhite // 1.92.47 putrakāma na te hanmi putraṃ putravatāṃ vara / jīrṇas tu mama vāso 'yaṃ yathā sa samayaḥ kṛtaḥ // 1.92.48 ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā / devakāryārthasiddhyartham uṣiṭāhaṃ tvayā saha // 1.92.49 aṣṭeme vasavo devā mahābhāgā mahaujasaḥ / vasiṣṭhaśāpadoṣeṇa mānuṣatvam upāgatāḥ // 1.92.50 teṣāṃ janayitā nānyas tvad ṛte bhuvi vidyate / madvidhā mānuṣī dhātrī na caivāstīha kā cana // 1.92.51 tasmāt tajjananīhetor mānuṣatvam upāgatā / janayitvā vasūn aṣṭau jitā lokās tvayākṣayāḥ // 1.92.52 devānāṃ samayas tv eṣa vasūnāṃ saṃśruto mayā / jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti // 1.92.53 tat te śāpād vinirmuktā āpavasya mahātmanaḥ / svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam // 1.92.54 eṣa paryāyavāso me vasūnāṃ saṃnidhau kṛtaḥ / matprasūtaṃ vijānīhi gaṅgādattam imaṃ sutam // 1.92.55 āpavo nāma ko nv eṣa vasūnāṃ kiṃ ca duṣkṛtam / yasyābhiśāpāt te sarve mānuṣīṃ tanum āgatāḥ // 1.93.1 anena ca kumāreṇa gaṅgādattena kiṃ kṛtam / yasya caiva kṛtenāyaṃ mānuṣeṣu nivatsyati // 1.93.2 īśānāḥ sarvalokasya vasavas te ca vai katham / mānuṣeṣūdapadyanta tan mamācakṣva jāhnavi // 1.93.3 saivam uktā tato gaṅgā rājānam idam abravīt / bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham // 1.93.4 yaṃ lebhe varuṇaḥ putraṃ purā bharatasattama / vasiṣṭho nāma sa muniḥ khyāta āpava ity uta // 1.93.5 tasyāśramapadaṃ puṇyaṃ mṛgapakṣigaṇānvitam / meroḥ pārśve nagendrasya sarvartukusumāvṛtam // 1.93.6 sa vāruṇis tapas tepe tasmin bharatasattama / vane puṇyakṛtāṃ śreṣṭhaḥ svādumūlaphalodake // 1.93.7 dakṣasya duhitā yā tu surabhīty atigarvitā / gāṃ prajātā tu sā devī kaśyapād bharatarṣabha // 1.93.8 anugrahārthaṃ jagataḥ sarvakāmadughāṃ varām / tāṃ lebhe gāṃ tu dharmātmā homadhenuṃ sa vāruṇiḥ // 1.93.9 sā tasmiṃs tāpasāraṇye vasantī munisevite / cacāra ramye dharmye ca gaur apetabhayā tadā // 1.93.10 atha tad vanam ājagmuḥ kadā cid bharatarṣabha / pṛthvādyā vasavaḥ sarve devadevarṣisevitam // 1.93.11 te sadārā vanaṃ tac ca vyacaranta samantataḥ / remire ramaṇīyeṣu parvateṣu vaneṣu ca // 1.93.12 tatraikasya tu bhāryā vai vasor vāsavavikrama / sā carantī vane tasmin gāṃ dadarśa sumadhyamā // 1.93.13 yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā // 1.93.13.2 sā vismayasamāviṣṭā śīladraviṇasaṃpadā / dive vai darśayām āsa tāṃ gāṃ govṛṣabhekṣaṇa // 1.93.14 svāpīnāṃ ca sudogdhrīṃ ca suvāladhimukhāṃ śubhām / upapannāṃ guṇaiḥ sarvaiḥ śīlenānuttamena ca // 1.93.15 evaṃguṇasamāyuktāṃ vasave vasunandinī / darśayām āsa rājendra purā pauravanandana // 1.93.16 dyaus tadā tāṃ tu dṛṣṭvaiva gāṃ gajendrendravikrama / uvāca rājaṃs tāṃ devīṃ tasyā rūpaguṇān vadan // 1.93.17 eṣā gaur uttamā devi vāruṇer asitekṣaṇe / ṛṣes tasya varārohe yasyedaṃ vanam uttamam // 1.93.18 asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame / daśa varṣasahasrāṇi sa jīvet sthirayauvanaḥ // 1.93.19 etac chrutvā tu sā devī nṛpottama sumadhyamā / tam uvācānavadyāṅgī bhartāraṃ dīptatejasam // 1.93.20 asti me mānuṣe loke naradevātmajā sakhī / nāmnā jinavatī nāma rūpayauvanaśālinī // 1.93.21 uśīnarasya rājarṣeḥ satyasaṃdhasya dhīmataḥ / duhitā prathitā loke mānuṣe rūpasaṃpadā // 1.93.22 tasyā hetor mahābhāga savatsāṃ gāṃ mamepsitām / ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana // 1.93.23 yāvad asyāḥ payaḥ pītvā sā sakhī mama mānada / mānuṣeṣu bhavatv ekā jarārogavivarjitā // 1.93.24 etan mama mahābhāga kartum arhasy anindita / priyaṃ priyataraṃ hy asmān nāsti me 'nyat kathaṃ cana // 1.93.25 etac chrutvā vacas tasyā devyāḥ priyacikīrṣayā / pṛthvādyair bhrātṛbhiḥ sārdhaṃ dyaus tadā tāṃ jahāra gām // 1.93.26 tayā kamalapatrākṣyā niyukto dyaus tadā nṛpa / ṛṣes tasya tapas tīvraṃ na śaśāka nirīkṣitum // 1.93.27 hṛtā gauḥ sā tadā tena prapātas tu na tarkitaḥ // 1.93.27.2 athāśramapadaṃ prāptaḥ phalāny ādāya vāruṇiḥ / na cāpaśyata gāṃ tatra savatsāṃ kānanottame // 1.93.28 tataḥ sa mṛgayām āsa vane tasmiṃs tapodhanaḥ / nādhyagacchac ca mṛgayaṃs tāṃ gāṃ munir udāradhīḥ // 1.93.29 jñātvā tathāpanītāṃ tāṃ vasubhir divyadarśanaḥ / yayau krodhavaśaṃ sadyaḥ śaśāpa ca vasūṃs tadā // 1.93.30 yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim / tasmāt sarve janiṣyanti mānuṣeṣu na saṃśayaḥ // 1.93.31 evaṃ śaśāpa bhagavān vasūṃs tān munisattamaḥ / vaśaṃ kopasya saṃprāpta āpavo bharatarṣabha // 1.93.32 śaptvā ca tān mahābhāgas tapasy eva mano dadhe / evaṃ sa śaptavān rājan vasūn aṣṭau tapodhanaḥ // 1.93.33 mahāprabhāvo brahmarṣir devān roṣasamanvitaḥ // 1.93.33.2 athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ / śaptāḥ sma iti jānanta ṛṣiṃ tam upacakramuḥ // 1.93.34 prasādayantas tam ṛṣiṃ vasavaḥ pārthivarṣabha / na lebhire ca tasmāt te prasādam ṛṣisattamāt // 1.93.35 āpavāt puruṣavyāghra sarvadharmaviśāradāt // 1.93.35.2 uvāca ca sa dharmātmā sapta yūyaṃ dharādayaḥ / anu saṃvatsarāc chāpamokṣaṃ vai samavāpsyatha // 1.93.36 ayaṃ tu yatkṛte yūyaṃ mayā śaptāḥ sa vatsyati / dyaus tadā mānuṣe loke dīrghakālaṃ svakarmaṇā // 1.93.37 nānṛtaṃ tac cikīrṣāmi yuṣmān kruddho yad abruvam / na prajāsyati cāpy eṣa mānuṣeṣu mahāmanāḥ // 1.93.38 bhaviṣyati ca dharmātmā sarvaśāstraviśāradaḥ / pituḥ priyahite yuktaḥ strībhogān varjayiṣyati // 1.93.39 evam uktvā vasūn sarvāñ jagāma bhagavān ṛṣiḥ // 1.93.39.2 tato mām upajagmus te samastā vasavas tadā / ayācanta ca māṃ rājan varaṃ sa ca mayā kṛtaḥ // 1.93.40 jātāñ jātān prakṣipāsmān svayaṃ gaṅge tvam ambhasi // 1.93.40.2 evaṃ teṣām ahaṃ samyak śaptānāṃ rājasattama / mokṣārthaṃ mānuṣāl lokād yathāvat kṛtavaty aham // 1.93.41 ayaṃ śāpād ṛṣes tasya eka eva nṛpottama / dyau rājan mānuṣe loke ciraṃ vatsyati bhārata // 1.93.42 etad ākhyāya sā devī tatraivāntaradhīyata / ādāya ca kumāraṃ taṃ jagāmātha yathepsitam // 1.93.43 sa tu devavrato nāma gāṅgeya iti cābhavat / dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ // 1.93.44 śaṃtanuś cāpi śokārto jagāma svapuraṃ tataḥ / tasyāhaṃ kīrtayiṣyāmi śaṃtanor amitān guṇān // 1.93.45 mahābhāgyaṃ ca nṛpater bhāratasya yaśasvinaḥ / yasyetihāso dyutimān mahābhāratam ucyate // 1.93.46 sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ / dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ // 1.94.1 damo dānaṃ kṣamā buddhir hrīr dhṛtis teja uttamam / nityāny āsan mahāsattve śaṃtanau puruṣarṣabhe // 1.94.2 evaṃ sa guṇasaṃpanno dharmārthakuśalo nṛpaḥ / āsīd bharatavaṃśasya goptā sādhujanasya ca // 1.94.3 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ / dharma eva paraḥ kāmād arthāc ceti vyavasthitaḥ // 1.94.4 etāny āsan mahāsattve śaṃtanau bharatarṣabha / na cāsya sadṛśaḥ kaś cit kṣatriyo dharmato 'bhavat // 1.94.5 vartamānaṃ hi dharme sve sarvadharmavidāṃ varam / taṃ mahīpā mahīpālaṃ rājarājye 'bhyaṣecayan // 1.94.6 vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ / prati bhāratagoptāraṃ samapadyanta bhūmipāḥ // 1.94.7 śaṃtanupramukhair gupte loke nṛpatibhis tadā / niyamāt sarvavarṇānāṃ brahmottaram avartata // 1.94.8 brahma paryacarat kṣatraṃ viśaḥ kṣatram anuvratāḥ / brahmakṣatrānuraktāś ca śūdrāḥ paryacaran viśaḥ // 1.94.9 sa hāstinapure ramye kurūṇāṃ puṭabhedane / vasan sāgaraparyantām anvaśād vai vasuṃdharām // 1.94.10 sa devarājasadṛśo dharmajñaḥ satyavāg ṛjuḥ / dānadharmatapoyogāc chriyā paramayā yutaḥ // 1.94.11 arāgadveṣasaṃyuktaḥ somavat priyadarśanaḥ / tejasā sūryasaṃkāśo vāyuvegasamo jave // 1.94.12 antakapratimaḥ kope kṣamayā pṛthivīsamaḥ // 1.94.12.2 vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām / śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa // 1.94.13 dharmabrahmottare rājye śaṃtanur vinayātmavān / samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ // 1.94.14 devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ / na cādharmeṇa keṣāṃ cit prāṇinām abhavad vadhaḥ // 1.94.15 asukhānām anāthānāṃ tiryagyoniṣu vartatām / sa eva rājā bhūtānāṃ sarveṣām abhavat pitā // 1.94.16 tasmin kurupatiśreṣṭhe rājarājeśvare sati / śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ // 1.94.17 sa samāḥ ṣoḍaśāṣṭau ca catasro 'ṣṭau tathāparāḥ / ratim aprāpnuvan strīṣu babhūva vanagocaraḥ // 1.94.18 tathārūpas tathācāras tathāvṛttas tathāśrutaḥ / gāṅgeyas tasya putro 'bhūn nāmnā devavrato vasuḥ // 1.94.19 sarvāstreṣu sa niṣṇātaḥ pārthiveṣv itareṣu ca / mahābalo mahāsattvo mahāvīryo mahārathaḥ // 1.94.20 sa kadā cin mṛgaṃ viddhvā gaṅgām anusaran nadīm / bhāgīrathīm alpajalāṃ śaṃtanur dṛṣṭavān nṛpaḥ // 1.94.21 tāṃ dṛṣṭvā cintayām āsa śaṃtanuḥ puruṣarṣabhaḥ / syandate kiṃ nv iyaṃ nādya saricchreṣṭhā yathā purā // 1.94.22 tato nimittam anvicchan dadarśa sa mahāmanāḥ / kumāraṃ rūpasaṃpannaṃ bṛhantaṃ cārudarśanam // 1.94.23 divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram / kṛtsnāṃ gaṅgāṃ samāvṛtya śarais tīkṣṇair avasthitam // 1.94.24 tāṃ śarair āvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike / abhavad vismito rājā karma dṛṣṭvātimānuṣam // 1.94.25 jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanus tadā / nopalebhe smṛtiṃ dhīmān abhijñātuṃ tam ātmajam // 1.94.26 sa tu taṃ pitaraṃ dṛṣṭvā mohayām āsa māyayā / saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata // 1.94.27 tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ / śaṅkamānaḥ sutaṃ gaṅgām abravīd darśayeti ha // 1.94.28 darśayām āsa taṃ gaṅgā bibhratī rūpam uttamam / gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam // 1.94.29 alaṃkṛtām ābharaṇair arajombaradhāriṇīm / dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ // 1.94.30 yaṃ putram aṣṭamaṃ rājaṃs tvaṃ purā mayy ajāyithāḥ / sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam // 1.94.31 vedān adhijage sāṅgān vasiṣṭhād eva vīryavān / kṛtāstraḥ parameṣvāso devarājasamo yudhi // 1.94.32 surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata / uśanā veda yac chāstram ayaṃ tad veda sarvaśaḥ // 1.94.33 tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ / yad veda śāstraṃ tac cāpi kṛtsnam asmin pratiṣṭhitam // 1.94.34 tava putre mahābāhau sāṅgopāṅgaṃ mahātmani // 1.94.34.2 ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān / yad astraṃ veda rāmaś ca tad apy asmin pratiṣṭhitam // 1.94.35 maheṣvāsam imaṃ rājan rājadharmārthakovidam / mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya // 1.94.36 tayaivaṃ samanujñātaḥ putram ādāya śaṃtanuḥ / bhrājamānaṃ yathādityam āyayau svapuraṃ prati // 1.94.37 pauravaḥ svapuraṃ gatvā puraṃdarapuropamam / sarvakāmasamṛddhārthaṃ mene ātmānam ātmanā // 1.94.38 pauraveṣu tataḥ putraṃ yauvarājye 'bhyaṣecayat // 1.94.38.2 pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ / rāṣṭraṃ ca rañjayām āsa vṛttena bharatarṣabha // 1.94.39 sa tathā saha putreṇa ramamāṇo mahīpatiḥ / vartayām āsa varṣāṇi catvāry amitavikramaḥ // 1.94.40 sa kadā cid vanaṃ yāto yamunām abhito nadīm / mahīpatir anirdeśyam ājighrad gandham uttamam // 1.94.41 tasya prabhavam anvicchan vicacāra samantataḥ / sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm // 1.94.42 tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām / kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi // 1.94.43 sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm / pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ // 1.94.44 rūpamādhuryagandhais tāṃ saṃyuktāṃ devarūpiṇīm / samīkṣya rājā dāśeyīṃ kāmayām āsa śaṃtanuḥ // 1.94.45 sa gatvā pitaraṃ tasyā varayām āsa tāṃ tadā / paryapṛcchat tatas tasyāḥ pitaraṃ cātmakāraṇāt // 1.94.46 sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim / jātamātraiva me deyā varāya varavarṇinī // 1.94.47 hṛdi kāmas tu me kaś cit taṃ nibodha janeśvara // 1.94.47.2 yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha / satyavāg asi satyena samayaṃ kuru me tataḥ // 1.94.48 samayena pradadyāṃ te kanyām aham imāṃ nṛpa / na hi me tvatsamaḥ kaś cid varo jātu bhaviṣyati // 1.94.49 śrutvā tava varaṃ dāśa vyavasyeyam ahaṃ na vā / dātavyaṃ cet pradāsyāmi na tv adeyaṃ kathaṃ cana // 1.94.50 asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ / tvad ūrdhvam abhiṣektavyo nānyaḥ kaś cana pārthiva // 1.94.51 nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ / śarīrajena tīvreṇa dahyamāno 'pi bhārata // 1.94.52 sa cintayann eva tadā dāśakanyāṃ mahīpatiḥ / pratyayād dhāstinapuraṃ śokopahatacetanaḥ // 1.94.53 tataḥ kadā cic chocantaṃ śaṃtanuṃ dhyānam āsthitam / putro devavrato 'bhyetya pitaraṃ vākyam abravīt // 1.94.54 sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ / tat kimartham ihābhīkṣṇaṃ pariśocasi duḥkhitaḥ // 1.94.55 dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃ cana // 1.94.55.2 evam uktaḥ sa putreṇa śaṃtanuḥ pratyabhāṣata / asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmy uta // 1.94.56 apatyaṃ nas tvam evaikaḥ kule mahati bhārata / anityatā ca martyānām ataḥ śocāmi putraka // 1.94.57 kathaṃ cit tava gāṅgeya vipattau nāsti naḥ kulam / asaṃśayaṃ tvam evaikaḥ śatād api varaḥ sutaḥ // 1.94.58 na cāpy ahaṃ vṛthā bhūyo dārān kartum ihotsahe / saṃtānasyāvināśāya kāmaye bhadram astu te // 1.94.59 anapatyataikaputratvam ity āhur dharmavādinaḥ // 1.94.59.2 agnihotraṃ trayo vedā yajñāś ca sahadakṣiṇāḥ / sarvāṇy etāny apatyasya kalāṃ nārhanti ṣoḍaśīm // 1.94.60 evam eva manuṣyeṣu syāc ca sarvaprajāsv api / yad apatyaṃ mahāprājña tatra me nāsti saṃśayaḥ // 1.94.61 eṣā trayī purāṇānām uttamānāṃ ca śāśvatī // 1.94.61.2 tvaṃ ca śūraḥ sadāmarṣī śastranityaś ca bhārata / nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha // 1.94.62 so 'smi saṃśayam āpannas tvayi śānte kathaṃ bhavet / iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ // 1.94.63 tatas tat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ / devavrato mahābuddhiḥ prayayāv anucintayan // 1.94.64 abhyagacchat tadaivāśu vṛddhāmātyaṃ pitur hitam / tam apṛcchat tadābhyetya pitus tac chokakāraṇam // 1.94.65 tasmai sa kurumukhyāya yathāvat paripṛcchate / varaṃ śaśaṃsa kanyāṃ tām uddiśya bharatarṣabha // 1.94.66 tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitas tadā / abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam // 1.94.67 taṃ dāśaḥ pratijagrāha vidhivat pratipūjya ca / abravīc cainam āsīnaṃ rājasaṃsadi bhārata // 1.94.68 tvam eva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha / putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ // 1.94.69 ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam / atikrāman na tapyeta sākṣād api śatakratuḥ // 1.94.70 apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ / yasya śukrāt satyavatī prādurbhūtā yaśasvinī // 1.94.71 tena me bahuśas tāta pitā te parikīrtitaḥ / arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata // 1.94.72 asito hy api devarṣiḥ pratyākhyātaḥ purā mayā / satyavatyā bhṛśaṃ hy arthī sa āsīd ṛṣisattamaḥ // 1.94.73 kanyāpitṛtvāt kiṃ cit tu vakṣyāmi bharatarṣabha / balavat sapatnatām atra doṣaṃ paśyāmi kevalam // 1.94.74 yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā / na sa jātu sukhaṃ jīvet tvayi kruddhe paraṃtapa // 1.94.75 etāvān atra doṣo hi nānyaḥ kaś cana pārthiva / etaj jānīhi bhadraṃ te dānādāne paraṃtapa // 1.94.76 evam uktas tu gāṅgeyas tadyuktaṃ pratyabhāṣata / śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata // 1.94.77 idaṃ me matam ādatsva satyaṃ satyavatāṃ vara / naiva jāto na vājāta īdṛśaṃ vaktum utsahet // 1.94.78 evam etat kariṣyāmi yathā tvam anubhāṣase / yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati // 1.94.79 ity uktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata / cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha // 1.94.80 tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ / kanyāyāś caiva dharmātman prabhur dānāya ceśvaraḥ // 1.94.81 idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me / kaumārikāṇāṃ śīlena vakṣyāmy aham ariṃdama // 1.94.82 yat tvayā satyavatyarthe satyadharmaparāyaṇa / rājamadhye pratijñātam anurūpaṃ tavaiva tat // 1.94.83 nānyathā tan mahābāho saṃśayo 'tra na kaś cana / tavāpatyaṃ bhaved yat tu tatra naḥ saṃśayo mahān // 1.94.84 tasya tan matam ājñāya satyadharmaparāyaṇaḥ / pratyajānāt tadā rājan pituḥ priyacikīrṣayā // 1.94.85 dāśarāja nibodhedaṃ vacanaṃ me nṛpottama / śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte // 1.94.86 rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa / apatyahetor api ca karomy eṣa viniścayam // 1.94.87 adya prabhṛti me dāśa brahmacaryaṃ bhaviṣyati / aputrasyāpi me lokā bhaviṣyanty akṣayā divi // 1.94.88 tasya tad vacanaṃ śrutvā saṃprahṛṣṭatanūruhaḥ / dadānīty eva taṃ dāśo dharmātmā pratyabhāṣata // 1.94.89 tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇās tathā / abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan // 1.94.90 tataḥ sa pitur arthāya tām uvāca yaśasvinīm / adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti // 1.94.91 evam uktvā tu bhīṣmas tāṃ ratham āropya bhāminīm / āgamya hāstinapuraṃ śaṃtanoḥ saṃnyavedayat // 1.94.92 tasya tad duṣkaraṃ karma praśaśaṃsur narādhipāḥ / sametāś ca pṛthak caiva bhīṣmo 'yam iti cābruvan // 1.94.93 tad dṛṣṭvā duṣkaraṃ karma kṛtaṃ bhīṣmeṇa śaṃtanuḥ / svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam // 1.94.94 tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ / tāṃ kanyāṃ rūpasaṃpannāṃ svagṛhe saṃnyaveśayat // 1.95.1 tataḥ śāṃtanavo dhīmān satyavatyām ajāyata / vīraś citrāṅgado nāma vīryeṇa manujān ati // 1.95.2 athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ / vicitravīryaṃ rājānaṃ janayām āsa vīryavān // 1.95.3 aprāptavati tasmiṃś ca yauvanaṃ bharatarṣabha / sa rājā śaṃtanur dhīmān kāladharmam upeyivān // 1.95.4 svargate śaṃtanau bhīṣmaś citrāṅgadam ariṃdamam / sthāpayām āsa vai rājye satyavatyā mate sthitaḥ // 1.95.5 sa tu citrāṅgadaḥ śauryāt sarvāṃś cikṣepa pārthivān / manuṣyaṃ na hi mene sa kaṃ cit sadṛśam ātmanaḥ // 1.95.6 taṃ kṣipantaṃ surāṃś caiva manuṣyān asurāṃs tathā / gandharvarājo balavāṃs tulyanāmābhyayāt tadā // 1.95.7 tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha // 1.95.7.2 tayor balavatos tatra gandharvakurumukhyayoḥ / nadyās tīre hiraṇvatyāḥ samās tisro 'bhavad raṇaḥ // 1.95.8 tasmin vimarde tumule śastravṛṣṭisamākule / māyādhiko 'vadhīd vīraṃ gandharvaḥ kurusattamam // 1.95.9 citrāṅgadaṃ kuruśreṣṭhaṃ vicitraśarakārmukam / antāya kṛtvā gandharvo divam ācakrame tataḥ // 1.95.10 tasmin nṛpatiśārdūle nihate bhūrivarcasi / bhīṣmaḥ śāṃtanavo rājan pretakāryāṇy akārayat // 1.95.11 vicitravīryaṃ ca tadā bālam aprāptayauvanam / kururājye mahābāhur abhyaṣiñcad anantaram // 1.95.12 vicitravīryas tu tadā bhīṣmasya vacane sthitaḥ / anvaśāsan mahārāja pitṛpaitāmahaṃ padam // 1.95.13 sa dharmaśāstrakuśalo bhīṣmaṃ śāṃtanavaṃ nṛpaḥ / pūjayām āsa dharmeṇa sa cainaṃ pratyapālayat // 1.95.14 hate citrāṅgade bhīṣmo bāle bhrātari cānagha / pālayām āsa tad rājyaṃ satyavatyā mate sthitaḥ // 1.96.1 saṃprāptayauvanaṃ paśyan bhrātaraṃ dhīmatāṃ varam / bhīṣmo vicitravīryasya vivāhāyākaron matim // 1.96.2 atha kāśipater bhīṣmaḥ kanyās tisro 'psaraḥsamāḥ / śuśrāva sahitā rājan vṛṇvatīr vai svayaṃ varam // 1.96.3 tataḥ sa rathināṃ śreṣṭho rathenaikena varmabhṛt / jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati // 1.96.4 tatra rājñaḥ samuditān sarvataḥ samupāgatān / dadarśa kanyās tāś caiva bhīṣmaḥ śaṃtanunandanaḥ // 1.96.5 kīrtyamāneṣu rājñāṃ tu nāmasv atha sahasraśaḥ / bhīṣmaḥ svayaṃ tadā rājan varayām āsa tāḥ prabhuḥ // 1.96.6 uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ / ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ // 1.96.7 āhūya dānaṃ kanyānāṃ guṇavadbhyaḥ smṛtaṃ budhaiḥ / alaṃkṛtya yathāśakti pradāya ca dhanāny api // 1.96.8 prayacchanty apare kanyāṃ mithunena gavām api / vittena kathitenānye balenānye 'numānya ca // 1.96.9 pramattām upayānty anye svayam anye ca vindate / aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam // 1.96.10 svayaṃvaraṃ tu rājanyāḥ praśaṃsanty upayānti ca / pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ // 1.96.11 tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ / te yatadhvaṃ paraṃ śaktyā vijayāyetarāya vā // 1.96.12 sthito 'haṃ pṛthivīpālā yuddhāya kṛtaniścayaḥ // 1.96.12.2 evam uktvā mahīpālān kāśirājaṃ ca vīryavān / sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam // 1.96.13 āmantrya ca sa tān prāyāc chīghraṃ kanyāḥ pragṛhya tāḥ // 1.96.13.2 tatas te pārthivāḥ sarve samutpetur amarṣitāḥ / saṃspṛśantaḥ svakān bāhūn daśanto daśanacchadān // 1.96.14 teṣām ābharaṇāny āśu tvaritānāṃ vimuñcatām / āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt // 1.96.15 tārāṇām iva saṃpāto babhūva janamejaya / bhūṣaṇānāṃ ca śubhrāṇāṃ kavacānāṃ ca sarvaśaḥ // 1.96.16 savarmabhir bhūṣaṇais te drāg bhrājadbhir itas tataḥ / sakrodhāmarṣajihmabhrūsakaṣāyadṛśas tathā // 1.96.17 sūtopakḷptān rucirān sadaśvodyatadhūrgatān / rathān āsthāya te vīrāḥ sarvapraharaṇānvitāḥ // 1.96.18 prayāntam ekaṃ kauravyam anusasrur udāyudhāḥ // 1.96.18.2 tataḥ samabhavad yuddhaṃ teṣāṃ tasya ca bhārata / ekasya ca bahūnāṃ ca tumulaṃ lomaharṣaṇam // 1.96.19 te tv iṣūn daśasāhasrāṃs tasmai yugapad ākṣipan / aprāptāṃś caiva tān āśu bhīṣmaḥ sarvāṃs tadācchinat // 1.96.20 tatas te pārthivāḥ sarve sarvataḥ parivārayan / vavarṣuḥ śaravarṣeṇa varṣeṇevādrim ambudāḥ // 1.96.21 sa tad bāṇamayaṃ varṣaṃ śarair āvārya sarvataḥ / tataḥ sarvān mahīpālān pratyavidhyat tribhis tribhiḥ // 1.96.22 tasyāti puruṣān anyāṃl lāghavaṃ rathacāriṇaḥ / rakṣaṇaṃ cātmanaḥ saṃkhye śatravo 'py abhyapūjayan // 1.96.23 tān vinirjitya tu raṇe sarvaśastraviśāradaḥ / kanyābhiḥ sahitaḥ prāyād bhārato bhāratān prati // 1.96.24 tatas taṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ / abhyāhanad ameyātmā bhīṣmaṃ śāṃtanavaṃ raṇe // 1.96.25 vāraṇaṃ jaghane nighnan dantābhyām aparo yathā / vāśitām anusaṃprāpto yūthapo balināṃ varaḥ // 1.96.26 strīkāma tiṣṭha tiṣṭheti bhīṣmam āha sa pārthivaḥ / śālvarājo mahābāhur amarṣeṇābhicoditaḥ // 1.96.27 tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ / tadvākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan // 1.96.28 kṣatradharmaṃ samāsthāya vyapetabhayasaṃbhramaḥ / nivartayām āsa rathaṃ śālvaṃ prati mahārathaḥ // 1.96.29 nivartamānaṃ taṃ dṛṣṭvā rājānaḥ sarva eva te / prekṣakāḥ samapadyanta bhīṣmaśālvasamāgame // 1.96.30 tau vṛṣāv iva nardantau balinau vāśitāntare / anyonyam abhivartetāṃ balavikramaśālinau // 1.96.31 tato bhīṣmaṃ śāṃtanavaṃ śaraiḥ śatasahasraśaḥ / śālvarājo naraśreṣṭhaḥ samavākirad āśugaiḥ // 1.96.32 pūrvam abhyarditaṃ dṛṣṭvā bhīṣmaṃ śālvena te nṛpāḥ / vismitāḥ samapadyanta sādhu sādhv iti cābruvan // 1.96.33 lāghavaṃ tasya te dṛṣṭvā saṃyuge sarvapārthivāḥ / apūjayanta saṃhṛṣṭā vāgbhiḥ śālvaṃ narādhipāḥ // 1.96.34 kṣatriyāṇāṃ tadā vācaḥ śrutvā parapuraṃjayaḥ / kruddhaḥ śāṃtanavo bhīṣmas tiṣṭha tiṣṭhety abhāṣata // 1.96.35 sārathiṃ cābravīt kruddho yāhi yatraiṣa pārthivaḥ / yāvad enaṃ nihanmy adya bhujaṃgam iva pakṣirāṭ // 1.96.36 tato 'straṃ vāruṇaṃ samyag yojayām āsa kauravaḥ / tenāśvāṃś caturo 'mṛdnāc chālvarājño narādhipa // 1.96.37 astrair astrāṇi saṃvārya śālvarājñaḥ sa kauravaḥ / bhīṣmo nṛpatiśārdūla nyavadhīt tasya sārathim // 1.96.38 astreṇa cāpy athaikena nyavadhīt turagottamān // 1.96.38.2 kanyāhetor naraśreṣṭha bhīṣmaḥ śāṃtanavas tadā / jitvā visarjayām āsa jīvantaṃ nṛpasattamam // 1.96.39 tataḥ śālvaḥ svanagaraṃ prayayau bharatarṣabha // 1.96.39.2 rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ / svāny eva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya // 1.96.40 evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ / prayayau hāstinapuraṃ yatra rājā sa kauravaḥ // 1.96.41 so 'cireṇaiva kālena atyakrāman narādhipa / vanāni saritaś caiva śailāṃś ca vividhadrumān // 1.96.42 akṣataḥ kṣapayitvārīn saṃkhye 'saṃkhyeyavikramaḥ / ānayām āsa kāśyasya sutāḥ sāgaragāsutaḥ // 1.96.43 snuṣā iva sa dharmātmā bhaginya iva cānujāḥ / yathā duhitaraś caiva pratigṛhya yayau kurūn // 1.96.44 tāḥ sarvā guṇasaṃpannā bhrātā bhrātre yavīyase / bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ // 1.96.45 satāṃ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam / bhrātur vicitravīryasya vivāhāyopacakrame // 1.96.46 satyavatyā saha mithaḥ kṛtvā niścayam ātmavān // 1.96.46.2 vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā / jyeṣṭhā tāsām idaṃ vākyam abravīd dha satī tadā // 1.96.47 mayā saubhapatiḥ pūrvaṃ manasābhivṛtaḥ patiḥ / tena cāsmi vṛtā pūrvam eṣa kāmaś ca me pituḥ // 1.96.48 mayā varayitavyo 'bhūc chālvas tasmin svayaṃvare / etad vijñāya dharmajña tatas tvaṃ dharmam ācara // 1.96.49 evam uktas tayā bhīṣmaḥ kanyayā viprasaṃsadi / cintām abhyagamad vīro yuktāṃ tasyaiva karmaṇaḥ // 1.96.50 sa viniścitya dharmajño brāhmaṇair vedapāragaiḥ / anujajñe tadā jyeṣṭām ambāṃ kāśipateḥ sutām // 1.96.51 ambikāmbālike bhārye prādād bhrātre yavīyase / bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā // 1.96.52 tayoḥ pāṇiṃ gṛhītvā sa rūpayauvanadarpitaḥ / vicitravīryo dharmātmā kāmātmā samapadyata // 1.96.53 te cāpi bṛhatī śyāme nīlakuñcitamūrdhaje / raktatuṅganakhopete pīnaśroṇipayodhare // 1.96.54 ātmanaḥ pratirūpo 'sau labdhaḥ patir iti sthite / vicitravīryaṃ kalyāṇaṃ pūjayām āsatus tu te // 1.96.55 sa cāśvirūpasadṛśo devasattvaparākramaḥ / sarvāsām eva nārīṇāṃ cittapramathano 'bhavat // 1.96.56 tābhyāṃ saha samāḥ sapta viharan pṛthivīpatiḥ / vicitravīryas taruṇo yakṣmāṇaṃ samapadyata // 1.96.57 suhṛdāṃ yatamānānām āptaiḥ saha cikitsakaiḥ / jagāmāstam ivādityaḥ kauravyo yamasādanam // 1.96.58 pretakāryāṇi sarvāṇi tasya samyag akārayat / rājño vicitravīryasya satyavatyā mate sthitaḥ // 1.96.59 ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiś ca kurupuṃgavaiḥ // 1.96.59.2 tataḥ satyavatī dīnā kṛpaṇā putragṛddhinī / putrasya kṛtvā kāryāṇi snuṣābhyāṃ saha bhārata // 1.97.1 dharmaṃ ca pitṛvaṃśaṃ ca mātṛvaṃśaṃ ca māninī / prasamīkṣya mahābhāgā gāṅgeyaṃ vākyam abravīt // 1.97.2 śaṃtanor dharmanityasya kauravyasya yaśasvinaḥ / tvayi piṇḍaś ca kīrtiś ca saṃtānaṃ ca pratiṣṭhitam // 1.97.3 yathā karma śubhaṃ kṛtvā svargopagamanaṃ dhruvam / yathā cāyur dhruvaṃ satye tvayi dharmas tathā dhruvaḥ // 1.97.4 vettha dharmāṃś ca dharmajña samāsenetareṇa ca / vividhās tvaṃ śrutīr vettha vettha vedāṃś ca sarvaśaḥ // 1.97.5 vyavasthānaṃ ca te dharme kulācāraṃ ca lakṣaye / pratipattiṃ ca kṛcchreṣu śukrāṅgirasayor iva // 1.97.6 tasmāt subhṛśam āśvasya tvayi dharmabhṛtāṃ vara / kārye tvāṃ viniyokṣyāmi tac chrutvā kartum arhasi // 1.97.7 mama putras tava bhrātā vīryavān supriyaś ca te / bāla eva gataḥ svargam aputraḥ puruṣarṣabha // 1.97.8 ime mahiṣyau bhrātus te kāśirājasute śubhe / rūpayauvanasaṃpanne putrakāme ca bhārata // 1.97.9 tayor utpādayāpatyaṃ saṃtānāya kulasya naḥ / manniyogān mahābhāga dharmaṃ kartum ihārhasi // 1.97.10 rājye caivābhiṣicyasva bhāratān anuśādhi ca / dārāṃś ca kuru dharmeṇa mā nimajjīḥ pitāmahān // 1.97.11 tathocyamāno mātrā ca suhṛdbhiś ca paraṃtapaḥ / pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ // 1.97.12 asaṃśayaṃ paro dharmas tvayā mātar udāhṛtaḥ / tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām // 1.97.13 jānāsi ca yathāvṛttaṃ śulkahetos tvadantare / sa satyavati satyaṃ te pratijānāmy ahaṃ punaḥ // 1.97.14 parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ / yad vāpy adhikam etābhyāṃ na tu satyaṃ kathaṃ cana // 1.97.15 tyajec ca pṛthivī gandham āpaś ca rasam ātmanaḥ / jyotis tathā tyajed rūpaṃ vāyuḥ sparśaguṇaṃ tyajet // 1.97.16 prabhāṃ samutsṛjed arko dhūmaketus tathoṣṇatām / tyajec chabdaṃ tathākāśaḥ somaḥ śītāṃśutāṃ tyajet // 1.97.17 vikramaṃ vṛtrahā jahyād dharmaṃ jahyāc ca dharmarāṭ / na tv ahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃ cana // 1.97.18 evam uktā tu putreṇa bhūridraviṇatejasā / mātā satyavatī bhīṣmam uvāca tadanantaram // 1.97.19 jānāmi te sthitiṃ satye parāṃ satyaparākrama / icchan sṛjethās trīṃl lokān anyāṃs tvaṃ svena tejasā // 1.97.20 jānāmi caiva satyaṃ tan madarthaṃ yad abhāṣathāḥ / āpaddharmam avekṣasva vaha paitāmahīṃ dhuram // 1.97.21 yathā te kulatantuś ca dharmaś ca na parābhavet / suhṛdaś ca prahṛṣyeraṃs tathā kuru paraṃtapa // 1.97.22 lālapyamānāṃ tām evaṃ kṛpaṇāṃ putragṛddhinīm / dharmād apetaṃ bruvatīṃ bhīṣmo bhūyo 'bravīd idam // 1.97.23 rājñi dharmān avekṣasva mā naḥ sarvān vyanīnaśaḥ / satyāc cyutiḥ kṣatriyasya na dharmeṣu praśasyate // 1.97.24 śaṃtanor api saṃtānaṃ yathā syād akṣayaṃ bhuvi / tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam // 1.97.25 śrutvā taṃ pratipadyethāḥ prājñaiḥ saha purohitaiḥ / āpaddharmārthakuśalair lokatantram avekṣya ca // 1.97.26 jāmadagnyena rāmeṇa pitur vadham amṛṣyatā / kruddhena ca mahābhāge haihayādhipatir hataḥ // 1.98.1 śatāni daśa bāhūnāṃ nikṛttāny arjunasya vai // 1.98.1.2 punaś ca dhanur ādāya mahāstrāṇi pramuñcatā / nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm // 1.98.2 evam uccāvacair astrair bhārgaveṇa mahātmanā / triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā // 1.98.3 tataḥ saṃbhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ / utpāditāny apatyāni brāhmaṇair niyatātmabhiḥ // 1.98.4 pāṇigrāhasya tanaya iti vedeṣu niścitam / dharmaṃ manasi saṃsthāpya brāhmaṇāṃs tāḥ samabhyayuḥ // 1.98.5 loke 'py ācarito dṛṣṭaḥ kṣatriyāṇāṃ punarbhavaḥ // 1.98.5.2 athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā / mamatā nāma tasyāsīd bhāryā paramasaṃmatā // 1.98.6 utathyasya yavīyāṃs tu purodhās tridivaukasām / bṛhaspatir bṛhattejā mamatāṃ so 'nvapadyata // 1.98.7 uvāca mamatā taṃ tu devaraṃ vadatāṃ varam / antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatām iti // 1.98.8 ayaṃ ca me mahābhāga kukṣāv eva bṛhaspate / autathyo vedam atraiva ṣaḍaṅgaṃ pratyadhīyata // 1.98.9 amogharetās tvaṃ cāpi nūnaṃ bhavitum arhasi / tasmād evaṃgate 'dya tvam upāramitum arhasi // 1.98.10 evam uktas tayā samyag bṛhattejā bṛhaspatiḥ / kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum // 1.98.11 saṃbabhūva tataḥ kāmī tayā sārdham akāmayā / utsṛjantaṃ tu taṃ retaḥ sa garbhastho 'bhyabhāṣata // 1.98.12 bhos tāta kanyasa vade dvayor nāsty atra saṃbhavaḥ / amoghaśukraś ca bhavān pūrvaṃ cāham ihāgataḥ // 1.98.13 śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ / utathyaputraṃ garbhasthaṃ nirbhartsya bhagavān ṛṣiḥ // 1.98.14 yasmāt tvam īdṛśe kāle sarvabhūtepsite sati / evam āttha vacas tasmāt tamo dīrghaṃ pravekṣyasi // 1.98.15 sa vai dīrghatamā nāma śāpād ṛṣir ajāyata / bṛhaspater bṛhatkīrter bṛhaspatir ivaujasā // 1.98.16 sa putrāñ janayām āsa gautamādīn mahāyaśāḥ / ṛṣer utathyasya tadā saṃtānakulavṛddhaye // 1.98.17 lobhamohābhibhūtās te putrās taṃ gautamādayaḥ / kāṣṭhe samudge prakṣipya gaṅgāyāṃ samavāsṛjan // 1.98.18 na syād andhaś ca vṛddhaś ca bhartavyo 'yam iti sma te / cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān // 1.98.19 so 'nusrotas tadā rājan plavamāna ṛṣis tataḥ / jagāma subahūn deśān andhas tenoḍupena ha // 1.98.20 taṃ tu rājā balir nāma sarvadharmaviśāradaḥ / apaśyan majjanagataḥ srotasābhyāśam āgatam // 1.98.21 jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ / jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha // 1.98.22 saṃtānārthaṃ mahābhāga bhāryāsu mama mānada / putrān dharmārthakuśalān utpādayitum arhasi // 1.98.23 evam uktaḥ sa tejasvī taṃ tathety uktavān ṛṣiḥ / tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇot tadā // 1.98.24 andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha / svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇot tadā // 1.98.25 tasyāṃ kākṣīvadādīn sa śūdrayonāv ṛṣir vaśī / janayām āsa dharmātmā putrān ekādaśaiva tu // 1.98.26 kākṣīvadādīn putrāṃs tān dṛṣṭvā sarvān adhīyataḥ / uvāca tam ṛṣiṃ rājā mamaita iti vīryavān // 1.98.27 nety uvāca maharṣis taṃ mamaivaita iti bruvan / śūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ // 1.98.28 andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava / avamanya dadau mūḍhā śūdrāṃ dhātreyikāṃ hi me // 1.98.29 tataḥ prasādayām āsa punas tam ṛṣisattamam / baliḥ sudeṣṇāṃ bhāryāṃ ca tasmai tāṃ prāhiṇot punaḥ // 1.98.30 tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt / bhaviṣyati kumāras te tejasvī satyavāg iti // 1.98.31 tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata / evam anye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi // 1.98.32 jātāḥ paramadharmajñā vīryavanto mahābalāḥ / etac chrutvā tvam apy atra mātaḥ kuru yathepsitam // 1.98.33 punar bharatavaṃśasya hetuṃ saṃtānavṛddhaye / vakṣyāmi niyataṃ mātas tan me nigadataḥ śṛṇu // 1.99.1 brāhmaṇo guṇavān kaś cid dhanenopanimantryatām / vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ // 1.99.2 tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā / vihasantīva savrīḍam idaṃ vacanam abravīt // 1.99.3 satyam etan mahābāho yathā vadasi bhārata / viśvāsāt te pravakṣyāmi saṃtānāya kulasya ca // 1.99.4 na te śakyam anākhyātum āpad dhīyaṃ tathāvidhā // 1.99.4.2 tvam eva naḥ kule dharmas tvaṃ satyaṃ tvaṃ parā gatiḥ / tasmān niśamya vākyaṃ me kuruṣva yad anantaram // 1.99.5 dharmayuktasya dharmātman pitur āsīt tarī mama / sā kadā cid ahaṃ tatra gatā prathamayauvane // 1.99.6 atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ / ājagāma tarīṃ dhīmāṃs tariṣyan yamunāṃ nadīm // 1.99.7 sa tāryamāṇo yamunāṃ mām upetyābravīt tadā / sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu // 1.99.8 tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata / varair asulabhair uktā na pratyākhyātum utsahe // 1.99.9 abhibhūya sa māṃ bālāṃ tejasā vaśam ānayat / tamasā lokam āvṛtya naugatām eva bhārata // 1.99.10 matsyagandho mahān āsīt purā mama jugupsitaḥ / tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ // 1.99.11 tato mām āha sa munir garbham utsṛjya māmakam / dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi // 1.99.12 pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ / kanyāputro mama purā dvaipāyana iti smṛtaḥ // 1.99.13 yo vyasya vedāṃś caturas tapasā bhagavān ṛṣiḥ / loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca // 1.99.14 satyavādī śamaparas tapasvī dagdhakilbiṣaḥ / sa niyukto mayā vyaktaṃ tvayā ca amitadyute // 1.99.15 bhrātuḥ kṣetreṣu kalyāṇam apatyaṃ janayiṣyati // 1.99.15.2 sa hi mām uktavāṃs tatra smareḥ kṛtyeṣu mām iti / taṃ smariṣye mahābāho yadi bhīṣma tvam icchasi // 1.99.16 tava hy anumate bhīṣma niyataṃ sa mahātapāḥ / vicitravīryakṣetreṣu putrān utpādayiṣyati // 1.99.17 maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt / dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati // 1.99.18 artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam / kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak // 1.99.19 yo vicintya dhiyā samyag vyavasyati sa buddhimān // 1.99.19.2 tad idaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ / uktaṃ bhavatyā yac chreyaḥ paramaṃ rocate mama // 1.99.20 tatas tasmin pratijñāte bhīṣmeṇa kurunandana / kṛṣṇadvaipāyanaṃ kālī cintayām āsa vai munim // 1.99.21 sa vedān vibruvan dhīmān mātur vijñāya cintitam / prādurbabhūvāviditaḥ kṣaṇena kurunandana // 1.99.22 tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam / pariṣvajya ca bāhubhyāṃ prasnavair abhiṣicya ca // 1.99.23 mumoca bāṣpaṃ dāśeyī putraṃ dṛṣṭvā cirasya tam // 1.99.23.2 tām adbhiḥ pariṣicyārtāṃ maharṣir abhivādya ca / mātaraṃ pūrvajaḥ putro vyāso vacanam abravīt // 1.99.24 bhavatyā yad abhipretaṃ tad ahaṃ kartum āgataḥ / śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava // 1.99.25 tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye / sa ca tāṃ pratijagrāha vidhivan mantrapūrvakam // 1.99.26 tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam / satyavaty abhivīkṣyainam uvācedam anantaram // 1.99.27 mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave / teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ // 1.99.28 vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ / vicitravīryo brahmarṣe tathā me 'varajaḥ sutaḥ // 1.99.29 yathaiva pitṛto bhīṣmas tathā tvam api mātṛtaḥ / bhrātā vicitravīryasya yathā vā putra manyase // 1.99.30 ayaṃ śāṃtanavaḥ satyaṃ pālayan satyavikramaḥ / buddhiṃ na kurute 'patye tathā rājyānuśāsane // 1.99.31 sa tvaṃ vyapekṣayā bhrātuḥ saṃtānāya kulasya ca / bhīṣmasya cāsya vacanān niyogāc ca mamānagha // 1.99.32 anukrośāc ca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca / ānṛśaṃsyena yad brūyāṃ tac chrutvā kartum arhasi // 1.99.33 yavīyasas tava bhrātur bhārye surasutopame / rūpayauvanasaṃpanne putrakāme ca dharmataḥ // 1.99.34 tayor utpādayāpatyaṃ samartho hy asi putraka / anurūpaṃ kulasyāsya saṃtatyāḥ prasavasya ca // 1.99.35 vettha dharmaṃ satyavati paraṃ cāparam eva ca / yathā ca tava dharmajñe dharme praṇihitā matiḥ // 1.99.36 tasmād ahaṃ tvanniyogād dharmam uddiśya kāraṇam / īpsitaṃ te kariṣyāmi dṛṣṭaṃ hy etat purātanam // 1.99.37 bhrātuḥ putrān pradāsyāmi mitrāvaruṇayoḥ samān / vrataṃ caretāṃ te devyau nirdiṣṭam iha yan mayā // 1.99.38 saṃvatsaraṃ yathānyāyaṃ tataḥ śuddhe bhaviṣyataḥ / na hi mām avratopetā upeyāt kā cid aṅganā // 1.99.39 yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru / arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ // 1.99.40 katham arājakaṃ rāṣṭraṃ śakyaṃ dhārayituṃ prabho / tasmād garbhaṃ samādhatsva bhīṣmas taṃ vardhayiṣyati // 1.99.41 yadi putraḥ pradātavyo mayā kṣipram akālikam / virūpatāṃ me sahatām etad asyāḥ paraṃ vratam // 1.99.42 yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ / adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām // 1.99.43 samāgamanam ākāṅkṣann iti so 'ntarhito muniḥ / tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām // 1.99.44 dharmyam arthasamāyuktam uvāca vacanaṃ hitam // 1.99.44.2 kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me / bharatānāṃ samucchedo vyaktaṃ madbhāgyasaṃkṣayāt // 1.99.45 vyathitāṃ māṃ ca saṃprekṣya pitṛvaṃśaṃ ca pīḍitam / bhīṣmo buddhim adān me 'tra dharmasya ca vivṛddhaye // 1.99.46 sā ca buddhis tavādhīnā putri jñātaṃ mayeti ha / naṣṭaṃ ca bhārataṃ vaṃśaṃ punar eva samuddhara // 1.99.47 putraṃ janaya suśroṇi devarājasamaprabham / sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya naḥ // 1.99.48 sā dharmato 'nunīyaināṃ kathaṃ cid dharmacāriṇīm / bhojayām āsa viprāṃś ca devarṣīn atithīṃs tathā // 1.99.49 tataḥ satyavatī kāle vadhūṃ snātām ṛtau tadā / saṃveśayantī śayane śanakair vākyam abravīt // 1.100.1 kausalye devaras te 'sti so 'dya tvānupravekṣyati / apramattā pratīkṣainaṃ niśīthe āgamiṣyati // 1.100.2 śvaśrvās tad vacanaṃ śrutvā śayānā śayane śubhe / sācintayat tadā bhīṣmam anyāṃś ca kurupuṃgavān // 1.100.3 tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ / dīpyamāneṣu dīpeṣu śayanaṃ praviveśa ha // 1.100.4 tasya kṛṣṇasya kapilā jaṭā dīpte ca locane / babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat // 1.100.5 saṃbabhūva tayā rātrau mātuḥ priyacikīrṣayā / bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum // 1.100.6 tato niṣkrāntam āsādya mātā putram athābravīt / apy asyāṃ guṇavān putra rājaputro bhaviṣyati // 1.100.7 niśamya tad vaco mātur vyāsaḥ paramabuddhimān / provācātīndriyajñāno vidhinā saṃpracoditaḥ // 1.100.8 nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ / mahābhāgo mahāvīryo mahābuddhir bhaviṣyati // 1.100.9 tasya cāpi śataṃ putrā bhaviṣyanti mahābalāḥ / kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati // 1.100.10 tasya tad vacanaṃ śrutvā mātā putram athābravīt / nāndhaḥ kurūṇāṃ nṛpatir anurūpas tapodhana // 1.100.11 jñātivaṃśasya goptāraṃ pitṝṇāṃ vaṃśavardhanam / dvitīyaṃ kuruvaṃśasya rājānaṃ dātum arhasi // 1.100.12 sa tatheti pratijñāya niścakrāma mahātapāḥ / sāpi kālena kausalyā suṣuve 'ndhaṃ tam ātmajam // 1.100.13 punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ / ṛṣim āvāhayat satyā yathāpūrvam aninditā // 1.100.14 tatas tenaiva vidhinā maharṣis tām apadyata / ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam // 1.100.15 viṣaṇṇā pāṇḍusaṃkāśā samapadyata bhārata // 1.100.15.2 tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva / vyāsaḥ satyavatīputra idaṃ vacanam abravīt // 1.100.16 yasmāt pāṇḍutvam āpannā virūpaṃ prekṣya mām api / tasmād eṣa sutas tubhyaṃ pāṇḍur eva bhaviṣyati // 1.100.17 nāma cāsya tad eveha bhaviṣyati śubhānane / ity uktvā sa nirākrāmad bhagavān ṛṣisattamaḥ // 1.100.18 tato niṣkrāntam ālokya satyā putram abhāṣata / śaśaṃsa sa punar mātre tasya bālasya pāṇḍutām // 1.100.19 taṃ mātā punar evānyam ekaṃ putram ayācata / tatheti ca maharṣis tāṃ mātaraṃ pratyabhāṣata // 1.100.20 tataḥ kumāraṃ sā devī prāptakālam ajījanat / pāṇḍuṃ lakṣaṇasaṃpannaṃ dīpyamānam iva śriyā // 1.100.21 tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ // 1.100.21.2 ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat / sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam // 1.100.22 nākarod vacanaṃ devyā bhayāt surasutopamā // 1.100.22.2 tataḥ svair bhūṣaṇair dāsīṃ bhūṣayitvāpsaropamām / preṣayām āsa kṛṣṇāya tataḥ kāśipateḥ sutā // 1.100.23 dāsī ṛṣim anuprāptaṃ pratyudgamyābhivādya ca / saṃviveśābhyanujñātā satkṛtyopacacāra ha // 1.100.24 kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ / tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā // 1.100.25 uttiṣṭhann abravīd enām abhujiṣyā bhaviṣyasi / ayaṃ ca te śubhe garbhaḥ śrīmān udaram āgataḥ // 1.100.26 dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ // 1.100.26.2 sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ / dhṛtarāṣṭrasya ca bhrātā pāṇḍoś cāmitabuddhimān // 1.100.27 dharmo vidurarūpeṇa śāpāt tasya mahātmanaḥ / māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ // 1.100.28 sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca / tasyai garbhaṃ samāvedya tatraivāntaradhīyata // 1.100.29 evaṃ vicitravīryasya kṣetre dvaipāyanād api / jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ // 1.100.30 kiṃ kṛtaṃ karma dharmeṇa yena śāpam upeyivān / kasya śāpāc ca brahmarṣe śūdrayonāv ajāyata // 1.101.1 babhūva brāhmaṇaḥ kaś cin māṇḍavya iti viśrutaḥ / dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ // 1.101.2 sa āśramapadadvāri vṛkṣamūle mahātapāḥ / ūrdhvabāhur mahāyogī tasthau maunavratānvitaḥ // 1.101.3 tasya kālena mahatā tasmiṃs tapasi tiṣṭhataḥ / tam āśramapadaṃ prāptā dasyavo loptrahāriṇaḥ // 1.101.4 anusāryamāṇā bahubhī rakṣibhir bharatarṣabha // 1.101.4.2 te tasyāvasathe loptraṃ nidadhuḥ kurusattama / nidhāya ca bhayāl līnās tatraivānvāgate bale // 1.101.5 teṣu līneṣv atho śīghraṃ tatas tad rakṣiṇāṃ balam / ājagāma tato 'paśyaṃs tam ṛṣiṃ taskarānugāḥ // 1.101.6 tam apṛcchaṃs tato rājaṃs tathāvṛttaṃ tapodhanam / katareṇa pathā yātā dasyavo dvijasattama // 1.101.7 tena gacchāmahe brahman pathā śīghrataraṃ vayam // 1.101.7.2 tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ / na kiṃ cid vacanaṃ rājann avadat sādhv asādhu vā // 1.101.8 tatas te rājapuruṣā vicinvānās tadāśramam / dadṛśus tatra saṃlīnāṃs tāṃś corān dravyam eva ca // 1.101.9 tataḥ śaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati / saṃyamyainaṃ tato rājñe dasyūṃś caiva nyavedayan // 1.101.10 taṃ rājā saha taiś corair anvaśād vadhyatām iti / sa vadhyaghātair ajñātaḥ śūle proto mahātapāḥ // 1.101.11 tatas te śūlam āropya taṃ muniṃ rakṣiṇas tadā / pratijagmur mahīpālaṃ dhanāny ādāya tāny atha // 1.101.12 śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ / nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat // 1.101.13 dhārayām āsa ca prāṇān ṛṣīṃś ca samupānayat // 1.101.13.2 śūlāgre tapyamānena tapas tena mahātmanā / saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa // 1.101.14 te rātrau śakunā bhūtvā saṃnyavartanta sarvataḥ / darśayanto yathāśakti tam apṛcchan dvijottamam // 1.101.15 śrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi // 1.101.15.2 tataḥ sa muniśārdūlas tān uvāca tapodhanān / doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati // 1.101.16 rājā ca tam ṛṣiṃ śrutvā niṣkramya saha mantribhiḥ / prasādayām āsa tadā śūlastham ṛṣisattamam // 1.101.17 yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama / prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi // 1.101.18 evam uktas tato rājñā prasādam akaron muniḥ / kṛtaprasādo rājā taṃ tataḥ samavatārayat // 1.101.19 avatārya ca śūlāgrāt tac chūlaṃ niścakarṣa ha / aśaknuvaṃś ca niṣkraṣṭuṃ śūlaṃ mūle sa cicchide // 1.101.20 sa tathāntargatenaiva śūlena vyacaran muniḥ / sa tena tapasā lokān vijigye durlabhān paraiḥ // 1.101.21 aṇīmāṇḍavya iti ca tato lokeṣu kathyate // 1.101.21.2 sa gatvā sadanaṃ vipro dharmasya paramārthavit / āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ // 1.101.22 kiṃ nu tad duṣkṛtaṃ karma mayā kṛtam ajānatā / yasyeyaṃ phalanirvṛttir īdṛśy āsāditā mayā // 1.101.23 śīghram ācakṣva me tattvaṃ paśya me tapaso balam // 1.101.23.2 pataṃgakānāṃ puccheṣu tvayeṣīkā praveśitā / karmaṇas tasya te prāptaṃ phalam etat tapodhana // 1.101.24 alpe 'parādhe vipulo mama daṇḍas tvayā kṛtaḥ / śūdrayonāv ato dharma mānuṣaḥ saṃbhaviṣyasi // 1.101.25 maryādāṃ sthāpayāmy adya loke dharmaphalodayām / ā caturdaśamād varṣān na bhaviṣyati pātakam // 1.101.26 pareṇa kurvatām evaṃ doṣa eva bhaviṣyati // 1.101.26.2 etena tv aparādhena śāpāt tasya mahātmanaḥ / dharmo vidurarūpeṇa śūdrayonāv ajāyata // 1.101.27 dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ / dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ // 1.101.28 teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam / kuravo 'tha kurukṣetraṃ trayam etad avardhata // 1.102.1 ūrdhvasasyābhavad bhūmiḥ sasyāni phalavanti ca / yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ // 1.102.2 vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ / gandhavanti ca mālyāni rasavanti phalāni ca // 1.102.3 vaṇigbhiś cāvakīryanta nagarāṇy atha śilpibhiḥ / śūrāś ca kṛtavidyāś ca santaś ca sukhino 'bhavan // 1.102.4 nābhavan dasyavaḥ ke cin nādharmarucayo janāḥ / pradeśeṣv api rāṣṭrāṇāṃ kṛtaṃ yugam avartata // 1.102.5 dānakriyādharmaśīlā yajñavrataparāyaṇāḥ / anyonyaprītisaṃyuktā vyavardhanta prajās tadā // 1.102.6 mānakrodhavihīnāś ca janā lobhavivarjitāḥ / anyonyam abhyavardhanta dharmottaram avartata // 1.102.7 tan mahodadhivat pūrṇaṃ nagaraṃ vai vyarocata / dvāratoraṇaniryūhair yuktam abhracayopamaiḥ // 1.102.8 prāsādaśatasaṃbādhaṃ mahendrapurasaṃnibham // 1.102.8.2 nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu / kānaneṣu ca ramyeṣu vijahrur muditā janāḥ // 1.102.9 uttaraiḥ kurubhiḥ sārdhaṃ dakṣiṇāḥ kuravas tadā / vispardhamānā vyacaraṃs tathā siddharṣicāraṇaiḥ // 1.102.10 nābhavat kṛpaṇaḥ kaś cin nābhavan vidhavāḥ striyaḥ // 1.102.10.2 tasmiñ janapade ramye bahavaḥ kurubhiḥ kṛtāḥ / kūpārāmasabhāvāpyo brāhmaṇāvasathās tathā // 1.102.11 bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite // 1.102.11.2 babhūva ramaṇīyaś ca caityayūpaśatāṅkitaḥ / sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ // 1.102.12 bhīṣmeṇa vihitaṃ rāṣṭre dharmacakram avartata // 1.102.12.2 kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām / paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ // 1.102.13 gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa / dīyatāṃ bhujyatāṃ ceti vāco 'śrūyanta sarvaśaḥ // 1.102.14 dhṛtarāṣṭraś ca pāṇḍuś ca viduraś ca mahāmatiḥ / janmaprabhṛti bhīṣmeṇa putravat paripālitāḥ // 1.102.15 saṃskāraiḥ saṃskṛtās te tu vratādhyayanasaṃyutāḥ / śramavyāyāmakuśalāḥ samapadyanta yauvanam // 1.102.16 dhanurvede 'śvapṛṣṭhe ca gadāyuddhe 'sicarmaṇi / tathaiva gajaśikṣāyāṃ nītiśāstre ca pāragāḥ // 1.102.17 itihāsapurāṇeṣu nānāśikṣāsu cābhibho / vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ // 1.102.18 pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat / aty anyān balavān āsīd dhṛtarāṣṭro mahīpatiḥ // 1.102.19 triṣu lokeṣu na tv āsīt kaś cid vidurasaṃmitaḥ / dharmanityas tato rājan dharme ca paramaṃ gataḥ // 1.102.20 pranaṣṭaṃ śaṃtanor vaṃśaṃ samīkṣya punar uddhṛtam / tato nirvacanaṃ loke sarvarāṣṭreṣv avartata // 1.102.21 vīrasūnāṃ kāśisute deśānāṃ kurujāṅgalam / sarvadharmavidāṃ bhīṣmaḥ purāṇāṃ gajasāhvayam // 1.102.22 dhṛtarāṣṭras tv acakṣuṣṭvād rājyaṃ na pratyapadyata / karaṇatvāc ca viduraḥ pāṇḍur āsīn mahīpatiḥ // 1.102.23 guṇaiḥ samuditaṃ samyag idaṃ naḥ prathitaṃ kulam / aty anyān pṛthivīpālān pṛthivyām adhirājyabhāk // 1.103.1 rakṣitaṃ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ / notsādam agamac cedaṃ kadā cid iha naḥ kulam // 1.103.2 mayā ca satyavatyā ca kṛṣṇena ca mahātmanā / samavasthāpitaṃ bhūyo yuṣmāsu kulatantuṣu // 1.103.3 vardhate tad idaṃ putra kulaṃ sāgaravad yathā / tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ // 1.103.4 śrūyate yādavī kanyā anurūpā kulasya naḥ / subalasyātmajā caiva tathā madreśvarasya ca // 1.103.5 kulīnā rūpavatyaś ca nāthavatyaś ca sarvaśaḥ / ucitāś caiva saṃbandhe te 'smākaṃ kṣatriyarṣabhāḥ // 1.103.6 manye varayitavyās tā ity ahaṃ dhīmatāṃ vara / saṃtānārthaṃ kulasyāsya yad vā vidura manyase // 1.103.7 bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ / tasmāt svayaṃ kulasyāsya vicārya kuru yad dhitam // 1.103.8 atha śuśrāva viprebhyo gāndhārīṃ subalātmajām / ārādhya varadaṃ devaṃ bhaganetraharaṃ haram // 1.103.9 gāndhārī kila putrāṇāṃ śataṃ lebhe varaṃ śubhā // 1.103.9.2 iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ / tato gāndhārarājasya preṣayām āsa bhārata // 1.103.10 acakṣur iti tatrāsīt subalasya vicāraṇā / kulaṃ khyātiṃ ca vṛttaṃ ca buddhyā tu prasamīkṣya saḥ // 1.103.11 dadau tāṃ dhṛtarāṣṭrāya gāndhārīṃ dharmacāriṇīm // 1.103.11.2 gāndhārī tv api śuśrāva dhṛtarāṣṭram acakṣuṣam / ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata // 1.103.12 tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṃ śubhā / babandha netre sve rājan pativrataparāyaṇā // 1.103.13 nātyaśnīyāṃ patim aham ity evaṃ kṛtaniścayā // 1.103.13.2 tato gāndhārarājasya putraḥ śakunir abhyayāt / svasāraṃ parayā lakṣmyā yuktām ādāya kauravān // 1.103.14 dattvā sa bhaginīṃ vīro yathārhaṃ ca paricchadam / punar āyāt svanagaraṃ bhīṣmeṇa pratipūjitaḥ // 1.103.15 gāndhāry api varārohā śīlācāraviceṣṭitaiḥ / tuṣṭiṃ kurūṇāṃ sarveṣāṃ janayām āsa bhārata // 1.103.16 vṛttenārādhya tān sarvān pativrataparāyaṇā / vācāpi puruṣān anyān suvratā nānvakīrtayat // 1.103.17 śūro nāma yaduśreṣṭho vasudevapitābhavat / tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi // 1.104.1 paitṛṣvaseyāya sa tām anapatyāya vīryavān / agryam agre pratijñāya svasyāpatyasya vīryavān // 1.104.2 agrajāteti tāṃ kanyām agryānugrahakāṅkṣiṇe / pradadau kuntibhojāya sakhā sakhye mahātmane // 1.104.3 sā niyuktā pitur gehe devatātithipūjane / ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam // 1.104.4 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ / tam ugraṃ saṃśitātmānaṃ sarvayatnair atoṣayat // 1.104.5 tasyai sa pradadau mantram āpaddharmānvavekṣayā / abhicārābhisaṃyuktam abravīc caiva tāṃ muniḥ // 1.104.6 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi / tasya tasya prasādena putras tava bhaviṣyati // 1.104.7 tathoktā sā tu vipreṇa tena kautūhalāt tadā / kanyā satī devam arkam ājuhāva yaśasvinī // 1.104.8 sā dadarśa tam āyāntaṃ bhāskaraṃ lokabhāvanam / vismitā cānavadyāṅgī dṛṣṭvā tan mahad adbhutam // 1.104.9 prakāśakarmā tapanas tasyāṃ garbhaṃ dadhau tataḥ / ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam // 1.104.10 āmuktakavacaḥ śrīmān devagarbhaḥ śriyāvṛtaḥ // 1.104.10.2 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ / ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ // 1.104.11 prādāc ca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ / dattvā ca dadatāṃ śreṣṭho divam ācakrame tataḥ // 1.104.12 gūhamānāpacāraṃ taṃ bandhupakṣabhayāt tadā / utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam // 1.104.13 tam utsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ / putratve kalpayām āsa sabhāryaḥ sūtanandanaḥ // 1.104.14 nāmadheyaṃ ca cakrāte tasya bālasya tāv ubhau / vasunā saha jāto 'yaṃ vasuṣeṇo bhavatv iti // 1.104.15 sa vardhamāno balavān sarvāstreṣūdyato 'bhavat / ā pṛṣṭhatāpād ādityam upatasthe sa vīryavān // 1.104.16 yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ / nādeyaṃ brāhmaṇeṣv āsīt tasmin kāle mahātmanaḥ // 1.104.17 tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ / kuṇḍale prārthayām āsa kavacaṃ ca mahādyutiḥ // 1.104.18 utkṛtya vimanāḥ svāṅgāt kavacaṃ rudhirasravam / karṇas tu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ // 1.104.19 śaktiṃ tasmai dadau śakraḥ vismito vākyam abravīt / devāsuramanuṣyāṇāṃ gandharvoragarakṣasām // 1.104.20 yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati // 1.104.20.2 purā nāma tu tasyāsīd vasuṣeṇa iti śrutam / tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat // 1.104.21 rūpasattvaguṇopetā dharmārāmā mahāvratā / duhitā kuntibhojasya kṛte pitrā svayaṃvare // 1.105.1 siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam / bhūmipālasahasrāṇāṃ madhye pāṇḍum avindata // 1.105.2 sa tayā kuntibhojasya duhitrā kurunandanaḥ / yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva // 1.105.3 yātvā devavratenāpi madrāṇāṃ puṭabhedanam / viśrutā triṣu lokeṣu mādrī madrapateḥ sutā // 1.105.4 sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi / pāṇḍor arthe parikrītā dhanena mahatā tadā // 1.105.5 vivāhaṃ kārayām āsa bhīṣmaḥ pāṇḍor mahātmanaḥ // 1.105.5.2 siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam / pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi // 1.105.6 kṛtodvāhas tataḥ pāṇḍur balotsāhasamanvitaḥ / jigīṣamāṇo vasudhāṃ yayau śatrūn anekaśaḥ // 1.105.7 pūrvam āgaskṛto gatvā daśārṇāḥ samare jitāḥ / pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā // 1.105.8 tataḥ senām upādāya pāṇḍur nānāvidhadhvajām / prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām // 1.105.9 āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām / goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ // 1.105.10 tataḥ kośaṃ samādāya vāhanāni balāni ca / pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ // 1.105.11 tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha / svabāhubalavīryeṇa kurūṇām akarod yaśaḥ // 1.105.12 taṃ śaraughamahājvālam astrārciṣam ariṃdamam / pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ // 1.105.13 te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ / pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ // 1.105.14 tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ / tam ekaṃ menire śūraṃ deveṣv iva puraṃdaram // 1.105.15 taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ / upājagmur dhanaṃ gṛhya ratnāni vividhāni ca // 1.105.16 maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā / goratnāny aśvaratnāni ratharatnāni kuñjarān // 1.105.17 kharoṣṭramahiṣāṃś caiva yac ca kiṃ cid ajāvikam / tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ // 1.105.18 tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ / harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam // 1.105.19 śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ / pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ // 1.105.20 ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca / te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ // 1.105.21 ity abhāṣanta rājāno rājāmātyāś ca saṃgatāḥ / pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha // 1.105.22 pratyudyayus taṃ saṃprāptaṃ sarve bhīṣmapurogamāḥ / te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ // 1.105.23 āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ // 1.105.23.2 nānāyānasamānītai ratnair uccāvacais tathā / hastyaśvaratharatnaiś ca gobhir uṣṭrair athāvikaiḥ // 1.105.24 nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ // 1.105.24.2 so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ / yathārhaṃ mānayām āsa paurajānapadān api // 1.105.25 pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam / putram āsādya bhīṣmas tu harṣād aśrūṇy avartayat // 1.105.26 sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ / harṣayan sarvaśaḥ paurān viveśa gajasāhvayam // 1.105.27 dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṃ dhanam / bhīṣmāya satyavatyai ca mātre copajahāra saḥ // 1.106.1 vidurāya ca vai pāṇḍuḥ preṣayām āsa tad dhanam / suhṛdaś cāpi dharmātmā dhanena samatarpayat // 1.106.2 tataḥ satyavatīṃ bhīṣmaḥ kausalyāṃ ca yaśasvinīm / śubhaiḥ pāṇḍujitai ratnais toṣayām āsa bhārata // 1.106.3 nananda mātā kausalyā tam apratimatejasam / jayantam iva paulomī pariṣvajya nararṣabham // 1.106.4 tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ / aśvamedhaśatair īje dhṛtarāṣṭro mahāmakhaiḥ // 1.106.5 saṃprayuktaś ca kuntyā ca mādryā ca bharatarṣabha / jitatandrīs tadā pāṇḍur babhūva vanagocaraḥ // 1.106.6 hitvā prāsādanilayaṃ śubhāni śayanāni ca / araṇyanityaḥ satataṃ babhūva mṛgayāparaḥ // 1.106.7 sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ / uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca // 1.106.8 rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan / kareṇvor iva madhyasthaḥ śrīmān pauraṃdaro gajaḥ // 1.106.9 bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam / vicitrakavacaṃ vīraṃ paramāstravidaṃ nṛpam // 1.106.10 devo 'yam ity amanyanta carantaṃ vanavāsinaḥ // 1.106.10.2 tasya kāmāṃś ca bhogāṃś ca narā nityam atandritāḥ / upajahrur vanānteṣu dhṛtarāṣṭreṇa coditāḥ // 1.106.11 atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ / rūpayauvanasaṃpannāṃ sa śuśrāvāpagāsutaḥ // 1.106.12 tatas tu varayitvā tām ānāyya puruṣarṣabhaḥ / vivāhaṃ kārayām āsa vidurasya mahāmateḥ // 1.106.13 tasyāṃ cotpādayām āsa viduraḥ kurunandanaḥ / putrān vinayasaṃpannān ātmanaḥ sadṛśān guṇaiḥ // 1.106.14 tataḥ putraśataṃ jajñe gāndhāryāṃ janamejaya / dhṛtarāṣṭrasya vaiśyāyām ekaś cāpi śatāt paraḥ // 1.107.1 pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrā mahārathāḥ / devebhyaḥ samapadyanta saṃtānāya kulasya vai // 1.107.2 kathaṃ putraśataṃ jajñe gāndhāryāṃ dvijasattama / kiyatā caiva kālena teṣām āyuś ca kiṃ param // 1.107.3 kathaṃ caikaḥ sa vaiśyāyāṃ dhṛtarāṣṭrasuto 'bhavat / kathaṃ ca sadṛśīṃ bhāryāṃ gāndhārīṃ dharmacāriṇīm // 1.107.4 ānukūlye vartamānāṃ dhṛtarāṣṭro 'tyavartata // 1.107.4.2 kathaṃ ca śaptasya sataḥ pāṇḍos tena mahātmanā / samutpannā daivatebhyaḥ pañca putrā mahārathāḥ // 1.107.5 etad vidvan yathāvṛttaṃ vistareṇa tapodhana / kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu // 1.107.6 kṣucchramābhipariglānaṃ dvaipāyanam upasthitam / toṣayām āsa gāndhārī vyāsas tasyai varaṃ dadau // 1.107.7 sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatam ātmanaḥ / tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt // 1.107.8 saṃvatsaradvayaṃ taṃ tu gāndhārī garbham āhitam / aprajā dhārayām āsa tatas tāṃ duḥkham āviśat // 1.107.9 śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam / udarasyātmanaḥ sthairyam upalabhyānvacintayat // 1.107.10 ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ / sodaraṃ pātayām āsa gāndhārī duḥkhamūrcchitā // 1.107.11 tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā / dvivarṣasaṃbhṛtāṃ kukṣau tām utsraṣṭuṃ pracakrame // 1.107.12 atha dvaipāyano jñātvā tvaritaḥ samupāgamat / tāṃ sa māṃsamayīṃ peśīṃ dadarśa japatāṃ varaḥ // 1.107.13 tato 'bravīt saubaleyīṃ kim idaṃ te cikīrṣitam / sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye // 1.107.14 jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham / duḥkhena parameṇedam udaraṃ pātitaṃ mayā // 1.107.15 śataṃ ca kila putrāṇāṃ vitīrṇaṃ me tvayā purā / iyaṃ ca me māṃsapeśī jātā putraśatāya vai // 1.107.16 evam etat saubaleyi naitaj jātv anyathā bhavet / vitathaṃ noktapūrvaṃ me svaireṣv api kuto 'nyathā // 1.107.17 ghṛtapūrṇaṃ kuṇḍaśataṃ kṣipram eva vidhīyatām / śītābhir adbhir aṣṭhīlām imāṃ ca pariṣiñcata // 1.107.18 sā sicyamānā aṣṭhīlā abhavac chatadhā tadā / aṅguṣṭhaparvamātrāṇāṃ garbhāṇāṃ pṛthag eva tu // 1.107.19 ekādhikaśataṃ pūrṇaṃ yathāyogaṃ viśāṃ pate / māṃsapeśyās tadā rājan kramaśaḥ kālaparyayāt // 1.107.20 tatas tāṃs teṣu kuṇḍeṣu garbhān avadadhe tadā / svanugupteṣu deśeṣu rakṣāṃ ca vyadadhāt tataḥ // 1.107.21 śaśāsa caiva bhagavān kālenaitāvatā punaḥ / vighaṭṭanīyāny etāni kuṇḍānīti sma saubalīm // 1.107.22 ity uktvā bhagavān vyāsas tathā pratividhāya ca / jagāma tapase dhīmān himavantaṃ śiloccayam // 1.107.23 jajñe krameṇa caitena teṣāṃ duryodhano nṛpaḥ / janmatas tu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ // 1.107.24 jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam / samānīya bahūn viprān bhīṣmaṃ viduram eva ca // 1.107.25 yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ / prāptaḥ svaguṇato rājyaṃ na tasmin vācyam asti naḥ // 1.107.26 ayaṃ tv anantaras tasmād api rājā bhaviṣyati / etad dhi brūta me satyaṃ yad atra bhavitā dhruvam // 1.107.27 vākyasyaitasya nidhane dikṣu sarvāsu bhārata / kravyādāḥ prāṇadan ghorāḥ śivāś cāśivaśaṃsinaḥ // 1.107.28 lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ / te 'bruvan brāhmaṇā rājan viduraś ca mahāmatiḥ // 1.107.29 vyaktaṃ kulāntakaraṇo bhavitaiṣa sutas tava / tasya śāntiḥ parityāge puṣṭyā tv apanayo mahān // 1.107.30 śatam ekonam apy astu putrāṇāṃ te mahīpate / ekena kuru vai kṣemaṃ lokasya ca kulasya ca // 1.107.31 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet / grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // 1.107.32 sa tathā vidureṇoktas taiś ca sarvair dvijottamaiḥ / na cakāra tathā rājā putrasnehasamanvitaḥ // 1.107.33 tataḥ putraśataṃ sarvaṃ dhṛtarāṣṭrasya pārthiva / māsamātreṇa saṃjajñe kanyā caikā śatādhikā // 1.107.34 gāndhāryāṃ kliśyamānāyām udareṇa vivardhatā / dhṛtarāṣṭraṃ mahābāhuṃ vaiśyā paryacarat kila // 1.107.35 tasmin saṃvatsare rājan dhṛtarāṣṭrān mahāyaśāḥ / jajñe dhīmāṃs tatas tasyāṃ yuyutsuḥ karaṇo nṛpa // 1.107.36 evaṃ putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ / mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥśalā // 1.107.37 jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho / dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya // 1.108.1 duryodhano yuyutsuś ca rājan duḥśāsanas tathā / duḥsaho duḥśalaś caiva jalasaṃdhaḥ samaḥ sahaḥ // 1.108.2 vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ / durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca // 1.108.3 viviṃśatir vikarṇaś ca jalasaṃdhaḥ sulocanaḥ / citropacitrau citrākṣaś cārucitraḥ śarāsanaḥ // 1.108.4 durmado duṣpragāhaś ca vivitsur vikaṭaḥ samaḥ / ūrṇanābhaḥ sunābhaś ca tathā nandopanandakau // 1.108.5 senāpatiḥ suṣeṇaś ca kuṇḍodaramahodarau / citrabāṇaś citravarmā suvarmā durvimocanaḥ // 1.108.6 ayobāhur mahābāhuś citrāṅgaś citrakuṇḍalaḥ / bhīmavego bhīmabalo balākī balavardhanaḥ // 1.108.7 ugrāyudho bhīmakarmā kanakāyur dṛḍhāyudhaḥ / dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ // 1.108.8 dṛḍhasaṃdho jarāsaṃdhaḥ satyasaṃdhaḥ sadaḥsuvāk / ugraśravā aśvasenaḥ senānīr duṣparājayaḥ // 1.108.9 aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ / dṛḍhahastaḥ suhastaś ca vātavegasuvarcasau // 1.108.10 ādityaketur bahvāśī nāgadantograyāyinau / kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanurgrahaḥ // 1.108.11 ugro bhīmaratho vīro vīrabāhur alolupaḥ / abhayo raudrakarmā ca tathā dṛḍharathas trayaḥ // 1.108.12 anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ / dīrghabāhur mahābāhur vyūḍhoruḥ kanakadhvajaḥ // 1.108.13 kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā / etad ekaśataṃ rājan kanyā caikā prakīrtitā // 1.108.14 nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa / sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ // 1.108.15 sarve vedavidaś caiva rājaśāstreṣu kovidāḥ / sarve saṃsargavidyāsu vidyābhijanaśobhinaḥ // 1.108.16 sarveṣām anurūpāś ca kṛtā dārā mahīpate / dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā // 1.108.17 duḥśalāṃ samaye rājā sindhurājāya bhārata / jayadrathāya pradadau saubalānumate tadā // 1.108.18 kathito dhārtarāṣṭrāṇām ārṣaḥ saṃbhava uttamaḥ / amānuṣo mānuṣāṇāṃ bhavatā brahmavittama // 1.109.1 nāmadheyāni cāpy eṣāṃ kathyamānāni bhāgaśaḥ / tvattaḥ śrutāni me brahman pāṇḍavānāṃ tu kīrtaya // 1.109.2 te hi sarve mahātmāno devarājaparākramāḥ / tvayaivāṃśāvataraṇe devabhāgāḥ prakīrtitāḥ // 1.109.3 tasmād icchāmy ahaṃ śrotum atimānuṣakarmaṇām / teṣām ājananaṃ sarvaṃ vaiśaṃpāyana kīrtaya // 1.109.4 rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite / vane maithunakālasthaṃ dadarśa mṛgayūthapam // 1.109.5 tatas tāṃ ca mṛgīṃ taṃ ca rukmapuṅkhaiḥ supatribhiḥ / nirbibheda śarais tīkṣṇaiḥ pāṇḍuḥ pañcabhir āśugaiḥ // 1.109.6 sa ca rājan mahātejā ṛṣiputras tapodhanaḥ / bhāryayā saha tejasvī mṛgarūpeṇa saṃgataḥ // 1.109.7 saṃsaktas tu tayā mṛgyā mānuṣīm īrayan giram / kṣaṇena patito bhūmau vilalāpākulendriyaḥ // 1.109.8 kāmamanyuparītāpi buddhyaṅgarahitāpi ca / varjayanti nṛśaṃsāni pāpeṣv abhiratā narāḥ // 1.109.9 na vidhiṃ grasate prajñā prajñāṃ tu grasate vidhiḥ / vidhiparyāgatān arthān prajñā na pratipadyate // 1.109.10 śaśvaddharmātmanāṃ mukhye kule jātasya bhārata / kāmalobhābhibhūtasya kathaṃ te calitā matiḥ // 1.109.11 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā / rājñāṃ mṛga na māṃ mohāt tvaṃ garhayitum arhasi // 1.109.12 acchadmanāmāyayā ca mṛgāṇāṃ vadha iṣyate / sa eva dharmo rājñāṃ tu tad vidvān kiṃ nu garhase // 1.109.13 agastyaḥ satram āsīnaś cacāra mṛgayām ṛṣiḥ / āraṇyān sarvadaivatyān mṛgān prokṣya mahāvane // 1.109.14 pramāṇadṛṣṭadharmeṇa katham asmān vigarhase / agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā // 1.109.15 na ripūn vai samuddiśya vimuñcanti purā śarān / randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate // 1.109.16 pramattam apramattaṃ vā vivṛtaṃ ghnanti caujasā / upāyair iṣubhis tīkṣṇaiḥ kasmān mṛga vigarhase // 1.109.17 nāhaṃ ghnantaṃ mṛgān rājan vigarhe ātmakāraṇāt / maithunaṃ tu pratīkṣyaṃ me syāt tvayehānṛśaṃsataḥ // 1.109.18 sarvabhūtahite kāle sarvabhūtepsite tathā / ko hi vidvān mṛgaṃ hanyāc carantaṃ maithunaṃ vane // 1.109.19 puruṣārthaphalaṃ kāntaṃ yat tvayā vitathaṃ kṛtam // 1.109.19.2 pauravāṇām ṛṣīṇāṃ ca teṣām akliṣṭakarmaṇām / vaṃśe jātasya kauravya nānurūpam idaṃ tava // 1.109.20 nṛśaṃsaṃ karma sumahat sarvalokavigarhitam / asvargyam ayaśasyaṃ ca adharmiṣṭhaṃ ca bhārata // 1.109.21 strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit / nārhas tvaṃ surasaṃkāśa kartum asvargyam īdṛśam // 1.109.22 tvayā nṛśaṃsakartāraḥ pāpācārāś ca mānavāḥ / nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ // 1.109.23 kiṃ kṛtaṃ te naraśreṣṭha nighnato mām anāgasam / muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa // 1.109.24 vasamānam araṇyeṣu nityaṃ śamaparāyaṇam // 1.109.24.2 tvayāhaṃ hiṃsito yasmāt tasmāt tvām apy asaṃśayam / dvayor nṛśaṃsakartāram avaśaṃ kāmamohitam // 1.109.25 jīvitāntakaro bhāva evam evāgamiṣyati // 1.109.25.2 ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ / vyapatrapan manuṣyāṇāṃ mṛgyāṃ maithunam ācaram // 1.109.26 mṛgo bhūtvā mṛgaiḥ sārdhaṃ carāmi gahane vane / na tu te brahmahatyeyaṃ bhaviṣyaty avijānataḥ // 1.109.27 mṛgarūpadharaṃ hatvā mām evaṃ kāmamohitam // 1.109.27.2 asya tu tvaṃ phalaṃ mūḍha prāpsyasīdṛśam eva hi / priyayā saha saṃvāsaṃ prāpya kāmavimohitaḥ // 1.109.28 tvam apy asyām avasthāyāṃ pretalokaṃ gamiṣyasi // 1.109.28.2 antakāle ca saṃvāsaṃ yayā gantāsi kāntayā / pretarājavaśaṃ prāptaṃ sarvabhūtaduratyayam // 1.109.29 bhaktyā matimatāṃ śreṣṭha saiva tvām anuyāsyati // 1.109.29.2 vartamānaḥ sukhe duḥkhaṃ yathāhaṃ prāpitas tvayā / tathā sukhaṃ tvāṃ saṃprāptaṃ duḥkham abhyāgamiṣyati // 1.109.30 evam uktvā suduḥkhārto jīvitāt sa vyayujyata / mṛgaḥ pāṇḍuś ca śokārtaḥ kṣaṇena samapadyata // 1.109.31 taṃ vyatītam atikramya rājā svam iva bāndhavam / sabhāryaḥ śokaduḥkhārtaḥ paryadevayad āturaḥ // 1.110.1 satām api kule jātāḥ karmaṇā bata durgatim / prāpnuvanty akṛtātmānaḥ kāmajālavimohitāḥ // 1.110.2 śaśvad dharmātmanā jāto bāla eva pitā mama / jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam // 1.110.3 tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ / kṛṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat // 1.110.4 tasyādya vyasane buddhiḥ saṃjāteyaṃ mamādhamā / tyaktasya devair anayān mṛgayāyāṃ durātmanaḥ // 1.110.5 mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat / suvṛttim anuvartiṣye tām ahaṃ pitur avyayām // 1.110.6 atīva tapasātmānaṃ yojayiṣyāmy asaṃśayam // 1.110.6.2 tasmād eko 'ham ekāham ekaikasmin vanaspatau / caran bhaikṣaṃ munir muṇḍaś cariṣyāmi mahīm imām // 1.110.7 pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ / vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ // 1.110.8 na śocan na prahṛṣyaṃś ca tulyanindātmasaṃstutiḥ / nirāśīr nirnamaskāro nirdvandvo niṣparigrahaḥ // 1.110.9 na cāpy avahasan kaṃ cin na kurvan bhrukuṭīṃ kva cit / prasannavadano nityaṃ sarvabhūtahite rataḥ // 1.110.10 jaṅgamājaṅgamaṃ sarvam avihiṃsaṃś caturvidham / svāsu prajāsv iva sadā samaḥ prāṇabhṛtāṃ prati // 1.110.11 ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca / asaṃbhave vā bhaikṣasya carann anaśanāny api // 1.110.12 alpam alpaṃ yathābhojyaṃ pūrvalābhena jātu cit / nityaṃ nāticaraṃl lābhe alābhe sapta pūrayan // 1.110.13 vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ / nākalyāṇaṃ na kalyāṇaṃ pradhyāyann ubhayos tayoḥ // 1.110.14 na jijīviṣuvat kiṃ cin na mumūrṣuvad ācaran / maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan // 1.110.15 yāḥ kāś cij jīvatā śakyāḥ kartum abhyudayakriyāḥ / tāḥ sarvāḥ samatikramya nimeṣādiṣv avasthitaḥ // 1.110.16 tāsu sarvāsv avasthāsu tyaktasarvendriyakriyaḥ / saṃparityaktadharmātmā sunirṇiktātmakalmaṣaḥ // 1.110.17 nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ / na vaśe kasya cit tiṣṭhan sadharmā mātariśvanaḥ // 1.110.18 etayā satataṃ vṛttyā carann evaṃprakārayā / dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ // 1.110.19 nāhaṃ śvācarite mārge avīryakṛpaṇocite / svadharmāt satatāpete rameyaṃ vīryavarjitaḥ // 1.110.20 satkṛto 'saktṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā / upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi // 1.110.21 evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ / avekṣamāṇaḥ kuntīṃ ca mādrīṃ ca samabhāṣata // 1.110.22 kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ / āryā satyavatī bhīṣmas te ca rājapurohitāḥ // 1.110.23 brāhmaṇāś ca mahātmānaḥ somapāḥ saṃśitavratāḥ / pauravṛddhāś ca ye tatra nivasanty asmadāśrayāḥ // 1.110.24 prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam // 1.110.24.2 niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ / tatsamaṃ vacanaṃ kuntī mādrī ca samabhāṣatām // 1.110.25 anye 'pi hy āśramāḥ santi ye śakyā bharatarṣabha / āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat // 1.110.26 tvam eva bhavitā sārthaḥ svargasyāpi na saṃśayaḥ // 1.110.26.2 praṇidhāyendriyagrāmaṃ bhartṛlokaparāyaṇe / tyaktakāmasukhe hy āvāṃ tapsyāvo vipulaṃ tapaḥ // 1.110.27 yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate / adyaivāvāṃ prahāsyāvo jītivaṃ nātra saṃśayaḥ // 1.110.28 yadi vyavasitaṃ hy etad yuvayor dharmasaṃhitam / svavṛttim anuvartiṣye tām ahaṃ pitur avyayām // 1.110.29 tyaktagrāmyasukhācāras tapyamāno mahat tapaḥ / valkalī phalamūlāśī cariṣyāmi mahāvane // 1.110.30 agniṃ juhvann ubhau kālāv ubhau kālāv upaspṛśan / kṛśaḥ parimitāhāraś cīracarmajaṭādharaḥ // 1.110.31 śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ / tapasā duścareṇedaṃ śarīram upaśoṣayan // 1.110.32 ekāntaśīlī vimṛśan pakvāpakvena vartayan / pitṝn devāṃś ca vanyena vāgbhir adbhiś ca tarpayan // 1.110.33 vānaprasthajanasyāpi darśanaṃ kulavāsinām / nāpriyāṇy ācarañ jātu kiṃ punar grāmavāsinām // 1.110.34 evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim / kāṅkṣamāṇo 'ham āsiṣye dehasyāsya samāpanāt // 1.110.35 ity evam uktvā bhārye te rājā kauravavaṃśajaḥ / tataś cūḍāmaṇiṃ niṣkam aṅgade kuṇḍalāni ca // 1.110.36 vāsāṃsi ca mahārhāṇi strīṇām ābharaṇāni ca // 1.110.36.2 pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata / gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam // 1.110.37 arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām / pratasthe sarvam utsṛjya sabhāryaḥ kurupuṃgavaḥ // 1.110.38 tatas tasyānuyātrāṇi te caiva paricārakāḥ / śrutvā bharatasiṃhasya vividhāḥ karuṇā giraḥ // 1.110.39 bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ // 1.110.39.2 uṣṇam aśru vimuñcantas taṃ vihāya mahīpatim / yayur nāgapuraṃ tūrṇaṃ sarvam ādāya tadvacaḥ // 1.110.40 śrutvā ca tebhyas tat sarvaṃ yathāvṛttaṃ mahāvane / dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍum evānvaśocata // 1.110.41 rājaputras tu kauravyaḥ pāṇḍur mūlaphalāśanaḥ / jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim // 1.110.42 sa caitraratham āsādya vāriṣeṇam atītya ca / himavantam atikramya prayayau gandhamādanam // 1.110.43 rakṣyamāṇo mahābhūtaiḥ siddhaiś ca paramarṣibhiḥ / uvāsa sa tadā rājā sameṣu viṣameṣu ca // 1.110.44 indradyumnasaraḥ prāpya haṃsakūṭam atītya ca / śataśṛṅge mahārāja tāpasaḥ samapadyata // 1.110.45 tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān / siddhacāraṇasaṃghānāṃ babhūva priyadarśanaḥ // 1.111.1 śuśrūṣur anahaṃvādī saṃyatātmā jitendriyaḥ / svargaṃ gantuṃ parākrāntaḥ svena vīryeṇa bhārata // 1.111.2 keṣāṃ cid abhavad bhrātā keṣāṃ cid abhavat sakhā / ṛṣayas tv apare cainaṃ putravat paryapālayan // 1.111.3 sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ / brahmarṣisadṛśaḥ pāṇḍur babhūva bharatarṣabha // 1.111.4 svargapāraṃ titīrṣan sa śataśṛṅgād udaṅmukhaḥ / pratasthe saha patnībhyām abruvaṃs tatra tāpasāḥ // 1.111.5 upary upari gacchantaḥ śailarājam udaṅmukhāḥ // 1.111.5.2 dṛṣṭavanto girer asya durgān deśān bahūn vayam / ākrīḍabhūtān devānāṃ gandharvāpsarasāṃ tathā // 1.111.6 udyānāni kuberasya samāni viṣamāṇi ca / mahānadīnitambāṃś ca durgāṃś ca girigahvarān // 1.111.7 santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ / santi ke cin mahāvarṣā durgāḥ ke cid durāsadāḥ // 1.111.8 atikrāmen na pakṣī yān kuta evetare mṛgāḥ / vāyur eko 'tigād yatra siddhāś ca paramarṣayaḥ // 1.111.9 gacchantyau śailarāje 'smin rājaputryau kathaṃ tv ime / na sīdetām aduḥkhārhe mā gamo bharatarṣabha // 1.111.10 aprajasya mahābhāgā na dvāraṃ paricakṣate / svarge tenābhitapto 'ham aprajas tad bravīmi vaḥ // 1.111.11 ṛṇaiś caturbhiḥ saṃyuktā jāyante manujā bhuvi / pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ // 1.111.12 etāni tu yathākālaṃ yo na budhyati mānavaḥ / na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam // 1.111.13 yajñaiś ca devān prīṇāti svādhyāyatapasā munīn / putraiḥ śrāddhaiḥ pitṝṃś cāpi ānṛśaṃsyena mānavān // 1.111.14 ṛṣidevamanuṣyāṇāṃ parimukto 'smi dharmataḥ / pitryād ṛṇād anirmuktas tena tapye tapodhanāḥ // 1.111.15 dehanāśe dhruvo nāśaḥ pitṝṇām eṣa niścayaḥ / iha tasmāt prajāhetoḥ prajāyante narottamāḥ // 1.111.16 yathaivāhaṃ pituḥ kṣetre sṛṣṭas tena mahātmanā / tathaivāsmin mama kṣetre kathaṃ vai saṃbhavet prajā // 1.111.17 asti vai tava dharmātman vidma devopamaṃ śubham / apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā // 1.111.18 daivadiṣṭaṃ naravyāghra karmaṇehopapādaya / akliṣṭaṃ phalam avyagro vindate buddhimān naraḥ // 1.111.19 tasmin dṛṣṭe phale tāta prayatnaṃ kartum arhasi / apatyaṃ guṇasaṃpannaṃ labdhvā prītim avāpsyasi // 1.111.20 tac chrutvā tāpasavacaḥ pāṇḍuś cintāparo 'bhavat / ātmano mṛgaśāpena jānann upahatāṃ kriyām // 1.111.21 so 'bravīd vijane kuntīṃ dharmapatnīṃ yaśasvinīm / apatyotpādane yogam āpadi prasamarthayan // 1.111.22 apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā / iti kunti vidur dhīrāḥ śāśvataṃ dharmam āditaḥ // 1.111.23 iṣṭaṃ dattaṃ tapas taptaṃ niyamaś ca svanuṣṭhitaḥ / sarvam evānapatyasya na pāvanam ihocyate // 1.111.24 so 'ham evaṃ viditvaitat prapaśyāmi śucismite / anapatyaḥ śubhāṃl lokān nāvāpsyāmīti cintayan // 1.111.25 mṛgābhiśāpān naṣṭaṃ me prajanaṃ hy akṛtātmanaḥ / nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā // 1.111.26 ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane / ṣaḍ evābandhudāyādāḥ putrās tāñ śṛṇu me pṛthe // 1.111.27 svayaṃjātaḥ praṇītaś ca parikrītaś ca yaḥ sutaḥ / paunarbhavaś ca kānīnaḥ svairiṇyāṃ yaś ca jāyate // 1.111.28 dattaḥ krītaḥ kṛtrimaś ca upagacchet svayaṃ ca yaḥ / sahoḍho jātaretāś ca hīnayonidhṛtaś ca yaḥ // 1.111.29 pūrvapūrvatamābhāve matvā lipseta vai sutam / uttamād avarāḥ puṃsaḥ kāṅkṣante putram āpadi // 1.111.30 apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ / ātmaśukrād api pṛthe manuḥ svāyambhuvo 'bravīt // 1.111.31 tasmāt praheṣyāmy adya tvāṃ hīnaḥ prajananāt svayam / sadṛśāc chreyaso vā tvaṃ viddhy apatyaṃ yaśasvini // 1.111.32 śṛṇu kunti kathāṃ cemāṃ śāradaṇḍāyanīṃ prati / yā vīrapatnī gurubhir niyuktāpatyajanmani // 1.111.33 puṣpeṇa prayatā snātā niśi kunti catuṣpathe / varayitvā dvijaṃ siddhaṃ hutvā puṃsavane 'nalam // 1.111.34 karmaṇy avasite tasmin sā tenaiva sahāvasat / tatra trīñ janayām āsa durjayādīn mahārathān // 1.111.35 tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt / manniyogād yata kṣipram apatyotpādanaṃ prati // 1.111.36 evam uktā mahārāja kuntī pāṇḍum abhāṣata / kurūṇām ṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim // 1.112.1 na mām arhasi dharmajña vaktum evaṃ kathaṃ cana / dharmapatnīm abhiratāṃ tvayi rājīvalocana // 1.112.2 tvam eva tu mahābāho mayy apatyāni bhārata / vīra vīryopapannāni dharmato janayiṣyasi // 1.112.3 svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā / apatyāya ca māṃ gaccha tvam eva kurunandana // 1.112.4 na hy ahaṃ manasāpy anyaṃ gaccheyaṃ tvad ṛte naram / tvattaḥ prativiśiṣṭaś ca ko 'nyo 'sti bhuvi mānavaḥ // 1.112.5 imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām / pariśrutāṃ viśālākṣa kīrtayiṣyāmi yām aham // 1.112.6 vyuṣitāśva iti khyāto babhūva kila pārthivaḥ / purā paramadharmiṣṭhaḥ pūror vaṃśavivardhanaḥ // 1.112.7 tasmiṃś ca yajamāne vai dharmātmani mahātmani / upāgamaṃs tato devāḥ sendrāḥ saha maharṣibhiḥ // 1.112.8 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ / vyuṣitāśvasya rājarṣes tato yajñe mahātmanaḥ // 1.112.9 vyuṣitāśvas tato rājann ati martyān vyarocata / sarvabhūtāny ati yathā tapanaḥ śiśirātyaye // 1.112.10 sa vijitya gṛhītvā ca nṛpatīn rājasattamaḥ / prācyān udīcyān madhyāṃś ca dakṣiṇātyān akālayat // 1.112.11 aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān / babhūva sa hi rājendro daśanāgabalānvitaḥ // 1.112.12 apy atra gāthāṃ gāyanti ye purāṇavido janāḥ / vyuṣitāśvaḥ samudrāntāṃ vijityemāṃ vasuṃdharām // 1.112.13 apālayat sarvavarṇān pitā putrān ivaurasān // 1.112.13.2 yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam / anantaratnāny ādāya ājahāra mahākratūn // 1.112.14 suṣāva ca bahūn somān somasaṃsthās tatāna ca // 1.112.14.2 āsīt kākṣīvatī cāsya bhāryā paramasaṃmatā / bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi // 1.112.15 kāmayām āsatus tau tu parasparam iti śrutiḥ / sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata // 1.112.16 tenācireṇa kālena jagāmāstam ivāṃśumān / tasmin prete manuṣyendre bhāryāsya bhṛśaduḥkhitā // 1.112.17 aputrā puruṣavyāghra vilalāpeti naḥ śrutam / bhadrā paramaduḥkhārtā tan nibodha narādhipa // 1.112.18 nārī paramadharmajña sarvā putravinākṛtā / patiṃ vinā jīvati yā na sā jīvati duḥkhitā // 1.112.19 patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṃgava / tvadgatiṃ gantum icchāmi prasīdasva nayasva mām // 1.112.20 tvayā hīnā kṣaṇam api nāhaṃ jīvitum utsahe / prasādaṃ kuru me rājann itas tūrṇaṃ nayasva mām // 1.112.21 pṛṣṭhato 'nugamiṣyāmi sameṣu viṣameṣu ca / tvām ahaṃ naraśārdūla gacchantam anivartinam // 1.112.22 chāyevānapagā rājan satataṃ vaśavartinī / bhaviṣyāmi naravyāghra nityaṃ priyahite ratā // 1.112.23 adya prabhṛti māṃ rājan kaṣṭā hṛdayaśoṣaṇāḥ / ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa // 1.112.24 abhāgyayā mayā nūnaṃ viyuktāḥ sahacāriṇaḥ / saṃyogā viprayuktā vā pūrvadeheṣu pārthiva // 1.112.25 tad idaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam / duḥkhaṃ mām anusaṃprāptaṃ rājaṃs tvadviprayogajam // 1.112.26 adya prabhṛty ahaṃ rājan kuśaprastaraśāyinī / bhaviṣyāmy asukhāviṣṭā tvaddarśanaparāyaṇā // 1.112.27 darśayasva naravyāghra sādhu mām asukhānvitām / dīnām anāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara // 1.112.28 evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ / taṃ śavaṃ saṃpariṣvajya vāk kilāntarhitābravīt // 1.112.29 uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava / janayiṣyāmy apatyāni tvayy ahaṃ cāruhāsini // 1.112.30 ātmīye ca varārohe śayanīye caturdaśīm / aṣṭamīṃ vā ṛtusnātā saṃviśethā mayā saha // 1.112.31 evam uktā tu sā devī tathā cakre pativratā / yathoktam eva tad vākyaṃ bhadrā putrārthinī tadā // 1.112.32 sā tena suṣuve devī śavena manujādhipa / trīñ śālvāṃś caturo madrān sutān bharatasattama // 1.112.33 tathā tvam api mayy eva manasā bharatarṣabha / śakto janayituṃ putrāṃs tapoyogabalānvayāt // 1.112.34 evam uktas tayā rājā tāṃ devīṃ punar abravīt / dharmavid dharmasaṃyuktam idaṃ vacanam uttamam // 1.113.1 evam etat purā kunti vyuṣitāśvaś cakāra ha / yathā tvayoktaṃ kalyāṇi sa hy āsīd amaropamaḥ // 1.113.2 atha tv imaṃ pravakṣyāmi dharmaṃ tv etaṃ nibodha me / purāṇam ṛṣibhir dṛṣṭaṃ dharmavidbhir mahātmabhiḥ // 1.113.3 anāvṛtāḥ kila purā striya āsan varānane / kāmacāravihāriṇyaḥ svatantrāś cārulocane // 1.113.4 tāsāṃ vyuccaramāṇānāṃ kaumārāt subhage patīn / nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat // 1.113.5 taṃ caiva dharmaṃ paurāṇaṃ tiryagyonigatāḥ prajāḥ / adyāpy anuvidhīyante kāmadveṣavivarjitāḥ // 1.113.6 purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ // 1.113.6.2 uttareṣu ca rambhoru kuruṣv adyāpi vartate / strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ // 1.113.7 asmiṃs tu loke nacirān maryādeyaṃ śucismite / sthāpitā yena yasmāc ca tan me vistarataḥ śṛṇu // 1.113.8 babhūvoddālako nāma maharṣir iti naḥ śrutam / śvetaketur iti khyātaḥ putras tasyābhavan muniḥ // 1.113.9 maryādeyaṃ kṛtā tena mānuṣeṣv iti naḥ śrutam / kopāt kamalapatrākṣi yadarthaṃ tan nibodha me // 1.113.10 śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ / jagrāha brāhmaṇaḥ pāṇau gacchāva iti cābravīt // 1.113.11 ṛṣiputras tataḥ kopaṃ cakārāmarṣitas tadā / mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva // 1.113.12 kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha / mā tāta kopaṃ kārṣīs tvam eṣa dharmaḥ sanātanaḥ // 1.113.13 anāvṛtā hi sarveṣāṃ varṇānām aṅganā bhuvi / yathā gāvaḥ sthitās tāta sve sve varṇe tathā prajāḥ // 1.113.14 ṛṣiputro 'tha taṃ dharmaṃ śvetaketur na cakṣame / cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi // 1.113.15 mānuṣeṣu mahābhāge na tv evānyeṣu jantuṣu / tadā prabhṛti maryādā sthiteyam iti naḥ śrutam // 1.113.16 vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam / bhrūṇahatyākṛtaṃ pāpaṃ bhaviṣyaty asukhāvaham // 1.113.17 bhāryāṃ tathā vyuccarataḥ kaumārīṃ brahmacāriṇīm / pativratām etad eva bhavitā pātakaṃ bhuvi // 1.113.18 patyā niyuktā yā caiva patny apatyārtham eva ca / na kariṣyati tasyāś ca bhaviṣyaty etad eva hi // 1.113.19 iti tena purā bhīru maryādā sthāpitā balāt / uddālakasya putreṇa dharmyā vai śvetaketunā // 1.113.20 saudāsena ca rambhoru niyuktāpatyajanmani / madayantī jagāmarṣiṃ vasiṣṭham iti naḥ śrutam // 1.113.21 tasmāl lebhe ca sā putram aśmakaṃ nāma bhāminī / bhāryā kalmāṣapādasya bhartuḥ priyacikīrṣayā // 1.113.22 asmākam api te janma viditaṃ kamalekṣaṇe / kṛṣṇadvaipāyanād bhīru kurūṇāṃ vaṃśavṛddhaye // 1.113.23 ata etāni sarvāṇi kāraṇāni samīkṣya vai / mamaitad vacanaṃ dharmyaṃ kartum arhasy anindite // 1.113.24 ṛtāv ṛtau rājaputri striyā bhartā yatavrate / nātivartavya ity evaṃ dharmaṃ dharmavido viduḥ // 1.113.25 śeṣeṣv anyeṣu kāleṣu svātantryaṃ strī kilārhati / dharmam etaṃ janāḥ santaḥ purāṇaṃ paricakṣate // 1.113.26 bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā / yad brūyāt tat tathā kāryam iti dharmavido viduḥ // 1.113.27 viśeṣataḥ putragṛddhī hīnaḥ prajananāt svayam / yathāham anavadyāṅgi putradarśanalālasaḥ // 1.113.28 tathā raktāṅgulitalaḥ padmapatranibhaḥ śubhe / prasādārthaṃ mayā te 'yaṃ śirasy abhyudyato 'ñjaliḥ // 1.113.29 manniyogāt sukeśānte dvijātes tapasādhikāt / putrān guṇasamāyuktān utpādayitum arhasi // 1.113.30 tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim // 1.113.30.2 evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam / pratyuvāca varārohā bhartuḥ priyahite ratā // 1.113.31 pitṛveśmany ahaṃ bālā niyuktātithipūjane / ugraṃ paryacaraṃ tatra brāhmaṇaṃ saṃśitavratam // 1.113.32 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ / tam ahaṃ saṃśitātmānaṃ sarvayatnair atoṣayam // 1.113.33 sa me 'bhicārasaṃyuktam ācaṣṭa bhagavān varam / mantragrāmaṃ ca me prādād abravīc caiva mām idam // 1.113.34 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi / akāmo vā sakāmo vā sa te vaśam upaiṣyati // 1.113.35 ity uktāhaṃ tadā tena pitṛveśmani bhārata / brāhmaṇena vacas tathyaṃ tasya kālo 'yam āgataḥ // 1.113.36 anujñātā tvayā devam āhvayeyam ahaṃ nṛpa / tena mantreṇa rājarṣe yathā syān nau prajā vibho // 1.113.37 āvāhayāmi kaṃ devaṃ brūhi tattvavidāṃ vara / tvatto 'nujñāpratīkṣāṃ māṃ viddhy asmin karmaṇi sthitām // 1.113.38 adyaiva tvaṃ varārohe prayatasva yathāvidhi / dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk // 1.113.39 adharmeṇa na no dharmaḥ saṃyujyeta kathaṃ cana / lokaś cāyaṃ varārohe dharmo 'yam iti maṃsyate // 1.113.40 dhārmikaś ca kurūṇāṃ sa bhaviṣyati na saṃśayaḥ / dattasyāpi ca dharmeṇa nādharme raṃsyate manaḥ // 1.113.41 tasmād dharmaṃ puraskṛtya niyatā tvaṃ śucismite / upacārābhicārābhyāṃ dharmam ārādhayasva vai // 1.113.42 sā tathoktā tathety uktvā tena bhartrā varāṅganā / abhivādyābhyanujñātā pradakṣiṇam avartata // 1.113.43 saṃvatsarāhite garbhe gāndhāryā janamejaya / āhvayām āsa vai kuntī garbhārthaṃ dharmam acyutam // 1.114.1 sā baliṃ tvaritā devī dharmāyopajahāra ha / jajāpa japyaṃ vidhivad dattaṃ durvāsasā purā // 1.114.2 saṃgamya sā tu dharmeṇa yogamūrtidhareṇa vai / lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam // 1.114.3 aindre candrasamāyukte muhūrte 'bhijite 'ṣṭame / divā madhyagate sūrye tithau puṇye 'bhipūjite // 1.114.4 samṛddhayaśasaṃ kuntī suṣāva samaye sutam / jātamātre sute tasmin vāg uvācāśarīriṇī // 1.114.5 eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ / yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ // 1.114.6 bhavitā prathito rājā triṣu lokeṣu viśrutaḥ / yaśasā tejasā caiva vṛttena ca samanvitaḥ // 1.114.7 dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍus tāṃ punar abravīt / prāhuḥ kṣatraṃ balajyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu // 1.114.8 tatas tathoktā patyā tu vāyum evājuhāva sā / tasmāj jajñe mahābāhur bhīmo bhīmaparākramaḥ // 1.114.9 tam apy atibalaṃ jātaṃ vāg abhyavadad acyutam / sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata // 1.114.10 idam atyadbhutaṃ cāsīj jātamātre vṛkodare / yad aṅkāt patito mātuḥ śilāṃ gātrair acūrṇayat // 1.114.11 kuntī vyāghrabhayodvignā sahasotpatitā kila / nānvabudhyata saṃsuptam utsaṅge sve vṛkodaram // 1.114.12 tataḥ sa vajrasaṃghātaḥ kumāro 'bhyapatad girau / patatā tena śatadhā śilā gātrair vicūrṇitā // 1.114.13 tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat // 1.114.13.2 yasminn ahani bhīmas tu jajñe bharatasattama / duryodhano 'pi tatraiva prajajñe vasudhādhipa // 1.114.14 jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat / kathaṃ nu me varaḥ putro lokaśreṣṭho bhaved iti // 1.114.15 daive puruṣakāre ca loko 'yaṃ hi pratiṣṭhitaḥ / tatra daivaṃ tu vidhinā kālayuktena labhyate // 1.114.16 indro hi rājā devānāṃ pradhāna iti naḥ śrutam / aprameyabalotsāho vīryavān amitadyutiḥ // 1.114.17 taṃ toṣayitvā tapasā putraṃ lapsye mahābalam / yaṃ dāsyati sa me putraṃ sa varīyān bhaviṣyati // 1.114.18 karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ // 1.114.18.2 tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ / dideśa kuntyāḥ kauravyo vrataṃ sāṃvatsaraṃ śubham // 1.114.19 ātmanā ca mahābāhur ekapādasthito 'bhavat / ugraṃ sa tapa ātasthe parameṇa samādhinā // 1.114.20 ārirādhayiṣur devaṃ tridaśānāṃ tam īśvaram / sūryeṇa saha dharmātmā paryavartata bhārata // 1.114.21 taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata / putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam // 1.114.22 devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam / sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam // 1.114.23 ity uktaḥ kauravo rājā vāsavena mahātmanā / uvāca kuntīṃ dharmātmā devarājavacaḥ smaran // 1.114.24 nītimantaṃ mahātmānam ādityasamatejasam / durādharṣaṃ kriyāvantam atīvādbhutadarśanam // 1.114.25 putraṃ janaya suśroṇi dhāma kṣatriyatejasām / labdhaḥ prasādo devendrāt tam āhvaya śucismite // 1.114.26 evam uktā tataḥ śakram ājuhāva yaśasvinī / athājagāma devendro janayām āsa cārjunam // 1.114.27 jātamātre kumāre tu vāg uvācāśarīriṇī / mahāgambhīranirghoṣā nabho nādayatī tadā // 1.114.28 kārtavīryasamaḥ kunti śibitulyaparākramaḥ / eṣa śakra ivājeyo yaśas te prathayiṣyati // 1.114.29 adityā viṣṇunā prītir yathābhūd abhivardhitā / tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te 'rjunaḥ // 1.114.30 eṣa madrān vaśe kṛtvā kurūṃś ca saha kekayaiḥ / cedikāśikarūṣāṃś ca kurulakṣma sudhāsyati // 1.114.31 etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ / medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām // 1.114.32 grāmaṇīś ca mahīpālān eṣa jitvā mahābalaḥ / bhrātṛbhiḥ sahito vīras trīn medhān āhariṣyati // 1.114.33 jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ / eṣa vīryavatāṃ śreṣṭho bhaviṣyaty aparājitaḥ // 1.114.34 tathā divyāni cāstrāṇi nikhilāny āhariṣyati / vipranaṣṭāṃ śriyaṃ cāyam āhartā puruṣarṣabhaḥ // 1.114.35 etām atyadbhutāṃ vācaṃ kuntīputrasya sūtake / uktavān vāyur ākāśe kuntī śuśrāva cāsya tām // 1.114.36 vācam uccāritām uccais tāṃ niśamya tapasvinām / babhūva paramo harṣaḥ śataśṛṅganivāsinām // 1.114.37 tathā devaṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām / ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ // 1.114.38 udatiṣṭhan mahāghoṣaḥ puṣpavṛṣṭibhir āvṛtaḥ / samavetya ca devānāṃ gaṇāḥ pārtham apūjayan // 1.114.39 kādraveyā vainateyā gandharvāpsarasas tathā / prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ // 1.114.40 bharadvājaḥ kaśyapo gautamaś ca; viśvāmitro jamadagnir vasiṣṭhaḥ / yaś codito bhāskare 'bhūt pranaṣṭe; so 'py atrātrir bhagavān ājagāma // 1.114.41 marīcir aṅgirāś caiva pulastyaḥ pulahaḥ kratuḥ / dakṣaḥ prajāpatiś caiva gandharvāpsarasas tathā // 1.114.42 divyamālyāmbaradharāḥ sarvālaṃkārabhūṣitāḥ / upagāyanti bībhatsum upanṛtyanti cāpsarāḥ // 1.114.43 gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ // 1.114.43.2 bhīmasenograsenau ca ūrṇāyur anaghas tathā / gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptamaḥ // 1.114.44 yugapas tṛṇapaḥ kārṣṇir nandiś citrarathas tathā / trayodaśaḥ śāliśirāḥ parjanyaś ca caturdaśaḥ // 1.114.45 kaliḥ pañcadaśaś cātra nāradaś caiva ṣoḍaśaḥ / sad vā bṛhad vā bṛhakaḥ karālaś ca mahāyaśāḥ // 1.114.46 brahmacārī bahuguṇaḥ suparṇaś ceti viśrutaḥ / viśvāvasur bhumanyuś ca sucandro daśamas tathā // 1.114.47 gītamādhuryasaṃpannau vikhyātau ca hahāhuhū / ity ete devagandharvā jagus tatra nararṣabham // 1.114.48 tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ / nanṛtur vai mahābhāgā jaguś cāyatalocanāḥ // 1.114.49 anūnā cānavadyā ca priyamukhyā guṇāvarā / adrikā ca tathā sācī miśrakeśī alambusā // 1.114.50 marīciḥ śicukā caiva vidyutparṇā tilottamā / agnikā lakṣaṇā kṣemā devī rambhā manoramā // 1.114.51 asitā ca subāhuś ca supriyā suvapus tathā / puṇḍarīkā sugandhā ca surathā ca pramāthinī // 1.114.52 kāmyā śāradvatī caiva nanṛtus tatra saṃghaśaḥ / menakā sahajanyā ca parṇikā puñjikasthalā // 1.114.53 kratusthalā ghṛtācī ca viśvācī pūrvacitty api / umlocety abhivikhyātā pramloceti ca tā daśa // 1.114.54 urvaśy ekādaśīty etā jagur āyatalocanāḥ // 1.114.54.2 dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā / indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā // 1.114.55 parjanyaś caiva viṣṇuś ca ādityāḥ pāvakārciṣaḥ / mahimānaṃ pāṇḍavasya vardhayanto 'mbare sthitāḥ // 1.114.56 mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ / ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ // 1.114.57 dahano 'theśvaraś caiva kapālī ca viśāṃ pate / sthāṇur bhavaś ca bhagavān rudrās tatrāvatasthire // 1.114.58 aśvinau vasavaś cāṣṭau marutaś ca mahābalāḥ / viśvedevās tathā sādhyās tatrāsan parisaṃsthitāḥ // 1.114.59 karkoṭako 'tha śeṣaś ca vāsukiś ca bhujaṃgamaḥ / kacchapaś cāpakuṇḍaś ca takṣakaś ca mahoragaḥ // 1.114.60 āyayus tejasā yuktā mahākrodhā mahābalāḥ / ete cānye ca bahavas tatra nāgā vyavasthitāḥ // 1.114.61 tārkṣyaś cāriṣṭanemiś ca garuḍaś cāsitadhvajaḥ / aruṇaś cāruṇiś caiva vainateyā vyavasthitāḥ // 1.114.62 tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ / adhikāṃ sma tato vṛttim avartan pāṇḍavān prati // 1.114.63 pāṇḍus tu punar evaināṃ putralobhān mahāyaśāḥ / prāhiṇod darśanīyāṅgīṃ kuntī tv enam athābravīt // 1.114.64 nātaś caturthaṃ prasavam āpatsv api vadanty uta / ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet // 1.114.65 sa tvaṃ vidvan dharmam imaṃ buddhigamyaṃ kathaṃ nu mām / apatyārthaṃ samutkramya pramādād iva bhāṣase // 1.114.66 kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca / madrarājasutā pāṇḍuṃ raho vacanam abravīt // 1.115.1 na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa / nāvaratve varārhāyāḥ sthitvā cānagha nityadā // 1.115.2 gāndhāryāś caiva nṛpate jātaṃ putraśataṃ tathā / śrutvā na me tathā duḥkham abhavat kurunandana // 1.115.3 idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā / diṣṭyā tv idānīṃ bhartur me kuntyām apy asti saṃtatiḥ // 1.115.4 yadi tv apatyasaṃtānaṃ kuntirājasutā mayi / kuryād anugraho me syāt tava cāpi hitaṃ bhavet // 1.115.5 stambho hi me sapatnītvād vaktuṃ kuntisutāṃ prati / yadi tu tvaṃ prasanno me svayam enāṃ pracodaya // 1.115.6 mamāpy eṣa sadā mādri hṛdy arthaḥ parivartate / na tu tvāṃ prasahe vaktum iṣṭāniṣṭavivakṣayā // 1.115.7 tava tv idaṃ mataṃ jñātvā prayatiṣyāmy ataḥ param / manye dhruvaṃ mayoktā sā vaco me pratipatsyate // 1.115.8 tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt / kulasya mama saṃtānaṃ lokasya ca kuru priyam // 1.115.9 mama cāpiṇḍanāśāya pūrveṣām api cātmanaḥ / matpriyārthaṃ ca kalyāṇi kuru kalyāṇam uttamam // 1.115.10 yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram / prāpyādhipatyam indreṇa yajñair iṣṭaṃ yaśorthinā // 1.115.11 tathā mantravido viprās tapas taptvā suduṣkaram / gurūn abhyupagacchanti yaśaso 'rthāya bhāmini // 1.115.12 tathā rājarṣayaḥ sarve brāhmaṇāś ca tapodhanāḥ / cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram // 1.115.13 sā tvaṃ mādrīṃ plaveneva tārayemām anindite / apatyasaṃvibhāgena parāṃ kīrtim avāpnuhi // 1.115.14 evam uktābravīn mādrīṃ sakṛc cintaya daivatam / tasmāt te bhavitāpatyam anurūpam asaṃśayam // 1.115.15 tato mādrī vicāryaiva jagāma manasāśvinau / tāv āgamya sutau tasyāṃ janayām āsatur yamau // 1.115.16 nakulaṃ sahadevaṃ ca rūpeṇāpratimau bhuvi / tathaiva tāv api yamau vāg uvācāśarīriṇī // 1.115.17 rūpasattvaguṇopetāv etāv anyāñ janān ati / bhāsatas tejasātyarthaṃ rūpadraviṇasaṃpadā // 1.115.18 nāmāni cakrire teṣāṃ śataśṛṅganivāsinaḥ / bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṃ pate // 1.115.19 jyeṣṭhaṃ yudhiṣṭhirety āhur bhīmaseneti madhyamam / arjuneti tṛtīyaṃ ca kuntīputrān akalpayan // 1.115.20 pūrvajaṃ nakulety evaṃ sahadeveti cāparam / mādrīputrāv akathayaṃs te viprāḥ prītamānasāḥ // 1.115.21 anusaṃvatsaraṃ jātā api te kurusattamāḥ // 1.115.21.2 kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat / tam uvāca pṛthā rājan rahasy uktā satī sadā // 1.115.22 uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā / bibhemy asyāḥ paribhavān nārīṇāṃ gatir īdṛśī // 1.115.23 nājñāsiṣam ahaṃ mūḍhā dvandvāhvāne phaladvayam / tasmān nāhaṃ niyoktavyā tvayaiṣo 'stu varo mama // 1.115.24 evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ / saṃbhūtāḥ kīrtimantas te kuruvaṃśavivardhanāḥ // 1.115.25 śubhalakṣaṇasaṃpannāḥ somavat priyadarśanāḥ / siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ // 1.115.26 siṃhagrīvā manuṣyendrā vavṛdhur devavikramāḥ // 1.115.26.2 vivardhamānās te tatra puṇye haimavate girau / vismayaṃ janayām āsur maharṣīṇāṃ sameyuṣām // 1.115.27 te ca pañca śataṃ caiva kuruvaṃśavivardhanāḥ / sarve vavṛdhur alpena kālenāpsv iva nīrajāḥ // 1.115.28 darśanīyāṃs tataḥ putrān pāṇḍuḥ pañca mahāvane / tān paśyan parvate reme svabāhubalapālitān // 1.116.1 supuṣpitavane kāle kadā cin madhumādhave / bhūtasaṃmohane rājā sabhāryo vyacarad vanam // 1.116.2 palāśais tilakaiś cūtaiś campakaiḥ pāribhadrakaiḥ / anyaiś ca bahubhir vṛkṣaiḥ phalapuṣpasamṛddhibhiḥ // 1.116.3 jalasthānaiś ca vividhaiḥ padminībhiś ca śobhitam / pāṇḍor vanaṃ tu saṃprekṣya prajajñe hṛdi manmathaḥ // 1.116.4 prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram / taṃ mādry anujagāmaikā vasanaṃ bibhratī śubham // 1.116.5 samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam / tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ // 1.116.6 rahasy ātmasamāṃ dṛṣṭvā rājā rājīvalocanām / na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ // 1.116.7 tata enāṃ balād rājā nijagrāha rahogatām / vāryamāṇas tayā devyā visphurantyā yathābalam // 1.116.8 sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata / mādrīṃ maithunadharmeṇa gacchamāno balād iva // 1.116.9 jīvitāntāya kauravyo manmathasya vaśaṃ gataḥ / śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām // 1.116.10 tasya kāmātmano buddhiḥ sākṣāt kālena mohitā / saṃpramathyendriyagrāmaṃ pranaṣṭā saha cetasā // 1.116.11 sa tayā saha saṃgamya bhāryayā kurunandana / pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā // 1.116.12 tato mādrī samāliṅgya rājānaṃ gatacetasam / mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha // 1.116.13 saha putrais tataḥ kuntī mādrīputrau ca pāṇḍavau / ājagmuḥ sahitās tatra yatra rājā tathāgataḥ // 1.116.14 tato mādry abravīd rājann ārtā kuntīm idaṃ vacaḥ / ekaiva tvam ihāgaccha tiṣṭhantv atraiva dārakāḥ // 1.116.15 tac chrutvā vacanaṃ tasyās tatraivāvārya dārakān / hatāham iti vikruśya sahasopajagāma ha // 1.116.16 dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale / kuntī śokaparītāṅgī vilalāpa suduḥkhitā // 1.116.17 rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān / kathaṃ tvam abhyatikrāntaḥ śāpaṃ jānan vanaukasaḥ // 1.116.18 nanu nāma tvayā mādri rakṣitavyo janādhipaḥ / sā kathaṃ lobhitavatī vijane tvaṃ narādhipam // 1.116.19 kathaṃ dīnasya satataṃ tvām āsādya rahogatām / taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata // 1.116.20 dhanyā tvam asi bāhlīki matto bhāgyatarā tathā / dṛṣṭavaty asi yad vaktraṃ prahṛṣṭasya mahīpateḥ // 1.116.21 vilobhyamānena mayā vāryamāṇena cāsakṛt / ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā // 1.116.22 ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama / avaśyaṃ bhāvino bhāvān mā māṃ mādri nivartaya // 1.116.23 anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam / uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān // 1.116.24 aham evānuyāsyāmi bhartāram apalāyinam / na hi tṛptāsmi kāmānāṃ taj jyeṣṭhā anumanyatām // 1.116.25 māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ / tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane // 1.116.26 na cāpy ahaṃ vartayantī nirviśeṣaṃ suteṣu te / vṛttim ārye cariṣyāmi spṛśed enas tathā hi mām // 1.116.27 tasmān me sutayoḥ kunti vartitavyaṃ svaputravat / māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ // 1.116.28 rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram / dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru // 1.116.29 dārakeṣv apramattā ca bhavethāś ca hitā mama / ato 'nyan na prapaśyāmi saṃdeṣṭavyaṃ hi kiṃ cana // 1.116.30 ity uktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham / madrarājātmajā tūrṇam anvārohad yaśasvinī // 1.116.31 pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ / tato mantram akurvanta te sametya tapasvinaḥ // 1.117.1 hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ / asmin sthāne tapas taptuṃ tāpasāñ śaraṇaṃ gataḥ // 1.117.2 sa jātamātrān putrāṃś ca dārāṃś ca bhavatām iha / pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ // 1.117.3 te parasparam āmantrya sarvabhūtahite ratāḥ / pāṇḍoḥ putrān puraskṛtya nagaraṃ nāgasāhvayam // 1.117.4 udāramanasaḥ siddhā gamane cakrire manaḥ / bhīṣmāya pāṇḍavān dātuṃ dhṛtarāṣṭrāya caiva hi // 1.117.5 tasminn eva kṣaṇe sarve tān ādāya pratasthire / pāṇḍor dārāṃś ca putrāṃś ca śarīraṃ caiva tāpasāḥ // 1.117.6 sukhinī sā purā bhūtvā satataṃ putravatsalā / prapannā dīrgham adhvānaṃ saṃkṣiptaṃ tad amanyata // 1.117.7 sā nadīrgheṇa kālena saṃprāptā kurujāṅgalam / vardhamānapuradvāram āsasāda yaśasvinī // 1.117.8 taṃ cāraṇasahasrāṇāṃ munīnām āgamaṃ tadā / śrutvā nāgapure nṝṇāṃ vismayaḥ samajāyata // 1.117.9 muhūrtodita āditye sarve dharmapuraskṛtāḥ / sadārās tāpasān draṣṭuṃ niryayuḥ puravāsinaḥ // 1.117.10 strīsaṃghāḥ kṣatrasaṃghāś ca yānasaṃghān samāsthitāḥ / brāhmaṇaiḥ saha nirjagmur brāhmaṇānāṃ ca yoṣitaḥ // 1.117.11 tathā viṭśūdrasaṃghānāṃ mahān vyatikaro 'bhavat / na kaś cid akarod īrṣyām abhavan dharmabuddhayaḥ // 1.117.12 tathā bhīṣmaḥ śāṃtanavaḥ somadatto 'tha bāhlikaḥ / prajñācakṣuś ca rājarṣiḥ kṣattā ca viduraḥ svayam // 1.117.13 sā ca satyavatī devī kausalyā ca yaśasvinī / rājadāraiḥ parivṛtā gāndhārī ca viniryayau // 1.117.14 dhṛtarāṣṭrasya dāyādā duryodhanapurogamāḥ / bhūṣitā bhūṣaṇaiś citraiḥ śatasaṃkhyā viniryayuḥ // 1.117.15 tān maharṣigaṇān sarvāñ śirobhir abhivādya ca / upopaviviśuḥ sarve kauravyāḥ sapurohitāḥ // 1.117.16 tathaiva śirasā bhūmāv abhivādya praṇamya ca / upopaviviśuḥ sarve paurajānapadā api // 1.117.17 tam akūjam ivājñāya janaughaṃ sarvaśas tadā / bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat // 1.117.18 teṣām atho vṛddhatamaḥ pratyutthāya jaṭājinī / maharṣimatam ājñāya maharṣir idam abravīt // 1.117.19 yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ / kāmabhogān parityajya śataśṛṅgam ito gataḥ // 1.117.20 brahmacaryavratasthasya tasya divyena hetunā / sākṣād dharmād ayaṃ putras tasya jāto yudhiṣṭhiraḥ // 1.117.21 tathemaṃ balināṃ śreṣṭhaṃ tasya rājño mahātmanaḥ / mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam // 1.117.22 puruhūtād ayaṃ jajñe kuntyāṃ satyaparākramaḥ / yasya kīritr maheṣvāsān sarvān abhibhaviṣyati // 1.117.23 yau tu mādrī maheṣvāsāv asūta kurusattamau / aśvibhyāṃ manujavyāghrāv imau tāv api tiṣṭhataḥ // 1.117.24 caratā dharmanityena vanavāsaṃ yaśasvinā / eṣa paitāmaho vaṃśaḥ pāṇḍunā punar uddhṛtaḥ // 1.117.25 putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca / paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata // 1.117.26 vartamānaḥ satāṃ vṛtte putralābham avāpya ca / pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani // 1.117.27 taṃ citāgatam ājñāya vaiśvānaramukhe hutam / praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ // 1.117.28 sā gatā saha tenaiva patilokam anuvratā / tasyās tasya ca yat kāryaṃ kriyatāṃ tadanantaram // 1.117.29 ime tayoḥ śarīre dve sutāś ceme tayor varāḥ / kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ // 1.117.30 pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ / labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ // 1.117.31 evam uktvā kurūn sarvān kurūṇām eva paśyatām / kṣaṇenāntarhitāḥ sarve cāraṇā guhyakaiḥ saha // 1.117.32 gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ / ṛṣisiddhagaṇaṃ dṛṣṭvā vismayaṃ te paraṃ yayuḥ // 1.117.33 pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya / rājavad rājasiṃhasya mādryāś caiva viśeṣataḥ // 1.118.1 paśūn vāsāṃsi ratnāni dhanāni vividhāni ca / pāṇḍoḥ prayaccha mādryāś ca yebhyo yāvac ca vāñchitam // 1.118.2 yathā ca kuntī satkāraṃ kuryān mādryās tathā kuru / yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām // 1.118.3 na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ / yasya pañca sutā vīrā jātāḥ surasutopamāḥ // 1.118.4 viduras taṃ tathety uktvā bhīṣmeṇa saha bhārata / pāṇḍuṃ saṃskārayām āsa deśe paramasaṃvṛte // 1.118.5 tatas tu nagarāt tūrṇam ājyahomapuraskṛtāḥ / nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ // 1.118.6 athainam ārtavair gandhair mālyaiś ca vividhair varaiḥ / śibikāṃ samalaṃcakrur vāsasācchādya sarvaśaḥ // 1.118.7 tāṃ tathā śobhitāṃ mālyair vāsobhiś ca mahādhanaiḥ / amātyā jñātayaś caiva suhṛdaś copatasthire // 1.118.8 nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam / avahan yānamukhyena saha mādryā susaṃvṛtam // 1.118.9 pāṇḍureṇātapatreṇa cāmaravyajanena ca / sarvavāditranādaiś ca samalaṃcakrire tataḥ // 1.118.10 ratnāni cāpy upādāya bahūni śataśo narāḥ / pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍos tatraurdhvadehikam // 1.118.11 atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca / ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca // 1.118.12 yājakaiḥ śuklavāsobhir hūyamānā hutāśanāḥ / agacchann agratas tasya dīpyamānāḥ svalaṃkṛtāḥ // 1.118.13 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva sahasraśaḥ / rudantaḥ śokasaṃtaptā anujagmur narādhipam // 1.118.14 ayam asmān apāhāya duḥkhe cādhāya śāśvate / kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ // 1.118.15 krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca / ramaṇīye vanoddeśe gaṅgātīre same śubhe // 1.118.16 nyāsayām āsur atha tāṃ śibikāṃ satyavādinaḥ / sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ // 1.118.17 tatas tasya śarīraṃ tat sarvagandhaniṣevitam / śucikālīyakādigdhaṃ mukhyasnānādhivāsitam // 1.118.18 paryaṣiñcaj jalenāśu śātakumbhamayair ghaṭaiḥ // 1.118.18.2 candanena ca mukhyena śuklena samalepayan / kālāguruvimiśreṇa tathā tuṅgarasena ca // 1.118.19 athainaṃ deśajaiḥ śuklair vāsobhiḥ samayojayan / ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ // 1.118.20 śuśubhe puruṣavyāghro mahārhaśayanocitaḥ // 1.118.20.2 yājakair abhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ / ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam // 1.118.21 tuṅgapadmakamiśreṇa candanena sugandhinā / anyaiś ca vividhair gandhair analpaiḥ samadāhayan // 1.118.22 tatas tayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā / hāhā putreti kausalyā papāta sahasā bhuvi // 1.118.23 tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ / ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ // 1.118.24 klāntānīvārtanādena sarvāṇi ca vicukruśuḥ / mānuṣaiḥ saha bhūtāni tiryagyonigatāny api // 1.118.25 tathā bhīṣmaḥ śāṃtanavo viduraś ca mahāmatiḥ / sarvaśaḥ kauravāś caiva prāṇadan bhṛśaduḥkhitāḥ // 1.118.26 tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ / udakaṃ cakrire tasya sarvāś ca kuruyoṣitaḥ // 1.118.27 kṛtodakāṃs tān ādāya pāṇḍavāñ śokakarśitān / sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan // 1.118.28 yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ / tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ // 1.118.29 tad anānandam asvastham ākumāram ahṛṣṭavat / babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ // 1.118.30 tataḥ kṣattā ca rājā ca bhīṣmaś ca saha bandhubhiḥ / daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā // 1.119.1 kurūṃś ca vipramukhyāṃś ca bhojayitvā sahasraśaḥ / ratnaughān dvijamukhyebhyo dattvā grāmavarān api // 1.119.2 kṛtaśaucāṃs tatas tāṃs tu pāṇḍavān bharatarṣabhān / ādāya viviśuḥ paurāḥ puraṃ vāraṇasāhvayam // 1.119.3 satataṃ smānvatapyanta tam eva bharatarṣabham / paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam // 1.119.4 śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam / saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt // 1.119.5 atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ / śvaḥ śvaḥ pāpīyadivasāḥ pṛthivī gatayauvanā // 1.119.6 bahumāyāsamākīrṇo nānādoṣasamākulaḥ / luptadharmakriyācāro ghoraḥ kālo bhaviṣyati // 1.119.7 gaccha tvaṃ tyāgam āsthāya yuktā vasa tapovane / mā drakṣyasi kulasyāsya ghoraṃ saṃkṣayam ātmanaḥ // 1.119.8 tatheti samanujñāya sā praviśyābravīt snuṣām / ambike tava putrasya durnayāt kila bhāratāḥ // 1.119.9 sānubandhā vinaṅkṣyanti pautrāś caiveti naḥ śrutam // 1.119.9.2 tat kausalyām imām ārtāṃ putraśokābhipīḍitām / vanam ādāya bhadraṃ te gacchāvo yadi manyase // 1.119.10 tathety ukte ambikayā bhīṣmam āmantrya suvratā / vanaṃ yayau satyavatī snuṣābhyāṃ saha bhārata // 1.119.11 tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama / dehaṃ tyaktvā mahārāja gatim iṣṭāṃ yayus tadā // 1.119.12 avāpnuvanta vedoktān saṃskārān pāṇḍavās tadā / avardhanta ca bhogāṃs te bhuñjānāḥ pitṛveśmani // 1.119.13 dhārtarāṣṭraiś ca sahitāḥ krīḍantaḥ pitṛveśmani / bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan // 1.119.14 jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe / dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati // 1.119.15 harṣād etān krīḍamānān gṛhya kākanilīyane / śiraḥsu ca nigṛhyainān yodhayām āsa pāṇḍavaḥ // 1.119.16 śatam ekottaraṃ teṣāṃ kumārāṇāṃ mahaujasām / eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ // 1.119.17 pādeṣu ca nigṛhyainān vinihatya balād balī / cakarṣa krośato bhūmau ghṛṣṭajānuśirokṣikān // 1.119.18 daśa bālāñ jale krīḍan bhujābhyāṃ parigṛhya saḥ / āste sma salile magnaḥ pramṛtāṃś ca vimuñcati // 1.119.19 phalāni vṛkṣam āruhya pracinvanti ca te yadā / tadā pādaprahāreṇa bhīmaḥ kampayate drumam // 1.119.20 prahāravegābhihatād drumād vyāghūrṇitās tataḥ / saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ // 1.119.21 na te niyuddhe na jave na yogyāsu kadā cana / kumārā uttaraṃ cakruḥ spardhamānā vṛkodaram // 1.119.22 evaṃ sa dhārtarāṣṭrāṇāṃ spardhamāno vṛkodaraḥ / apriye 'tiṣṭhad atyantaṃ bālyān na drohacetasā // 1.119.23 tato balam atikhyātaṃ dhārtarāṣṭraḥ pratāpavān / bhīmasenasya taj jñātvā duṣṭabhāvam adarśayat // 1.119.24 tasya dharmād apetasya pāpāni paripaśyataḥ / mohād aiśvaryalobhāc ca pāpā matir ajāyata // 1.119.25 ayaṃ balavatāṃ śreṣṭhaḥ kuntīputro vṛkodaraḥ / madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām // 1.119.26 atha tasmād avarajaṃ jyeṣṭhaṃ caiva yudhiṣṭhiram / prasahya bandhane baddhvā praśāsiṣye vasuṃdharām // 1.119.27 evaṃ sa niścayaṃ pāpaḥ kṛtvā duryodhanas tadā / nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ // 1.119.28 tato jalavihārārthaṃ kārayām āsa bhārata / celakambalaveśmāni vicitrāṇi mahānti ca // 1.119.29 pramāṇakoṭyām uddeśaṃ sthalaṃ kiṃ cid upetya ca / krīḍāvasāne sarve te śucivastrāḥ svalaṃkṛtāḥ // 1.119.30 sarvakāmasamṛddhaṃ tad annaṃ bubhujire śanaiḥ // 1.119.30.2 divasānte pariśrāntā vihṛtya ca kurūdvahāḥ / vihārāvasatheṣv eva vīrā vāsam arocayan // 1.119.31 khinnas tu balavān bhīmo vyāyāmābhyadhikas tadā / vāhayitvā kumārāṃs tāñ jalakrīḍāgatān vibhuḥ // 1.119.32 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam // 1.119.32.2 śītaṃ vāsaṃ samāsādya śrānto madavimohitaḥ / niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat // 1.119.33 tato baddhvā latāpāśair bhīmaṃ duryodhanaḥ śanaiḥ / gambhīraṃ bhīmavegaṃ ca sthalāj jalam apātayat // 1.119.34 tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam / udatiṣṭhaj jalād bhūyo bhīmaḥ praharatāṃ varaḥ // 1.119.35 suptaṃ cāpi punaḥ sarpais tīkṣṇadaṃṣṭrair mahāviṣaiḥ / kupitair daṃśayām āsa sarveṣv evāṅgamarmasu // 1.119.36 daṃṣṭrāś ca daṃṣṭriṇāṃ teṣāṃ marmasv api nipātitāḥ / tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ // 1.119.37 pratibuddhas tu bhīmas tān sarvān sarpān apothayat / sārathiṃ cāsya dayitam apahastena jaghnivān // 1.119.38 bhojane bhīmasenasya punaḥ prākṣepayad viṣam / kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam // 1.119.39 vaiśyāputras tadācaṣṭa pārthānāṃ hitakāmyayā / tac cāpi bhuktvājarayad avikāro vṛkodaraḥ // 1.119.40 vikāraṃ na hy ajanayat sutīkṣṇam api tad viṣam / bhīmasaṃhanano bhīmas tad apy ajarayat tataḥ // 1.119.41 evaṃ duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ / anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān // 1.119.42 pāṇḍavāś cāpi tat sarvaṃ pratyajānann ariṃdamāḥ / udbhāvanam akurvanto vidurasya mate sthitāḥ // 1.119.43 kṛpasyāpi mahābrahman saṃbhavaṃ vaktum arhasi / śarastambhāt kathaṃ jajñe kathaṃ cāstrāṇy avāptavān // 1.120.1 maharṣer gautamasyāsīc charadvān nāma nāmataḥ / putraḥ kila mahārāja jātaḥ saha śarair vibho // 1.120.2 na tasya vedādhyayane tathā buddhir ajāyata / yathāsya buddhir abhavad dhanurvede paraṃtapa // 1.120.3 adhijagmur yathā vedāṃs tapasā brahmavādinaḥ / tathā sa tapasopetaḥ sarvāṇy astrāṇy avāpa ha // 1.120.4 dhanurvedaparatvāc ca tapasā vipulena ca / bhṛśaṃ saṃtāpayām āsa devarājaṃ sa gautamaḥ // 1.120.5 tato jālapadīṃ nāma devakanyāṃ sureśvaraḥ / prāhiṇot tapaso vighnaṃ kuru tasyeti kaurava // 1.120.6 sābhigamyāśramapadaṃ ramaṇīyaṃ śaradvataḥ / dhanurbāṇadharaṃ bālā lobhayām āsa gautamam // 1.120.7 tām ekavasanāṃ dṛṣṭvā gautamo 'psarasaṃ vane / loke 'pratimasaṃsthānām utphullanayano 'bhavat // 1.120.8 dhanuś ca hi śarāś cāsya karābhyāṃ prāpatan bhuvi / vepathuś cāsya tāṃ dṛṣṭvā śarīre samajāyata // 1.120.9 sa tu jñānagarīyastvāt tapasaś ca samanvayāt / avatasthe mahāprājño dhairyeṇa parameṇa ha // 1.120.10 yas tv asya sahasā rājan vikāraḥ samapadyata / tena susrāva reto 'sya sa ca tan nāvabudhyata // 1.120.11 sa vihāyāśramaṃ taṃ ca tāṃ caivāpsarasaṃ muniḥ / jagāma retas tat tasya śarastambe papāta ha // 1.120.12 śarastambe ca patitaṃ dvidhā tad abhavan nṛpa / tasyātha mithunaṃ jajñe gautamasya śaradvataḥ // 1.120.13 mṛgayāṃ carato rājñaḥ śaṃtanos tu yadṛcchayā / kaś cit senācaro 'raṇye mithunaṃ tad apaśyata // 1.120.14 dhanuś ca saśaraṃ dṛṣṭvā tathā kṛṣṇājināni ca / vyavasya brāhmaṇāpatyaṃ dhanurvedāntagasya tat // 1.120.15 sa rājñe darśayām āsa mithunaṃ saśaraṃ tadā // 1.120.15.2 sa tad ādāya mithunaṃ rājātha kṛpayānvitaḥ / ājagāma gṛhān eva mama putrāv iti bruvan // 1.120.16 tataḥ saṃvardhayām āsa saṃskāraiś cāpy ayojayat / gautamo 'pi tadāpetya dhanurvedaparo 'bhavat // 1.120.17 kṛpayā yan mayā bālāv imau saṃvardhitāv iti / tasmāt tayor nāma cakre tad eva sa mahīpatiḥ // 1.120.18 nihitau gautamas tatra tapasā tāv avindata / āgamya cāsmai gotrādi sarvam ākhyātavāṃs tadā // 1.120.19 caturvidhaṃ dhanurvedam astrāṇi vividhāni ca / nikhilenāsya tat sarvaṃ guhyam ākhyātavāṃs tadā // 1.120.20 so 'cireṇaiva kālena paramācāryatāṃ gataḥ // 1.120.20.2 tato 'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ / dhṛtarāṣṭrātmajāś caiva pāṇḍavāś ca mahābalāḥ // 1.120.21 vṛṣṇayaś ca nṛpāś cānye nānādeśasamāgatāḥ // 1.120.21.2 viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā / iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān // 1.121.1 nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ / nādevasattvo vinayet kurūn astre mahābalān // 1.121.2 maharṣis tu bharadvājo havirdhāne caran purā / dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ // 1.121.3 tasyā vāyuḥ samuddhūto vasanaṃ vyapakarṣata / tato 'sya retaś caskanda tad ṛṣir droṇa ādadhe // 1.121.4 tasmin samabhavad droṇaḥ kalaśe tasya dhīmataḥ / adhyagīṣṭa sa vedāṃś ca vedāṅgāni ca sarvaśaḥ // 1.121.5 agniveśyaṃ mahābhāgaṃ bharadvājaḥ pratāpavān / pratyapādayad āgneyam astraṃ dharmabhṛtāṃ varaḥ // 1.121.6 agniṣṭuj jātaḥ sa munis tato bharatasattama / bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat // 1.121.7 bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ / tasyāpi drupado nāma tadā samabhavat sutaḥ // 1.121.8 sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ / cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ // 1.121.9 tato vyatīte pṛṣate sa rājā drupado 'bhavat / pāñcāleṣu mahābāhur uttareṣu nareśvaraḥ // 1.121.10 bharadvājo 'pi bhagavān āruroha divaṃ tadā / tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ // 1.121.11 śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryām avindata // 1.121.11.2 agnihotre ca dharme ca dame ca satataṃ ratā / alabhad gautamī putram aśvatthāmānam eva ca // 1.121.12 sa jātamātro vyanadad yathaivoccaiḥśravā hayaḥ / tac chrutvāntarhitaṃ bhūtam antarikṣastham abravīt // 1.121.13 aśvasyevāsya yat sthāma nadataḥ pradiśo gatam / aśvatthāmaiva bālo 'yaṃ tasmān nāmnā bhaviṣyati // 1.121.14 sutena tena suprīto bhāradvājas tato 'bhavat / tatraiva ca vasan dhīmān dhanurvedaparo 'bhavat // 1.121.15 sa śuśrāva mahātmānaṃ jāmadagnyaṃ paraṃtapam / brāhmaṇebhyas tadā rājan ditsantaṃ vasu sarvaśaḥ // 1.121.16 vanaṃ tu prasthitaṃ rāmaṃ bhāradvājas tadābravīt / āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham // 1.121.17 hiraṇyaṃ mama yac cānyad vasu kiṃ cana vidyate / brāhmaṇebhyo mayā dattaṃ sarvam eva tapodhana // 1.121.18 tathaiveyaṃ dharā devī sāgarāntā sapattanā / kaśyapāya mayā dattā kṛtsnā nagaramālinī // 1.121.19 śarīramātram evādya mayedam avaśeṣitam / astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca // 1.121.20 vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat // 1.121.20.2 astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava / saprayogarahasyāni dātum arhasy aśeṣataḥ // 1.121.21 tathety uktvā tatas tasmai prādād astrāṇi bhārgavaḥ / sarahasyavrataṃ caiva dhanurvedam aśeṣataḥ // 1.121.22 pratigṛhya tu tat sarvaṃ kṛtāstro dvijasattamaḥ / priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati // 1.121.23 tato drupadam āsādya bhāradvājaḥ pratāpavān / abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti // 1.122.1 akṛteyaṃ tava prajñā brahman nātisamañjasī / yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija // 1.122.2 na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kva cit / sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ // 1.122.3 sauhṛdāny api jīryante kālena parijīryatām / sauhṛdaṃ me tvayā hy āsīt pūrvaṃ sāmarthyabandhanam // 1.122.4 na sakhyam ajaraṃ loke jātu dṛśyeta karhi cit / kāmo vainaṃ viharati krodhaś cainaṃ pravṛścati // 1.122.5 maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru / āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam // 1.122.6 na daridro vasumato nāvidvān viduṣaḥ sakhā / śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate // 1.122.7 yayor eva samaṃ vittaṃ yayor eva samaṃ kulam / tayoḥ sakhyaṃ vivāhaś ca na tu puṣṭavipuṣṭayoḥ // 1.122.8 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā / nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate // 1.122.9 drupadenaivam uktas tu bhāradvājaḥ pratāpavān / muhūrtaṃ cintayām āsa manyunābhipariplutaḥ // 1.122.10 sa viniścitya manasā pāñcālaṃ prati buddhimān / jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam // 1.122.11 kumārās tv atha niṣkramya sametā gajasāhvayāt / krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā // 1.122.12 papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā / na ca te pratyapadyanta karma vīṭopalabdhaye // 1.122.13 atha droṇaḥ kumārāṃs tān dṛṣṭvā kṛtyavatas tadā / prahasya mandaṃ paiśalyād abhyabhāṣata vīryavān // 1.122.14 aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām / bharatasyānvaye jātā ye vīṭāṃ nādhigacchata // 1.122.15 eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ / asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate // 1.122.16 vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā / tām anyayā samāyogo vīṭāyā grahaṇe mama // 1.122.17 tad apaśyan kumārās te vismayotphullalocanāḥ / aveṣkya coddhṛtāṃ vīṭāṃ vīṭāveddhāram abruvan // 1.122.18 abhivādayāmahe brahman naitad anyeṣu vidyate / ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe // 1.122.19 ācakṣadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiś ca mām / sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate // 1.122.20 tathety uktvā tu te sarve bhīṣmam ūcuḥ pitāmaham / brāhmaṇasya vacas tathyaṃ tac ca karmaviśeṣavat // 1.122.21 bhīṣmaḥ śrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata / yuktarūpaḥ sa hi gurur ity evam anucintya ca // 1.122.22 athainam ānīya tadā svayam eva susatkṛtam / paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ // 1.122.23 hetum āgamane tasya droṇaḥ sarvaṃ nyavedayat // 1.122.23.2 maharṣer agniveśyasya sakāśam aham acyuta / astrārtham agamaṃ pūrvaṃ dhanurvedajighṛkṣayā // 1.122.24 brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ / avasaṃ tatra suciraṃ dhanurvedacikīrṣayā // 1.122.25 pāñcālarājaputras tu yajñaseno mahābalaḥ / mayā sahākarod vidyāṃ guroḥ śrāmyan samāhitaḥ // 1.122.26 sa me tatra sakhā cāsīd upakārī priyaś ca me / tenāhaṃ saha saṃgamya ratavān suciraṃ bata // 1.122.27 bālyāt prabhṛti kauravya sahādhyayanam eva ca // 1.122.27.2 sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ / abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam // 1.122.28 ahaṃ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ / abhiṣekṣyati māṃ rājye sa pāñcālyo yadā tadā // 1.122.29 tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape / mama bhogāś ca vittaṃ ca tvadadhīnaṃ sukhāni ca // 1.122.30 evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā / abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan // 1.122.31 priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam / saṃsmaran saṃgamaṃ caiva vacanaṃ caiva tasya tat // 1.122.32 tato drupadam āgamya sakhipūrvam ahaṃ prabho / abruvaṃ puruṣavyāghra sakhāyaṃ viddhi mām iti // 1.122.33 upasthitaṃ tu drupadaḥ sakhivac cābhisaṃgatam / sa māṃ nirākāram iva prahasann idam abravīt // 1.122.34 akṛteyaṃ tava prajñā brahman nātisamañjasī / yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija // 1.122.35 na hi rājñām udīrṇānām evaṃbhūtair naraiḥ kva cit / sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ // 1.122.36 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā / nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate // 1.122.37 drupadenaivam ukto 'haṃ manyunābhipariplutaḥ / abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ // 1.122.38 pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha / pautrān ādāya tān sarvān vasūni vividhāni ca // 1.122.39 śiṣyā iti dadau rājan droṇāya vidhipūrvakam / sa ca śiṣyān maheṣvāsaḥ pratijagrāha kauravān // 1.122.40 pratigṛhya ca tān sarvān droṇo vacanam abravīt / rahasy ekaḥ pratītātmā kṛtopasadanāṃs tadā // 1.122.41 kāryaṃ me kāṅkṣitaṃ kiṃ cid dhṛdi saṃparivartate / kṛtāstrais tat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ // 1.122.42 tac chrutvā kauraveyās te tūṣṇīm āsan viśāṃ pate / arjunas tu tataḥ sarvaṃ pratijajñe paraṃtapaḥ // 1.122.43 tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ / prītipūrvaṃ pariṣvajya praruroda mudā tadā // 1.122.44 tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca / grāhayām āsa divyāni mānuṣāṇi ca vīryavān // 1.122.45 rājaputrās tathaivānye sametya bharatarṣabha / abhijagmus tato droṇam astrārthe dvijasattamam // 1.122.46 vṛṣṇayaś cāndhakāś caiva nānādeśyāś ca pārthivāḥ // 1.122.46.2 sūtaputraś ca rādheyo guruṃ droṇam iyāt tadā / spardhamānas tu pārthena sūtaputro 'tyamarṣaṇaḥ // 1.122.47 duryodhanam upāśritya pāṇḍavān atyamanyata // 1.122.47.2 arjunas tu paraṃ yatnam ātasthe gurupūjane / astre ca paramaṃ yogaṃ priyo droṇasya cābhavat // 1.123.1 droṇena tu tadāhūya rahasy ukto 'nnasādhakaḥ / andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃ cana // 1.123.2 tataḥ kadā cid bhuñjāne pravavau vāyur arjune / tena tatra pradīpaḥ sa dīpyamāno nivāpitaḥ // 1.123.3 bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata / hastas tejasvino nityam annagrahaṇakāraṇāt // 1.123.4 tad abhyāsakṛtaṃ matvā rātrāv abhyasta pāṇḍavaḥ // 1.123.4.2 tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata / upetya cainam utthāya pariṣvajyedam abravīt // 1.123.5 prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ / tvatsamo bhavitā loke satyam etad bravīmi te // 1.123.6 tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca / aśveṣu bhūmāv api ca raṇaśikṣām aśikṣayat // 1.123.7 gadāyuddhe 'sicaryāyāṃ tomaraprāsaśaktiṣu / droṇaḥ saṃkīrṇayuddheṣu śikṣayām āsa pāṇḍavam // 1.123.8 tasya tat kauśalaṃ dṛṣṭvā dhanurvedajighṛkṣavaḥ / rājāno rājaputrāś ca samājagmuḥ sahasraśaḥ // 1.123.9 tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ / ekalavyo mahārāja droṇam abhyājagāma ha // 1.123.10 na sa taṃ pratijagrāha naiṣādir iti cintayan / śiṣyaṃ dhanuṣi dharmajñas teṣām evānvavekṣayā // 1.123.11 sa tu droṇasya śirasā pādau gṛhya paraṃtapaḥ / araṇyam anusaṃprāptaḥ kṛtvā droṇaṃ mahīmayam // 1.123.12 tasminn ācāryavṛttiṃ ca paramām āsthitas tadā / iṣvastre yogam ātasthe paraṃ niyamam āsthitaḥ // 1.123.13 parayā śraddhayā yukto yogena parameṇa ca / vimokṣādānasaṃdhāne laghutvaṃ param āpa saḥ // 1.123.14 atha droṇābhyanujñātāḥ kadā cit kurupāṇḍavāḥ / rathair viniryayuḥ sarve mṛgayām arimardanāḥ // 1.123.15 tatropakaraṇaṃ gṛhya naraḥ kaś cid yadṛcchayā / rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān // 1.123.16 teṣāṃ vicaratāṃ tatra tat tat karma cikīrṣatām / śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān // 1.123.17 sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane / naiṣādiṃ śvā samālakṣya bhaṣaṃs tasthau tadantike // 1.123.18 tadā tasyātha bhaṣataḥ śunaḥ sapta śarān mukhe / lāghavaṃ darśayann astre mumoca yugapad yathā // 1.123.19 sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha / taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ // 1.123.20 lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tat paramaṃ tadā / prekṣya taṃ vrīḍitāś cāsan praśaśaṃsuś ca sarvaśaḥ // 1.123.21 taṃ tato 'nveṣamāṇās te vane vananivāsinam / dadṛśuḥ pāṇḍavā rājann asyantam aniśaṃ śarān // 1.123.22 na cainam abhyajānaṃs te tadā vikṛtadarśanam / athainaṃ paripapracchuḥ ko bhavān kasya vety uta // 1.123.23 niṣādādhipater vīrā hiraṇyadhanuṣaḥ sutam / droṇaśiṣyaṃ ca māṃ vitta dhanurvedakṛtaśramam // 1.123.24 te tam ājñāya tattvena punar āgamya pāṇḍavāḥ / yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam // 1.123.25 kaunteyas tv arjuno rājann ekalavyam anusmaran / raho droṇaṃ samāgamya praṇayād idam abravīt // 1.123.26 nanv ahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ / bhavatokto na me śiṣyas tvadviśiṣṭo bhaviṣyati // 1.123.27 atha kasmān madviśiṣṭo lokād api ca vīryavān / asty anyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ // 1.123.28 muhūrtam iva taṃ droṇaś cintayitvā viniścayam / savyasācinam ādāya naiṣādiṃ prati jagmivān // 1.123.29 dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam / ekalavyaṃ dhanuṣpāṇim asyantam aniśaṃ śarān // 1.123.30 ekalavyas tu taṃ dṛṣṭvā droṇam āyāntam antikāt / abhigamyopasaṃgṛhya jagāma śirasā mahīm // 1.123.31 pūjayitvā tato droṇaṃ vidhivat sa niṣādajaḥ / nivedya śiṣyam ātmānaṃ tasthau prāñjalir agrataḥ // 1.123.32 tato droṇo 'bravīd rājann ekalavyam idaṃ vacaḥ / yadi śiṣyo 'si me tūrṇaṃ vetanaṃ saṃpradīyatām // 1.123.33 ekalavyas tu tac chrutvā prīyamāṇo 'bravīd idam / kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ // 1.123.34 na hi kiṃ cid adeyaṃ me gurave brahmavittama / tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṃ mama // 1.123.35 ekalavyas tu tac chrutvā vaco droṇasya dāruṇam / pratijñām ātmano rakṣan satye ca nirataḥ sadā // 1.123.36 tathaiva hṛṣṭavadanas tathaivādīnamānasaḥ / chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ // 1.123.37 tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata / na tathā sa tu śīghro 'bhūd yathā pūrvaṃ narādhipa // 1.123.38 tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ / droṇaś ca satyavāg āsīn nānyo 'bhyabhavad arjunam // 1.123.39 droṇasya tu tadā śiṣyau gadāyogyāṃ viśeṣataḥ / duryodhanaś ca bhīmaś ca kurūṇām abhyagacchatām // 1.123.40 aśvatthāmā rahasyeṣu sarveṣv abhyadhiko 'bhavat / tathāti puruṣān anyān tsārukau yamajāv ubhau // 1.123.41 yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṃjayaḥ // 1.123.41.2 prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ / buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ // 1.123.42 astre gurvanurāge ca viśiṣṭo 'bhavad arjunaḥ / tulyeṣv astropadeśeṣu sauṣṭhavena ca vīryavān // 1.123.43 ekaḥ sarvakumārāṇāṃ babhūvātiratho 'rjunaḥ // 1.123.43.2 prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam / dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa // 1.123.44 tāṃs tu sarvān samānīya sarvavidyāsu niṣṭhitān / droṇaḥ praharaṇajñāne jijñāsuḥ puruṣarṣabha // 1.123.45 kṛtrimaṃ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam / avijñātaṃ kumārāṇāṃ lakṣyabhūtam upādiśat // 1.123.46 śīghraṃ bhavantaḥ sarve vai dhanūṃṣy ādāya satvarāḥ / bhāsam etaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣavaḥ // 1.123.47 madvākyasamakālaṃ ca śiro 'sya vinipātyatām / ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ // 1.123.48 tato yudhiṣṭhiraṃ pūrvam uvācāṅgirasāṃ varaḥ / saṃdhatsva bāṇaṃ durdharṣa madvākyānte vimuñca ca // 1.123.49 tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam / tasthau bhāsaṃ samuddiśya guruvākyapracoditaḥ // 1.123.50 tato vitatadhanvānaṃ droṇas taṃ kurunandanam / sa muhūrtād uvācedaṃ vacanaṃ bharatarṣabha // 1.123.51 paśyasy enaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja / paśyāmīty evam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ // 1.123.52 sa muhūrtād iva punar droṇas taṃ pratyabhāṣata / atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi // 1.123.53 tam uvāca sa kaunteyaḥ paśyāmy enaṃ vanaspatim / bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ punaḥ // 1.123.54 tam uvācāpasarpeti droṇo 'prītamanā iva / naitac chakyaṃ tvayā veddhuṃ lakṣyam ity eva kutsayan // 1.123.55 tato duryodhanādīṃs tān dhārtarāṣṭrān mahāyaśāḥ / tenaiva kramayogena jijñāsuḥ paryapṛcchata // 1.123.56 anyāṃś ca śiṣyān bhīmādīn rājñaś caivānyadeśajān / tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ // 1.123.57 tato dhanaṃjayaṃ droṇaḥ smayamāno 'bhyabhāṣata / tvayedānīṃ prahartavyam etal lakṣyaṃ niśamyatām // 1.123.58 madvākyasamakālaṃ te moktavyo 'tra bhavec charaḥ / vitatya kārmukaṃ putra tiṣṭha tāvan muhūrtakam // 1.123.59 evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ / tasthau lakṣyaṃ samuddiśya guruvākyapracoditaḥ // 1.123.60 muhūrtād iva taṃ droṇas tathaiva samabhāṣata / paśyasy enaṃ sthitaṃ bhāsaṃ drumaṃ mām api vety uta // 1.123.61 paśyāmy enaṃ bhāsam iti droṇaṃ pārtho 'bhyabhāṣata / na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata // 1.123.62 tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ / pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham // 1.123.63 bhāsaṃ paśyasi yady enaṃ tathā brūhi punar vacaḥ / śiraḥ paśyāmi bhāsasya na gātram iti so 'bravīt // 1.123.64 arjunenaivam uktas tu droṇo hṛṣṭatanūruhaḥ / muñcasvety abravīt pārthaṃ sa mumocāvicārayan // 1.123.65 tatas tasya nagasthasya kṣureṇa niśitena ha / śira utkṛtya tarasā pātayām āsa pāṇḍavaḥ // 1.123.66 tasmin karmaṇi saṃsiddhe paryaśvajata phalgunam / mene ca drupadaṃ saṃkhye sānubandhaṃ parājitam // 1.123.67 kasya cit tv atha kālasya saśiṣyo 'ṅgirasāṃ varaḥ / jagāma gaṅgām abhito majjituṃ bharatarṣabha // 1.123.68 avagāḍham atho droṇaṃ salile salilecaraḥ / grāho jagrāha balavāñ jaṅghānte kālacoditaḥ // 1.123.69 sa samartho 'pi mokṣāya śiṣyān sarvān acodayat / grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva // 1.123.70 tadvākyasamakālaṃ tu bībhatsur niśitaiḥ śaraiḥ / āvāpaiḥ pañcabhir grāhaṃ magnam ambhasy atāḍayat // 1.123.71 itare tu visaṃmūḍhās tatra tatra prapedire // 1.123.71.2 taṃ ca dṛṣṭvā kriyopetaṃ droṇo 'manyata pāṇḍavam / viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃś cābhavat tadā // 1.123.72 sa pārthabāṇair bahudhā khaṇḍaśaḥ parikalpitaḥ / grāhaḥ pañcatvam āpede jaṅghāṃ tyaktvā mahātmanaḥ // 1.123.73 athābravīn mahātmānaṃ bhāradvājo mahāratham / gṛhāṇedaṃ mahābāho viśiṣṭam atidurdharam // 1.123.74 astraṃ brahmaśiro nāma saprayoganivartanam // 1.123.74.2 na ca te mānuṣeṣv etat prayoktavyaṃ kathaṃ cana / jagad vinirdahed etad alpatejasi pātitam // 1.123.75 asāmānyam idaṃ tāta lokeṣv astraṃ nigadyate / tad dhārayethāḥ prayataḥ śṛṇu cedaṃ vaco mama // 1.123.76 bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaś cana / tadvadhāya prayuñjīthās tadāstram idam āhave // 1.123.77 tatheti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ / jagrāha paramāstraṃ tad āha cainaṃ punar guruḥ // 1.123.78 bhavitā tvatsamo nānyaḥ pumāṃl loke dhanurdharaḥ // 1.123.78.2 kṛtāstrān dhārtarāṣṭrāṃś ca pāṇḍuputrāṃś ca bhārata / dṛṣṭvā droṇo 'bravīd rājan dhṛtarāṣṭraṃ janeśvaram // 1.124.1 kṛpasya somadattasya bāhlīkasya ca dhīmataḥ / gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca // 1.124.2 rājan saṃprāptavidyās te kumarāḥ kurusattama / te darśayeyuḥ svāṃ śikṣāṃ rājann anumate tava // 1.124.3 tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā / bhāradvāja mahat karma kṛtaṃ te dvijasattama // 1.124.4 yadā tu manyase kālaṃ yasmin deśe yathā yathā / tathā tathā vidhānāya svayam ājñāpayasva mām // 1.124.5 spṛhayāmy adya nirvedāt puruṣāṇāṃ sacakṣuṣām / astrahetoḥ parākrāntān ye me drakṣyanti putrakān // 1.124.6 kṣattar yad gurur ācāryo bravīti kuru tat tathā / na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala // 1.124.7 tato rājānam āmantrya vidurānugato bahiḥ / bhāradvājo mahāprājño māpayām āsa medinīm // 1.124.8 samām avṛkṣāṃ nirgulmām udakpravaṇasaṃsthitām // 1.124.8.2 tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite / avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara // 1.124.9 raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi / prekṣāgāraṃ suvihitaṃ cakrus tatra ca śilpinaḥ // 1.124.10 rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha // 1.124.10.2 mañcāṃś ca kārayām āsus tatra jānapadā janāḥ / vipulān ucchrayopetāñ śibikāś ca mahādhanāḥ // 1.124.11 tasmiṃs tato 'hani prāpte rājā sasacivas tadā / bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam // 1.124.12 muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam / śātakumbhamayaṃ divyaṃ prekṣāgāram upāgamat // 1.124.13 gāndhārī ca mahābhāgā kuntī ca jayatāṃ vara / striyaś ca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ // 1.124.14 harṣād āruruhur mañcān meruṃ devastriyo yathā // 1.124.14.2 brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purād drutam / darśanepsu samabhyāgāt kumārāṇāṃ kṛtāstratām // 1.124.15 pravāditaiś ca vāditrair janakautūhalena ca / mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā // 1.124.16 tataḥ śuklāmbaradharaḥ śuklayajñopavītavān / śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ // 1.124.17 raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha / nabho jaladharair hīnaṃ sāṅgāraka ivāṃśumān // 1.124.18 sa yathāsamayaṃ cakre baliṃ balavatāṃ varaḥ / brāhmaṇāṃś cātra mantrajñān vācayām āsa maṅgalam // 1.124.19 atha puṇyāhaghoṣasya puṇyasya tadanantaram / viviśur vividhaṃ gṛhya śastropakaraṇaṃ narāḥ // 1.124.20 tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ / baddhatūṇāḥ sadhanuṣo viviśur bharatarṣabhāḥ // 1.124.21 anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ / cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam // 1.124.22 ke cic charākṣepabhayāc chirāṃsy avananāmire / manujā dhṛṣṭam apare vīkṣāṃ cakruḥ savismayāḥ // 1.124.23 te sma lakṣyāṇi vividhur bāṇair nāmāṅkaśobhitaiḥ / vividhair lāghavotsṛṣṭair uhyanto vājibhir drutam // 1.124.24 tat kumārabalaṃ tatra gṛhītaśarakārmukam / gandharvanagarākāraṃ prekṣya te vismitābhavan // 1.124.25 sahasā cukruśus tatra narāḥ śatasahasraśaḥ / vismayotphullanayanāḥ sādhu sādhv iti bhārata // 1.124.26 kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt / gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ // 1.124.27 gṛhītakhaḍgacarmāṇas tato bhūyaḥ prahāriṇaḥ / tsarumārgān yathoddiṣṭāṃś ceruḥ sarvāsu bhūmiṣu // 1.124.28 lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām / dadṛśus tatra sarveṣāṃ prayoge khaḍgacarmaṇām // 1.124.29 atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau / avatīrṇau gadāhastāv ekaśṛṅgāv ivācalau // 1.124.30 baddhakakṣyau mahābāhū pauruṣe paryavasthitau / bṛṃhantau vāśitāhetoḥ samadāv iva kuñjarau // 1.124.31 tau pradakṣiṇasavyāni maṇḍalāni mahābalau / ceratur nirmalagadau samadāv iva govṛṣau // 1.124.32 viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ / nyavedayetāṃ tat sarvaṃ kumārāṇāṃ viceṣṭitam // 1.124.33 kururāje ca raṅgasthe bhīme ca balināṃ vare / pakṣapātakṛtasnehaḥ sa dvidhevābhavaj janaḥ // 1.125.1 hā vīra kururājeti hā bhīmeti ca nardatām / puruṣāṇāṃ suvipulāḥ praṇādāḥ sahasotthitāḥ // 1.125.2 tataḥ kṣubdhārṇavanibhaṃ raṅgam ālokya buddhimān / bhāradvājaḥ priyaṃ putram aśvatthāmānam abravīt // 1.125.3 vārayaitau mahāvīryau kṛtayogyāv ubhāv api / mā bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ // 1.125.4 tatas tāv udyatagadau guruputreṇa vāritau / yugāntānilasaṃkṣubdhau mahāvegāv ivārṇavau // 1.125.5 tato raṅgāṅgaṇagato droṇo vacanam abravīt / nivārya vāditragaṇaṃ mahāmeghanibhasvanam // 1.125.6 yo me putrāt priyataraḥ sarvāstraviduṣāṃ varaḥ / aindrir indrānujasamaḥ sa pārtho dṛśyatām iti // 1.125.7 ācāryavacanenātha kṛtasvastyayano yuvā / baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ // 1.125.8 kāñcanaṃ kavacaṃ bibhrat pratyadṛśyata phalgunaḥ / sārkaḥ sendrāyudhataḍit sasaṃdhya iva toyadaḥ // 1.125.9 tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān / prāvādyanta ca vādyāni saśaṅkhāni samantataḥ // 1.125.10 eṣa kuntīsutaḥ śrīmān eṣa pāṇḍavamadhyamaḥ / eṣa putro mahendrasya kurūṇām eṣa rakṣitā // 1.125.11 eṣo 'straviduṣāṃ śreṣṭha eṣa dharmabhṛtāṃ varaḥ / eṣa śīlavatāṃ cāpi śīlajñānanidhiḥ paraḥ // 1.125.12 ity evam atulā vācaḥ śṛṇvantyāḥ prekṣakeritāḥ / kuntyāḥ prasnavasaṃmiśrair asraiḥ klinnam uro 'bhavat // 1.125.13 tena śabdena mahatā pūrṇaśrutir athābravīt / dhṛtarāṣṭro naraśreṣṭho viduraṃ hṛṣṭamānasaḥ // 1.125.14 kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ / sahasaivotthito raṅge bhindann iva nabhastalam // 1.125.15 eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ / avatīrṇaḥ sakavacas tatraiṣa sumahāsvanaḥ // 1.125.16 dhanyo 'smy anugṛhīto 'smi rakṣito 'smi mahāmate / pṛthāraṇisamudbhūtais tribhiḥ pāṇḍavavahnibhiḥ // 1.125.17 tasmin samudite raṅge kathaṃ cit paryavasthite / darśayām āsa bībhatsur ācāryād astralāghavam // 1.125.18 āgneyenāsṛjad vahniṃ vāruṇenāsṛjat payaḥ / vāyavyenāsṛjad vāyuṃ pārjanyenāsṛjad ghanān // 1.125.19 bhaumena prāviśad bhūmiṃ pārvatenāsṛjad girīn / antardhānena cāstreṇa punar antarhito 'bhavat // 1.125.20 kṣaṇāt prāṃśuḥ kṣaṇād dhrasvaḥ kṣaṇāc ca rathadhūrgataḥ / kṣaṇena rathamadhyasthaḥ kṣaṇenāvāpatan mahīm // 1.125.21 sukumāraṃ ca sūkṣmaṃ ca guruṃ cāpi gurupriyaḥ / sauṣṭhavenābhisaṃyuktaḥ so 'vidhyad vividhaiḥ śaraiḥ // 1.125.22 bhramataś ca varāhasya lohasya pramukhe samam / pañca bāṇān asaṃsaktān sa mumocaikabāṇavat // 1.125.23 gavye viṣāṇakośe ca cale rajjvavalambite / nicakhāna mahāvīryaḥ sāyakān ekaviṃśatim // 1.125.24 ity evamādi sumahat khaḍge dhanuṣi cābhavat / gadāyāṃ śastrakuśalo darśanāni vyadarśayat // 1.125.25 tataḥ samāptabhūyiṣṭhe tasmin karmaṇi bhārata / mandībhūte samāje ca vāditrasya ca nisvane // 1.125.26 dvāradeśāt samudbhūto māhātmya balasūcakaḥ / vajraniṣpeṣasadṛśaḥ śuśruve bhujanisvanaḥ // 1.125.27 dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate / kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ // 1.125.28 raṅgasyaivaṃ matir abhūt kṣaṇena vasudhādhipa / dvāraṃ cābhimukhāḥ sarve babhūvuḥ prekṣakās tadā // 1.125.29 pañcabhir bhrātṛbhiḥ pārthair droṇaḥ parivṛto babhau / pañcatāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ // 1.125.30 aśvatthāmnā ca sahitaṃ bhrātṝṇāṃ śatam ūrjitam / duryodhanam amitraghnam utthitaṃ paryavārayat // 1.125.31 sa tais tadā bhrātṛbhir udyatāyudhair; vṛto gadāpāṇir avasthitaiḥ sthitaḥ / babhau yathā dānavasaṃkṣaye purā; puraṃdaro devagaṇaiḥ samāvṛtaḥ // 1.125.32 datte 'vakāśe puruṣair vismayotphullalocanaiḥ / viveśa raṅgaṃ vistīrṇaṃ karṇaḥ parapuraṃjayaḥ // 1.126.1 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ / sadhanur baddhanistriṃśaḥ pādacārīva parvataḥ // 1.126.2 kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ / tīkṣṇāṃśor bhāskarasyāṃśaḥ karṇo 'rigaṇasūdanaḥ // 1.126.3 siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ / dīptikāntidyutiguṇaiḥ sūryendujvalanopamaḥ // 1.126.4 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā / asaṃkhyeyaguṇaḥ śrīmān bhāskarasyātmasaṃbhavaḥ // 1.126.5 sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam / praṇāmaṃ droṇakṛpayor nātyādṛtam ivākarot // 1.126.6 sa sāmājajanaḥ sarvo niścalaḥ sthiralocanaḥ / ko 'yam ity āgatakṣobhaḥ kautūhalaparo 'bhavat // 1.126.7 so 'bravīn meghadhīreṇa svareṇa vadatāṃ varaḥ / bhrātā bhrātaram ajñātaṃ sāvitraḥ pākaśāsanim // 1.126.8 pārtha yat te kṛtaṃ karma viśeṣavad ahaṃ tataḥ / kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ // 1.126.9 asamāpte tatas tasya vacane vadatāṃ vara / yantrotkṣipta iva kṣipram uttasthau sarvato janaḥ // 1.126.10 prītiś ca puruṣavyāghra duryodhanam athāspṛśat / hrīś ca krodhaś ca bībhatsuṃ kṣaṇenānvaviśac ca ha // 1.126.11 tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā / yat kṛtaṃ tatra pārthena tac cakāra mahābalaḥ // 1.126.12 atha duryodhanas tatra bhrātṛbhiḥ saha bhārata / karṇaṃ pariṣvajya mudā tato vacanam abravīt // 1.126.13 svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada / ahaṃ ca kururājyaṃ ca yatheṣṭam upabhujyatām // 1.126.14 kṛtaṃ sarveṇa me 'nyena sakhitvaṃ ca tvayā vṛṇe / dvandvayuddhaṃ ca pārthena kartum icchāmi bhārata // 1.126.15 bhuṅkṣva bhogān mayā sārdhaṃ bandhūnāṃ priyakṛd bhava / durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama // 1.126.16 tataḥ kṣiptam ivātmānaṃ matvā pārtho 'bhyabhāṣata / karṇaṃ bhrātṛsamūhasya madhye 'calam iva sthitam // 1.126.17 anāhūtopasṛptānām anāhūtopajalpinām / ye lokās tān hataḥ karṇa mayā tvaṃ pratipatsyase // 1.126.18 raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna / vīryaśreṣṭhāś ca rājanyā balaṃ dharmo 'nuvartate // 1.126.19 kiṃ kṣepair durbalāśvāsaiḥ śaraiḥ kathaya bhārata / guroḥ samakṣaṃ yāvat te harāmy adya śiraḥ śaraiḥ // 1.126.20 tato droṇābhyanujñātaḥ pārthaḥ parapuraṃjayaḥ / bhrātṛbhis tvarayāśliṣṭo raṇāyopajagāma tam // 1.126.21 tato duryodhanenāpi sabhrātrā samarodyataḥ / pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ // 1.126.22 tataḥ savidyutstanitaiḥ sendrāyudhapurojavaiḥ / āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ // 1.126.23 tataḥ snehād dharihayaṃ dṛṣṭvā raṅgāvalokinam / bhāskaro 'py anayan nāśaṃ samīpopagatān ghanān // 1.126.24 meghacchāyopagūḍhas tu tato 'dṛśyata pāṇḍavaḥ / sūryātapaparikṣiptaḥ karṇo 'pi samadṛśyata // 1.126.25 dhārtarāṣṭrā yataḥ karṇas tasmin deśe vyavasthitāḥ / bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthas tato 'bhavan // 1.126.26 dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata / kuntibhojasutā mohaṃ vijñātārthā jagāma ha // 1.126.27 tāṃ tathā mohasaṃpannāṃ viduraḥ sarvadharmavit / kuntīm āśvāsayām āsa prokṣyādbhiś candanokṣitaiḥ // 1.126.28 tataḥ pratyāgataprāṇā tāv ubhāv api daṃśitau / putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃ cana // 1.126.29 tāv udyatamahācāpau kṛpaḥ śāradvato 'bravīt / dvandvayuddhasamācāre kuśalaḥ sarvadharmavit // 1.126.30 ayaṃ pṛthāyās tanayaḥ kanīyān pāṇḍunandanaḥ / kauravo bhavatā sārdhaṃ dvandvayuddhaṃ kariṣyati // 1.126.31 tvam apy evaṃ mahābāho mātaraṃ pitaraṃ kulam / kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ // 1.126.32 tato viditvā pārthas tvāṃ pratiyotsyati vā na vā // 1.126.32.2 evam uktasya karṇasya vrīḍāvanatam ānanam / babhau varṣāmbubhiḥ klinnaṃ padmam āgalitaṃ yathā // 1.126.33 ācārya trividhā yonī rājñāṃ śāstraviniścaye / tatkulīnaś ca śūraś ca senāṃ yaś ca prakarṣati // 1.126.34 yady ayaṃ phalguno yuddhe nārājñā yoddhum icchati / tasmād eṣo 'ṅgaviṣaye mayā rājye 'bhiṣicyate // 1.126.35 tatas tasmin kṣaṇe karṇaḥ salājakusumair ghaṭaiḥ / kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ // 1.126.36 abhiṣikto 'ṅgarājye sa śriyā yukto mahābalaḥ // 1.126.36.2 sacchatravālavyajano jayaśabdāntareṇa ca / uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣas tadā // 1.126.37 asya rājyapradānasya sadṛśaṃ kiṃ dadāni te / prabrūhi rājaśārdūla kartā hy asmi tathā nṛpa // 1.126.38 atyantaṃ sakhyam icchāmīty āha taṃ sa suyodhanaḥ // 1.126.38.2 evam uktas tataḥ karṇas tatheti pratyabhāṣata / harṣāc cobhau samāśliṣya parāṃ mudam avāpatuḥ // 1.126.39 tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ / viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayann iva // 1.127.1 tam ālokya dhanus tyaktvā pitṛgauravayantritaḥ / karṇo 'bhiṣekārdraśirāḥ śirasā samavandata // 1.127.2 tataḥ pādāv avacchādya paṭāntena sasaṃbhramaḥ / putreti paripūrṇārtham abravīd rathasārathiḥ // 1.127.3 pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ / aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ // 1.127.4 taṃ dṛṣṭvā sūtaputro 'yam iti niścitya pāṇḍavaḥ / bhīmasenas tadā vākyam abravīt prahasann iva // 1.127.5 na tvam arhasi pārthena sūtaputra raṇe vadham / kulasya sadṛśas tūrṇaṃ pratodo gṛhyatāṃ tvayā // 1.127.6 aṅgarājyaṃ ca nārhas tvam upabhoktuṃ narādhama / śvā hutāśasamīpasthaṃ puroḍāśam ivādhvare // 1.127.7 evam uktas tataḥ karṇaḥ kiṃ cit prasphuritādharaḥ / gaganasthaṃ viniḥśvasya divākaram udaikṣata // 1.127.8 tato duryodhanaḥ kopād utpapāta mahābalaḥ / bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ // 1.127.9 so 'bravīd bhīmakarmāṇaṃ bhīmasenam avasthitam / vṛkodara na yuktaṃ te vacanaṃ vaktum īdṛśam // 1.127.10 kṣatriyāṇāṃ balaṃ jyeṣṭhaṃ yoddhavyaṃ kṣatrabandhunā / śūrāṇāṃ ca nadīnāṃ ca prabhavā durvidāḥ kila // 1.127.11 salilād utthito vahnir yena vyāptaṃ carācaram / dadhīcasyāsthito vajraṃ kṛtaṃ dānavasūdanam // 1.127.12 āgneyaḥ kṛttikāputro raudro gāṅgeya ity api / śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ // 1.127.13 kṣatriyābhyaś ca ye jātā brāhmaṇās te ca viśrutāḥ / ācāryaḥ kalaśāj jātaḥ śarastambād guruḥ kṛpaḥ // 1.127.14 bhavatāṃ ca yathā janma tad apy āgamitaṃ nṛpaiḥ // 1.127.14.2 sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam / katham ādityasaṃkāśaṃ mṛgī vyāghraṃ janiṣyati // 1.127.15 pṛthivīrājyam arho 'yaṃ nāṅgarājyaṃ nareśvaraḥ / anena bāhuvīryeṇa mayā cājñānuvartinā // 1.127.16 yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam / ratham āruhya padbhyāṃ vā vināmayatu kārmukam // 1.127.17 tataḥ sarvasya raṅgasya hāhākāro mahān abhūt / sādhuvādānusaṃbaddhaḥ sūryaś cāstam upāgamat // 1.127.18 tato duryodhanaḥ karṇam ālambyātha kare nṛpa / dīpikāgnikṛtālokas tasmād raṅgād viniryayau // 1.127.19 pāṇḍavāś ca sahadroṇāḥ sakṛpāś ca viśāṃ pate / bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveśanam // 1.127.20 arjuneti janaḥ kaś cit kaś cit karṇeti bhārata / kaś cid duryodhanety evaṃ bruvantaḥ prasthitās tadā // 1.127.21 kuntyāś ca pratyabhijñāya divyalakṣaṇasūcitam / putram aṅgeśvaraṃ snehāc channā prītir avardhata // 1.127.22 duryodhanasyāpi tadā karṇam āsādya pārthiva / bhayam arjunasāṃjātaṃ kṣipram antaradhīyata // 1.127.23 sa cāpi vīraḥ kṛtaśastraniśramaḥ; pareṇa sāmnābhyavadat suyodhanam / yudhiṣṭhirasyāpy abhavat tadā matir; na karṇatulyo 'sti dhanurdharaḥ kṣitau // 1.127.24 tataḥ śiṣyān samānīya ācāryārtham acodayat / droṇaḥ sarvān aśeṣeṇa dakṣiṇārthaṃ mahīpate // 1.128.1 pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani / paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā // 1.128.2 tathety uktvā tu te sarve rathais tūrṇaṃ prahāriṇaḥ / ācāryadhanadānārthaṃ droṇena sahitā yayuḥ // 1.128.3 tato 'bhijagmuḥ pāñcālān nighnantas te nararṣabhāḥ / mamṛdus tasya nagaraṃ drupadasya mahaujasaḥ // 1.128.4 te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani / upājahruḥ sahāmātyaṃ droṇāya bharatarṣabhāḥ // 1.128.5 bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśam āgatam / sa vairaṃ manasā dhyātvā droṇo drupadam abravīt // 1.128.6 pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā / prāpya jīvan ripuvaśaṃ sakhipūrvaṃ kim iṣyate // 1.128.7 evam uktvā prahasyainaṃ niścitya punar abravīt / mā bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam // 1.128.8 āśrame krīḍitaṃ yat tu tvayā bālye mayā saha / tena saṃvardhitaḥ snehas tvayā me kṣatriyarṣabha // 1.128.9 prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha / varaṃ dadāmi te rājan rājyasyārdham avāpnuhi // 1.128.10 arājā kila no rājñāṃ sakhā bhavitum arhati / ataḥ prayatitaṃ rājye yajñasena mayā tava // 1.128.11 rājāsi dakṣiṇe kūle bhāgīrathyāham uttare / sakhāyaṃ māṃ vijānīhi pāñcāla yadi manyase // 1.128.12 anāścaryam idaṃ brahman vikrānteṣu mahātmasu / prīye tvayāhaṃ tvattaś ca prītim icchāmi śāśvatīm // 1.128.13 evam uktas tu taṃ droṇo mokṣayām āsa bhārata / satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat // 1.128.14 mākandīm atha gaṅgāyās tīre janapadāyutām / so 'dhyāvasad dīnamanāḥ kāmpilyaṃ ca purottamam // 1.128.15 dakṣiṇāṃś caiva pāñcālān yāvac carmaṇvatī nadī // 1.128.15.2 droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha / kṣātreṇa ca balenāsya nāpaśyat sa parājayam // 1.128.16 hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca / putrajanma parīpsan vai sa rājā tad adhārayat // 1.128.17 ahicchatraṃ ca viṣayaṃ droṇaḥ samabhipadyata // 1.128.17.2 evaṃ rājann ahicchatrā purī janapadāyutā / yudhi nirjitya pārthena droṇāya pratipāditā // 1.128.18 prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam / duryodhano lakṣayitva paryatapyata durmatiḥ // 1.129.1 tato vaikartanaḥ karṇaḥ śakuniś cāpi saubalaḥ / anekair abhyupāyais tāñ jighāṃsanti sma pāṇḍavān // 1.129.2 pāṇḍavāś cāpi tat sarvaṃ pratyajānann ariṃdamāḥ / udbhāvanam akurvanto vidurasya mate sthitāḥ // 1.129.3 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃs tadā / kathayanti sma saṃbhūya catvareṣu sabhāsu ca // 1.129.4 prajñācakṣur acakṣuṣṭvād dhṛtarāṣṭro janeśvaraḥ / rājyam aprāptavān pūrvaṃ sa kathaṃ nṛpatir bhavet // 1.129.5 tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ / pratyākhyāya purā rājyaṃ nādya jātu grahīṣyati // 1.129.6 te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam / abhiṣiñcāma sādhv adya satyaṃ karuṇavedinam // 1.129.7 sa hi bhīṣmaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca dharmavit / saputraṃ vividhair bhogair yojayiṣyati pūjayan // 1.129.8 teṣāṃ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām / yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ // 1.129.9 sa tapyamāno duṣṭātmā teṣāṃ vāco na cakṣame / īrṣyayā cābhisaṃtapto dhṛtarāṣṭram upāgamat // 1.129.10 tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ / paurānurāgasaṃtaptaḥ paścād idam abhāṣata // 1.129.11 śrutā me jalpatāṃ tāta paurāṇām aśivā giraḥ / tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam // 1.129.12 matam etac ca bhīṣmasya na sa rājyaṃ bubhūṣati / asmākaṃ tu parāṃ pīḍāṃ cikīrṣanti pure janāḥ // 1.129.13 pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā / tvam apy aguṇasaṃyogāt prāptaṃ rājyaṃ na labdhavān // 1.129.14 sa eṣa pāṇḍor dāyādyaṃ yadi prāpnoti pāṇḍavaḥ / tasya putro dhruvaṃ prāptas tasya tasyeti cāparaḥ // 1.129.15 te vayaṃ rājavaṃśena hīnāḥ saha sutair api / avajñātā bhaviṣyāmo lokasya jagatīpate // 1.129.16 satataṃ nirayaṃ prāptāḥ parapiṇḍopajīvinaḥ / na bhavema yathā rājaṃs tathā śīghraṃ vidhīyatām // 1.129.17 abhaviṣyaḥ sthiro rājye yadi hi tvaṃ purā nṛpa / dhruvaṃ prāpsyāma ca vayaṃ rājyam apy avaśe jane // 1.129.18 dhṛtarāṣṭras tu putrasya śrutvā vacanam īdṛśam / muhūrtam iva saṃcintya duryodhanam athābravīt // 1.130.1 dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛd dhitaḥ / sarveṣu jñātiṣu tathā mayi tv āsīd viśeṣataḥ // 1.130.2 nāsya kiṃ cin na jānāmi bhojanādi cikīrṣitam / nivedayati nityaṃ hi mama rājyaṃ dhṛtavrataḥ // 1.130.3 tasya putro yathā pāṇḍus tathā dharmaparāyaṇaḥ / guṇavāṃl lokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ // 1.130.4 sa kathaṃ śakyam asmābhir apakraṣṭuṃ balād itaḥ / pitṛpaitāmahād rājyāt sasahāyo viśeṣataḥ // 1.130.5 bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam / bhṛtāḥ putrāś ca pautrāś ca teṣām api viśeṣataḥ // 1.130.6 te purā satkṛtās tāta pāṇḍunā pauravā janāḥ / kathaṃ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān // 1.130.7 evam etan mayā tāta bhāvitaṃ doṣam ātmani / dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ // 1.130.8 dhruvam asmatsahāyās te bhaviṣyanti pradhānataḥ / arthavargaḥ sahāmātyo matsaṃstho 'dya mahīpate // 1.130.9 sa bhavān pāṇḍavān āśu vivāsayitum arhati / mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam // 1.130.10 yadā pratiṣṭhitaṃ rājyaṃ mayi rājan bhaviṣyati / tadā kuntī sahāpatyā punar eṣyati bhārata // 1.130.11 duryodhana mamāpy etad dhṛdi saṃparivartate / abhiprāyasya pāpatvān naitat tu vivṛṇomy aham // 1.130.12 na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ / vivāsyamānān kaunteyān anumaṃsyanti karhi cit // 1.130.13 samā hi kauraveyāṇāṃ vayam ete ca putraka / naite viṣamam iccheyur dharmayuktā manasvinaḥ // 1.130.14 te vayaṃ kauraveyāṇām eteṣāṃ ca mahātmanām / kathaṃ na vadhyatāṃ tāta gacchema jagatas tathā // 1.130.15 madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ / yataḥ putras tato droṇo bhavitā nātra sāṃśayaḥ // 1.130.16 kṛpaḥ śāradvataś caiva yata ete trayas tataḥ / droṇaṃ ca bhāgineyaṃ ca na sa tyakṣyati karhi cit // 1.130.17 kṣattārthabaddhas tv asmākaṃ pracchannaṃ tu yataḥ pare / na caikaḥ sa samartho 'smān pāṇḍavārthe prabādhitum // 1.130.18 sa viśrabdhaḥ pāṇḍuputrān saha mātrā vivāsaya / vāraṇāvatam adyaiva nātra doṣo bhaviṣyati // 1.130.19 vinidrakaraṇaṃ ghoraṃ hṛdi śalyam ivārpitam / śokapāvakam udbhūtaṃ karmaṇaitena nāśaya // 1.130.20 tato duryodhano rājā sarvās tāḥ prakṛtīḥ śanaiḥ / arthamānapradānābhyāṃ saṃjahāra sahānujaḥ // 1.131.1 dhṛtarāṣṭraprayuktās tu ke cit kuśalamantriṇaḥ / kathayāṃ cakrire ramyaṃ nagaraṃ vāraṇāvatam // 1.131.2 ayaṃ samājaḥ sumahān ramaṇīyatamo bhuvi / upasthitaḥ paśupater nagare vāraṇāvate // 1.131.3 sarvaratnasamākīrṇe puṃsāṃ deśe manorame / ity evaṃ dhṛtarāṣṭrasya vacanāc cakrire kathāḥ // 1.131.4 kathyamāne tathā ramye nagare vāraṇāvate / gamane pāṇḍuputrāṇāṃ jajñe tatra matir nṛpa // 1.131.5 yadā tv amanyata nṛpo jātakautūhalā iti / uvācainān atha tadā pāṇḍavān ambikāsutaḥ // 1.131.6 mameme puruṣā nityaṃ kathayanti punaḥ punaḥ / ramaṇīyataraṃ loke nagaraṃ vāraṇāvatam // 1.131.7 te tāta yadi manyadhvam utsavaṃ vāraṇāvate / sagaṇāḥ sānuyātrāś ca viharadhvaṃ yathāmarāḥ // 1.131.8 brāhmaṇebhyaś ca ratnāni gāyanebhyaś ca sarvaśaḥ / prayacchadhvaṃ yathākāmaṃ devā iva suvarcasaḥ // 1.131.9 kaṃ cit kālaṃ vihṛtyaivam anubhūya parāṃ mudam / idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha // 1.131.10 dhṛtarāṣṭrasya taṃ kāmam anubuddhvā yudhiṣṭhiraḥ / ātmanaś cāsahāyatvaṃ tatheti pratyuvāca tam // 1.131.11 tato bhīṣmaṃ mahāprājñaṃ viduraṃ ca mahāmatim / droṇaṃ ca bāhlikaṃ caiva somadattaṃ ca kauravam // 1.131.12 kṛpam ācāryaputraṃ ca gāndhārīṃ ca yaśasvinīm / yudhiṣṭhiraḥ śanair dīnam uvācedaṃ vacas tadā // 1.131.13 ramaṇīye janākīrṇe nagare vāraṇāvate / sagaṇās tāta vatsyāmo dhṛtarāṣṭrasya śāsanāt // 1.131.14 prasannamanasaḥ sarve puṇyā vāco vimuñcata / āśīrbhir vardhitān asmān na pāpaṃ prasahiṣyati // 1.131.15 evam uktās tu te sarve pāṇḍuputreṇa kauravāḥ / prasannavadanā bhūtvā te 'bhyavartanta pāṇḍavān // 1.131.16 svasty astu vaḥ pathi sadā bhūtebhyaś caiva sarvaśaḥ / mā ca vo 'stv aśubhaṃ kiṃ cit sarvataḥ pāṇḍunandanāḥ // 1.131.17 tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ / kṛtvā sarvāṇi kāryāṇi prayayur vāraṇāvatam // 1.131.18 evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu / duryodhanaḥ paraṃ harṣam ājagāma durātmavān // 1.132.1 sa purocanam ekāntam ānīya bharatarṣabha / gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyam abravīt // 1.132.2 mameyaṃ vasusaṃpūrṇā purocana vasuṃdharā / yatheyaṃ mama tadvat te sa tāṃ rakṣitum arhasi // 1.132.3 na hi me kaś cid anyo 'sti vaiśvāsikataras tvayā / sahāyo yena saṃdhāya mantrayeyaṃ yathā tvayā // 1.132.4 saṃrakṣa tāta mantraṃ ca sapatnāṃś ca mamoddhara / nipuṇenābhyupāyena yad bravīmi tathā kuru // 1.132.5 pāṇḍavā dhṛtarāṣṭreṇa preṣitā vāraṇāvatam / utsave vihariṣyanti dhṛtarāṣṭrasya śāsanāt // 1.132.6 sa tvaṃ rāsabhayuktena syandanenāśugāminā / vāraṇāvatam adyaiva yathā yāsi tathā kuru // 1.132.7 tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam / āyudhāgāram āśritya kārayethā mahādhanam // 1.132.8 śaṇasarjarasādīni yāni dravyāṇi kāni cit / āgneyāny uta santīha tāni sarvāṇi dāpaya // 1.132.9 sarpiṣā ca satailena lākṣayā cāpy analpayā / mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ // 1.132.10 śaṇān vaṃśaṃ ghṛtaṃ dāru yantrāṇi vividhāni ca / tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ // 1.132.11 yathā ca tvāṃ na śaṅkeran parīkṣanto 'pi pāṇḍavāḥ / āgneyam iti tat kāryam iti cānye ca mānavāḥ // 1.132.12 veśmany evaṃ kṛte tatra kṛtvā tān paramārcitān / vāsayeḥ pāṇḍaveyāṃś ca kuntīṃ ca sasuhṛjjanām // 1.132.13 tatrāsanāni mukhyāni yānāni śayanāni ca / vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā // 1.132.14 yathā rameran viśrabdhā nagare vāraṇāvate / tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ // 1.132.15 jñātvā tu tān suviśvastāñ śayānān akutobhayān / agnis tatas tvayā deyo dvāratas tasya veśmanaḥ // 1.132.16 dagdhān evaṃ svake gehe dagdhā iti tato janāḥ / jñātayo vā vadiṣyanti pāṇḍavārthāya karhi cit // 1.132.17 tat tatheti pratijñāya kauravāya purocanaḥ / prāyād rāsabhayuktena nagaraṃ vāraṇāvatam // 1.132.18 sa gatvā tvarito rājan duryodhanamate sthitaḥ / yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ // 1.132.19 pāṇḍavās tu rathān yuktvā sadaśvair anilopamaiḥ / ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat // 1.133.1 rājñaś ca dhṛtarāṣṭrasya droṇasya ca mahātmanaḥ / anyeṣāṃ caiva vṛddhānāṃ vidurasya kṛpasya ca // 1.133.2 evaṃ sarvān kurūn vṛddhān abhivādya yatavratāḥ / samāliṅgya samānāṃś ca bālaiś cāpy abhivāditāḥ // 1.133.3 sarvā mātṝs tathāpṛṣṭvā kṛtvā caiva pradakṣiṇam / sarvāḥ prakṛtayaś caiva prayayur vāraṇāvatam // 1.133.4 viduraś ca mahāprājñas tathānye kurupuṃgavāḥ / paurāś ca puruṣavyāghrān anvayuḥ śokakarśitāḥ // 1.133.5 tatra kec cid bruvanti sma brāhmaṇā nirbhayās tadā / śocamānāḥ pāṇḍuputrān atīva bharatarṣabha // 1.133.6 viṣamaṃ paśyate rājā sarvathā tamasāvṛtaḥ / dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati // 1.133.7 na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ / bhīmo vā balināṃ śreṣṭhaḥ kaunteyo vā dhanaṃjayaḥ // 1.133.8 kuta eva mahāprājñau mādrīputrau kariṣyataḥ // 1.133.8.2 tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate / adharmam akhilaṃ kiṃ nu bhīṣmo 'yam anumanyate // 1.133.9 vivāsyamānān asthāne kaunteyān bharatarṣabhān // 1.133.9.2 piteva hi nṛpo 'smākam abhūc chāṃtanavaḥ purā / vicitravīryo rājarṣiḥ pāṇḍuś ca kurunandanaḥ // 1.133.10 sa tasmin puruṣavyāghre diṣṭabhāvaṃ gate sati / rājaputrān imān bālān dhṛtarāṣṭro na mṛṣyate // 1.133.11 vayam etad amṛṣyantaḥ sarva eva purottamāt / gṛhān vihāya gacchāmo yatra yāti yudhiṣṭhiraḥ // 1.133.12 tāṃs tathāvādinaḥ paurān duḥkhitān duḥkhakarśitaḥ / uvāca paramaprīto dharmarājo yudhiṣṭhiraḥ // 1.133.13 pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ / aśaṅkamānais tat kāryam asmābhir iti no vratam // 1.133.14 bhavantaḥ suhṛdo 'smākam asmān kṛtvā pradakṣiṇam / āśīrbhir abhinandyāsmān nivartadhvaṃ yathāgṛham // 1.133.15 yadā tu kāryam asmākaṃ bhavadbhir upapatsyate / tadā kariṣyatha mama priyāṇi ca hitāni ca // 1.133.16 te tatheti pratijñāya kṛtvā caitān pradakṣiṇam / āśīrbhir abhinandyaināñ jagmur nagaram eva hi // 1.133.17 paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit / bodhayan pāṇḍavaśreṣṭham idaṃ vacanam abravīt // 1.133.18 prājñaḥ prājñaṃ pralāpajñaḥ samyag dharmārthadarśivān // 1.133.18.2 vijñāyedaṃ tathā kuryād āpadaṃ nistared yathā / alohaṃ niśitaṃ śastraṃ śarīraparikartanam // 1.133.19 yo vetti na tam āghnanti pratighātavidaṃ dviṣaḥ // 1.133.19.2 kakṣaghnaḥ śiśiraghnaś ca mahākakṣe bilaukasaḥ / na dahed iti cātmānaṃ yo rakṣati sa jīvati // 1.133.20 nācakṣur vetti panthānaṃ nācakṣur vindate diśaḥ / nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ // 1.133.21 anāptair dattam ādatte naraḥ śastram alohajam / śvāvic charaṇam āsādya pramucyeta hutāśanāt // 1.133.22 caran mārgān vijānāti nakṣatrair vindate diśaḥ / ātmanā cātmanaḥ pañca pīḍayan nānupīḍyate // 1.133.23 anuśiṣṭvānugatvā ca kṛtvā cainān pradakṣiṇam / pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān // 1.133.24 nivṛtte vidure caiva bhīṣme paurajane tathā / ajātaśatrum āmantrya kuntī vacanam abravīt // 1.133.25 kṣattā yad abravīd vākyaṃ janamadhye 'bruvann iva / tvayā ca tat tathety ukto jānīmo na ca tad vayam // 1.133.26 yadi tac chakyam asmābhiḥ śrotuṃ na ca sadoṣavat / śrotum icchāmi tat sarvaṃ saṃvādaṃ tava tasya ca // 1.133.27 viṣād agneś ca boddhavyam iti māṃ viduro 'bravīt / panthāś ca vo nāviditaḥ kaś cit syād iti cābravīt // 1.133.28 jitendriyaś ca vasudhāṃ prāpsyasīti ca mābravīt / vijñātam iti tat sarvam ity ukto viduro mayā // 1.133.29 aṣṭame 'hani rohiṇyāṃ prayātāḥ phalgunasya te / vāraṇāvatam āsādya dadṛśur nāgaraṃ janam // 1.133.30 tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt / sarvamaṅgalasaṃyuktā yathāśāstram atandritāḥ // 1.134.1 śrutvāgatān pāṇḍuputrān nānāyānaiḥ sahasraśaḥ / abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā // 1.134.2 te samāsādya kaunteyān vāraṇāvatakā janāḥ / kṛtvā jayāśiṣaḥ sarve parivāryopatasthire // 1.134.3 tair vṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ / vibabhau devasaṃkāśo vajrapāṇir ivāmaraiḥ // 1.134.4 satkṛtās te tu pauraiś ca paurān satkṛtya cānaghāḥ / alaṃkṛtaṃ janākīrṇaṃ viviśur vāraṇāvatam // 1.134.5 te praviśya puraṃ vīrās tūrṇaṃ jagmur atho gṛhān / brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu // 1.134.6 nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā / upatasthur naraśreṣṭhā vaiśyaśūdragṛhān api // 1.134.7 arcitāś ca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ / jagmur āvasathaṃ paścāt purocanapuraskṛtāḥ // 1.134.8 tebhyo bhakṣyānnapānāni śayanāni śubhāni ca / āsanāni ca mukhyāni pradadau sa purocanaḥ // 1.134.9 tatra te satkṛtās tena sumahārhaparicchadāḥ / upāsyamānāḥ puruṣair ūṣuḥ puranivāsibhiḥ // 1.134.10 daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ / nivedayām āsa gṛhaṃ śivākhyam aśivaṃ tadā // 1.134.11 tatra te puruṣavyāghrā viviśuḥ saparicchadāḥ / purocanasya vacanāt kailāsam iva guhyakāḥ // 1.134.12 tat tv agāram abhiprekṣya sarvadharmaviśāradaḥ / uvācāgneyam ity evaṃ bhīmasenaṃ yudhiṣṭhiraḥ // 1.134.13 jighran somya vasāgandhaṃ sarpir jatuvimiśritam // 1.134.13.2 kṛtaṃ hi vyaktam āgneyam idaṃ veśma paraṃtapa / śaṇasarjarasaṃ vyaktam ānītaṃ gṛhakarmaṇi // 1.134.14 muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam // 1.134.14.2 śilpibhiḥ sukṛtaṃ hy āptair vinītair veśmakarmaṇi / viśvastaṃ mām ayaṃ pāpo dagdhukāmaḥ purocanaḥ // 1.134.15 imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃs tadā / āpadaṃ tena māṃ pārtha sa saṃbodhitavān purā // 1.134.16 te vayaṃ bodhitās tena buddhavanto 'śivaṃ gṛham / ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaśānugaiḥ // 1.134.17 yad idaṃ gṛham āgneyaṃ vihitaṃ manyate bhavān / tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam // 1.134.18 iha yattair nirākārair vastavyam iti rocaye / naṣṭair iva vicinvadbhir gatim iṣṭāṃ dhruvām itaḥ // 1.134.19 yadi vindeta cākāram asmākaṃ hi purocanaḥ / śīghrakārī tato bhūtvā prasahyāpi daheta naḥ // 1.134.20 nāyaṃ bibhety upakrośād adharmād vā purocanaḥ / tathā hi vartate mandaḥ suyodhanamate sthitaḥ // 1.134.21 api ceha pradagdheṣu bhīṣmo 'smāsu pitāmahaḥ / kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ // 1.134.22 dharma ity eva kupyeta tathānye kurupuṃgavāḥ // 1.134.22.2 vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi / spaśair no ghātayet sārvān rājyalubdhaḥ suyodhanaḥ // 1.134.23 apadasthān pade tiṣṭhann apakṣān pakṣasaṃsthitaḥ / hīnakośān mahākośaḥ prayogair ghātayed dhruvam // 1.134.24 tad asmābhir imaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam / vañcayadbhir nivastavyaṃ channavāsaṃ kva cit kva cit // 1.134.25 te vayaṃ mṛgayāśīlāś carāma vasudhām imām / tathā no viditā mārgā bhaviṣyanti palāyatām // 1.134.26 bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam / gūḍhocchvasān na nas tatra hutāśaḥ saṃpradhakṣyati // 1.134.27 vasato 'tra yathā cāsmān na budhyeta purocanaḥ / pauro vāpi janaḥ kaś cit tathā kāryam atandritaiḥ // 1.134.28 vidurasya suhṛt kaś cit khanakaḥ kuśalaḥ kva cit / vivikte pāṇḍavān rājann idaṃ vacanam abravīt // 1.135.1 prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam / pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ // 1.135.2 pracchannaṃ vidureṇoktaḥ śreyas tvam iha pāṇḍavān / pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ // 1.135.3 kṛṣṇapakṣe caturdaśyāṃ rātrāv asya purocanaḥ / bhavanasya tava dvāri pradāsyati hutāśanam // 1.135.4 mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ / iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam // 1.135.5 kiṃ cic ca vidureṇokto mlecchavācāsi pāṇḍava / tvayā ca tat tathety uktam etad viśvāsakāraṇam // 1.135.6 uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ / abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai // 1.135.7 śucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam / na vidyate kaveḥ kiṃ cid abhijñānaprayojanam // 1.135.8 yathā naḥ sa tathā nas tvaṃ nirviśeṣā vayaṃ tvayi / bhavataḥ sma yathā tasya pālayāsmān yathā kaviḥ // 1.135.9 idaṃ śaraṇam āgneyaṃ madartham iti me matiḥ / purocanena vihitaṃ dhārtarāṣṭrasya śāsanāt // 1.135.10 sa pāpaḥ kośavāṃś caiva sasahāyaś ca durmatiḥ / asmān api ca duṣṭātmā nityakālaṃ prabādhate // 1.135.11 sa bhavān mokṣayatv asmān yatnenāsmād dhutāśanāt / asmāsv iha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ // 1.135.12 samṛddham āyudhāgāram idaṃ tasya durātmanaḥ / vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat // 1.135.13 idaṃ tad aśubhaṃ nūnaṃ tasya karma cikīrṣitam / prāg eva viduro veda tenāsmān anvabodhayat // 1.135.14 seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā / purocanasyāviditān asmāṃs tvaṃ vipramocaya // 1.135.15 sa tatheti pratiśrutya khanako yatnam āsthitaḥ / parikhām utkiran nāma cakāra sumahad bilam // 1.135.16 cakre ca veśmanas tasya madhye nātimahan mukham / kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata // 1.135.17 purocanabhayāc caiva vyadadhāt saṃvṛtaṃ mukham / sa tatra ca gṛhadvāri vasaty aśubhadhīḥ sadā // 1.135.18 tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa / divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam // 1.135.19 viśvastavad aviśvastā vañcayantaḥ purocanam / atuṣṭās tuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ // 1.135.20 na cainān anvabudhyanta narā nagaravāsinaḥ / anyatra vidurāmātyāt tasmāt khanakasattamāt // 1.135.21 tāṃs tu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān / viśvastān iva saṃlakṣya harṣaṃ cakre purocanaḥ // 1.136.1 purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ / bhīmasenārjunau caiva yamau covāca dharmavit // 1.136.2 asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ / vañcito 'yaṃ nṛśaṃsātmā kālaṃ manye palāyane // 1.136.3 āyudhāgāram ādīpya dagdhvā caiva purocanam / ṣaṭ prāṇino nidhāyeha dravāmo 'nabhilakṣitāḥ // 1.136.4 atha dānāpadeśena kuntī brāhmaṇabhojanam / cakre niśi mahad rājann ājagmus tatra yoṣitaḥ // 1.136.5 tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata / jagmur niśi gṛhān eva samanujñāpya mādhavīm // 1.136.6 niṣādī pañcaputrā tu tasmin bhojye yadṛcchayā / annārthinī samabhyāgāt saputrā kālacoditā // 1.136.7 sā pītvā madirāṃ mattā saputrā madavihvalā / saha sarvaiḥ sutai rājaṃs tasminn eva niveśane // 1.136.8 suṣvāpa vigatajñānā mṛtakalpā narādhipa // 1.136.8.2 atha pravāte tumule niśi supte jane vibho / tad upādīpayad bhīmaḥ śete yatra purocanaḥ // 1.136.9 tataḥ pratāpaḥ sumahāñ śabdaś caiva vibhāvasoḥ / prādurāsīt tadā tena bubudhe sa janavrajaḥ // 1.136.10 duryodhanaprayuktena pāpenākṛtabuddhinā / gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat // 1.136.11 aho dhig dhṛtarāṣṭrasya buddhir nātisamañjasī / yaḥ śucīn pāṇḍavān bālān dāhayām āsa mantriṇā // 1.136.12 diṣṭyā tv idānīṃ pāpātmā dagdho 'yam atidurmatiḥ / anāgasaḥ suviśvastān yo dadāha narottamān // 1.136.13 evaṃ te vilapanti sma vāraṇāvatakā janāḥ / parivārya gṛhaṃ tac ca tasthū rātrau samantataḥ // 1.136.14 pāṇḍavāś cāpi te rājan mātrā saha suduḥkhitāḥ / bilena tena nirgatya jagmur gūḍham alakṣitāḥ // 1.136.15 tena nidroparodhena sādhvasena ca pāṇḍavāḥ / na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ // 1.136.16 bhīmasenas tu rājendra bhīmavegaparākramaḥ / jagāma bhrātṝn ādāya sarvān mātaram eva ca // 1.136.17 skandham āropya jananīṃ yamāv aṅkena vīryavān / pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau // 1.136.18 tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan / sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ // 1.136.19 atha rātryāṃ vyatītāyām aśeṣo nāgaro janaḥ / tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān // 1.137.1 nirvāpayanto jvalanaṃ te janā dadṛśus tataḥ / jātuṣaṃ tad gṛhaṃ dagdham amātyaṃ ca purocanam // 1.137.2 nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā / pāṇḍavānāṃ vināśāya ity evaṃ cukruṣur janāḥ // 1.137.3 vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ / dagdhavān pāṇḍudāyādān na hy enaṃ pratiṣiddhavān // 1.137.4 nūnaṃ śāṃtanavo bhīṣmo na dharmam anuvartate / droṇaś ca viduraś caiva kṛpaś cānye ca kauravāḥ // 1.137.5 te vayaṃ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ / saṃvṛttas te paraḥ kāmaḥ pāṇḍavān dagdhavān asi // 1.137.6 tato vyapohamānās te pāṇḍavārthe hutāśanam / niṣādīṃ dadṛśur dagdhāṃ pañcaputrām anāgasam // 1.137.7 khanakena tu tenaiva veśma śodhayatā bilam / pāṃsubhiḥ pratyapihitaṃ puruṣais tair alakṣitam // 1.137.8 tatas te preṣayām āsur dhṛtarāṣṭrasya nāgarāḥ / pāṇḍavān agninā dagdhān amātyaṃ ca purocanam // 1.137.9 śrutvā tu dhṛtarāṣṭras tad rājā sumahad apriyam / vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ // 1.137.10 adya pāṇḍur mṛto rājā bhrātā mama sudurlabhaḥ / teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ // 1.137.11 gacchantu puruṣāḥ śīghraṃ nagaraṃ vāraṇāvatam / satkārayantu tān vīrān kuntirājasutāṃ ca tām // 1.137.12 kārayantu ca kulyāni śubhrāṇi ca mahānti ca / ye ca tatra mṛtās teṣāṃ suhṛdo 'rcantu tān api // 1.137.13 evaṃgate mayā śakyaṃ yad yat kārayituṃ hitam / pāṇḍavānāṃ ca kuntyāś ca tat sarvaṃ kriyatāṃ dhanaiḥ // 1.137.14 evam uktvā tataś cakre jñātibhiḥ parivāritaḥ / udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro 'mbikāsutaḥ // 1.137.15 cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ / viduras tv alpaśaś cakre śokaṃ veda paraṃ hi saḥ // 1.137.16 pāṇḍavāś cāpi nirgatya nagarād vāraṇāvatāt / javena prayayū rājan dakṣiṇāṃ diśam āśritāḥ // 1.137.17 vijñāya niśi panthānaṃ nakṣatrair dakṣiṇāmukhāḥ / yatamānā vanaṃ rājan gahanaṃ pratipedire // 1.137.18 tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ / punar ūcur mahāvīryaṃ bhīmasenam idaṃ vacaḥ // 1.137.19 itaḥ kaṣṭataraṃ kiṃ nu yad vayaṃ gahane vane / diśaś ca na prajānīmo gantuṃ caiva na śaknumaḥ // 1.137.20 taṃ ca pāpaṃ na jānīmo yadi dagdhaḥ purocanaḥ / kathaṃ nu vipramucyema bhayād asmād alakṣitāḥ // 1.137.21 punar asmān upādāya tathaiva vraja bhārata / tvaṃ hi no balavān eko yathā satatagas tathā // 1.137.22 ity ukto dharmarājena bhīmaseno mahābalaḥ / ādāya kuntīṃ bhrātṝṃś ca jagāmāśu mahābalaḥ // 1.137.23 tena vikramatā tūrṇam ūruvegasamīritam / pravavāv anilo rājañ śuciśukrāgame yathā // 1.138.1 sa mṛdnan puṣpitāṃś caiva phalitāṃś ca vanaspatīn / ārujan dārugulmāṃś ca pathas tasya samīpajān // 1.138.2 tathā vṛkṣān bhañjamāno jagāmāmitavikramaḥ / tasya vegena pāṇḍūnāṃ mūrccheva samajāyata // 1.138.3 asakṛc cāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ / pathi pracchannam āsedur dhārtarāṣṭrabhayāt tadā // 1.138.4 kṛcchreṇa mātaraṃ tv ekāṃ sukumārīṃ yaśasvinīm / avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca // 1.138.5 āgamaṃs te vanoddeśam alpamūlaphalodakam / krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ // 1.138.6 ghorā samabhavat saṃdhyā dāruṇā mṛgapakṣiṇaḥ / aprakāśā diśaḥ sarvā vātair āsann anārtavaiḥ // 1.138.7 te śrameṇa ca kauravyās tṛṣṇayā ca prapīḍitāḥ / nāśaknuvaṃs tadā gantuṃ nidrayā ca pravṛddhayā // 1.138.8 tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat / nyagrodhaṃ vipulacchāyaṃ ramaṇīyam upādravat // 1.138.9 tatra nikṣipya tān sarvān uvāca bharatarṣabhaḥ / pānīyaṃ mṛgayāmīha viśramadhvam iti prabho // 1.138.10 ete ruvanti madhuraṃ sārasā jalacāriṇaḥ / dhruvam atra jalasthāyo mahān iti matir mama // 1.138.11 anujñātaḥ sa gaccheti bhrātrā jyeṣṭhena bhārata / jagāma tatra yatra sma ruvanti jalacāriṇaḥ // 1.138.12 sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha / uttarīyeṇa pānīyam ājahāra tadā nṛpa // 1.138.13 gavyūtimātrād āgatya tvarito mātaraṃ prati / sa suptāṃ mātaraṃ dṛṣṭvā bhrātṝṃś ca vasudhātale // 1.138.14 bhṛśaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ // 1.138.14.2 śayaneṣu parārdhyeṣu ye purā vāraṇāvate / nādhijagmus tadā nidrāṃ te 'dya suptā mahītale // 1.138.15 svasāraṃ vasudevasya śatrusaṃghāvamardinaḥ / kuntibhojasutāṃ kuntīṃ sarvalakṣaṇapūjitām // 1.138.16 snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍor mahātmanaḥ / prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām // 1.138.17 sukumāratarāṃ strīṇāṃ mahārhaśayanocitām / śayānāṃ paśyatādyeha pṛthivyām atathocitām // 1.138.18 dharmād indrāc ca vāyoś ca suṣuve yā sutān imān / seyaṃ bhūmau pariśrāntā śete hy adyātathocitā // 1.138.19 kiṃ nu duḥkhataraṃ śakyaṃ mayā draṣṭum ataḥ param / yo 'ham adya naravyāghrān suptān paśyāmi bhūtale // 1.138.20 triṣu lokeṣu yad rājyaṃ dharmavidyo 'rhate nṛpaḥ / so 'yaṃ bhūmau pariśrāntaḥ śete prākṛtavat katham // 1.138.21 ayaṃ nīlāmbudaśyāmo nareṣv apratimo bhuvi / śete prākṛtavad bhūmāv ato duḥkhataraṃ nu kim // 1.138.22 aśvināv iva devānāṃ yāv imau rūpasaṃpadā / tau prākṛtavad adyemau prasuptau dharaṇītale // 1.138.23 jñātayo yasya naiva syur viṣamāḥ kulapāṃsanāḥ / sa jīvet susukhaṃ loke grāme druma ivaikajaḥ // 1.138.24 eko vṛkṣo hi yo grāme bhavet parṇaphalānvitaḥ / caityo bhavati nirjñātir arcanīyaḥ supūjitaḥ // 1.138.25 yeṣāṃ ca bahavaḥ śūrā jñātayo dharmasaṃśritāḥ / te jīvanti sukhaṃ loke bhavanti ca nirāmayāḥ // 1.138.26 balavantaḥ samṛddhārthā mitrabāndhavanandanāḥ / jīvanty anyonyam āśritya drumāḥ kānanajā iva // 1.138.27 vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā / vivāsitā na dagdhāś ca kathaṃ cit tasya śāsanāt // 1.138.28 tasmān muktā vayaṃ dāhād imaṃ vṛkṣam upāśritāḥ / kāṃ diśaṃ pratipatsyāmaḥ prāptāḥ kleśam anuttamam // 1.138.29 nātidūre ca nagaraṃ vanād asmād dhi lakṣaye / jāgartavye svapantīme hanta jāgarmy ahaṃ svayam // 1.138.30 pāsyantīme jalaṃ paścāt pratibuddhā jitaklamāḥ / iti bhīmo vyavasyaiva jajāgāra svayaṃ tadā // 1.138.31 tatra teṣu śayāneṣu hiḍimbo nāma rākṣasaḥ / avidūre vanāt tasmāc chālavṛkṣam upāśritaḥ // 1.139.1 krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ / virūparūpaḥ piṅgākṣaḥ karālo ghoradarśanaḥ // 1.139.2 piśitepsuḥ kṣudhārtas tān apaśyata yadṛcchayā // 1.139.2.2 ūrdhvāṅguliḥ sa kaṇḍūyan dhunvan rūkṣāñ śiroruhān / jṛmbhamāṇo mahāvaktraḥ punaḥ punar avekṣya ca // 1.139.3 duṣṭo mānuṣamāṃsādo mahākāyo mahābalaḥ / āghrāya mānuṣaṃ gandhaṃ bhaginīm idam abravīt // 1.139.4 upapannaś cirasyādya bhakṣo mama manaḥpriyaḥ / snehasravān prasravati jihvā paryeti me mukham // 1.139.5 aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāś cirasyāpātaduḥsahāḥ / deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca // 1.139.6 ākramya mānuṣaṃ kaṇṭham ācchidya dhamanīm api / uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu // 1.139.7 gaccha jānīhi ke tv ete śerate vanam āśritāḥ / mānuṣo balavān gandho ghrāṇaṃ tarpayatīva me // 1.139.8 hatvaitān mānuṣān sarvān ānayasva mamāntikam / asmadviṣayasuptebhyo naitebhyo bhayam asti te // 1.139.9 eṣāṃ māṃsāni saṃskṛtya mānuṣāṇāṃ yatheṣṭataḥ / bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama // 1.139.10 bhrātur vacanam ājñāya tvaramāṇeva rākṣasī / jagāma tatra yatra sma pāṇḍavā bharatarṣabha // 1.139.11 dadarśa tatra gatvā sā pāṇḍavān pṛthayā saha / śayānān bhīmasenaṃ ca jāgrataṃ tv aparājitam // 1.139.12 dṛṣṭvaiva bhīmasenaṃ sā śālaskandham ivodgatam / rākṣasī kāmayām āsa rūpeṇāpratimaṃ bhuvi // 1.139.13 ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ / kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama // 1.139.14 nāhaṃ bhrātṛvaco jātu kuryāṃ krūropasaṃhitam / patisneho 'tibalavān na tathā bhrātṛsauhṛdam // 1.139.15 muhūrtam iva tṛptiś ca bhaved bhrātur mamaiva ca / hatair etair ahatvā tu modiṣye śāśvatiḥ samāḥ // 1.139.16 sā kāmarūpiṇī rūpaṃ kṛtvā mānuṣam uttamam / upatasthe mahābāhuṃ bhīmasenaṃ śanaiḥ śanaiḥ // 1.139.17 vilajjamāneva latā divyābharaṇabhūṣitā / smitapūrvam idaṃ vākyaṃ bhīmasenam athābravīt // 1.139.18 kutas tvam asi saṃprāptaḥ kaś cāsi puruṣarṣabha / ka ime śerate ceha puruṣā devarūpiṇaḥ // 1.139.19 keyaṃ ca bṛhatī śyāmā sukumārī tavānagha / śete vanam idaṃ prāpya viśvastā svagṛhe yathā // 1.139.20 nedaṃ jānāti gahanaṃ vanaṃ rākṣasasevitam / vasati hy atra pāpātmā hiḍimbo nāma rākṣasaḥ // 1.139.21 tenāhaṃ preṣitā bhrātrā duṣṭabhāvena rakṣasā / bibhakṣayiṣatā māṃsaṃ yuṣmākam amaropama // 1.139.22 sāhaṃ tvām abhisaṃprekṣya devagarbhasamaprabham / nānyaṃ bhartāram icchāmi satyam etad bravīmi te // 1.139.23 etad vijñāya dharmajña yuktaṃ mayi samācara / kāmopahatacittāṅgīṃ bhajamānāṃ bhajasva mām // 1.139.24 trāsye 'haṃ tvāṃ mahābāho rākṣasāt puruṣādakāt / vatsyāvo giridurgeṣu bhartā bhava mamānagha // 1.139.25 antarikṣacarā hy asmi kāmato vicarāmi ca / atulām āpnuhi prītiṃ tatra tatra mayā saha // 1.139.26 mātaraṃ bhrātaraṃ jyeṣṭhaṃ kaniṣṭhān aparān imān / parityajeta ko nv adya prabhavann iva rākṣasi // 1.139.27 ko hi suptān imān bhrātṝn dattvā rākṣasabhojanam / mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ // 1.139.28 yat te priyaṃ tat kariṣye sarvān etān prabodhaya / mokṣayiṣyāmi vaḥ kāmaṃ rākṣasāt puruṣādakāt // 1.139.29 sukhasuptān vane bhrātṝn mātaraṃ caiva rākṣasi / na bhayād bodhayiṣyāmi bhrātus tava durātmanaḥ // 1.139.30 na hi me rākṣasā bhīru soḍhuṃ śaktāḥ parākramam / na manuṣyā na gandharvā na yakṣāś cārulocane // 1.139.31 gaccha vā tiṣṭha vā bhadre yad vāpīcchasi tat kuru / taṃ vā preṣaya tanvaṅgi bhrātaraṃ puruṣādakam // 1.139.32 tāṃ viditvā ciragatāṃ hiḍimbo rākṣaseśvaraḥ / avatīrya drumāt tasmād ājagāmātha pāṇḍavān // 1.140.1 lohitākṣo mahābāhur ūrdhvakeśo mahābalaḥ / meghasaṃghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ // 1.140.2 tam āpatantaṃ dṛṣṭvaiva tathā vikṛtadarśanam / hiḍimbovāca vitrastā bhīmasenam idaṃ vacaḥ // 1.140.3 āpataty eṣa duṣṭātmā saṃkruddhaḥ puruṣādakaḥ / tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru // 1.140.4 ahaṃ kāmagamā vīra rakṣobalasamanvitā / āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā // 1.140.5 prabodhayainān saṃsuptān mātaraṃ ca paraṃtapa / sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā // 1.140.6 mā bhais tvaṃ vipulaśroṇi naiṣa kaś cin mayi sthite / aham enaṃ haniṣyāmi prekṣantyās te sumadhyame // 1.140.7 nāyaṃ pratibalo bhīru rākṣasāpasado mama / soḍhuṃ yudhi parispandam athavā sarvarākṣasāḥ // 1.140.8 paśya bāhū suvṛttau me hastihastanibhāv imau / ūrū parighasaṃkāśau saṃhataṃ cāpy uro mama // 1.140.9 vikramaṃ me yathendrasya sādya drakṣyasi śobhane / māvamaṃsthāḥ pṛthuśroṇi matvā mām iha mānuṣam // 1.140.10 nāvamanye naravyāghra tvām ahaṃ devarūpiṇam / dṛṣṭāpadānas tu mayā mānuṣeṣv eva rākṣasaḥ // 1.140.11 tathā saṃjalpatas tasya bhīmasenasya bhārata / vācaḥ śuśrāva tāḥ kruddho rākṣasaḥ puruṣādakaḥ // 1.140.12 avekṣamāṇas tasyāś ca hiḍimbo mānuṣaṃ vapuḥ / sragdāmapūritaśikhaṃ samagrendunibhānanam // 1.140.13 subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam / sarvābharaṇasaṃyuktaṃ susūkṣmāmbaravāsasam // 1.140.14 tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoharam / puṃskāmāṃ śaṅkamānaś ca cukrodha puruṣādakaḥ // 1.140.15 saṃkruddho rākṣasas tasyā bhaginyāḥ kurusattama / utphālya vipule netre tatas tām idam abravīt // 1.140.16 ko hi me bhoktukāmasya vighnaṃ carati durmatiḥ / na bibheṣi hiḍimbe kiṃ matkopād vipramohitā // 1.140.17 dhik tvām asati puṃskāme mama vipriyakāriṇi / pūrveṣāṃ rākṣasendrāṇāṃ sarveṣām ayaśaskari // 1.140.18 yān imān āśritākārṣīr apriyaṃ sumahan mama / eṣa tān adya vai sarvān haniṣyāmi tvayā saha // 1.140.19 evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ / vadhāyābhipapātaināṃ dantair dantān upaspṛśan // 1.140.20 tam āpatantaṃ saṃprekṣya bhīmaḥ praharatāṃ varaḥ / bhartsayām āsa tejasvī tiṣṭha tiṣṭheti cābravīt // 1.140.21 bhīmasenas tu taṃ dṛṣṭvā rākṣasaṃ prahasann iva / bhaginīṃ prati saṃkruddham idaṃ vacanam abravīt // 1.141.1 kiṃ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ / mām āsādaya durbuddhe tarasā tvaṃ narāśana // 1.141.2 mayy eva praharaihi tvaṃ na striyaṃ hantum arhasi / viśeṣato 'napakṛte pareṇāpakṛte sati // 1.141.3 na hīyaṃ svavaśā bālā kāmayaty adya mām iha / coditaiṣā hy anaṅgena śarīrāntaracāriṇā // 1.141.4 bhaginī tava durbuddhe rākṣasānāṃ yaśohara // 1.141.4.2 tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca / kāmayaty adya māṃ bhīrur naiṣā dūṣayate kulam // 1.141.5 anaṅgena kṛte doṣe nemāṃ tvam iha rākṣasa / mayi tiṣṭhati duṣṭātman na striyaṃ hantum arhasi // 1.141.6 samāgaccha mayā sārdham ekenaiko narāśana / aham eva nayiṣyāmi tvām adya yamasādanam // 1.141.7 adya te talaniṣpiṣṭaṃ śiro rākṣasa dīryatām / kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ // 1.141.8 adya gātrāṇi kravyādāḥ śyenā gomāyavaś ca te / karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe // 1.141.9 kṣaṇenādya kariṣye 'ham idaṃ vanam akaṇṭakam / purastād dūṣitaṃ nityaṃ tvayā bhakṣayatā narān // 1.141.10 adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi / drakṣaty adripratīkāśaṃ siṃheneva mahādvipam // 1.141.11 nirābādhās tvayi hate mayā rākṣasapāṃsana / vanam etac cariṣyanti puruṣā vanacāriṇaḥ // 1.141.12 garjitena vṛthā kiṃ te katthitena ca mānuṣa / kṛtvaitat karmaṇā sarvaṃ katthethā mā ciraṃ kṛthāḥ // 1.141.13 balinaṃ manyase yac ca ātmānam aparākramam / jñāsyasy adya samāgamya mayātmānaṃ balādhikam // 1.141.14 na tāvad etān hiṃsiṣye svapantv ete yathāsukham / eṣa tvām eva durbuddhe nihanmy adyāpriyaṃvadam // 1.141.15 pītvā tavāsṛg gātrebhyas tataḥ paścād imān api / haniṣyāmi tataḥ paścād imāṃ vipriyakāriṇīm // 1.141.16 evam uktvā tato bāhuṃ pragṛhya puruṣādakaḥ / abhyadhāvata saṃkruddho bhīmasenam ariṃdamam // 1.141.17 tasyābhipatatas tūrṇaṃ bhīmo bhīmaparākramaḥ / vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva // 1.141.18 nigṛhya taṃ balād bhīmo visphurantaṃ cakarṣa ha / tasmād deśād dhanūṃṣy aṣṭau siṃhaḥ kṣudramṛgaṃ yathā // 1.141.19 tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balād dhṛtaḥ / bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam // 1.141.20 punar bhīmo balād enaṃ vicakarṣa mahābalaḥ / mā śabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhaved iti // 1.141.21 anyonyaṃ tau samāsādya vicakarṣatur ojasā / rākṣaso bhīmasenaś ca vikramaṃ cakratuḥ param // 1.141.22 babhañjatur mahāvṛkṣāṃl latāś cākarṣatus tataḥ / mattāv iva susaṃrabdhau vāraṇau ṣaṣṭihāyanau // 1.141.23 tayoḥ śabdena mahatā vibuddhās te nararṣabhāḥ / saha mātrā tu dadṛśur hiḍimbām agrataḥ sthitām // 1.141.24 prabuddhās te hiḍimbāyā rūpaṃ dṛṣṭvātimānuṣam / vismitāḥ puruṣavyāghrā babhūvuḥ pṛthayā saha // 1.142.1 tataḥ kuntī samīkṣyaināṃ vismitā rūpasaṃpadā / uvāca madhuraṃ vākyaṃ sāntvapūrvam idaṃ śanaiḥ // 1.142.2 kasya tvaṃ suragarbhābhe kā cāsi varavarṇini / kena kāryeṇa suśroṇi kutaś cāgamanaṃ tava // 1.142.3 yadi vāsya vanasyāsi devatā yadi vāpsarāḥ / ācakṣva mama tat sarvaṃ kimarthaṃ ceha tiṣṭhasi // 1.142.4 yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat / nivāso rākṣasasyaitad dhiḍimbasya mamaiva ca // 1.142.5 tasya māṃ rākṣasendrasya bhaginīṃ viddhi bhāmini / bhrātrā saṃpreṣitām ārye tvāṃ saputrāṃ jighāṃsatā // 1.142.6 krūrabuddher ahaṃ tasya vacanād āgatā iha / adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam // 1.142.7 tato 'haṃ sarvabhūtānāṃ bhāve vicaratā śubhe / coditā tava putrasya manmathena vaśānugā // 1.142.8 tato vṛto mayā bhartā tava putro mahābalaḥ / apanetuṃ ca yatito na caiva śakito mayā // 1.142.9 cirāyamāṇāṃ māṃ jñātvā tataḥ sa puruṣādakaḥ / svayam evāgato hantum imān sarvāṃs tavātmajān // 1.142.10 sa tena mama kāntena tava putreṇa dhīmatā / balād ito viniṣpiṣya vyapakṛṣṭo mahātmanā // 1.142.11 vikarṣantau mahāvegau garjamānau parasparam / paśyadhvaṃ yudhi vikrāntāv etau tau nararākṣasau // 1.142.12 tasyāḥ śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ / arjuno nakulaś caiva sahadevaś ca vīryavān // 1.142.13 tau te dadṛśur āsaktau vikarṣantau parasparam / kāṅkṣamāṇau jayaṃ caiva siṃhāv iva raṇotkaṭau // 1.142.14 tāv anyonyaṃ samāśliṣya vikarṣantau parasparam / dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ rajaḥ // 1.142.15 vasudhāreṇusaṃvītau vasudhādharasaṃnibhau / vibhrājetāṃ yathā śailau nīhāreṇābhisaṃvṛtau // 1.142.16 rākṣasena tathā bhīmaṃ kliśyamānaṃ nirīkṣya tu / uvācedaṃ vacaḥ pārthaḥ prahasañ śanakair iva // 1.142.17 bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam / sametaṃ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ // 1.142.18 sāhāyye 'smi sthitaḥ pārtha yodhayiṣyāmi rākṣasam / nakulaḥ sahadevaś ca mātaraṃ gopayiṣyataḥ // 1.142.19 udāsīno nirīkṣasva na kāryaḥ saṃbhramas tvayā / na jātv ayaṃ punar jīven madbāhvantaram āgataḥ // 1.142.20 kim anena ciraṃ bhīma jīvatā pāparakṣasā / gantavyaṃ na ciraṃ sthātum iha śakyam ariṃdama // 1.142.21 purā saṃrajyate prācī purā saṃdhyā pravartate / raudre muhūrte rakṣāṃsi prabalāni bhavanti ca // 1.142.22 tvarasva bhīma mā krīḍa jahi rakṣo vibhīṣaṇam / purā vikurute māyāṃ bhujayoḥ sāram arpaya // 1.142.23 arjunenaivam uktas tu bhīmo bhīmasya rakṣasaḥ / utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam // 1.142.24 vṛthāmāṃsair vṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ / vṛthāmaraṇam arhas tvaṃ vṛthādya na bhaviṣyasi // 1.142.25 atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi / karomi tava sāhāyyaṃ śīghram eva nihanyatām // 1.142.26 atha vāpy aham evainaṃ haniṣyāmi vṛkodara / kṛtakarmā pariśrāntaḥ sādhu tāvad upārama // 1.142.27 tasya tad vacanaṃ śrutvā bhīmaseno 'tyamarṣaṇaḥ / niṣpiṣyainaṃ balād bhūmau paśumāram amārayat // 1.142.28 sa māryamāṇo bhīmena nanāda vipulaṃ svanam / pūrayaṃs tad vanaṃ sarvaṃ jalārdra iva dundubhiḥ // 1.142.29 bhujābhyāṃ yoktrayitvā taṃ balavān pāṇḍunandanaḥ / madhye bhaṅktvā sa balavān harṣayām āsa pāṇḍavān // 1.142.30 hiḍimbaṃ nihataṃ dṛṣṭvā saṃhṛṣṭās te tarasvinaḥ / apūjayan naravyāghraṃ bhīmasenam ariṃdamam // 1.142.31 abhipūjya mahātmānaṃ bhīmaṃ bhīmaparākramam / punar evārjuno vākyam uvācedaṃ vṛkodaram // 1.142.32 nadūre nagaraṃ manye vanād asmād ahaṃ prabho / śīghraṃ gacchāma bhadraṃ te na no vidyāt suyodhanaḥ // 1.142.33 tataḥ sarve tathety uktvā saha mātrā paraṃtapāḥ / prayayuḥ puruṣavyāghrā hiḍimbā caiva rākṣasī // 1.142.34 smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm / hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam // 1.143.1 kruddho 'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ / śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava // 1.143.2 vadhābhiprāyam āyāntam avadhīs tvaṃ mahābalam / rakṣasas tasya bhaginī kiṃ naḥ kruddhā kariṣyati // 1.143.3 hiḍimbā tu tataḥ kuntīm abhivādya kṛtāñjaliḥ / yudhiṣṭhiraṃ ca kaunteyam idaṃ vacanam abravīt // 1.143.4 ārye jānāsi yad duḥkham iha strīṇām anaṅgajam / tad idaṃ mām anuprāptaṃ bhīmasenakṛtaṃ śubhe // 1.143.5 soḍhaṃ tat paramaṃ duḥkhaṃ mayā kālapratīkṣayā / so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai // 1.143.6 mayā hy utsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā / vṛto 'yaṃ puruṣavyāghras tava putraḥ patiḥ śubhe // 1.143.7 vareṇāpi tathānena tvayā cāpi yaśasvini / tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati // 1.143.8 tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā / bhartrānena mahābhāge saṃyojaya sutena te // 1.143.9 tam upādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam / punaś caivāgamiṣyāmi viśrambhaṃ kuru me śubhe // 1.143.10 ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā / vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān // 1.143.11 pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ / yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām // 1.143.12 āpadas taraṇe prāṇān dhārayed yena yena hi / sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā // 1.143.13 āpatsu yo dhārayati dharmaṃ dharmavid uttamaḥ / vyasanaṃ hy eva dharmasya dharmiṇām āpad ucyate // 1.143.14 puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate / yena yenācared dharmaṃ tasmin garhā na vidyate // 1.143.15 evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ / sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame // 1.143.16 snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam / bhīmasenaṃ bhajethās tvaṃ prāg astagamanād raveḥ // 1.143.17 ahaḥsu viharānena yathākāmaṃ manojavā / ayaṃ tv ānayitavyas te bhīmasenaḥ sadā niśi // 1.143.18 tatheti tat pratijñāya hiḍimbā rākṣasī tadā / bhīmasenam upādāya ūrdhvam ācakrame tataḥ // 1.143.19 śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca / mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā // 1.143.20 kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā / saṃjalpantī sumadhuraṃ ramayām āsa pāṇḍavam // 1.143.21 tathaiva vanadurgeṣu puṣpitadrumasānuṣu / saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca // 1.143.22 nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca / sutīrthavanatoyāsu tathā girinadīṣu ca // 1.143.23 sagarasya pradeśeṣu maṇihemaciteṣu ca / pattaneṣu ca ramyeṣu mahāśālavaneṣu ca // 1.143.24 devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu / guhyakānāṃ nivāseṣu tāpasāyataneṣu ca // 1.143.25 sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca / bibhratī paramaṃ rūpaṃ ramayām āsa pāṇḍavam // 1.143.26 ramayantī tathā bhīmaṃ tatra tatra manojavā / prajajñe rākṣasī putraṃ bhīmasenān mahābalam // 1.143.27 virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam / bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam // 1.143.28 maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam / mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam // 1.143.29 amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam / yaḥ piśācān atīvānyān babhūvāti sa mānuṣān // 1.143.30 bālo 'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate / sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī // 1.143.31 sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca / kāmarūpadharāś caiva bhavanti bahurūpiṇaḥ // 1.143.32 praṇamya vikacaḥ pādāv agṛhṇāt sa pitus tadā / mātuś ca parameṣvāsas tau ca nāmāsya cakratuḥ // 1.143.33 ghaṭabhāsotkaca iti mātaraṃ so 'bhyabhāṣata / abhavat tena nāmāsya ghaṭotkaca iti sma ha // 1.143.34 anuraktaś ca tān āsīt pāṇḍavān sa ghaṭotkacaḥ / teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ // 1.143.35 saṃvāsasamayo jīrṇa ity abhāṣata taṃ tataḥ / hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata // 1.143.36 kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ / āmantrya rākṣasaśreṣṭhaḥ pratasthe cottarāṃ diśam // 1.143.37 sa hi sṛṣṭo maghavatā śaktihetor mahātmanā / karṇasyāprativīryasya vināśāya mahātmanaḥ // 1.143.38 te vanena vanaṃ vīrā ghnanto mṛgagaṇān bahūn / apakramya yayū rājaṃs tvaramāṇā mahārathāḥ // 1.144.1 matsyāṃs trigartān pāñcālān kīcakān antareṇa ca / ramaṇīyān vanoddeśān prekṣamāṇāḥ sarāṃsi ca // 1.144.2 jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ / saha kuntyā mahātmāno bibhratas tāpasaṃ vapuḥ // 1.144.3 kva cid vahanto jananīṃ tvaramāṇā mahārathāḥ / kva cic chandena gacchantas te jagmuḥ prasabhaṃ punaḥ // 1.144.4 brāhmaṃ vedam adhīyānā vedāṅgāni ca sarvaśaḥ / nītiśāstraṃ ca dharmajñā dadṛśus te pitāmaham // 1.144.5 te 'bhivādya mahātmānaṃ kṛṣṇadvaipāyanaṃ tadā / tasthuḥ prāñjalayaḥ sarve saha mātrā paraṃtapāḥ // 1.144.6 mayedaṃ manasā pūrvaṃ viditaṃ bharatarṣabhāḥ / yathā sthitair adharmeṇa dhārtarāṣṭrair vivāsitāḥ // 1.144.7 tad viditvāsmi saṃprāptaś cikīrṣuḥ paramaṃ hitam / na viṣādo 'tra kartavyaḥ sarvam etat sukhāya vaḥ // 1.144.8 samās te caiva me sarve yūyaṃ caiva na saṃśayaḥ / dīnato bālataś caiva snehaṃ kurvanti bāndhavāḥ // 1.144.9 tasmād abhyadhikaḥ sneho yuṣmāsu mama sāṃpratam / snehapūrvaṃ cikīrṣāmi hitaṃ vas tan nibodhata // 1.144.10 idaṃ nagaram abhyāśe ramaṇīyaṃ nirāmayam / vasateha praticchannā mamāgamanakāṅkṣiṇaḥ // 1.144.11 evaṃ sa tān samāśvāsya vyāsaḥ pārthān ariṃdamān / ekacakrām abhigataḥ kuntīm āśvāsayat prabhuḥ // 1.144.12 jīvaputri sutas te 'yaṃ dharmaputro yudhiṣṭhiraḥ / pṛthivyāṃ pārthivān sarvān praśāsiṣyati dharmarāṭ // 1.144.13 dharmeṇa jitvā pṛthivīm akhilāṃ dharmavid vaśī / bhīmasenārjunabalād bhokṣyaty ayam asaṃśayaḥ // 1.144.14 putrās tava ca mādryāś ca sarva eva mahārathāḥ / svarāṣṭre vihariṣyanti sukhaṃ sumanasas tadā // 1.144.15 yakṣyanti ca naravyāghrā vijitya pṛthivīm imām / rājasūyāśvamedhādyaiḥ kratubhir bhūridakṣiṇaiḥ // 1.144.16 anugṛhya suhṛdvargaṃ dhanena ca sukhena ca / pitṛpaitāmahaṃ rājyam iha bhokṣyanti te sutāḥ // 1.144.17 evam uktvā niveśyainān brāhmaṇasya niveśane / abravīt pārthivaśreṣṭham ṛṣir dvaipāyanas tadā // 1.144.18 iha māṃ saṃpratīkṣadhvam āgamiṣyāmy ahaṃ punaḥ / deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam // 1.144.19 sa taiḥ prāñjalibhiḥ sarvais tathety ukto narādhipa / jagāma bhagavān vyāso yathākāmam ṛṣiḥ prabhuḥ // 1.144.20 ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ / ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ // 1.145.1 ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ / ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveśane // 1.145.2 ramaṇīyāni paśyanto vanāni vividhāni ca / pārthivān api coddeśān saritaś ca sarāṃsi ca // 1.145.3 cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate / babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarśanāḥ // 1.145.4 nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi / tayā vibhaktān bhāgāṃs te bhuñjate sma pṛthak pṛthak // 1.145.5 ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ / ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ // 1.145.6 tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām / aticakrāma sumahān kālo 'tha bharatarṣabha // 1.145.7 tataḥ kadā cid bhaikṣāya gatās te bharatarṣabhāḥ / saṃgatyā bhīmasenas tu tatrāste pṛthayā saha // 1.145.8 athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane / bhṛśam utpatitaṃ ghoraṃ kuntī śuśrāva bhārata // 1.145.9 rorūyamāṇāṃs tān sarvān paridevayataś ca sā / kāruṇyāt sādhubhāvāc ca devī rājan na cakṣame // 1.145.10 mathyamāneva duḥkhena hṛdayena pṛthā tataḥ / uvāca bhīmaṃ kalyāṇī kṛpānvitam idaṃ vacaḥ // 1.145.11 vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane / ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ // 1.145.12 sā cintaye sadā putra brāhmaṇasyāsya kiṃ nv aham / priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham // 1.145.13 etāvān puruṣas tāta kṛtaṃ yasmin na naśyati / yāvac ca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ // 1.145.14 tad idaṃ brāhmaṇasyāsya duḥkham āpatitaṃ dhruvam / tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet // 1.145.15 jñāyatām asya yad duḥkhaṃ yataś caiva samutthitam / vidite vyavasiṣyāmi yady api syāt suduṣkaram // 1.145.16 tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam / ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate // 1.145.17 antaḥpuraṃ tatas tasya brāhmaṇasya mahātmanaḥ / viveśa kuntī tvaritā baddhavatseva saurabhī // 1.145.18 tatas taṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca / duhitrā caiva sahitaṃ dadarśa vikṛtānanam // 1.145.19 dhig idaṃ jīvitaṃ loke 'nalasāram anarthakam / duḥkhamūlaṃ parādhīnaṃ bhṛśam apriyabhāgi ca // 1.145.20 jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ / jīvite vartamānasya dvandvānām āgamo dhruvaḥ // 1.145.21 ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate / etaiś ca viprayogo 'pi duḥkhaṃ paramakaṃ matam // 1.145.22 āhuḥ ke cit paraṃ mokṣaṃ sa ca nāsti kathaṃ cana / arthaprāptau ca narakaḥ kṛtsna evopapadyate // 1.145.23 arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam / jātasnehasya cārtheṣu viprayoge mahattaram // 1.145.24 na hi yogaṃ prapaśyāmi yena mucyeyam āpadaḥ / putradāreṇa vā sārdhaṃ prādraveyām anāmayam // 1.145.25 yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi / yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam // 1.145.26 iha jātā vivṛddhāsmi pitā ceha mameti ca / uktavaty asi durmedhe yācyamānā mayāsakṛt // 1.145.27 svargato hi pitā vṛddhas tathā mātā ciraṃ tava / bāndhavā bhūtapūrvāś ca tatra vāse tu kā ratiḥ // 1.145.28 so 'yaṃ te bandhukāmāyā aśṛṇvantyā vaco mama / bandhupraṇāśaḥ saṃprāpto bhṛśaṃ duḥkhakaro mama // 1.145.29 athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃ cana / parityaktum ahaṃ bandhuṃ svayaṃ jīvan nṛśaṃsavat // 1.145.30 sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama / sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim // 1.145.31 mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm / varayitvā yathānyāyaṃ mantravat pariṇīya ca // 1.145.32 kulīnāṃ śīlasaṃpannām apatyajananīṃ mama / tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm // 1.145.33 parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām // 1.145.33.2 kuta eva parityaktuṃ sutāṃ śakṣyāmy ahaṃ svayam / bālām aprāptavayasam ajātavyañjanākṛtim // 1.145.34 bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā / yasyāṃ dauhitrajāṃl lokān āśaṃse pitṛbhiḥ saha // 1.145.35 svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe // 1.145.35.2 manyante ke cid adhikaṃ snehaṃ putre pitur narāḥ / kanyāyāṃ naiva tu punar mama tulyāv ubhau matau // 1.145.36 yasmiṃl lokāḥ prasūtiś ca sthitā nityam atho sukham / apāpāṃ tām ahaṃ bālāṃ katham utsraṣṭum utsahe // 1.145.37 ātmānam api cotsṛjya tapsye pretavaśaṃ gataḥ / tyaktā hy ete mayā vyaktaṃ neha śakṣyanti jīvitum // 1.145.38 eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ / ātmatyāge kṛte ceme mariṣyanti mayā vinā // 1.145.39 sa kṛcchrām aham āpanno na śaktas tartum āpadam / aho dhik kāṃ gatiṃ tv adya gamiṣyāmi sabāndhavaḥ // 1.145.40 sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam // 1.145.40.2 na saṃtāpas tvayā kāryaḥ prākṛteneva karhi cit / na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate // 1.146.1 avaśyaṃ nidhanaṃ sarvair gantavyam iha mānavaiḥ / avaśyabhāviny arthe vai saṃtāpo neha vidyate // 1.146.2 bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate / vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai // 1.146.3 etad dhi paramaṃ nāryāḥ kāryaṃ loke sanātanam / prāṇān api parityajya yad bhartṛhitam ācaret // 1.146.4 tac ca tatra kṛtaṃ karma tavāpīha sukhāvaham / bhavaty amutra cākṣayyaṃ loke 'smiṃś ca yaśaskaram // 1.146.5 eṣa caiva gurur dharmo yaṃ pravakṣāmy ahaṃ tava / arthaś ca tava dharmaś ca bhūyān atra pradṛśyate // 1.146.6 yadartham iṣyate bhāryā prāptaḥ so 'rthas tvayā mayi / kanyā caiva kumāraś ca kṛtāham anṛṇā tvayā // 1.146.7 samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā / na tv ahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe // 1.146.8 mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ / kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tv aham // 1.146.9 kathaṃ hi vidhavānāthā bālaputrā vinā tvayā / mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi // 1.146.10 ahaṃkṛtāvaliptaiś ca prārthyamānām imāṃ sutām / ayuktais tava saṃbandhe kathaṃ śakṣyāmi rakṣitum // 1.146.11 utsṛṣṭam āmiṣaṃ bhūmau prārthayanti yathā khagāḥ / prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam // 1.146.12 sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ / sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama // 1.146.13 kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām / pitṛpaitāmahe mārge niyoktum aham utsahe // 1.146.14 kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpṣitān / anāthe sarvato lupte yathā tvaṃ dharmadarśivān // 1.146.15 imām api ca te bālām anāthāṃ paribhūya mām / anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā // 1.146.16 tāṃ ced ahaṃ na ditseyaṃ tvadguṇair upabṛṃhitām / pramathyaināṃ hareyus te havir dhvāṅkṣā ivādhvarāt // 1.146.17 saṃprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ / anarhavaśam āpannām imāṃ cāpi sutāṃ tava // 1.146.18 avajñātā ca lokasya tathātmānam ajānatī / avaliptair narair brahman mariṣyāmi na saṃśayaḥ // 1.146.19 tau vihīnau mayā bālau tvayā caiva mamātmajau / vinaśyetāṃ na saṃdeho matsyāv iva jalakṣaye // 1.146.20 tritayaṃ sarvathāpy evaṃ vinaśiṣyaty asaṃśayam / tvayā vihīnaṃ tasmāt tvaṃ māṃ parityaktum arhasi // 1.146.21 vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ / na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum // 1.146.22 parityaktaḥ sutaś cāyaṃ duhiteyaṃ tathā mayā / bāndhavāś ca parityaktās tvadarthaṃ jīvitaṃ ca me // 1.146.23 yajñais tapobhir niyamair dānaiś ca vividhais tathā / viśiṣyate striyā bhartur nityaṃ priyahite sthitiḥ // 1.146.24 tad idaṃ yac cikīrṣāmi dharmyaṃ paramasaṃmatam / iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca // 1.146.25 iṣṭāni cāpy apatyāni dravyāṇi suhṛdaḥ priyāḥ / āpaddharmavimokṣāya bhāryā cāpi satāṃ matam // 1.146.26 ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana / na samaṃ sarvam eveti budhānām eṣa niścayaḥ // 1.146.27 sa kuruṣva mayā kāryaṃ tārayātmānam ātmanā / anujānīhi mām ārya sutau me parirakṣa ca // 1.146.28 avadhyāḥ striya ity āhur dharmajñā dharmaniścaye / dharmajñān rākṣasān āhur na hanyāt sa ca mām api // 1.146.29 niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ / ato mām eva dharmajña prasthāpayitum arhasi // 1.146.30 bhuktaṃ priyāṇy avāptāni dharmaś ca carito mayā / tvatprasūtiḥ priyā prāptā na māṃ tapsyaty ajīvitam // 1.146.31 jātaputrā ca vṛddhā ca priyakāmā ca te sadā / samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomy ataḥ // 1.146.32 utsṛjyāpi ca mām ārya vetsyasy anyām api striyam / tataḥ pratiṣṭhito dharmo bhaviṣyati punas tava // 1.146.33 na cāpy adharmaḥ kalyāṇa bahupatnīkatā nṛṇām / strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane // 1.146.34 etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam / ātmānaṃ tāraya mayā kulaṃ cemau ca dārakau // 1.146.35 evam uktas tayā bhartā tāṃ samāliṅgya bhārata / mumoca bāṣpaṃ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ // 1.146.36 tayor duḥkhitayor vākyam atimātraṃ niśamya tat / bhṛśaṃ duḥkhaparītāṅgī kanyā tāv abhyabhāṣata // 1.147.1 kim idaṃ bhṛśaduḥkhārtau roravītho anāthavat / mamāpi śrūyatāṃ kiṃ cic chrutvā ca kriyatāṃ kṣamam // 1.147.2 dharmato 'haṃ parityājyā yuvayor nātra saṃśayaḥ / tyaktavyāṃ māṃ parityajya trātaṃ sarvaṃ mayaikayā // 1.147.3 ity artham iṣyate 'patyaṃ tārayiṣyati mām iti / tasminn upasthite kāle tarataṃ plavavan mayā // 1.147.4 iha vā tārayed durgād uta vā pretya tārayet / sarvathā tārayet putraḥ putra ity ucyate budhaiḥ // 1.147.5 ākāṅkṣante ca dauhitrān api nityaṃ pitāmahāḥ / tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ // 1.147.6 bhrātā ca mama bālo 'yaṃ gate lokam amuṃ tvayi / acireṇaiva kālena vinaśyeta na saṃśayaḥ // 1.147.7 tāte 'pi hi gate svargaṃ vinaṣṭe ca mamānuje / piṇḍaḥ pitṝṇāṃ vyucchidyet tat teṣām apriyaṃ bhavet // 1.147.8 pitrā tyaktā tathā mātrā bhrātrā cāham asaṃśayam / duḥkhād duḥkhataraṃ prāpya mriyeyam atathocitā // 1.147.9 tvayi tv aroge nirmukte mātā bhrātā ca me śiśuḥ / saṃtānaś caiva piṇḍaś ca pratiṣṭhāsyaty asaṃśayam // 1.147.10 ātmā putraḥ sakhā bhāryā kṛcchraṃ tu duhitā kila / sa kṛcchrān mocayātmānaṃ māṃ ca dharmeṇa yojaya // 1.147.11 anāthā kṛpaṇā bālā yatrakvacanagāminī / bhaviṣyāmi tvayā tāta vihīnā kṛpaṇā bata // 1.147.12 athavāhaṃ kariṣyāmi kulasyāsya vimokṣaṇam / phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram // 1.147.13 athavā yāsyase tatra tyaktvā māṃ dvijasattama / pīḍitāhaṃ bhaviṣyāmi tad avekṣasva mām api // 1.147.14 tad asmadarthaṃ dharmārthaṃ prasavārthaṃ ca sattama / ātmānaṃ parirakṣasva tyaktavyāṃ māṃ ca saṃtyaja // 1.147.15 avaśyakaraṇīye 'rthe mā tvāṃ kālo 'tyagād ayam / tvayā dattena toyena bhaviṣyati hitaṃ ca me // 1.147.16 kiṃ nv ataḥ paramaṃ duḥkhaṃ yad vayaṃ svargate tvayi / yācamānāḥ parād annaṃ paridhāvemahi śvavat // 1.147.17 tvayi tv aroge nirmukte kleśād asmāt sabāndhave / amṛte vasatī loke bhaviṣyāmi sukhānvitā // 1.147.18 evaṃ bahuvidhaṃ tasyā niśamya paridevitam / pitā mātā ca sā caiva kanyā prarurudus trayaḥ // 1.147.19 tataḥ praruditān sarvān niśamyātha sutas tayoḥ / utphullanayano bālaḥ kalam avyaktam abravīt // 1.147.20 mā rodīs tāta mā mātar mā svasas tvam iti bruvan / prahasann iva sarvāṃs tān ekaikaṃ so 'pasarpati // 1.147.21 tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt / anena taṃ haniṣyāmi rākṣasaṃ puruṣādakam // 1.147.22 tathāpi teṣāṃ duḥkhena parītānāṃ niśamya tat / bālasya vākyam avyaktaṃ harṣaḥ samabhavan mahān // 1.147.23 ayaṃ kāla iti jñātvā kuntī samupasṛtya tān / gatāsūn amṛteneva jīvayantīdam abravīt // 1.147.24 kutomūlam idaṃ duḥkhaṃ jñātum icchāmi tattvataḥ / viditvā apakarṣeyaṃ śakyaṃ ced apakarṣitum // 1.148.1 upapannaṃ satām etad yad bravīṣi tapodhane / na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum // 1.148.2 samīpe nagarasyāsya bako vasati rākṣasaḥ / īśo janapadasyāsya purasya ca mahābalaḥ // 1.148.3 puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ / rakṣaty asurarāṇ nityam imaṃ janapadaṃ balī // 1.148.4 nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ / tatkṛte paracakrāc ca bhūtebhyaś ca na no bhayam // 1.148.5 vetanaṃ tasya vihitaṃ śālivāhasya bhojanam / mahiṣau puruṣaś caiko yas tad ādāya gacchati // 1.148.6 ekaikaś caiva puruṣas tat prayacchati bhojanam / sa vāro bahubhir varṣair bhavaty asutaro naraiḥ // 1.148.7 tadvimokṣāya ye cāpi yatante puruṣāḥ kva cit / saputradārāṃs tān hatvā tad rakṣo bhakṣayaty uta // 1.148.8 vetrakīyagṛhe rājā nāyaṃ nayam ihāsthitaḥ / anāmayaṃ janasyāsya yena syād adya śāśvatam // 1.148.9 etadarhā vayaṃ nūnaṃ vasāmo durbalasya ye / viṣaye nityam udvignāḥ kurājānam upāśritāḥ // 1.148.10 brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ / guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā // 1.148.11 rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam / trayasya saṃcaye cāsya jñātīn putrāṃś ca dhārayet // 1.148.12 viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam / ta imām āpadaṃ prāpya bhṛśaṃ tapsyāmahe vayam // 1.148.13 so 'yam asmān anuprāpto vāraḥ kulavināśanaḥ / bhojanaṃ puruṣaś caikaḥ pradeyaṃ vetanaṃ mayā // 1.148.14 na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kva cit / suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃ cana // 1.148.15 gatiṃ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ // 1.148.15.2 so 'haṃ duḥkhārṇave magno mahaty asutare bhṛśam / sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam // 1.148.16 tato naḥ sahitan kṣudraḥ sarvān evopabhokṣyati // 1.148.16.2 na viṣādas tvayā kāryo bhayād asmāt kathaṃ cana / upāyaḥ paridṛṣṭo 'tra tasmān mokṣāya rakṣasaḥ // 1.149.1 ekas tava suto bālaḥ kanyā caikā tapasvinī / na te tayos tathā patnyā gamanaṃ tatra rocaye // 1.149.2 mama pañca sutā brahmaṃs teṣām eko gamiṣyati / tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ // 1.149.3 nāham etat kariṣyāmi jīvitārthī kathaṃ cana / brāhmaṇasyātitheś caiva svārthe prāṇair viyojanam // 1.149.4 na tv etad akulīnāsu nādharmiṣṭhāsu vidyate / yad brāhmaṇārthe visṛjed ātmānam api cātmajam // 1.149.5 ātmanas tu mayā śreyo boddhavyam iti rocaye / brahmavadhyātmavadhyā vā śreya ātmavadho mama // 1.149.6 brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate / abuddhipūrvaṃ kṛtvāpi śreya ātmavadho mama // 1.149.7 na tv ahaṃ vadham ākāṅkṣe svayam evātmanaḥ śubhe / paraiḥ kṛte vadhe pāpaṃ na kiṃ cin mayi vidyate // 1.149.8 abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā / niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudram eva ca // 1.149.9 āgatasya gṛhe tyāgas tathaiva śaraṇārthinaḥ / yācamānasya ca vadho nṛśaṃsaṃ paramaṃ matam // 1.149.10 kuryān na ninditaṃ karma na nṛśaṃsaṃ kadā cana / iti pūrve mahātmāna āpaddharmavido viduḥ // 1.149.11 śreyāṃs tu sahadārasya vināśo 'dya mama svayam / brāhmaṇasya vadhaṃ nāham anumaṃsye kathaṃ cana // 1.149.12 mamāpy eṣā matir brahman viprā rakṣyā iti sthirā / na cāpy aniṣṭaḥ putro me yadi putraśataṃ bhavet // 1.149.13 na cāsau rākṣasaḥ śakto mama putravināśane / vīryavān mantrasiddhaś ca tejasvī ca suto mama // 1.149.14 rākṣasāya ca tat sarvaṃ prāpayiṣyati bhojanam / mokṣayiṣyati cātmānam iti me niścitā matiḥ // 1.149.15 samāgatāś ca vīreṇa dṛṣṭapūrvāś ca rākṣasāḥ / balavanto mahākāyā nihatāś cāpy anekaśaḥ // 1.149.16 na tv idaṃ keṣu cid brahman vyāhartavyaṃ kathaṃ cana / vidyārthino hi me putrān viprakuryuḥ kutūhalāt // 1.149.17 guruṇā cānanujñāto grāhayed yaṃ suto mama / na sa kuryāt tayā kāryaṃ vidyayeti satāṃ matam // 1.149.18 evam uktas tu pṛthayā sa vipro bhāryayā saha / hṛṣṭaḥ saṃpūjayām āsa tad vākyam amṛtopamam // 1.149.19 tataḥ kuntī ca vipraś ca sahitāv anilātmajam / tam abrūtāṃ kuruṣveti sa tathety abravīc ca tau // 1.149.20 kariṣya iti bhīmena pratijñāte tu bhārata / ājagmus te tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ // 1.150.1 ākāreṇaiva taṃ jñātvā pāṇḍuputro yudhiṣṭhiraḥ / rahaḥ samupaviśyaikas tataḥ papraccha mātaram // 1.150.2 kiṃ cikīrṣaty ayaṃ karma bhīmo bhīmaparākramaḥ / bhavaty anumate kaccid ayaṃ kartum ihecchati // 1.150.3 mamaiva vacanād eṣa kariṣyati paraṃtapaḥ / brāhmaṇārthe mahat kṛtyaṃ moṣkāya nagarasya ca // 1.150.4 kim idaṃ sāhasaṃ tīkṣṇaṃ bhavatyā duṣkṛtaṃ kṛtam / parityāgaṃ hi putrasya na praśaṃsanti sādhavaḥ // 1.150.5 kathaṃ parasutasyārthe svasutaṃ tyaktum icchasi / lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā // 1.150.6 yasya bāhū samāśritya sukhaṃ sarve svapāmahe / rājyaṃ cāpahṛtaṃ kṣudrair ājihīrṣāmahe punaḥ // 1.150.7 yasya duryodhano vīryaṃ cintayann amitaujasaḥ / na śete vasatīḥ sarvā duḥkhāc chakuninā saha // 1.150.8 yasya vīrasya vīryeṇa muktā jatugṛhād vayam / anyebhyaś caiva pāpebhyo nihataś ca purocanaḥ // 1.150.9 yasya vīryaṃ samāśritya vasupūrṇāṃ vasuṃdharām / imāṃ manyāmahe prāptāṃ nihatya dhṛtarāṣṭrajān // 1.150.10 tasya vyavasitas tyāgo buddhim āsthāya kāṃ tvayā / kaccin na duḥkhair buddhis te viplutā gatacetasaḥ // 1.150.11 yudhiṣṭhira na saṃtāpaḥ kāryaḥ prati vṛkodaram / na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā // 1.150.12 iha viprasya bhavane vayaṃ putra sukhoṣitāḥ / tasya pratikriyā tāta mayeyaṃ prasamīkṣitā // 1.150.13 etāvān eva puruṣaḥ kṛtaṃ yasmin na naśyati // 1.150.13.2 dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatugṛhe mahat / hiḍimbasya vadhāc caiva viśvāso me vṛkodare // 1.150.14 bāhvor balaṃ hi bhīmasya nāgāyutasamaṃ mahat / yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt // 1.150.15 vṛkodarabalo nānyo na bhūto na bhaviṣyati / yo 'bhyudīyād yudhi śreṣṭham api vajradharaṃ svayam // 1.150.16 jātamātraḥ purā caiṣa mamāṅkāt patito girau / śarīragauravāt tasya śilā gātrair vicūrṇitā // 1.150.17 tad ahaṃ prajñayā smṛtvā balaṃ bhīmasya pāṇḍava / pratīkāraṃ ca viprasya tataḥ kṛtavatī matim // 1.150.18 nedaṃ lobhān na cājñānān na ca mohād viniścitam / buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā // 1.150.19 arthau dvāv api niṣpannau yudhiṣṭhira bhaviṣyataḥ / pratīkāraś ca vāsasya dharmaś ca carito mahān // 1.150.20 yo brāhmaṇasya sāhāyyaṃ kuryād artheṣu karhi cit / kṣatriyaḥ sa śubhāṃl lokān prāpnuyād iti me śrutam // 1.150.21 kṣatriyaḥ kṣatriyasyaiva kurvāṇo vadhamokṣaṇam / vipulāṃ kīrtim āpnoti loke 'smiṃś ca paratra ca // 1.150.22 vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi / sa sarveṣv api lokeṣu prajā rañjayate dhruvam // 1.150.23 śūdraṃ tu mokṣayan rājā śaraṇārthinam āgatam / prāpnotīha kule janma sadravye rājasatkṛte // 1.150.24 evaṃ sa bhagavān vyāsaḥ purā kauravanandana / provāca sutarāṃ prājñas tasmād etac cikīrṣitam // 1.150.25 upapannam idaṃ mātas tvayā yad buddhipūrvakam / ārtasya brāhmaṇasyaivam anukrośād idaṃ kṛtam // 1.150.26 dhruvam eṣyati bhīmo 'yaṃ nihatya puruṣādakam // 1.150.26.2 yathā tv idaṃ na vindeyur narā nagaravāsinaḥ / tathāyaṃ brāhmaṇo vācyaḥ parigrāhyaś ca yatnataḥ // 1.150.27 tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ / bhīmaseno yayau tatra yatrāsau puruṣādakaḥ // 1.151.1 āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī / ājuhāva tato nāmnā tadannam upayojayan // 1.151.2 tataḥ sa rākṣasaḥ śrutvā bhīmasenasya tad vacaḥ / ājagāma susaṃkruddho yatra bhīmo vyavasthitaḥ // 1.151.3 mahākāyo mahāvego dārayann iva medinīm / triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanacchadam // 1.151.4 bhuñjānam annaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ / vivṛtya nayane kruddha idaṃ vacanam abravīt // 1.151.5 ko 'yam annam idaṃ bhuṅkte madartham upakalpitam / paśyato mama durbuddhir yiyāsur yamasādanam // 1.151.6 bhīmasenas tu tac chrutvā prahasann iva bhārata / rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ // 1.151.7 tataḥ sa bhairavaṃ kṛtvā samudyamya karāv ubhau / abhyadravad bhīmasenaṃ jighāṃsuḥ puruṣādakaḥ // 1.151.8 tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ / rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā // 1.151.9 amarṣeṇa tu saṃpūrṇaḥ kuntīputrasya rākṣasaḥ / jaghāna pṛṣṭhaṃ pāṇibhyām ubhābhyāṃ pṛṣṭhataḥ sthitaḥ // 1.151.10 tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛśam āhataḥ / naivāvalokayām āsa rākṣasaṃ bhuṅkta eva saḥ // 1.151.11 tataḥ sa bhūyaḥ saṃkruddho vṛkṣam ādāya rākṣasaḥ / tāḍayiṣyaṃs tadā bhīmaṃ punar abhyadravad balī // 1.151.12 tato bhīmaḥ śanair bhuktvā tadannaṃ puruṣarṣabhaḥ / vāry upaspṛśya saṃhṛṣṭas tasthau yudhi mahābalaḥ // 1.151.13 kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān / savyena pāṇinā bhīmaḥ prahasann iva bhārata // 1.151.14 tataḥ sa punar udyamya vṛkṣān bahuvidhān balī / prāhiṇod bhīmasenāya tasmai bhīmaś ca pāṇḍavaḥ // 1.151.15 tad vṛkṣayuddham abhavan mahīruhavināśanam / ghorarūpaṃ mahārāja bakapāṇḍavayor mahat // 1.151.16 nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam / bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam // 1.151.17 bhīmaseno 'pi tad rakṣaḥ parirabhya mahābhujaḥ / visphurantaṃ mahāvegaṃ vicakarṣa balād balī // 1.151.18 sa kṛṣyamāṇo bhīmena karṣamāṇaś ca pāṇḍavam / samayujyata tīvreṇa śrameṇa puruṣādakaḥ // 1.151.19 tayor vegena mahatā pṛthivī samakampata / pādapāṃś ca mahākāyāṃś cūrṇayām āsatus tadā // 1.151.20 hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha / niṣpiṣya bhūmau pāṇibhyāṃ samājaghne vṛkodaraḥ // 1.151.21 tato 'sya jānunā pṛṣṭham avapīḍya balād iva / bāhunā parijagrāha dakṣiṇena śirodharām // 1.151.22 savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ / tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān // 1.151.23 tato 'sya rudhiraṃ vaktrāt prādurāsīd viśāṃ pate / bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ // 1.151.24 tena śabdena vitrasto janas tasyātha rakṣasaḥ / niṣpapāta gṛhād rājan sahaiva paricāribhiḥ // 1.152.1 tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ / sāntvayām āsa balavān samaye ca nyaveśayat // 1.152.2 na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhi cit / hiṃsatāṃ hi vadhaḥ śīghram evam eva bhaved iti // 1.152.3 tasya tad vacanaṃ śrutvā tāni rakṣāṃsi bhārata / evam astv iti taṃ prāhur jagṛhuḥ samayaṃ ca tam // 1.152.4 tataḥ prabhṛti rakṣāṃsi tatra saumyāni bhārata / nagare pratyadṛśyanta narair nagaravāsibhiḥ // 1.152.5 tato bhimas tam ādāya gatāsuṃ puruṣādakam / dvāradeśe vinikṣipya jagāmānupalakṣitaḥ // 1.152.6 tataḥ sa bhīmas taṃ hatvā gatvā brāhmaṇaveśma tat / ācacakṣe yathāvṛttaṃ rājñaḥ sarvam aśeṣataḥ // 1.152.7 tato narā viniṣkrāntā nagarāt kālyam eva tu / dadṛśur nihataṃ bhūmau rākṣasaṃ rudhirokṣitam // 1.152.8 tam adrikūṭasadṛśaṃ vinikīrṇaṃ bhayāvaham / ekacakrāṃ tato gatvā pravṛttiṃ pradaduḥ pare // 1.152.9 tataḥ sahasraśo rājan narā nagaravāsinaḥ / tatrājagmur bakaṃ draṣṭuṃ sastrīvṛddhakumārakāḥ // 1.152.10 tatas te vismitāḥ sarve karma dṛṣṭvātimānuṣam / daivatāny arcayāṃ cakruḥ sarva eva viśāṃ pate // 1.152.11 tataḥ pragaṇayām āsuḥ kasya vāro 'dya bhojane / jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat // 1.152.12 evaṃ pṛṣṭas tu bahuśo rakṣamāṇaś ca pāṇḍavān / uvāca nāgarān sarvān idaṃ viprarṣabhas tadā // 1.152.13 ājñāpitaṃ mām aśane rudantaṃ saha bandhubhiḥ / dadarśa brāhmaṇaḥ kaś cin mantrasiddho mahābalaḥ // 1.152.14 paripṛcchya sa māṃ pūrvaṃ parikleśaṃ purasya ca / abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva // 1.152.15 prāpayiṣyāmy ahaṃ tasmai idam annaṃ durātmane / mannimittaṃ bhayaṃ cāpi na kāryam iti vīryavān // 1.152.16 sa tadannam upādāya gato bakavanaṃ prati / tena nūnaṃ bhaved etat karma lokahitaṃ kṛtam // 1.152.17 tatas te brāhmaṇāḥ sarve kṣatriyāś ca suvismitāḥ / vaiśyāḥ śūdrāś ca muditāś cakrur brahmamahaṃ tadā // 1.152.18 tato jānapadāḥ sarve ājagmur nagaraṃ prati / tad adbhutatamaṃ draṣṭuṃ pārthās tatraiva cāvasan // 1.152.19 te tathā puruṣavyāghrā nihatya bakarākṣasam / ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ // 1.153.1 tatraiva nyavasan rājan nihatya bakarākṣasam / adhīyānāḥ paraṃ brahma brāhmaṇasya niveśane // 1.153.2 tataḥ katipayāhasya brāhmaṇaḥ saṃśitavrataḥ / pratiśrayārthaṃ tad veśma brāhmaṇasyājagāma ha // 1.153.3 sa samyak pūjayitvā taṃ vidvān viprarṣabhas tadā / dadau pratiśrayaṃ tasmai sadā sarvātithivratī // 1.153.4 tatas te pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ / upāsāṃ cakrire vipraṃ kathayānaṃ kathās tadā // 1.153.5 kathayām āsa deśān sa tīrthāni vividhāni ca / rājñāṃ ca vividhāś caryāḥ purāṇi vividhāni ca // 1.153.6 sa tatrākathayad vipraḥ kathānte janamejaya / pāñcāleṣv adbhutākāraṃ yājñasenyāḥ svayaṃvaram // 1.153.7 dhṛṣṭadyumnasya cotpattim utpattiṃ ca śikhaṇḍinaḥ / ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe // 1.153.8 tad adbhutatamaṃ śrutvā loke tasya mahātmanaḥ / vistareṇaiva papracchuḥ kathāṃ tāṃ puruṣarṣabhāḥ // 1.153.9 kathaṃ drupadaputrasya dhṛṣṭadyumnasya pāvakāt / vedimadhyāc ca kṛṣṇāyāḥ saṃbhavaḥ katham adbhutaḥ // 1.153.10 kathaṃ droṇān maheṣvāsāt sarvāṇy astrāṇy aśikṣata / kathaṃ priyasakhāyau tau bhinnau kasya kṛtena ca // 1.153.11 evaṃ taiś codito rājan sa vipraḥ puruṣarṣabhaiḥ / kathayām āsa tat sarvaṃ draupadīsaṃbhavaṃ tadā // 1.153.12 gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ / bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ // 1.154.1 so 'bhiṣektuṃ gato gaṅgāṃ pūrvam evāgatāṃ satīm / dadarśāpsarasaṃ tatra ghṛtācīm āplutām ṛṣiḥ // 1.154.2 tasyā vāyur nadītīre vasanaṃ vyaharat tadā / apakṛṣṭāmbarāṃ dṛṣṭvā tām ṛṣiś cakame tataḥ // 1.154.3 tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ / hṛṣṭasya retaś caskanda tad ṛṣir droṇa ādadhe // 1.154.4 tataḥ samabhavad droṇaḥ kumāras tasya dhīmataḥ / adhyagīṣṭa sa vedāṃś ca vedāṅgāni ca sarvaśaḥ // 1.154.5 bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ / tasyāpi drupado nāma tadā samabhavat sutaḥ // 1.154.6 sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ / cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ // 1.154.7 tatas tu pṛṣate 'tīte sa rājā drupado 'bhavat / droṇo 'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ // 1.154.8 vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto 'bravīt / āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabha // 1.154.9 śarīramātram evādya mayedam avaśeṣitam / astrāṇi vā śarīraṃ vā brahmann anyataraṃ vṛṇu // 1.154.10 astrāṇi caiva sarvāṇi teṣāṃ saṃhāram eva ca / prayogaṃ caiva sarveṣāṃ dātum arhati me bhavān // 1.154.11 tathety uktvā tatas tasmai pradadau bhṛgunandanaḥ / pratigṛhya tato droṇaḥ kṛtakṛtyo 'bhavat tadā // 1.154.12 saṃprahṛṣṭamanāś cāpi rāmāt paramasaṃmatam / brahmāstraṃ samanuprāpya nareṣv abhyadhiko 'bhavat // 1.154.13 tato drupadam āsādya bhāradvājaḥ pratāpavān / abravīt puruṣavyāghraḥ sakhāyaṃ viddhi mām iti // 1.154.14 nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā / nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate // 1.154.15 sa viniścitya manasā pāñcālyaṃ prati buddhimān / jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam // 1.154.16 tasmai pautrān samādāya vasūni vividhāni ca / prāptāya pradadau bhīṣmaḥ śiṣyān droṇāya dhīmate // 1.154.17 droṇaḥ śiṣyāṃs tataḥ sarvān idaṃ vacanam abravīt / samānīya tadā vidvān drupadasyāsukhāya vai // 1.154.18 ācāryavetanaṃ kiṃ cid dhṛdi saṃparivartate / kṛtāstrais tat pradeyaṃ syāt tad ṛtaṃ vadatānaghāḥ // 1.154.19 yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ / tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ // 1.154.20 pārṣato drupado nāma chatravatyāṃ nareśvaraḥ / tasyāpakṛṣya tad rājyaṃ mama śīghraṃ pradīyatām // 1.154.21 tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi / droṇāya darśayām āsur baddhvā sasacivaṃ tadā // 1.154.22 prārthayāmi tvayā sakhyaṃ punar eva narādhipa / arājā kila no rājñaḥ sakhā bhavitum arhati // 1.154.23 ataḥ prayatitaṃ rājye yajñasena mayā tava / rājāsi dakṣiṇe kūle bhāgīrathyāham uttare // 1.154.24 asatkāraḥ sa sumahān muhūrtam api tasya tu / na vyeti hṛdayād rājño durmanāḥ sa kṛśo 'bhavat // 1.154.25 amarṣī drupado rājā karmasiddhān dvijarṣabhān / anvicchan paricakrāma brāhmaṇāvasathān bahūn // 1.155.1 putrajanma parīpsan vai śokopahatacetanaḥ / nāsti śreṣṭhaṃ mamāpatyam iti nityam acintayat // 1.155.2 jātān putrān sa nirvedād dhig bandhūn iti cābravīt / niḥśvāsaparamaś cāsīd droṇaṃ praticikīrṣayā // 1.155.3 prabhāvaṃ vinayaṃ śikṣāṃ droṇasya caritāni ca / kṣātreṇa ca balenāsya cintayan nānvapadyata // 1.155.4 pratikartuṃ nṛpaśreṣṭho yatamāno 'pi bhārata // 1.155.4.2 abhitaḥ so 'tha kalmāṣīṃ gaṅgākūle paribhraman / brāhmaṇāvasathaṃ puṇyam āsasāda mahīpatiḥ // 1.155.5 tatra nāsnātakaḥ kaś cin na cāsīd avratī dvijaḥ / tathaiva nāmahābhāgaḥ so 'paśyat saṃśitavratau // 1.155.6 yājopayājau brahmarṣī śāmyantau pṛṣatātmajaḥ / saṃhitādhyayane yuktau gotrataś cāpi kāśyapau // 1.155.7 tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau / sa tāv āmantrayām āsa sarvakāmair atandritaḥ // 1.155.8 buddhvā tayor balaṃ buddhiṃ kanīyāṃsam upahvare / prapede chandayan kāmair upayājaṃ dhṛtavratam // 1.155.9 pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ / arhayitvā yathānyāyam upayājam uvāca saḥ // 1.155.10 yena me karmaṇā brahman putraḥ syād droṇamṛtyave / upayāja kṛte tasmin gavāṃ dātāsmi te 'rbudam // 1.155.11 yad vā te 'nyad dvijaśreṣṭha manasaḥ supriyaṃ bhavet / sarvaṃ tat te pradātāhaṃ na hi me 'sty atra saṃśayaḥ // 1.155.12 ity ukto nāham ity evaṃ tam ṛṣiḥ pratyuvāca ha / ārādhayiṣyan drupadaḥ sa taṃ paryacarat punaḥ // 1.155.13 tataḥ saṃvatsarasyānte drupadaṃ sa dvijottamaḥ / upayājo 'bravīd rājan kāle madhurayā girā // 1.155.14 jyeṣṭho bhrātā mamāgṛhṇād vicaran vananirjhare / aparijñātaśaucāyāṃ bhūmau nipatitaṃ phalam // 1.155.15 tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan / vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃ cana // 1.155.16 dṛṣṭvā phalasya nāpaśyad doṣā ye 'syānubandhikāḥ / vivinakti na śaucaṃ yaḥ so 'nyatrāpi kathaṃ bhavet // 1.155.17 saṃhitādhyayanaṃ kurvan vasan gurukule ca yaḥ / bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte cāpi sadā sadā // 1.155.18 kīrtayan guṇam annānām aghṛṇī ca punaḥ punaḥ // 1.155.18.2 tam ahaṃ phalārthinaṃ manye bhrātaraṃ tarkacakṣuṣā / taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati // 1.155.19 jugupsamāno nṛpatir manasedaṃ vicintayan / upayājavacaḥ śrutvā nṛpatiḥ sarvadharmavit // 1.155.20 abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha // 1.155.20.2 ayutāni dadāny aṣṭau gavāṃ yājaya māṃ vibho / droṇavairābhisaṃtaptaṃ tvaṃ hlādayitum arhasi // 1.155.21 sa hi brahmavidāṃ śreṣṭho brahmāstre cāpy anuttamaḥ / tasmād droṇaḥ parājaiṣīn māṃ vai sa sakhivigrahe // 1.155.22 kṣatriyo nāsti tulyo 'sya pṛthivyāṃ kaś cid agraṇīḥ / kauravācāryamukhyasya bhāradvājasya dhīmataḥ // 1.155.23 droṇasya śarajālāni prāṇidehaharāṇi ca / ṣaḍaratni dhanuś cāsya dṛśyate 'pratimaṃ mahat // 1.155.24 sa hi brāhmaṇavegena kṣātraṃ vegam asaṃśayam / pratihanti maheṣvāso bhāradvājo mahāmanāḥ // 1.155.25 kṣatrocchedāya vihito jāmadagnya ivāsthitaḥ / tasya hy astrabalaṃ ghoram aprasahyaṃ narair bhuvi // 1.155.26 brāhmam uccārayaṃs tejo hutāhutir ivānalaḥ / sametya sa dahaty ājau kṣatraṃ brahmapuraḥsaraḥ // 1.155.27 brahmakṣatre ca vihite brahmatejo viśiṣyate // 1.155.27.2 so 'haṃ kṣatrabalād dhīno brahmatejaḥ prapedivān / droṇād viśiṣṭam āsādya bhavantaṃ brahmavittamam // 1.155.28 droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam / tat karma kuru me yāja nirvapāmy arbudaṃ gavām // 1.155.29 tathety uktvā tu taṃ yājo yājyārtham upakalpayat / gurvartha iti cākāmam upayājam acodayat // 1.155.30 yājo droṇavināśāya pratijajñe tathā ca saḥ // 1.155.30.2 tatas tasya narendrasya upayājo mahātapāḥ / ācakhyau karma vaitānaṃ tadā putraphalāya vai // 1.155.31 sa ca putro mahāvīryo mahātejā mahābalaḥ / iṣyate yadvidho rājan bhavitā te tathāvidhaḥ // 1.155.32 bhāradvājasya hantāraṃ so 'bhisaṃdhāya bhūmipaḥ / ājahre tat tathā sarvaṃ drupadaḥ karmasiddhaye // 1.155.33 yājas tu havanasyānte devīm āhvāpayat tadā / praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam // 1.155.34 avaliptaṃ me mukhaṃ brahman puṇyān gandhān bibharmi ca / sutārthenoparuddhāsmi tiṣṭha yāja mama priye // 1.155.35 yājena śrapitaṃ havyam upayājena mantritam / kathaṃ kāmaṃ na saṃdadhyāt sā tvaṃ vipraihi tiṣṭha vā // 1.155.36 evam ukte tu yājena hute haviṣi saṃskṛte / uttasthau pāvakāt tasmāt kumāro devasaṃnibhaḥ // 1.155.37 jvālāvarṇo ghorarūpaḥ kirīṭī varma cottamam / bibhrat sakhaḍgaḥ saśaro dhanuṣmān vinadan muhuḥ // 1.155.38 so 'dhyārohad rathavaraṃ tena ca prayayau tadā / tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhv iti // 1.155.39 bhayāpaho rājaputraḥ pāñcālānāṃ yaśaskaraḥ / rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai // 1.155.40 ity uvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā // 1.155.40.2 kumārī cāpi pāñcālī vedimadhyāt samutthitā / subhagā darśanīyāṅgī vedimadhyā manoramā // 1.155.41 śyāmā padmapalāśākṣī nīlakuñcitamūrdhajā / mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī // 1.155.42 nīlotpalasamo gandho yasyāḥ krośāt pravāyati / yā bibharti paraṃ rūpaṃ yasyā nāsty upamā bhuvi // 1.155.43 tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī / sarvayoṣidvarā kṛṣṇā kṣayaṃ kṣatraṃ ninīṣati // 1.155.44 surakāryam iyaṃ kāle kariṣyati sumadhyamā / asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam // 1.155.45 tac chrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat / na caitān harṣasaṃpūṇān iyaṃ sehe vasuṃdharā // 1.155.46 tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī / na vai mad anyāṃ jananīṃ jānīyātām imāv iti // 1.155.47 tathety uvāca tāṃ yājo rājñaḥ priyacikīrṣayā / tayoś ca nāmanī cakrur dvijāḥ saṃpūrṇamānasāḥ // 1.155.48 dhṛṣṭatvād atidhṛṣṇutvād dharmād dyutsaṃbhavād api / dhṛṣṭadyumnaḥ kumāro 'yaṃ drupadasya bhavatv iti // 1.155.49 kṛṣṇety evābruvan kṛṣṇāṃ kṛṣṇābhūt sā hi varṇataḥ / tathā tan mithunaṃ jajñe drupadasya mahāmakhe // 1.155.50 dhṛṣṭadyumnaṃ tu pāñcālyam ānīya svaṃ viveśanam / upākarod astrahetor bhāradvājaḥ pratāpavān // 1.155.51 amokṣaṇīyaṃ daivaṃ hi bhāvi matvā mahāmatiḥ / tathā tat kṛtavān droṇa ātmakīrty anurakṣaṇāt // 1.155.52 etac chrutvā tu kaunteyāḥ śalyaviddhā ivābhavan / sarve cāsvasthamanaso babhūvus te mahārathāḥ // 1.156.1 tataḥ kuntī sutān dṛṣṭvā vibhrāntān gatacetasaḥ / yudhiṣṭhiram uvācedaṃ vacanaṃ satyavādinī // 1.156.2 cirarātroṣitāḥ smeha brāhmaṇasya niveśane / ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira // 1.156.3 yānīha ramaṇīyāni vanāny upavanāni ca / sarvāṇi tāni dṛṣṭāni punaḥ punar ariṃdama // 1.156.4 punar dṛṣṭāni tāny eva prīṇayanti na nas tathā / bhaikṣaṃ ca na tathā vīra labhyate kurunandana // 1.156.5 te vayaṃ sādhu pāñcālān gacchāma yadi manyase / apūrvadarśanaṃ tāta ramaṇīyaṃ bhaviṣyati // 1.156.6 subhikṣāś caiva pāñcālāḥ śrūyante śatrukarśana / yajñasenaś ca rājāsau brahmaṇya iti śuśrumaḥ // 1.156.7 ekatra ciravāso hi kṣamo na ca mato mama / te tatra sādhu gacchāmo yadi tvaṃ putra manyase // 1.156.8 bhavatyā yan mataṃ kāryaṃ tad asmākaṃ paraṃ hitam / anujāṃs tu na jānāmi gaccheyur neti vā punaḥ // 1.156.9 tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā / uvāca gamanaṃ te ca tathety evābruvaṃs tadā // 1.156.10 tata āmantrya taṃ vipraṃ kuntī rājan sutaiḥ saha / pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ // 1.156.11 vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu / ājagāmātha tān draṣṭuṃ vyāsaḥ satyavatīsutaḥ // 1.157.1 tam āgatam abhiprekṣya pratyudgamya paraṃtapāḥ / praṇipatyābhivādyainaṃ tasthuḥ prāñjalayas tadā // 1.157.2 samanujñāpya tān sarvān āsīnān munir abravīt / prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṃ vacaḥ // 1.157.3 api dharmeṇa vartadhvaṃ śāstreṇa ca paraṃtapāḥ / api vipreṣu vaḥ pūjā pūjārheṣu na hīyate // 1.157.4 atha dharmārthavad vākyam uktvā sa bhagavān ṛṣiḥ / vicitrāś ca kathās tās tāḥ punar evedam abravīt // 1.157.5 āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ / vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā // 1.157.6 karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata / nādhyagacchat patiṃ sā tu kanyā rūpavatī satī // 1.157.7 tapas taptum athārebhe patyartham asukhā tataḥ / toṣayām āsa tapasā sā kilogreṇa śaṃkaram // 1.157.8 tasyāḥ sa bhagavāṃs tuṣṭas tām uvāca tapasvinīm / varaṃ varaya bhadraṃ te varado 'smīti bhāmini // 1.157.9 atheśvaram uvācedam ātmanaḥ sā vaco hitam / patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ // 1.157.10 tām atha pratyuvācedam īśāno vadatāṃ varaḥ / pañca te patayo bhadre bhaviṣyantīti śaṃkaraḥ // 1.157.11 pratibruvantīm ekaṃ me patiṃ dehīti śaṃkaram / punar evābravīd deva idaṃ vacanam uttamam // 1.157.12 pañcakṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ / deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati // 1.157.13 drupadasya kule jātā kanyā sā devarūpiṇī / nirdiṣṭā bhavatāṃ patnī kṛṣṇā pārṣaty aninditā // 1.157.14 pāñcālanagaraṃ tasmāt praviśadhvaṃ mahābalāḥ / sukhinas tām anuprāpya bhaviṣyatha na saṃśayaḥ // 1.157.15 evam uktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ / pārthān āmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ // 1.157.16 te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ / samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ // 1.158.1 te gacchantas tv ahorātraṃ tīrthaṃ somaśravāyaṇam / āseduḥ puruṣavyāghrā gaṅgāyāṃ pāṇḍunandanāḥ // 1.158.2 ulmukaṃ tu samudyamya teṣām agre dhanaṃjayaḥ / prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ // 1.158.3 tatra gaṅgājale ramye vivikte krīḍayan striyaḥ / īrṣyur gandharvarājaḥ sma jalakrīḍām upāgataḥ // 1.158.4 śabdaṃ teṣāṃ sa śuśrāva nadīṃ samupasarpatām / tena śabdena cāviṣṭaś cukrodha balavad balī // 1.158.5 sa dṛṣṭvā pāṇḍavāṃs tatra saha mātrā paraṃtapān / visphārayan dhanur ghoram idaṃ vacanam abravīt // 1.158.6 saṃdhyā saṃrajyate ghorā pūrvarātrāgameṣu yā / aśītibhis truṭair hīnaṃ taṃ muhūrtaṃ pracakṣate // 1.158.7 vihitaṃ kāmacārāṇāṃ yakṣagandharvarakṣasām / śeṣam anyan manuṣyāṇāṃ kāmacāram iha smṛtam // 1.158.8 lobhāt pracāraṃ caratas tāsu velāsu vai narān / upakrāntā nigṛhṇīmo rākṣasaiḥ saha bāliśān // 1.158.9 tato rātrau prāpnuvato jalaṃ brahmavido janāḥ / garhayanti narān sarvān balasthān nṛpatīn api // 1.158.10 ārāt tiṣṭhata mā mahyaṃ samīpam upasarpata / kasmān māṃ nābhijānīta prāptaṃ bhāgīrathījalam // 1.158.11 aṅgāraparṇaṃ gandharvaṃ vitta māṃ svabalāśrayam / ahaṃ hi mānī cerṣyuś ca kuberasya priyaḥ sakhā // 1.158.12 aṅgāraparṇam iti ca khyataṃ vanam idaṃ mama / anu gaṅgāṃ ca vākāṃ ca citraṃ yatra vasāmy aham // 1.158.13 na kuṇapāḥ śṛṅgiṇo vā na devā na ca mānuṣāḥ / idaṃ samupasarpanti tat kiṃ samupasarpatha // 1.158.14 samudre himavatpārśve nadyām asyāṃ ca durmate / rātrāv ahani saṃdhau ca kasya kḷptaḥ parigrahaḥ // 1.158.15 vayaṃ ca śaktisaṃpannā akāle tvām adhṛṣṇumaḥ / aśaktā hi kṣaṇe krūre yuṣmān arcanti mānavāḥ // 1.158.16 purā himavataś caiṣā hemaśṛṅgād viniḥsṛtā / gaṅgā gatvā samudrāmbhaḥ saptadhā pratipadyate // 1.158.17 iyaṃ bhūtvā caikavaprā śucir ākāśagā punaḥ / deveṣu gaṅgā gandharva prāpnoty alakanandatām // 1.158.18 tathā pitṝn vaitaraṇī dustarā pāpakarmabhiḥ / gaṅgā bhavati gandharva yathā dvaipāyano 'bravīt // 1.158.19 asaṃbādhā devanadī svargasaṃpādanī śubhā / katham icchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ // 1.158.20 anivāryam asaṃbādhaṃ tava vācā kathaṃ vayam / na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam // 1.158.21 aṅgāraparṇas tac chrutvā kruddha ānamya kārmukam / mumoca sāyakān dīptān ahīn āśīviṣān iva // 1.158.22 ulmukaṃ bhrāmayaṃs tūrṇaṃ pāṇḍavaś carma cottamam / vyapovāha śarāṃs tasya sarvān eva dhanaṃjayaḥ // 1.158.23 bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate / astrajñeṣu prayuktaiṣā phenavat pravilīyate // 1.158.24 mānuṣān ati gandharvān sarvān gandharva lakṣaye / tasmād astreṇa divyena yotsye 'haṃ na tu māyayā // 1.158.25 purāstram idam āgneyaṃ prādāt kila bṛhaspatiḥ / bharadvājasya gandharva guruputraḥ śatakratoḥ // 1.158.26 bharadvājād agniveśyo agniveśyād gurur mama / sa tv idaṃ mahyam adadād droṇo brāhmaṇasattamaḥ // 1.158.27 ity uktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha / pradīptam astram āgneyaṃ dadāhāsya rathaṃ tu tat // 1.158.28 virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam / astratejaḥpramūḍhaṃ ca prapatantam avāṅmukham // 1.158.29 śiroruheṣu jagrāha mālyavatsu dhanaṃjayaḥ / bhrātṝn prati cakarṣātha so 'strapātād acetasam // 1.158.30 yudhiṣṭhiraṃ tasya bhāryā prapede śaraṇārthinī / nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī // 1.158.31 trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me / gandharvīṃ śaraṇaṃ prāptāṃ nāmnā kumbīnasīṃ prabho // 1.158.32 yuddhe jitaṃ yaśohīnaṃ strīnātham aparākramam / ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana // 1.158.33 aṅgemaṃ pratipadyasva gaccha gandharva mā śucaḥ / pradiśaty abhayaṃ te 'dya kururājo yudhiṣṭhiraḥ // 1.158.34 jito 'haṃ pūrvakaṃ nāma muñcāmy aṅgāraparṇatām / na ca ślāghe balenādya na nāmnā janasaṃsadi // 1.158.35 sādhv imaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam / gāndharvyā māyayā yoddhum icchāmi vayasā varam // 1.158.36 astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ / so 'haṃ citraratho bhūtvā nāmnā dagdharatho 'bhavam // 1.158.37 saṃbhṛtā caiva vidyeyaṃ tapaseha purā mayā / nivedayiṣye tām adya prāṇadāyā mahātmane // 1.158.38 saṃstambhitaṃ hi tarasā jitaṃ śaraṇam āgatam / yo 'riṃ saṃyojayet prāṇaiḥ kalyāṇaṃ kiṃ na so 'rhati // 1.158.39 cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ / dadau sa viśvāvasave mahyaṃ viśvāvasur dadau // 1.158.40 seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaśyati / āgamo 'syā mayā prokto vīryaṃ pratinibodha me // 1.158.41 yac cakṣuṣā draṣṭum icchet triṣu lokeṣu kiṃ cana / tat paśyed yādṛśaṃ cecchet tādṛṣaṃ draṣṭum arhati // 1.158.42 samānapadye ṣaṇmāsān sthito vidyāṃ labhed imām / anuneṣyāmy ahaṃ vidyāṃ svayaṃ tubhyaṃ vrate kṛte // 1.158.43 vidyayā hy anayā rājan vayaṃ nṛbhyo viśeṣitāḥ / aviśiṣṭāś ca devānām anubhāvapravartitāḥ // 1.158.44 gandharvajānām aśvānām ahaṃ puruṣasattama / bhrātṛbhyas tava pañcabhyaḥ pṛthag dātā śataṃ śatam // 1.158.45 devagandharvavāhās te divyagandhā manogamāḥ / kṣīṇāḥ kṣīṇā bhavanty ete na hīyante ca raṃhasaḥ // 1.158.46 purā kṛtaṃ mahendrasya vajraṃ vṛtranibarhaṇe / daśadhā śatadhā caiva tac chīrṇaṃ vṛtramūrdhani // 1.158.47 tato bhāgīkṛto devair vajrabhāga upāsyate / loke yat sādhanaṃ kiṃ cit sā vai vajratanuḥ smṛtā // 1.158.48 vajrapāṇir brāhmaṇaḥ syāt kṣatraṃ vajrarathaṃ smṛtam / vaiśyā vai dānavajrāś ca karmavajrā yavīyasaḥ // 1.158.49 vajraṃ kṣatrasya vājino avadhyā vājinaḥ smṛtāḥ / rathāṅgaṃ vaḍavā sūte sūtāś cāśveṣu ye matāḥ // 1.158.50 kāmavarṇāḥ kāmajavāḥ kāmataḥ samupasthitāḥ / ime gandharvajāḥ kāmaṃ pūrayiṣyanti te hayāḥ // 1.158.51 yadi prītena vā dattaṃ saṃśaye jīvitasya vā / vidyā vittaṃ śrutaṃ vāpi na tad gandharva kāmaye // 1.158.52 saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate / jīvitasya pradānena prīto vidyāṃ dadāmi te // 1.158.53 tvatto hy ahaṃ grahīṣyāmi astram āgneyam uttamam / tathaiva sakhyaṃ bībhatso cirāya bharatarṣabha // 1.158.54 tvatto 'streṇa vṛṇomy aśvān saṃyogaḥ śāśvato 'stu nau / sakhe tad brūhi gandharva yuṣmabhyo yad bhayaṃ tyajet // 1.158.55 kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ / yānto brahmavidaḥ santaḥ sarve rātrāv ariṃdama // 1.159.1 anagnayo 'nāhutayo na ca viprapuraskṛtāḥ / yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana // 1.159.2 yakṣarākṣasagandharvāḥ piśācoragamānavāḥ / vistaraṃ kuruvaṃśasya śrīmataḥ kathayanti te // 1.159.3 nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā śrutam / guṇān kathayatāṃ vīra pūrveṣāṃ tava dhīmatām // 1.159.4 svayaṃ cāpi mayā dṛṣṭaś caratā sāgarāmbarām / imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te // 1.159.5 vede dhanuṣi cācāryam abhijānāmi te 'rjuna / viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam // 1.159.6 dharmaṃ vāyuṃ ca śakraṃ ca vijānāmy aśvinau tathā / pāṇḍuṃ ca kuruśārdūla ṣaḍ etān kulavardhanān // 1.159.7 pitṝn etān ahaṃ pārtha devamānuṣasattamān // 1.159.7.2 divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ / bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ // 1.159.8 uttamāṃ tu manobuddhiṃ bhavatāṃ bhāvitātmanām / jānann api ca vaḥ pārtha kṛtavān iha dharṣaṇām // 1.159.9 strīsakāśe ca kauravya na pumān kṣantum arhati / dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ // 1.159.10 naktaṃ ca balam asmākaṃ bhūya evābhivardhate / yatas tato māṃ kaunteya sadāraṃ manyur āviśat // 1.159.11 so 'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana / yena teneha vidhinā kīrtyamānaṃ nibodha me // 1.159.12 brahmacaryaṃ paro dharmaḥ sa cāpi niyatas tvayi / yasmāt tasmād ahaṃ pārtha raṇe 'smin vijitas tvayā // 1.159.13 yas tu syāt kṣatriyaḥ kaś cit kāmavṛttaḥ paraṃtapa / naktaṃ ca yudhi yudhyeta na sa jīvet kathaṃ cana // 1.159.14 yas tu syāt kāmavṛtto 'pi rājā tāpatya saṃgare / jayen naktaṃcarān sarvān sa purohitadhūrgataḥ // 1.159.15 tasmāt tāpatya yat kiṃ cin nṛṇāṃ śreya ihepsitam / tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ // 1.159.16 vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ / dharmātmānaḥ kṛtātmānaḥ syur nṛpāṇāṃ purohitāḥ // 1.159.17 jayaś ca niyato rājñaḥ svargaś ca syād anantaram / yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ // 1.159.18 lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum / purohitaṃ prakurvīta rājā guṇasamanvitam // 1.159.19 purohitamate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ / prāptuṃ meruvarottaṃsāṃ sarvaśaḥ sāgarāmbarām // 1.159.20 na hi kevalaśauryeṇa tāpatyābhijanena ca / jayed abrāhmaṇaḥ kaś cid bhūmiṃ bhūmipatiḥ kva cit // 1.159.21 tasmād evaṃ vijānīhi kurūṇāṃ vaṃśavardhana / brāhmaṇapramukhaṃ rājyaṃ śakyaṃ pālayituṃ ciram // 1.159.22 tāpatya iti yad vākyam uktavān asi mām iha / tad ahaṃ jñātum icchāmi tāpatyārthaviniścayam // 1.160.1 tapatī nāma kā caiṣā tāpatyā yatkṛte vayam / kaunteyā hi vayaṃ sādho tattvam icchāmi veditum // 1.160.2 evam uktaḥ sa gandharvaḥ kuntīputraṃ dhanaṃjayam / viśrutāṃ triṣu lokeṣu śrāvayām āsa vai kathām // 1.160.3 hanta te kathayiṣyāmi kathām etāṃ manoramām / yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara // 1.160.4 uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ / tat te 'haṃ kathayiṣyāmi śṛṇuṣvaikamanā mama // 1.160.5 ya eṣa divi dhiṣṇyena nākaṃ vyāpnoti tejasā / etasya tapatī nāma babhūvāsadṛśī sutā // 1.160.6 vivasvato vai kaunteya sāvitryavarajā vibho / viśrutā triṣu lokeṣu tapatī tapasā yutā // 1.160.7 na devī nāsurī caiva na yakṣī na ca rākṣasī / nāpsarā na ca gandharvī tathārūpeṇa kā cana // 1.160.8 suvibhaktānavadyāṅgī svasitāyatalocanā / svācārā caiva sādhvī ca suveṣā caiva bhāminī // 1.160.9 na tasyāḥ sadṛśaṃ kaṃ cit triṣu lokeṣu bhārata / bhartāraṃ savitā mene rūpaśīlakulaśrutaiḥ // 1.160.10 saṃprāptayauvanāṃ paśyan deyāṃ duhitaraṃ tu tām / nopalebhe tataḥ śāntiṃ saṃpradānaṃ vicintayan // 1.160.11 artharkṣaputraḥ kaunteya kurūṇām ṛṣabho balī / sūryam ārādhayām āsa nṛpaḥ saṃvaraṇaḥ sadā // 1.160.12 arghyamālyopahāraiś ca śaśvac ca nṛpatir yataḥ / niyamair upavāsaiś ca tapobhir vividhair api // 1.160.13 śuśrūṣur anahaṃvādī śuciḥ pauravanandanaḥ / aṃśumantaṃ samudyantaṃ pūjayām āsa bhaktimān // 1.160.14 tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi / tapatyāḥ sadṛśaṃ mene sūryaḥ saṃvaraṇaṃ patim // 1.160.15 dātum aicchat tataḥ kanyāṃ tasmai saṃvaraṇāya tām / nṛpottamāya kauravya viśrutābhijanāya vai // 1.160.16 yathā hi divi dīptāṃśuḥ prabhāsayati tejasā / tathā bhuvi mahīpālo dīptyā saṃvaraṇo 'bhavat // 1.160.17 yathārcayanti cādityam udyantaṃ brahmavādinaḥ / tathā saṃvaraṇaṃ pārtha brāhmaṇāvarajāḥ prajāḥ // 1.160.18 sa somam ati kāntatvād ādityam ati tejasā / babhūva nṛpatiḥ śrīmān suhṛdāṃ durhṛdām api // 1.160.19 evaṃguṇasya nṛpates tathāvṛttasya kaurava / tasmai dātuṃ manaś cakre tapatīṃ tapanaḥ svayam // 1.160.20 sa kadā cid atho rājā śrīmān uruyaśā bhuvi / cacāra mṛgayāṃ pārtha parvatopavane kila // 1.160.21 carato mṛgayāṃ tasya kṣutpipāsāśramānvitaḥ / mamāra rājñaḥ kaunteya girāv apratimo hayaḥ // 1.160.22 sa mṛtāśvaś caran pārtha padbhyām eva girau nṛpaḥ / dadarśāsadṛśīṃ loke kanyām āyatalocanām // 1.160.23 sa eka ekām āsādya kanyāṃ tām arimardanaḥ / tasthau nṛpatiśārdūlaḥ paśyann avicalekṣaṇaḥ // 1.160.24 sa hi tāṃ tarkayām āsa rūpato nṛpatiḥ śriyam / punaḥ saṃtarkayām āsa raver bhraṣṭām iva prabhām // 1.160.25 giriprasthe tu sā yasmin sthitā svasitalocanā / sa savṛkṣakṣupalato hiraṇmaya ivābhavat // 1.160.26 avamene ca tāṃ dṛṣṭvā sarvaprāṇabhṛtāṃ vapuḥ / avāptaṃ cātmano mene sa rājā cakṣuṣaḥ phalam // 1.160.27 janmaprabhṛti yat kiṃ cid dṛṣṭavān sa mahīpatiḥ / rūpaṃ na sadṛśaṃ tasyās tarkayām āsa kiṃ cana // 1.160.28 tayā baddhamanaścakṣuḥ pāśair guṇamayais tadā / na cacāla tato deśād bubudhe na ca kiṃ cana // 1.160.29 asyā nūnaṃ viśālākṣyāḥ sadevāsuramānuṣam / lokaṃ nirmathya dhātredaṃ rūpam āviṣkṛtaṃ kṛtam // 1.160.30 evaṃ sa tarkayām āsa rūpadraviṇasaṃpadā / kanyām asadṛśīṃ loke nṛpaḥ saṃvaraṇas tadā // 1.160.31 tāṃ ca dṛṣṭvaiva kalyāṇīṃ kalyāṇābhijano nṛpaḥ / jagāma manasā cintāṃ kāmamārgaṇapīḍitaḥ // 1.160.32 dahyamānaḥ sa tīvreṇa nṛpatir manmathāgninā / apragalbhāṃ pragalbhaḥ sa tām uvāca yaśasvinīm // 1.160.33 kāsi kasyāsi rambhoru kimarthaṃ ceha tiṣṭhasi / kathaṃ ca nirjane 'raṇye carasy ekā śucismite // 1.160.34 tvaṃ hi sarvānavadyāṅgī sarvābharaṇabhūṣitā / vibhūṣaṇam ivaiteṣāṃ bhūṣaṇānām abhīpsitam // 1.160.35 na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm / na ca bhogavatīṃ manye na gandharvīṃ na mānuṣīm // 1.160.36 yā hi dṛṣṭā mayā kāś cic chrutā vāpi varāṅganāḥ / na tāsāṃ sadṛśīṃ manye tvām ahaṃ mattakāśini // 1.160.37 evaṃ tāṃ sa mahīpālo babhāṣe na tu sā tadā / kāmārtaṃ nirjane 'raṇye pratyabhāṣata kiṃ cana // 1.160.38 tato lālapyamānasya pārthivasyāyatekṣaṇā / saudāminīva sābhreṣu tatraivāntaradhīyata // 1.160.39 tām anvicchan sa nṛpatiḥ paricakrāma tat tadā / vanaṃ vanajapatrākṣīṃ bhramann unmattavat tadā // 1.160.40 apaśyamānaḥ sa tu tāṃ bahu tatra vilapya ca / niśceṣṭaḥ kauravaśreṣṭho muhūrtaṃ sa vyatiṣṭhata // 1.160.41 atha tasyām adṛśyāyāṃ nṛpatiḥ kāmamohitaḥ / pātanaḥ śatrusaṃghānāṃ papāta dharaṇītale // 1.161.1 tasmin nipatite bhūmāv atha sā cāruhāsinī / punaḥ pīnāyataśroṇī darśayām āsa taṃ nṛpam // 1.161.2 athābabhāṣe kalyāṇī vācā madhurayā nṛpam / taṃ kurūṇāṃ kulakaraṃ kāmābhihatacetasam // 1.161.3 uttiṣṭhottiṣṭha bhadraṃ te na tvam arhasy ariṃdama / mohaṃ nṛpatiśārdūla gantum āviṣkṛtaḥ kṣitau // 1.161.4 evam ukto 'tha nṛpatir vācā madhurayā tadā / dadarśa vipulaśroṇīṃ tām evābhimukhe sthitām // 1.161.5 atha tām asitāpāṅgīm ābabhāṣe narādhipaḥ / manmathāgniparītātmā saṃdigdhākṣarayā girā // 1.161.6 sādhu mām asitāpāṅge kāmārtaṃ mattakāśini / bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām // 1.161.7 tvadarthaṃ hi viśālākṣi mām ayaṃ niśitaiḥ śaraiḥ / kāmaḥ kamalagarbhābhe pratividhyan na śāmyati // 1.161.8 grastam evam anākrande bhadre kāmamahāhinā / sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane // 1.161.9 tvayy adhīnā hi me prāṇāḥ kiṃnarodgītabhāṣiṇi / cārusarvānavadyāṅgi padmendusadṛśānane // 1.161.10 na hy ahaṃ tvad ṛte bhīru śakṣye jīvitum ātmanā / tasmāt kuru viśālākṣi mayy anukrośam aṅgane // 1.161.11 bhaktaṃ mām asitāpāṅge na parityaktum arhasi / tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini // 1.161.12 gāndharveṇa ca māṃ bhīru vivāhenaihi sundari / vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate // 1.161.13 nāham īśātmano rājan kanyā pitṛmatī hy aham / mayi ced asti te prītir yācasva pitaraṃ mama // 1.161.14 yathā hi te mayā prāṇāḥ saṃgṛhītā nareśvara / darśanād eva bhūyas tvaṃ tathā prāṇān mamāharaḥ // 1.161.15 na cāham īśā dehasya tasmān nṛpatisattama / samīpaṃ nopagacchāmi na svatantrā hi yoṣitaḥ // 1.161.16 kā hi sarveṣu lokeṣu viśrutābhijanaṃ nṛpam / kanyā nābhilaṣen nāthaṃ bhartāraṃ bhaktavatsalam // 1.161.17 tasmād evaṃgate kāle yācasva pitaraṃ mama / ādityaṃ praṇipātena tapasā niyamena ca // 1.161.18 sa cet kāmayate dātuṃ tava mām arimardana / bhaviṣyāmy atha te rājan satataṃ vaśavartinī // 1.161.19 ahaṃ hi tapatī nāma sāvitryavarajā sutā / asya lokapradīpasya savituḥ kṣatriyarṣabha // 1.161.20 evam uktvā tatas tūrṇaṃ jagāmordhvam aninditā / sa tu rājā punar bhūmau tatraiva nipapāta ha // 1.162.1 amātyaḥ sānuyātras tu taṃ dadarśa mahāvane / kṣitau nipatitaṃ kāle śakradhvajam ivocchritam // 1.162.2 taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau / babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā // 1.162.3 tvarayā copasaṃgamya snehād āgatasaṃbhramaḥ / taṃ samutthāpayām āsa nṛpatiṃ kāmamohitam // 1.162.4 bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam / prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca // 1.162.5 amātyas taṃ samutthāpya babhūva vigatajvaraḥ / uvāca cainaṃ kalyāṇyā vācā madhurayotthitam // 1.162.6 mā bhair manujaśārdūla bhadraṃ cāstu tavānagha // 1.162.6.2 kṣutpipāsāpariśrāntaṃ tarkayām āsa taṃ nṛpam / patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale // 1.162.7 vāriṇātha suśītena śiras tasyābhyaṣecayat / aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā // 1.162.8 tataḥ pratyāgataprāṇas tad balaṃ balavān nṛpaḥ / sarvaṃ visarjayām āsa tam ekaṃ sacivaṃ vinā // 1.162.9 tatas tasyājñayā rājño vipratasthe mahad balam / sa tu rājā giriprasthe tasmin punar upāviśat // 1.162.10 tatas tasmin girivare śucir bhūtvā kṛtāñjaliḥ / ārirādhayiṣuḥ sūryaṃ tasthāv ūrdhvabhujaḥ kṣitau // 1.162.11 jagāma manasā caiva vasiṣṭham ṛṣisattamam / purohitam amitraghnas tadā saṃvaraṇo nṛpaḥ // 1.162.12 naktaṃdinam athaikasthe sthite tasmiñ janādhipe / athājagāma viprarṣis tadā dvādaśame 'hani // 1.162.13 sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam / divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ // 1.162.14 tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam / ābabhāṣe sa dharmātmā tasyaivārthacikīrṣayā // 1.162.15 sa tasya manujendrasya paśyato bhagavān ṛṣiḥ / ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ // 1.162.16 sahasrāṃśuṃ tato vipraḥ kṛtāñjalir upasthitaḥ / vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat // 1.162.17 tam uvāca mahātejā vivasvān munisattamam / maharṣe svāgataṃ te 'stu kathayasva yathecchasi // 1.162.18 yaiṣā te tapatī nāma sāvitryavarajā sutā / tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso // 1.163.1 sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ / yuktaḥ saṃvaraṇo bhartā duhitus te vihaṃgama // 1.163.2 ity uktaḥ savitā tena dadānīty eva niścitaḥ / pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ // 1.163.3 varaḥ saṃvaraṇo rājñāṃ tvam ṛṣīṇāṃ varo mune / tapatī yoṣitāṃ śreṣṭhā kim anyatrāpavarjanāt // 1.163.4 tataḥ sarvānavadyāgnīṃ tapatīṃ tapanaḥ svayam / dadau saṃvaraṇasyārthe vasiṣṭhāya mahātmane // 1.163.5 pratijagrāha tāṃ kanyāṃ maharṣis tapatīṃ tadā // 1.163.5.2 vasiṣṭho 'tha visṛṣṭaś ca punar evājagāma ha / yatra vikhyatakīrtiḥ sa kurūṇām ṛṣabho 'bhavat // 1.163.6 sa rājā manmathāviṣṭas tadgatenāntarātmanā / dṛṣṭvā ca devakanyāṃ tāṃ tapatīṃ cāruhāsinīm // 1.163.7 vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo 'bhyadhikaṃ babhau // 1.163.7.2 kṛcchre dvādaśarātre tu tasya rājñaḥ samāpite / ājagāma viśuddhātmā vasiṣṭho bhagavān ṛṣiḥ // 1.163.8 tapasārādhya varadaṃ devaṃ gopatim īśvaram / lebhe saṃvaraṇo bhāryāṃ vasiṣṭhasyaiva tejasā // 1.163.9 tatas tasmin giriśreṣṭhe devagandharvasevite / jagrāha vidhivat pāṇiṃ tapatyāḥ sa nararṣabhaḥ // 1.163.10 vasiṣṭhenābhyanujñātas tasminn eva dharādhare / so 'kāmayata rājarṣir vihartuṃ saha bhāryayā // 1.163.11 tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca / ādideśa mahīpālas tam eva sacivaṃ tadā // 1.163.12 nṛpatiṃ tv abhyanujñāya vasiṣṭho 'thāpacakrame / so 'pi rājā girau tasmin vijahārāmaropamaḥ // 1.163.13 tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca / reme tasmin girau rājā tayaiva saha bhāryayā // 1.163.14 tasya rājñaḥ pure tasmin samā dvādaśa sarvaśaḥ / na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ // 1.163.15 tat kṣudhārtair nirānandaiḥ śavabhūtais tadā naraiḥ / abhavat pretarājasya puraṃ pretair ivāvṛtam // 1.163.16 tatas tat tādṛśaṃ dṛṣṭvā sa eva bhagavān ṛṣiḥ / abhyapadyata dharmātmā vasiṣṭho rājasattamam // 1.163.17 taṃ ca pārthivaśārdūlam ānayām āsa tat puram / tapatyā sahitaṃ rājann uṣitaṃ dvādaśīḥ samāḥ // 1.163.18 tataḥ pravṛṣṭas tatrāsīd yathāpūrvaṃ surārihā / tasmin nṛpatiśārdūle praviṣṭe nagaraṃ punaḥ // 1.163.19 tataḥ sarāṣṭraṃ mumude tat puraṃ parayā mudā / tena pārthivamukhyena bhāvitaṃ bhāvitātmanā // 1.163.20 tato dvādaśa varṣāṇi punar īje narādhipaḥ / patnyā tapatyā sahito yathā śakro marutpatiḥ // 1.163.21 evam āsīn mahābhāgā tapatī nāma paurvikī / tava vaivasvatī pārtha tāpatyas tvaṃ yayā mataḥ // 1.163.22 tasyāṃ saṃjanayām āsa kuruṃ saṃvaraṇo nṛpaḥ / tapatyāṃ tapatāṃ śreṣṭha tāpatyas tvaṃ tato 'rjuna // 1.163.23 sa gandharvavacaḥ śrutvā tat tadā bharatarṣabha / arjunaḥ parayā prītyā pūrṇacandra ivābabhau // 1.164.1 uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ / jātakautūhalo 'tīva vasiṣṭhasya tapobalāt // 1.164.2 vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam / etad icchāmy ahaṃ śrotuṃ yathāvat tad vadasva me // 1.164.3 ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ / āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ // 1.164.4 tapasā nirjitau śaśvad ajeyāv amarair api / kāmakrodhāv ubhau yasya caraṇau saṃvavāhatuḥ // 1.164.5 yas tu nocchedanaṃ cakre kuśikānām udāradhīḥ / viśvāmitrāparādhena dhārayan manyum uttamam // 1.164.6 putravyasanasaṃtaptaḥ śaktimān api yaḥ prabhuḥ / viśvāmitravināśāya na mene karma dāruṇam // 1.164.7 mṛtāṃś ca punar āhartuṃ yaḥ sa putrān yamakṣayāt / kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ // 1.164.8 yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ / ikṣvākavo mahīpālā lebhire pṛthivīm imām // 1.164.9 purohitavaraṃ prāpya vasiṣṭham ṛṣisattamam / ījire kratubhiś cāpi nṛpās te kurunandana // 1.164.10 sa hi tān yājayām āsa sarvān nṛpatisattamān / brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatir ivāmarān // 1.164.11 tasmād dharmapradhānātmā vedadharmavid īpsitaḥ / brāhmaṇo guṇavān kaś cit purodhāḥ pravimṛśyatām // 1.164.12 kṣatriyeṇa hi jātena pṛthivīṃ jetum icchatā / pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye // 1.164.13 mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram / tasmāt purohitaḥ kaś cid guṇavān astu vo dvijaḥ // 1.164.14 kiṃnimittam abhūd vairaṃ viśvāmitravasiṣṭhayoḥ / vasator āśrame puṇye śaṃsa naḥ sarvam eva tat // 1.165.1 idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate / pārtha sarveṣu lokeṣu yathāvat tan nibodha me // 1.165.2 kanyakubje mahān āsīt pārthivo bharatarṣabha / gādhīti viśruto loke satyadharmaparāyaṇaḥ // 1.165.3 tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ / viśvāmitra iti khyāto babhūva ripumardanaḥ // 1.165.4 sa cacāra sahāmātyo mṛgayāṃ gahane vane / mṛgān vidhyan varāhāṃś ca ramyeṣu marudhanvasu // 1.165.5 vyāyāmakarśitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ / ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati // 1.165.6 tam āgatam abhiprekṣya vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ / viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā // 1.165.7 pādyārghyācamanīyena svāgatena ca bhārata / tathaiva pratijagrāha vanyena haviṣā tathā // 1.165.8 tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ / uktā kāmān prayaccheti sā kāmān duduhe tataḥ // 1.165.9 grāmyāraṇyā oṣadhīś ca duduhe paya eva ca / ṣaḍrasaṃ cāmṛtarasaṃ rasāyanam anuttamam // 1.165.10 bhojanīyāni peyāni bhakṣyāṇi vividhāni ca / lehyāny amṛtakalpāni coṣyāṇi ca tathārjuna // 1.165.11 taiḥ kāmaiḥ sarvasaṃpūrṇaiḥ pūjitaḥ sa mahīpatiḥ / sāmātyaḥ sabalaś caiva tutoṣa sa bhṛśaṃ nṛpaḥ // 1.165.12 ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañca saṃvṛtām / maṇḍūkanetrāṃ svākārāṃ pīnodhasam aninditām // 1.165.13 suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām / puṣṭāyataśirogrīvāṃ vismitaḥ so 'bhivīkṣya tām // 1.165.14 abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm / abravīc ca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā // 1.165.15 arbudena gavāṃ brahman mama rājyena vā punaḥ / nandinīṃ saṃprayacchasva bhuṅkṣva rājyaṃ mahāmune // 1.165.16 devatātithipitrartham ājyārthaṃ ca payasvinī / adeyā nandinīyaṃ me rājyenāpi tavānagha // 1.165.17 kṣatriyo 'haṃ bhavān vipras tapaḥsvādhyāyasādhanaḥ / brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu // 1.165.18 arbudena gavāṃ yas tvaṃ na dadāsi mamepsitām / svadharmaṃ na prahāsyāmi nayiṣye te balena gām // 1.165.19 balasthaś cāsi rājā ca bāhuvīryaś ca kṣatriyaḥ / yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya // 1.165.20 evam uktas tadā pārtha viśvāmitro balād iva / haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām // 1.165.21 kaśādaṇḍapratihatā kālyamānā tatas tataḥ / hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī // 1.165.22 āgamyābhimukhī pārtha tasthau bhagavadunmukhī / bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāt tataḥ // 1.165.23 śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ / balād dhriyasi me nandi kṣamāvān brāhmaṇo hy aham // 1.165.24 sā tu teṣāṃ balān nandī balānāṃ bharatarṣabha / viśvāmitrabhayodvignā vasiṣṭhaṃ samupāgamat // 1.165.25 pāṣāṇadaṇḍābhihatāṃ krandantīṃ mām anāthavat / viśvāmitrabalair ghorair bhagavan kim upekṣase // 1.165.26 evaṃ tasyāṃ tadā partha dharṣitāyāṃ mahāmuniḥ / na cukṣubhe na dhairyāc ca vicacāla dhṛtavrataḥ // 1.165.27 kṣatriyāṇāṃ balaṃ tejo brāhmaṇānāṃ kṣamā balam / kṣamā māṃ bhajate tasmād gamyatāṃ yadi rocate // 1.165.28 kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase / atyaktāhaṃ tvayā brahman na śakyā nayituṃ balāt // 1.165.29 na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate / dṛḍhena dāmnā baddhvaiṣa vatsas te hriyate balāt // 1.165.30 sthīyatām iti tac chrutvā vasiṣṭhasya payasvinī / ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā // 1.165.31 krodharaktekṣaṇā sā gaur hambhāravaghanasvanā / viśvāmitrasya tat sainyaṃ vyadrāvayata sarvaśaḥ // 1.165.32 kaśāgradaṇḍābhihatā kālyamānā tatas tataḥ / krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe // 1.165.33 āditya iva madhyāhne krodhadīptavapur babhau / aṅgāravarṣaṃ muñcantī muhur vāladhito mahat // 1.165.34 asṛjat pahlavān pucchāc chakṛtaḥ śabarāñ śakān / mūtrataś cāsṛjac cāpi yavanān krodhamūrcchitā // 1.165.35 puṇḍrān kirātān dramiḍān siṃhalān barbarāṃs tathā / tathaiva daradān mlecchān phenataḥ sā sasarja ha // 1.165.36 tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇais tadā / nānāvaraṇasaṃchannair nānāyudhadharais tathā // 1.165.37 avākīryata saṃrabdhair viśvāmitrasya paśyataḥ // 1.165.37.2 ekaikaś ca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ / astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ // 1.165.38 prabhagnaṃ sarvatas trastaṃ viśvāmitrasya paśyataḥ // 1.165.38.2 na ca prāṇair viyujyanta ke cit te sainikās tadā / viśvāmitrasya saṃkruddhair vāsiṣṭhair bharatarṣabha // 1.165.39 viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam / krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata // 1.165.40 dṛṣṭvā tan mahad āścaryaṃ brahmatejobhavaṃ tadā / viśvāmitraḥ kṣatrabhāvān nirviṇṇo vākyam abravīt // 1.165.41 dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam / balābalaṃ viniścitya tapa eva paraṃ balam // 1.165.42 sa rājyaṃ sphītam utsṛjya tāṃ ca dīptāṃ nṛpaśriyam / bhogāṃś ca pṛṣṭhataḥ kṛtvā tapasy eva mano dadhe // 1.165.43 sa gatvā tapasā siddhiṃ lokān viṣṭabhya tejasā / tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca // 1.165.44 apibac ca sutaṃ somam indreṇa saha kauśikaḥ // 1.165.44.2 kalmāṣapāda ity asmiṃl loke rājā babhūva ha / ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi // 1.166.1 sa kadā cid vanaṃ rājā mṛgayāṃ niryayau purāt / mṛgān vidhyan varāhāṃś ca cacāra ripumardanaḥ // 1.166.2 sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisattamam / tṛṣārtaś ca kṣudhārtaś ca ekāyanagataḥ pathi // 1.166.3 apaśyad ajitaḥ saṃkhye muniṃ pratimukhāgatam / śaktiṃ nāma mahābhāgaṃ vasiṣṭhakulanandanam // 1.166.4 jyeṣṭhaṃ putraśatāt putraṃ vasiṣṭhasya mahātmanaḥ // 1.166.4.2 apagaccha patho 'smākam ity evaṃ pārthivo 'bravīt / tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā // 1.166.5 ṛṣis tu nāpacakrāma tasmin dharmapathe sthitaḥ / nāpi rājā muner mānāt krodhāc cāpi jagāma ha // 1.166.6 amuñcantaṃ tu panthānaṃ tam ṛṣiṃ nṛpasattamaḥ / jaghāna kaśayā mohāt tadā rākṣasavan munim // 1.166.7 kaśāprahārābhihatas tataḥ sa munisattamaḥ / taṃ śaśāpa nṛpaśreṣṭhaṃ vāsiṣṭhaḥ krodhamūrcchitaḥ // 1.166.8 haṃsi rākṣasavad yasmād rājāpasada tāpasam / tasmāt tvam adya prabhṛti puruṣādo bhaviṣyasi // 1.166.9 manuṣyapiśite saktaś cariṣyasi mahīm imām / gaccha rājādhamety uktaḥ śaktinā vīryaśaktinā // 1.166.10 tato yājyanimittaṃ tu viśvāmitravasiṣṭhayoḥ / vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata // 1.166.11 tayor vivadator evaṃ samīpam upacakrame / ṛṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān // 1.166.12 tataḥ sa bubudhe paścāt tam ṛṣiṃ nṛpasattamaḥ / ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā // 1.166.13 antardhāya tadātmānaṃ viśvāmitro 'pi bhārata / tāv ubhāv upacakrāma cikīrṣann ātmanaḥ priyam // 1.166.14 sa tu śaptas tadā tena śaktinā vai nṛpottamaḥ / jagāma śaraṇaṃ śaktiṃ prasādayitum arhayan // 1.166.15 tasya bhāvaṃ viditvā sa nṛpateḥ kurunandana / viśvāmitras tato rakṣa ādideśa nṛpaṃ prati // 1.166.16 sa śāpāt tasya viprarṣer viśvāmitrasya cājñayā / rākṣasaḥ kiṃkaro nāma viveśa nṛpatiṃ tadā // 1.166.17 rakṣasā tu gṛhītaṃ taṃ viditvā sa munis tadā / viśvāmitro 'py apakrāmat tasmād deśād ariṃdama // 1.166.18 tataḥ sa nṛpatir vidvān rakṣann ātmānam ātmanā / balavat pīḍyamāno 'pi rakṣasāntargatena ha // 1.166.19 dadarśa taṃ dvijaḥ kaś cid rājānaṃ prasthitaṃ punaḥ / yayāce kṣudhitaś cainaṃ samāṃsaṃ bhojanaṃ tadā // 1.166.20 tam uvācātha rājarṣir dvijaṃ mitrasahas tadā / āssva brahmaṃs tvam atraiva muhūrtam iti sāntvayan // 1.166.21 nivṛttaḥ pratidāsyāmi bhojanaṃ te yathepsitam / ity uktvā prayayau rājā tasthau ca dvijasattamaḥ // 1.166.22 antargataṃ tu tad rājñas tadā brāhmaṇabhāṣitam / so 'ntaḥpuraṃ praviśyātha saṃviveśa narādhipaḥ // 1.166.23 tato 'rdharātra utthāya sūdam ānāyya satvaram / uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam // 1.166.24 gacchāmuṣminn asau deśe brāhmaṇo māṃ pratīkṣate / annārthī tvaṃ tam annena samāṃsenopapādaya // 1.166.25 evam uktas tadā sūdaḥ so 'nāsādyāmiṣaṃ kva cit / nivedayām āsa tadā tasmai rājñe vyathānvitaḥ // 1.166.26 rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ / apy enaṃ naramāṃsena bhojayeti punaḥ punaḥ // 1.166.27 tathety uktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām / gatvā jahāra tvarito naramāṃsam apetabhīḥ // 1.166.28 sa tat saṃskṛtya vidhivad annopahitam āśu vai / tasmai prādād brāhmaṇāya kṣudhitāya tapasvine // 1.166.29 sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ / abhojyam idam ity āha krodhaparyākulekṣaṇaḥ // 1.166.30 yasmād abhojyam annaṃ me dadāti sa narādhipaḥ / tasmāt tasyaiva mūḍhasya bhaviṣyaty atra lolupā // 1.166.31 sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā / udvejanīyo bhūtānāṃ cariṣyati mahīm imām // 1.166.32 dvir anuvyāhṛte rājñaḥ sa śāpo balavān abhūt / rakṣobalasamāviṣṭo visaṃjñaś cābhavat tadā // 1.166.33 tataḥ sa nṛpatiśreṣṭho rākṣasopahatendriyaḥ / uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata // 1.166.34 yasmād asadṛśaḥ śāpaḥ prayukto 'yaṃ tvayā mayi / tasmāt tvattaḥ pravartiṣye khādituṃ mānuṣān aham // 1.166.35 evam uktvā tataḥ sadyas taṃ prāṇair viprayujya saḥ / śaktinaṃ bhakṣayām āsa vyāghraḥ paśum ivepsitam // 1.166.36 śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitras tataḥ punaḥ / vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideśa ha // 1.166.37 sa tāñ śatāvarān putrān vasiṣṭhasya mahātmanaḥ / bhakṣayām āsa saṃkruddhaḥ siṃhaḥ kṣudramṛgān iva // 1.166.38 vasiṣṭho ghātitāñ śrutvā viśvāmitreṇa tān sutān / dhārayām āsa taṃ śokaṃ mahādrir iva medinīm // 1.166.39 cakre cātmavināśāya buddhiṃ sa munisattamaḥ / na tv eva kuśikocchedaṃ mene matimatāṃ varaḥ // 1.166.40 sa merukūṭād ātmānaṃ mumoca bhagavān ṛṣiḥ / śiras tasya śilāyāṃ ca tūlarāśāv ivāpatat // 1.166.41 na mamāra ca pātena sa yadā tena pāṇḍava / tadāgnim iddhvā bhagavān saṃviveśa mahāvane // 1.166.42 taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ / dīpyamāno 'py amitraghna śīto 'gnir abhavat tataḥ // 1.166.43 sa samudram abhipretya śokāviṣṭo mahāmuniḥ / baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi // 1.166.44 sa samudrormivegena sthale nyasto mahāmuniḥ / jagāma sa tataḥ khinnaḥ punar evāśramaṃ prati // 1.166.45 tato dṛṣṭvāśramapadaṃ rahitaṃ taiḥ sutair muniḥ / nirjagāma suduḥkhārtaḥ punar evāśramāt tataḥ // 1.167.1 so 'paśyat saritaṃ pūrṇāṃ prāvṛṭkāle navāmbhasā / vṛkṣān bahuvidhān pārtha vahantīṃ tīrajān bahūn // 1.167.2 atha cintāṃ samāpede punaḥ pauravanandana / ambhasy asyā nimajjeyam iti duḥkhasamanvitaḥ // 1.167.3 tataḥ pāśais tadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ / tasyā jale mahānadyā nimamajja suduḥkhitaḥ // 1.167.4 atha chittvā nadī pāśāṃs tasyāribalamardana / samasthaṃ tam ṛṣiṃ kṛtvā vipāśaṃ samavāsṛjat // 1.167.5 uttatāra tataḥ pāśair vimuktaḥ sa mahān ṛṣiḥ / vipāśeti ca nāmāsyā nadyāś cakre mahān ṛṣiḥ // 1.167.6 śoke buddhiṃ tataś cakre na caikatra vyatiṣṭhata / so 'gacchat parvatāṃś caiva saritaś ca sarāṃsi ca // 1.167.7 tataḥ sa punar evarṣir nadīṃ haimavatīṃ tadā / caṇḍagrāhavatīṃ dṛṣṭvā tasyāḥ srotasy avāpatat // 1.167.8 sā tam agnisamaṃ vipram anucintya saridvarā / śatadhā vidrutā yasmāc chatadrur iti viśrutā // 1.167.9 tataḥ sthalagataṃ dṛṣṭvā tatrāpy ātmānam ātmanā / martuṃ na śakyam ity uktvā punar evāśramaṃ yayau // 1.167.10 vadhvādṛśyantyānugata āśramābhimukho vrajan / atha śuśrāva saṃgatyā vedādhyayananiḥsvanam // 1.167.11 pṛṣṭhataḥ paripūrṇārthaiḥ ṣaḍbhir aṅgair alaṃkṛtam // 1.167.11.2 anuvrajati ko nv eṣa mām ity eva ca so 'bravīt / ahaṃ tv adṛśyatī nāmnā taṃ snuṣā pratyabhāṣata // 1.167.12 śakter bhāryā mahābhāga tapoyuktā tapasvinī // 1.167.12.2 putri kasyaiṣa sāṅgasya vedasyādhyayanasvanaḥ / purā sāṅgasya vedasya śakter iva mayā śrutaḥ // 1.167.13 ayaṃ kukṣau samutpannaḥ śakter garbhaḥ sutasya te / samā dvādaśa tasyeha vedān abhyasato mune // 1.167.14 evam uktas tato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ / asti saṃtānam ity uktvā mṛtyoḥ pārtha nyavartata // 1.167.15 tataḥ pratinivṛttaḥ sa tayā vadhvā sahānagha / kalmāṣapādam āsīnaṃ dadarśa vijane vane // 1.167.16 sa tu dṛṣṭvaiva taṃ rājā kruddha utthāya bhārata / āviṣṭo rakṣasogreṇa iyeṣāttuṃ tataḥ sma tam // 1.167.17 adṛśyantī tu taṃ dṛṣṭvā krūrakarmāṇam agrataḥ / bhayasaṃvignayā vācā vasiṣṭham idam abravīt // 1.167.18 asau mṛtyur ivogreṇa daṇḍena bhagavann itaḥ / pragṛhītena kāṣṭhena rākṣaso 'bhyeti bhīṣaṇaḥ // 1.167.19 taṃ nivārayituṃ śakto nānyo 'sti bhuvi kaś cana / tvad ṛte 'dya mahābhāga sarvavedavidāṃ vara // 1.167.20 trāhi māṃ bhagavan pāpād asmād dāruṇadarśanāt / rakṣo attum iha hy āvāṃ nūnam etac cikīrṣati // 1.167.21 mā bhaiḥ putri na bhetavyaṃ rakṣasas te kathaṃ cana / naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam // 1.168.1 rājā kalmāṣapādo 'yaṃ vīryavān prathito bhuvi / sa eṣo 'smin vanoddeśe nivasaty atibhīṣaṇaḥ // 1.168.2 tam āpatantaṃ saṃprekṣya vasiṣṭho bhagavān ṛṣiḥ / vārayām āsa tejasvī huṃkareṇaiva bhārata // 1.168.3 mantrapūtena ca punaḥ sa tam abhyukṣya vāriṇā / mokṣayām āsa vai ghorād rākṣasād rājasattamam // 1.168.4 sa hi dvādaśa varṣāṇi vasiṣṭhasyaiva tejasā / grasta āsīd gṛheṇeva parvakāle divākaraḥ // 1.168.5 rakṣasā vipramukto 'tha sa nṛpas tad vanaṃ mahat / tejasā rañjayām āsa saṃdhyābhram iva bhāskaraḥ // 1.168.6 pratilabhya tataḥ saṃjñām abhivādya kṛtāñjaliḥ / uvāca nṛpatiḥ kāle vasiṣṭham ṛṣisattamam // 1.168.7 saudāso 'haṃ mahābhāga yājyas te dvijasattama / asmin kāle yad iṣṭaṃ te brūhi kiṃ karavāṇi te // 1.168.8 vṛttam etad yathākālaṃ gaccha rājyaṃ praśādhi tat / brāhmaṇāṃś ca manuṣyendra māvamaṃsthāḥ kadā cana // 1.168.9 nāvamaṃsyāmy ahaṃ brahman kadā cid brāhmaṇarṣabhān / tvan nideśe sthitaḥ śaśvat pujayiṣyāmy ahaṃ dvijān // 1.168.10 ikṣvākūṇāṃ tu yenāham anṛṇaḥ syāṃ dvijottama / tat tvattaḥ prāptum icchāmi varaṃ vedavidāṃ vara // 1.168.11 apatyāyepsitāṃ mahyaṃ mahiṣīṃ gantum arhasi / śīlarūpaguṇopetām ikṣvākukulavṛddhaye // 1.168.12 dadānīty eva taṃ tatra rājānaṃ pratyuvāca ha / vasiṣṭhaḥ parameṣvāsaṃ satyasaṃdho dvijottamaḥ // 1.168.13 tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha / khyātaṃ puravaraṃ lokeṣv ayodhyāṃ manujeśvaraḥ // 1.168.14 taṃ prajāḥ pratimodantyaḥ sarvāḥ pratyudyayus tadā / vipāpmānaṃ mahātmānaṃ divaukasa iveśvaram // 1.168.15 acirāt sa manuṣyendro nagarīṃ puṇyakarmaṇām / viveśa sahitas tena vasiṣṭhena mahātmanā // 1.168.16 dadṛśus taṃ tato rājann ayodhyāvāsino janāḥ / puṣyeṇa sahitaṃ kāle divākaram ivoditam // 1.168.17 sa hi tāṃ pūrayām āsa lakṣmyā lakṣmīvatāṃ varaḥ / ayodhyāṃ vyoma śītāṃśuḥ śaratkāla ivoditaḥ // 1.168.18 saṃsiktamṛṣṭapanthānaṃ patākocchrayabhūṣitam / manaḥ prahlādayām āsā tasya tat puram uttamam // 1.168.19 tuṣṭapuṣṭajanākīrṇā sā purī kurunandana / aśobhata tadā tena śakreṇevāmarāvatī // 1.168.20 tataḥ praviṣṭe rājendre tasmin rājani tāṃ purīm / tasya rājño ''jñayā devī vasiṣṭham upacakrame // 1.168.21 ṛtāv atha maharṣiḥ sa saṃbabhūva tayā saha / devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ // 1.168.22 atha tasyāṃ samutpanne garbhe sa munisattamaḥ / rājñābhivāditas tena jagāma punar āśramam // 1.168.23 dīrghakāladhṛtaṃ garbhaṃ suṣāva na tu taṃ yadā / sātha devy aśmanā kukṣiṃ nirbibheda tadā svakam // 1.168.24 dvādaśe 'tha tato varṣe sa jajñe manujarṣabha / aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat // 1.168.25 āśramasthā tataḥ putram adṛśyantī vyajāyata / śakteḥ kulakaraṃ rājan dvitīyam iva śaktinam // 1.169.1 jātakarmādikās tasya kriyāḥ sa munipuṃgavaḥ / pautrasya bharataśreṣṭha cakāra bhagavān svayam // 1.169.2 parāsuś ca yatas tena vasiṣṭhaḥ sthāpitas tadā / garbhasthena tato loke parāśara iti smṛtaḥ // 1.169.3 amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā / janmaprabhṛti tasmiṃś ca pitarīva vyavartata // 1.169.4 sa tāta iti viprarṣiṃ vasiṣṭhaṃ pratyabhāṣata / mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ paraṃtapa // 1.169.5 tāteti paripūrṇārthaṃ tasya tan madhuraṃ vacaḥ / adṛśyanty aśrupūrṇākṣī śṛṇvantī tam uvāca ha // 1.169.6 mā tāta tāta tāteti na te tāto mahāmuniḥ / rakṣasā bhakṣitas tāta tava tāto vanāntare // 1.169.7 manyase yaṃ tu tāteti naiṣa tātas tavānagha / āryas tv eṣa pitā tasya pitus tava mahātmanaḥ // 1.169.8 sa evam ukto duḥkhārtaḥ satyavāg ṛṣisattamaḥ / sarvalokavināśāya matiṃ cakre mahāmanāḥ // 1.169.9 taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ / vasiṣṭho vārayām āsa hetunā yena tac chṛṇu // 1.169.10 kṛtavīrya iti khyāto babhūva nṛpatiḥ kṣitau / yājyo vedavidāṃ loke bhṛgūṇāṃ pārthivarṣabhaḥ // 1.169.11 sa tān agrabhujas tāta dhānyena ca dhanena ca / somānte tarpayām āsa vipulena viśāṃ patiḥ // 1.169.12 tasmin nṛpatiśārdūle svaryāte 'tha kadā cana / babhūva tatkuleyānāṃ dravyakāryam upasthitam // 1.169.13 te bhṛgūṇāṃ dhanaṃ jñātvā rājānaḥ sarva eva ha / yāciṣṇavo 'bhijagmus tāṃs tāta bhārgavasattamān // 1.169.14 bhūmau tu nidadhuḥ ke cid bhṛgavo dhanam akṣayam / daduḥ ke cid dvijātibhyo jñātvā kṣatriyato bhayam // 1.169.15 bhṛgavas tu daduḥ ke cit teṣāṃ vittaṃ yathepsitam / kṣatriyāṇāṃ tadā tāta kāraṇāntaradarśanāt // 1.169.16 tato mahītalaṃ tāta kṣatriyeṇa yadṛcchayā / khanatādhigataṃ vittaṃ kena cid bhṛguveśmani // 1.169.17 tad vittaṃ dadṛśuḥ sarve sametāḥ kṣatriyarṣabhāḥ // 1.169.17.2 avamanya tataḥ kopād bhṛgūṃs tāñ śaraṇāgatān / nijaghnus te maheṣvāsāḥ sarvāṃs tān niśitaiḥ śaraiḥ // 1.169.18 ā garbhād anukṛntantaś ceruś caiva vasuṃdharām // 1.169.18.2 tata ucchidyamāneṣu bhṛguṣv evaṃ bhayāt tadā / bhṛgupatnyo giriṃ tāta himavantaṃ prapedire // 1.169.19 tāsām anyatamā garbhaṃ bhayād dādhāra taijasam / ūruṇaikena vāmorūr bhartuḥ kulavivṛddhaye // 1.169.20 dadṛśur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā // 1.169.20.2 atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha / muṣṇan dṛṣṭīḥ kṣatriyāṇāṃ madhyāhna iva bhāskaraḥ // 1.169.21 tataś cakṣurviyuktās te giridurgeṣu babhramuḥ // 1.169.21.2 tatas te moghasaṃkalpā bhayārtāḥ kṣatriyarṣabhāḥ / brahmaṇīṃ śaraṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām // 1.169.22 ūcuś caināṃ mahābhāgāṃ kṣatriyās te vicetasaḥ / jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ // 1.169.23 bhagavatyāḥ prasādena gacchet kṣatraṃ sacakṣuṣam / upāramya ca gacchema sahitāḥ pāpakarmaṇaḥ // 1.169.24 saputrā tvaṃ prasādaṃ naḥ sarveṣāṃ kartum arhasi / punar dṛṣṭipradānena rājñaḥ saṃtrātum arhasi // 1.169.25 nāhaṃ gṛhṇāmi vas tāta dṛṣṭīr nāsti ruṣānvitā / ayaṃ tu bhārgavo nūnam ūrujaḥ kupito 'dya vaḥ // 1.170.1 tena cakṣūṃṣi vas tāta nūnaṃ kopān mahātmanā / smaratā nihatān bandhūn ādattāni na saṃśayaḥ // 1.170.2 garbhān api yadā yūyaṃ bhṛgūṇāṃ ghnata putrakāḥ / tadāyam ūruṇā garbho mayā varṣaśataṃ dhṛtaḥ // 1.170.3 ṣaḍaṅgaś cākhilo veda imaṃ garbhastham eva hi / viveśa bhṛguvaṃśasya bhūyaḥ priyacikīrṣayā // 1.170.4 so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati / tejasā yasya divyena cakṣūṃṣi muṣitāni vaḥ // 1.170.5 tam imaṃ tāta yācadhvam aurvaṃ mama sutottamam / ayaṃ vaḥ praṇipātena tuṣṭo dṛṣṭīr vimokṣyati // 1.170.6 evam uktās tataḥ sarve rājānas te tam ūrujam / ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ // 1.170.7 anenaiva ca vikhyāto nāmnā lokeṣu sattamaḥ / sa aurva iti viprarṣir ūruṃ bhittvā vyajāyata // 1.170.8 cakṣūṃṣi pratilabhyātha pratijagmus tato nṛpāḥ / bhārgavas tu munir mene sarvalokaparābhavam // 1.170.9 sa cakre tāta lokānāṃ vināśāya mahāmanāḥ / sarveṣām eva kārtsnyena manaḥ pravaṇam ātmanaḥ // 1.170.10 icchann apacitiṃ kartuṃ bhṛgūṇāṃ bhṛgusattamaḥ / sarvalokavināśāya tapasā mahataidhitaḥ // 1.170.11 tāpayām āsa lokān sa sadevāsuramānuṣān / tapasogreṇa mahatā nandayiṣyan pitāmahān // 1.170.12 tatas taṃ pitaras tāta vijñāya bhṛgusattamam / pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ // 1.170.13 aurva dṛṣṭaḥ prabhāvas te tapasograsya putraka / prasādaṃ kuru lokānāṃ niyaccha krodham ātmanaḥ // 1.170.14 nānīśair hi tadā tāta bhṛgubhir bhāvitātmabhiḥ / vadho 'bhyupekṣitaḥ sarvaiḥ kṣatriyāṇāṃ vihiṃsatām // 1.170.15 āyuṣā hi prakṛṣṭena yadā naḥ kheda āviśat / tadāsmābhir vadhas tāta kṣatriyair īpsitaḥ svayam // 1.170.16 nikhātaṃ tad dhi vai vittaṃ kena cid bhṛguveśmani / vairāyaiva tadā nyastaṃ kṣatriyān kopayiṣṇubhiḥ // 1.170.17 kiṃ hi vittena naḥ kāryaṃ svargepsūnāṃ dvijarṣabha // 1.170.17.2 yadā tu mṛtyur ādātuṃ na naḥ śaknoti sarvaśaḥ / tadāsmābhir ayaṃ dṛṣṭa upāyas tāta saṃmataḥ // 1.170.18 ātmahā ca pumāṃs tāta na lokāṃl labhate śubhān / tato 'smābhiḥ samīkṣyaivaṃ nātmanātmā vināśitaḥ // 1.170.19 na caitan naḥ priyaṃ tāta yad idaṃ kartum icchasi / niyacchedaṃ manaḥ pāpāt sarvalokaparābhavāt // 1.170.20 na hi naḥ kṣatriyāḥ ke cin na lokāḥ sapta putraka / dūṣayanti tapas tejaḥ krodham utpatitaṃ jahi // 1.170.21 uktavān asmi yāṃ krodhāt pratijñāṃ pitaras tadā / sarvalokavināśāya na sā me vitathā bhavet // 1.171.1 vṛthāroṣapratijño hi nāhaṃ jīvitum utsahe / anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim // 1.171.2 yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati / nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum // 1.171.3 aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣatā / sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ // 1.171.4 aśrauṣam aham ūrustho garbhaśayyāgatas tadā / ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe // 1.171.5 sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ / āgarbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviṣat // 1.171.6 āpūrṇakośāḥ kila me mātaraḥ pitaras tathā / bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam // 1.171.7 tān bhṛgūṇāṃ tadā dārān kaś cin nābhyavapadyata / yadā tadā dadhāreyam ūruṇaikena māṃ śubhā // 1.171.8 pratiṣeddhā hi pāpasya yadā lokeṣu vidyate / tadā sarveṣu lokeṣu pāpakṛn nopapadyate // 1.171.9 yadā tu pratiṣeddhāraṃ pāpo na labhate kva cit / tiṣṭhanti bahavo loke tadā pāpeṣu karmasu // 1.171.10 jānann api ca yaḥ pāpaṃ śaktimān na niyacchati / īśaḥ san so 'pi tenaiva karmaṇā saṃprayujyate // 1.171.11 rājabhiś ceśvaraiś caiva yadi vai pitaro mama / śaktair na śakitā trātum iṣṭaṃ matveha jīvitam // 1.171.12 ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san / bhavatāṃ tu vaco nāham alaṃ samativartitum // 1.171.13 mama cāpi bhaved etad īśvarasya sato mahat / upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam // 1.171.14 yaś cāyaṃ manyujo me 'gnir lokān ādātum icchati / dahed eṣa ca mām eva nigṛhītaḥ svatejasā // 1.171.15 bhavatāṃ ca vijānāmi sarvalokahitepsutām / tasmād vidadhvaṃ yac chreyo lokānāṃ mama ceśvarāḥ // 1.171.16 ya eṣa manyujas te 'gnir lokān ādātum icchati / apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ // 1.171.17 āpomayāḥ sarvarasāḥ sarvam āpomayaṃ jagat / tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama // 1.171.18 ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau / manyujo 'gnir dahann āpo lokā hy āpomayāḥ smṛtāḥ // 1.171.19 evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati / na caiva sāmarā lokā gamiṣyanti parābhavam // 1.171.20 tatas taṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye / utsasarja sa caivāpa upayuṅkte mahodadhau // 1.171.21 mahad dhayaśiro bhūtvā yat tad vedavido viduḥ / tam agnim udgiran vaktrāt pibaty āpo mahodadhau // 1.171.22 tasmāt tvam api bhadraṃ te na lokān hantum arhasi / parāśara parān dharmāñ jānañ jñānavatāṃ vara // 1.171.23 evam uktaḥ sa viprarṣir vasiṣṭhena mahātmanā / nyayacchad ātmanaḥ kopaṃ sarvalokaparābhavāt // 1.172.1 īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ / ṛṣī rākṣasasatreṇa śākteyo 'tha parāśaraḥ // 1.172.2 tato vṛddhāṃś ca bālāṃś ca rākṣasān sa mahāmuniḥ / dadāha vitate yajñe śakter vadham anusmaran // 1.172.3 na hi taṃ vārayām āsa vasiṣṭho rakṣasāṃ vadhāt / dvitīyām asya mā bhāṅkṣaṃ pratijñām iti niścayāt // 1.172.4 trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ / āsīt purastād dīptānāṃ caturtha iva pāvakaḥ // 1.172.5 tena yajñena śubhreṇa hūyamānena yuktitaḥ / tad vidīpitam ākāśaṃ sūryeṇeva ghanātyaye // 1.172.6 taṃ vasiṣṭhādayaḥ sarve munayas tatra menire / tejasā divi dīpyantaṃ dvitīyam iva bhāskaram // 1.172.7 tataḥ paramaduṣprāpam anyair ṛṣir udāradhīḥ / samāpipayiṣuḥ satraṃ tam atriḥ samupāgamat // 1.172.8 tathā pulastyaḥ pulahaḥ kratuś caiva mahākratum / upājagmur amitraghna rakṣasāṃ jīvitepsayā // 1.172.9 pulastyas tu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha / uvācedaṃ vacaḥ pārtha parāśaram ariṃdamam // 1.172.10 kaccit tātāpavighnaṃ te kaccin nandasi putraka / ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt // 1.172.11 prajocchedam imaṃ mahyaṃ sarvaṃ somapasattama / adharmiṣṭhaṃ variṣṭhaḥ san kuruṣe tvaṃ parāśara // 1.172.12 rājā kalmāṣapādaś ca divam āroḍhum icchati // 1.172.12.2 ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ / te ca sarve mudā yuktā modante sahitāḥ suraiḥ // 1.172.13 sarvam etad vasiṣṭhasya viditaṃ vai mahāmune // 1.172.13.2 rakṣasāṃ ca samuccheda eṣa tāta tapasvinām / nimittabhūtas tvaṃ cātra kratau vāsiṣṭhanandana // 1.172.14 sa satraṃ muñca bhadraṃ te samāptam idam astu te // 1.172.14.2 evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā / tadā samāpayām āsa satraṃ śāktiḥ parāśaraḥ // 1.172.15 sarvarākṣasasatrāya saṃbhṛtaṃ pāvakaṃ muniḥ / uttare himavatpārśve utsasarja mahāvane // 1.172.16 sa tatrādyāpi rakṣāṃsi vṛkṣān aśmāna eva ca / bhakṣayan dṛśyate vahniḥ sadā parvaṇi parvaṇi // 1.172.17 rājñā kalmāṣapādena gurau brahmavidāṃ vare / kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā // 1.173.1 jānatā ca paraṃ dharmaṃ lokyaṃ tena mahātmanā / agamyāgamanaṃ kasmād vasiṣṭhena mahātmanā // 1.173.2 kṛtaṃ tena purā sarvaṃ vaktum arhasi pṛcchataḥ // 1.173.2.2 dhanaṃjaya nibodhedaṃ yan māṃ tvaṃ paripṛcchasi / vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam // 1.173.3 kathitaṃ te mayā pūrvaṃ yathā śaptaḥ sa pārthivaḥ / śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā // 1.173.4 sa tu śāpavaśaṃ prāptaḥ krodhaparyākulekṣaṇaḥ / nirjagāma purād rājā sahadāraḥ paraṃtapaḥ // 1.173.5 araṇyaṃ nirjanaṃ gatvā sadāraḥ paricakrame / nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam // 1.173.6 nānāgulmalatācchannaṃ nānādrumasamāvṛtam / araṇyaṃ ghorasaṃnādaṃ śāpagrastaḥ paribhraman // 1.173.7 sa kadā cit kṣudhāviṣṭo mṛgayan bhakṣam ātmanaḥ / dadarśa suparikliṣṭaḥ kasmiṃś cid vananirjhare // 1.173.8 brāhmaṇīṃ brāhmaṇaṃ caiva maithunāyopasaṃgatau // 1.173.8.2 tau samīkṣya tu vitrastāv akṛtārthau pradhāvitau / tayoś ca dravator vipraṃ jagṛhe nṛpatir balāt // 1.173.9 dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇy abhāṣata / śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi suvrata // 1.173.10 ādityavaṃśaprabhavas tvaṃ hi lokapariśrutaḥ / apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ // 1.173.11 śāpaṃ prāpto 'si durdharṣa na pāpaṃ kartum arhasi / ṛtukāle tu saṃprāpte bhartrāsmy adya samāgatā // 1.173.12 akṛtārthā hy ahaṃ bhartrā prasavārthaś ca me mahān / prasīda nṛpatiśreṣṭha bhartā me 'yaṃ visṛjyatām // 1.173.13 evaṃ vikrośamānāyās tasyāḥ sa sunṛśaṃsakṛt / bhartāraṃ bhakṣayām āsa vyāghro mṛgam ivepsitam // 1.173.14 tasyāḥ krodhābhibhūtāyā yad aśru nyapatad bhuvi / so 'gniḥ samabhavad dīptas taṃ ca deśaṃ vyadīpayat // 1.173.15 tataḥ sā śokasaṃtaptā bhartṛvyasanaduḥkhitā / kalmāṣapādaṃ rājarṣim aśapad brāhmaṇī ruṣā // 1.173.16 yasmān mamākṛtārthāyās tvayā kṣudra nṛśaṃsavat / prekṣantyā bhakṣito me 'dya prabhur bhartā mahāyaśāḥ // 1.173.17 tasmāt tvam api durbuddhe macchāpaparivikṣataḥ / patnīm ṛtāv anuprāpya sadyas tyakṣyasi jīvitam // 1.173.18 yasya carṣer vasiṣṭhasya tvayā putrā vināśitāḥ / tena saṃgamya te bhāryā tanayaṃ janayiṣyati // 1.173.19 sa te vaṃśakaraḥ putro bhaviṣyati nṛpādhama // 1.173.19.2 evaṃ śaptvā tu rājānaṃ sā tam āṅgirasī śubhā / tasyaiva saṃnidhau dīptaṃ praviveśa hutāśanam // 1.173.20 vasiṣṭhaś ca mahābhāgaḥ sarvam etad apaśyata / jñānayogena mahatā tapasā ca paraṃtapa // 1.173.21 muktaśāpaś ca rājarṣiḥ kālena mahatā tataḥ / ṛtukāle 'bhipatito madayantyā nivāritaḥ // 1.173.22 na hi sasmāra nṛpatis taṃ śāpaṃ śāpamohitaḥ / devyāḥ so 'tha vacaḥ śrutvā sa tasyā nṛpasattamaḥ // 1.173.23 taṃ ca śāpam anusmṛtya paryatapyad bhṛśaṃ tadā // 1.173.23.2 etasmāt kāraṇād rājā vasiṣṭhaṃ saṃnyayojayat / svadāre bharataśreṣṭha śāpadoṣasamanvitaḥ // 1.173.24 asmākam anurūpo vai yaḥ syād gandharva vedavit / purohitas tam ācakṣva sarvaṃ hi viditaṃ tava // 1.174.1 yavīyān devalasyaiṣa vane bhrātā tapasyati / dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yadīcchatha // 1.174.2 tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi / gandharvāya tadā prīto vacanaṃ cedam abravīt // 1.174.3 tvayy eva tāvat tiṣṭhantu hayā gandharvasattama / karmakāle grahīṣyāmi svasti te 'stv iti cābravīt // 1.174.4 te 'nyonyam abhisaṃpūjya gandharvaḥ pāṇḍavāś ca ha / ramyād bhāgīrathīkacchād yathākāmaṃ pratasthire // 1.174.5 tata utkocakaṃ tīrthaṃ gatvā dhaumyāśramaṃ tu te / taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata // 1.174.6 tān dhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ / pādyena phalamūlena paurohityena caiva ha // 1.174.7 te tadāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ / taṃ brāhmaṇaṃ puraskṛtya pāñcālyāś ca svayaṃvaram // 1.174.8 mātṛṣaṣṭhās tu te tena guruṇā saṃgatās tadā / nāthavantam ivātmānaṃ menire bharatarṣabhāḥ // 1.174.9 sa hi vedārthatattvajñas teṣāṃ gurur udāradhīḥ / tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ // 1.174.10 vīrāṃs tu sa hi tān mene prāptarājyān svadharmataḥ / buddhivīryabalotsāhair yuktān devān ivāparān // 1.174.11 kṛtasvastyayanās tena tatas te manujādhipāḥ / menire sahitā gantuṃ pāñcālyās taṃ svayaṃvaram // 1.174.12 tatas te naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ / prayayur draupadīṃ draṣṭuṃ taṃ ca devamahotsavam // 1.175.1 te prayātā naravyāghrā mātrā saha paraṃtapāḥ / brāhmaṇān dadṛśur mārge gacchataḥ sagaṇān bahūn // 1.175.2 tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ / kva bhavanto gamiṣyanti kuto vāgacchateti ha // 1.175.3 āgatān ekacakrāyāḥ sodaryān devadarśinaḥ / bhavanto hi vijānantu sahitān mātṛcāriṇaḥ // 1.175.4 gacchatādyaiva pāñcālān drupadasya niveśanam / svayaṃvaro mahāṃs tatra bhavitā sumahādhanaḥ // 1.175.5 ekasārthaṃ prayātāḥ smo vayam apy atra gāminaḥ / tatra hy adbhutasaṃkāśo bhavitā sumahotsavaḥ // 1.175.6 yajñasenasya duhitā drupadasya mahātmanaḥ / vedīmadhyāt samutpannā padmapatranibhekṣaṇā // 1.175.7 darśanīyānavadyāṅgī sukumārī manasvinī / dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ // 1.175.8 yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ / susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ // 1.175.9 svasā tasyānavadyāṅgī draupadī tanumadhyamā / nīlotpalasamo gandho yasyāḥ krośāt pravāyati // 1.175.10 tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām / gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam // 1.175.11 rājāno rājaputrāś ca yajvāno bhūridakṣiṇāḥ / svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ // 1.175.12 taruṇā darśanīyāś ca nānādeśasamāgatāḥ / mahārathāḥ kṛtāstrāś ca samupaiṣyanti bhūmipāḥ // 1.175.13 te tatra vividhān dāyān vijayārthaṃ nareśvarāḥ / pradāsyanti dhanaṃ gāś ca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ // 1.175.14 pratigṛhya ca tat sarvaṃ dṛṣṭvā caiva svayaṃvaram / anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam // 1.175.15 naṭā vaitālikāś caiva nartakāḥ sūtamāgadhāḥ / niyodhakāś ca deśebhyaḥ sameṣyanti mahābalāḥ // 1.175.16 evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca / sahāsmābhir mahātmānaḥ punaḥ pratinivartsyatha // 1.175.17 darśanīyāṃś ca vaḥ sarvān devarūpān avasthitān / samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ varam // 1.175.18 ayaṃ bhrātā tava śrīmān darśanīyo mahābhujaḥ / niyudhyamāno vijayet saṃgatyā draviṇaṃ bahu // 1.175.19 paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam / bhavadbhiḥ sahitāḥ sarve kanyāyās taṃ svayaṃvaram // 1.175.20 evam uktāḥ prayātās te pāṇḍavā janamejaya / rājñā dakṣiṇapāñcālān drupadenābhirakṣitān // 1.176.1 tatas te taṃ mahātmānaṃ śuddhātmānam akalmaṣam / dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā // 1.176.2 tasmai yathāvat satkāraṃ kṛtvā tena ca sāntvitāḥ / kathānte cābhyanujñātāḥ prayayur drupadakṣayam // 1.176.3 paśyanto ramaṇīyāni vanāni ca sarāṃsi ca / tatra tatra vasantaś ca śanair jagmur mahārathāḥ // 1.176.4 svādhyāyavantaḥ śucayo madhurāḥ priyavādinaḥ / ānupūrvyeṇa saṃprāptāḥ pāñcālān kurunandanāḥ // 1.176.5 te tu dṛṣṭvā puraṃ tac ca skandhāvāraṃ ca pāṇḍavāḥ / kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā // 1.176.6 tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ / tāṃś ca prāptāṃs tadā vīrāñ jajñire na narāḥ kva cit // 1.176.7 yajñasenasya kāmas tu pāṇḍavāya kirīṭine / kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ // 1.176.8 so 'nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya / dṛḍhaṃ dhanur anāyamyaṃ kārayām āsa bhārata // 1.176.9 yantraṃ vaihāyasaṃ cāpi kārayām āsa kṛtrimam / tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam // 1.176.10 idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ / atītya lakṣyaṃ yo veddhā sa labdhā matsutām iti // 1.176.11 iti sa drupado rājā sarvataḥ samaghoṣayat / tac chrutvā pārthivāḥ sarve samīyus tatra bhārata // 1.176.12 ṛṣayaś ca mahātmānaḥ svayaṃvaradidṛkṣayā / duryodhanapurogāś ca sakarṇāḥ kuravo nṛpa // 1.176.13 brāhmaṇāś ca mahābhāgā deśebhyaḥ samupāgaman / te 'bhyarcitā rājagaṇā drupadena mahātmanā // 1.176.14 tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ / śiśumārapuraṃ prāpya nyaviśaṃs te ca pārthivāḥ // 1.176.15 prāguttareṇa nagarād bhūmibhāge same śubhe / samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vṛtaḥ // 1.176.16 prākāraparikhopeto dvāratoraṇamaṇḍitaḥ / vitānena vicitreṇa sarvataḥ samavastṛtaḥ // 1.176.17 tūryaughaśatasaṃkīrṇaḥ parārdhyāgurudhūpitaḥ / candanodakasiktaś ca mālyadāmaiś ca śobhitaḥ // 1.176.18 kailāsaśikharaprakhyair nabhastalavilekhibhiḥ / sarvataḥ saṃvṛtair naddhaḥ prāsādaiḥ sukṛtocchritaiḥ // 1.176.19 suvarṇajālasaṃvītair maṇikuṭṭimabhūṣitaiḥ / sukhārohaṇasopānair mahāsanaparicchadaiḥ // 1.176.20 agrāmyasamavacchannair agurūttamavāsitaiḥ / haṃsācchavarṇair bahubhir āyojanasugandhibhiḥ // 1.176.21 asaṃbādhaśatadvāraiḥ śayanāsanaśobhitaiḥ / bahudhātupinaddhāṅgair himavacchikharair iva // 1.176.22 tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ / spardhamānās tadānyonyaṃ niṣeduḥ sarvapārthivāḥ // 1.176.23 tatropaviṣṭān dadṛśur mahāsattvaparākramān / rājasiṃhān mahābhāgān kṛṣṇāguruvibhūṣitān // 1.176.24 mahāprasādān brahmaṇyān svarāṣṭraparirakṣiṇaḥ / priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ // 1.176.25 mañceṣu ca parārdhyeṣu paurajānapadā janāḥ / kṛṣṇādarśanatuṣṭyarthaṃ sarvataḥ samupāviśan // 1.176.26 brāhmaṇais te ca sahitāḥ pāṇḍavāḥ samupāviśan / ṛddhiṃ pāñcālarājasya paśyantas tām anuttamām // 1.176.27 tataḥ samājo vavṛdhe sa rājan divasān bahūn / ratnapradānabahulaḥ śobhito naṭanartakaiḥ // 1.176.28 vartamāne samāje tu ramaṇīye 'hni ṣoḍaśe / āplutāṅgī suvasanā sarvābharaṇabhūṣitā // 1.176.29 vīrakāṃsyam upādāya kāñcanaṃ samalaṃkṛtam / avatīrṇā tato raṅgaṃ draupadī bharatarṣabha // 1.176.30 purohitaḥ somakānāṃ mantravid brāhmaṇaḥ śuciḥ / paristīrya juhāvāgnim ājyena vidhinā tadā // 1.176.31 sa tarpayitvā jvalanaṃ brāhmaṇān svasti vācya ca / vārayām āsa sarvāṇi vāditrāṇi samantataḥ // 1.176.32 niḥśabde tu kṛte tasmin dhṛṣṭadyumno viśāṃ pate / raṅgamadhyagatas tatra meghagambhīrayā girā // 1.176.33 vākyam uccair jagādedaṃ ślakṣṇam arthavad uttamam // 1.176.33.2 idaṃ dhanur lakṣyam ime ca bāṇāḥ; śṛṇvantu me pārthivāḥ sarva eva / yantracchidreṇābhyatikramya lakṣyaṃ; samarpayadhvaṃ khagamair daśārdhaiḥ // 1.176.34 etat kartā karma suduṣkaraṃ yaḥ; kulena rūpeṇa balena yuktaḥ / tasyādya bhāryā bhaginī mameyaṃ; kṛṣṇā bhavitrī na mṛṣā bravīmi // 1.176.35 tān evam uktvā drupadasya putraḥ; paścād idaṃ draupadīm abhyuvāca / nāmnā ca gotreṇa ca karmaṇā ca; saṃkīrtayaṃs tān nṛpatīn sametān // 1.176.36 duryodhano durviṣaho durmukho duṣpradharṣaṇaḥ / viviṃśatir vikarṇaś ca saho duḥśāsanaḥ samaḥ // 1.177.1 yuyutsur vātavegaś ca bhīmavegadharas tathā / ugrāyudho balākī ca kanakāyur virocanaḥ // 1.177.2 sukuṇḍalaś citrasenaḥ suvarcāḥ kanakadhvajaḥ / nandako bāhuśālī ca kuṇḍajo vikaṭas tathā // 1.177.3 ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ / karṇena sahitā vīrās tvadarthaṃ samupāgatāḥ // 1.177.4 śatasaṃkhyā mahātmānaḥ prathitāḥ kṣatriyarṣabhāḥ // 1.177.4.2 śakuniś ca balaś caiva vṛṣako 'tha bṛhadbalaḥ / ete gāndhārarājasya sutāḥ sarve samāgatāḥ // 1.177.5 aśvatthāmā ca bhojaś ca sarvaśastrabhṛtāṃ varau / samavetau mahātmānau tvadarthe samalaṃkṛtau // 1.177.6 bṛhanto maṇimāṃś caiva daṇḍadhāraś ca vīryavān / sahadevo jayatseno meghasaṃdhiś ca māgadhaḥ // 1.177.7 virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca / vārdhakṣemiḥ suvarcāś ca senābinduś ca pārthivaḥ // 1.177.8 abhibhūḥ saha putreṇa sudāmnā ca suvarcasā / sumitraḥ sukumāraś ca vṛkaḥ satyadhṛtis tathā // 1.177.9 sūryadhvajo rocamāno nīlaś citrāyudhas tathā / aṃśumāṃś cekitānaś ca śreṇimāṃś ca mahābalaḥ // 1.177.10 samudrasenaputraś ca candrasenaḥ pratāpavān / jalasaṃdhaḥ pitāputrau sudaṇḍo daṇḍa eva ca // 1.177.11 pauṇḍrako vāsudevaś ca bhagadattaś ca vīryavān / kaliṅgas tāmraliptaś ca pattanādhipatis tathā // 1.177.12 madrarājas tathā śalyaḥ sahaputro mahārathaḥ / rukmāṅgadena vīreṇa tathā rukmarathena ca // 1.177.13 kauravyaḥ somadattaś ca putrāś cāsya mahārathāḥ / samavetās trayaḥ śūrā bhūrir bhūriśravāḥ śalaḥ // 1.177.14 sudakṣiṇaś ca kāmbojo dṛḍhadhanvā ca kauravaḥ / bṛhadbalaḥ suṣeṇaś ca śibir auśīnaras tathā // 1.177.15 saṃkarṣaṇo vāsudevo raukmiṇeyaś ca vīryavān / sāmbaś ca cārudeṣṇaś ca sāraṇo 'tha gadas tathā // 1.177.16 akrūraḥ sātyakiś caiva uddhavaś ca mahābalaḥ / kṛtavarmā ca hārdikyaḥ pṛthur vipṛthur eva ca // 1.177.17 viḍūrathaś ca kaṅkaś ca samīkaḥ sāramejayaḥ / vīro vātapatiś caiva jhillī piṇḍārakas tathā // 1.177.18 uśīnaraś ca vikrānto vṛṣṇayas te prakīrtitāḥ // 1.177.18.2 bhagīratho bṛhatkṣatraḥ saindhavaś ca jayadrathaḥ / bṛhadratho bāhlikaś ca śrutāyuś ca mahārathaḥ // 1.177.19 ulūkaḥ kaitavo rājā citrāṅgadaśubhāṅgadau / vatsarājaś ca dhṛtimān kosalādhipatis tathā // 1.177.20 ete cānye ca bahavo nānājanapadeśvarāḥ / tvadartham āgatā bhadre kṣatriyāḥ prathitā bhuvi // 1.177.21 ete vetsyanti vikrāntās tvadarthaṃ lakṣyam uttamam / vidhyeta ya imaṃ lakṣyaṃ varayethāḥ śubhe 'dya tam // 1.177.22 te 'laṃkṛtāḥ kuṇḍalino yuvānaḥ; parasparaṃ spardhamānāḥ sametāḥ / astraṃ balaṃ cātmani manyamānāḥ; sarve samutpetur ahaṃkṛtena // 1.178.1 rūpeṇa vīryeṇa kulena caiva; dharmeṇa caivāpi ca yauvanena / samṛddhadarpā madavegabhinnā; mattā yathā haimavatā gajendrāḥ // 1.178.2 parasparaṃ spardhayā prekṣamāṇāḥ; saṃkalpajenāpi pariplutāṅgāḥ / kṛṣṇā mamaiṣety abhibhāṣamāṇā; nṛpāsanebhyaḥ sahasopatasthuḥ // 1.178.3 te kṣatriyā raṅgagatāḥ sametā; jigīṣamāṇā drupadātmajāṃ tām / cakāśire parvatarājakanyām; umāṃ yathā devagaṇāḥ sametāḥ // 1.178.4 kandarpabāṇābhinipīḍitāṅgāḥ; kṛṣṇāgatais te hṛdayair narendrāḥ / raṅgāvatīrṇā drupadātmajārthaṃ; dveṣyān hi cakruḥ suhṛdo 'pi tatra // 1.178.5 athāyayur devagaṇā vimānai; rudrādityā vasavo 'thāśvinau ca / sādhyāś ca sarve marutas tathaiva; yamaṃ puraskṛtya dhaneśvaraṃ ca // 1.178.6 daityāḥ suparṇāś ca mahoragāś ca; devarṣayo guhyakāś cāraṇāś ca / viśvāvasur nāradaparvatau ca; gandharvamukhyāś ca sahāpsarobhiḥ // 1.178.7 halāyudhas tatra ca keśavaś ca; vṛṣṇyandhakāś caiva yathā pradhānāḥ / prekṣāṃ sma cakrur yadupuṃgavās te; sthitāś ca kṛṣṇasya mate babhūvuḥ // 1.178.8 dṛṣṭvā hi tān mattagajendrarūpān; pañcābhipadmān iva vāraṇendrān / bhasmāvṛtāṅgān iva havyavāhān; pārthān pradadhyau sa yadupravīraḥ // 1.178.9 śaśaṃsa rāmāya yudhiṣṭhiraṃ ca; bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau / śanaiḥ śanais tāṃś ca nirīkṣya rāmo; janārdanaṃ prītamanā dadarśa // 1.178.10 anye tu nānānṛpaputrapautrāḥ; kṛṣṇāgatair netramanaḥsvabhāvaiḥ / vyāyacchamānā dadṛśur bhramantīṃ; saṃdaṣṭadantacchadatāmravaktrāḥ // 1.178.11 tathaiva pārthāḥ pṛthubāhavas te; vīrau yamau caiva mahānubhāvau / tāṃ draupadīṃ prekṣya tadā sma sarve; kandarpabāṇābhihatā babhūvuḥ // 1.178.12 devarṣigandharvasamākulaṃ tat; suparṇanāgāsurasiddhajuṣṭam / divyena gandhena samākulaṃ ca; divyaiś ca mālyair avakīryamāṇam // 1.178.13 mahāsvanair dundubhināditaiś ca; babhūva tat saṃkulam antarikṣam / vimānasaṃbādham abhūt samantāt; saveṇuvīṇāpaṇavānunādam // 1.178.14 tatas tu te rājagaṇāḥ krameṇa; kṛṣṇānimittaṃ nṛpa vikramantaḥ / tat kārmukaṃ saṃhananopapannaṃ; sajyaṃ na śekus tarasāpi kartum // 1.178.15 te vikramantaḥ sphuratā dṛḍhena; niṣkṛṣyamāṇā dhanuṣā narendrāḥ / viceṣṭamānā dharaṇītalasthā; dīnā adṛśyanta vibhagnacittāḥ // 1.178.16 hāhākṛtaṃ tad dhanuṣā dṛḍhena; niṣpiṣṭabhagnāṅgadakuṇḍalaṃ ca / kṛṣṇānimittaṃ vinivṛttabhāvaṃ; rājñāṃ tadā maṇḍalam ārtam āsīt // 1.178.17 tasmiṃs tu saṃbhrāntajane samāje; nikṣiptavādeṣu narādhipeṣu / kuntīsuto jiṣṇur iyeṣa kartuṃ; sajyaṃ dhanus tat saśaraṃ sa vīraḥ // 1.178.18 yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi / athodatiṣṭhad viprāṇāṃ madhyāj jiṣṇur udāradhīḥ // 1.179.1 udakrośan vipramukhyā vidhunvanto 'jināni ca / dṛṣṭvā saṃprasthitaṃ pārtham indraketusamaprabham // 1.179.2 ke cid āsan vimanasaḥ ke cid āsan mudā yutāḥ / āhuḥ parasparaṃ ke cin nipuṇā buddhijīvinaḥ // 1.179.3 yat karṇaśalyapramukhaiḥ pārthivair lokaviśrutaiḥ / nānataṃ balavadbhir hi dhanurvedaparāyaṇaiḥ // 1.179.4 tat kathaṃ tv akṛtāstreṇa prāṇato durbalīyasā / baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ // 1.179.5 avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu / karmaṇy asminn asaṃsiddhe cāpalād aparīkṣite // 1.179.6 yady eṣa darpād dharṣād vā yadi vā brahmacāpalāt / prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat // 1.179.7 nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ / na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām // 1.179.8 ke cid āhur yuvā śrīmān nāgarājakaropamaḥ / pīnaskandhorubāhuś ca dhairyeṇa himavān iva // 1.179.9 saṃbhāvyam asmin karmedam utsāhāc cānumīyate / śaktir asya mahotsāhā na hy aśaktaḥ svayaṃ vrajet // 1.179.10 na ca tad vidyate kiṃ cit karma lokeṣu yad bhavet / brāhmaṇānām asādhyaṃ ca triṣu saṃsthānacāriṣu // 1.179.11 abbhakṣā vāyubhakṣāś ca phalāhārā dṛḍhavratāḥ / durbalā hi balīyāṃso viprā hi brahmatejasā // 1.179.12 brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran / sukhaṃ duḥkhaṃ mahad dhrasvaṃ karma yat samupāgatam // 1.179.13 evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ / arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ // 1.179.14 sa tad dhanuḥ parikramya pradakṣiṇam athākarot / praṇamya śirasā hṛṣṭo jagṛhe ca paraṃtapaḥ // 1.179.15 sajyaṃ ca cakre nimiṣāntareṇa; śarāṃś ca jagrāha daśārdhasaṃkhyān / vivyādha lakṣyaṃ nipapāta tac ca; chidreṇa bhūmau sahasātividdham // 1.179.16 tato 'ntarikṣe ca babhūva nādaḥ; samājamadhye ca mahān ninādaḥ / puṣpāṇi divyāni vavarṣa devaḥ; pārthasya mūrdhni dviṣatāṃ nihantuḥ // 1.179.17 celāvedhāṃs tataś cakrur hāhākārāṃś ca sarvaśaḥ / nyapataṃś cātra nabhasaḥ samantāt puṣpavṛṣṭayaḥ // 1.179.18 śatāṅgāni ca tūryāṇi vādakāś cāpy avādayan / sūtamāgadhasaṃghāś ca astuvaṃs tatra susvanāḥ // 1.179.19 taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ / sahasainyaś ca pārthasya sāhāyyārtham iyeṣa saḥ // 1.179.20 tasmiṃs tu śabde mahati pravṛtte; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ / āvāsam evopajagāma śīghraṃ; sārdhaṃ yamābhyāṃ puruṣottamābhyām // 1.179.21 viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā; pārthaṃ ca śakrapratimaṃ nirīkṣya / ādāya śuklaṃ varamālyadāma; jagāma kuntīsutam utsmayantī // 1.179.22 sa tām upādāya vijitya raṅge; dvijātibhis tair abhipūjyamānaḥ / raṅgān nirakrāmad acintyakarmā; patnyā tayā cāpy anugamyamānaḥ // 1.179.23 tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane / kopa āsīn mahīpānām ālokyānyonyam antikāt // 1.180.1 asmān ayam atikramya tṛṇīkṛtya ca saṃgatān / dātum icchati viprāya draupadīṃ yoṣitāṃ varām // 1.180.2 nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate / na hy arhaty eṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ // 1.180.3 hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam / ayaṃ hi sarvān āhūya satkṛtya ca narādhipān // 1.180.4 guṇavad bhojayitvā ca tataḥ paścād vinindati // 1.180.4.2 asmin rājasamāvāye devānām iva saṃnaye / kim ayaṃ sadṛśaṃ kaṃ cin nṛpatiṃ naiva dṛṣṭavān // 1.180.5 na ca vipreṣv adhīkāro vidyate varaṇaṃ prati / svayaṃvaraḥ kṣatriyāṇām itīyaṃ prathitā śrutiḥ // 1.180.6 atha vā yadi kanyeyaṃ neha kaṃ cid bubhūṣati / agnāv enāṃ parikṣipya yāma rāṣṭrāṇi pārthivāḥ // 1.180.7 brāhmaṇo yadi vā bālyāl lobhād vā kṛtavān idam / vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃ cana // 1.180.8 brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca / putrapautraṃ ca yac cānyad asmākaṃ vidyate dhanam // 1.180.9 avamānabhayād etat svadharmasya ca rakṣaṇāt / svayaṃvarāṇāṃ cānyeṣāṃ mā bhūd evaṃvidhā gatiḥ // 1.180.10 ity uktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ / drupadaṃ saṃjighṛkṣantaḥ sāyudhāḥ samupādravan // 1.180.11 tān gṛhītaśarāvāpān kruddhān āpatato nṛpān / drupado vīkṣya saṃtrāsād brāhmaṇāñ śaraṇaṃ gataḥ // 1.180.12 vegenāpatatas tāṃs tu prabhinnān iva vāraṇān / pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau // 1.180.13 tataḥ samutpetur udāyudhās te; mahīkṣito baddhatalāṅgulitrāḥ / jighāṃsamānāḥ kururājaputrāv; amarṣayanto 'rjunabhīmasenau // 1.180.14 tatas tu bhīmo 'dbhutavīryakarmā; mahābalo vajrasamānavīryaḥ / utpāṭya dorbhyāṃ drumam ekavīro; niṣpatrayām āsa yathā gajendraḥ // 1.180.15 taṃ vṛkṣam ādāya ripupramāthī; daṇḍīva daṇḍaṃ pitṛrāja ugram / tasthau samīpe puruṣarṣabhasya; pārthasya pārthaḥ pṛthudīrghabāhuḥ // 1.180.16 tat prekṣya karmātimanuṣyabuddher; jiṣṇoḥ sahabhrātur acintyakarmā / dāmodaro bhrātaram ugravīryaṃ; halāyudhaṃ vākyam idaṃ babhāṣe // 1.180.17 ya eṣa mattarṣabhatulyagāmī; mahad dhanuḥ karṣati tālamātram / eṣo 'rjuno nātra vicāryam asti; yady asmi saṃkarṣaṇa vāsudevaḥ // 1.180.18 ya eṣa vṛkṣaṃ tarasāvarujya; rājñāṃ vikāre sahasā nivṛttaḥ / vṛkodaro nānya ihaitad adya; kartuṃ samartho bhuvi martyadharmā // 1.180.19 yo 'sau purastāt kamalāyatākṣas; tanur mahāsiṃhagatir vinītaḥ / gauraḥ pralambojjvalacārughoṇo; viniḥsṛtaḥ so 'cyuta dharmarājaḥ // 1.180.20 yau tau kumārāv iva kārttikeyau; dvāv aśvineyāv iti me pratarkaḥ / muktā hi tasmāj jatuveśmadāhān; mayā śrutāḥ pāṇḍusutāḥ pṛthā ca // 1.180.21 tam abravīn nirmalatoyadābho; halāyudho 'nantarajaṃ pratītaḥ / prīto 'smi diṣṭyā hi pitṛṣvasā naḥ; pṛthā vimuktā saha kauravāgryaiḥ // 1.180.22 ajināni vidhunvantaḥ karakāṃś ca dvijarṣabhāḥ / ūcus taṃ bhīr na kartavyā vayaṃ yotsyāmahe parān // 1.181.1 tān evaṃ vadato viprān arjunaḥ prahasann iva / uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ // 1.181.2 aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ / vārayiṣyāmi saṃkruddhān mantrair āśīviṣān iva // 1.181.3 iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ / bhrātrā bhīmena sahitas tasthau girir ivācalaḥ // 1.181.4 tataḥ karṇamukhān kruddhān kṣatriyāṃs tān ruṣotthitān / saṃpetatur abhītau tau gajau pratigajān iva // 1.181.5 ūcuś ca vācaḥ paruṣās te rājāno jighāṃsavaḥ / āhave hi dvijasyāpi vadho dṛṣṭo yuyutsataḥ // 1.181.6 tato vaikartanaḥ karṇo jagāmārjunam ojasā / yuddhārthī vāśitāhetor gajaḥ pratigajaṃ yathā // 1.181.7 bhīmasenaṃ yayau śalyo madrāṇām īśvaro balī / duryodhanādayas tv anye brāhmaṇaiḥ saha saṃgatāḥ // 1.181.8 mṛdupūrvam ayatnena pratyayudhyaṃs tadāhave // 1.181.8.2 tato 'rjunaḥ pratyavidhyad āpatantaṃ tribhiḥ śaraiḥ / karṇaṃ vaikartanaṃ dhīmān vikṛṣya balavad dhanuḥ // 1.181.9 teṣāṃ śarāṇāṃ vegena śitānāṃ tigmatejasām / vimuhyamāno rādheyo yatnāt tam anudhāvati // 1.181.10 tāv ubhāv apy anirdeśyau lāghavāj jayatāṃ varau / ayudhyetāṃ susaṃrabdhāv anyonyavijayaiṣiṇau // 1.181.11 kṛte pratikṛtaṃ paśya paśya bāhubalaṃ ca me / iti śūrārthavacanair ābhāṣetāṃ parasparam // 1.181.12 tato 'rjunasya bhujayor vīryam apratimaṃ bhuvi / jñātvā vaikartanaḥ karṇaḥ saṃrabdhaḥ samayodhayat // 1.181.13 arjunena prayuktāṃs tān bāṇān vegavatas tadā / pratihatya nanādoccaiḥ sainyās tam abhipūjayan // 1.181.14 tuṣyāmi te vipramukhya bhujavīryasya saṃyuge / aviṣādasya caivāsya śastrāstravinayasya ca // 1.181.15 kiṃ tvaṃ sākṣād dhanurvedo rāmo vā viprasattama / atha sākṣād dharihayaḥ sākṣād vā viṣṇur acyutaḥ // 1.181.16 ātmapracchādanārthaṃ vai bāhuvīryam upāśritaḥ / viprarūpaṃ vidhāyedaṃ tato māṃ pratiyudhyase // 1.181.17 na hi mām āhave kruddham anyaḥ sākṣāc chacīpateḥ / pumān yodhayituṃ śaktaḥ pāṇḍavād vā kirīṭinaḥ // 1.181.18 tam evaṃvādinaṃ tatra phalgunaḥ pratyabhāṣata / nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān // 1.181.19 brāhmaṇo 'smi yudhāṃ śreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ // 1.181.19.2 brāhme pauraṃdare cāstre niṣṭhito guruśāsanāt / sthito 'smy adya raṇe jetuṃ tvāṃ vīrāvicalo bhava // 1.181.20 evam uktas tu rādheyo yuddhāt karṇo nyavartata / brahmaṃ tejas tadājayyaṃ manyamāno mahārathaḥ // 1.181.21 yuddhaṃ tūpeyatus tatra rājañ śalyavṛkodarau / balinau yugapan mattau spardhayā ca balena ca // 1.181.22 anyonyam āhvayantau tau mattāv iva mahāgajau / muṣṭibhir jānubhiś caiva nighnantāv itaretaram // 1.181.23 muhūrtaṃ tau tathānyonyaṃ samare paryakarṣatām // 1.181.23.2 tato bhīmaḥ samutkṣipya bāhubhyāṃ śalyam āhave / nyavadhīd balināṃ śreṣṭho jahasur brāhmaṇās tataḥ // 1.181.24 tatrāścaryaṃ bhīmasenaś cakāra puruṣarṣabhaḥ / yac chalyaṃ patitaṃ bhūmau nāhanad balinaṃ balī // 1.181.25 pātite bhīmasenena śalye karṇe ca śaṅkite / śaṅkitāḥ sarvarājānaḥ parivavrur vṛkodaram // 1.181.26 ūcuś ca sahitās tatra sādhv ime brāhmaṇarṣabhāḥ / vijñāyantāṃ kvajanmānaḥ kvanivāsās tathaiva ca // 1.181.27 ko hi rādhāsutaṃ karmaṃ śakto yodhayituṃ raṇe / anyatra rāmād droṇād vā kṛpād vāpi śaradvataḥ // 1.181.28 kṛṣṇād vā devakīputrāt phalgunād vā paraṃtapāt / ko vā duryodhanaṃ śaktaḥ pratiyodhayituṃ raṇe // 1.181.29 tathaiva madrarājānaṃ śalyaṃ balavatāṃ varam / baladevād ṛte vīrāt pāṇḍavād vā vṛkodarāt // 1.181.30 kriyatām avahāro 'smād yuddhād brāhmaṇasaṃyutāt / athainān upalabhyeha punar yotsyāmahe vayam // 1.181.31 tat karma bhīmasya samīkṣya kṛṣṇaḥ; kuntīsutau tau pariśaṅkamānaḥ / nivārayām āsa mahīpatīṃs tān; dharmeṇa labdhety anunīya sarvān // 1.181.32 ta evaṃ saṃnivṛttās tu yuddhād yuddhaviśāradāḥ / yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ // 1.181.33 vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vṛtā / iti bruvantaḥ prayayur ye tatrāsan samāgatāḥ // 1.181.34 brāhmaṇais tu praticchannau rauravājinavāsibhiḥ / kṛcchreṇa jagmatus tatra bhīmasenadhanaṃjayau // 1.181.35 vimuktau janasaṃbādhāc chatrubhiḥ parivikṣatau / kṛṣṇayānugatau tatra nṛvīrau tau virejatuḥ // 1.181.36 teṣāṃ mātā bahuvidhaṃ vināśaṃ paryacintayat / anāgacchatsu putreṣu bhaikṣakāle 'tigacchati // 1.181.37 dhārtarāṣṭrair hatā na syur vijñāya kurupuṃgavāḥ / māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ // 1.181.38 viparītaṃ mataṃ jātaṃ vyāsasyāpi mahātmanaḥ / ity evaṃ cintayām āsa sutasnehānvitā pṛthā // 1.181.39 mahaty athāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ / brāhmaṇaiḥ prāviśat tatra jiṣṇur brahmapuraskṛtaḥ // 1.181.40 gatvā tu tāṃ bhārgavakarmaśālāṃ; pārthau pṛthāṃ prāpya mahānubhāvau / tāṃ yājñasenīṃ paramapratītau; bhikṣety athāvedayatāṃ narāgryau // 1.182.1 kuṭīgatā sā tv anavekṣya putrān; uvāca bhuṅkteti sametya sarve / paścāt tu kuntī prasamīkṣya kanyāṃ; kaṣṭaṃ mayā bhāṣitam ity uvāca // 1.182.2 sādharmabhītā hi vilajjamānā; tāṃ yājñasenīṃ paramapratītām / pāṇau gṛhītvopajagāma kuntī; yudhiṣṭhiraṃ vākyam uvāca cedam // 1.182.3 iyaṃ hi kanyā drupadasya rājñas; tavānujābhyāṃ mayi saṃnisṛṣṭā / yathocitaṃ putra mayāpi coktaṃ; sametya bhuṅkteti nṛpa pramādāt // 1.182.4 kathaṃ mayā nānṛtam uktam adya; bhavet kurūṇām ṛṣabha bravīhi / pāñcālarājasya sutām adharmo; na copavarteta nabhūtapūrvaḥ // 1.182.5 muhūrtamātraṃ tv anucintya rājā; yudhiṣṭhiro mātaram uttamaujāḥ / kuntīṃ samāśvāsya kurupravīro; dhanaṃjayaṃ vākyam idaṃ babhāṣe // 1.182.6 tvayā jitā pāṇḍava yājñasenī; tvayā ca toṣiṣyati rājaputrī / prajvālyatāṃ hūyatāṃ cāpi vahnir; gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ // 1.182.7 mā māṃ narendra tvam adharmabhājaṃ; kṛthā na dharmo hy ayam īpsito 'nyaiḥ / bhavān niveśyaḥ prathamaṃ tato 'yaṃ; bhīmo mahābāhur acintyakarmā // 1.182.8 ahaṃ tato nakulo 'nantaraṃ me; mādrīsutaḥ sahadevo jaghanyaḥ / vṛkodaro 'haṃ ca yamau ca rājann; iyaṃ ca kanyā bhavataḥ sma sarve // 1.182.9 evaṃgate yat karaṇīyam atra; dharmyaṃ yaśasyaṃ kuru tat pracintya / pāñcālarājasya ca yat priyaṃ syāt; tad brūhi sarve sma vaśe sthitās te // 1.182.10 te dṛṣṭvā tatra tiṣṭhantīṃ sarve kṛṣṇāṃ yaśasvinīm / saṃprekṣyānyonyam āsīnā hṛdayais tām adhārayan // 1.182.11 teṣāṃ hi draupadīṃ dṛṣṭvā sarveṣām amitaujasām / saṃpramathyendriyagrāmaṃ prādurāsīn manobhavaḥ // 1.182.12 kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam / babhūvādhikam anyābhyaḥ sarvabhūtamanoharam // 1.182.13 teṣām ākārabhāvajñaḥ kuntīputro yudhiṣṭhiraḥ / dvaipāyanavacaḥ kṛtsnaṃ saṃsmaran vai nararṣabha // 1.182.14 abravīt sa hi tān bhrātṝn mithobhedabhayān nṛpaḥ / sarveṣāṃ draupadī bhāryā bhaviṣyati hi naḥ śubhā // 1.182.15 bhrātur vacas tat prasamīkṣya sarve; jyeṣṭhasya pāṇḍos tanayās tadānīm / tam evārthaṃ dhyāyamānā manobhir; āsāṃ cakrur atha tatrāmitaujāḥ // 1.183.1 vṛṣṇipravīras tu kurupravīrān; āśaṅkamānaḥ saharauhiṇeyaḥ / jagāma tāṃ bhārgavakarmaśālāṃ; yatrāsate te puruṣapravīrāḥ // 1.183.2 tatropaviṣṭaṃ pṛthudīrghabāhuṃ; dadarśa kṛṣṇaḥ saharauhiṇeyaḥ / ajātaśatruṃ parivārya tāṃś ca; upopaviṣṭāñ jvalanaprakāśān // 1.183.3 tato 'bravīd vāsudevo 'bhigamya; kuntīsutaṃ dharmabhṛtāṃ variṣṭham / kṛṣṇo 'ham asmīti nipīḍya pādau; yudhiṣṭhirasyājamīḍhasya rājñaḥ // 1.183.4 tathaiva tasyāpy anu rauhiṇeyas; tau cāpi hṛṣṭāḥ kuravo 'bhyanandan / pitṛṣvasuś cāpi yadupravīrāv; agṛhṇatāṃ bhāratamukhya pādau // 1.183.5 ajātaśatruś ca kurupravīraḥ; papraccha kṛṣṇaṃ kuśalaṃ nivedya / kathaṃ vayaṃ vāsudeva tvayeha; gūḍhā vasanto viditāḥ sma sarve // 1.183.6 tam abravīd vāsudevaḥ prahasya; gūḍho 'py agnir jñāyata eva rājan / taṃ vikramaṃ pāṇḍaveyānatītya; ko 'nyaḥ kartā vidyate mānuṣeṣu // 1.183.7 diṣṭyā tasmāt pāvakāt saṃpramuktā; yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ / diṣṭyā pāpo dhṛtarāṣṭrasya putraḥ; sahāmātyo na sakāmo 'bhaviṣyat // 1.183.8 bhadraṃ vo 'stu nihitaṃ yad guhāyāṃ; vivardhadhvaṃ jvalana ivedhyamānaḥ / mā vo vidyuḥ pārthivāḥ ke caneha; yāsyāvahe śibirāyaiva tāvat // 1.183.9 so 'nujñātaḥ pāṇḍavenāvyayaśrīḥ; prāyāc chīghraṃ baladevena sārdham // 1.183.9.2 dhṛṣṭadyumnas tu pāñcālyaḥ pṛṣṭhataḥ kurunandanau / anvagacchat tadā yāntau bhārgavasya niveśanam // 1.184.1 so 'jñāyamānaḥ puruṣān avadhāya samantataḥ / svayam ārān niviṣṭo 'bhūd bhārgavasya niveśane // 1.184.2 sāye 'tha bhīmas tu ripupramāthī; jiṣṇur yamau cāpi mahānubhāvau / bhaikṣaṃ caritvā tu yudhiṣṭhirāya; nivedayāṃ cakrur adīnasattvāḥ // 1.184.3 tatas tu kuntī drupadātmajāṃ tām; uvāca kāle vacanaṃ vadānyā / ato 'gram ādāya kuruṣva bhadre; baliṃ ca viprāya ca dehi bhikṣām // 1.184.4 ye cānnam icchanti dadasva tebhyaḥ; pariśritā ye parito manuṣyāḥ / tataś ca śeṣaṃ pravibhajya śīghram; ardhaṃ caturṇāṃ mama cātmanaś ca // 1.184.5 ardhaṃ ca bhīmāya dadāhi bhadre; ya eṣa mattarṣabhatulyarūpaḥ / śyāmo yuvā saṃhananopapanna; eṣo hi vīro bahubhuk sadaiva // 1.184.6 sā hṛṣṭarūpaiva tu rājaputrī; tasyā vacaḥ sādhv aviśaṅkamānā / yathāvad uktaṃ pracakāra sādhvī; te cāpi sarve 'bhyavajahrur annam // 1.184.7 kuśais tu bhūmau śayanaṃ cakāra; mādrīsutaḥ sahadevas tarasvī / yathātmīyāny ajināni sarve; saṃstīrya vīrāḥ suṣupur dharaṇyām // 1.184.8 agastyaśāstām abhito diśaṃ tu; śirāṃsi teṣāṃ kurusattamānām / kuntī purastāt tu babhūva teṣāṃ; kṛṣṇā tiraś caiva babhūva pattaḥ // 1.184.9 aśeta bhūmau saha pāṇḍuputraiḥ; pādopadhāneva kṛtā kuśeṣu / na tatra duḥkhaṃ ca babhūva tasyā; na cāvamene kurupuṃgavāṃs tān // 1.184.10 te tatra śūrāḥ kathayāṃ babhūvuḥ; kathā vicitrāḥ pṛtanādhikārāḥ / astrāṇi divyāni rathāṃś ca nāgān; khaḍgān gadāś cāpi paraśvadhāṃś ca // 1.184.11 teṣāṃ kathās tāḥ parikīrtyamānāḥ; pāñcālarājasya sutas tadānīm / śuśrāva kṛṣṇāṃ ca tathā niṣaṇṇāṃ; te cāpi sarve dadṛśur manuṣyāḥ // 1.184.12 dhṛṣṭadyumno rājaputras tu sarvaṃ; vṛttaṃ teṣāṃ kathitaṃ caiva rātrau / sarvaṃ rājñe drupadāyākhilena; nivedayiṣyaṃs tvarito jagāma // 1.184.13 pāñcālarājas tu viṣaṇṇarūpas; tān pāṇḍavān aprativindamānaḥ / dhṛṣṭadyumnaṃ paryapṛcchan mahātmā; kva sā gatā kena nītā ca kṛṣṇā // 1.184.14 kaccin na śūdreṇa na hīnajena; vaiśyena vā karadenopapannā / kaccit padaṃ mūrdhni na me nidigdhaṃ; kaccin mālā patitā na śmaśāne // 1.184.15 kaccit savarṇapravaro manuṣya; udriktavarṇo 'py uta veha kaccit / kaccin na vāmo mama mūrdhni pādaḥ; kṛṣṇābhimarśena kṛto 'dya putra // 1.184.16 kaccic ca yakṣye paramapratītaḥ; saṃyujya pārthena nararṣabheṇa / bravīhi tattvena mahānubhāvaḥ; ko 'sau vijetā duhitur mamādya // 1.184.17 vicitravīryasya tu kaccid adya; kurupravīrasya dharanti putrāḥ / kaccit tu pārthena yavīyasādya; dhanur gṛhītaṃ nihataṃ ca lakṣyam // 1.184.18 tatas tathoktaḥ parihṛṣṭarūpaḥ; pitre śaśaṃsātha sa rājaputraḥ / dhṛṣṭadyumnaḥ somakānāṃ prabarho; vṛttaṃ yathā yena hṛtā ca kṛṣṇā // 1.185.1 yo 'sau yuvā svāyatalohitākṣaḥ; kṛṣṇājinī devasamānarūpaḥ / yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ; lakṣyaṃ ca tat pātitavān pṛthivyām // 1.185.2 asajjamānaś ca gatas tarasvī; vṛto dvijāgryair abhipūjyamānaḥ / cakrāma vajrīva diteḥ suteṣu; sarvaiś ca devair ṛṣibhiś ca juṣṭaḥ // 1.185.3 kṛṣṇā ca gṛhyājinam anvayāt taṃ; nāgaṃ yathā nāgavadhūḥ prahṛṣṭā / amṛṣyamāṇeṣu narādhipeṣu; kruddheṣu taṃ tatra samāpatatsu // 1.185.4 tato 'paraḥ pārthivarājamadhye; pravṛddham ārujya mahīpraroham / prakālayann eva sa pārthivaughān; kruddho 'ntakaḥ prāṇabhṛto yathaiva // 1.185.5 tau pārthivānāṃ miṣatāṃ narendra; kṛṣṇām upādāya gatau narāgryau / vibhrājamānāv iva candrasūryau; bāhyāṃ purād bhārgavakarmaśālām // 1.185.6 tatropaviṣṭārcir ivānalasya; teṣāṃ janitrīti mama pratarkaḥ / tathāvidhair eva narapravīrair; upopaviṣṭais tribhir agnikalpaiḥ // 1.185.7 tasyās tatas tāv abhivādya pādāv; uktvā ca kṛṣṇām abhivādayeti / sthitau ca tatraiva nivedya kṛṣṇāṃ; bhaikṣapracārāya gatā narāgryāḥ // 1.185.8 teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā; kṛtvā baliṃ brāhmaṇasāc ca kṛtvā / tāṃ caiva vṛddhāṃ pariviṣya tāṃś ca; narapravīrān svayam apy abhuṅkta // 1.185.9 suptās tu te pārthiva sarva eva; kṛṣṇā tu teṣāṃ caraṇopadhānam / āsīt pṛthivyāṃ śayanaṃ ca teṣāṃ; darbhājināgryāstaraṇopapannam // 1.185.10 te nardamānā iva kālameghāḥ; kathā vicitrāḥ kathayāṃ babhūvuḥ / na vaiśyaśūdraupayikīḥ kathās tā; na ca dvijāteḥ kathayanti vīrāḥ // 1.185.11 niḥsaṃśayaṃ kṣatriyapuṃgavās te; yathā hi yuddhaṃ kathayanti rājan / āśā hi no vyaktam iyaṃ samṛddhā; muktān hi pārthāñ śṛṇumo 'gnidāhāt // 1.185.12 yathā hi lakṣyaṃ nihataṃ dhanuś ca; sajyaṃ kṛtaṃ tena tathā prasahya / yathā ca bhāṣanti parasparaṃ te; channā dhruvaṃ te pracaranti pārthāḥ // 1.185.13 tataḥ sa rājā drupadaḥ prahṛṣṭaḥ; purohitaṃ preṣayāṃ tatra cakre / vidyāma yuṣmān iti bhāṣamāṇo; mahātmanaḥ pāṇḍusutāḥ stha kaccit // 1.185.14 gṛhītavākyo nṛpateḥ purodhā; gatvā praśaṃsām abhidhāya teṣām / vākyaṃ yathāvan nṛpateḥ samagram; uvāca tān sa kramavit krameṇa // 1.185.15 vijñātum icchaty avanīśvaro vaḥ; pāñcālarājo drupado varārhāḥ / lakṣyasya veddhāram imaṃ hi dṛṣṭvā; harṣasya nāntaṃ paripaśyate saḥ // 1.185.16 tad ācaḍḍhvaṃ jñātikulānupūrvīṃ; padaṃ śiraḥsu dviṣatāṃ kurudhvam / prahlādayadhvaṃ hṛdayaṃ mamedaṃ; pāñcālarājasya sahānugasya // 1.185.17 pāṇḍur hi rājā drupadasya rājñaḥ; priyaḥ sakhā cātmasamo babhūva / tasyaiṣa kāmo duhitā mameyaṃ; snuṣā yadi syād iti kauravasya // 1.185.18 ayaṃ ca kāmo drupadasya rājño; hṛdi sthito nityam aninditāṅgāḥ / yad arjuno vai pṛthudīrghabāhur; dharmeṇa vindeta sutāṃ mameti // 1.185.19 tathoktavākyaṃ tu purohitaṃ taṃ; sthitaṃ vinītaṃ samudīkṣya rājā / samīpasthaṃ bhīmam idaṃ śaśāsa; pradīyatāṃ pādyam arghyaṃ tathāsmai // 1.185.20 mānyaḥ purodhā drupadasya rājñas; tasmai prayojyābhyadhikaiva pūjā / bhīmas tathā tat kṛtavān narendra; tāṃ caiva pūjāṃ pratisaṃgṛhītvā // 1.185.21 sukhopaviṣṭaṃ tu purohitaṃ taṃ; yudhiṣṭhiro brāhmaṇam ity uvāca / pāñcālarājena sutā nisṛṣṭā; svadharmadṛṣṭena yathānukāmam // 1.185.22 pradiṣṭaśulkā drupadena rājñā; sānena vīreṇa tathānuvṛttā / na tatra varṇeṣu kṛtā vivakṣā; na jīvaśilpe na kule na gotre // 1.185.23 kṛtena sajyena hi kārmukeṇa; viddhena lakṣyeṇa ca saṃnisṛṣṭā / seyaṃ tathānena mahātmaneha; kṛṣṇā jitā pārthivasaṃghamadhye // 1.185.24 naivaṃgate saumakir adya rājā; saṃtāpam arhaty asukhāya kartum / kāmaś ca yo 'sau drupadasya rājñaḥ; sa cāpi saṃpatsyati pārthivasya // 1.185.25 aprāpyarūpāṃ hi narendrakanyām; imām ahaṃ brāhmaṇa sādhu manye / na tad dhanur mandabalena śakyaṃ; maurvyā samāyojayituṃ tathā hi // 1.185.26 na cākṛtāstreṇa na hīnajena; lakṣyaṃ tathā pātayituṃ hi śakyam // 1.185.26.2 tasmān na tāpaṃ duhitur nimittaṃ; pāñcālarājo 'rhati kartum adya / na cāpi tat pātanam anyatheha; kartuṃ viṣahyaṃ bhuvi mānavena // 1.185.27 evaṃ bruvaty eva yudhiṣṭhire tu; pāñcālarājasya samīpato 'nyaḥ / tatrājagāmāśu naro dvitīyo; nivedayiṣyann iha siddham annam // 1.185.28 janyārtham annaṃ drupadena rājñā; vivāhahetor upasaṃskṛtaṃ ca / tad āpnuvadhvaṃ kṛtasarvakāryāḥ; kṛṣṇā ca tatraiva ciraṃ na kāryam // 1.186.1 ime rathāḥ kāñcanapadmacitrāḥ; sadaśvayuktā vasudhādhipārhāḥ / etān samāruhya paraita sarve; pāñcālarājasya niveśanaṃ tat // 1.186.2 tataḥ prayātāḥ kurupuṃgavās te; purohitaṃ taṃ prathamaṃ prayāpya / āsthāya yānāni mahānti tāni; kuntī ca kṛṣṇā ca sahaiva yāte // 1.186.3 śrutvā tu vākyāni purohitasya; yāny uktavān bhārata dharmarājaḥ / jijñāsayaivātha kurūttamānāṃ; dravyāṇy anekāny upasaṃjahāra // 1.186.4 phalāni mālyāni susaṃskṛtāni; carmāṇi varmāṇi tathāsanāni / gāś caiva rājann atha caiva rajjūr; dravyāṇi cānyāni kṛṣīnimittam // 1.186.5 anyeṣu śilpeṣu ca yāny api syuḥ; sarvāṇi kḷptāny akhilena tatra / krīḍānimittāni ca yāni tāni; sarvāṇi tatropajahāra rājā // 1.186.6 rathāśvavarmāṇi ca bhānumanti; khaḍgā mahānto 'śvarathāś ca citrāḥ / dhanūṃṣi cāgryāṇi śarāś ca mukhyāḥ; śaktyṛṣṭayaḥ kāñcanabhūṣitāś ca // 1.186.7 prāsā bhuśuṇḍyaś ca paraśvadhāś ca; sāṃgrāmikaṃ caiva tathaiva sarvam / śayyāsanāny uttamasaṃskṛtāni; tathaiva cāsan vividhāni tatra // 1.186.8 kuntī tu kṛṣṇāṃ parigṛhya sādhvīm; antaḥpuraṃ drupadasyāviveṣa / striyaś ca tāṃ kauravarājapatnīṃ; pratyarcayāṃ cakrur adīnasattvāḥ // 1.186.9 tān siṃhavikrāntagatīn avekṣya; maharṣabhākṣān ajinottarīyān / gūḍhottarāṃsān bhujagendrabhoga;pralambabāhūn puruṣapravīrān // 1.186.10 rājā ca rājñaḥ sacivāś ca sarve; putrāś ca rājñaḥ suhṛdas tathaiva / preṣyāś ca sarve nikhilena rājan; harṣaṃ samāpetur atīva tatra // 1.186.11 te tatra vīrāḥ paramāsaneṣu; sapādapīṭheṣv aviśaṅkamānāḥ / yathānupūrvyā viviśur narāgryās; tadā mahārheṣu na vismayantaḥ // 1.186.12 uccāvacaṃ pārthivabhojanīyaṃ; pātrīṣu jāmbūnadarājatīṣu / dāsāś ca dāsyaś ca sumṛṣṭaveṣāḥ; bhojāpakāś cāpy upajahrur annam // 1.186.13 te tatra bhuktvā puruṣapravīrā; yathānukāmaṃ subhṛśaṃ pratītāḥ / utkramya sarvāṇi vasūni tatra; sāṃgrāmikāny āviviśur nṛvīrāḥ // 1.186.14 tal lakṣayitvā drupadasya putro; rājā ca sarvaiḥ saha mantrimukhyaiḥ / samarcayām āsur upetya hṛṣṭāḥ; kuntīsutān pārthivaputrapautrān // 1.186.15 tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram / parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ // 1.187.1 paryapṛcchad adīnātmā kuntīputraṃ suvarcasam / kathaṃ jānīma bhavataḥ kṣatriyān brāhmaṇān uta // 1.187.2 vaiśyān vā guṇasaṃpannān uta vā śūdrayonijān / māyām āsthāya vā siddhāṃś carataḥ sarvatodiśam // 1.187.3 kṛṣṇāhetor anuprāptān divaḥ saṃdarśanārthinaḥ / bravītu no bhavān satyaṃ saṃdeho hy atra no mahān // 1.187.4 api naḥ saṃśayasyānte manastuṣṭir ihāviśet / api no bhāgadheyāni śubhāni syuḥ paraṃtapa // 1.187.5 kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate / iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu // 1.187.6 śrutvā hy amarasaṃkāśa tava vākyam ariṃdama / dhruvaṃ vivāhakaraṇam āsthāsyāmi vidhānataḥ // 1.187.7 mā rājan vimanā bhūs tvaṃ pāñcālya prītir astu te / īpsitas te dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam // 1.187.8 vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ / jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāv imau // 1.187.9 yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi // 1.187.9.2 yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā / vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha // 1.187.10 padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā // 1.187.10.2 iti tathyaṃ mahārāja sarvam etad bravīmi te / bhavān hi gurur asmākaṃ paramaṃ ca parāyaṇam // 1.187.11 tataḥ sa drupado rājā harṣavyākulalocanaḥ / prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram // 1.187.12 yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ / anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram // 1.187.13 papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā / sa tasmai sarvam ācakhyāv ānupūrvyeṇa pāṇḍavaḥ // 1.187.14 tac chrutvā drupado rājā kuntīputrasya bhāṣitam / vigarhayām āsa tadā dhṛtarāṣṭraṃ janeśvaram // 1.187.15 āśvāsayām āsa ca taṃ kuntīputraṃ yudhiṣṭhiram / pratijajñe ca rājyāya drupado vadatāṃ varaḥ // 1.187.16 tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāv api / yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat // 1.187.17 tatra te nyavasan rājan yajñasenena pūjitāḥ / pratyāśvastāṃs tato rājā saha putrair uvāca tān // 1.187.18 gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ / puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam // 1.187.19 tatas tam abravīd rājā dharmaputro yudhiṣṭhiraḥ / mamāpi dārasaṃbandhaḥ kāryas tāvad viśāṃ pate // 1.187.20 bhavān vā vidhivat pāṇiṃ gṛhṇātu duhitur mama / yasya vā manyase vīra tasya kṛṣṇām upādiśa // 1.187.21 sarveṣāṃ draupadī rājan mahiṣī no bhaviṣyati / evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate // 1.187.22 ahaṃ cāpy aniviṣṭo vai bhīmasenaś ca pāṇḍavaḥ / pārthena vijitā caiṣā ratnabhūtā ca te sutā // 1.187.23 eṣa naḥ samayo rājan ratnasya sahabhojanam / na ca taṃ hātum icchāmaḥ samayaṃ rājasattama // 1.187.24 sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati / ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam // 1.187.25 ekasya bahvyo vihitā mahiṣyaḥ kurunandana / naikasyā bahavaḥ puṃso vidhīyante kadā cana // 1.187.26 lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ / kartum arhasi kaunteya kasmāt te buddhir īdṛśī // 1.187.27 sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim / pūrveṣām ānupūrvyeṇa yātaṃ vartmānuyāmahe // 1.187.28 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ / evaṃ caiva vadaty ambā mama caiva manogatam // 1.187.29 eṣa dharmo dhruvo rājaṃś carainam avicārayan / mā ca te 'tra viśaṅkā bhūt kathaṃ cid api pārthiva // 1.187.30 tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaś ca me sutaḥ / kathayantv itikartavyaṃ śvaḥ kāle karavāmahe // 1.187.31 te sametya tataḥ sarve kathayanti sma bhārata / atha dvaipāyano rājann abhyāgacchad yadṛcchayā // 1.187.32 tatas te pāṇḍavāḥ sarve pāñcālyaś ca mahāyaśāḥ / pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan // 1.188.1 pratinandya sa tān sarvān pṛṣṭvā kuśalam antataḥ / āsane kāñcane śubhre niṣasāda mahāmanāḥ // 1.188.2 anujñātās tu te sarve kṛṣṇenāmitatejasā / āsaneṣu mahārheṣu niṣedur dvipadāṃ varāḥ // 1.188.3 tato muhūrtān madhurāṃ vāṇīm uccārya pārṣataḥ / papraccha taṃ mahātmānaṃ draupadyarthe viśāṃ patiḥ // 1.188.4 katham ekā bahūnāṃ syān na ca syād dharmasaṃkaraḥ / etan no bhagavān sarvaṃ prabravītu yathātatham // 1.188.5 asmin dharme vipralambhe lokavedavirodhake / yasya yasya mataṃ yad yac chrotum icchāmi tasya tat // 1.188.6 adharmo 'yaṃ mama mato viruddho lokavedayoḥ / na hy ekā vidyate patnī bahūnāṃ dvijasattama // 1.188.7 na cāpy ācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ / na ca dharmo 'py anekasthaś caritavyaḥ sanātanaḥ // 1.188.8 ato nāhaṃ karomy evaṃ vyavasāyaṃ kriyāṃ prati / dharmasaṃdehasaṃdigdhaṃ pratibhāti hi mām idam // 1.188.9 yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha / brahman samabhivarteta sadvṛttaḥ saṃs tapodhana // 1.188.10 na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃ cana / adharmo dharma iti vā vyavasāyo na śakyate // 1.188.11 kartum asmadvidhair brahmaṃs tato na vyavasāmy aham / pañcānāṃ mahiṣī kṛṣṇā bhavatv iti kathaṃ cana // 1.188.12 na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ / vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃ cana // 1.188.13 śrūyate hi purāṇe 'pi jaṭilā nāma gautamī / ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara // 1.188.14 guroś ca vacanaṃ prāhur dharmaṃ dharmajñasattama / gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ // 1.188.15 sā cāpy uktavatī vācaṃ bhaikṣavad bhujyatām iti / tasmād etad ahaṃ manye dharmaṃ dvijavarottama // 1.188.16 evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ / anṛtān me bhayaṃ tīvraṃ mucyeyam anṛtāt katham // 1.188.17 anṛtān mokṣyase bhadre dharmaś caiṣa sanātanaḥ / na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam // 1.188.18 yathāyaṃ vihito dharmo yataś cāyaṃ sanātanaḥ / yathā ca prāha kaunteyas tathā dharmo na saṃśayaḥ // 1.188.19 tata utthāya bhagavān vyāso dvaipāyanaḥ prabhuḥ / kare gṛhītvā rājānaṃ rājaveśma samāviśat // 1.188.20 pāṇḍavāś cāpi kuntī ca dhṛṣṭadyumnaś ca pārṣataḥ / vicetasas te tatraiva pratīkṣante sma tāv ubhau // 1.188.21 tato dvaipāyanas tasmai narendrāya mahātmane / ācakhyau tad yathā dharmo bahūnām ekapatnitā // 1.188.22 purā vai naimiṣāraṇye devāḥ satram upāsate / tatra vaivasvato rājañ śāmitram akarot tadā // 1.189.1 tato yamo dīkṣitas tatra rājan; nāmārayat kiṃ cid api prajābhyaḥ / tataḥ prajās tā bahulā babhūvuḥ; kālātipātān maraṇāt prahīṇāḥ // 1.189.2 tatas tu śakro varuṇaḥ kuberaḥ; sādhyā rudrā vasavaś cāśvinau ca / praṇetāraṃ bhuvanasya prajāpatiṃ; samājagmus tatra devās tathānye // 1.189.3 tato 'bruvaṃl lokaguruṃ sametā; bhayaṃ nas tīvraṃ mānuṣāṇāṃ vivṛddhyā / tasmād bhayād udvijantaḥ sukhepsavaḥ; prayāma sarve śaraṇaṃ bhavantam // 1.189.4 kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ / mā vo martyasakāśād vai bhayaṃ bhavatu karhi cit // 1.189.5 martyā hy amartyāḥ saṃvṛttā na viśeṣo 'sti kaś cana / aviśeṣād udvijanto viśeṣārtham ihāgatāḥ // 1.189.6 vaivasvato vyāpṛtaḥ satrahetos; tena tv ime na mriyante manuṣyāḥ / tasminn ekāgre kṛtasarvakārye; tata eṣāṃ bhavitaivāntakālaḥ // 1.189.7 vaivasvatasyāpi tanur vibhūtā; vīryeṇa yuṣmākam uta prayuktā / saiṣām anto bhavitā hy antakāle; tanur hi vīryaṃ bhavitā nareṣu // 1.189.8 tatas tu te pūrvajadevavākyaṃ; śrutvā devā yatra devā yajante / samāsīnās te sametā mahābalā; bhāgīrathyāṃ dadṛśuḥ puṇḍarīkam // 1.189.9 dṛṣṭvā ca tad vismitās te babhūvus; teṣām indras tatra śūro jagāma / so 'paśyad yoṣām atha pāvakaprabhāṃ; yatra gaṅgā satataṃ saṃprasūtā // 1.189.10 sā tatra yoṣā rudatī jalārthinī; gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat / tasyāśrubinduḥ patito jale vai; tat padmam āsīd atha tatra kāñcanam // 1.189.11 tad adbhutaṃ prekṣya vajrī tadānīm; apṛcchat tāṃ yoṣitam antikād vai / kā tvaṃ kathaṃ rodiṣi kasya hetor; vākyaṃ tathyaṃ kāmayeha bravīhi // 1.189.12 tvaṃ vetsyase mām iha yāsmi śakra; yadarthaṃ cāhaṃ rodimi mandabhāgyā / āgaccha rājan purato 'haṃ gamiṣye; draṣṭāsi tad rodimi yatkṛte 'ham // 1.189.13 tāṃ gacchantīm anvagacchat tadānīṃ; so 'paśyad ārāt taruṇaṃ darśanīyam / siṃhāsanasthaṃ yuvatīsahāyaṃ; krīḍantam akṣair girirājamūrdhni // 1.189.14 tam abravīd devarājo mamedaṃ; tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam / īśo 'ham asmīti samanyur abravīd; dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam // 1.189.15 kruddhaṃ tu śakraṃ prasamīkṣya devo; jahāsa śakraṃ ca śanair udaikṣata / saṃstambhito 'bhūd atha devarājas; tenekṣitaḥ sthāṇur ivāvatasthe // 1.189.16 yadā tu paryāptam ihāsya krīḍayā; tadā devīṃ rudatīṃ tām uvāca / ānīyatām eṣa yato 'ham ārān; mainaṃ darpaḥ punar apy āviśeta // 1.189.17 tataḥ śakraḥ spṛṣṭamātras tayā tu; srastair aṅgaiḥ patito 'bhūd dharaṇyām / tam abravīd bhagavān ugratejā; maivaṃ punaḥ śakra kṛthāḥ kathaṃ cit // 1.189.18 vivartayainaṃ ca mahādrirājaṃ; balaṃ ca vīryaṃ ca tavāprameyam / vivṛtya caivāviśa madhyam asya; yatrāsate tvadvidhāḥ sūryabhāsaḥ // 1.189.19 sa tad vivṛtya śikharaṃ mahāgires; tulyadyutīṃś caturo 'nyān dadarśa / sa tān abhiprekṣya babhūva duḥkhitaḥ; kaccin nāhaṃ bhavitā vai yatheme // 1.189.20 tato devo giriśo vajrapāṇiṃ; vivṛtya netre kupito 'bhyuvāca / darīm etāṃ praviśa tvaṃ śatakrato; yan māṃ bālyād avamaṃsthāḥ purastāt // 1.189.21 uktas tv evaṃ vibhunā devarājaḥ; pravepamāno bhṛśam evābhiṣaṅgāt / srastair aṅgair anileneva nunnam; aśvatthapatraṃ girirājamūrdhni // 1.189.22 sa prāñjalir vinatenānanena; pravepamānaḥ sahasaivam uktaḥ / uvāca cedaṃ bahurūpam ugraṃ; draṣṭā śeṣasya bhagavaṃs tvaṃ bhavādya // 1.189.23 tam abravīd ugradhanvā prahasya; naivaṃśīlāḥ śeṣam ihāpnuvanti / ete 'py evaṃ bhavitāraḥ purastāt; tasmād etāṃ darim āviśya śedhvam // 1.189.24 śeṣo 'py evaṃ bhavitā vo na saṃśayo; yoniṃ sarve mānuṣīm āviśadhvam / tatra yūyaṃ karma kṛtvāviṣahyaṃ; bahūn anyān nidhanaṃ prāpayitvā // 1.189.25 āgantāraḥ punar evendralokaṃ; svakarmaṇā pūrvajitaṃ mahārham / sarvaṃ mayā bhāṣitam etad evaṃ; kartavyam anyad vividhārthavac ca // 1.189.26 gamiṣyāmo mānuṣaṃ devalokād; durādharo vihito yatra mokṣaḥ / devās tv asmān ādadhīrañ jananyāṃ; dharmo vāyur maghavān aśvinau ca // 1.189.27 etac chrutvā vajrapāṇir vacas tu; devaśreṣṭhaṃ punar evedam āha / vīryeṇāhaṃ puruṣaṃ kāryahetor; dadyām eṣāṃ pañcamaṃ matprasūtam // 1.189.28 teṣāṃ kāmaṃ bhagavān ugradhanvā; prādād iṣṭaṃ sannisargād yathoktam / tāṃ cāpy eṣāṃ yoṣitaṃ lokakāntāṃ; śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu // 1.189.29 tair eva sārdhaṃ tu tataḥ sa devo; jagāma nārāyaṇam aprameyam / sa cāpi tad vyadadhāt sarvam eva; tataḥ sarve saṃbabhūvur dharaṇyām // 1.189.30 sa cāpi keśau harir udbabarha; śuklam ekam aparaṃ cāpi kṛṣṇam / tau cāpi keśau viśatāṃ yadūnāṃ; kule striyau rohiṇīṃ devakīṃ ca // 1.189.31 tayor eko baladevo babhūva; kṛṣṇo dvitīyaḥ keśavaḥ saṃbabhūva // 1.189.31.2 ye te pūrvaṃ śakrarūpā niruddhās; tasyāṃ daryāṃ parvatasyottarasya / ihaiva te pāṇḍavā vīryavantaḥ; śakrasyāṃśaḥ pāṇḍavaḥ savyasācī // 1.189.32 evam ete pāṇḍavāḥ saṃbabhūvur; ye te rājan pūrvam indrā babhūvuḥ / lakṣmīś caiṣāṃ pūrvam evopadiṣṭā; bhāryā yaiṣā draupadī divyarūpā // 1.189.33 kathaṃ hi strī karmaṇo 'nte mahītalāt; samuttiṣṭhed anyato daivayogāt / yasyā rūpaṃ somasūryaprakāśaṃ; gandhaś cāgryaḥ krośamātrāt pravāti // 1.189.34 idaṃ cānyat prītipūrvaṃ narendra; dadāmi te varam atyadbhutaṃ ca / divyaṃ cakṣuḥ paśya kuntīsutāṃs tvaṃ; puṇyair divyaiḥ pūrvadehair upetān // 1.189.35 tato vyāsaḥ paramodārakarmā; śucir vipras tapasā tasya rājñaḥ / cakṣur divyaṃ pradadau tān sa sarvān; rājāpaśyat pūrvadehair yathāvat // 1.189.36 tato divyān hemakirīṭamālinaḥ; śakraprakhyān pāvakādityavarṇān / baddhāpīḍāṃś cārurūpāṃś ca yūno; vyūḍhoraskāṃs tālamātrān dadarśa // 1.189.37 divyair vastrair arajobhiḥ suvarṇair; mālyaiś cāgryaiḥ śobhamānān atīva / sākṣāt tryakṣān vasavo vātha divyān; ādityān vā sarvaguṇopapannān // 1.189.38 tān pūrvendrān evam īkṣyābhirūpān; prīto rājā drupado vismitaś ca // 1.189.38.2 divyāṃ māyāṃ tām avāpyāprameyāṃ; tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca / yogyāṃ teṣāṃ rūpatejoyaśobhiḥ; patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ // 1.189.39 sa tad dṛṣṭvā mahad āścaryarūpaṃ; jagrāha pādau satyavatyāḥ sutasya / naitac citraṃ paramarṣe tvayīti; prasannacetāḥ sa uvāca cainam // 1.189.40 āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ / nādhyagacchat patiṃ sā tu kanyā rūpavatī satī // 1.189.41 toṣayām āsa tapasā sā kilogreṇa śaṃkaram / tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam // 1.189.42 saivam uktābravīt kanyā devaṃ varadam īśvaram / patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ // 1.189.43 dadau tasyai sa deveśas taṃ varaṃ prītimāṃs tadā / pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṃkaraḥ // 1.189.44 sā prasādayatī devam idaṃ bhūyo 'bhyabhāṣata / ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā // 1.189.45 tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ // 1.189.45.2 pañcakṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ / tat tathā bhavitā bhadre tava tad bhadram astu te // 1.189.46 deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati // 1.189.46.2 drupadaiṣā hi sā jajñe sutā te devarūpiṇī / pañcānāṃ vihitā patnī kṛṣṇā pārṣaty aninditā // 1.189.47 svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe / seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā // 1.189.48 saiṣā devī rucirā devajuṣṭā; pañcānām ekā svakṛtena karmaṇā / sṛṣṭā svayaṃ devapatnī svayambhuvā; śrutvā rājan drupadeṣṭaṃ kuruṣva // 1.189.49 aśrutvaivaṃ vacanaṃ te maharṣe; mayā pūrvaṃ yatitaṃ kāryam etat / na vai śakyaṃ vihitasyāpayātuṃ; tad evedam upapannaṃ vidhānam // 1.190.1 diṣṭasya granthir anivartanīyaḥ; svakarmaṇā vihitaṃ neha kiṃ cit / kṛtaṃ nimittaṃ hi varaikahetos; tad evedam upapannaṃ bahūnām // 1.190.2 yathaiva kṛṣṇoktavatī purastān; naikān patīn me bhagavān dadātu / sa cāpy evaṃ varam ity abravīt tāṃ; devo hi veda paramaṃ yad atra // 1.190.3 yadi vāyaṃ vihitaḥ śaṃkareṇa; dharmo 'dharmo vā nātra mamāparādhaḥ / gṛhṇantv ime vidhivat pāṇim asyā; yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā // 1.190.4 tato 'bravīd bhagavān dharmarājam; adya puṇyāham uta pāṇḍaveya / adya pauṣyaṃ yogam upaiti candramāḥ; pāṇiṃ kṛṣṇāyās tvaṃ gṛhāṇādya pūrvam // 1.190.5 tato rājā yajñasenaḥ saputro; janyārtha yuktaṃ bahu tat tadagryam / samānayām āsa sutāṃ ca kṛṣṇām; āplāvya ratnair bahubhir vibhūṣya // 1.190.6 tataḥ sarve suhṛdas tatra tasya; samājagmuḥ sacivā mantriṇaś ca / draṣṭuṃ vivāhaṃ paramapratītā; dvijāś ca paurāś ca yathāpradhānāḥ // 1.190.7 tat tasya veśmārthijanopaśobhitaṃ; vikīrṇapadmotpalabhūṣitājiram / mahārharatnaughavicitram ābabhau; divaṃ yathā nirmalatārakācitam // 1.190.8 tatas tu te kauravarājaputrā; vibhūṣitāḥ kuṇḍalino yuvānaḥ / mahārhavastrā varacandanokṣitāḥ; kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ // 1.190.9 purohitenāgnisamānavarcasā; sahaiva dhaumyena yathāvidhi prabho / krameṇa sarve viviśuś ca tat sado; maharṣabhā goṣṭham ivābhinandinaḥ // 1.190.10 tataḥ samādhāya sa vedapārago; juhāva mantrair jvalitaṃ hutāśanam / yudhiṣṭhiraṃ cāpy upanīya mantravin; niyojayām āsa sahaiva kṛṣṇayā // 1.190.11 pradakṣiṇaṃ tau pragṛhītapāṇī; samānayām āsa sa vedapāragaḥ / tato 'bhyanujñāya tam ājiśobhinaṃ; purohito rājagṛhād viniryayau // 1.190.12 krameṇa cānena narādhipātmajā; varastriyās te jagṛhus tadā karam / ahany ahany uttamarūpadhāriṇo; mahārathāḥ kauravavaṃśavardhanāḥ // 1.190.13 idaṃ ca tatrādbhutarūpam uttamaṃ; jagāda viprarṣir atītamānuṣam / mahānubhāvā kila sā sumadhyamā; babhūva kanyaiva gate gate 'hani // 1.190.14 kṛte vivāhe drupado dhanaṃ dadau; mahārathebhyo bahurūpam uttamam / śataṃ rathānāṃ varahemabhūṣiṇāṃ; caturyujāṃ hemakhalīnamālinām // 1.190.15 śataṃ gajānām abhipadmināṃ tathā; śataṃ girīṇām iva hemaśṛṅgiṇām / tathaiva dāsīśatam agryayauvanaṃ; mahārhaveṣābharaṇāmbarasrajam // 1.190.16 pṛthak pṛthak caiva daśāyutānvitaṃ; dhanaṃ dadau saumakir agnisākṣikam / tathaiva vastrāṇi ca bhūṣaṇāni; prabhāvayuktāni mahādhanāni // 1.190.17 kṛte vivāhe ca tataḥ sma pāṇḍavāḥ; prabhūtaratnām upalabhya tāṃ śriyam / vijahrur indrapratimā mahābalāḥ; pure tu pāñcālanṛpasya tasya ha // 1.190.18 pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu / na babhūva bhayaṃ kiṃ cid devebhyo 'pi kathaṃ cana // 1.191.1 kuntīm āsādya tā nāryo drupadasya mahātmanaḥ / nāma saṃkīrtayantyas tāḥ pādau jagmuḥ svamūrdhabhiḥ // 1.191.2 kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā / kṛtābhivādanā śvaśrvās tasthau prahvā kṛtāñjaliḥ // 1.191.3 rūpalakṣaṇasaṃpannāṃ śīlācārasamanvitām / draupadīm avadat premṇā pṛthāśīrvacanaṃ snuṣām // 1.191.4 yathendrāṇī harihaye svāhā caiva vibhāvasau / rohiṇī ca yathā some damayantī yathā nale // 1.191.5 yathā vaiśravaṇe bhadrā vasiṣṭhe cāpy arundhatī / yathā nārāyaṇe lakṣmīs tathā tvaṃ bhava bhartṛṣu // 1.191.6 jīvasūr vīrasūr bhadre bahusaukhyasamanvitā / subhagā bhogasaṃpannā yajñapatnī svanuvratā // 1.191.7 atithīn āgatān sādhūn bālān vṛddhān gurūṃs tathā / pūjayantyā yathānyāyaṃ śaśvad gacchantu te samāḥ // 1.191.8 kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca / anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam // 1.191.9 patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ / kuru brāhmaṇasāt sarvām aśvamedhe mahākratau // 1.191.10 pṛthivyāṃ yāni ratnāni guṇavanti gunānvite / tāny āpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śatam // 1.191.11 yathā ca tvābhinandāmi vadhv adya kṣaumasaṃvṛtām / tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām // 1.191.12 tatas tu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇod dhariḥ / muktāvaiḍūryacitrāṇi haimāny ābharaṇāni ca // 1.191.13 vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ / kambalājinaratnāni sparśavanti śubhāni ca // 1.191.14 śayanāsanayānāni vividhāni mahānti ca / vaiḍūryavajracitrāṇi śataśo bhājanāni ca // 1.191.15 rūpayauvanadākṣiṇyair upetāś ca svalaṃkṛtāḥ / preṣyāḥ saṃpradadau kṛṣṇo nānādeśyāḥ sahasraśaḥ // 1.191.16 gajān vinītān bhadrāṃś ca sadaśvāṃś ca svalaṃkṛtān / rathāṃś ca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān // 1.191.17 koṭiśaś ca suvarṇaṃ sa teṣām akṛtakaṃ tathā / vītīkṛtam ameyātmā prāhiṇon madhusūdanaḥ // 1.191.18 tat sarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ / mudā paramayā yukto govindapriyakāmyayā // 1.191.19 tato rājñāṃ carair āptaiś cāraḥ samupanīyata / pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā // 1.192.1 yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā / so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ // 1.192.2 yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī / trāsayaṃś cāpi saṃkruddho vṛkṣeṇa puruṣān raṇe // 1.192.3 na cāpi saṃbhramaḥ kaś cid āsīt tatra mahātmanaḥ / sa bhīmo bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ // 1.192.4 brahmarūpadharāñ śrutvā pāṇḍurājasutāṃs tadā / kaunteyān manujendrāṇāṃ vismayaḥ samajāyata // 1.192.5 saputrā hi purā kuntī dagdhā jatugṛhe śrutā / punarjātān iti smaitān manyante sarvapārthivāḥ // 1.192.6 dhik kurvantas tadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam / karmaṇā sunṛśaṃsena purocanakṛtena vai // 1.192.7 vṛtte svayaṃvare caiva rājānaḥ sarva eva te / yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān // 1.192.8 atha duryodhano rājā vimanā bhrātṛbhiḥ saha / aśvatthāmnā mātulena karṇena ca kṛpeṇa ca // 1.192.9 vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam / taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt // 1.192.10 yady asau brāhmaṇo na syād vindeta draupadīṃ na saḥ / na hi taṃ tattvato rājan veda kaś cid dhanaṃjayam // 1.192.11 daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam / dhig asmatpauruṣaṃ tāta yad dharantīha pāṇḍavāḥ // 1.192.12 evaṃ saṃbhāṣamāṇās te nindantaś ca purocanam / viviśur hāstinapuraṃ dīnā vigatacetasaḥ // 1.192.13 trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ / muktān havyavahāc cainān saṃyuktān drupadena ca // 1.192.14 dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam / drupadasyātmajāṃś cānyān sarvayuddhaviśāradān // 1.192.15 viduras tv atha tāñ śrutvā draupadyā pāṇḍavān vṛtān / vrīḍitān dhārtarāṣṭrāṃś ca bhagnadarpān upāgatān // 1.192.16 tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate / uvāca diṣṭyā kuravo vardhanta iti vismitaḥ // 1.192.17 vaicitravīryas tu nṛpo niśamya vidurasya tat / abravīt paramaprīto diṣṭyā diṣṭyeti bhārata // 1.192.18 manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā / duryodhanam avijñānāt prajñācakṣur nareśvaraḥ // 1.192.19 atha tv ājñāpayām āsa draupadyā bhūṣaṇaṃ bahu / ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā // 1.192.20 athāsya paścād vidura ācakhyau pāṇḍavān vṛtān / sarvān kuśalino vīrān pūjitān drupadena ca // 1.192.21 teṣāṃ saṃbandhinaś cānyān bahūn balasamanvitān // 1.192.21.2 yathaiva pāṇḍoḥ putrās te tathaivābhyadhikā mama / seyam abhyadhikā prītir vṛddhir vidura me matā // 1.192.22 yat te kuśalino vīrā mitravantaś ca pāṇḍavāḥ // 1.192.22.2 ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam / na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ // 1.192.23 taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata / nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ // 1.192.24 tato duryodhanaś caiva rādheyaś ca viśāṃ pate / dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā // 1.192.25 saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ / viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam // 1.192.26 sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ / abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara // 1.192.27 anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha / teṣāṃ balavighāto hi kartavyas tāta nityaśaḥ // 1.192.28 te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe / yathā no na graseyus te saputrabalabāndhavān // 1.192.29 aham apy evam evaitac cintayāmi yathā yuvām / vivektuṃ nāham icchāmi tv ākāraṃ viduraṃ prati // 1.193.1 atas teṣāṃ guṇān eva kīrtayāmi viśeṣataḥ / nāvabudhyeta viduro mamābhiprāyam iṅgitaiḥ // 1.193.2 yac ca tvaṃ manyase prāptaṃ tad brūhi tvaṃ suyodhana / rādheya manyase tvaṃ ca yat prāptaṃ tad bravīhi me // 1.193.3 adya tān kuśalair vipraiḥ sukṛtair āptakāribhiḥ / kuntīputrān bhedayāmo mādrīputrau ca pāṇḍavau // 1.193.4 atha vā drupado rājā mahadbhir vittasaṃcayaiḥ / putrāś cāsya pralobhyantām amātyāś caiva sarvaśaḥ // 1.193.5 parityajadhvaṃ rājānaṃ kuntīputraṃ yudhiṣṭhiram / atha tatraiva vā teṣāṃ nivāsaṃ rocayantu te // 1.193.6 ihaiṣāṃ doṣavad vāsaṃ varṇayantu pṛthak pṛthak / te bhidyamānās tatraiva manaḥ kurvantu pāṇḍavāḥ // 1.193.7 athavā kuśalāḥ ke cid upāyanipuṇā narāḥ / itaretarataḥ pārthān bhedayantv anurāgataḥ // 1.193.8 vyutthāpayantu vā kṛṣṇāṃ bahutvāt sukaraṃ hi tat / athavā pāṇḍavāṃs tasyāṃ bhedayantu tataś ca tām // 1.193.9 bhīmasenasya vā rājann upāyakuśalair naraiḥ / mṛtyur vidhīyatāṃ channaiḥ sa hi teṣāṃ balādhikaḥ // 1.193.10 tasmiṃs tu nihate rājan hatotsāhā hataujasaḥ / yatiṣyante na rājyāya sa hi teṣāṃ vyapāśrayaḥ // 1.193.11 ajeyo hy arjunaḥ saṃkhye pṛṣṭhagope vṛkodare / tam ṛte phalguno yuddhe rādheyasya na pādabhāk // 1.193.12 te jānamānā daurbalyaṃ bhīmasenam ṛte mahat / asmān balavato jñātvā naśiṣyanty abalīyasaḥ // 1.193.13 ihāgateṣu pārtheṣu nideśavaśavartiṣu / pravartiṣyāmahe rājan yathāśraddhaṃ nibarhaṇe // 1.193.14 athavā darśanīyābhiḥ pramadābhir vilobhyatām / ekaikas tatra kaunteyas tataḥ kṛṣṇā virajyatām // 1.193.15 preṣyatāṃ vāpi rādheyas teṣām āgamanāya vai / te loptrahāraiḥ saṃdhāya vadhyantām āptakāribhiḥ // 1.193.16 eteṣām abhyupāyānāṃ yas te nirdoṣavān mataḥ / tasya prayogam ātiṣṭha purā kālo 'tivartate // 1.193.17 yāvac cākṛtaviśvāsā drupade pārthivarṣabhe / tāvad evādya te śakyā na śakyās tu tataḥ param // 1.193.18 eṣā mama matis tāta nigrahāya pravartate / sādhu vā yadi vāsādhu kiṃ vā rādheya manyase // 1.193.19 duryodhana tava prajñā na samyag iti me matiḥ / na hy upāyena te śakyāḥ pāṇḍavāḥ kurunandana // 1.194.1 pūrvam eva hi te sūkṣmair upāyair yatitās tvayā / nigrahītuṃ yadā vīra śakitā na tadā tvayā // 1.194.2 ihaiva vartamānās te samīpe tava pārthiva / ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum // 1.194.3 jātapakṣā videśasthā vivṛddhāḥ sarvaśo 'dya te / nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta // 1.194.4 na ca te vyasanair yoktuṃ śakyā diṣṭakṛtā hi te / śaṅkitāś cepsavaś caiva pitṛpaitāmahaṃ padam // 1.194.5 paraspareṇa bhedaś ca nādhātuṃ teṣu śakyate / ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam // 1.194.6 na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ / paridyūnān vṛtavatī kim utādya mṛjāvataḥ // 1.194.7 īpsitaś ca guṇaḥ strīṇām ekasyā bahubhartṛtā / taṃ ca prāptavatī kṛṣṇā na sā bhedayituṃ sukham // 1.194.8 āryavṛttaś ca pāñcālyo na sa rājā dhanapriyaḥ / na saṃtyakṣyati kaunteyān rājyadānair api dhruvam // 1.194.9 tathāsya putro guṇavān anuraktaś ca pāṇḍavān / tasmān nopāyasādhyāṃs tān ahaṃ manye kathaṃ cana // 1.194.10 idaṃ tv adya kṣamaṃ kartum asmākaṃ puruṣarṣabha / yāvan na kṛtamūlās te pāṇḍaveyā viśāṃ pate // 1.194.11 tāvat praharaṇīyās te rocatāṃ tava vikramaḥ // 1.194.11.2 asmatpakṣo mahān yāvad yāvat pāñcālako laghuḥ / tāvat praharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya // 1.194.12 vāhanāni prabhūtāni mitrāṇi bahulāni ca / yāvan na teṣāṃ gāndhāre tāvad evāśu vikrama // 1.194.13 yāvac ca rājā pāñcālyo nodyame kurute manaḥ / saha putrair mahāvīryais tāvad evāśu vikrama // 1.194.14 yāvann āyāti vārṣṇeyaḥ karṣan yādavavāhinīm / rājyārthe pāṇḍaveyānāṃ tāvad evāśu vikrama // 1.194.15 vasūni vividhān bhogān rājyam eva ca kevalam / nātyājyam asti kṛṣṇasya pāṇḍavārthe mahīpate // 1.194.16 vikrameṇa mahī prāptā bharatena mahātmanā / vikrameṇa ca lokāṃs trīñ jitavān pākaśāsanaḥ // 1.194.17 vikramaṃ ca praśaṃsanti kṣatriyasya viśāṃ pate / svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha // 1.194.18 te balena vayaṃ rājan mahatā caturaṅgiṇā / pramathya drupadaṃ śīghram ānayāmeha pāṇḍavān // 1.194.19 na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ / śakyāḥ sādhayituṃ tasmād vikrameṇaiva tāñ jahi // 1.194.20 tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm / nānyam atra prapaśyāmi kāryopāyaṃ janādhipa // 1.194.21 śrutvā tu rādheyavaco dhṛtarāṣṭraḥ pratāpavān / abhipūjya tataḥ paścād idaṃ vacanam abravīt // 1.194.22 upapannaṃ mahāprājñe kṛtāstre sūtanandane / tvayi vikramasaṃpannam idaṃ vacanam īdṛśam // 1.194.23 bhūya eva tu bhīṣmaś ca droṇo vidura eva ca / yuvāṃ ca kurutāṃ buddhiṃ bhaved yā naḥ sukhodayā // 1.194.24 tata ānāyya tān sarvān mantriṇaḥ sumahāyaśāḥ / dhṛtarāṣṭro mahārāja mantrayām āsa vai tadā // 1.194.25 na rocate vigraho me pāṇḍuputraiḥ kathaṃ cana / yathaiva dhṛtarāṣṭro me tathā pāṇḍur asaṃśayam // 1.195.1 gāndhāryāś ca yathā putrās tathā kuntīsutā matāḥ / yathā ca mama te rakṣyā dhṛtarāṣṭra tathā tava // 1.195.2 yathā ca mama rājñaś ca tathā duryodhanasya te / tathā kurūṇāṃ sarveṣām anyeṣām api bhārata // 1.195.3 evaṃ gate vigrahaṃ tair na rocaye; saṃdhāya vīrair dīyatām adya bhūmiḥ / teṣām apīdaṃ prapitāmahānāṃ; rājyaṃ pituś caiva kurūttamānām // 1.195.4 duryodhana yathā rājyaṃ tvam idaṃ tāta paśyasi / mama paitṛkam ity evaṃ te 'pi paśyanti pāṇḍavāḥ // 1.195.5 yadi rājyaṃ na te prāptāḥ pāṇḍaveyās tapasvinaḥ / kuta eva tavāpīdaṃ bhāratasya ca kasya cit // 1.195.6 atha dharmeṇa rājyaṃ tvaṃ prāptavān bharatarṣabha / te 'pi rājyam anuprāptāḥ pūrvam eveti me matiḥ // 1.195.7 madhureṇaiva rājyasya teṣām ardhaṃ pradīyatām / etad dhi puruṣavyāghra hitaṃ sarvajanasya ca // 1.195.8 ato 'nyathā cet kriyate na hitaṃ no bhaviṣyati / tavāpy akīrtiḥ sakalā bhaviṣyati na saṃśayaḥ // 1.195.9 kīrtirakṣaṇam ātiṣṭha kīrtir hi paramaṃ balam / naṣṭakīrter manuṣyasya jīvitaṃ hy aphalaṃ smṛtam // 1.195.10 yāvat kīrtir manuṣyasya na praṇaśyati kaurava / tāvaj jīvati gāndhāre naṣṭakīrtis tu naśyati // 1.195.11 tam imaṃ samupātiṣṭha dharmaṃ kurukulocitam / anurūpaṃ mahābāho pūrveṣām ātmanaḥ kuru // 1.195.12 diṣṭyā dharanti te vīrā diṣṭyā jīvati sā pṛthā / diṣṭyā purocanaḥ pāpo nasakāmo 'tyayaṃ gataḥ // 1.195.13 tadā prabhṛti gāndhāre na śaknomy abhivīkṣitum / loke prāṇabhṛtāṃ kaṃ cic chrutvā kuntīṃ tathāgatām // 1.195.14 na cāpi doṣeṇa tathā loko vaiti purocanam / yathā tvāṃ puruṣavyāghra loko doṣeṇa gacchati // 1.195.15 tad idaṃ jīvitaṃ teṣāṃ tava kalmaṣanāśanam / saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam // 1.195.16 na cāpi teṣāṃ vīrāṇāṃ jīvatāṃ kurunandana / pitryo 'ṃśaḥ śakya ādātum api vajrabhṛtā svayam // 1.195.17 te hi sarve sthitā dharme sarve caivaikacetasaḥ / adharmeṇa nirastāś ca tulye rājye viśeṣataḥ // 1.195.18 yadi dharmas tvayā kāryo yadi kāryaṃ priyaṃ ca me / kṣemaṃ ca yadi kartavyaṃ teṣām ardhaṃ pradīyatām // 1.195.19 mantrāya samupānītair dhṛtarāṣṭrahitair nṛpa / dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ity anuśuśrumaḥ // 1.196.1 mamāpy eṣā matis tāta yā bhīṣmasya mahātmanaḥ / saṃvibhajyās tu kaunteyā dharma eṣa sanātanaḥ // 1.196.2 preṣyatāṃ drupadāyāśu naraḥ kaś cit priyaṃvadaḥ / bahulaṃ ratnam ādāya teṣām arthāya bhārata // 1.196.3 mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu / vṛddhiṃ ca paramāṃ brūyāt tatsaṃyogodbhavāṃ tathā // 1.196.4 saṃprīyamāṇaṃ tvāṃ brūyād rājan dūryodhanaṃ tathā / asakṛd drupade caiva dhṛṣṭadyumne ca bhārata // 1.196.5 ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet / punaḥ punaś ca kaunteyān mādrīputrau ca sāntvayan // 1.196.6 hiraṇmayāni śubhrāṇi bahūny ābharaṇāni ca / vacanāt tava rājendra draupadyāḥ saṃprayacchatu // 1.196.7 tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha / pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca // 1.196.8 evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha / uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati // 1.196.9 anujñāteṣu vīreṣu balaṃ gacchatu śobhanam / duḥśāsano vikarṇaś ca pāṇḍavān ānayantv iha // 1.196.10 tatas te pārthivaśreṣṭha pūjyamānāḥ sadā tvayā / prakṛtīnām anumate pade sthāsyanti paitṛke // 1.196.11 evaṃ tava mahārāja teṣu putreṣu caiva ha / vṛttam aupayikaṃ manye bhīṣmeṇa saha bhārata // 1.196.12 yojitāv arthamānābhyāṃ sarvakāryeṣv anantarau / na mantrayetāṃ tvacchreyaḥ kim adbhutataraṃ tataḥ // 1.196.13 duṣṭena manasā yo vai pracchannenāntarātmanā / brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam // 1.196.14 na mitrāṇy arthakṛcchreṣu śreyase vetarāya vā / vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham // 1.196.15 kṛtaprajño 'kṛtaprajño bālo vṛddhaś ca mānavaḥ / sasahāyo 'sahāyaś ca sarvaṃ sarvatra vindati // 1.196.16 śrūyate hi purā kaś cid ambuvīca iti śrutaḥ / āsīd rājagṛhe rājā māgadhānāṃ mahīkṣitām // 1.196.17 sa hīnaḥ karaṇaiḥ sarvair ucchvāsaparamo nṛpaḥ / amātyasaṃsthaḥ kāryeṣu sarveṣv evābhavat tadā // 1.196.18 tasyāmātyo mahākarṇir babhūvaikeśvaraḥ purā / sa labdhabalam ātmānaṃ manyamāno 'vamanyate // 1.196.19 sa rājña upabhogyāni striyo ratnadhanāni ca / ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā // 1.196.20 tad ādāya ca lubdhasya lābhāl lobho vyavardhata / tathā hi sarvam ādāya rājyam asya jihīrṣati // 1.196.21 hīnasya karaṇaiḥ sarvair ucchvāsaparamasya ca / yatamāno 'pi tad rājyaṃ na śaśāketi naḥ śrutam // 1.196.22 kim anyad vihitān nūnaṃ tasya sā puruṣendratā / yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate // 1.196.23 miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam / ato 'nyathā ced vihitaṃ yatamāno na lapsyase // 1.196.24 evaṃ vidvann upādatsva mantriṇāṃ sādhv asādhutām / duṣṭānāṃ caiva boddhavyam aduṣṭānāṃ ca bhāṣitam // 1.196.25 vidma te bhāvadoṣeṇa yadartham idam ucyate / duṣṭaḥ pāṇḍavahetos tvaṃ doṣaṃ khyāpayase hi naḥ // 1.196.26 hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam / atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam // 1.196.27 ato 'nyathā cet kriyate yad bravīmi paraṃ hitam / kuravo vinaśiṣyanti nacireṇeti me matiḥ // 1.196.28 rājan niḥsaṃśayaṃ śreyo vācyas tvam asi bāndhavaiḥ / na tv aśuśrūṣamāṇeṣu vākyaṃ saṃpratitiṣṭhati // 1.197.1 hitaṃ hi tava tad vākyam uktavān kurusattamaḥ / bhīṣmaḥ śāṃtanavo rājan pratigṛhṇāsi tan na ca // 1.197.2 tathā droṇena bahudhā bhāṣitaṃ hitam uttamam / tac ca rādhāsutaḥ karṇo manyate na hitaṃ tava // 1.197.3 cintayaṃś ca na paśyāmi rājaṃs tava suhṛttamam / ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ // 1.197.4 imau hi vṛddhau vayasā prajñayā ca śrutena ca / samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca // 1.197.5 dharme cānavamau rājan satyatāyāṃ ca bhārata / rāmād dāśaratheś caiva gayāc caiva na saṃśayaḥ // 1.197.6 na coktavantāv aśreyaḥ purastād api kiṃ cana / na cāpy apakṛtaṃ kiṃ cid anayor lakṣyate tvayi // 1.197.7 tāv imau puruṣavyāghrāv anāgasi nṛpa tvayi / na mantrayetāṃ tvac chreyaḥ kathaṃ satyaparākramau // 1.197.8 prajñāvantau naraśreṣṭhāv asmiṃl loke narādhipa / tvannimittam ato nemau kiṃ cij jihmaṃ vadiṣyataḥ // 1.197.9 iti me naiṣṭhikī buddhir vartate kurunandana // 1.197.9.2 na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam / etad dhi paramaṃ śreyo menāte tava bhārata // 1.197.10 duryodhanaprabhṛtayaḥ putrā rājan yathā tava / tathaiva pāṇḍaveyās te putrā rājan na saṃśayaḥ // 1.197.11 teṣu ced ahitaṃ kiṃ cin mantrayeyur abuddhitaḥ / mantriṇas te na te śreyaḥ prapaśyanti viśeṣataḥ // 1.197.12 atha te hṛdaye rājan viśeṣas teṣu vartate / antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryur na te dhruvam // 1.197.13 etadartham imau rājan mahātmānau mahādyutī / nocatur vivṛtaṃ kiṃ cin na hy eṣa tava niścayaḥ // 1.197.14 yac cāpy aśakyatāṃ teṣām āhatuḥ puruṣarṣabhau / tat tathā puruṣavyāghra tava tad bhadram astu te // 1.197.15 kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ / śakyo vijetuṃ saṃgrāme rājan maghavatā api // 1.197.16 bhīmaseno mahābāhur nāgāyutabalo mahān / kathaṃ hi yudhi śakyeta vijetum amarair api // 1.197.17 tathaiva kṛtinau yuddhe yamau yamasutāv iva / kathaṃ viṣahituṃ śakyau raṇe jīvitum icchatā // 1.197.18 yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ / nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe // 1.197.19 yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ / kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ // 1.197.20 drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāś ca pārṣatāḥ / dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ // 1.197.21 so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata / dāyādyatāṃ ca dharmeṇa samyak teṣu samācara // 1.197.22 idaṃ nirdigdham ayaśaḥ purocanakṛtaṃ mahat / teṣām anugraheṇādya rājan prakṣālayātmanaḥ // 1.197.23 drupado 'pi mahān rājā kṛtavairaś ca naḥ purā / tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam // 1.197.24 balavantaś ca dāśārhā bahavaś ca viśāṃ pate / yataḥ kṛṣṇas tatas te syur yataḥ kṛṣṇas tato jayaḥ // 1.197.25 yac ca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa / ko daivaśaptas tat kārtuṃ vigraheṇa samācaret // 1.197.26 śrutvā ca jīvataḥ pārthān paurajānapado janaḥ / balavad darśane gṛdhnus teṣāṃ rājan kuru priyam // 1.197.27 duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ / adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ // 1.197.28 uktam etan mayā rājan purā guṇavatas tava / duryodhanāparādhena prajeyaṃ vinaśiṣyati // 1.197.29 bhīṣmaḥ śāṃtanavo vidvān droṇaś ca bhagavān ṛṣiḥ / hitaṃ paramakaṃ vākyaṃ tvaṃ ca satyaṃ bravīṣi mām // 1.198.1 yathaiva pāṇḍos te vīrāḥ kuntīputrā mahārathāḥ / tathaiva dharmataḥ sarve mama putrā na saṃśayaḥ // 1.198.2 yathaiva mama putrāṇām idaṃ rājyaṃ vidhīyate / tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃśayaḥ // 1.198.3 kṣattar ānaya gacchaitān saha mātrā susatkṛtān / tayā ca devarūpiṇyā kṛṣṇayā saha bhārata // 1.198.4 diṣṭyā jīvanti te pārthā diṣṭyā jīvati sā pṛthā / diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ // 1.198.5 diṣṭyā vardhāmahe sarve diṣṭyā śāntaḥ purocanaḥ / diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute // 1.198.6 tato jagāma viduro dhṛtarāṣṭrasya śāsanāt / sakāśaṃ yajñasenasya pāṇḍavānāṃ ca bhārata // 1.198.7 tatra gatvā sa dharmajñaḥ sarvaśāstraviśāradaḥ / drupadaṃ nyāyato rājan saṃyuktam upatasthivān // 1.198.8 sa cāpi pratijagrāha dharmeṇa viduraṃ tataḥ / cakratuś ca yathānyāyaṃ kuśalapraśnasaṃvidam // 1.198.9 dadarśa pāṇḍavāṃs tatra vāsudevaṃ ca bhārata / snehāt pariṣvajya sa tān papracchānāmayaṃ tataḥ // 1.198.10 taiś cāpy amitabuddhiḥ sa pūjito 'tha yathākramam / vacanād dhṛtarāṣṭrasya snehayuktaṃ punaḥ punaḥ // 1.198.11 papracchānāmayaṃ rājaṃs tatas tān pāṇḍunandanān / pradadau cāpi ratnāni vividhāni vasūni ca // 1.198.12 pāṇḍavānāṃ ca kuntyāś ca draupadyāś ca viśāṃ pate / drupadasya ca putrāṇāṃ yathā dattāni kauravaiḥ // 1.198.13 provāca cāmitamatiḥ praśritaṃ vinayānvitaḥ / drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keśavasya ca // 1.198.14 rājañ śṛṇu sahāmātyaḥ saputraś ca vaco mama / dhṛtarāṣṭraḥ saputras tvāṃ sahāmātyaḥ sabāndhavaḥ // 1.198.15 abravīt kuśalaṃ rājan prīyamāṇaḥ punaḥ punaḥ / prītimāṃs te dṛḍhaṃ cāpi saṃbandhena narādhipa // 1.198.16 tathā bhīṣmaḥ śāṃtanavaḥ kauravaiḥ saha sarvaśaḥ / kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati // 1.198.17 bhāradvājo maheṣvāso droṇaḥ priyasakhas tava / samāśleṣam upetya tvāṃ kuśalaṃ paripṛcchati // 1.198.18 dhṛtarāṣṭraś ca pāñcālya tvayā saṃbandham īyivān / kṛtārthaṃ manyate ''tmānaṃ tathā sarve 'pi kauravāḥ // 1.198.19 na tathā rājyasaṃprāptis teṣāṃ prītikarī matā / yathā saṃbandhakaṃ prāpya yajñasena tvayā saha // 1.198.20 etad viditvā tu bhavān prasthāpayatu pāṇḍavān / draṣṭuṃ hi pāṇḍudāyādāṃs tvarante kuravo bhṛśam // 1.198.21 viproṣitā dīrghakālam ime cāpi nararṣabhāḥ / utsukā nagaraṃ draṣṭuṃ bhaviṣyanti pṛthā tathā // 1.198.22 kṛṣṇām api ca pāñcālīṃ sarvāḥ kuruvarastriyaḥ / draṣṭukāmāḥ pratīkṣante puraṃ ca viṣayaṃ ca naḥ // 1.198.23 sa bhavān pāṇḍuputrāṇām ājñāpayatu māciram / gamanaṃ sahadārāṇām etad āgamanaṃ mama // 1.198.24 visṛṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu / tato 'haṃ preṣayiṣyāmi dhṛtarāṣṭrasya śīghragān // 1.198.25 āgamiṣyanti kaunteyāḥ kuntī ca saha kṛṣṇayā // 1.198.25.2 evam etan mahāprājña yathāttha vidurādya mām / mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho // 1.199.1 gamanaṃ cāpi yuktaṃ syād gṛham eṣāṃ mahātmanām / na tu tāvan mayā yuktam etad vaktuṃ svayaṃ girā // 1.199.2 yadā tu manyate vīraḥ kuntīputro yudhiṣṭhiraḥ / bhīmasenārjunau caiva yamau ca puruṣarṣabhau // 1.199.3 rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ / etau hi puruṣavyāghrāv eṣāṃ priyahite ratau // 1.199.4 paravanto vayaṃ rājaṃs tvayi sarve sahānugāḥ / yathā vakṣyasi naḥ prītyā kariṣyāmas tathā vayam // 1.199.5 tato 'bravīd vāsudevo gamanaṃ mama rocate / yathā vā manyate rājā drupadaḥ sarvadharmavit // 1.199.6 yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ / prāptakālaṃ mahābāhuḥ sā buddhir niścitā mama // 1.199.7 yathaiva hi mahābhāgāḥ kaunteyā mama sāṃpratam / tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ // 1.199.8 na tad dhyāyati kaunteyo dharmaputro yudhiṣṭhiraḥ / yad eṣāṃ puruṣavyāghraḥ śreyo dhyāyati keśavaḥ // 1.199.9 tatas te samanujñātā drupadena mahātmanā / pāṇḍavāś caiva kṛṣṇaś ca viduraś ca mahāmatiḥ // 1.199.10 ādāya draupadīṃ kṛṣṇāṃ kuntīṃ caiva yaśasvinīm / savihāraṃ sukhaṃ jagmur nagaraṃ nāgasāhvayam // 1.199.11 śrutvā copasthitān vīrān dhṛtarāṣṭro 'pi kauravaḥ / pratigrahāya pāṇḍūnāṃ preṣayām āsa kauravān // 1.199.12 vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata / droṇaṃ ca parameṣvāsaṃ gautamaṃ kṛpam eva ca // 1.199.13 tais te parivṛtā vīrāḥ śobhamānā mahārathāḥ / nagaraṃ hāstinapuraṃ śanaiḥ praviviśus tadā // 1.199.14 kautūhalena nagaraṃ dīryamāṇam ivābhavat / yatra te puruṣavyāghrāḥ śokaduḥkhavināśanāḥ // 1.199.15 tata uccāvacā vācaḥ priyāḥ priyacikīrṣubhiḥ / udīritā aśṛṇvaṃs te pāṇḍavā hṛdayaṃgamāḥ // 1.199.16 ayaṃ sa puruṣavyāghraḥ punar āyāti dharmavit / yo naḥ svān iva dāyādān dharmeṇa parirakṣati // 1.199.17 adya pāṇḍur mahārājo vanād iva vanapriyaḥ / āgataḥ priyam asmākaṃ cikīrṣur nātra saṃśayaḥ // 1.199.18 kiṃ nu nādya kṛtaṃ tāvat sarveṣāṃ naḥ paraṃ priyam / yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ // 1.199.19 yadi dattaṃ yadi hutaṃ vidyate yadi nas tapaḥ / tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṃ śatam // 1.199.20 tatas te dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ / anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam // 1.199.21 kṛtvā tu kuśalapraśnaṃ sarveṇa nagareṇa te / samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt // 1.199.22 viśrāntās te mahātmānaḥ kaṃ cit kālaṃ mahābalāḥ / āhūtā dhṛtarāṣṭreṇa rājñā śāṃtanavena ca // 1.199.23 bhrātṛbhiḥ saha kaunteya nibodhedaṃ vaco mama / punar vo vigraho mā bhūt khāṇḍavaprastham āviśa // 1.199.24 na ca vo vasatas tatra kaś cic chaktaḥ prabādhitum / saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā // 1.199.25 ardhaṃ rājyasya saṃprāpya khāṇḍavaprastham āviśa // 1.199.25.2 pratigṛhya tu tad vākyaṃ nṛpaṃ sarve praṇamya ca / pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ // 1.199.26 ardhaṃ rājyasya saṃprāpya khāṇḍavaprastham āviśan // 1.199.26.2 tatas te pāṇḍavās tatra gatvā kṛṣṇapurogamāḥ / maṇḍayāṃ cakrire tad vai puraṃ svargavad acyutāḥ // 1.199.27 tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ / nagaraṃ māpayām āsur dvaipāyanapurogamāḥ // 1.199.28 sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam / prākāreṇa ca saṃpannaṃ divam āvṛtya tiṣṭhatā // 1.199.29 pāṇḍurābhraprakāśena himarāśinibhena ca / śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā // 1.199.30 dvipakṣagaruḍaprakhyair dvārair ghorapradarśanaiḥ / guptam abhracayaprakhyair gopurair mandaropamaiḥ // 1.199.31 vividhair atinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ / śaktibhiś cāvṛtaṃ tad dhi dvijihvair iva pannagaiḥ // 1.199.32 talpaiś cābhyāsikair yuktaṃ śuśubhe yodharakṣitam // 1.199.32.2 tīkṣṇāṅkuśaśataghnībhir yantrajālaiś ca śobhitam / āyasaiś ca mahācakraiḥ śuśubhe tat purottamam // 1.199.33 suvibhaktamahārathyaṃ devatābādhavarjitam / virocamānaṃ vividhaiḥ pāṇḍurair bhavanottamaiḥ // 1.199.34 tat triviṣṭapasaṃkāśam indraprasthaṃ vyarocata / meghavṛndam ivākāśe vṛddhaṃ vidyutsamāvṛtam // 1.199.35 tatra ramye śubhe deśe kauravyasya niveśanam / śuśubhe dhanasaṃpūrṇaṃ dhanādhyakṣakṣayopamam // 1.199.36 tatrāgacchan dvijā rājan sarvavedavidāṃ varāḥ / nivāsaṃ rocayanti sma sarvabhāṣāvidas tathā // 1.199.37 vaṇijaś cābhyayus tatra deśe digbhyo dhanārthinaḥ / sarvaśilpavidaś caiva vāsāyābhyāgamaṃs tadā // 1.199.38 udyānāni ca ramyāṇi nagarasya samantataḥ / āmrair āmrātakair nīpair aśokaiś campakais tathā // 1.199.39 puṃnāgair nāgapuṣpaiś ca lakucaiḥ panasais tathā / śālatālakadambaiś ca bakulaiś ca saketakaiḥ // 1.199.40 manoharaiḥ puṣpitaiś ca phalabhārāvanāmitaiḥ / prācīnāmalakair lodhrair aṅkolaiś ca supuṣpitaiḥ // 1.199.41 jambūbhiḥ pāṭalābhiś ca kubjakair atimuktakaiḥ / karavīraiḥ pārijātair anyaiś ca vividhair drumaiḥ // 1.199.42 nityapuṣpaphalopetair nānādvijagaṇāyutam / mattabarhiṇasaṃghuṣṭaṃ kokilaiś ca sadāmadaiḥ // 1.199.43 gṛhair ādarśavimalair vividhaiś ca latāgṛhaiḥ / manoharaiś citragṛhais tathā jagatiparvataiḥ // 1.199.44 vāpībhir vividhābhiś ca pūrṇābhiḥ paramāmbhasā // 1.199.44.2 sarobhir atiramyaiś ca padmotpalasugandhibhiḥ / haṃsakāraṇḍavayutaiś cakravākopaśobhitaiḥ // 1.199.45 ramyāś ca vividhās tatra puṣkariṇyo vanāvṛtāḥ / taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca // 1.199.46 teṣāṃ puṇyajanopetaṃ rāṣṭram āvasatāṃ mahat / pāṇḍavānāṃ mahārāja śaśvat prītir avardhata // 1.199.47 tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte / pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ // 1.199.48 pañcabhis tair maheṣvāsair indrakalpaiḥ samanvitam / śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā // 1.199.49 tān niveśya tato vīro rāmeṇa saha keśavaḥ / yayau dvāravatīṃ rājan pāṇḍavānumate tadā // 1.199.50 evaṃ saṃprāpya rājyaṃ tad indraprasthe tapodhana / ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ // 1.200.1 sarva eva mahātmānaḥ pūrve mama pitāmahāḥ / draupadī dharmapatnī ca kathaṃ tān anvavartata // 1.200.2 kathaṃ vā pañca kṛṣṇāyām ekasyāṃ te narādhipāḥ / vartamānā mahābhāgā nābhidyanta parasparam // 1.200.3 śrotum icchāmy ahaṃ sarvaṃ vistareṇa tapodhana / teṣāṃ ceṣṭitam anyonyaṃ yuktānāṃ kṛṣṇayā tayā // 1.200.4 dhṛtarāṣṭrābhyanujñātāḥ kṛṣṇayā saha pāṇḍavāḥ / remire puruṣavyāghrāḥ prāptarājyāḥ paraṃtapāḥ // 1.200.5 prāpya rājyaṃ mahātejāḥ satyasaṃdho yudhiṣṭhiraḥ / pālayām āsa dharmeṇa pṛthivīṃ bhrātṛbhiḥ saha // 1.200.6 jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ / mudaṃ paramikāṃ prāptās tatroṣuḥ pāṇḍunandanāḥ // 1.200.7 kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ / āsāṃ cakrur mahārheṣu pārthiveṣv āsaneṣu ca // 1.200.8 atha teṣūpaviṣṭeṣu sarveṣv eva mahātmasu / nāradas tv atha devarṣir ājagāma yadṛcchayā // 1.200.9 āsanaṃ ruciraṃ tasmai pradadau svaṃ yudhiṣṭhiraḥ // 1.200.9.2 devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi / prādād yudhiṣṭhiro dhīmān rājyaṃ cāsmai nyavedayat // 1.200.10 pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat / āśīrbhir vardhayitvā tu tam uvācāsyatām iti // 1.200.11 niṣasādābhyanujñātas tato rājā yudhiṣṭhiraḥ / preṣayām āsa kṛṣṇāyai bhagavantam upasthitam // 1.200.12 śrutvaiva draupadī cāpi śucir bhūtvā samāhitā / jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha // 1.200.13 tasyābhivādya caraṇau devarṣer dharmacāriṇī / kṛtāñjaliḥ susaṃvītā sthitātha drupadātmajā // 1.200.14 tasyāś cāpi sa dharmātmā satyavāg ṛṣisattamaḥ / āśiṣo vividhāḥ procya rājaputryās tu nāradaḥ // 1.200.15 gamyatām iti hovāca bhagavāṃs tām aninditām // 1.200.15.2 gatāyām atha kṛṣṇāyāṃ yudhiṣṭhirapurogamān / vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ // 1.200.16 pāñcālī bhavatām ekā dharmapatnī yaśasvinī / yathā vo nātra bhedaḥ syāt tathā nītir vidhīyatām // 1.200.17 sundopasundāv asurau bhrātarau sahitāv ubhau / āstām avadhyāv anyeṣāṃ triṣu lokeṣu viśrutau // 1.200.18 ekarājyāv ekagṛhāv ekaśayyāsanāśanau / tilottamāyās tau hetor anyonyam abhijaghnatuḥ // 1.200.19 rakṣyatāṃ sauhṛdaṃ tasmād anyonyapratibhāvikam / yathā vo nātra bhedaḥ syāt tat kuruṣva yudhiṣṭhira // 1.200.20 sundopasundāv asurau kasya putrau mahāmune / utpannaś ca kathaṃ bhedaḥ kathaṃ cānyonyam aghnatām // 1.200.21 apsarā devakanyā vā kasya caiṣā tilottamā / yasyāḥ kāmena saṃmattau jaghnatus tau parasparam // 1.200.22 etat sarvaṃ yathāvṛttaṃ vistareṇa tapodhana / śrotum icchāmahe vipra paraṃ kautūhalaṃ hi naḥ // 1.200.23 śṛṇu me vistareṇemam itihāsaṃ purātanam / bhrātṛbhīḥ sahitaḥ pārtha yathāvṛttaṃ yudhiṣṭhira // 1.201.1 mahāsurasyānvavāye hiraṇyakaśipoḥ purā / nikumbho nāma daityendras tejasvī balavān abhūt // 1.201.2 tasya putrau mahāvīryau jātau bhīmaparākramau / sahānyonyena bhuñjāte vinānyonyaṃ na gacchataḥ // 1.201.3 anyonyasya priyakarāv anyonyasya priyaṃvadau / ekaśīlasamācārau dvidhaivaikaṃ yathā kṛtau // 1.201.4 tau vivṛddhau mahāvīryau kāryeṣv apy ekaniścayau / trailokyavijayārthāya samāsthāyaikaniścayam // 1.201.5 kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatus tapaḥ / tau tu dīrgheṇa kālena tapoyuktau babhūvatuḥ // 1.201.6 kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau / malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ // 1.201.7 ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau / ūrdhvabāhū cānimiṣau dīrghakālaṃ dhṛtavratau // 1.201.8 tayos tapaḥprabhāveṇa dīrghakālaṃ pratāpitaḥ / dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat // 1.201.9 tato devābhavan bhītā ugraṃ dṛṣṭvā tayos tapaḥ / tapovighātārtham atho devā vighnāni cakrire // 1.201.10 ratnaiḥ pralobhayām āsuḥ strībhiś cobhau punaḥ punaḥ / na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau // 1.201.11 atha māyāṃ punar devās tayoś cakrur mahātmanoḥ / bhaginyo mātaro bhāryās tayoḥ parijanas tathā // 1.201.12 paripātyamānā vitrastāḥ śūlahastena rakṣasā / srastābharaṇakeśāntā ekāntabhraṣṭavāsasaḥ // 1.201.13 abhidhāvya tataḥ sarvās tau trāhīti vicukruśuḥ / na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau // 1.201.14 yadā kṣobhaṃ nopayāti nārtim anyataras tayoḥ / tataḥ striyas tā bhūtaṃ ca sarvam antaradhīyata // 1.201.15 tataḥ pitāmahaḥ sākṣād abhigamya mahāsurau / vareṇa chandayām āsa sarvalokapitāmahaḥ // 1.201.16 tataḥ sundopasundau tau bhrātarau dṛḍhavikramau / dṛṣṭvā pitāmahaṃ devaṃ tasthatuḥ prāñjalī tadā // 1.201.17 ūcatuś ca prabhuṃ devaṃ tatas tau sahitau tadā / āvayos tapasānena yadi prītaḥ pitāmahaḥ // 1.201.18 māyāvidāv astravidau balinau kāmarūpiṇau / ubhāv apy amarau syāvaḥ prasanno yadi nau prabhuḥ // 1.201.19 ṛte 'maratvam anyad vāṃ sarvam uktaṃ bhaviṣyati / anyad vṛṇītāṃ mṛtyoś ca vidhānam amaraiḥ samam // 1.201.20 kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ / yuvayor hetunānena nāmaratvaṃ vidhīyate // 1.201.21 trailokyavijayārthāya bhavadbhyām āsthitaṃ tapaḥ / hetunānena daityendrau na vāṃ kāmaṃ karomy aham // 1.201.22 triṣu lokeṣu yad bhūtaṃ kiṃ cit sthāvarajaṅgamam / sarvasmān nau bhayaṃ na syād ṛte 'nyonyaṃ pitāmaha // 1.201.23 yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām / mṛtyor vidhānam etac ca yathāvad vāṃ bhaviṣyati // 1.201.24 tataḥ pitāmaho dattvā varam etat tadā tayoḥ / nivartya tapasas tau ca brahmalokaṃ jagāma ha // 1.201.25 labdhvā varāṇi sarvāṇi daityendrāv api tāv ubhau / avadhyau sarvalokasya svam eva bhavanaṃ gatau // 1.201.26 tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau / sarvaḥ suhṛjjanas tābhyāṃ pramodam upajagmivān // 1.201.27 tatas tau tu jaṭā hitvā maulinau saṃbabhūvatuḥ / mahārhābharaṇopetau virajombaradhāriṇau // 1.201.28 akālakaumudīṃ caiva cakratuḥ sārvakāmikīm / daityendrau paramaprītau tayoś caiva suhṛjjanaḥ // 1.201.29 bhakṣyatāṃ bhujyatāṃ nityaṃ ramyatāṃ gīyatām iti / pīyatāṃ dīyatāṃ ceti vāca āsan gṛhe gṛhe // 1.201.30 tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ / hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram // 1.201.31 tais tair vihārair bahubhir daityānāṃ kāmarūpiṇām / samāḥ saṃkrīḍatāṃ teṣām ahar ekam ivābhavat // 1.201.32 utsave vṛttamātre tu trailokyākāṅkṣiṇāv ubhau / mantrayitvā tataḥ senāṃ tāv ājñāpayatāṃ tadā // 1.202.1 suhṛdbhir abhyanujñātau daityavṛddhaiś ca mantribhiḥ / kṛtvā prāsthānikaṃ rātrau maghāsu yayatus tadā // 1.202.2 gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā / prasthitau sahadharmiṇyā mahatyā daityasenayā // 1.202.3 maṅgalaiḥ stutibhiś cāpi vijayapratisaṃhitaiḥ / cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā // 1.202.4 tāv antarikṣam utpatya daityau kāmagamāv ubhau / devānām eva bhavanaṃ jagmatur yuddhadurmadau // 1.202.5 tayor āgamanaṃ jñātvā varadānaṃ ca tat prabhoḥ / hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ // 1.202.6 tāv indralokaṃ nirjitya yakṣarakṣogaṇāṃs tathā / khecarāṇy api bhūtāni jigyatus tīvravikramau // 1.202.7 antarbhūmigatān nāgāñ jitvā tau ca mahāsurau / samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ // 1.202.8 tataḥ sarvāṃ mahīṃ jetum ārabdhāv ugraśāsanau / sainikāṃś ca samāhūya sutīkṣṇāṃ vācam ūcatuḥ // 1.202.9 rājarṣayo mahāyajñair havyakavyair dvijātayaḥ / tejo balaṃ ca devānāṃ vardhayanti śriyaṃ tathā // 1.202.10 teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām / saṃbhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ // 1.202.11 evaṃ sarvān samādiśya pūrvatīre mahodadheḥ / krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham // 1.202.12 yajñair yajante ye ke cid yājayanti ca ye dvijāḥ / tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatus tadā // 1.202.13 āśrameṣv agnihotrāṇi ṛṣīṇāṃ bhāvitātmanām / gṛhītvā prakṣipanty apsu viśrabdhāḥ sainikās tayoḥ // 1.202.14 tapodhanaiś ca ye śāpāḥ kruddhair uktā mahātmabhiḥ / nākrāmanti tayos te 'pi varadānena jṛmbhatoḥ // 1.202.15 nākrāmanti yadā śāpā bāṇā muktāḥ śilāsv iva / niyamāṃs tadā parityajya vyadravanta dvijātayaḥ // 1.202.16 pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ / tayor bhayād dudruvus te vainateyād ivoragāḥ // 1.202.17 mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ / śūnyam āsīj jagat sarvaṃ kāleneva hataṃ yathā // 1.202.18 rājarṣibhir adṛśyadbhir ṛṣibhiś ca mahāsurau / ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau // 1.202.19 prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau / saṃlīnān api durgeṣu ninyatur yamasādanam // 1.202.20 siṃhau bhūtvā punar vyāghrau punaś cāntarhitāv ubhau / tais tair upāyais tau krūrāv ṛṣīn dṛṣṭvā nijaghnatuḥ // 1.202.21 nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā / utsannotsavayajñā ca babhūva vasudhā tadā // 1.202.22 hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā / nivṛttadevakāryā ca puṇyodvāhavivarjitā // 1.202.23 nivṛttakṛṣigorakṣā vidhvastanagarāśramā / asthikaṅkālasaṃkīrṇā bhūr babhūvogradarśanā // 1.202.24 nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam / jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā // 1.202.25 candrādityau grahās tārā nakṣatrāṇi divaukasaḥ / jagmur viṣādaṃ tat karma dṛṣṭvā sundopasundayoḥ // 1.202.26 evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā / niḥsapatnau kurukṣetre niveśam abhicakratuḥ // 1.202.27 tato devarṣayaḥ sarve siddhāś ca paramarṣayaḥ / jagmus tadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat // 1.203.1 te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ / pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā // 1.203.2 tato dadṛśur āsīnaṃ saha devaiḥ pitāmaham / siddhair brahmarṣibhiś caiva samantāt parivāritam // 1.203.3 tatra devo mahādevas tatrāgnir vāyunā saha / candrādityau ca dharmaś ca parameṣṭhī tathā budhaḥ // 1.203.4 vaikhānasā vālakhilyā vānaprasthā marīcipāḥ / ajāś caivāvimūḍhāś ca tejogarbhās tapasvinaḥ // 1.203.5 ṛṣayaḥ sarva evaite pitāmaham upāsate // 1.203.5.2 tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ / sundopasundayoḥ karma sarvam eva śaśaṃsire // 1.203.6 yathākṛtaṃ yathā caiva kṛtaṃ yena krameṇa ca / nyavedayaṃs tataḥ sarvam akhilena pitāmahe // 1.203.7 tato devagaṇāḥ sarve te caiva paramarṣayaḥ / tam evārthaṃ puraskṛtya pitāmaham acodayan // 1.203.8 tataḥ pitāmahaḥ śrutvā sarveṣāṃ tad vacas tadā / muhūrtam iva saṃcintya kartavyasya viniścayam // 1.203.9 tayor vadhaṃ samuddiśya viśvakarmāṇam āhvayat / dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ // 1.203.10 sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ // 1.203.10.2 pitāmahaṃ namaskṛtya tadvākyam abhinandya ca / nirmame yoṣitaṃ divyāṃ cintayitvā prayatnataḥ // 1.203.11 triṣu lokeṣu yat kiṃ cid bhūtaṃ sthāvarajaṅgamam / samānayad darśanīyaṃ tat tad yatnāt tatas tataḥ // 1.203.12 koṭiśaś cāpi ratnāni tasyā gātre nyaveśayat / tāṃ ratnasaṃghātamayīm asṛjad devarūpiṇīm // 1.203.13 sā prayatnena mahatā nirmitā viśvakarmaṇā / triṣu lokeṣu nārīṇāṃ rūpeṇāpratimābhavat // 1.203.14 na tasyāḥ sūkṣmam apy asti yad gātre rūpasaṃpadā / na yuktaṃ yatra vā dṛṣṭir na sajjati nirīkṣatām // 1.203.15 sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī / jahāra sarvabhūtānāṃ cakṣūṃṣi ca manāṃsi ca // 1.203.16 tilaṃ tilaṃ samānīya ratnānāṃ yad vinirmitā / tilottamety atas tasyā nāma cakre pitāmahaḥ // 1.203.17 gaccha sundopasundābhyām asurābhyāṃ tilottame / prārthanīyena rūpeṇa kuru bhadre pralobhanam // 1.203.18 tvatkṛte darśanād eva rūpasaṃpatkṛtena vai / virodhaḥ syād yathā tābhyām anyonyena tathā kuru // 1.203.19 sā tatheti pratijñāya namaskṛtya pitāmaham / cakāra maṇḍalaṃ tatra vibudhānāṃ pradakṣiṇam // 1.203.20 prāṅmukho bhagavān āste dakṣiṇena maheśvaraḥ / devāś caivottareṇāsan sarvatas tv ṛṣayo 'bhavan // 1.203.21 kurvantyā tu tayā tatra maṇḍalaṃ tat pradakṣiṇam / indraḥ sthāṇuś ca bhagavān dhairyeṇa pratyavasthitau // 1.203.22 draṣṭukāmasya cātyarthaṃ gatāyāḥ pārśvatas tadā / anyad añcitapakṣmāntaṃ dakṣiṇaṃ niḥsṛtaṃ mukham // 1.203.23 pṛṣṭhataḥ parivartantyāḥ paścimaṃ niḥsṛtaṃ mukham / gatāyāś cottaraṃ pārśvam uttaraṃ niḥsṛtaṃ mukham // 1.203.24 mahendrasyāpi netrāṇāṃ pārśvataḥ pṛṣṭhato 'grataḥ / raktāntānāṃ viśālānāṃ sahasraṃ sarvato 'bhavat // 1.203.25 evaṃ caturmukhaḥ sthāṇur mahādevo 'bhavat purā / tathā sahasranetraś ca babhūva balasūdanaḥ // 1.203.26 tathā devanikāyānām ṛṣīṇāṃ caiva sarvaśaḥ / mukhāny abhipravartante yena yāti tilottamā // 1.203.27 tasyā gātre nipatitā teṣāṃ dṛṣṭir mahātmanām / sarveṣām eva bhūyiṣṭham ṛte devaṃ pitāmaham // 1.203.28 gacchantyās tu tadā devāḥ sarve ca paramarṣayaḥ / kṛtam ity eva tat kāryaṃ menire rūpasaṃpadā // 1.203.29 tilottamāyāṃ tu tadā gatāyāṃ lokabhāvanaḥ / sarvān visarjayām āsa devān ṛṣigaṇāṃś ca tān // 1.203.30 jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau / kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ // 1.204.1 devagandharvayakṣāṇāṃ nāgapārthivarakṣasām / ādāya sarvaratnāni parāṃ tuṣṭim upāgatau // 1.204.2 yadā na pratiṣeddhāras tayoḥ santīha ke cana / nirudyogau tadā bhūtvā vijahrāte 'marāv iva // 1.204.3 strībhir mālyaiś ca gandhaiś ca bhakṣair bhojyaiś ca puṣkalaiḥ / pānaiś ca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ // 1.204.4 antaḥpure vanodyāne parvatopavaneṣu ca / yathepsiteṣu deśeṣu vijahrāte 'marāv iva // 1.204.5 tataḥ kadā cid vindhyasya pṛṣṭhe samaśilātale / puṣpitāgreṣu śāleṣu vihāram abhijagmatuḥ // 1.204.6 divyeṣu sarvakāmeṣu samānīteṣu tatra tau / varāsaneṣu saṃhṛṣṭau saha strībhir niṣedatuḥ // 1.204.7 tato vāditranṛttābhyām upātiṣṭhanta tau striyaḥ / gītaiś ca stutisaṃyuktaiḥ prītyartham upajagmire // 1.204.8 tatas tilottamā tatra vane puṣpāṇi cinvatī / veṣam ākṣiptam ādhāya raktenaikena vāsasā // 1.204.9 nadītīreṣu jātān sā karṇikārān vicinvatī / śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau // 1.204.10 tau tu pītvā varaṃ pānaṃ madaraktāntalocanau / dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbabhūvatuḥ // 1.204.11 tāv utpatyāsanaṃ hitvā jagmatur yatra sā sthitā / ubhau ca kāmasaṃmattāv ubhau prārthayataś ca tām // 1.204.12 dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā / upasundo 'pi jagrāha vāme pāṇau tilottamām // 1.204.13 varapradānamattau tāv aurasena balena ca / dhanaratnamadābhyāṃ ca surāpānamadena ca // 1.204.14 sarvair etair madair mattāv anyonyaṃ bhrukuṭīkṛtau / madakāmasamāviṣṭau parasparam athocatuḥ // 1.204.15 mama bhāryā tava gurur iti sundo 'bhyabhāṣata / mama bhāryā tava vadhūr upasundo 'bhyabhāṣata // 1.204.16 naiṣā tava mamaiṣeti tatra tau manyur āviśat / tasyā hetor gade bhīme tāv ubhāv apy agṛhṇatām // 1.204.17 tau pragṛhya gade bhīme tasyāḥ kāmena mohitau / ahaṃ pūrvam ahaṃ pūrvam ity anyonyaṃ nijaghnatuḥ // 1.204.18 tau gadābhihatau bhīmau petatur dharaṇītale / rudhireṇāvaliptāṅgau dvāv ivārkau nabhaścyutau // 1.204.19 tatas tā vidrutā nāryaḥ sa ca daityagaṇas tadā / pātālam agamat sarvo viṣādabhayakampitaḥ // 1.204.20 tataḥ pitāmahas tatra saha devair maharṣibhiḥ / ājagāma viśuddhātmā pūjayiṣyaṃs tilottamām // 1.204.21 vareṇa chanditā sā tu brahmaṇā prītim eva ha / varayām āsa tatraināṃ prītaḥ prāha pitāmahaḥ // 1.204.22 ādityacaritāṃl lokān vicariṣyasi bhāmini / tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaś cana // 1.204.23 evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ / indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ // 1.204.24 evaṃ tau sahitau bhūtvā sarvārtheṣv ekaniścayau / tilottamārthe saṃkruddhāv anyonyam abhijaghnatuḥ // 1.204.25 tasmād bravīmi vaḥ snehāt sarvān bharatasattamān / yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadīkṛte // 1.204.26 tathā kuruta bhadraṃ vo mama cet priyam icchatha // 1.204.26.2 evam uktā mahātmāno nāradena maharṣiṇā / samayaṃ cakrire rājaṃs te 'nyonyena samāgatāḥ // 1.204.27 samakṣaṃ tasya devarṣer nāradasyāmitaujasaḥ // 1.204.27.2 draupadyā naḥ sahāsīnam anyo 'nyaṃ yo 'bhidarśayet / sa no dvādaśa varṣāṇi brahmacārī vane vaset // 1.204.28 kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ / nārado 'py agamat prīta iṣṭaṃ deśaṃ mahāmuniḥ // 1.204.29 evaṃ taiḥ samayaḥ pūrvaṃ kṛto naradacoditaiḥ / na cābhidyanta te sārve tadānyonyena bhārata // 1.204.30 evaṃ te samayaṃ kṛtvā nyavasaṃs tatra pāṇḍavāḥ / vaśe śastrapratāpena kurvanto 'nyān mahīkṣitaḥ // 1.205.1 teṣāṃ manujasiṃhānāṃ pañcānām amitaujasām / babhūva kṛṣṇā sarveṣāṃ pārthānāṃ vaśavartinī // 1.205.2 te tayā taiś ca sā vīraiḥ patibhiḥ saha pañcabhiḥ / babhūva paramaprītā nāgair iva sarasvatī // 1.205.3 vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu / vyavardhan kuravaḥ sarve hīnadoṣāḥ sukhānvitāḥ // 1.205.4 atha dīrgheṇa kālena brāhmaṇasya viśāṃ pate / kasya cit taskarāḥ ke cij jahrur gā nṛpasattama // 1.205.5 hriyamāṇe dhane tasmin brāhmaṇaḥ krodhamūrcchitaḥ / āgamya khāṇḍavaprastham udakrośata pāṇḍavān // 1.205.6 hriyate godhanaṃ kṣudrair nṛśaṃsair akṛtātmabhiḥ / prasahya vo 'smād viṣayād abhidhāvata pāṇḍavāḥ // 1.205.7 brāhmaṇasya pramattasya havir dhvāṅkṣair vilupyate / śārdūlasya guhāṃ śūnyāṃ nīcaḥ kroṣṭābhimarśati // 1.205.8 brāhmaṇasve hṛte corair dharmārthe ca vilopite / rorūyamāṇe ca mayi kriyatām astradhāraṇam // 1.205.9 rorūyamāṇasyābhyāśe tasya viprasya pāṇḍavaḥ / tāni vākyāni śuśrāva kuntīputro dhanaṃjayaḥ // 1.205.10 śrutvā caiva mahābāhur mā bhair ity āha taṃ dvijam / āyudhāni ca yatrāsan pāṇḍavānāṃ mahātmanām // 1.205.11 kṛṣṇayā saha tatrāsīd dharmarājo yudhiṣṭhiraḥ // 1.205.11.2 sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ / tasya cārtasya tair vākyaiś codyamānaḥ punaḥ punaḥ // 1.205.12 ākrande tatra kaunteyaś cintayām āsa duḥkhitaḥ // 1.205.12.2 hriyamāṇe dhane tasmin brāhmaṇasya tapasvinaḥ / aśrupramārjanaṃ tasya kartavyam iti niścitaḥ // 1.205.13 upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ / yady asya rudato dvāri na karomy adya rakṣaṇam // 1.205.14 anāstikyaṃ ca sarveṣām asmākam api rakṣaṇe / pratitiṣṭheta loke 'sminn adharmaś caiva no bhavet // 1.205.15 anāpṛcchya ca rājānaṃ gate mayi na saṃśayaḥ / ajātaśatror nṛpater mama caivāpriyaṃ bhavet // 1.205.16 anupraveśe rājñas tu vanavāso bhaven mama / adharmo vā mahān astu vane vā maraṇaṃ mama // 1.205.17 śarīrasyāpi nāśena dharma eva viśiṣyate // 1.205.17.2 evaṃ viniścitya tataḥ kuntīputro dhanaṃjayaḥ / anupraviśya rājānam āpṛcchya ca viśāṃ pate // 1.205.18 dhanur ādāya saṃhṛṣṭo brāhmaṇaṃ pratyabhāṣata / brāhmaṇāgamyatāṃ śīghraṃ yāvat paradhanaiṣiṇaḥ // 1.205.19 na dūre te gatāḥ kṣudrās tāvad gacchāmahe saha / yāvad āvartayāmy adya corahastād dhanaṃ tava // 1.205.20 so 'nusṛtya mahābāhur dhanvī varmī rathī dhvajī / śarair vidhvaṃsitāṃś corān avajitya ca tad dhanam // 1.205.21 brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ / ājagāma puraṃ vīraḥ savyasācī paraṃtapaḥ // 1.205.22 so 'bhivādya gurūn sarvāṃs taiś cāpi pratinanditaḥ / dharmarājam uvācedaṃ vratam ādiśyatāṃ mama // 1.205.23 samayaḥ samatikrānto bhavatsaṃdarśanān mayā / vanavāsaṃ gamiṣyāmi samayo hy eṣa naḥ kṛtaḥ // 1.205.24 ity ukto dharmarājas tu sahasā vākyam apriyam / katham ity abravīd vācā śokārtaḥ sajjamānayā // 1.205.25 yudhiṣṭhiro guḍākeśaṃ bhrātā bhrātaram acyutam // 1.205.25.2 pramāṇam asmi yadi te mattaḥ śṛṇu vaco 'nagha / anupraveśe yad vīra kṛtavāṃs tvaṃ mamāpriyam // 1.205.26 sarvaṃ tad anujānāmi vyalīkaṃ na ca me hṛdi // 1.205.26.2 guror anupraveśo hi nopaghāto yavīyasaḥ / yavīyaso 'nupraveśo jyeṣṭhasya vidhilopakaḥ // 1.205.27 nivartasva mahābāho kuruṣva vacanaṃ mama / na hi te dharmalopo 'sti na ca me dharṣaṇā kṛtā // 1.205.28 na vyājena cared dharmam iti me bhavataḥ śrutam / na satyād vicaliṣyāmi satyenāyudham ālabhe // 1.205.29 so 'bhyanujñāpya rājānaṃ brahmacaryāya dīkṣitaḥ / vane dvādaśa varṣāṇi vāsāyopajagāma ha // 1.205.30 taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaskaram / anujagmur mahātmāno brāhmaṇā vedapāragāḥ // 1.206.1 vedavedāṅgavidvāṃsas tathaivādhyātmacintakāḥ / caukṣāś ca bhagavadbhaktāḥ sūtāḥ paurāṇikāś ca ye // 1.206.2 kathakāś cāpare rājañ śramaṇāś ca vanaukasaḥ / divyākhyānāni ye cāpi paṭhanti madhuraṃ dvijāḥ // 1.206.3 etaiś cānyaiś ca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ / vṛtaḥ ślakṣṇakathaiḥ prāyān marudbhir iva vāsavaḥ // 1.206.4 ramaṇīyāni citrāṇi vanāni ca sarāṃsi ca / saritaḥ sāgarāṃś caiva deśān api ca bhārata // 1.206.5 puṇyāni caiva tīrthāni dadarśa bharatarṣabha / sa gaṅgādvāram āsādya niveśam akarot prabhuḥ // 1.206.6 tatra tasyādbhutaṃ karma śṛṇu me janamejaya / kṛtavān yad viśuddhātmā pāṇḍūnāṃ pravaro rathī // 1.206.7 niviṣṭe tatra kaunteye brāhmaṇeṣu ca bhārata / agnihotrāṇi viprās te prāduścakrur anekaśaḥ // 1.206.8 teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca / kṛtapuṣpopahāreṣu tīrāntaragateṣu ca // 1.206.9 kṛtābhiṣekair vidvadbhir niyataiḥ satpathi sthitaiḥ / śuśubhe 'tīva tad rājan gaṅgādvāraṃ mahātmabhiḥ // 1.206.10 tathā paryākule tasmin niveśe pāṇḍunandanaḥ / abhiṣekāya kaunteyo gaṅgām avatatāra ha // 1.206.11 tatrābhiṣekaṃ kṛtvā sa tarpayitvā pitāmahān / uttitīrṣur jalād rājann agnikāryacikīrṣayā // 1.206.12 apakṛṣṭo mahābāhur nāgarājasya kanyayā / antarjale mahārāja ulūpyā kāmayānayā // 1.206.13 dadarśa pāṇḍavas tatra pāvakaṃ susamāhitam / kauravyasyātha nāgasya bhavane paramārcite // 1.206.14 tatrāgnikāryaṃ kṛtavān kuntīputro dhanaṃjayaḥ / aśaṅkamānena hutas tenātuṣyad dhutāśanaḥ // 1.206.15 agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā / prahasann iva kaunteya idaṃ vacanam abravīt // 1.206.16 kim idaṃ sāhasaṃ bhīru kṛtavaty asi bhāmini / kaś cāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā // 1.206.17 airāvatakule jātaḥ kauravyo nāma pannagaḥ / tasyāsmi duhitā pārtha ulūpī nāma pannagī // 1.206.18 sāhaṃ tvām abhiṣekārtham avatīrṇaṃ samudragām / dṛṣṭavaty eva kaunteya kandarpeṇāsmi mūrcchitā // 1.206.19 tāṃ mām anaṅgamathitāṃ tvatkṛte kurunandana / ananyāṃ nandayasvādya pradānenātmano rahaḥ // 1.206.20 brahmacaryam idaṃ bhadre mama dvādaśavārṣikam / dharmarājena cādiṣṭaṃ nāham asmi svayaṃvaśaḥ // 1.206.21 tava cāpi priyaṃ kartum icchāmi jalacāriṇi / anṛtaṃ noktapūrvaṃ ca mayā kiṃ cana karhi cit // 1.206.22 kathaṃ ca nānṛtaṃ tat syāt tava cāpi priyaṃ bhavet / na ca pīḍyeta me dharmas tathā kuryāṃ bhujaṃgame // 1.206.23 jānāmy ahaṃ pāṇḍaveya yathā carasi medinīm / yathā ca te brahmacaryam idam ādiṣṭavān guruḥ // 1.206.24 parasparaṃ vartamānān drupadasyātmajāṃ prati / yo no 'nupraviśen mohāt sa no dvādaśavārṣikam // 1.206.25 vane cared brahmacaryam iti vaḥ samayaḥ kṛtaḥ // 1.206.25.2 tad idaṃ draupadīhetor anyonyasya pravāsanam / kṛtaṃ vas tatra dharmārtham atra dharmo na duṣyati // 1.206.26 paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana / kṛtvā mama paritrāṇaṃ tava dharmo na lupyate // 1.206.27 yadi vāpy asya dharmasya sūkṣmo 'pi syād vyatikramaḥ / sa ca te dharma eva syād dāttvā prāṇān mamārjuna // 1.206.28 bhaktāṃ bhajasva māṃ pārtha satām etan mataṃ prabho / na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya // 1.206.29 prāṇadānān mahābāho cara dharmam anuttamam / śaraṇaṃ ca prapannāsmi tvām adya puruṣottama // 1.206.30 dīnān anāthān kaunteya parirakṣasi nityaśaḥ / sāhaṃ śaraṇam abhyemi roravīmi ca duḥkhitā // 1.206.31 yāce tvām abhikāmāhaṃ tasmāt kuru mama priyam / sa tvam ātmapradānena sakāmāṃ kartum arhasi // 1.206.32 evam uktas tu kaunteyaḥ pannageśvarakanyayā / kṛtavāṃs tat tathā sarvaṃ dharmam uddiśya kāraṇam // 1.206.33 sa nāgabhavane rātriṃ tām uṣitvā pratāpavān / udite 'bhyutthitaḥ sūrye kauravyasya niveśanāt // 1.206.34 kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata / prayayau himavatpārśvaṃ tato vajradharātmajaḥ // 1.207.1 agastyavaṭam āsādya vasiṣṭhasya ca parvatam / bhṛgutuṅge ca kaunteyaḥ kṛtavāñ śaucam ātmanaḥ // 1.207.2 pradadau gosahasrāṇi tīrtheṣv āyataneṣu ca / niveśāṃś ca dvijātibhyaḥ so 'dadat kurusattamaḥ // 1.207.3 hiraṇyabindos tīrthe ca snātvā puruṣasattamaḥ / dṛṣṭavān parvataśreṣṭhaṃ puṇyāny āyatanāni ca // 1.207.4 avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata / prācīṃ diśam abhiprepsur jagāma bharatarṣabhaḥ // 1.207.5 ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ / nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati // 1.207.6 nandām aparanandāṃ ca kauśikīṃ ca yaśasvinīm / mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata // 1.207.7 evaṃ sarvāṇi tīrthāni paśyamānas tathāśramān / ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu // 1.207.8 aṅgavaṅgakaliṅgeṣu yāni puṇyāni kāni cit / jagāma tāni sarvāṇi tīrthāny āyatanāni ca // 1.207.9 dṛṣṭvā ca vidhivat tāni dhanaṃ cāpi dadau tataḥ // 1.207.9.2 kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ / abhyanujñāya kaunteyam upāvartanta bhārata // 1.207.10 sa tu tair abhyanujñātaḥ kuntīputro dhanaṃjayaḥ / sahāyair alpakaiḥ śūraḥ prayayau yena sāgaram // 1.207.11 sa kaliṅgān atikramya deśān āyatanāni ca / dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ // 1.207.12 mahendraparvataṃ dṛṣṭvā tāpasair upaśobhitam / samudratīreṇa śanair maṇalūraṃ jagāma ha // 1.207.13 tatra sarvāṇi tīrthāni puṇyāny āyatanāni ca / abhigamya mahābāhur abhyagacchan mahīpatim // 1.207.14 maṇalūreśvaraṃ rājan dharmajñaṃ citravāhanam // 1.207.14.2 tasya citrāṅgadā nāma duhitā cārudarśanā / tāṃ dadarśa pure tasmin vicarantīṃ yadṛcchayā // 1.207.15 dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm / abhigamya ca rājānaṃ jñāpayat svaṃ prayojanam // 1.207.16 tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ // 1.207.16.2 rājā prabhaṃkaro nāma kule asmin babhūva ha / aputraḥ prasavenārthī tapas tepe sa uttamam // 1.207.17 ugreṇa tapasā tena praṇipātena śaṃkaraḥ / īśvaras toṣitas tena mahādeva umāpatiḥ // 1.207.18 sa tasmai bhagavān prādād ekaikaṃ prasavaṃ kule / ekaikaḥ prasavas tasmād bhavaty asmin kule sadā // 1.207.19 teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire / kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam // 1.207.20 putro mameyam iti me bhāvanā puruṣottama / putrikā hetuvidhinā saṃjñitā bharatarṣabha // 1.207.21 etac chulkaṃ bhavatv asyāḥ kulakṛj jāyatām iha / etena samayenemāṃ pratigṛhṇīṣva pāṇḍava // 1.207.22 sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca / uvāsa nagare tasmin kaunteyas trihimāḥ samāḥ // 1.207.23 tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ / abhyagacchat supuṇyāni śobhitāni tapasvibhiḥ // 1.208.1 varjayanti sma tīrthāni pañca tatra tu tāpasāḥ / ācīrṇāni tu yāny āsan purastāt tu tapasvibhiḥ // 1.208.2 agastyatīrthaṃ saubhadraṃ paulomaṃ ca supāvanam / kāraṃdhamaṃ prasannaṃ ca hayamedhaphalaṃ ca yat // 1.208.3 bhāradvājasya tīrthaṃ ca pāpapraśamanaṃ mahat // 1.208.3.2 viviktāny upalakṣyātha tāni tīrthāni pāṇḍavaḥ / dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ // 1.208.4 tapasvinas tato 'pṛcchat prājñaliḥ kurunandanaḥ / tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ // 1.208.5 grāhāḥ pañca vasanty eṣu haranti ca tapodhanān / ata etāni varjyante tīrthāni kurunandana // 1.208.6 teṣāṃ śrutvā mahābāhur vāryamāṇas tapodhanaiḥ / jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ // 1.208.7 tataḥ saubhadram āsādya maharṣes tīrtham uttamam / vigāhya tarasā śūraḥ snānaṃ cakre paraṃtapaḥ // 1.208.8 atha taṃ puruṣavyāghram antarjalacaro mahān / nijagrāha jale grāhaḥ kuntīputraṃ dhanaṃjayam // 1.208.9 sa tam ādāya kaunteyo visphurantaṃ jalecaram / udatiṣṭhan mahābāhur balena balināṃ varaḥ // 1.208.10 utkṛṣṭa eva tu grāhaḥ so 'rjunena yaśasvinā / babhūva nārī kalyāṇī sarvābharaṇabhūṣitā // 1.208.11 dīpyamānā śriyā rājan divyarūpā manoramā // 1.208.11.2 tad adbhutaṃ mahad dṛṣṭvā kuntīputro dhanaṃjayaḥ / tāṃ striyaṃ paramaprīta idaṃ vacanam abravīt // 1.208.12 kā vai tvam asi kalyāṇi kuto vāsi jalecarī / kimarthaṃ ca mahat pāpam idaṃ kṛtavatī purā // 1.208.13 apsarāsmi mahābāho devāraṇyavicāriṇī / iṣṭā dhanapater nityaṃ vargā nāma mahābala // 1.208.14 mama sakhyaś catasro 'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ / tābhiḥ sārdhaṃ prayātāsmi lokapālaniveśanam // 1.208.15 tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam / rūpavantam adhīyānam ekam ekāntacāriṇam // 1.208.16 tasya vai tapasā rājaṃs tad vanaṃ tejasāvṛtam / āditya iva taṃ deśaṃ kṛtsnaṃ sa vyavabhāsayat // 1.208.17 tasya dṛṣṭvā tapas tādṛg rūpaṃ cādbhutadarśanam / avatīrṇāḥ sma taṃ deśaṃ tapovighnacikīrṣayā // 1.208.18 ahaṃ ca saurabheyī ca samīcī budbudā latā / yaugapadyena taṃ vipram abhyagacchāma bhārata // 1.208.19 gāyantyo vai hasantyaś ca lobhayantyaś ca taṃ dvijam / sa ca nāsmāsu kṛtavān mano vīra kathaṃ cana // 1.208.20 nākampata mahātejāḥ sthitas tapasi nirmale // 1.208.20.2 so 'śapat kupito 'smāṃs tu brāhmaṇaḥ kṣatriyarṣabha / grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ // 1.208.21 tato vayaṃ pravyathitāḥ sarvā bharatasattama / āyāma śaraṇaṃ vipraṃ taṃ tapodhanam acyutam // 1.209.1 rūpeṇa vayasā caiva kandarpeṇa ca darpitāḥ / ayuktaṃ kṛtavatyaḥ sma kṣantum arhasi no dvija // 1.209.2 eṣa eva vadho 'smākaṃ suparyāptas tapodhana / yad vayaṃ saṃśitātmānaṃ pralobdhuṃ tvām ihāgatāḥ // 1.209.3 avadhyās tu striyaḥ sṛṣṭā manyante dharmacintakāḥ / tasmād dharmeṇa dharmajña nāsmān hiṃsitum arhasi // 1.209.4 sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate / satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām // 1.209.5 śaraṇaṃ ca prapannānāṃ śiṣṭāḥ kurvanti pālanam / śaraṇaṃ tvāṃ prapannāḥ sma tasmāt tvaṃ kṣantum arhasi // 1.209.6 evam uktas tu dharmātmā brāhmaṇaḥ śubhakarmakṛt / prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ // 1.209.7 śataṃ sahasraṃ viśvaṃ ca sarvam akṣayavācakam / parimāṇaṃ śataṃ tv etan naitad akṣayavācakam // 1.209.8 yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñ jale / utkarṣati jalāt kaś cit sthalaṃ puruṣasattamaḥ // 1.209.9 tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha / anṛtaṃ noktapūrvaṃ me hasatāpi kadā cana // 1.209.10 tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha / nārītīrthāni nāmneha khyātiṃ yāsyanti sarvaśaḥ // 1.209.11 puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām // 1.209.11.2 tato 'bhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam / acintayāmopasṛtya tasmād deśāt suduḥkhitāḥ // 1.209.12 kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram / samāgacchema yo nas tad rūpam āpādayet punaḥ // 1.209.13 tā vayaṃ cintayitvaivaṃ muhūrtād iva bhārata / dṛṣṭavatyo mahābhāgaṃ devarṣim uta nāradam // 1.209.14 sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣim amitadyutim / abhivādya ca taṃ pārtha sthitāḥ sma vyathitānanāḥ // 1.209.15 sa no 'pṛcchad duḥkhamūlam uktavatyo vayaṃ ca tat / śrutvā tac ca yathāvṛttam idaṃ vacanam abravīt // 1.209.16 dakṣiṇe sāgarānūpe pañca tīrthāni santi vai / puṇyāni ramaṇīyāni tāni gacchata māciram // 1.209.17 tatrāśu puruṣavyāghraḥ pāṇḍavo vo dhanaṃjayaḥ / mokṣayiṣyati śuddhātmā duḥkhād asmān na saṃśayaḥ // 1.209.18 tasya sarvā vayaṃ vīra śrutvā vākyam ihāgatāḥ / tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha // 1.209.19 etās tu mama vai sakhyaś catasro 'nyā jale sthitāḥ / kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya // 1.209.20 tatas tāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṃ pate / tasmāc chāpād adīnātmā mokṣayām āsa vīryavān // 1.209.21 utthāya ca jalāt tasmāt pratilabhya vapuḥ svakam / tās tadāpsaraso rājann adṛśyanta yathā purā // 1.209.22 tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ / citrāṅgadāṃ punar draṣṭuṃ maṇalūrapuraṃ yayau // 1.209.23 tasyām ajanayat putraṃ rājānaṃ babhruvāhanam / taṃ dṛṣṭvā pāṇḍavo rājan gokarṇam abhito 'gamat // 1.209.24 so 'parānteṣu tīrthāni puṇyāny āyatanāni ca / sarvāṇy evānupūrvyeṇa jagāmāmitavikramaḥ // 1.210.1 samudre paścime yāni tīrthāny āyatanāni ca / tāni sarvāṇi gatvā sa prabhāsam upajagmivān // 1.210.2 prabhāsadeśaṃ saṃprāptaṃ bībhatsum aparājitam / tīrthāny anucarantaṃ ca śuśrāva madhusūdanaḥ // 1.210.3 tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ / dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau // 1.210.4 tāv anyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane / āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī // 1.210.5 tato 'rjunaṃ vāsudevas tāṃ caryāṃ paryapṛcchata / kimarthaṃ pāṇḍavemāni tīrthāny anucarasy uta // 1.210.6 tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃs tadā / śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ // 1.210.7 tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau / mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ // 1.210.8 pūrvam eva tu kṛṣṇasya vacanāt taṃ mahīdharam / puruṣāḥ samalaṃcakrur upajahruś ca bhojanam // 1.210.9 pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ / sahaiva vāsudevena dṛṣṭavān naṭanartakān // 1.210.10 abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ / satkṛtaṃ śayanaṃ divyam abhyagacchan mahādyutiḥ // 1.210.11 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata / āpagānāṃ vanānāṃ ca kathayām āsa sātvate // 1.210.12 sa kathāḥ kathayann eva nidrayā janamejaya / kaunteyo 'pahṛtas tasmiñ śayane svargasaṃmite // 1.210.13 madhureṇa sa gītena vīṇāśabdena cānagha / prabodhyamāno bubudhe stutibhir maṅgalais tathā // 1.210.14 sa kṛtvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ / rathena kāñcanāṅgena dvārakām abhijagmivān // 1.210.15 alaṃkṛtā dvārakā tu babhūva janamejaya / kuntīsutasya pūjārtham api niṣkuṭakeṣv api // 1.210.16 didṛkṣavaś ca kaunteyaṃ dvārakāvāsino janāḥ / narendramārgam ājagmus tūrṇaṃ śatasahasraśaḥ // 1.210.17 avalokeṣu nārīṇāṃ sahasrāṇi śatāni ca / bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt // 1.210.18 sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ / abhivādyābhivādyāṃś ca sarvaiś ca pratinanditaḥ // 1.210.19 kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ / samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ // 1.210.20 kṛṣṇasya bhavane ramye ratnabhojyasamāvṛte / uvāsa saha kṛṣṇena bahulās tatra śarvarīḥ // 1.210.21 tataḥ katipayāhasya tasmin raivatake girau / vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa // 1.211.1 tatra dānaṃ dadur vīrā brāhmaṇānāṃ sahasraśaḥ / bhojavṛṣṇyandhakāś caiva mahe tasya gires tadā // 1.211.2 prāsādai ratnacitraiś ca gires tasya samantataḥ / sa deśaḥ śobhito rājan dīpavṛkṣaiś ca sarvaśaḥ // 1.211.3 vāditrāṇi ca tatra sma vādakāḥ samavādayan / nanṛtur nartakāś caiva jagur gānāni gāyanāḥ // 1.211.4 alaṃkṛtāḥ kumārāś ca vṛṣṇīnāṃ sumahaujasaḥ / yānair hāṭakacitrāṅgaiś cañcūryante sma sarvaśaḥ // 1.211.5 paurāś ca pādacāreṇa yānair uccāvacais tathā / sadārāḥ sānuyātrāś ca śataśo 'tha sahasraśaḥ // 1.211.6 tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ / anugamyamāno gandharvair acarat tatra bhārata // 1.211.7 tathaiva rājā vṛṣṇīnām ugrasenaḥ pratāpavān / upagīyamāno gandharvaiḥ strīsahasrasahāyavān // 1.211.8 raukmiṇeyaś ca sāmbaś ca kṣībau samaradurmadau / divyamālyāmbaradharau vijahrāte 'marāv iva // 1.211.9 akrūraḥ sāraṇaś caiva gado bhānur viḍūrathaḥ / niśaṭhaś cārudeṣṇaś ca pṛthur vipṛthur eva ca // 1.211.10 satyakaḥ sātyakiś caiva bhaṅgakārasahācarau / hārdikyaḥ kṛtavarmā ca ye cānye nānukīrtitāḥ // 1.211.11 ete parivṛtāḥ strībhir gandharvaiś ca pṛthak pṛthak / tam utsavaṃ raivatake śobhayāṃ cakrire tadā // 1.211.12 tadā kolāhale tasmin vartamāne mahāśubhe / vāsudevaś ca pārthaś ca sahitau parijagmatuḥ // 1.211.13 tatra caṅkramyamāṇau tau vāsudevasutāṃ śubhām / alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatus tadā // 1.211.14 dṛṣṭvaiva tām arjunasya kandarpaḥ samajāyata / taṃ tathaikāgramanasaṃ kṛṣṇaḥ pārtham alakṣayat // 1.211.15 athābravīt puṣkarākṣaḥ prahasann iva bhārata / vanecarasya kim idaṃ kāmenāloḍyate manaḥ // 1.211.16 mamaiṣā bhaginī pārtha sāraṇasya sahodarā / yadi te vartate buddhir vakṣyāmi pitaraṃ svayam // 1.211.17 duhitā vasudevasya vāsudevasya ca svasā / rūpeṇa caiva saṃpannā kam ivaiṣā na mohayet // 1.211.18 kṛtam eva tu kalyāṇaṃ sarvaṃ mama bhaved dhruvam / yadi syān mama vārṣṇeyī mahiṣīyaṃ svasā tava // 1.211.19 prāptau tu ka upāyaḥ syāt tad bravīhi janārdana / āsthāsyāmi tathā sarvaṃ yadi śakyaṃ nareṇa tat // 1.211.20 svayaṃvaraḥ kṣatriyāṇāṃ vivāhaḥ puruṣarṣabha / sa ca saṃśayitaḥ pārtha svabhāvasyānimittataḥ // 1.211.21 prasahya haraṇaṃ cāpi kṣatriyāṇāṃ praśasyate / vivāhahetoḥ śūrāṇām iti dharmavido viduḥ // 1.211.22 sa tvam arjuna kalyāṇīṃ prasahya bhaginīṃ mama / hara svayaṃvare hy asyāḥ ko vai veda cikīrṣitam // 1.211.23 tato 'rjunaś ca kṛṣṇaś ca viniścityetikṛtyatām / śīghragān puruṣān rājan preṣayām āsatus tadā // 1.211.24 dharmarājāya tat sarvam indraprasthagatāya vai / śrutvaiva ca mahābāhur anujajñe sa pāṇḍavaḥ // 1.211.25 tataḥ saṃvādite tasminn anujñāto dhanaṃjayaḥ / gatāṃ raivatake kanyāṃ viditvā janamejaya // 1.212.1 vāsudevābhyanujñātaḥ kathayitvetikṛtyatām / kṛṣṇasya matam ājñāya prayayau bharatarṣabhaḥ // 1.212.2 rathena kāñcanāṅgena kalpitena yathāvidhi / sainyasugrīvayuktena kiṅkiṇījālamālinā // 1.212.3 sarvaśastropapannena jīmūtaravanādinā / jvalitāgniprakāśena dviṣatāṃ harṣaghātinā // 1.212.4 saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān / mṛgayāvyapadeśena yaugapadyena bhārata // 1.212.5 subhadrā tv atha śailendram abhyarcya saha raivatam / daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca // 1.212.6 pradakṣiṇaṃ giriṃ kṛtvā prayayau dvārakāṃ prati / tām abhidrutya kaunteyaḥ prasahyāropayad ratham // 1.212.7 tataḥ sa puruṣavyāghras tām ādāya śucismitām / rathenākāśagenaiva prayayau svapuraṃ prati // 1.212.8 hriyamāṇāṃ tu tāṃ dṛṣṭvā subhadrāṃ sainiko janaḥ / vikrośan prādravat sarvo dvārakām abhitaḥ purīm // 1.212.9 te samāsādya sahitāḥ sudharmām abhitaḥ sabhām / sabhāpālasya tat sarvam ācakhyuḥ pārthavikramam // 1.212.10 teṣāṃ śrutvā sabhāpālo bherīṃ sāṃnāhikīṃ tataḥ / samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām // 1.212.11 kṣubdhās tenātha śabdena bhojavṛṣṇyandhakās tadā / annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ // 1.212.12 tato jāmbūnadāṅgāni spardhyāstaraṇavanti ca / maṇividrumacitrāṇi jvalitāgniprabhāṇi ca // 1.212.13 bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ / siṃhāsanāni śataśo dhiṣṇyānīva hutāśanāḥ // 1.212.14 teṣāṃ samupaviṣṭānāṃ devānām iva saṃnaye / ācakhyau ceṣṭitaṃ jiṣṇoḥ sabhāpālaḥ sahānugaḥ // 1.212.15 tac chrutvā vṛṣṇivīrās te madaraktāntalocanāḥ / amṛṣyamāṇāḥ pārthasya samutpetur ahaṃkṛtāḥ // 1.212.16 yojayadhvaṃ rathān āśu prāsān āharateti ca / dhanūṃṣi ca mahārhāṇi kavacāni bṛhanti ca // 1.212.17 sūtān uccukruśuḥ kec cid rathān yojayateti ca / svayaṃ ca turagān ke cin ninyur hemavibhūṣitān // 1.212.18 ratheṣv ānīyamāneṣu kavaceṣu dhvajeṣu ca / abhikrande nṛvīrāṇāṃ tadāsīt saṃkulaṃ mahat // 1.212.19 vanamālī tataḥ kṣībaḥ kailāsaśikharopamaḥ / nīlavāsā madotsikta idaṃ vacanam abravīt // 1.212.20 kim idaṃ kuruthāprajñās tūṣṇīṃ bhūte janārdane / asya bhāvam avijñāya saṃkruddhā moghagarjitāḥ // 1.212.21 eṣa tāvad abhiprāyam ākhyātu svaṃ mahāmatiḥ / yad asya rucitaṃ kartuṃ tat kurudhvam atandritāḥ // 1.212.22 tatas te tad vacaḥ śrutvā grāhyarūpaṃ halāyudhāt / tūṣṇīṃ bhūtās tataḥ sarve sādhu sādhv iti cābruvan // 1.212.23 samaṃ vaco niśamyeti baladevasya dhīmataḥ / punar eva sabhāmadhye sarve tu samupāviśan // 1.212.24 tato 'bravīt kāmapālo vāsudevaṃ paraṃtapam / kim avāg upaviṣṭo 'si prekṣamāṇo janārdana // 1.212.25 satkṛtas tvatkṛte pārthaḥ sarvair asmābhir acyuta / na ca so 'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ // 1.212.26 ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati / manyamānaḥ kule jātam ātmānaṃ puruṣaḥ kva cit // 1.212.27 īpsamānaś ca saṃbandhaṃ kṛtapūrvaṃ ca mānayan / ko hi nāma bhavenārthī sāhasena samācaret // 1.212.28 so 'vamanya ca nāmāsmān anādṛtya ca keśavam / prasahya hṛtavān adya subhadrāṃ mṛtyum ātmanaḥ // 1.212.29 kathaṃ hi śiraso madhye padaṃ tena kṛtaṃ mama / marṣayiṣyāmi govinda pādasparśam ivoragaḥ // 1.212.30 adya niṣkauravām ekaḥ kariṣyāmi vasuṃdharām / na hi me marṣaṇīyo 'yam arjunasya vyatikramaḥ // 1.212.31 taṃ tathā garjamānaṃ tu meghadundubhiniḥsvanam / anvapadyanta te sarve bhojavṛṣṇyandhakās tadā // 1.212.32 uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ / tato 'bravīd vāsudevo vākyaṃ dharmārthasaṃhitam // 1.213.1 nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān / saṃmāno 'bhyadhikas tena prayukto 'yam asaṃśayam // 1.213.2 arthalubdhān na vaḥ pārtho manyate sātvatān sadā / svayaṃvaram anādhṛṣyaṃ manyate cāpi pāṇḍavaḥ // 1.213.3 pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate / vikrayaṃ cāpy apatyasya kaḥ kuryāt puruṣo bhuvi // 1.213.4 etān doṣāṃś ca kaunteyo dṛṣṭavān iti me matiḥ / ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ // 1.213.5 ucitaś caiva saṃbandhaḥ subhadrā ca yaśasvinī / eṣa cāpīdṛśaḥ pārthaḥ prasahya hṛtavān iti // 1.213.6 bharatasyānvaye jātaṃ śaṃtanoś ca mahātmanaḥ / kuntibhojātmajāputraṃ ko bubhūṣeta nārjunam // 1.213.7 na ca paśyāmi yaḥ pārthaṃ vikrameṇa parājayet / api sarveṣu lokeṣu sendrarudreṣu māriṣa // 1.213.8 sa ca nāma rathas tādṛṅ madīyās te ca vājinaḥ / yoddhā pārthaś ca śīghrāstraḥ ko nu tena samo bhavet // 1.213.9 tam anudrutya sāntvena parameṇa dhanaṃjayam / nivartayadhvaṃ saṃhṛṣṭā mamaiṣā paramā matiḥ // 1.213.10 yadi nirjitya vaḥ pārtho balād gacchet svakaṃ puram / praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ // 1.213.11 tac chrutvā vāsudevasya tathā cakrur janādhipa / nivṛttaś cārjunas tatra vivāhaṃ kṛtavāṃs tataḥ // 1.213.12 uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ / puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ // 1.213.13 pūrṇe tu dvādaśe varṣe khāṇḍavaprastham āviśat // 1.213.13.2 abhigamya sa rājānaṃ vinayena samāhitaḥ / abhyarcya brāhmaṇān pārtho draupadīm abhijagmivān // 1.213.14 taṃ draupadī pratyuvāca praṇayāt kurunandanam / tatraiva gaccha kaunteya yatra sā sātvatātmajā // 1.213.15 subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate // 1.213.15.2 tathā bahuvidhaṃ kṛṣṇāṃ vilapantīṃ dhanaṃjayaḥ / sāntvayām āsa bhūyaś ca kṣamayām āsa cāsakṛt // 1.213.16 subhadrāṃ tvaramāṇaś ca raktakauśeyavāsasam / pārthaḥ prasthāpayām āsa kṛtvā gopālikāvapuḥ // 1.213.17 sādhikaṃ tena rūpeṇa śobhamānā yaśasvinī / bhavanaṃ śreṣṭham āsādya vīrapatnī varāṅganā // 1.213.18 vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī // 1.213.18.2 tato 'bhigamya tvaritā pūrṇendusadṛśānanā / vavande draupadīṃ bhadrā preṣyāham iti cābravīt // 1.213.19 pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām / sasvaje cāvadat prītā niḥsapatno 'stu te patiḥ // 1.213.20 tathaiva muditā bhadrā tām uvācaivam astv iti // 1.213.20.2 tatas te hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ / kuntī ca paramaprītā babhūva janamejaya // 1.213.21 śrutvā tu puṇḍarīkākṣaḥ saṃprāptaṃ svapurottamam / arjunaṃ pāṇḍavaśreṣṭham indraprasthagataṃ tadā // 1.213.22 ājagāma viśuddhātmā saha rāmeṇa keśavaḥ / vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ // 1.213.23 bhrātṛbhiś ca kumāraiś ca yodhaiś ca śataśo vṛtaḥ / sainyena mahatā śaurir abhiguptaḥ paraṃtapaḥ // 1.213.24 tatra dānapatir dhīmān ājagāma mahāyaśāḥ / akrūro vṛṣṇivīrāṇāṃ senāpatir ariṃdamaḥ // 1.213.25 anādhṛṣṭir mahātejā uddhavaś ca mahāyaśāḥ / sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ // 1.213.26 satyakaḥ sātyakiś caiva kṛtavarmā ca sātvataḥ / pradyumnaś caiva sāmbaś ca niśaṭhaḥ śaṅkur eva ca // 1.213.27 cārudeṣṇaś ca vikrānto jhillī vipṛthur eva ca / sāraṇaś ca mahābāhur gadaś ca viduṣāṃ varaḥ // 1.213.28 ete cānye ca bahavo vṛṣṇibhojāndhakās tathā / ājagmuḥ khāṇḍavaprastham ādāya haraṇaṃ bahu // 1.213.29 tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam / pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā // 1.213.30 tābhyāṃ pratigṛhītaṃ tad vṛṣṇicakraṃ samṛddhimat / viveśa khāṇḍavaprasthaṃ patākādhvajaśobhitam // 1.213.31 siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam / candanasya rasaiḥ śītaiḥ puṇyagandhair niṣevitam // 1.213.32 dahyatāguruṇā caiva deśe deśe sugandhinā / susaṃmṛṣṭajanākīrṇaṃ vaṇigbhir upaśobhitam // 1.213.33 pratipede mahābāhuḥ saha rāmeṇa keśavaḥ / vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ // 1.213.34 saṃpūjyamānaḥ pauraiś ca brāhmaṇaiś ca sahasraśaḥ / viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam // 1.213.35 yudhiṣṭhiras tu rāmeṇa samāgacchad yathāvidhi / mūrdhni keśavam āghrāya paryaṣvajata bāhunā // 1.213.36 taṃ prīyamāṇaṃ kṛṣṇas tu vinayenābhyapūjayat / bhīmaṃ ca puruṣavyāghraṃ vidhivat pratyapūjayat // 1.213.37 tāṃś ca vṛṣṇyandhakaśreṣṭhān dharmarājo yudhiṣṭhiraḥ / pratijagrāha satkārair yathāvidhi yathopagam // 1.213.38 guruvat pūjayām āsa kāṃś cit kāṃś cid vayasyavat / kāṃś cid abhyavadat premṇā kaiś cid apy abhivāditaḥ // 1.213.39 tato dadau vāsudevo janyārthe dhanam uttamam / haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ // 1.213.40 rathānāṃ kāñcanāṅgānāṃ kiṅkiṇījālamālinām / caturyujām upetānāṃ sūtaiḥ kuśalasaṃmataiḥ // 1.213.41 sahasraṃ pradadau kṛṣṇo gavām ayutam eva ca // 1.213.41.2 śrīmān māthuradeśyānāṃ dogdhrīṇāṃ puṇyavarcasām / vaḍavānāṃ ca śubhrāṇāṃ candrāṃśusamavarcasām // 1.213.42 dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam // 1.213.42.2 tathaivāśvatarīṇāṃ ca dāntānāṃ vātaraṃhasām / śatāny añjanakeśīnāṃ śvetānāṃ pañca pañca ca // 1.213.43 snāpanotsādane caiva suyuktaṃ vayasānvitam / strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām // 1.213.44 suvarṇaśatakaṇṭhīnām arogāṇāṃ suvāsasām / paricaryāsu dakṣāṇāṃ pradadau puṣkarekṣaṇaḥ // 1.213.45 kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ / manuṣyabhārān dāśārho dadau daśa janārdanaḥ // 1.213.46 gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam / girikūṭanikāśānāṃ samareṣv anivartinām // 1.213.47 kḷptānāṃ paṭughaṇṭānāṃ varāṇāṃ hemamālinām / hastyārohair upetānāṃ sahasraṃ sāhasapriyaḥ // 1.213.48 rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī / prīyamāṇo haladharaḥ saṃbandhaprītim āvahan // 1.213.49 sa mahādhanaratnaugho vastrakambalaphenavān / mahāgajamahāgrāhaḥ patākāśaivalākulaḥ // 1.213.50 pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ / pūrṇam āpūrayaṃs teṣāṃ dviṣac chokāvaho 'bhavat // 1.213.51 pratijagrāha tat sarvaṃ dharmarājo yudhiṣṭhiraḥ / pūjayām āsa tāṃś caiva vṛṣṇyandhakamahārathān // 1.213.52 te sametā mahātmānaḥ kuruvṛṣṇyandhakottamāḥ / vijahrur amarāvāse narāḥ sukṛtino yathā // 1.213.53 tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ / yathāyogaṃ yathāprīti vijahruḥ kuruvṛṣṇayaḥ // 1.213.54 evam uttamavīryās te vihṛtya divasān bahūn / pūjitāḥ kurubhir jagmuḥ punar dvāravatīṃ purīm // 1.213.55 rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ / ratnāny ādāya śubhrāṇi dattāni kurusattamaiḥ // 1.213.56 vāsudevas tu pārthena tatraiva saha bhārata / uvāsa nagare ramye śakraprasthe mahāmanāḥ // 1.213.57 vyacarad yamunākūle pārthena saha bhārata // 1.213.57.2 tataḥ subhadrā saubhadraṃ keśavasya priyā svasā / jayantam iva paulomī dyutimantam ajījanat // 1.213.58 dīrghabāhuṃ mahāsattvam ṛṣabhākṣam ariṃdamam / subhadrā suṣuve vīram abhimanyuṃ nararṣabham // 1.213.59 abhīś ca manyumāṃś caiva tatas tam arimardanam / abhimanyum iti prāhur ārjuniṃ puruṣarṣabham // 1.213.60 sa sātvatyām atirathaḥ saṃbabhūva dhanaṃjayāt / makhe nirmathyamānād vā śamīgarbhād dhutāśanaḥ // 1.213.61 yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ / ayutaṃ gā dvijātibhyaḥ prādān niṣkāṃś ca tāvataḥ // 1.213.62 dayito vāsudevasya bālyāt prabhṛti cābhavat / pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ // 1.213.63 janmaprabhṛti kṛṣṇaś ca cakre tasya kriyāḥ śubhāḥ / sa cāpi vavṛdhe bālaḥ śuklapakṣe yathā śaśī // 1.213.64 catuṣpādaṃ daśavidhaṃ dhanurvedam ariṃdamaḥ / arjunād veda vedajñāt sakalaṃ divyamānuṣam // 1.213.65 vijñāneṣv api cāstrāṇāṃ sauṣṭhave ca mahābalaḥ / kriyāsv api ca sarvāsu viśeṣān abhyaśikṣayat // 1.213.66 āgame ca prayoge ca cakre tulyam ivātmanaḥ / tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanaṃjayaḥ // 1.213.67 sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam / durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam // 1.213.68 siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam / meghadundubhinirghoṣaṃ pūrṇacandranibhānanam // 1.213.69 kṛṣṇasya sadṛśaṃ śaurye vīrye rūpe tathākṛtau / dadarśa putraṃ bībhatsur maghavān iva taṃ yathā // 1.213.70 pāñcāly api ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā / lebhe pañca sutān vīrāñ śubhān pañcācalān iva // 1.213.71 yudhiṣṭhirāt prativindhyaṃ sutasomaṃ vṛkodarāt / arjunāc chrutakarmāṇaṃ śatānīkaṃ ca nākulim // 1.213.72 sahadevāc chrutasenam etān pañca mahārathān / pāñcālī suṣuve vīrān ādityān aditir yathā // 1.213.73 śāstrataḥ prativindhyaṃ tam ūcur viprā yudhiṣṭhiram / parapraharaṇajñāne prativindhyo bhavatv ayam // 1.213.74 sute somasahasre tu somārkasamatejasam / sutasomaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ // 1.213.75 śrutaṃ karma mahat kṛtvā nivṛttena kirīṭinā / jātaḥ putras tavety evaṃ śrutakarmā tato 'bhavat // 1.213.76 śatānīkasya rājarṣeḥ kauravyaḥ kurunandanaḥ / cakre putraṃ sanāmānaṃ nakulaḥ kīrtivardhanam // 1.213.77 tatas tv ajījanat kṛṣṇā nakṣatre vahnidaivate / sahadevāt sutaṃ tasmāc chrutaseneti taṃ viduḥ // 1.213.78 ekavarṣāntarās tv eva draupadeyā yaśasvinaḥ / anvajāyanta rājendra parasparahite ratāḥ // 1.213.79 jātakarmāṇy ānupūrvyāc cūḍopanayanāni ca / cakāra vidhivad dhaumyas teṣāṃ bharatasattama // 1.213.80 kṛtvā ca vedādhyayanaṃ tataḥ sucaritavratāḥ / jagṛhuḥ sarvam iṣvastram arjunād divyamānuṣam // 1.213.81 devagarbhopamaiḥ putrair vyūḍhoraskair mahābalaiḥ / anvitā rājaśārdūla pāṇḍavā mudam āpnuvan // 1.213.82 indraprasthe vasantas te jaghnur anyān narādhipān / śāsanād dhṛtarāṣṭrasya rājñaḥ śāṃtanavasya ca // 1.214.1 āśritya dharmarājānaṃ sarvaloko 'vasat sukham / puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ // 1.214.2 sa samaṃ dharmakāmārthān siṣeve bharatarṣabhaḥ / trīn ivātmasamān bandhūn bandhumān iva mānayan // 1.214.3 teṣāṃ samavibhaktānāṃ kṣitau dehavatām iva / babhau dharmārthakāmānāṃ caturtha iva pārthivaḥ // 1.214.4 adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ / rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam // 1.214.5 adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ / bandhumān akhilo dharmas tenāsīt pṛthivīkṣitā // 1.214.6 bhrātṛbhiḥ sahito rājā caturbhir adhikaṃ babhau / prayujyamānair vitato vedair iva mahādhvaraḥ // 1.214.7 taṃ tu dhaumyādayo viprāḥ parivāryopatasthire / bṛhaspatisamā mukhyāḥ prajāpatim ivāmarāḥ // 1.214.8 dharmarāje atiprītyā pūrṇacandra ivāmale / prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca // 1.214.9 na tu kevaladaivena prajā bhāvena remire / yad babhūva manaḥkāntaṃ karmaṇā sa cakāra tat // 1.214.10 na hy ayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam / bhāṣitaṃ cārubhāṣasya jajñe pārthasya dhīmataḥ // 1.214.11 sa hi sarvasya lokasya hitam ātmana eva ca / cikīrṣuḥ sumahātejā reme bharatasattamaḥ // 1.214.12 tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ / avasan pṛthivīpālāṃs trāsayantaḥ svatejasā // 1.214.13 tataḥ katipayāhasya bībhatsuḥ kṛṣṇam abravīt / uṣṇāni kṛṣṇa vartante gacchāmo yamunāṃ prati // 1.214.14 suhṛjjanavṛtās tatra vihṛtya madhusūdana / sāyāhne punar eṣyāmo rocatāṃ te janārdana // 1.214.15 kuntīmātar mamāpy etad rocate yad vayaṃ jale / suhṛjjanavṛtāḥ pārtha viharema yathāsukham // 1.214.16 āmantrya dharmarājānam anujñāpya ca bhārata / jagmatuḥ pārthagovindau suhṛjjanavṛtau tataḥ // 1.214.17 vihāradeśaṃ saṃprāpya nānādrumavad uttamam / gṛhair uccāvacair yuktaṃ puraṃdaragṛhopamam // 1.214.18 bhakṣyair bhojyaiś ca peyaiś ca rasavadbhir mahādhanaiḥ / mālyaiś ca vividhair yuktaṃ yuktaṃ vārṣṇeyapārthayoḥ // 1.214.19 āviveśatur āpūrṇaṃ ratnair uccāvacaiḥ śubhaiḥ / yathopajoṣaṃ sarvaś ca janaś cikrīḍa bhārata // 1.214.20 vane kāś cij jale kāś cit kāś cid veśmasu cāṅganāḥ / yathādeśaṃ yathāprīti cikrīḍuḥ kṛṣṇapārthayoḥ // 1.214.21 draupadī ca subhadrā ca vāsāṃsy ābharaṇāni ca / prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe // 1.214.22 kāś cit prahṛṣṭā nanṛtuś cukruśuś ca tathāparāḥ / jahasuś cāparā nāryaḥ papuś cānyā varāsavam // 1.214.23 ruruduś cāparās tatra prajaghnuś ca parasparam / mantrayām āsur anyāś ca rahasyāni parasparam // 1.214.24 veṇuvīṇāmṛdaṅgānāṃ manojñānāṃ ca sarvaśaḥ / śabdenāpūryate ha sma tad vanaṃ susamṛddhimat // 1.214.25 tasmiṃs tathā vartamāne kurudāśārhanandanau / samīpe jagmatuḥ kaṃ cid uddeśaṃ sumanoharam // 1.214.26 tatra gatvā mahātmānau kṛṣṇau parapuraṃjayau / mahārhāsanayo rājaṃs tatas tau saṃniṣīdatuḥ // 1.214.27 tatra pūrvavyatītāni vikrāntāni ratāni ca / bahūni kathayitvā tau remāte pārthamādhavau // 1.214.28 tatropaviṣṭau muditau nākapṛṣṭhe 'śvināv iva / abhyagacchat tadā vipro vāsudevadhanaṃjayau // 1.214.29 bṛhacchālapratīkāśaḥ prataptakanakaprabhaḥ / haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ // 1.214.30 taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ / padmapatrānanaḥ piṅgas tejasā prajvalann iva // 1.214.31 upasṛṣṭaṃ tu taṃ kṛṣṇau bhrājamānaṃ dvijottamam / arjuno vāsudevaś ca tūrṇam utpatya tasthatuḥ // 1.214.32 so 'bravīd arjunaṃ caiva vāsudevaṃ ca sātvatam / lokapravīrau tiṣṭhantau khāṇḍavasya samīpataḥ // 1.215.1 brāhmaṇo bahubhoktāsmi bhuñje 'parimitaṃ sadā / bhikṣe vārṣṇeyapārthau vām ekāṃ tṛptiṃ prayacchatām // 1.215.2 evam uktau tam abrūtāṃ tatas tau kṛṣṇapāṇḍavau / kenānnena bhavāṃs tṛpyet tasyānnasya yatāvahe // 1.215.3 evam uktaḥ sa bhagavān abravīt tāv ubhau tataḥ / bhāṣamāṇau tadā vīrau kim annaṃ kriyatām iti // 1.215.4 nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam / yadannam anurūpaṃ me tad yuvāṃ saṃprayacchatam // 1.215.5 idam indraḥ sadā dāvaṃ khāṇḍavaṃ parirakṣati / taṃ na śaknomy ahaṃ dagdhuṃ rakṣyamāṇaṃ mahātmanā // 1.215.6 vasaty atra sakhā tasya takṣakaḥ pannagaḥ sadā / sagaṇas tatkṛte dāvaṃ parirakṣati vajrabhṛt // 1.215.7 tatra bhūtāny anekāni rakṣyante sma prasaṅgataḥ / taṃ didhakṣur na śaknomi dagdhuṃ śakrasya tejasā // 1.215.8 sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati / tato dagdhuṃ na śaknomi didhakṣur dāvam īpsitam // 1.215.9 sa yuvābhyāṃ sahāyābhyām astravidbhyāṃ samāgataḥ / daheyaṃ khāṇḍavaṃ dāvam etad annaṃ vṛtaṃ mayā // 1.215.10 yuvāṃ hy udakadhārās tā bhūtāni ca samantataḥ / uttamāstravido samyak sarvato vārayiṣyathaḥ // 1.215.11 evam ukte pratyuvāca bībhatsur jātavedasam / didhakṣuṃ khāṇḍavaṃ dāvam akāmasya śatakratoḥ // 1.215.12 uttamāstrāṇi me santi divyāni ca bahūni ca / yair ahaṃ śaknuyāṃ yoddhum api vajradharān bahūn // 1.215.13 dhanur me nāsti bhagavan bāhuvīryeṇa saṃmitam / kurvataḥ samare yatnaṃ vegaṃ yad viṣaheta me // 1.215.14 śaraiś ca me 'rtho bahubhir akṣayaiḥ kṣipram asyataḥ / na hi voḍhuṃ rathaḥ śaktaḥ śarān mama yathepsitān // 1.215.15 aśvāṃś ca divyān iccheyaṃ pāṇḍurān vātaraṃhasaḥ / rathaṃ ca meghanirghoṣaṃ sūryapratimatejasam // 1.215.16 tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam / yena nāgān piśācāṃś ca nihanyān mādhavo raṇe // 1.215.17 upāyaṃ karmaṇaḥ siddhau bhagavan vaktum arhasi / nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane // 1.215.18 pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka / karaṇāni samarthāni bhagavan dātum arhasi // 1.215.19 evam uktas tu bhagavān dhūmaketur hutāśanaḥ / cintayām āsa varuṇaṃ lokapālaṃ didṛkṣayā // 1.216.1 ādityam udake devaṃ nivasantaṃ jaleśvaram // 1.216.1.2 sa ca tac cintitaṃ jñātvā darśayām āsa pāvakam / tam abravīd dhūmaketuḥ pratipūjya jaleśvaram // 1.216.2 caturthaṃ lokapālānāṃ rakṣitāraṃ maheśvaram // 1.216.2.2 somena rājñā yad dattaṃ dhanuś caiveṣudhī ca te / tat prayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam // 1.216.3 kāryaṃ hi sumahat pārtho gāṇḍīvena kariṣyati / cakreṇa vāsudevaś ca tan madarthe pradīyatām // 1.216.4 dadānīty eva varuṇaḥ pāvakaṃ pratyabhāṣata // 1.216.4.2 tato 'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam / sarvaśastrair anādhṛṣyaṃ sarvaśastrapramāthi ca // 1.216.5 sarvāyudhamahāmātraṃ parasenāpradharṣaṇam // 1.216.5.2 ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam / citram uccāvacair varṇaiḥ śobhitaṃ ślakṣṇam avraṇam // 1.216.6 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ / prādād vai dhanuratnaṃ tad akṣayyau ca maheṣudhī // 1.216.7 rathaṃ ca divyāśvayujaṃ kapipravaraketanam / upetaṃ rājatair aśvair gāndharvair hemamālibhiḥ // 1.216.8 pāṇḍurābhrapratīkāśair manovāyusamair jave // 1.216.8.2 sarvopakaraṇair yuktam ajayyaṃ devadānavaiḥ / bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam // 1.216.9 sasarja yat svatapasā bhauvano bhuvanaprabhuḥ / prajāpatir anirdeśyaṃ yasya rūpaṃ raver iva // 1.216.10 yaṃ sma somaḥ samāruhya dānavān ajayat prabhuḥ / nagameghapratīkāśaṃ jvalantam iva ca śriyā // 1.216.11 āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā / tāpanīyā surucirā dhvajayaṣṭir anuttamā // 1.216.12 tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ / vinardann iva tatrasthaḥ saṃsthito mūrdhny aśobhata // 1.216.13 dhvaje bhūtāni tatrāsan vividhāni mahānti ca / nādena ripusainyānāṃ yeṣāṃ saṃjñā praṇaśyati // 1.216.14 sa taṃ nānāpatākābhiḥ śobhitaṃ ratham uttamam / pradakṣiṇam upāvṛtya daivatebhyaḥ praṇamya ca // 1.216.15 saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān / āruroha rathaṃ pārtho vimānaṃ sukṛtī yathā // 1.216.16 tac ca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā / gāṇḍīvam upasaṃgṛhya babhūva mudito 'rjunaḥ // 1.216.17 hutāśanaṃ namaskṛtya tatas tad api vīryavān / jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ // 1.216.18 maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha / ye 'śṛṇvan kūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ // 1.216.19 labdhvā rathaṃ dhanuś caiva tathākṣayyau maheṣudhī / babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi // 1.216.20 vajranābhaṃ tataś cakraṃ dadau kṛṣṇāya pāvakaḥ / āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā // 1.216.21 abravīt pāvakaś cainam etena madhusūdana / amānuṣān api raṇe vijeṣyasi na saṃśayaḥ // 1.216.22 anena tvaṃ manuṣyāṇāṃ devānām api cāhave / rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā // 1.216.23 bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe // 1.216.23.2 kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu / hatvāpratihataṃ saṃkhye pāṇim eṣyati te punaḥ // 1.216.24 varuṇaś ca dadau tasmai gadām aśaniniḥsvanām / daityāntakaraṇīṃ ghorāṃ nāmnā kaumodakīṃ hareḥ // 1.216.25 tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau / kṛtāstrau śastrasaṃpannau rathinau dhvajināv api // 1.216.26 kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ / kiṃ punar vajriṇaikena pannagārthe yuyutsunā // 1.216.27 cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān / triṣu lokeṣu tan nāsti yan na jīyāj janārdanaḥ // 1.216.28 gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī / aham apy utsahe lokān vijetuṃ yudhi pāvaka // 1.216.29 sarvataḥ parivāryainaṃ dāvena mahatā prabho / kāmaṃ saṃprajvalādyaiva kalyau svaḥ sāhyakarmaṇi // 1.216.30 evam uktaḥ sa bhagavān dāśārheṇārjunena ca / taijasaṃ rūpam āsthāya dāvaṃ dagdhuṃ pracakrame // 1.216.31 sarvataḥ parivāryātha saptārcir jvalanas tadā / dadāha khāṇḍavaṃ kruddho yugāntam iva darśayan // 1.216.32 parigṛhya samāviṣṭas tad vanaṃ bharatarṣabha / meghastanitanirghoṣaṃ sarvabhūtāni nirdahan // 1.216.33 dahyatas tasya vibabhau rūpaṃ dāvasya bhārata / meror iva nagendrasya kāñcanasya mahādyuteḥ // 1.216.34 tau rathābhyāṃ naravyāghrau dāvasyobhayataḥ sthitau / dikṣu sarvāsu bhūtānāṃ cakrāte kadanaṃ mahat // 1.217.1 yatra yatra hi dṛśyante prāṇinaḥ khāṇḍavālayāḥ / palāyantas tatra tatra tau vīrau paryadhāvatām // 1.217.2 chidraṃ hi na prapaśyanti rathayor āśuvikramāt / āviddhāv iva dṛśyete rathinau tau rathottamau // 1.217.3 khāṇḍave dahyamāne tu bhūtāny atha sahasraśaḥ / utpetur bhairavān nādān vinadanto diśo daśa // 1.217.4 dagdhaikadeśā bahavo niṣṭaptāś ca tathāpare / sphuṭitākṣā viśīrṇāś ca viplutāś ca vicetasaḥ // 1.217.5 samāliṅgya sutān anye pitṝn mātṝṃs tathāpare / tyaktuṃ na śekuḥ snehena tathaiva nidhanaṃ gatāḥ // 1.217.6 vikṛtair darśanair anye samutpetuḥ sahasraśaḥ / tatra tatra vighūrṇantaḥ punar agnau prapedire // 1.217.7 dagdhapakṣākṣicaraṇā viceṣṭanto mahītale / tatra tatra sma dṛśyante vinaśyantaḥ śarīriṇaḥ // 1.217.8 jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata / gatasattvāḥ sma dṛśyante kūrmamatsyāḥ sahasraśaḥ // 1.217.9 śarīraiḥ saṃpradīptaiś ca dehavanta ivāgnayaḥ / adṛśyanta vane tasmin prāṇinaḥ prāṇasaṃkṣaye // 1.217.10 tāṃs tathotpatataḥ pārthaḥ śaraiḥ saṃchidya khaṇḍaśaḥ / dīpyamāne tataḥ prāsyat prahasan kṛṣṇavartmani // 1.217.11 te śarācitasarvāṅgā vinadanto mahāravān / ūrdhvam utpatya vegena nipetuḥ pāvake punaḥ // 1.217.12 śarair abhyāhatānāṃ ca dahyatāṃ ca vanaukasām / virāvaḥ śrūyate ha sma samudrasyeva mathyataḥ // 1.217.13 vahneś cāpi prahṛṣṭasya kham utpetur mahārciṣaḥ / janayām āsur udvegaṃ sumahāntaṃ divaukasām // 1.217.14 tato jagmur mahātmānaḥ sarva eva divaukasaḥ / śaraṇaṃ devarājānaṃ sahasrākṣaṃ puraṃdaram // 1.217.15 kiṃ nv ime mānavāḥ sarve dahyante kṛṣṇavartmanā / kaccin na saṃkṣayaḥ prāpto lokānām amareśvara // 1.217.16 tac chrutvā vṛtrahā tebhyaḥ svayam evānvavekṣya ca / khāṇḍavasya vimokṣārthaṃ prayayau harivāhanaḥ // 1.217.17 mahatā meghajālena nānārūpeṇa vajrabhṛt / ākāśaṃ samavastīrya pravavarṣa sureśvaraḥ // 1.217.18 tato 'kṣamātrā visṛjan dhārāḥ śatasahasraśaḥ / abhyavarṣat sahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati // 1.217.19 asaṃprāptās tu tā dhārās tejasā jātavedasaḥ / kha eva samaśuṣyanta na kāś cit pāvakaṃ gatāḥ // 1.217.20 tato namucihā kruddho bhṛśam arciṣmatas tadā / punar evābhyavarṣat tam ambhaḥ pravisṛjan bahu // 1.217.21 arcir dhārābhisaṃbaddhaṃ dhūmavidyutsamākulam / babhūva tad vanaṃ ghoraṃ stanayitnusaghoṣavat // 1.217.22 tasyābhivarṣato vāri pāṇḍavaḥ pratyavārayat / śaravarṣeṇa bībhatsur uttamāstrāṇi darśayan // 1.218.1 śaraiḥ samantataḥ sarvaṃ khāṇḍavaṃ cāpi pāṇḍavaḥ / chādayām āsa tad varṣam apakṛṣya tato vanāt // 1.218.2 na ca sma kiṃ cic chaknoti bhūtaṃ niścarituṃ tataḥ / saṃchādyamāne khagamair asyatā savyasācinā // 1.218.3 takṣakas tu na tatrāsīt sarparājo mahābalaḥ / dahyamāne vane tasmin kurukṣetre 'bhavat tadā // 1.218.4 aśvasenas tu tatrāsīt takṣakasya suto balī / sa yatnam akarot tīvraṃ mokṣārthaṃ havyavāhanāt // 1.218.5 na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ / mokṣayām āsa taṃ mātā nigīrya bhujagātmajā // 1.218.6 tasya pūrvaṃ śiro grastaṃ puccham asya nigīryate / ūrdhvam ācakrame sā tu pannagī putragṛddhinī // 1.218.7 tasyās tīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ / śiraś ciccheda gacchantyās tām apaśyat sureśvaraḥ // 1.218.8 taṃ mumocayiṣur vajrī vātavarṣeṇa pāṇḍavam / mohayām āsa tatkālam aśvasenas tv amucyata // 1.218.9 tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ / dvidhā tridhā ca ciccheda khagatān eva bhārata // 1.218.10 śaśāpa taṃ ca saṃkruddho bībhatsur jihmagāminam / pāvako vāsudevaś ca apratiṣṭho bhaved iti // 1.218.11 tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ / yodhayām āsa saṃkruddho vañcanāṃ tām anusmaran // 1.218.12 devarāḍ api taṃ dṛṣṭvā saṃrabdham iva phalgunam / svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ // 1.218.13 tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān / viyatstho 'janayan meghāñ jaladhārāmuco ''kulān // 1.218.14 tadvighātārtham asṛjad arjuno 'py astram uttamam / vāyavyam evābhimantrya pratipattiviśāradaḥ // 1.218.15 tenendrāśanimeghānāṃ vīryaujas tadvināśitam / jaladhārāś ca tāḥ śoṣaṃ jagmur neśuś ca vidyutaḥ // 1.218.16 kṣaṇena cābhavad vyoma saṃpraśāntarajastamaḥ / sukhaśītānilaguṇaṃ prakṛtisthārkamaṇḍalam // 1.218.17 niṣpratīkārahṛṣṭaś ca hutabhug vividhākṛtiḥ / prajajvālātulārciṣmān svanādaiḥ pūrayañ jagat // 1.218.18 kṛṣṇābhyāṃ rakṣitaṃ dṛṣṭvā taṃ ca dāvam ahaṃkṛtāḥ / samutpetur athākāśaṃ suparṇādyāḥ patatriṇaḥ // 1.218.19 garuḍā vajrasadṛśaiḥ pakṣatuṇḍanakhais tathā / prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau // 1.218.20 tathaivoragasaṃghātāḥ pāṇḍavasya samīpataḥ / utsṛjanto viṣaṃ ghoraṃ niścerur jvalitānanāḥ // 1.218.21 tāṃś cakarta śaraiḥ pārthaḥ saroṣān dṛśya khecarān / vivaśāś cāpatan dīptaṃ dehābhāvāya pāvakam // 1.218.22 tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ / utpetur nādam atulam utsṛjanto raṇārthiṇaḥ // 1.218.23 ayaḥkaṇapacakrāśmabhuśuṇḍyudyatabāhavaḥ / kṛṣṇapārthau jighāṃsantaḥ krodhasaṃmūrcchitaujasaḥ // 1.218.24 teṣām abhivyāharatāṃ śastravarṣaṃ ca muñcatām / pramamāthottamāṅgāni bībhatsur niśitaiḥ śaraiḥ // 1.218.25 kṛṣṇaś ca sumahātejāś cakreṇārinihā tadā / daityadānavasaṃghānāṃ cakāra kadanaṃ mahat // 1.218.26 athāpare śarair viddhāś cakravegeritās tadā / velām iva samāsādya vyātiṣṭhanta mahaujasaḥ // 1.218.27 tataḥ śakro 'bhisaṃkruddhas tridaśānāṃ maheśvaraḥ / pāṇḍuraṃ gajam āsthāya tāv ubhau samabhidravat // 1.218.28 aśaniṃ gṛhya tarasā vajram astram avāsṛjat / hatāv etāv iti prāha surān asurasūdanaḥ // 1.218.29 tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim / jagṛhuḥ sarvaśastrāṇi svāni svāni surās tadā // 1.218.30 kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ / pāśaṃ ca varuṇas tatra vicakraṃ ca tathā śivaḥ // 1.218.31 oṣadhīr dīpyamānāś ca jagṛhāte 'śvināv api / jagṛhe ca dhanur dhātā musalaṃ ca jayas tathā // 1.218.32 parvataṃ cāpi jagrāha kruddhas tvaṣṭā mahābalaḥ / aṃśas tu śaktiṃ jagrāha mṛtyur devaḥ paraśvadham // 1.218.33 pragṛhya parighaṃ ghoraṃ vicacārāryamā api / mitraś ca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata // 1.218.34 pūṣā bhagaś ca saṃkruddhaḥ savitā ca viśāṃ pate / āttakārmukanistriṃśāḥ kṛṣṇapārthāv abhidrutāḥ // 1.218.35 rudrāś ca vasavaś caiva marutaś ca mahābalāḥ / viśvedevās tathā sādhyā dīpyamānāḥ svatejasā // 1.218.36 ete cānye ca bahavo devās tau puruṣottamau / kṛṣṇapārthau jighāṃsantaḥ pratīyur vividhāyudhāḥ // 1.218.37 tatrādbhutāny adṛśyanta nimittāni mahāhave / yugāntasamarūpāṇi bhūtotsādāya bhārata // 1.218.38 tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau / abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau // 1.218.39 āgatāṃś caiva tān dṛṣṭvā devān ekaikaśas tataḥ / nyavārayetāṃ saṃkruddhau bāṇair vajropamais tadā // 1.218.40 asakṛd bhagnasaṃkalpāḥ surāś ca bahuśaḥ kṛtāḥ / bhayād raṇaṃ parityajya śakram evābhiśiśriyuḥ // 1.218.41 dṛṣṭvā nivāritān devān mādhavenārjunena ca / āścaryam agamaṃs tatra munayo divi viṣṭhitāḥ // 1.218.42 śakraś cāpi tayor vīryam upalabhyāsakṛd raṇe / babhūva paramaprīto bhūyaś caitāv ayodhayat // 1.218.43 tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ / bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ // 1.218.44 tac charair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ // 1.218.44.2 viphalaṃ kriyamāṇaṃ tat saṃprekṣya ca śatakratuḥ / bhūyaḥ saṃvardhayām āsa tad varṣaṃ devarāḍ atha // 1.218.45 so 'śmavarṣaṃ mahāvegair iṣubhiḥ pākaśāsaniḥ / vilayaṃ gamayām āsa harṣayan pitaraṃ tadā // 1.218.46 samutpāṭya tu pāṇibhyāṃ mandarāc chikharaṃ mahat / sadrumaṃ vyasṛjac chakro jighāṃsuḥ pāṇḍunandanam // 1.218.47 tato 'rjuno vegavadbhir jvalitāgrair ajihmagaiḥ / bāṇair vidhvaṃsayām āsa gireḥ śṛṅgaṃ sahasradhā // 1.218.48 girer viśīryamāṇasya tasya rūpaṃ tadā babhau / sārkacandragrahasyeva nabhasaḥ praviśīryataḥ // 1.218.49 tenāvākpatatā dāve śailena mahatā bhṛśam / bhūya eva hatās tatra prāṇinaḥ khāṇḍavālayāḥ // 1.218.50 tathā śailanipātena bhīṣitāḥ khāṇḍavālayāḥ / dānavā rākṣasā nāgās tarakṣvṛkṣavanaukasaḥ // 1.219.1 dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇas tathā // 1.219.1.2 mṛgāś ca mahiṣāś caiva śataśaḥ pakṣiṇas tathā / samudvignā visasṛpus tathānyā bhūtajātayaḥ // 1.219.2 taṃ dāvaṃ samudīkṣantaḥ kṛṣṇau cābhyudyatāyudhau / utpātanādaśabdena saṃtrāsita ivābhavan // 1.219.3 svatejobhāsvaraṃ cakram utsasarja janārdanaḥ / tena tā jātayaḥ kṣudrāḥ sadānavaniśācarāḥ // 1.219.4 nikṛttāḥ śataśaḥ sarvā nipetur analaṃ kṣaṇāt // 1.219.4.2 adṛśyan rākṣasās tatra kṛṣṇacakravidāritāḥ / vasārudhirasaṃpṛktāḥ saṃdhyāyām iva toyadāḥ // 1.219.5 piśācān pakṣiṇo nāgān paśūṃś cāpi sahasraśaḥ / nighnaṃś carati vārṣṇeyaḥ kālavat tatra bhārata // 1.219.6 kṣiptaṃ kṣiptaṃ hi tac cakraṃ kṛṣṇasyāmitraghātinaḥ / hatvānekāni sattvāni pāṇim eti punaḥ punaḥ // 1.219.7 tathā tu nighnatas tasya sarvasattvāni bhārata / babhūva rūpam atyugraṃ sarvabhūtātmanas tadā // 1.219.8 sametānāṃ ca devānāṃ dānavānāṃ ca sarvaśaḥ / vijetā nābhavat kaś cit kṛṣṇapāṇḍavayor mṛdhe // 1.219.9 tayor balāt paritrātuṃ taṃ dāvaṃ tu yadā surāḥ / nāśaknuvañ śamayituṃ tadābhūvan parāṅmukhāḥ // 1.219.10 śatakratuś ca saṃprekṣya vimukhān devatāgaṇān / babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇapāṇḍavau // 1.219.11 nivṛtteṣu tu deveṣu vāg uvācāśarīriṇī / śatakratum abhiprekṣya mahāgambhīraniḥsvanā // 1.219.12 na te sakhā saṃnihitas takṣakaḥ pannagottamaḥ / dāhakāle khāṇḍavasya kurukṣetraṃ gato hy asau // 1.219.13 na ca śakyau tvayā jetuṃ yuddhe 'smin samavasthitau / vāsudevārjunau śakra nibodhedaṃ vaco mama // 1.219.14 naranārāyaṇau devau tāv etau viśrutau divi / bhavān apy abhijānāti yadvīryau yatparākramau // 1.219.15 naitau śakyau durādharṣau vijetum ajitau yudhi / api sarveṣu lokeṣu purāṇāv ṛṣisattamau // 1.219.16 pūjanīyatamāv etāv api sarvaiḥ surāsuraiḥ / sayakṣarakṣogandharvanarakiṃnarapannagaiḥ // 1.219.17 tasmād itaḥ suraiḥ sārdhaṃ gantum arhasi vāsava / diṣṭaṃ cāpy anupaśyaitat khāṇḍavasya vināśanam // 1.219.18 iti vācam abhiśrutya tathyam ity amareśvaraḥ / kopāmarṣau samutsṛjya saṃpratasthe divaṃ tadā // 1.219.19 taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ / tvaritāḥ sahitā rājann anujagmuḥ śatakratum // 1.219.20 devarājaṃ tadā yāntaṃ saha devair udīkṣya tu / vāsudevārjunau vīrau siṃhanādaṃ vinedatuḥ // 1.219.21 devarāje gate rājan prahṛṣṭau kṛṣṇapāṇḍavau / nirviśaṅkaṃ punar dāvaṃ dāhayām āsatus tadā // 1.219.22 sa māruta ivābhrāṇi nāśayitvārjunaḥ surān / vyadhamac charasaṃpātaiḥ prāṇinaḥ khāṇḍavālayān // 1.219.23 na ca sma kiṃ cic chaknoti bhūtaṃ niścarituṃ tataḥ / saṃchidyamānam iṣubhir asyatā savyasācinā // 1.219.24 nāśakaṃs tatra bhūtāni mahānty api raṇe 'rjunam / nirīkṣitum amogheṣuṃ kariṣyanti kuto raṇam // 1.219.25 śatenaikaṃ ca vivyādha śataṃ caikena patriṇā / vyasavas te 'patann agnau sākṣāt kālahatā iva // 1.219.26 na cālabhanta te śarma rodhaḥsu viṣameṣu ca / pitṛdevanivāseṣu saṃtāpaś cāpy ajāyata // 1.219.27 bhūtasaṃghasahasrāś ca dīnāś cakrur mahāsvanam / ruruvur vāraṇāś caiva tathaiva mṛgapakṣiṇaḥ // 1.219.28 tena śabdena vitresur gaṅgodadhicarā jhaṣāḥ // 1.219.28.2 na hy arjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam / nirīkṣituṃ vai śaknoti kaś cid yoddhuṃ kutaḥ punaḥ // 1.219.29 ekāyanagatā ye 'pi niṣpatanty atra ke cana / rākṣasān dānavān nāgāñ jaghne cakreṇa tān hariḥ // 1.219.30 te vibhinnaśirodehāś cakravegād gatāsavaḥ / petur āsye mahākāyā dīptasya vasuretasaḥ // 1.219.31 sa māṃsarudhiraughaiś ca medaughaiś ca samīritaḥ / upary ākāśago vahnir vidhūmaḥ samadṛśyata // 1.219.32 dīptākṣo dīptajihvaś ca dīptavyāttamahānanaḥ / dīptordhvakeśaḥ piṅgākṣaḥ piban prāṇabhṛtāṃ vasām // 1.219.33 tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ / babhūva muditas tṛptaḥ parāṃ nirvṛtim āgataḥ // 1.219.34 athāsuraṃ mayaṃ nāma takṣakasya niveśanāt / vipradravantaṃ sahasā dadarśa madhusūdanaḥ // 1.219.35 tam agniḥ prārthayām āsa didhakṣur vātasārathiḥ / dehavān vai jaṭī bhūtvā nadaṃś ca jalado yathā // 1.219.36 jighāṃsur vāsudevaś ca cakram udyamya viṣṭhitaḥ // 1.219.36.2 sa cakram udyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam / abhidhāvārjunety evaṃ mayaś cukrośa bhārata // 1.219.37 tasya bhītasvanaṃ śrutvā mā bhair iti dhanaṃjayaḥ / pratyuvāca mayaṃ pārtho jīvayann iva bhārata // 1.219.38 taṃ pārthenābhaye datte namucer bhrātaraṃ mayam / na hantum aicchad dāśārhaḥ pāvako na dadāha ca // 1.219.39 tasmin vane dahyamāne ṣaḍ agnir na dadāha ca / aśvasenaṃ mayaṃ cāpi caturaḥ śārṅgakān iti // 1.219.40 kimarthaṃ śārṅgakān agnir na dadāha tathāgate / tasmin vane dahyamāne brahmann etad vadāśu me // 1.220.1 adāhe hy aśvasenasya dānavasya mayasya ca / kāraṇaṃ kīrtitaṃ brahmañ śārṅgakānāṃ na kīrtitam // 1.220.2 tad etad adbhutaṃ brahmañ śārṅgānām avināśanam / kīrtayasvāgnisaṃmarde kathaṃ te na vināśitāḥ // 1.220.3 yadarthaṃ śārṅgakān agnir na dadāha tathāgate / tat te sarvaṃ yathāvṛttaṃ kathayiṣyāmi bhārata // 1.220.4 dharmajñānāṃ mukhyatamas tapasvī saṃśitavrataḥ / āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ // 1.220.5 sa mārgam āsthito rājann ṛṣīṇām ūrdhvaretasām / svādhyāyavān dharmaratas tapasvī vijitendriyaḥ // 1.220.6 sa gatvā tapasaḥ pāraṃ deham utsṛjya bhārata / jagāma pitṛlokāya na lebhe tatra tat phalam // 1.220.7 sa lokān aphalān dṛṣṭvā tapasā nirjitān api / papraccha dharmarājasya samīpasthān divaukasaḥ // 1.220.8 kimartham āvṛtā lokā mamaite tapasārjitāḥ / kiṃ mayā na kṛtaṃ tatra yasyedaṃ karmaṇaḥ phalam // 1.220.9 tatrāhaṃ tat kariṣyāmi yadartham idam āvṛtam / phalam etasya tapasaḥ kathayadhvaṃ divaukasaḥ // 1.220.10 ṛṇino mānavā brahmañ jāyante yena tac chṛṇu / kriyābhir brahmacaryeṇa prajayā ca na saṃśayaḥ // 1.220.11 tad apākriyate sarvaṃ yajñena tapasā sutaiḥ / tapasvī yajñakṛc cāsi na tu te vidyate prajā // 1.220.12 ta ime prasavasyārthe tava lokāḥ samāvṛtāḥ / prajāyasva tato lokān upabhoktāsi śāśvatān // 1.220.13 punnāmno narakāt putras trātīti pitaraṃ mune / tasmād apatyasaṃtāne yatasva dvijasattama // 1.220.14 tac chrutvā mandapālas tu teṣāṃ vākyaṃ divaukasām / kva nu śīghram apatyaṃ syād bahulaṃ cety acintayat // 1.220.15 sa cintayann abhyagacchad bahulaprasavān khagān / śārṅgikāṃ śārṅgako bhūtvā jaritāṃ samupeyivān // 1.220.16 tasyāṃ putrān ajanayac caturo brahmavādinaḥ / tān apāsya sa tatraiva jagāma lapitāṃ prati // 1.220.17 bālān sutān aṇḍagatān mātrā saha munir vane // 1.220.17.2 tasmin gate mahābhāge lapitāṃ prati bhārata / apatyasnehasaṃvignā jaritā bahv acintayat // 1.220.18 tena tyaktān asaṃtyājyān ṛṣīn aṇḍagatān vane / nājahat putrakān ārtā jaritā khāṇḍave nṛpa // 1.220.19 babhāra caitān saṃjātān svavṛttyā snehaviklavā // 1.220.19.2 tato 'gniṃ khāṇḍavaṃ dagdhum āyāntaṃ dṛṣṭavān ṛṣiḥ / mandapālaś caraṃs tasmin vane lapitayā saha // 1.220.20 taṃ saṃkalpaṃ viditvāsya jñātvā putrāṃś ca bālakān / so 'bhituṣṭāva viprarṣir brāhmaṇo jātavedasam // 1.220.21 putrān paridadad bhīto lokapālaṃ mahaujasam // 1.220.21.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ / tvam antaḥ sarvabhūtānāṃ gūḍhaś carasi pāvaka // 1.220.22 tvām ekam āhuḥ kavayas tvām āhus trividhaṃ punaḥ / tvām aṣṭadhā kalpayitvā yajñavāham akalpayan // 1.220.23 tvayā sṛṣṭam idaṃ viśvaṃ vadanti paramarṣayaḥ / tvad ṛte hi jagat kṛtsnaṃ sadyo na syād dhutāśana // 1.220.24 tubhyaṃ kṛtvā namo viprāḥ svakarmavijitāṃ gatim / gacchanti saha patnībhiḥ sutair api ca śāśvatīm // 1.220.25 tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ / dahanti sarvabhūtāni tvatto niṣkramya hāyanāḥ // 1.220.26 jātavedas tavaiveyaṃ viśvasṛṣṭir mahādyute / tavaiva karma vihitaṃ bhūtaṃ sarvaṃ carācaram // 1.220.27 tvayāpo vihitāḥ pūrvaṃ tvayi sarvam idaṃ jagat / tvayi havyaṃ ca kavyaṃ ca yathāvat saṃpratiṣṭhitam // 1.220.28 agne tvam eva jvalanas tvaṃ dhātā tvaṃ bṛhaspatiḥ / tvam aśvinau yamau mitraḥ somas tvam asi cānilaḥ // 1.220.29 evaṃ stutas tatas tena mandapālena pāvakaḥ / tutoṣa tasya nṛpate muner amitatejasaḥ // 1.220.30 uvāca cainaṃ prītātmā kim iṣṭaṃ karavāṇi te // 1.220.30.2 tam abravīn mandapālaḥ prāñjalir havyavāhanam / pradahan khāṇḍavaṃ dāvaṃ mama putrān visarjaya // 1.220.31 tatheti tat pratiśrutya bhagavān havyavāhanaḥ / khāṇḍave tena kālena prajajvāla didhakṣayā // 1.220.32 tataḥ prajvalite śukre śārṅgakās te suduḥkhitāḥ / vyathitāḥ paramodvignā nādhijagmuḥ parāyaṇam // 1.221.1 niśāmya putrakān bālān mātā teṣāṃ tapasvinī / jaritā duḥkhasaṃtaptā vilalāpa nareśvara // 1.221.2 ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ / jagat saṃdīpayan bhīmo mama duḥkhavivardhanaḥ // 1.221.3 ime ca māṃ karṣayanti śiśavo mandacetasaḥ / abarhāś caraṇair hīnāḥ pūrveṣāṃ naḥ parāyaṇam // 1.221.4 trāsayaṃś cāyam āyāti lelihāno mahīruhān // 1.221.4.2 aśaktimattvāc ca sutā na śaktāḥ saraṇe mama / ādāya ca na śaktāsmi putrān saritum anyataḥ // 1.221.5 na ca tyaktum ahaṃ śaktā hṛdayaṃ dūyatīva me / kaṃ nu jahyām ahaṃ putraṃ kam ādāya vrajāmy aham // 1.221.6 kiṃ nu me syāt kṛtaṃ kṛtvā manyadhvaṃ putrakāḥ katham / cintayānā vimokṣaṃ vo nādhigacchāmi kiṃ cana // 1.221.7 chādayitvā ca vo gātraiḥ kariṣye maraṇaṃ saha // 1.221.7.2 jaritārau kulaṃ hīdaṃ jyeṣṭhatvena pratiṣṭhitam / sārisṛkvaḥ prajāyeta pitṝṇāṃ kulavardhanaḥ // 1.221.8 stambamitras tapaḥ kuryād droṇo brahmavid uttamaḥ / ity evam uktvā prayayau pitā vo nirghṛṇaḥ purā // 1.221.9 kam upādāya śakyeta gantuṃ kasyāpad uttamā / kiṃ nu kṛtvā kṛtaṃ kāryaṃ bhaved iti ca vihvalā // 1.221.10 nāpaśyat svadhiyā mokṣaṃ svasutānāṃ tadānalāt / evaṃ bruvantīṃ śārṅgās te pratyūcur atha mātaram // 1.221.11 sneham utsṛjya mātas tvaṃ pata yatra na havyavāṭ / asmāsu hi vinaṣṭeṣu bhavitāraḥ sutās tava // 1.221.12 tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ // 1.221.12.2 anvavekṣyaitad ubhayaṃ kṣamaṃ syād yat kulasya naḥ / tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava // 1.221.13 mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ / na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ // 1.221.14 idam ākhor bilaṃ bhūmau vṛkṣasyāsya samīpataḥ / tad āviśadhvaṃ tvaritā vahner atra na vo bhayam // 1.221.15 tato 'haṃ pāṃsunā chidram apidhāsyāmi putrakāḥ / evaṃ pratikṛtaṃ manye jvalataḥ kṛṣṇavartmanaḥ // 1.221.16 tata eṣyāmy atīte 'gnau vihartuṃ pāṃsusaṃcayam / rocatām eṣa vopāyo vimokṣāya hutāśanāt // 1.221.17 abarhān māṃsabhūtān naḥ kravyādākhur vināśayet / paśyamānā bhayam idaṃ na śakṣyāmo niṣevitum // 1.221.18 katham agnir na no dahyāt katham ākhur na bhakṣayet / kathaṃ na syāt pitā moghaḥ kathaṃ mātā dhriyeta naḥ // 1.221.19 bila ākhor vināśaḥ syād agner ākāśacāriṇām / anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam // 1.221.20 garhitaṃ maraṇaṃ naḥ syād ākhunā khādatā bile / śiṣṭād iṣṭaḥ parityāgaḥ śarīrasya hutāśanāt // 1.221.21 asmād bilān niṣpatitaṃ śyena ākhuṃ jahāra tam / kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ // 1.222.1 na hṛtaṃ taṃ vayaṃ vidmaḥ śyenenākhuṃ kathaṃ cana / anye 'pi bhavitāro 'tra tebhyo 'pi bhayam eva naḥ // 1.222.2 saṃśayo hy agnir āgacched dṛṣṭaṃ vāyor nivartanam / mṛtyur no bilavāsibhyo bhaven mātar asaṃśayam // 1.222.3 niḥsaṃśayāt saṃśayito mṛtyur mātar viśiṣyate / cara khe tvaṃ yathānyāyaṃ putrān vetsyasi śobhanān // 1.222.4 ahaṃ vai śyenam āyāntam adrākṣaṃ bilam antikāt / saṃcarantaṃ samādāya jahārākhuṃ bilād balī // 1.222.5 taṃ patantam ahaṃ śyenaṃ tvaritā pṛṣṭhato 'nvagām / āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt // 1.222.6 yo no dveṣṭāram ādāya śyenarāja pradhāvasi / bhava tvaṃ divam āsthāya niramitro hiraṇmayaḥ // 1.222.7 yadā sa bhakṣitas tena kṣudhitena patatriṇā / tadāhaṃ tam anujñāpya pratyupāyāṃ gṛhān prati // 1.222.8 praviśadhvaṃ bilaṃ putrā viśrabdhā nāsti vo bhayam / śyenena mama paśyantyā hṛta ākhur na saṃśayaḥ // 1.222.9 na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā / avijñāya na śakṣyāmo bilam āviśatuṃ vayam // 1.222.10 ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam / ata eva bhayaṃ nāsti kriyatāṃ vacanaṃ mama // 1.222.11 na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat / samākuleṣu jñāneṣu na buddhikṛtam eva tat // 1.222.12 na copakṛtam asmābhir na cāsmān vettha ye vayam / pīḍyamānā bharasy asmān kā satī ke vayaṃ tava // 1.222.13 taruṇī darśanīyāsi samarthā bhartur eṣaṇe / anugaccha svabhartāraṃ putrān āpsyasi śobhanān // 1.222.14 vayam apy agnim āviśya lokān prāpsyāmahe śubhān / athāsmān na dahed agnir āyās tvaṃ punar eva naḥ // 1.222.15 evam uktā tataḥ śārṅgī putrān utsṛjya khāṇḍave / jagāma tvaritā deśaṃ kṣemam agner anāśrayam // 1.222.16 tatas tīkṣṇārcir abhyāgāj jvalito havyavāhanaḥ / yatra śārṅgā babhūvus te mandapālasya putrakāḥ // 1.222.17 te śārṅgā jvalanaṃ dṛṣṭvā jvalitaṃ svena tejasā / jaritāris tato vācaṃ śrāvayām āsa pāvakam // 1.222.18 purataḥ kṛcchrakālasya dhīmāñ jāgarti pūruṣaḥ / sa kṛcchrakālaṃ saṃprāpya vyathāṃ naivaiti karhi cit // 1.223.1 yas tu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate / sa kṛcchrakāle vyathito na prajānāti kiṃ cana // 1.223.2 dhīras tvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ / śūraḥ prājño bahūnāṃ hi bhavaty eko na saṃśayaḥ // 1.223.3 jyeṣṭhas trātā bhavati vai jyeṣṭho muñcati kṛcchrataḥ / jyeṣṭhaś cen na prajānāti kanīyān kiṃ kariṣyati // 1.223.4 hiraṇyaretās tvarito jvalann āyāti naḥ kṣayam / saptajihvo 'nalaḥ kṣāmo lelihānopasarpati // 1.223.5 evam ukto bhrātṛbhis tu jaritārir vibhāvasum / tuṣṭāva prāñjalir bhūtvā yathā tac chṛṇu pārthiva // 1.223.6 ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām / yonir āpaś ca te śukra yonis tvam asi cāmbhasaḥ // 1.223.7 ūrdhvaṃ cādhaś ca gacchanti visarpanti ca pārśvataḥ / arciṣas te mahāvīrya raśmayaḥ savitur yathā // 1.223.8 mātā prapannā pitaraṃ na vidmaḥ; pakṣāś ca no na prajātābjaketo / na nas trātā vidyate 'gne tvad anyas; tasmād dhi naḥ parirakṣaikavīra // 1.223.9 yad agne te śivaṃ rūpaṃ ye ca te sapta hetayaḥ / tena naḥ parirakṣādya īḍitaḥ śaraṇaiṣiṇaḥ // 1.223.10 tvam evaikas tapase jātavedo; nānyas taptā vidyate goṣu deva / ṛṣīn asmān bālakān pālayasva; pareṇāsmān praihi vai havyavāha // 1.223.11 sarvam agne tvam evaikas tvayi sarvam idaṃ jagat / tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca // 1.223.12 tvam agnir havyavāhas tvaṃ tvam eva paramaṃ haviḥ / manīṣiṇas tvāṃ yajante bahudhā caikadhaiva ca // 1.223.13 sṛṣṭvā lokāṃs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ / sarvasyāsya bhuvanasya prasūtis; tvam evāgne bhavasi punaḥ pratiṣṭhā // 1.223.14 tvam annaṃ prāṇināṃ bhuktam antarbhūto jagatpate / nityaṃ pravṛddhaḥ pacasi tvayi sarvaṃ pratiṣṭhitam // 1.223.15 sūryo bhūtvā raśmibhir jātavedo; bhūmer ambho bhūmijātān rasāṃś ca / viśvān ādāya punar utsargakāle; sṛṣṭvā vṛṣṭyā bhāvayasīha śukra // 1.223.16 tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ / jāyante puṣkariṇyaś ca samudraś ca mahodadhiḥ // 1.223.17 idaṃ vai sadma tigmāṃśo varuṇasya parāyaṇam / śivas trātā bhavāsmākaṃ māsmān adya vināśaya // 1.223.18 piṅgākṣa lohitagrīva kṛṣṇavartman hutāśana / pareṇa praihi muñcāsmān sāgarasya gṛhān iva // 1.223.19 evam ukto jātavedā droṇenākliṣṭakarmaṇā / droṇam āha pratītātmā mandapālapratijñayā // 1.223.20 ṛṣir droṇas tvam asi vai brahmaitad vyāhṛtaṃ tvayā / īpsitaṃ te kariṣyāmi na ca te vidyate bhayam // 1.223.21 mandapālena yūyaṃ hi mama pūrvaṃ niveditāḥ / varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha // 1.223.22 yac ca tad vacanaṃ tasya tvayā yac ceha bhāṣitam / ubhayaṃ me garīyas tad brūhi kiṃ karavāṇi te // 1.223.23 bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho // 1.223.23.2 ime mārjārakāḥ śukra nityam udvejayanti naḥ / etān kuruṣva daṃṣṭrāsu havyavāha sabāndhavān // 1.223.24 tathā tat kṛtavān vahnir abhyanujñāya śārṅgakān / dadāha khāṇḍavaṃ caiva samiddho janamejaya // 1.223.25 mandapālo 'pi kauravya cintayānaḥ sutāṃs tadā / uktavān apy aśītāṃśuṃ naiva sa sma na tapyate // 1.224.1 sa tapyamānaḥ putrārthe lapitām idam abravīt / kathaṃ nv aśaktāḥ plavane lapite mama putrakāḥ // 1.224.2 vardhamāne hutavahe vāte śīghraṃ pravāyati / asamarthā vimokṣāya bhaviṣyanti mamātmajāḥ // 1.224.3 kathaṃ nv aśaktā trāṇāya mātā teṣāṃ tapasvinī / bhaviṣyaty asukhāviṣṭā putratrāṇam apaśyatī // 1.224.4 kathaṃ nu saraṇe 'śaktān patane ca mamātmajān / saṃtapyamānā abhito vāśamānābhidhāvatī // 1.224.5 jaritāriḥ kathaṃ putraḥ sārisṛkvaḥ kathaṃ ca me / stambamitraḥ kathaṃ droṇaḥ kathaṃ sā ca tapasvinī // 1.224.6 lālapyamānaṃ tam ṛṣiṃ mandapālaṃ tathā vane / lapitā pratyuvācedaṃ sāsūyam iva bhārata // 1.224.7 na te suteṣv avekṣāsti tān ṛṣīn uktavān asi / tejasvino vīryavanto na teṣāṃ jvalanād bhayam // 1.224.8 tathāgnau te parīttāś ca tvayā hi mama saṃnidhau / pratiśrutaṃ tathā ceti jvalanena mahātmanā // 1.224.9 lokapālo 'nṛtāṃ vācaṃ na tu vaktā kathaṃ cana / samarthās te ca vaktāro na te teṣv asti mānasam // 1.224.10 tām eva tu mamāmitrīṃ cintayan paritapyase / dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat // 1.224.11 na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane / pīḍyamāna upadraṣṭuṃ śaktenātmā kathaṃ cana // 1.224.12 gaccha tvaṃ jaritām eva yadarthaṃ paritapyase / cariṣyāmy aham apy ekā yathā kāpuruṣe tathā // 1.224.13 nāham evaṃ care loke yathā tvam abhimanyase / apatyahetor vicare tac ca kṛcchragataṃ mama // 1.224.14 bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ / avamanyeta taṃ loko yathecchasi tathā kuru // 1.224.15 eṣa hi jvalamāno 'gnir lelihāno mahīruhān / dveṣyaṃ hi hṛdi saṃtāpaṃ janayaty aśivaṃ mama // 1.224.16 tasmād deśād atikrānte jvalane jaritā tataḥ / jagāma putrakān eva tvaritā putragṛddhinī // 1.224.17 sā tān kuśalinaḥ sarvān nirmuktāñ jātavedasaḥ / rorūyamāṇā kṛpaṇā sutān dṛṣṭavatī vane // 1.224.18 aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ / ekaikaśaś ca tān putrān krośamānānvapadyata // 1.224.19 tato 'bhyagacchat sahasā mandapālo 'pi bhārata / atha te sarva evainaṃ nābhyanandanta vai sutāḥ // 1.224.20 lālapyamānam ekaikaṃ jaritāṃ ca punaḥ punaḥ / nocus te vacanaṃ kiṃ cit tam ṛṣiṃ sādhv asādhu vā // 1.224.21 jyeṣṭhaḥ sutas te katamaḥ katamas tadanantaraḥ / madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaś ca te // 1.224.22 evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase / kṛtavān asmi havyāśe naiva śāntim ito labhe // 1.224.23 kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā / kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini // 1.224.24 yas tvaṃ māṃ sarvaśo hīnām utsṛjyāsi gataḥ purā / tām eva lapitāṃ gaccha taruṇīṃ cāruhāsinīm // 1.224.25 na strīṇāṃ vidyate kiṃ cid anyatra puruṣāntarāt / sāpatnakam ṛte loke bhavitavyaṃ hi tat tathā // 1.224.26 suvratāpi hi kalyāṇī sarvalokapariśrutā / arundhatī paryaśaṅkad vasiṣṭham ṛṣisattamam // 1.224.27 viśuddhabhāvam atyantaṃ sadā priyahite ratam / saptarṣimadhyagaṃ vīram avamene ca taṃ munim // 1.224.28 apadhyānena sā tena dhūmāruṇasamaprabhā / lakṣyālakṣyā nābhirūpā nimittam iva lakṣyate // 1.224.29 apatyahetoḥ saṃprāptaṃ tathā tvam api mām iha / iṣṭam evaṃgate hitvā sā tathaiva ca vartase // 1.224.30 naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathaṃ cana / na hi kāryam anudhyāti bhāryā putravatī satī // 1.224.31 tatas te sarva evainaṃ putrāḥ samyag upāsire / sa ca tān ātmajān rājann āśvāsayitum ārabhat // 1.224.32 yuṣmākaṃ parirakṣārthaṃ vijñapto jvalano mayā / agninā ca tathety evaṃ pūrvam eva pratiśrutam // 1.225.1 agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ / yuṣmākaṃ ca paraṃ vīryaṃ nāhaṃ pūrvam ihāgataḥ // 1.225.2 na saṃtāpo hi vaḥ kāryaḥ putrakā maraṇaṃ prati / ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ // 1.225.3 evam āśvāsya putrān sa bhāryāṃ cādāya bhārata / mandapālas tato deśād anyaṃ deśaṃ jagāma ha // 1.225.4 bhagavān api tigmāṃśuḥ samiddhaṃ khāṇḍavaṃ vanam / dadāha saha kṛṣṇābhyāṃ janayañ jagato 'bhayam // 1.225.5 vasāmedovahāḥ kulyās tatra pītvā ca pāvakaḥ / agacchat paramāṃ tṛptiṃ darśayām āsa cārjunam // 1.225.6 tato 'ntarikṣād bhagavān avatīrya sureśvaraḥ / marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam // 1.225.7 kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram / varān vṛṇītaṃ tuṣṭo 'smi durlabhān apy amānuṣān // 1.225.8 pārthas tu varayām āsa śakrād astrāṇi sarvaśaḥ / grahītuṃ tac ca śakro 'sya tadā kālaṃ cakāra ha // 1.225.9 yadā prasanno bhagavān mahādevo bhaviṣyati / tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ // 1.225.10 aham eva ca taṃ kālaṃ vetsyāmi kurunandana / tapasā mahatā cāpi dāsyāmi tava tāny aham // 1.225.11 āgneyāni ca sarvāṇi vāyavyāni tathaiva ca / madīyāni ca sarvāṇi grahīṣyasi dhanaṃjaya // 1.225.12 vāsudevo 'pi jagrāha prītiṃ pārthena śāśvatīm / dadau ca tasmai devendras taṃ varaṃ prītimāṃs tadā // 1.225.13 dattvā tābhyāṃ varaṃ prītaḥ saha devair marutpatiḥ / hutāśanam anujñāpya jagāma tridivaṃ punaḥ // 1.225.14 pāvakaś cāpi taṃ dāvaṃ dagdhvā samṛgapakṣiṇam / ahāni pañca caikaṃ ca virarāma sutarpitaḥ // 1.225.15 jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca / yuktaḥ paramayā prītyā tāv uvāca viśāṃ pate // 1.225.16 yuvābhyāṃ puruṣāgryābhyāṃ tarpito 'smi yathāsukham / anujānāmi vāṃ vīrau carataṃ yatra vāñchitam // 1.225.17 evaṃ tau samanujñātau pāvakena mahātmanā / arjuno vāsudevaś ca dānavaś ca mayas tathā // 1.225.18 parikramya tataḥ sarve trayo 'pi bharatarṣabha / ramaṇīye nadīkūle sahitāḥ samupāviśan // 1.225.19 tato 'bravīn mayaḥ pārthaṃ vāsudevasya saṃnidhau / prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ // 2.1.1 asmāc ca kṛṣṇāt saṃkruddhāt pāvakāc ca didhakṣataḥ / tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te // 2.1.2 kṛtam eva tvayā sarvaṃ svasti gaccha mahāsura / prītimān bhava me nityaṃ prītimanto vayaṃ ca te // 2.1.3 yuktam etat tvayi vibho yathāttha puruṣarṣabha / prītipūrvam ahaṃ kiṃ cit kartum icchāmi bhārata // 2.1.4 ahaṃ hi viśvakarmā vai dānavānāṃ mahākaviḥ / so 'haṃ vai tvatkṛte kiṃ cit kartum icchāmi pāṇḍava // 2.1.5 prāṇakṛcchrād vimuktaṃ tvam ātmānaṃ manyase mayā / evaṃ gate na śakṣyāmi kiṃ cit kārayituṃ tvayā // 2.1.6 na cāpi tava saṃkalpaṃ mogham icchāmi dānava / kṛṣṇasya kriyatāṃ kiṃ cit tathā pratikṛtaṃ mayi // 2.1.7 codito vāsudevas tu mayena bharatarṣabha / muhūrtam iva saṃdadhyau kim ayaṃ codyatām iti // 2.1.8 codayām āsa taṃ kṛṣṇaḥ sabhā vai kriyatām iti / dharmarājasya daiteya yādṛśīm iha manyase // 2.1.9 yāṃ kṛtāṃ nānukuryus te mānavāḥ prekṣya vismitāḥ / manuṣyaloke kṛtsne 'smiṃs tādṛśīṃ kuru vai sabhām // 2.1.10 yatra divyān abhiprāyān paśyema vihitāṃs tvayā / āsurān mānuṣāṃś caiva tāṃ sabhāṃ kuru vai maya // 2.1.11 pratigṛhya tu tad vākyaṃ saṃprahṛṣṭo mayas tadā / vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā // 2.1.12 tataḥ kṛṣṇaś ca pārthaś ca dharmarāje yudhiṣṭhire / sarvam etad yathāvedya darśayām āsatur mayam // 2.1.13 tasmai yudhiṣṭhiraḥ pūjāṃ yathārham akarot tadā / sa tu tāṃ pratijagrāha mayaḥ satkṛtya satkṛtaḥ // 2.1.14 sa pūrvadevacaritaṃ tatra tatra viśāṃ pate / kathayām āsa daiteyaḥ pāṇḍuputreṣu bhārata // 2.1.15 sa kālaṃ kaṃ cid āśvasya viśvakarmā pracintya ca / sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām // 2.1.16 abhiprāyeṇa pārthānāṃ kṛṣṇasya ca mahātmanaḥ / puṇye 'hani mahātejāḥ kṛtakautukamaṅgalaḥ // 2.1.17 tarpayitvā dvijaśreṣṭhān pāyasena sahasraśaḥ / dhanaṃ bahuvidhaṃ dattvā tebhya eva ca vīryavān // 2.1.18 sarvartuguṇasaṃpannāṃ divyarūpāṃ manoramām / daśakiṣkusahasrāṃ tāṃ māpayām āsa sarvataḥ // 2.1.19 uṣitvā khāṇḍavaprasthe sukhavāsaṃ janārdanaḥ / pārthaiḥ prītisamāyuktaiḥ pūjanārho 'bhipūjitaḥ // 2.2.1 gamanāya matiṃ cakre pitur darśanalālasaḥ / dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ // 2.2.2 vavande caraṇau mūrdhnā jagadvandyaḥ pitṛṣvasuḥ / sa tayā mūrdhny upāghrātaḥ pariṣvaktaś ca keśavaḥ // 2.2.3 dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ / tām upetya hṛṣīkeśaḥ prītyā bāṣpasamanvitaḥ // 2.2.4 arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam / uvāca bhagavān bhadrāṃ subhadrāṃ bhadrabhāṣiṇīm // 2.2.5 tayā svajanagāmīni śrāvito vacanāni saḥ / saṃpūjitaś cāpy asakṛc chirasā cābhivāditaḥ // 2.2.6 tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm / dadarśānantaraṃ kṛṣṇāṃ dhaumyaṃ cāpi janārdanaḥ // 2.2.7 vavande ca yathānyāyaṃ dhaumyaṃ puruṣasattamaḥ / draupadīṃ sāntvayitvā ca āmantrya ca janārdanaḥ // 2.2.8 bhrātṝn abhyagamad dhīmān pārthena sahito balī / bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ // 2.2.9 arcayām āsa devāṃś ca dvijāṃś ca yadupuṃgavaḥ / mālyajapyanamaskārair gandhair uccāvacair api // 2.2.10 sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ varaḥ // 2.2.10.2 svasti vācyārhato viprān dadhipātraphalākṣataiḥ / vasu pradāya ca tataḥ pradakṣiṇam avartata // 2.2.11 kāñcanaṃ ratham āsthāya tārkṣyaketanam āśugam / gadācakrāsiśārṅgādyair āyudhaiś ca samanvitam // 2.2.12 tithāv atha ca nakṣatre muhūrte ca guṇānvite / prayayau puṇḍarīkākṣaḥ sainyasugrīvavāhanaḥ // 2.2.13 anvāruroha cāpy enaṃ premṇā rājā yudhiṣṭhiraḥ / apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam // 2.2.14 abhīṣūn saṃprajagrāha svayaṃ kurupatis tadā // 2.2.14.2 upāruhyārjunaś cāpi cāmaravyajanaṃ sitam / rukmadaṇḍaṃ bṛhan mūrdhni dudhāvābhipradakṣiṇam // 2.2.15 tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī / pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛtaḥ // 2.2.16 sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā / anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ // 2.2.17 pārtham āmantrya govindaḥ pariṣvajya ca pīḍitam / yudhiṣṭhiraṃ pūjayitvā bhīmasenaṃ yamau tathā // 2.2.18 pariṣvakto bhṛśaṃ tābhyāṃ yamābhyām abhivāditaḥ / tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ // 2.2.19 nivartayitvā ca tadā pāṇḍavān sapadānugān / svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ // 2.2.20 locanair anujagmus te tam ā dṛṣṭipathāt tadā / manobhir anujagmus te kṛṣṇaṃ prītisamanvayāt // 2.2.21 atṛptamanasām eva teṣāṃ keśavadarśane / kṣipram antardadhe śauriś cakṣuṣāṃ priyadarśanaḥ // 2.2.22 akāmā iva pārthās te govindagatamānasāḥ / nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ // 2.2.23 syandanenātha kṛṣṇo 'pi samaye dvārakām agāt // 2.2.23.2 athābravīn mayaḥ pārtham arjunaṃ jayatāṃ varam / āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpy aham // 2.3.1 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati / yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā // 2.3.2 kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati // 2.3.2.2 sabhāyāṃ satyasaṃdhasya yad āsīd vṛṣaparvaṇaḥ / āgamiṣyāmi tad gṛhya yadi tiṣṭhati bhārata // 2.3.3 tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśasvine / manaḥprahlādinīṃ citrāṃ sarvaratnavibhūṣitām // 2.3.4 asti bindusarasy eva gadā śreṣṭhā kurūdvaha / nihitā yauvanāśvena rājñā hatvā raṇe ripūn // 2.3.5 suvarṇabindubhiś citrā gurvī bhārasahā dṛḍhā // 2.3.5.2 sā vai śatasahasrasya saṃmitā sarvaghātinī / anurūpā ca bhīmasya gāṇḍīvaṃ bhavato yathā // 2.3.6 vāruṇaś ca mahāśaṅkho devadattaḥ sughoṣavān / sarvam etat pradāsyāmi bhavate nātra saṃśayaḥ // 2.3.7 ity uktvā so 'suraḥ pārthaṃ prāgudīcīm agād diśam // 2.3.7.2 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati / hiraṇyaśṛṅgo bhagavān mahāmaṇimayo giriḥ // 2.3.8 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ / dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ // 2.3.9 yatreṣṭvā sarvabhūtānām īśvareṇa mahātmanā / āhṛtāḥ kratavo mukhyāḥ śataṃ bharatasattama // 2.3.10 yatra yūpā maṇimayāś cityāś cāpi hiraṇmayāḥ / śobhārthaṃ vihitās tatra na tu dṛṣṭāntataḥ kṛtāḥ // 2.3.11 yatreṣṭvā sa gataḥ siddhiṃ sahasrākṣaḥ śacīpatiḥ / yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ // 2.3.12 upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ // 2.3.12.2 naranārāyaṇau brahmā yamaḥ sthāṇuś ca pañcamaḥ / upāsate yatra satraṃ sahasrayugaparyaye // 2.3.13 yatreṣṭaṃ vāsudevena satrair varṣasahasrakaiḥ / śraddadhānena satataṃ śiṣṭasaṃpratipattaye // 2.3.14 suvarṇamālino yūpāś cityāś cāpy atibhāsvarāḥ / dadau yatra sahasrāṇi prayutāni ca keśavaḥ // 2.3.15 tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata / sphāṭikaṃ ca sabhādravyaṃ yad āsīd vṛṣaparvaṇaḥ // 2.3.16 kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat // 2.3.16.2 tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām / viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām // 2.3.17 gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā / devadattaṃ ca pārthāya dadau śaṅkham anuttamam // 2.3.18 sabhā tu sā mahārāja śātakumbhamayadrumā / daśa kiṣkusahasrāṇi samantād āyatābhavat // 2.3.19 yathā vahner yathārkasya somasya ca yathaiva sā / bhrājamānā tathā divyā babhāra paramaṃ vapuḥ // 2.3.20 pratighnatīva prabhayā prabhām arkasya bhāsvarām / prababhau jvalamāneva divyā divyena varcasā // 2.3.21 nagameghapratīkāśā divam āvṛtya viṣṭhitā / āyatā vipulā ślakṣṇā vipāpmā vigataklamā // 2.3.22 uttamadravyasaṃpannā maṇiprākāramālinī / bahuratnā bahudhanā sukṛtā viśvakarmaṇā // 2.3.23 na dāśārhī sudharmā vā brahmaṇo vāpi tādṛśī / āsīd rūpeṇa saṃpannā yāṃ cakre 'pratimāṃ mayaḥ // 2.3.24 tāṃ sma tatra mayenoktā rakṣanti ca vahanti ca / sabhām aṣṭau sahasrāṇi kiṃkarā nāma rākṣasāḥ // 2.3.25 antarikṣacarā ghorā mahākāyā mahābalāḥ / raktākṣāḥ piṅgalākṣāś ca śuktikarṇāḥ prahāriṇaḥ // 2.3.26 tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ / vaiḍūryapatravitatāṃ maṇinālamayāmbujām // 2.3.27 padmasaugandhikavatīṃ nānādvijagaṇāyutām / puṣpitaiḥ paṅkajaiś citrāṃ kūrmamatsyaiś ca śobhitām // 2.3.28 sūpatīrthām akaluṣāṃ sarvartusalilāṃ śubhām / mārutenaiva coddhūtair muktābindubhir ācitām // 2.3.29 maṇiratnacitāṃ tāṃ tu ke cid abhyetya pārthivāḥ / dṛṣṭvāpi nābhyajānanta te 'jñānāt prapatanty uta // 2.3.30 tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ / āsan nānāvidhā nīlāḥ śītacchāyā manoramāḥ // 2.3.31 kānanāni sugandhīni puṣkariṇyaś ca sarvaśaḥ / haṃsakāraṇḍavayutāś cakravākopaśobhitāḥ // 2.3.32 jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ / māruto gandham ādāya pāṇḍavān sma niṣevate // 2.3.33 īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ paricaturdaśaiḥ / niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat // 2.3.34 tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ / ayutaṃ bhojayām āsa brāhmaṇānāṃ narādhipaḥ // 2.4.1 ghṛtapāyasena madhunā bhakṣyair mūlaphalais tathā / ahataiś caiva vāsobhir mālyair uccāvacair api // 2.4.2 dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ / puṇyāhaghoṣas tatrāsīd divaspṛg iva bhārata // 2.4.3 vāditrair vividhair gītair gandhair uccāvacair api / pūjayitvā kuruśreṣṭho daivatāni niveśya ca // 2.4.4 tatra mallā naṭā jhallāḥ sūtā vaitālikās tathā / upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram // 2.4.5 tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ / tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi // 2.4.6 sabhāyām ṛṣayas tasyāṃ pāṇḍavaiḥ saha āsate / āsāṃ cakrur narendrāś ca nānādeśasamāgatāḥ // 2.4.7 asito devalaḥ satyaḥ sarpamālī mahāśirāḥ / arvāvasuḥ sumitraś ca maitreyaḥ śunako baliḥ // 2.4.8 bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ / sumantur jaiminiḥ pailo vyāsaśiṣyās tathā vayam // 2.4.9 tittirir yājñavalkyaś ca sasuto lomaharṣaṇaḥ / apsuhomyaś ca dhaumyaś ca āṇīmāṇḍavyakauśikau // 2.4.10 dāmoṣṇīṣas traivaṇiś ca parṇādo ghaṭajānukaḥ / mauñjāyano vāyubhakṣaḥ pārāśaryaś ca sārikau // 2.4.11 balavākaḥ śinīvākaḥ sutyapālaḥ kṛtaśramaḥ / jātūkarṇaḥ śikhāvāṃś ca subalaḥ pārijātakaḥ // 2.4.12 parvataś ca mahābhāgo mārkaṇḍeyas tathā muniḥ / pavitrapāṇiḥ sāvarṇir bhālukir gālavas tathā // 2.4.13 jaṅghābandhuś ca raibhyaś ca kopavegaśravā bhṛguḥ / haribabhruś ca kauṇḍinyo babhrumālī sanātanaḥ // 2.4.14 kakṣīvān auśijaś caiva nāciketo 'tha gautamaḥ / paiṅgo varāhaḥ śunakaḥ śāṇḍilyaś ca mahātapāḥ // 2.4.15 karkaro veṇujaṅghaś ca kalāpaḥ kaṭha eva ca // 2.4.15.2 munayo dharmasahitā dhṛtātmāno jitendriyāḥ / ete cānye ca bahavo vedavedāṅgapāragāḥ // 2.4.16 upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ / kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ // 2.4.17 tathaiva kṣatriyaśreṣṭhā dharmarājam upāsate / śrīmān mahātmā dharmātmā muñjaketur vivardhanaḥ // 2.4.18 saṃgrāmajid durmukhaś ca ugrasenaś ca vīryavān / kakṣasenaḥ kṣitipatiḥ kṣemakaś cāparājitaḥ // 2.4.19 kāmbojarājaḥ kamalaḥ kampanaś ca mahābalaḥ // 2.4.19.2 satataṃ kampayām āsa yavanān eka eva yaḥ / yathāsurān kālakeyān devo vajradharas tathā // 2.4.20 jaṭāsuro madrakāntaś ca rājā; kuntiḥ kuṇindaś ca kirātarājaḥ / tathāṅgavaṅgau saha puṇḍrakeṇa; pāṇḍyoḍrarājau saha cāndhrakeṇa // 2.4.21 kirātarājaḥ sumanā yavanādhipatis tathā / cāṇūro devarātaś ca bhojo bhīmarathaś ca yaḥ // 2.4.22 śrutāyudhaś ca kāliṅgo jayatsenaś ca māgadhaḥ / suśarmā cekitānaś ca suratho 'mitrakarṣaṇaḥ // 2.4.23 ketumān vasudānaś ca vaideho 'tha kṛtakṣaṇaḥ / sudharmā cāniruddhaś ca śrutāyuś ca mahābalaḥ // 2.4.24 anūparājo durdharṣaḥ kṣemajic ca sudakṣiṇaḥ / śiśupālaḥ sahasutaḥ karūṣādhipatis tathā // 2.4.25 vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ / āhuko vipṛthuś caiva gadaḥ sāraṇa eva ca // 2.4.26 akrūraḥ kṛtavarmā ca sātyakiś ca śineḥ sutaḥ / bhīṣmako 'thāhṛtiś caiva dyumatsenaś ca vīryavān // 2.4.27 kekayāś ca maheṣvāsā yajñasenaś ca saumakiḥ // 2.4.27.2 arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ / aśikṣanta dhanurvedaṃ rauravājinavāsasaḥ // 2.4.28 tatraiva śikṣitā rājan kumārā vṛṣṇinandanāḥ / raukmiṇeyaś ca sāmbaś ca yuyudhānaś ca sātyakiḥ // 2.4.29 ete cānye ca bahavo rājānaḥ pṛthivīpate / dhanaṃjayasakhā cātra nityam āste sma tumburuḥ // 2.4.30 citrasenaḥ sahāmātyo gandharvāpsarasas tathā / gītavāditrakuśalāḥ śamyātālaviśāradāḥ // 2.4.31 pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ / saṃcoditās tumburuṇā gandharvāḥ sahitā jaguḥ // 2.4.32 gāyanti divyatānais te yathānyāyaṃ manasvinaḥ / pāṇḍuputrān ṛṣīṃś caiva ramayanta upāsate // 2.4.33 tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ / divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate // 2.4.34 tathā tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu / mahatsu copaviṣṭeṣu gandharveṣu ca bhārata // 2.5.1 lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ / nāradaḥ sumahātejā ṛṣibhiḥ sahitas tadā // 2.5.2 pārijātena rājendra raivatena ca dhīmatā / sumukhena ca saumyena devarṣir amitadyutiḥ // 2.5.3 sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ // 2.5.3.2 tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit / sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha // 2.5.4 abhyavādayata prītyā vinayāvanatas tadā // 2.5.4.2 tadarham āsanaṃ tasmai saṃpradāya yathāvidhi / arcayām āsa ratnaiś ca sarvakāmaiś ca dharmavit // 2.5.5 so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ / dharmakāmārthasaṃyuktaṃ papracchedaṃ yudhiṣṭhiram // 2.5.6 kaccid arthāś ca kalpante dharme ca ramate manaḥ / sukhāni cānubhūyante manaś ca na vihanyate // 2.5.7 kaccid ācaritāṃ pūrvair naradeva pitāmahaiḥ / vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu // 2.5.8 kaccid arthena vā dharmaṃ dharmeṇārtham athāpi vā / ubhau vā prītisāreṇa na kāmena prabādhase // 2.5.9 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara / vibhajya kāle kālajña sadā varada sevase // 2.5.10 kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃs tathānagha / balābalaṃ tathā samyak caturdaśa parīkṣase // 2.5.11 kaccid ātmānam anvīkṣya parāṃś ca jayatāṃ vara / tathā saṃdhāya karmāṇi aṣṭau bhārata sevase // 2.5.12 kaccit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha / āḍhyās tathāvyasaninaḥ svanuraktāś ca sarvaśaḥ // 2.5.13 kaccin na tarkair dūtair vā ye cāpy apariśaṅkitāḥ / tvatto vā tava vāmātyair bhidyate jātu mantritam // 2.5.14 kaccit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase / kaccid vṛttim udāsīne madhyame cānuvartase // 2.5.15 kaccid ātmasamā buddhyā śucayo jīvitakṣamāḥ / kulīnāś cānuraktāś ca kṛtās te vīra mantriṇaḥ // 2.5.16 vijayo mantramūlo hi rājñāṃ bhavati bhārata / susaṃvṛto mantradhanair amātyaiḥ śāstrakovidaiḥ // 2.5.17 kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase / kaccic cāpararātreṣu cintayasy artham arthavit // 2.5.18 kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha / kaccit te mantrito mantro na rāṣṭram anudhāvati // 2.5.19 kaccid arthān viniścitya laghumūlān mahodayān / kṣipram ārabhase kartuṃ na vighnayasi tādṛśān // 2.5.20 kaccin na sarve karmāntāḥ parokṣās te viśaṅkitāḥ / sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hy atra kāraṇam // 2.5.21 kaccid rājan kṛtāny eva kṛtaprāyāṇi vā punaḥ / vidus te vīra karmāṇi nānavāptāni kāni cit // 2.5.22 kaccit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ / kārayanti kumārāṃś ca yodhamukhyāṃś ca sarvaśaḥ // 2.5.23 kaccit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam / paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ param // 2.5.24 kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ / yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ // 2.5.25 eko 'py amātyo medhāvī śūro dānto vicakṣaṇaḥ / rājānaṃ rājaputraṃ vā prāpayen mahatīṃ śriyam // 2.5.26 kaccid aṣṭādaśānyeṣu svapakṣe daśa pañca ca / tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ // 2.5.27 kaccid dviṣām aviditaḥ pratiyattaś ca sarvadā / nityayukto ripūn sarvān vīkṣase ripusūdana // 2.5.28 kaccid vinayasaṃpannaḥ kulaputro bahuśrutaḥ / anasūyur anupraṣṭā satkṛtas te purohitaḥ // 2.5.29 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ / hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā // 2.5.30 kaccid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ / utpāteṣu ca sarveṣu daivajñaḥ kuśalas tava // 2.5.31 kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ / jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ // 2.5.32 amātyān upadhātītān pitṛpaitāmahāñ śucīn / śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu // 2.5.33 kaccin nogreṇa daṇḍena bhṛśam udvejitaprajāḥ / rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha // 2.5.34 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā / ugrapratigrahītāraṃ kāmayānam iva striyaḥ // 2.5.35 kaccid dhṛṣṭaś ca śūraś ca matimān dhṛtimāñ śuciḥ / kulīnaś cānuraktaś ca dakṣaḥ senāpatis tava // 2.5.36 kaccid balasya te mukhyāḥ sarve yuddhaviśāradāḥ / dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ // 2.5.37 kaccid balasya bhaktaṃ ca vetanaṃ ca yathocitam / saṃprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi // 2.5.38 kālātikramaṇād dhy ete bhaktavetanayor bhṛtāḥ / bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ // 2.5.39 kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ / kaccit prāṇāṃs tavārtheṣu saṃtyajanti sadā yudhi // 2.5.40 kaccin naiko bahūn arthān sarvaśaḥ sāṃparāyikān / anuśāssi yathākāmaṃ kāmātmā śāsanātigaḥ // 2.5.41 kaccit puruṣakāreṇa puruṣaḥ karma śobhayan / labhate mānam adhikaṃ bhūyo vā bhaktavetanam // 2.5.42 kaccid vidyāvinītāṃś ca narāñ jñānaviśāradān / yathārhaṃ guṇataś caiva dānenābhyavapadyase // 2.5.43 kaccid dārān manuṣyāṇāṃ tavārthe mṛtyum eyuṣām / vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha // 2.5.44 kaccid bhayād upanataṃ klībaṃ vā ripum āgatam / yuddhe vā vijitaṃ pārtha putravat parirakṣasi // 2.5.45 kaccit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate / samaś ca nābhiśaṅkyaś ca yathā mātā yathā pitā // 2.5.46 kaccid vyasaninaṃ śatruṃ niśamya bharatarṣabha / abhiyāsi javenaiva samīkṣya trividhaṃ balam // 2.5.47 pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam / balasya ca mahārāja dattvā vetanam agrataḥ // 2.5.48 kaccic ca balamukhyebhyaḥ pararāṣṭre paraṃtapa / upacchannāni ratnāni prayacchasi yathārhataḥ // 2.5.49 kaccid ātmānam evāgre vijitya vijitendriyaḥ / parāñ jigīṣase pārtha pramattān ajitendriyān // 2.5.50 kaccit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ / sāma dānaṃ ca bhedaś ca daṇḍaś ca vidhivad guṇāḥ // 2.5.51 kaccin mūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate / tāṃś ca vikramase jetuṃ jitvā ca parirakṣasi // 2.5.52 kaccid aṣṭāṅgasaṃyuktā caturvidhabalā camūḥ / balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī // 2.5.53 kaccil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa / avihāya mahārāja vihaṃsi samare ripūn // 2.5.54 kaccit svapararāṣṭreṣu bahavo 'dhikṛtās tava / arthān samanutiṣṭhanti rakṣanti ca parasparam // 2.5.55 kaccid abhyavahāryāṇi gātrasaṃsparśakāni ca / ghreyāṇi ca mahārāja rakṣanty anumatās tava // 2.5.56 kaccit kośaṃ ca koṣṭhaṃ ca vāhanaṃ dvāram āyudham / āyaś ca kṛtakalyāṇais tava bhaktair anuṣṭhitaḥ // 2.5.57 kaccid ābhyantarebhyaś ca bāhyebhyaś ca viśāṃ pate / rakṣasy ātmānam evāgre tāṃś ca svebhyo mithaś ca tān // 2.5.58 kaccin na pāne dyūte vā krīḍāsu pramadāsu ca / pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava // 2.5.59 kaccid āyasya cārdhena caturbhāgena vā punaḥ / pādabhāgais tribhir vāpi vyayaḥ saṃśodhyate tava // 2.5.60 kaccij jñātīn gurūn vṛddhān vaṇijaḥ śilpinaḥ śritān / abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān // 2.5.61 kaccid āyavyaye yuktāḥ sarve gaṇakalekhakāḥ / anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava // 2.5.62 kaccid artheṣu saṃprauḍhān hitakāmān anupriyān / nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam // 2.5.63 kaccid viditvā puruṣān uttamādhamamadhyamān / tvaṃ karmasv anurūpeṣu niyojayasi bhārata // 2.5.64 kaccin na lubdhāś caurā vā vairiṇo vā viśāṃ pate / aprāptavyavahārā vā tava karmasv anuṣṭhitāḥ // 2.5.65 kaccin na lubdhaiś caurair vā kumāraiḥ strībalena vā / tvayā vā pīḍyate rāṣṭraṃ kaccit puṣṭāḥ kṛṣīvalāḥ // 2.5.66 kaccid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca / bhāgaśo viniviṣṭāni na kṛṣir devamātṛkā // 2.5.67 kaccid bījaṃ ca bhaktaṃ ca karṣakāyāvasīdate / pratikaṃ ca śataṃ vṛddhyā dadāsy ṛṇam anugraham // 2.5.68 kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ / vārttāyāṃ saṃśritas tāta loko 'yaṃ sukham edhate // 2.5.69 kaccic chucikṛtaḥ prājñāḥ pañca pañca svanuṣṭhitāḥ / kṣemaṃ kurvanti saṃhatya rājañ janapade tava // 2.5.70 kaccin nagaraguptyarthaṃ grāmā nagaravat kṛtāḥ / grāmavac ca kṛtā rakṣā te ca sarve tadarpaṇāḥ // 2.5.71 kaccid balenānugatāḥ samāni viṣamāṇi ca / purāṇacaurāḥ sādhyakṣāś caranti viṣaye tava // 2.5.72 kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ / kaccin na śraddadhāsy āsāṃ kaccid guhyaṃ na bhāṣase // 2.5.73 kaccic cārān niśi śrutvā tat kāryam anucintya ca / priyāṇy anubhavañ śeṣe viditvābhyantaraṃ janam // 2.5.74 kaccid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate / saṃcintayasi dharmārthau yāma utthāya paścime // 2.5.75 kaccid darśayase nityaṃ manuṣyān samalaṃkṛtān / utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ // 2.5.76 kaccid raktāmbaradharāḥ khaḍgahastāḥ svalaṃkṛtāḥ / abhitas tvām upāsante rakṣaṇārtham ariṃdama // 2.5.77 kaccid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate / parīkṣya vartase samyag apriyeṣu priyeṣu ca // 2.5.78 kaccic chārīram ābādham auṣadhair niyamena vā / mānasaṃ vṛddhasevābhiḥ sadā pārthāpakarṣasi // 2.5.79 kaccid vaidyāś cikitsāyām aṣṭāṅgāyāṃ viśāradāḥ / suhṛdaś cānuraktāś ca śarīre te hitāḥ sadā // 2.5.80 kaccin na mānān mohād vā kāmād vāpi viśāṃ pate / arthipratyarthinaḥ prāptān apāsyasi kathaṃ cana // 2.5.81 kaccin na lobhān mohād vā viśrambhāt praṇayena vā / āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca // 2.5.82 kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ / tvayā saha virudhyante paraiḥ krītāḥ kathaṃ cana // 2.5.83 kaccit te durbalaḥ śatrur balenopanipīḍitaḥ / mantreṇa balavān kaś cid ubhābhyāṃ vā yudhiṣṭhira // 2.5.84 kaccit sarve 'nuraktās tvāṃ bhūmipālāḥ pradhānataḥ / kaccit prāṇāṃs tvadartheṣu saṃtyajanti tvayā hṛtāḥ // 2.5.85 kaccit te sarvavidyāsu guṇato 'rcā pravartate / brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā // 2.5.86 kaccid dharme trayīmūle pūrvair ācarite janaiḥ / vartamānas tathā kartuṃ tasmin karmaṇi vartase // 2.5.87 kaccit tava gṛhe 'nnāni svādūny aśnanti vai dvijāḥ / guṇavanti guṇopetās tavādhyakṣaṃ sadakṣiṇam // 2.5.88 kaccit kratūn ekacitto vājapeyāṃś ca sarvaśaḥ / puṇḍarīkāṃś ca kārtsnyena yatase kartum ātmavān // 2.5.89 kaccij jñātīn gurūn vṛddhān daivatāṃs tāpasān api / caityāṃś ca vṛkṣān kalyāṇān brāhmaṇāṃś ca namasyasi // 2.5.90 kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha / āyuṣyā ca yaśasyā ca dharmakāmārthadarśinī // 2.5.91 etayā vartamānasya buddhyā rāṣṭraṃ na sīdati / vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate // 2.5.92 kaccid āryo viśuddhātmā kṣāritaś caurakarmaṇi / adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ // 2.5.93 pṛṣṭo gṛhītas tatkārī tajjñair dṛṣṭaḥ sakāraṇaḥ / kaccin na mucyate steno dravyalobhān nararṣabha // 2.5.94 vyutpanne kaccid āḍhyasya daridrasya ca bhārata / arthān na mithyā paśyanti tavāmātyā hṛtā dhanaiḥ // 2.5.95 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām / adarśanaṃ jñānavatām ālasyaṃ kṣiptacittatām // 2.5.96 ekacintanam arthānām anarthajñaiś ca cintanam / niścitānām anārambhaṃ mantrasyāparirakṣaṇam // 2.5.97 maṅgalyasyāprayogaṃ ca prasaṅgaṃ viṣayeṣu ca / kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa // 2.5.98 kaccit te saphalā vedāḥ kaccit te saphalaṃ dhanam / kaccit te saphalā dārāḥ kaccit te saphalaṃ śrutam // 2.5.99 kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam / kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam // 2.5.100 agnihotraphalā vedā dattabhuktaphalaṃ dhanam / ratiputraphalā dārāḥ śīlavṛttaphalaṃ śrutam // 2.5.101 etad ākhyāya sa munir nāradaḥ sumahātapāḥ / papracchānantaram idaṃ dharmātmānaṃ yudhiṣṭhiram // 2.5.102 kaccid abhyāgatā dūrād vaṇijo lābhakāraṇāt / yathoktam avahāryante śulkaṃ śulkopajīvibhiḥ // 2.5.103 kaccit te puruṣā rājan pure rāṣṭre ca mānitāḥ / upānayanti paṇyāni upadhābhir avañcitāḥ // 2.5.104 kaccic chṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ / nityam arthavidāṃ tāta tathā dharmānudarśinām // 2.5.105 kaccit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca / dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī // 2.5.106 dravyopakaraṇaṃ kaccit sarvadā sarvaśilpinām / cāturmāsyāvaraṃ samyaṅ niyataṃ saṃprayacchasi // 2.5.107 kaccit kṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi / satāṃ madhye mahārāja satkaroṣi ca pūjayan // 2.5.108 kaccit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha / hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho // 2.5.109 kaccid abhyasyate śaśvad gṛhe te bharatarṣabha / dhanurvedasya sūtraṃ ca yantrasūtraṃ ca nāgaram // 2.5.110 kaccid astrāṇi sarvāṇi brahmadaṇḍaś ca te 'nagha / viṣayogāś ca te sarve viditāḥ śatrunāśanāḥ // 2.5.111 kaccid agnibhayāc caiva sarpavyālabhayāt tathā / rogarakṣobhayāc caiva rāṣṭraṃ svaṃ parirakṣasi // 2.5.112 kaccid andhāṃś ca mūkāṃś ca paṅgūn vyaṅgān abāndhavān / piteva pāsi dharmajña tathā pravrajitān api // 2.5.113 etāḥ kurūṇām ṛṣabho mahātmā; śrutvā giro brāhmaṇasattamasya / praṇamya pādāv abhivādya hṛṣṭo; rājābravīn nāradaṃ devarūpam // 2.5.114 evaṃ kariṣyāmi yathā tvayoktaṃ; prajñā hi me bhūya evābhivṛddhā / uktvā tathā caiva cakāra rājā; lebhe mahīṃ sāgaramekhalāṃ ca // 2.5.115 evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe / sa vihṛtyeha susukhī śakrasyaiti salokatām // 2.5.116 saṃpūjyāthābhyanujñāto maharṣer vacanāt param / pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ // 2.6.1 bhagavan nyāyyam āhaitaṃ yathāvad dharmaniścayam / yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā // 2.6.2 rājabhir yad yathā kāryaṃ purā tat tan na saṃśayaḥ / yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat // 2.6.3 vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho / na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ // 2.6.4 evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca / muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim // 2.6.5 nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ / apṛcchat pāṇḍavas tatra rājamadhye mahāmatiḥ // 2.6.6 bhavān saṃcarate lokān sadā nānāvidhān bahūn / brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ // 2.6.7 īdṛśī bhavatā kā cid dṛṣṭapūrvā sabhā kva cit / ito vā śreyasī brahmaṃs tan mamācakṣva pṛcchataḥ // 2.6.8 tac chrutvā nāradas tasya dharmarājasya bhāṣitam / pāṇḍavaṃ pratyuvācedaṃ smayan madhurayā girā // 2.6.9 mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā / sabhā maṇimayī rājan yatheyaṃ tava bhārata // 2.6.10 sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ / kathayiṣye tathendrasya kailāsanilayasya ca // 2.6.11 brahmaṇaś ca sabhāṃ divyāṃ kathayiṣye gataklamām / yadi te śravaṇe buddhir vartate bharatarṣabha // 2.6.12 nāradenaivam uktas tu dharmarājo yudhiṣṭhiraḥ / prāñjalir bhrātṛbhiḥ sārdhaṃ taiś ca sarvair nṛpair vṛtaḥ // 2.6.13 nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ / sabhāḥ kathaya tāḥ sarvāḥ śrotum icchāmahe vayam // 2.6.14 kiṃdravyās tāḥ sabhā brahman kiṃvistārāḥ kimāyatāḥ / pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate // 2.6.15 vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke / varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate // 2.6.16 etat sarvaṃ yathātattvaṃ devarṣe vadatas tava / śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ // 2.6.17 evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam / krameṇa rājan divyās tāḥ śrūyantām iha naḥ sabhāḥ // 2.6.18 śakrasya tu sabhā divyā bhāsvarā karmabhir jitā / svayaṃ śakreṇa kauravya nirmitārkasamaprabhā // 2.7.1 vistīrṇā yojanaśataṃ śatam adhyardham āyatā / vaihāyasī kāmagamā pañcayojanam ucchritā // 2.7.2 jarāśokaklamāpetā nirātaṅkā śivā śubhā / veśmāsanavatī ramyā divyapādapaśobhitā // 2.7.3 tasyāṃ deveśvaraḥ pārtha sabhāyāṃ paramāsane / āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata // 2.7.4 bibhrad vapur anirdeśyaṃ kirīṭī lohitāṅgadaḥ / virajombaraś citramālyo hrīkīrtidyutibhiḥ saha // 2.7.5 tasyām upāsate nityaṃ mahātmānaṃ śatakratum / marutaḥ sarvato rājan sarve ca gṛhamedhinaḥ // 2.7.6 siddhā devarṣayaś caiva sādhyā devagaṇās tathā // 2.7.6.2 ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ / upāsate mahātmānaṃ devarājam ariṃdamam // 2.7.7 tathā devarṣayaḥ sarve pārtha śakram upāsate / amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ // 2.7.8 tejasvinaḥ somayujo vipāpā vigataklamāḥ // 2.7.8.2 parāśaraḥ parvataś ca tathā sāvarṇigālavau / śaṅkhaś ca likhitaś caiva tathā gauraśirā muniḥ // 2.7.9 durvāsāś ca dīrghatapā yājñavalkyo 'tha bhālukiḥ / uddālakaḥ śvetaketus tathā śāṭyāyanaḥ prabhuḥ // 2.7.10 haviṣmāṃś ca gaviṣṭhaś ca hariścandraś ca pārthivaḥ / hṛdyaś codaraśāṇḍilyaḥ pārāśaryaḥ kṛṣīvalaḥ // 2.7.11 vātaskandho viśākhaś ca vidhātā kāla eva ca / anantadantas tvaṣṭā ca viśvakarmā ca tumburuḥ // 2.7.12 ayonijā yonijāś ca vāyubhakṣā hutāśinaḥ / īśānaṃ sarvalokasya vajriṇaṃ samupāsate // 2.7.13 sahadevaḥ sunīthaś ca vālmīkiś ca mahātapāḥ / samīkaḥ satyavāṃś caiva pracetāḥ satyasaṃgaraḥ // 2.7.14 medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ / maruttaś ca marīciś ca sthāṇuś cātrir mahātapāḥ // 2.7.15 kakṣīvān gautamas tārkṣyas tathā vaiśvānaro muniḥ / muniḥ kālakavṛkṣīya āśrāvyo 'tha hiraṇyadaḥ // 2.7.16 saṃvarto devahavyaś ca viṣvaksenaś ca vīryavān // 2.7.16.2 divyā āpas tathauṣadhyaḥ śraddhā medhā sarasvatī / artho dharmaś ca kāmaś ca vidyutaś cāpi pāṇḍava // 2.7.17 jalavāhās tathā meghā vāyavaḥ stanayitnavaḥ / prācī dig yajñavāhāś ca pāvakāḥ saptaviṃśatiḥ // 2.7.18 agnīṣomau tathendrāgnī mitro 'tha savitāryamā / bhago viśve ca sādhyāś ca śukro manthī ca bhārata // 2.7.19 yajñāś ca dakṣiṇāś caiva grahāḥ stobhāś ca sarvaśaḥ / yajñavāhāś ca ye mantrāḥ sarve tatra samāsate // 2.7.20 tathaivāpsaraso rājan gandharvāś ca manoramāḥ / nṛtyavāditragītaiś ca hāsyaiś ca vividhair api // 2.7.21 ramayanti sma nṛpate devarājaṃ śatakratum // 2.7.21.2 stutibhir maṅgalaiś caiva stuvantaḥ karmabhis tathā / vikramaiś ca mahātmānaṃ balavṛtraniṣūdanam // 2.7.22 brahmarājarṣayaḥ sarve sarve devarṣayas tathā / vimānair vividhair divyair bhrājamānair ivāgnibhiḥ // 2.7.23 sragviṇo bhūṣitāś cānye yānti cāyānti cāpare / bṛhaspatiś ca śukraś ca tasyām āyayatuḥ saha // 2.7.24 ete cānye ca bahavo yatātmāno yatavratāḥ / vimānaiś candrasaṃkāśaiḥ somavat priyadarśanāḥ // 2.7.25 brahmaṇo vacanād rājan bhṛguḥ saptarṣayas tathā // 2.7.25.2 eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī / śatakrator mahārāja yāmyāṃ śṛṇu mamānagha // 2.7.26 kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām / vaivasvatasya yām arthe viśvakarmā cakāra ha // 2.8.1 taijasī sā sabhā rājan babhūva śatayojanā / vistārāyāmasaṃpannā bhūyasī cāpi pāṇḍava // 2.8.2 arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī / naivātiśītā nātyuṣṇā manasaś ca praharṣiṇī // 2.8.3 na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam / na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpy uta // 2.8.4 sarve kāmāḥ sthitās tasyāṃ ye divyā ye ca mānuṣāḥ / rasavac ca prabhūtaṃ ca bhakṣyabhojyam ariṃdama // 2.8.5 puṇyagandhāḥ srajas tatra nityapuṣpaphaladrumāḥ / rasavanti ca toyāni śītāny uṣṇāni caiva ha // 2.8.6 tasyāṃ rājarṣayaḥ puṇyās tathā brahmarṣayo 'malāḥ / yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate // 2.8.7 yayātir nahuṣaḥ pūrur māndhātā somako nṛgaḥ / trasadasyuś ca turayaḥ kṛtavīryaḥ śrutaśravāḥ // 2.8.8 aripraṇut susiṃhaś ca kṛtavegaḥ kṛtir nimiḥ / pratardanaḥ śibir matsyaḥ pṛthvakṣo 'tha bṛhadrathaḥ // 2.8.9 aiḍo maruttaḥ kuśikaḥ sāṃkāśyaḥ sāṃkṛtir bhavaḥ / caturaśvaḥ sadaśvormiḥ kārtavīryaś ca pārthivaḥ // 2.8.10 bharatas tathā surathaḥ sunītho naiṣadho nalaḥ / divodāso 'tha sumanā ambarīṣo bhagīrathaḥ // 2.8.11 vyaśvaḥ sadaśvo vadhryaśvaḥ pañcahastaḥ pṛthuśravāḥ / ruṣadgur vṛṣasenaś ca kṣupaś ca sumahābalaḥ // 2.8.12 ruṣadaśvo vasumanāḥ purukutso dhvajī rathī / ārṣṭiṣeṇo dilīpaś ca mahātmā cāpy uśīnaraḥ // 2.8.13 auśīnaraḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ / aṅgo 'riṣṭaś ca venaś ca duḥṣantaḥ saṃjayo jayaḥ // 2.8.14 bhāṅgāsvariḥ sunīthaś ca niṣadho 'tha tviṣīrathaḥ / karaṃdhamo bāhlikaś ca sudyumno balavān madhuḥ // 2.8.15 kapotaromā tṛṇakaḥ sahadevārjunau tathā / rāmo dāśarathiś caiva lakṣmaṇo 'tha pratardanaḥ // 2.8.16 alarkaḥ kakṣasenaś ca gayo gaurāśva eva ca / jāmadagnyo 'tha rāmo 'tra nābhāgasagarau tathā // 2.8.17 bhūridyumno mahāśvaś ca pṛthvaśvo janakas tathā / vainyo rājā vāriṣeṇaḥ purujo janamejayaḥ // 2.8.18 brahmadattas trigartaś ca rājoparicaras tathā / indradyumno bhīmajānur gayaḥ pṛṣṭho nayo 'naghaḥ // 2.8.19 padmo 'tha mucukundaś ca bhūridyumnaḥ prasenajit / ariṣṭanemiḥ pradyumnaḥ pṛthagaśvo 'jakas tathā // 2.8.20 śataṃ matsyā nṛpatayaḥ śataṃ nīpāḥ śataṃ hayāḥ / dhṛtarāṣṭrāś caikaśatam aśītir janamejayāḥ // 2.8.21 śataṃ ca brahmadattānām īriṇāṃ vairiṇāṃ śatam / śaṃtanuś caiva rājarṣiḥ pāṇḍuś caiva pitā tava // 2.8.22 uśadgavaḥ śataratho devarājo jayadrathaḥ / vṛṣādarbhiś ca rājarṣir dhāmnā saha samantriṇā // 2.8.23 athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ / iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ // 2.8.24 ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ / tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate // 2.8.25 agastyo 'tha mataṅgaś ca kālo mṛtyus tathaiva ca / yajvānaś caiva siddhāś ca ye ca yogaśarīriṇaḥ // 2.8.26 agniṣvāttāś ca pitaraḥ phenapāś coṣmapāś ca ye / svadhāvanto barhiṣado mūrtimantas tathāpare // 2.8.27 kālacakraṃ ca sākṣāc ca bhagavān havyavāhanaḥ / narā duṣkṛtakarmāṇo dakṣiṇāyanamṛtyavaḥ // 2.8.28 kālasya nayane yuktā yamasya puruṣāś ca ye / tasyāṃ śiṃśapapālāśās tathā kāśakuśādayaḥ // 2.8.29 upāsate dharmarājaṃ mūrtimanto nirāmayāḥ // 2.8.29.2 ete cānye ca bahavaḥ pitṛrājasabhāsadaḥ / aśakyāḥ parisaṃkhyātuṃ nāmabhiḥ karmabhis tathā // 2.8.30 asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā / dīrghakālaṃ tapas taptvā nirmitā viśvakarmaṇā // 2.8.31 prabhāsantī jvalantīva tejasā svena bhārata / tām ugratapaso yānti suvratāḥ satyavādinaḥ // 2.8.32 śāntāḥ saṃnyāsinaḥ siddhāḥ pūtāḥ puṇyena karmaṇā / sarve bhāsvaradehāś ca sarve ca virajombarāḥ // 2.8.33 citrāṅgadāś citramālyāḥ sarve jvalitakuṇḍalāḥ / sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ // 2.8.34 gandharvāś ca mahātmānaḥ śataśaś cāpsarogaṇāḥ / vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaśaḥ // 2.8.35 puṇyāś ca gandhāḥ śabdāś ca tasyāṃ pārtha samantataḥ / divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ // 2.8.36 śataṃ śatasahasrāṇi dharmiṇāṃ taṃ prajeśvaram / upāsate mahātmānaṃ rūpayuktā manasvinaḥ // 2.8.37 īdṛśī sā sabhā rājan pitṛrājño mahātmanaḥ / varuṇasyāpi vakṣyāmi sabhāṃ puṣkaramālinīm // 2.8.38 yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā / pramāṇena yathā yāmyā śubhaprākāratoraṇā // 2.9.1 antaḥsalilam āsthāya vihitā viśvakarmaṇā / divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā // 2.9.2 nīlapītāsitaśyāmaiḥ sitair lohitakair api / avatānais tathā gulmaiḥ puṣpamañjaridhāribhiḥ // 2.9.3 tathā śakunayas tasyāṃ nānārūpā mṛdusvarāḥ / anirdeśyā vapuṣmantaḥ śataśo 'tha sahasraśaḥ // 2.9.4 sā sabhā sukhasaṃsparśā na śītā na ca gharmadā / veśmāsanavatī ramyā sitā varuṇapālitā // 2.9.5 yasyām āste sa varuṇo vāruṇyā saha bhārata / divyaratnāmbaradharo bhūṣaṇair upaśobhitaḥ // 2.9.6 sragviṇo bhūṣitāś cāpi divyamālyānukarṣiṇaḥ / ādityās tatra varuṇaṃ jaleśvaram upāsate // 2.9.7 vāsukis takṣakaś caiva nāgaś cairāvatas tathā / kṛṣṇaś ca lohitaś caiva padmaś citraś ca vīryavān // 2.9.8 kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau / maṇimān kuṇḍaladharaḥ karkoṭakadhanaṃjayau // 2.9.9 prahlādo mūṣikādaś ca tathaiva janamejayaḥ / patākino maṇḍalinaḥ phaṇavantaś ca sarvaśaḥ // 2.9.10 ete cānye ca bahavaḥ sarpās tasyāṃ yudhiṣṭhira / upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ // 2.9.11 balir vairocano rājā narakaḥ pṛthivīṃjayaḥ / prahlādo vipracittiś ca kālakhañjāś ca sarvaśaḥ // 2.9.12 suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ / ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharas tathā // 2.9.13 viśvarūpaḥ surūpaś ca virūpo 'tha mahāśirāḥ / daśagrīvaś ca vālī ca meghavāsā daśāvaraḥ // 2.9.14 kaiṭabho viṭaṭūtaś ca saṃhrādaś cendratāpanaḥ / daityadānavasaṃghāś ca sarve rucirakuṇḍalāḥ // 2.9.15 sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ / sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ // 2.9.16 te tasyāṃ varuṇaṃ devaṃ dharmapāśasthitāḥ sadā / upāsate mahātmānaṃ sarve sucaritavratāḥ // 2.9.17 tathā samudrāś catvāro nadī bhāgīrathī ca yā / kālindī vidiśā veṇṇā narmadā vegavāhinī // 2.9.18 vipāśā ca śatadruś ca candrabhāgā sarasvatī / irāvatī vitastā ca sindhur devanadas tathā // 2.9.19 godāvarī kṛṣṇaveṇṇā kāverī ca saridvarā / etāś cānyāś ca saritas tīrthāni ca sarāṃsi ca // 2.9.20 kūpāś ca saprasravaṇā dehavanto yudhiṣṭhira / palvalāni taḍāgāni dehavanty atha bhārata // 2.9.21 diśas tathā mahī caiva tathā sarve mahīdharāḥ / upāsate mahātmānaṃ sarve jalacarās tathā // 2.9.22 gītavāditravantaś ca gandharvāpsarasāṃ gaṇāḥ / stuvanto varuṇaṃ tasyāṃ sarva eva samāsate // 2.9.23 mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ / sarve vigrahavantas te tam īśvaram upāsate // 2.9.24 eṣā mayā saṃpatatā vāruṇī bharatarṣabha / dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu // 2.9.25 sabhā vaiśravaṇī rājañ śatayojanam āyatā / vistīrṇā saptatiś caiva yojanāni sitaprabhā // 2.10.1 tapasā nirmitā rājan svayaṃ vaiśravaṇena sā / śaśiprabhā khecarīṇāṃ kailāsaśikharopamā // 2.10.2 guhyakair uhyamānā sā khe viṣakteva dṛśyate / divyā hemamayair uccaiḥ pādapair upaśobhitā // 2.10.3 raśmivatī bhāsvarā ca divyagandhā manoramā / sitābhraśikharākārā plavamāneva dṛśyate // 2.10.4 tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ / strīsahasrāvṛtaḥ śrīmān āste jvalitakuṇḍalaḥ // 2.10.5 divākaranibhe puṇye divyāstaraṇasaṃvṛte / divyapādopadhāne ca niṣaṇṇaḥ paramāsane // 2.10.6 mandārāṇām udārāṇāṃ vanāni surabhīṇi ca / saugandhikānāṃ cādāya gandhān gandhavahaḥ śuciḥ // 2.10.7 nalinyāś cālakākhyāyāś candanānāṃ vanasya ca / manohṛdayasaṃhlādī vāyus tam upasevate // 2.10.8 tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ / divyatānena gītāni gānti divyāni bhārata // 2.10.9 miśrakeśī ca rambhā ca citrasenā śucismitā / cārunetrā ghṛtācī ca menakā puñjikasthalā // 2.10.10 viśvācī sahajanyā ca pramlocā urvaśī irā / vargā ca saurabheyī ca samīcī budbudā latā // 2.10.11 etāḥ sahasraśaś cānyā nṛttagītaviśāradāḥ / upatiṣṭhanti dhanadaṃ pāṇḍavāpsarasāṃ gaṇāḥ // 2.10.12 aniśaṃ divyavāditrair nṛttair gītaiś ca sā sabhā / aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ // 2.10.13 kiṃnarā nāma gandharvā narā nāma tathāpare / maṇibhadro 'tha dhanadaḥ śvetabhadraś ca guhyakaḥ // 2.10.14 kaśerako gaṇḍakaṇḍuḥ pradyotaś ca mahābalaḥ / kustumburuḥ piśācaś ca gajakarṇo viśālakaḥ // 2.10.15 varāhakarṇaḥ sāndroṣṭhaḥ phalabhakṣaḥ phalodakaḥ / aṅgacūḍaḥ śikhāvarto hemanetro vibhīṣaṇaḥ // 2.10.16 puṣpānanaḥ piṅgalakaḥ śoṇitodaḥ pravālakaḥ / vṛkṣavāsyaniketaś ca cīravāsāś ca bhārata // 2.10.17 ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ / sadā bhagavatī ca śrīs tathaiva nalakūbaraḥ // 2.10.18 ahaṃ ca bahuśas tasyāṃ bhavanty anye ca madvidhāḥ / ācāryāś cābhavaṃs tatra tathā devarṣayo 'pare // 2.10.19 bhagavān bhūtasaṃghaiś ca vṛtaḥ śatasahasraśaḥ / umāpatiḥ paśupatiḥ śūladhṛg bhaganetrahā // 2.10.20 tryambako rājaśārdūla devī ca vigataklamā / vāmanair vikaṭaiḥ kubjaiḥ kṣatajākṣair manojavaiḥ // 2.10.21 māṃsamedovasāhārair ugraśravaṇadarśanaiḥ / nānāpraharaṇair ghorair vātair iva mahājavaiḥ // 2.10.22 vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa // 2.10.22.2 sā sabhā tādṛśī rājan mayā dṛṣṭāntarikṣagā / pitāmahasabhāṃ rājan kathayiṣye gataklamām // 2.10.23 purā devayuge rājann ādityo bhagavān divaḥ / āgacchan mānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ // 2.11.1 caran mānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃbhuvaḥ / sabhām akathayan mahyaṃ brāhmīṃ tattvena pāṇḍava // 2.11.2 aprameyaprabhāṃ divyāṃ mānasīṃ bharatarṣabha / anirdeśyāṃ prabhāvena sarvabhūtamanoramām // 2.11.3 śrutvā guṇān ahaṃ tasyāḥ sabhāyāḥ pāṇḍunandana / darśanepsus tathā rājann ādityam aham abruvam // 2.11.4 bhagavan draṣṭum icchāmi pitāmahasabhām aham / yena sā tapasā śakyā karmaṇā vāpi gopate // 2.11.5 auṣadhair vā tathā yuktair uta vā māyayā yayā / tan mamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham // 2.11.6 tataḥ sa bhagavān sūryo mām upādāya vīryavān / agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām // 2.11.7 evaṃrūpeti sā śakyā na nirdeṣṭuṃ janādhipa / kṣaṇena hi bibharty anyad anirdeśyaṃ vapus tathā // 2.11.8 na veda parimāṇaṃ vā saṃsthānaṃ vāpi bhārata / na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadā cana // 2.11.9 susukhā sā sabhā rājan na śītā na ca gharmadā / na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvanty uta // 2.11.10 nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ / stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā // 2.11.11 ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā / dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram // 2.11.12 tasyāṃ sa bhagavān āste vidadhad devamāyayā / svayam eko 'niśaṃ rājaṃl lokāṃl lokapitāmahaḥ // 2.11.13 upatiṣṭhanti cāpy enaṃ prajānāṃ patayaḥ prabhum / dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapas tathā // 2.11.14 bhṛgur atrir vasiṣṭhaś ca gautamaś ca tathāṅgirāḥ / mano 'ntarikṣaṃ vidyāś ca vāyus tejo jalaṃ mahī // 2.11.15 śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca bhārata / prakṛtiś ca vikāraś ca yac cānyat kāraṇaṃ bhuvaḥ // 2.11.16 candramāḥ saha nakṣatrair ādityaś ca gabhastimān / vāyavaḥ kratavaś caiva saṃkalpaḥ prāṇa eva ca // 2.11.17 ete cānye ca bahavaḥ svayaṃbhuvam upasthitāḥ / artho dharmaś ca kāmaś ca harṣo dveṣas tapo damaḥ // 2.11.18 āyānti tasyāṃ sahitā gandharvāpsarasas tathā / viṃśatiḥ sapta caivānye lokapālāś ca sarvaśaḥ // 2.11.19 śukro bṛhaspatiś caiva budho 'ṅgāraka eva ca / śanaiścaraś ca rāhuś ca grahāḥ sarve tathaiva ca // 2.11.20 mantro rathaṃtaraś caiva harimān vasumān api / ādityāḥ sādhirājāno nānādvaṃdvair udāhṛtāḥ // 2.11.21 maruto viśvakarmā ca vasavaś caiva bhārata / tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣy atha // 2.11.22 ṛgvedaḥ sāmavedaś ca yajurvedaś ca pāṇḍava / atharvavedaś ca tathā parvāṇi ca viśāṃ pate // 2.11.23 itihāsopavedāś ca vedāṅgāni ca sarvaśaḥ / grahā yajñāś ca somaś ca daivatāni ca sarvaśaḥ // 2.11.24 sāvitrī durgataraṇī vāṇī saptavidhā tathā / medhā dhṛtiḥ śrutiś caiva prajñā buddhir yaśaḥ kṣamā // 2.11.25 sāmāni stutiśastrāṇi gāthāś ca vividhās tathā / bhāṣyāṇi tarkayuktāni dehavanti viśāṃ pate // 2.11.26 kṣaṇā lavā muhūrtāś ca divā rātris tathaiva ca / ardhamāsāś ca māsāś ca ṛtavaḥ ṣaṭ ca bhārata // 2.11.27 saṃvatsarāḥ pañcayugam ahorātrāś caturvidhāḥ / kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam // 2.11.28 aditir ditir danuś caiva surasā vinatā irā / kālakā surabhir devī saramā cātha gautamī // 2.11.29 ādityā vasavo rudrā marutaś cāśvināv api / viśvedevāś ca sādhyāś ca pitaraś ca manojavāḥ // 2.11.30 rākṣasāś ca piśācāś ca dānavā guhyakās tathā / suparṇanāgapaśavaḥ pitāmaham upāsate // 2.11.31 devo nārāyaṇas tasyāṃ tathā devarṣayaś ca ye / ṛṣayo vālakhilyāś ca yonijāyonijās tathā // 2.11.32 yac ca kiṃ cit triloke 'smin dṛśyate sthāṇujaṅgamam / sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa // 2.11.33 aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām / prajāvatāṃ ca pañcāśad ṛṣīṇām api pāṇḍava // 2.11.34 te sma tatra yathākāmaṃ dṛṣṭvā sarve divaukasaḥ / praṇamya śirasā tasmai pratiyānti yathāgatam // 2.11.35 atithīn āgatān devān daityān nāgān munīṃs tathā / yakṣān suparṇān kāleyān gandharvāpsarasas tathā // 2.11.36 mahābhāgān amitadhīr brahmā lokapitāmahaḥ / dayāvān sarvabhūteṣu yathārhaṃ pratipadyate // 2.11.37 pratigṛhya ca viśvātmā svayaṃbhūr amitaprabhaḥ / sāntvamānārthasaṃbhogair yunakti manujādhipa // 2.11.38 tathā tair upayātaiś ca pratiyātaiś ca bhārata / ākulā sā sabhā tāta bhavati sma sukhapradā // 2.11.39 sarvatejomayī divyā brahmarṣigaṇasevitā / brāhmyā śriyā dīpyamānā śuśubhe vigataklamā // 2.11.40 sā sabhā tādṛśī dṛṣṭā sarvalokeṣu durlabhā / sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava // 2.11.41 etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava / taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā // 2.11.42 prāyaśo rājalokas te kathito vadatāṃ vara / vaivasvatasabhāyāṃ tu yathā vadasi vai prabho // 2.11.43 varuṇasya sabhāyāṃ tu nāgās te kathitā vibho / daityendrāś caiva bhūyiṣṭhāḥ saritaḥ sāgarās tathā // 2.11.44 tathā dhanapater yakṣā guhyakā rākṣasās tathā / gandharvāpsarasaś caiva bhagavāṃś ca vṛṣadhvajaḥ // 2.11.45 pitāmahasabhāyāṃ tu kathitās te maharṣayaḥ / sarvadevanikāyāś ca sarvaśāstrāṇi caiva hi // 2.11.46 śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune / uddeśataś ca gandharvā vividhāś ca maharṣayaḥ // 2.11.47 eka eva tu rājarṣir hariścandro mahāmune / kathitas te sabhānityo devendrasya mahātmanaḥ // 2.11.48 kiṃ karma tenācaritaṃ tapo vā niyatavratam / yenāsau saha śakreṇa spardhate sma mahāyaśāḥ // 2.11.49 pitṛlokagataś cāpi tvayā vipra pitā mama / dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ // 2.11.50 kim uktavāṃś ca bhagavann etad icchāmi veditum / tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me // 2.11.51 yan māṃ pṛcchasi rājendra hariścandraṃ prati prabho / tat te 'haṃ saṃpravakṣyāmi māhātmyaṃ tasya dhīmataḥ // 2.11.52 sa rājā balavān āsīt samrāṭ sarvamahīkṣitām / tasya sarve mahīpālāḥ śāsanāvanatāḥ sthitāḥ // 2.11.53 tenaikaṃ ratham āsthāya jaitraṃ hemavibhūṣitam / śastrapratāpena jitā dvīpāḥ sapta nareśvara // 2.11.54 sa vijitya mahīṃ sarvāṃ saśailavanakānanām / ājahāra mahārāja rājasūyaṃ mahākratum // 2.11.55 tasya sarve mahīpālā dhanāny ājahrur ājñayā / dvijānāṃ pariveṣṭāras tasmin yajñe ca te 'bhavan // 2.11.56 prādāc ca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ / yathoktaṃ tatra tais tasmiṃs tataḥ pañcaguṇādhikam // 2.11.57 atarpayac ca vividhair vasubhir brāhmaṇāṃs tathā / prāsarpakāle saṃprāpte nānādigbhyaḥ samāgatān // 2.11.58 bhakṣyair bhojyaiś ca vividhair yathākāmapuraskṛtaiḥ / ratnaughatarpitais tuṣṭair dvijaiś ca samudāhṛtam // 2.11.59 tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat // 2.11.59.2 etasmāt kāraṇāt pārtha hariścandro virājate / tebhyo rājasahasrebhyas tad viddhi bharatarṣabha // 2.11.60 samāpya ca hariścandro mahāyajñaṃ pratāpavān / abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa // 2.11.61 ye cānye 'pi mahīpālā rājasūyaṃ mahākratum / yajante te mahendreṇa modante saha bhārata // 2.11.62 ye cāpi nidhanaṃ prāptāḥ saṃgrāmeṣv apalāyinaḥ / te tatsadaḥ samāsādya modante bharatarṣabha // 2.11.63 tapasā ye ca tīvreṇa tyajantīha kalevaram / te 'pi tat sthānam āsādya śrīmanto bhānti nityaśaḥ // 2.11.64 pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ / hariścandre śriyaṃ dṛṣṭvā nṛpatau jātavismayaḥ // 2.11.65 samartho 'si mahīṃ jetuṃ bhrātaras te vaśe sthitāḥ / rājasūyaṃ kratuśreṣṭham āharasveti bhārata // 2.11.66 tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava / gantāras te mahendrasya pūrvaiḥ saha salokatām // 2.11.67 bahuvighnaś ca nṛpate kratur eṣa smṛto mahān / chidrāṇy atra hi vāñchanti yajñaghnā brahmarākṣasāḥ // 2.11.68 yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivīkṣayakārakam / kiṃ cid eva nimittaṃ ca bhavaty atra kṣayāvaham // 2.11.69 etat saṃcintya rājendra yat kṣamaṃ tat samācara / apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe // 2.11.70 bhava edhasva modasva dānais tarpaya ca dvijān // 2.11.70.2 etat te vistareṇoktaṃ yan māṃ tvaṃ paripṛcchasi / āpṛcche tvāṃ gamiṣyāmi dāśārhanagarīṃ prati // 2.11.71 evam ākhyāya pārthebhyo nārado janamejaya / jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ // 2.11.72 gate tu nārade pārtho bhrātṛbhiḥ saha kaurava / rājasūyaṃ kratuśreṣṭhaṃ cintayām āsa bhārata // 2.11.73 ṛṣes tad vacanaṃ śrutvā niśaśvāsa yudhiṣṭhiraḥ / cintayan rājasūyāptiṃ na lebhe śarma bhārata // 2.12.1 rājarṣīṇāṃ hi taṃ śrutvā mahimānaṃ mahātmanām / yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca // 2.12.2 hariścandraṃ ca rājarṣiṃ rocamānaṃ viśeṣataḥ / yajvānaṃ yajñam āhartuṃ rājasūyam iyeṣa saḥ // 2.12.3 yudhiṣṭhiras tataḥ sarvān arcayitvā sabhāsadaḥ / pratyarcitaś ca taiḥ sarvair yajñāyaiva mano dadhe // 2.12.4 sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum / āhartuṃ pravaṇaṃ cakre manaḥ saṃcintya so 'sakṛt // 2.12.5 bhūyaś cādbhutavīryaujā dharmam evānupālayan / kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe // 2.12.6 anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ / aviśeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ // 2.12.7 evaṃ gate tatas tasmin pitarīvāśvasañ janāḥ / na tasya vidyate dveṣṭā tato 'syājātaśatrutā // 2.12.8 sa mantriṇaḥ samānāyya bhrātṝṃś ca vadatāṃ varaḥ / rājasūyaṃ prati tadā punaḥ punar apṛcchata // 2.12.9 te pṛcchyamānāḥ sahitā vaco 'rthyaṃ mantriṇas tadā / yudhiṣṭhiraṃ mahāprājñaṃ yiyakṣum idam abruvan // 2.12.10 yenābhiṣikto nṛpatir vāruṇaṃ guṇam ṛcchati / tena rājāpi san kṛtsnaṃ samrāḍguṇam abhīpsati // 2.12.11 tasya samrāḍguṇārhasya bhavataḥ kurunandana / rājasūyasya samayaṃ manyante suhṛdas tava // 2.12.12 tasya yajñasya samayaḥ svādhīnaḥ kṣatrasaṃpadā / sāmnā ṣaḍ agnayo yasmiṃś cīyante saṃśitavrataiḥ // 2.12.13 darvīhomān upādāya sarvān yaḥ prāpnute kratūn / abhiṣekaṃ ca yajñānte sarvajit tena cocyate // 2.12.14 samartho 'si mahābāho sarve te vaśagā vayam / avicārya mahārāja rājasūye manaḥ kuru // 2.12.15 ity evaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan / sa dharmyaṃ pāṇḍavas teṣāṃ vacaḥ śrutvā viśāṃ pate // 2.12.16 dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā // 2.12.16.2 śrutvā suhṛdvacas tac ca jānaṃś cāpy ātmanaḥ kṣamam / punaḥ punar mano dadhre rājasūyāya bhārata // 2.12.17 sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiś ca mahātmabhiḥ / dhaumyadvaipāyanādyaiś ca mantrayām āsa mantribhiḥ // 2.12.18 iyaṃ yā rājasūyasya samrāḍarhasya sukratoḥ / śraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet // 2.12.19 evam uktās tu te tena rājñā rājīvalocana / idam ūcur vacaḥ kāle dharmātmānaṃ yudhiṣṭhiram // 2.12.20 arhas tvam asi dharmajña rājasūyaṃ mahākratum // 2.12.20.2 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhis tathā / mantriṇo bhrātaraś cāsya tad vacaḥ pratyapūjayan // 2.12.21 sa tu rājā mahāprājñaḥ punar evātmanātmavān / bhūyo vimamṛśe pārtho lokānāṃ hitakāmyayā // 2.12.22 sāmarthyayogaṃ saṃprekṣya deśakālau vyayāgamau / vimṛśya samyak ca dhiyā kurvan prājño na sīdati // 2.12.23 na hi yajñasamārambhaḥ kevalātmavipattaye / bhavatīti samājñāya yatnataḥ kāryam udvahan // 2.12.24 sa niścayārthaṃ kāryasya kṛṣṇam eva janārdanam / sarvalokāt paraṃ matvā jagāma manasā harim // 2.12.25 aprameyaṃ mahābāhuṃ kāmāj jātam ajaṃ nṛṣu / pāṇḍavas tarkayām āsa karmabhir devasaṃmitaiḥ // 2.12.26 nāsya kiṃ cid avijñātaṃ nāsya kiṃ cid akarmajam / na sa kiṃ cin na viṣahed iti kṛṣṇam amanyata // 2.12.27 sa tu tāṃ naiṣṭhikīṃ buddhiṃ kṛtvā pārtho yudhiṣṭhiraḥ / guruvad bhūtagurave prāhiṇod dūtam añjasā // 2.12.28 śīghragena rathenāśu sa dūtaḥ prāpya yādavān / dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat // 2.12.29 darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṅkṣayācyutaḥ / indrasenena sahita indraprasthaṃ yayau tadā // 2.12.30 vyatītya vividhān deśāṃs tvarāvān kṣipravāhanaḥ / indraprasthagataṃ pārtham abhyagacchaj janārdanaḥ // 2.12.31 sa gṛhe bhrātṛvad bhrātrā dharmarājena pūjitaḥ / bhīmena ca tato 'paśyat svasāraṃ prītimān pituḥ // 2.12.32 prītaḥ priyeṇa suhṛdā reme sa sahitas tadā / arjunena yamābhyāṃ ca guruvat paryupasthitaḥ // 2.12.33 taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyam acyutam / dharmarājaḥ samāgamya jñāpayat svaṃ prayojanam // 2.12.34 prārthito rājasūyo me na cāsau kevalepsayā / prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaśaḥ // 2.12.35 yasmin sarvaṃ saṃbhavati yaś ca sarvatra pūjyate / yaś ca sarveśvaro rājā rājasūyaṃ sa vindati // 2.12.36 taṃ rājasūyaṃ suhṛdaḥ kāryam āhuḥ sametya me / tatra me niścitatamaṃ tava kṛṣṇa girā bhavet // 2.12.37 ke cid dhi sauhṛdād eva doṣaṃ na paricakṣate / arthahetos tathaivānye priyam eva vadanty uta // 2.12.38 priyam eva parīpsante ke cid ātmani yad dhitam / evaṃprāyāś ca dṛśyante janavādāḥ prayojane // 2.12.39 tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca / paramaṃ naḥ kṣamaṃ loke yathāvad vaktum arhasi // 2.12.40 sarvair guṇair mahārāja rājasūyaṃ tvam arhasi / jānatas tv eva te sarvaṃ kiṃ cid vakṣyāmi bhārata // 2.13.1 jāmadagnyena rāmeṇa kṣatraṃ yad avaśeṣitam / tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam // 2.13.2 kṛto 'yaṃ kulasaṃkalpaḥ kṣatriyair vasudhādhipa / nideśavāgbhis tat te ha viditaṃ bharatarṣabha // 2.13.3 ailasyekṣvākuvaṃśasya prakṛtiṃ paricakṣate / rājānaḥ śreṇibaddhāś ca tato 'nye kṣatriyā bhuvi // 2.13.4 ailavaṃśyās tu ye rājaṃs tathaivekṣvākavo nṛpāḥ / tāni caikaśataṃ viddhi kulāni bharatarṣabha // 2.13.5 yayātes tv eva bhojānāṃ vistaro 'tiguṇo mahān / bhajate ca mahārāja vistaraḥ sa caturdiśam // 2.13.6 teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate / so 'vanīṃ madhyamāṃ bhuktvā mithobhedeṣv amanyata // 2.13.7 caturyus tv aparo rājā yasminn ekaśato 'bhavat / sa sāmrājyaṃ jarāsaṃdhaḥ prāpto bhavati yonitaḥ // 2.13.8 taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ / rājan senāpatir jātaḥ śiśupālaḥ pratāpavān // 2.13.9 tam eva ca mahārāja śiṣyavat samupasthitaḥ / vakraḥ karūṣādhipatir māyāyodhī mahābalaḥ // 2.13.10 aparau ca mahāvīryau mahātmānau samāśritau / jarāsaṃdhaṃ mahāvīryaṃ tau haṃsaḍibhakāv ubhau // 2.13.11 dantavakraḥ karūṣaś ca kalabho meghavāhanaḥ / mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ // 2.13.12 muraṃ ca narakaṃ caiva śāsti yo yavanādhipau / aparyantabalo rājā pratīcyāṃ varuṇo yathā // 2.13.13 bhagadatto mahārāja vṛddhas tava pituḥ sakhā / sa vācā praṇatas tasya karmaṇā caiva bhārata // 2.13.14 snehabaddhas tu pitṛvan manasā bhaktimāṃs tvayi / pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ // 2.13.15 mātulo bhavataḥ śūraḥ purujit kuntivardhanaḥ / sa te saṃnatimān ekaḥ snehataḥ śatrutāpanaḥ // 2.13.16 jarāsaṃdhaṃ gatas tv evaṃ purā yo na mayā hataḥ / puruṣottamavijñāto yo 'sau cediṣu durmatiḥ // 2.13.17 ātmānaṃ pratijānāti loke 'smin puruṣottamam / ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam // 2.13.18 vaṅgapuṇḍrakirāteṣu rājā balasamanvitaḥ / pauṇḍrako vāsudeveti yo 'sau lokeṣu viśrutaḥ // 2.13.19 caturyuḥ sa mahārāja bhoja indrasakho balī / vidyābalād yo vyajayat pāṇḍyakrathakakaiśikān // 2.13.20 bhrātā yasyāhṛtiḥ śūro jāmadagnyasamo yudhi / sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā // 2.13.21 priyāṇy ācarataḥ prahvān sadā saṃbandhinaḥ sataḥ / bhajato na bhajaty asmān apriyeṣu vyavasthitaḥ // 2.13.22 na kulaṃ na balaṃ rājann abhijānaṃs tathātmanaḥ / paśyamāno yaśo dīptaṃ jarāsaṃdham upāśritaḥ // 2.13.23 udīcyabhojāś ca tathā kulāny aṣṭādaśābhibho / jarāsaṃdhabhayād eva pratīcīṃ diśam āśritāḥ // 2.13.24 śūrasenā bhadrakārā bodhāḥ śālvāḥ paṭaccarāḥ / sustharāś ca sukuṭṭāś ca kuṇindāḥ kuntibhiḥ saha // 2.13.25 śālveyānāṃ ca rājānaḥ sodaryānucaraiḥ saha / dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ // 2.13.26 tathottarāṃ diśaṃ cāpi parityajya bhayārditāḥ / matsyāḥ saṃnyastapādāś ca dakṣiṇāṃ diśam āśritāḥ // 2.13.27 tathaiva sarvapāñcālā jarāsaṃdhabhayārditāḥ / svarāṣṭraṃ saṃparityajya vidrutāḥ sarvatodiśam // 2.13.28 kasya cit tv atha kālasya kaṃso nirmathya bāndhavān / bārhadrathasute devyāv upāgacchad vṛthāmatiḥ // 2.13.29 astiḥ prāptiś ca nāmnā te sahadevānuje 'bale / balena tena sa jñātīn abhibhūya vṛthāmatiḥ // 2.13.30 śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān / bhojarājanyavṛddhais tu pīḍyamānair durātmanā // 2.13.31 jñātitrāṇam abhīpsadbhir asmatsaṃbhāvanā kṛtā / dattvākrūrāya sutanuṃ tām āhukasutāṃ tadā // 2.13.32 saṃkarṣaṇadvitīyena jñātikāryaṃ mayā kṛtam / hatau kaṃsasunāmānau mayā rāmeṇa cāpy uta // 2.13.33 bhaye tu samupakrānte jarāsaṃdhe samudyate / mantro 'yaṃ mantrito rājan kulair aṣṭādaśāvaraiḥ // 2.13.34 anāramanto nighnanto mahāstraiḥ śataghātibhiḥ / na hanyāma vayaṃ tasya tribhir varṣaśatair balam // 2.13.35 tasya hy amarasaṃkāśau balena balināṃ varau / nāmabhyāṃ haṃsaḍibhakāv ity āstāṃ yodhasattamau // 2.13.36 tāv ubhau sahitau vīrau jarāsaṃdhaś ca vīryavān / trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ // 2.13.37 na hi kevalam asmākaṃ yāvanto 'nye ca pārthivāḥ / tathaiva teṣām āsīc ca buddhir buddhimatāṃ vara // 2.13.38 atha haṃsa iti khyātaḥ kaś cid āsīn mahān nṛpaḥ / sa cānyaiḥ sahito rājan saṃgrāme 'ṣṭādaśāvaraiḥ // 2.13.39 hato haṃsa iti proktam atha kenāpi bhārata / tac chrutvā ḍibhako rājan yamunāmbhasy amajjata // 2.13.40 vinā haṃsena loke 'smin nāhaṃ jīvitum utsahe / ity etāṃ matim āsthāya ḍibhako nidhanaṃ gataḥ // 2.13.41 tathā tu ḍibhakaṃ śrutvā haṃsaḥ parapuraṃjayaḥ / prapede yamunām eva so 'pi tasyāṃ nyamajjata // 2.13.42 tau sa rājā jarāsaṃdhaḥ śrutvāpsu nidhanaṃ gatau / svapuraṃ śūrasenānāṃ prayayau bharatarṣabha // 2.13.43 tato vayam amitraghna tasmin pratigate nṛpe / punar ānanditāḥ sarve mathurāyāṃ vasāmahe // 2.13.44 yadā tv abhyetya pitaraṃ sā vai rājīvalocanā / kaṃsabhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam // 2.13.45 codayaty eva rājendra pativyasanaduḥkhitā / patighnaṃ me jahīty evaṃ punaḥ punar ariṃdama // 2.13.46 tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam / saṃsmaranto vimanaso vyapayātā narādhipa // 2.13.47 pṛthaktvena drutā rājan saṃkṣipya mahatīṃ śriyam / prapatāmo bhayāt tasya sadhanajñātibāndhavāḥ // 2.13.48 iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ / kuśasthalīṃ purīṃ ramyāṃ raivatenopaśobhitām // 2.13.49 punar niveśanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa / tathaiva durgasaṃskāraṃ devair api durāsadam // 2.13.50 striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ / tasyāṃ vayam amitraghna nivasāmo 'kutobhayāḥ // 2.13.51 ālokya girimukhyaṃ taṃ mādhavītīrtham eva ca / mādhavāḥ kuruśārdūla parāṃ mudam avāpnuvan // 2.13.52 evaṃ vayaṃ jarāsaṃdhād āditaḥ kṛtakilbiṣāḥ / sāmarthyavantaḥ saṃbandhād bhavantaṃ samupāśritāḥ // 2.13.53 triyojanāyataṃ sadma triskandhaṃ yojanād adhi / yojanānte śatadvāraṃ vikramakramatoraṇam // 2.13.54 aṣṭādaśāvarair naddhaṃ kṣatriyair yuddhadurmadaiḥ // 2.13.54.2 aṣṭādaśa sahasrāṇi vrātānāṃ santi naḥ kule / āhukasya śataṃ putrā ekaikas triśatāvaraḥ // 2.13.55 cārudeṣṇaḥ saha bhrātrā cakradevo 'tha sātyakiḥ / ahaṃ ca rauhiṇeyaś ca sāmbaḥ śaurisamo yudhi // 2.13.56 evam ete rathāḥ sapta rājann anyān nibodha me / kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṃjayaḥ // 2.13.57 kahvaḥ śaṅkur nidāntaś ca saptaivaite mahārathāḥ / putrau cāndhakabhojasya vṛddho rājā ca te daśa // 2.13.58 lokasaṃhananā vīrā vīryavanto mahābalāḥ / smaranto madhyamaṃ deśaṃ vṛṣṇimadhye gatavyathāḥ // 2.13.59 sa tvaṃ samrāḍguṇair yuktaḥ sadā bharatasattama / kṣatre samrājam ātmānaṃ kartum arhasi bhārata // 2.13.60 na tu śakyaṃ jarāsaṃdhe jīvamāne mahābale / rājasūyas tvayā prāptum eṣā rājan matir mama // 2.13.61 tena ruddhā hi rājānaḥ sarve jitvā girivraje / kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ // 2.13.62 so 'pi rājā jarāsaṃdho yiyakṣur vasudhādhipaiḥ / ārādhya hi mahādevaṃ nirjitās tena pārthivāḥ // 2.13.63 sa hi nirjitya nirjitya pārthivān pṛtanāgatān / puram ānīya baddhvā ca cakāra puruṣavrajam // 2.13.64 vayaṃ caiva mahārāja jarāsaṃdhabhayāt tadā / mathurāṃ saṃparityajya gatā dvāravatīṃ purīm // 2.13.65 yadi tv enaṃ mahārāja yajñaṃ prāptum ihecchasi / yatasva teṣāṃ mokṣāya jarāsaṃdhavadhāya ca // 2.13.66 samārambho hi śakyo 'yaṃ nānyathā kurunandana / rājasūyasya kārtsnyena kartuṃ matimatāṃ vara // 2.13.67 ity eṣā me matī rājan yathā vā manyase 'nagha / evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ // 2.13.68 uktaṃ tvayā buddhimatā yan nānyo vaktum arhati / saṃśayānāṃ hi nirmoktā tvan nānyo vidyate bhuvi // 2.14.1 gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃkarāḥ / na ca sāmrājyam āptās te samrāṭśabdo hi kṛtsnabhāk // 2.14.2 kathaṃ parānubhāvajñaḥ svaṃ praśaṃsitum arhati / pareṇa samavetas tu yaḥ praśastaḥ sa pūjyate // 2.14.3 viśālā bahulā bhūmir bahuratnasamācitā / dūraṃ gatvā vijānāti śreyo vṛṣṇikulodvaha // 2.14.4 śamam eva paraṃ manye na tu mokṣād bhavec chamaḥ / ārambhe pārameṣṭhyaṃ tu na prāpyam iti me matiḥ // 2.14.5 evam evābhijānanti kule jātā manasvinaḥ / kaś cit kadā cid eteṣāṃ bhavec chreṣṭho janārdana // 2.14.6 anārambhaparo rājā valmīka iva sīdati / durbalaś cānupāyena balinaṃ yo 'dhitiṣṭhati // 2.14.7 atandritas tu prāyeṇa durbalo balinaṃ ripum / jayet samyaṅ nayo rājan nītyārthān ātmano hitān // 2.14.8 kṛṣṇe nayo mayi balaṃ jayaḥ pārthe dhanaṃjaye / māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ // 2.14.9 ādatte 'rthaparo bālo nānubandham avekṣate / tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam // 2.14.10 hitvā karān yauvanāśvaḥ pālanāc ca bhagīrathaḥ / kārtavīryas tapoyogād balāt tu bharato vibhuḥ // 2.14.11 ṛddhyā maruttas tān pañca samrāja iti śuśrumaḥ // 2.14.11.2 nigrāhyalakṣaṇaṃ prāpto dharmārthanayalakṣaṇaiḥ / bārhadratho jarāsaṃdhas tad viddhi bharatarṣabha // 2.14.12 na cainam anurudhyante kulāny ekaśataṃ nṛpāḥ / tasmād etad balād eva sāmrājyaṃ kurute 'dya saḥ // 2.14.13 ratnabhājo hi rājāno jarāsaṃdham upāsate / na ca tuṣyati tenāpi bālyād anayam āsthitaḥ // 2.14.14 mūrdhābhiṣiktaṃ nṛpatiṃ pradhānapuruṣaṃ balāt / ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kva cit // 2.14.15 evaṃ sarvān vaśe cakre jarāsaṃdhaḥ śatāvarān / taṃ durbalataro rājā kathaṃ pārtha upaiṣyati // 2.14.16 prokṣitānāṃ pramṛṣṭānāṃ rājñāṃ paśupater gṛhe / paśūnām iva kā prītir jīvite bharatarṣabha // 2.14.17 kṣatriyaḥ śastramaraṇo yadā bhavati satkṛtaḥ / nanu sma māgadhaṃ sarve pratibādhema yad vayam // 2.14.18 ṣaḍaśītiḥ samānītāḥ śeṣā rājaṃś caturdaśa / jarāsaṃdhena rājānas tataḥ krūraṃ prapatsyate // 2.14.19 prāpnuyāt sa yaśo dīptaṃ tatra yo vighnam ācaret / jayed yaś ca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet // 2.14.20 samrāḍguṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ / kathaṃ prahiṇuyāṃ bhīmaṃ balāt kevalasāhasāt // 2.15.1 bhīmārjunāv ubhau netre mano manye janārdanam / manaścakṣurvihīnasya kīdṛśaṃ jīvitaṃ bhavet // 2.15.2 jarāsaṃdhabalaṃ prāpya duṣpāraṃ bhīmavikramam / śramo hi vaḥ parājayyāt kim u tatra viceṣṭitam // 2.15.3 asminn arthāntare yuktam anarthaḥ pratipadyate / yathāhaṃ vimṛśāmy ekas tat tāvac chrūyatāṃ mama // 2.15.4 saṃnyāsaṃ rocaye sādhu kāryasyāsya janārdana / pratihanti mano me 'dya rājasūyo durāsadaḥ // 2.15.5 pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī / rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata // 2.15.6 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam / prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam // 2.15.7 kule janma praśaṃsanti vaidyāḥ sādhu suniṣṭhitāḥ / balena sadṛśaṃ nāsti vīryaṃ tu mama rocate // 2.15.8 kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati / kṣatriyaḥ sarvaśo rājan yasya vṛttiḥ parājaye // 2.15.9 sarvair api guṇair hīno vīryavān hi tared ripūn / sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati // 2.15.10 dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame / jayasya hetuḥ siddhir hi karma daivaṃ ca saṃśritam // 2.15.11 saṃyukto hi balaiḥ kaś cit pramādān nopayujyate / tena dvāreṇa śatrubhyaḥ kṣīyate sabalo ripuḥ // 2.15.12 dainyaṃ yathābalavati tathā moho balānvite / tāv ubhau nāśakau hetū rājñā tyājyau jayārthinā // 2.15.13 jarāsaṃdhavināśaṃ ca rājñāṃ ca parimokṣaṇam / yadi kuryāma yajñārthaṃ kiṃ tataḥ paramaṃ bhavet // 2.15.14 anārambhe tu niyato bhaved aguṇaniścayaḥ / guṇān niḥsaṃśayād rājan nairguṇyaṃ manyase katham // 2.15.15 kāṣāyaṃ sulabhaṃ paścān munīnāṃ śamam icchatām / sāmrājyaṃ tu tavecchanto vayaṃ yotsyāmahe paraiḥ // 2.15.16 jātasya bhārate vaṃśe tathā kuntyāḥ sutasya ca / yā vai yuktā matiḥ seyam arjunena pradarśitā // 2.16.1 na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā / na cāpi kaṃ cid amaram ayuddhenāpi śuśrumaḥ // 2.16.2 etāvad eva puruṣaiḥ kāryaṃ hṛdayatoṣaṇam / nayena vidhidṛṣṭena yad upakramate parān // 2.16.3 sunayasyānapāyasya saṃyuge paramaḥ kramaḥ / saṃśayo jāyate sāmye sāmyaṃ ca na bhaved dvayoḥ // 2.16.4 te vayaṃ nayam āsthāya śatrudehasamīpagāḥ / katham antaṃ na gacchema vṛkṣasyeva nadīrayāḥ // 2.16.5 pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ // 2.16.5.2 vyūḍhānīkair anubalair nopeyād balavattaram / iti buddhimatāṃ nītis tan mamāpīha rocate // 2.16.6 anavadyā hy asaṃbuddhāḥ praviṣṭāḥ śatrusadma tat / śatrudeham upākramya taṃ kāmaṃ prāpnuyāmahe // 2.16.7 eko hy eva śriyaṃ nityaṃ bibharti puruṣarṣabha / antarātmeva bhūtānāṃ tatkṣaye vai balakṣayaḥ // 2.16.8 atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ / prāpnuyāma tataḥ svargaṃ jñātitrāṇaparāyaṇāḥ // 2.16.9 kṛṣṇa ko 'yaṃ jarāsaṃdhaḥ kiṃvīryaḥ kiṃparākramaḥ / yas tvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā // 2.16.10 śṛṇu rājañ jarāsaṃdho yadvīryo yatparākramaḥ / yathā copekṣito 'smābhir bahuśaḥ kṛtavipriyaḥ // 2.16.11 akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ / rājā bṛhadratho nāma magadhādhipatiḥ patiḥ // 2.16.12 rūpavān vīryasaṃpannaḥ śrīmān atulavikramaḥ / nityaṃ dīkṣākṛśatanuḥ śatakratur ivāparaḥ // 2.16.13 tejasā sūryasadṛśaḥ kṣamayā pṛthivīsamaḥ / yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ // 2.16.14 tasyābhijanasaṃyuktair guṇair bharatasattama / vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ // 2.16.15 sa kāśirājasya sute yamaje bharatarṣabha / upayeme mahāvīryo rūpadraviṇasaṃmate // 2.16.16 tayoś cakāra samayaṃ mithaḥ sa puruṣarṣabhaḥ / nātivartiṣya ity evaṃ patnībhyāṃ saṃnidhau tadā // 2.16.17 sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa / priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipaḥ // 2.16.18 tayor madhyagataś cāpi rarāja vasudhādhipaḥ / gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ // 2.16.19 viṣayeṣu nimagnasya tasya yauvanam atyagāt / na ca vaṃśakaraḥ putras tasyājāyata kaś cana // 2.16.20 maṅgalair bahubhir homaiḥ putrakāmābhir iṣṭibhiḥ / nāsasāda nṛpaśreṣṭhaḥ putraṃ kulavivardhanam // 2.16.21 atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ / śuśrāva tapasi śrāntam udāraṃ caṇḍakauśikam // 2.16.22 yadṛcchayāgataṃ taṃ tu vṛkṣamūlam upāśritam / patnībhyāṃ sahito rājā sarvaratnair atoṣayat // 2.16.23 tam abravīt satyadhṛtiḥ satyavāg ṛṣisattamaḥ / parituṣṭo 'smi te rājan varaṃ varaya suvrata // 2.16.24 tataḥ sabhāryaḥ praṇatas tam uvāca bṛhadrathaḥ / putradarśananairāśyād bāṣpagadgadayā girā // 2.16.25 bhagavan rājyam utsṛjya prasthitasya tapovanam / kiṃ vareṇālpabhāgyasya kiṃ rājyenāprajasya me // 2.16.26 etac chrutvā munir dhyānam agamat kṣubhitendriyaḥ / tasyaiva cāmravṛkṣasya chāyāyāṃ samupāviśat // 2.16.27 tasyopaviṣṭasya muner utsaṅge nipapāta ha / avātam aśukādaṣṭam ekam āmraphalaṃ kila // 2.16.28 tat pragṛhya muniśreṣṭho hṛdayenābhimantrya ca / rājñe dadāv apratimaṃ putrasaṃprāptikārakam // 2.16.29 uvāca ca mahāprājñas taṃ rājānaṃ mahāmuniḥ / gaccha rājan kṛtārtho 'si nivarta manujādhipa // 2.16.30 yathāsamayam ājñāya tadā sa nṛpasattamaḥ / dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha // 2.16.31 te tad āmraṃ dvidhā kṛtvā bhakṣayām āsatuḥ śubhe / bhāvitvād api cārthasya satyavākyāt tathā muneḥ // 2.16.32 tayoḥ samabhavad garbhaḥ phalaprāśanasaṃbhavaḥ / te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha // 2.16.33 atha kāle mahāprājña yathāsamayam āgate / prajāyetām ubhe rājañ śarīraśakale tadā // 2.16.34 ekākṣibāhucaraṇe ardhodaramukhasphije / dṛṣṭvā śarīraśakale pravepāte ubhe bhṛśam // 2.16.35 udvigne saha saṃmantrya te bhaginyau tadābale / sajīve prāṇiśakale tatyajāte suduḥkhite // 2.16.36 tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave / nirgamyāntaḥpuradvārāt samutsṛjyāśu jagmatuḥ // 2.16.37 te catuṣpathanikṣipte jarā nāmātha rākṣasī / jagrāha manujavyāghra māṃsaśoṇitabhojanā // 2.16.38 kartukāmā sukhavahe śakale sā tu rākṣasī / saṃghaṭṭayām āsa tadā vidhānabalacoditā // 2.16.39 te samānītamātre tu śakale puruṣarṣabha / ekamūrtikṛte vīraḥ kumāraḥ samapadyata // 2.16.40 tataḥ sā rākṣasī rājan vismayotphullalocanā / na śaśāka samudvoḍhuṃ vajrasāramayaṃ śiśum // 2.16.41 bālas tāmratalaṃ muṣṭiṃ kṛtvā cāsye nidhāya saḥ / prākrośad atisaṃrambhāt satoya iva toyadaḥ // 2.16.42 tena śabdena saṃbhrāntaḥ sahasāntaḥpure janaḥ / nirjagāma naravyāghra rājñā saha paraṃtapa // 2.16.43 te cābale pariglāne payaḥpūrṇapayodhare / nirāśe putralābhāya sahasaivābhyagacchatām // 2.16.44 atha dṛṣṭvā tathābhūte rājānaṃ ceṣṭasaṃtatim / taṃ ca bālaṃ subalinaṃ cintayām āsa rākṣasī // 2.16.45 nārhāmi viṣaye rājño vasantī putragṛddhinaḥ / bālaṃ putram upādātuṃ meghalekheva bhāskaram // 2.16.46 sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam / bṛhadratha sutas te 'yaṃ maddattaḥ pratigṛhyatām // 2.16.47 tava patnīdvaye jāto dvijātivaraśāsanāt / dhātrījanaparityakto mayāyaṃ parirakṣitaḥ // 2.16.48 tatas te bharataśreṣṭha kāśirājasute śubhe / taṃ bālam abhipatyāśu prasnavair abhiṣiñcatām // 2.16.49 tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca / apṛcchan navahemābhāṃ rākṣasīṃ tām arākṣasīm // 2.16.50 kā tvaṃ kamalagarbhābhe mama putrapradāyinī / kāmayā brūhi kalyāṇi devatā pratibhāsi me // 2.16.51 jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī / tava veśmani rājendra pūjitā nyavasaṃ sukham // 2.17.1 sāhaṃ pratyupakārārthaṃ cintayanty aniśaṃ nṛpa / taveme putraśakale dṛṣṭavaty asmi dhārmika // 2.17.2 saṃśleṣite mayā daivāt kumāraḥ samapadyata / tava bhāgyair mahārāja hetumātram ahaṃ tv iha // 2.17.3 evam uktvā tu sā rājaṃs tatraivāntaradhīyata / sa gṛhya ca kumāraṃ taṃ prāviśat svagṛhaṃ nṛpaḥ // 2.17.4 tasya bālasya yat kṛtyaṃ tac cakāra nṛpas tadā / ājñāpayac ca rākṣasyā māgadheṣu mahotsavam // 2.17.5 tasya nāmākarot tatra prajāpatisamaḥ pitā / jarayā saṃdhito yasmāj jarāsaṃdhas tato 'bhavat // 2.17.6 so 'vardhata mahātejā magadhādhipateḥ sutaḥ / pramāṇabalasaṃpanno hutāhutir ivānalaḥ // 2.17.7 kasya cit tv atha kālasya punar eva mahātapāḥ / magadhān upacakrāma bhagavāṃś caṇḍakauśikaḥ // 2.17.8 tasyāgamanasaṃhṛṣṭaḥ sāmātyaḥ sapuraḥsaraḥ / sabhāryaḥ saha putreṇa nirjagāma bṛhadrathaḥ // 2.17.9 pādyārghyācamanīyais tam arcayām āsa bhārata / sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat // 2.17.10 pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ / uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā // 2.17.11 sarvam etan mayā rājan vijñātaṃ jñānacakṣuṣā / putras tu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati // 2.17.12 asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ / devair api visṛṣṭāni śastrāṇy asya mahīpate // 2.17.13 na rujaṃ janayiṣyanti girer iva nadīrayāḥ // 2.17.13.2 sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati / sarveṣāṃ niṣprabhakaro jyotiṣām iva bhāskaraḥ // 2.17.14 enam āsādya rājānaḥ samṛddhabalavāhanāḥ / vināśam upayāsyanti śalabhā iva pāvakam // 2.17.15 eṣa śriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati / varṣāsv ivoddhatajalā nadīr nadanadīpatiḥ // 2.17.16 eṣa dhārayitā samyak cāturvarṇyaṃ mahābalaḥ / śubhāśubham iva sphītā sarvasasyadharā dharā // 2.17.17 asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ / sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ // 2.17.18 eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram / sarvalokeṣv atibalaḥ svayaṃ drakṣyati māgadhaḥ // 2.17.19 evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan / visarjayām āsa nṛpaṃ bṛhadratham athārihan // 2.17.20 praviśya nagaraṃ caiva jñātisaṃbandhibhir vṛtaḥ / abhiṣicya jarāsaṃdhaṃ magadhādhipatis tadā // 2.17.21 bṛhadratho narapatiḥ parāṃ nirvṛtim āyayau // 2.17.21.2 abhiṣikte jarāsaṃdhe tadā rājā bṛhadrathaḥ / patnīdvayenānugatas tapovanarato 'bhavat // 2.17.22 tapovanasthe pitari mātṛbhyāṃ saha bhārata / jarāsaṃdhaḥ svavīryeṇa pārthivān akarod vaśe // 2.17.23 atha dīrghasya kālasya tapovanagato nṛpaḥ / sabhāryaḥ svargam agamat tapas taptvā bṛhadrathaḥ // 2.17.24 tasyāstāṃ haṃsaḍibhakāv aśastranidhanāv ubhau / mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau // 2.17.25 yau tau mayā te kathitau pūrvam eva mahābalau / trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ // 2.17.26 evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ / vṛṣṇibhiś ca mahārāja nītihetor upekṣitaḥ // 2.17.27 patitau haṃsaḍibhakau kaṃsāmātyau nipātitau / jarāsaṃdhasya nidhane kālo 'yaṃ samupāgataḥ // 2.18.1 na sa śakyo raṇe jetuṃ sarvair api surāsuraiḥ / prāṇayuddhena jetavyaḥ sa ity upalabhāmahe // 2.18.2 mayi nītir balaṃ bhīme rakṣitā cāvayorjunaḥ / sādhayiṣyāma taṃ rājan vayaṃ traya ivāgnayaḥ // 2.18.3 tribhir āsādito 'smābhir vijane sa narādhipaḥ / na saṃdeho yathā yuddham ekenābhyupayāsyati // 2.18.4 avamānāc ca lokasya vyāyatatvāc ca dharṣitaḥ / bhīmasenena yuddhāya dhruvam abhyupayāsyati // 2.18.5 alaṃ tasya mahābāhur bhīmaseno mahābalaḥ / lokasya samudīrṇasya nidhanāyāntako yathā // 2.18.6 yadi te hṛdayaṃ vetti yadi te pratyayo mayi / bhīmasenārjunau śīghraṃ nyāsabhūtau prayaccha me // 2.18.7 evam ukto bhagavatā pratyuvāca yudhiṣṭhiraḥ / bhīmapārthau samālokya saṃprahṛṣṭamukhau sthitau // 2.18.8 acyutācyuta mā maivaṃ vyāharāmitrakarṣaṇa / pāṇḍavānāṃ bhavān nātho bhavantaṃ cāśritā vayam // 2.18.9 yathā vadasi govinda sarvaṃ tad upapadyate / na hi tvam agratas teṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī // 2.18.10 nihataś ca jarāsaṃdho mokṣitāś ca mahīkṣitaḥ / rājasūyaś ca me labdho nideśe tava tiṣṭhataḥ // 2.18.11 kṣiprakārin yathā tv etat kāryaṃ samupapadyate / mama kāryaṃ jagatkāryaṃ tathā kuru narottama // 2.18.12 tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe / dharmakāmārtharahito rogārta iva durgataḥ // 2.18.13 na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṃ vinā / nājeyo 'sty anayor loke kṛṣṇayor iti me matiḥ // 2.18.14 ayaṃ ca balināṃ śreṣṭhaḥ śrīmān api vṛkodaraḥ / yuvābhyāṃ sahito vīraḥ kiṃ na kuryān mahāyaśāḥ // 2.18.15 supraṇīto balaugho hi kurute kāryam uttamam / andhaṃ jaḍaṃ balaṃ prāhuḥ praṇetavyaṃ vicakṣaṇaiḥ // 2.18.16 yato hi nimnaṃ bhavati nayantīha tato jalam / yataś chidraṃ tataś cāpi nayante dhīdhanā balam // 2.18.17 tasmān nayavidhānajñaṃ puruṣaṃ lokaviśrutam / vayam āśritya govindaṃ yatāmaḥ kāryasiddhaye // 2.18.18 evaṃ prajñānayabalaṃ kriyopāyasamanvitam / puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye // 2.18.19 evam eva yaduśreṣṭhaṃ pārthaḥ kāryārthasiddhaye / arjunaḥ kṛṣṇam anvetu bhīmo 'nvetu dhanaṃjayam // 2.18.20 nayo jayo balaṃ caiva vikrame siddhim eṣyati // 2.18.20.2 evam uktās tataḥ sarve bhrātaro vipulaujasaḥ / vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ prati // 2.18.21 varcasvināṃ brāhmaṇānāṃ snātakānāṃ paricchadān / ācchādya suhṛdāṃ vākyair manojñair abhinanditāḥ // 2.18.22 amarṣād abhitaptānāṃ jñātyarthaṃ mukhyavāsasām / ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ // 2.18.23 hataṃ mene jarāsaṃdhaṃ dṛṣṭvā bhīmapurogamau / ekakāryasamudyuktau kṛṣṇau yuddhe 'parājitau // 2.18.24 īśau hi tau mahātmānau sarvakāryapravartane / dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe // 2.18.25 kurubhyaḥ prasthitās te tu madhyena kurujāṅgalam / ramyaṃ padmasaro gatvā kālakūṭam atītya ca // 2.18.26 gaṇḍakīyāṃ tathā śoṇaṃ sadānīrāṃ tathaiva ca / ekaparvatake nadyaḥ krameṇaitya vrajanti te // 2.18.27 saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃś ca kosalān / atītya jagmur mithilāṃ mālāṃ carmaṇvatīṃ nadīm // 2.18.28 uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhās trayaḥ / kuravoraśchadaṃ jagmur māgadhaṃ kṣetram acyutāḥ // 2.18.29 te śaśvad godhanākīrṇam ambumantaṃ śubhadrumam / gorathaṃ girim āsādya dadṛśur māgadhaṃ puram // 2.18.30 eṣa pārtha mahān svāduḥ paśumān nityam ambumān / nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ // 2.19.1 vaihāro vipulaḥ śailo varāho vṛṣabhas tathā / tathaivarṣigiris tāta śubhāś caityakapañcamāḥ // 2.19.2 ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ / rakṣantīvābhisaṃhatya saṃhatāṅgā girivrajam // 2.19.3 puṣpaveṣṭitaśākhāgrair gandhavadbhir manoramaiḥ / nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ // 2.19.4 śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ / auśīnaryām ajanayat kākṣīvādīn sutān ṛṣiḥ // 2.19.5 gautamaḥ kṣayaṇād asmād athāsau tatra veśmani / bhajate māgadhaṃ vaṃśaṃ sa nṛpāṇām anugrahāt // 2.19.6 aṅgavaṅgādayaś caiva rājānaḥ sumahābalāḥ / gautamakṣayam abhyetya ramante sma purārjuna // 2.19.7 vanarājīs tu paśyemāḥ priyālānāṃ manoramāḥ / lodhrāṇāṃ ca śubhāḥ pārtha gautamaukaḥsamīpajāḥ // 2.19.8 arbudaḥ śakravāpī ca pannagau śatrutāpanau / svastikasyālayaś cātra maṇināgasya cottamaḥ // 2.19.9 aparihāryā meghānāṃ māgadheyaṃ maṇeḥ kṛte / kauśiko maṇimāṃś caiva vavṛdhāte hy anugraham // 2.19.10 arthasiddhiṃ tv anapagāṃ jarāsaṃdho 'bhimanyate / vayam āsādane tasya darpam adya nihanma hi // 2.19.11 evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ / vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ puram // 2.19.12 tuṣṭapuṣṭajanopetaṃ cāturvarṇyajanākulam / sphītotsavam anādhṛṣyam āseduś ca girivrajam // 2.19.13 te 'tha dvāram anāsādya purasya girim ucchritam / bārhadrathaiḥ pūjyamānaṃ tathā nagaravāsibhiḥ // 2.19.14 yatra māṣādam ṛṣabham āsasāda bṛhadrathaḥ / taṃ hatvā māṣanālāś ca tisro bherīr akārayat // 2.19.15 ānahya carmaṇā tena sthāpayām āsa sve pure / yatra tāḥ prāṇadan bheryo divyapuṣpāvacūrṇitāḥ // 2.19.16 māgadhānāṃ suruciraṃ caityakāntaṃ samādravan / śirasīva jighāṃsanto jarāsaṃdhajighāṃsavaḥ // 2.19.17 sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam / arcitaṃ mālyadāmaiś ca satataṃ supratiṣṭhitam // 2.19.18 vipulair bāhubhir vīrās te 'bhihatyābhyapātayan / tatas te māgadhaṃ dṛṣṭvā puraṃ praviviśus tadā // 2.19.19 etasminn eva kāle tu jarāsaṃdhaṃ samarcayan / paryagni kurvaṃś ca nṛpaṃ dviradasthaṃ purohitāḥ // 2.19.20 snātakavratinas te tu bāhuśastrā nirāyudhāḥ / yuyutsavaḥ praviviśur jarāsaṃdhena bhārata // 2.19.21 bhakṣyamālyāpaṇānāṃ ca dadṛśuḥ śriyam uttamām / sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm // 2.19.22 tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ / rājamārgeṇa gacchantaḥ kṛṣṇabhīmadhanaṃjayāḥ // 2.19.23 balād gṛhītvā mālyāni mālākārān mahābalāḥ / virāgavasanāḥ sarve sragviṇo mṛṣṭakuṇḍalāḥ // 2.19.24 niveśanam athājagmur jarāsaṃdhasya dhīmataḥ / govāsam iva vīkṣantaḥ siṃhā haimavatā yathā // 2.19.25 śailastambhanibhās teṣāṃ candanāgurubhūṣitāḥ / aśobhanta mahārāja bāhavo bāhuśālinām // 2.19.26 tān dṛṣṭvā dviradaprakhyāñ śālaskandhān ivodgatān / vyūḍhoraskān māgadhānāṃ vismayaḥ samajāyata // 2.19.27 te tv atītya janākīrṇās tisraḥ kakṣyā nararṣabhāḥ / ahaṃkāreṇa rājānam upatasthur mahābalāḥ // 2.19.28 tān pādyamadhuparkārhān mānārhān satkṛtiṃ gatān / pratyutthāya jarāsaṃdha upatasthe yathāvidhi // 2.19.29 uvāca caitān rājāsau svāgataṃ vo 'stv iti prabhuḥ / tasya hy etad vrataṃ rājan babhūva bhuvi viśrutam // 2.19.30 snātakān brāhmaṇān prāptāñ śrutvā sa samitiṃjayaḥ / apy ardharātre nṛpatiḥ pratyudgacchati bhārata // 2.19.31 tāṃs tv apūrveṇa veṣeṇa dṛṣṭvā nṛpatisattamaḥ / upatasthe jarāsaṃdho vismitaś cābhavat tadā // 2.19.32 te tu dṛṣṭvaiva rājānaṃ jarāsaṃdhaṃ nararṣabhāḥ / idam ūcur amitraghnāḥ sarve bharatasattama // 2.19.33 svasty astu kuśalaṃ rājann iti sarve vyavasthitāḥ / taṃ nṛpaṃ nṛpaśārdūla vipraikṣanta parasparam // 2.19.34 tān abravīj jarāsaṃdhas tadā yādavapāṇḍavān / āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān // 2.19.35 athopaviviśuḥ sarve trayas te puruṣarṣabhāḥ / saṃpradīptās trayo lakṣmyā mahādhvara ivāgnayaḥ // 2.19.36 tān uvāca jarāsaṃdhaḥ satyasaṃdho narādhipaḥ / vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt // 2.19.37 na snātakavratā viprā bahirmālyānulepanāḥ / bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ // 2.19.38 te yūyaṃ puṣpavantaś ca bhujair jyāghātalakṣaṇaiḥ / bibhrataḥ kṣātram ojaś ca brāhmaṇyaṃ pratijānatha // 2.19.39 evaṃ virāgavasanā bahirmālyānulepanāḥ / satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate // 2.19.40 caityakaṃ ca gireḥ śṛṅgaṃ bhittvā kim iva sadma naḥ / advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt // 2.19.41 karma caitad viliṅgasya kiṃ vādya prasamīkṣitam / vadadhvaṃ vāci vīryaṃ ca brāhmaṇasya viśeṣataḥ // 2.19.42 evaṃ ca mām upasthāya kasmāc ca vidhinārhaṇām / praṇītāṃ no na gṛhṇīta kāryaṃ kiṃ cāsmadāgame // 2.19.43 evam uktas tataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ / snigdhagambhīrayā vācā vākyaṃ vākyaviśāradaḥ // 2.19.44 snātakavratino rājan brāhmaṇāḥ kṣatriyā viśaḥ / viśeṣaniyamāś caiṣām aviśeṣāś ca santy uta // 2.19.45 viśeṣavāṃś ca satataṃ kṣatriyaḥ śriyam archati / puṣpavatsu dhruvā śrīś ca puṣpavantas tato vayam // 2.19.46 kṣatriyo bāhuvīryas tu na tathā vākyavīryavān / apragalbhaṃ vacas tasya tasmād bārhadrathe smṛtam // 2.19.47 svavīryaṃ kṣatriyāṇāṃ ca bāhvor dhātā nyaveśayat / tad didṛkṣasi ced rājan draṣṭāsy adya na saṃśayaḥ // 2.19.48 advāreṇa ripor gehaṃ dvāreṇa suhṛdo gṛham / praviśanti sadā santo dvāraṃ no varjitaṃ tataḥ // 2.19.49 kāryavanto gṛhān etya śatruto nārhaṇāṃ vayam / pratigṛhṇīma tad viddhi etan naḥ śāśvataṃ vratam // 2.19.50 na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ity uta / cintayaṃś ca na paśyāmi bhavatāṃ prati vaikṛtam // 2.20.1 vaikṛte cāsati kathaṃ manyadhvaṃ mām anāgasam / ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi // 2.20.2 atha dharmopaghātād dhi manaḥ samupatapyate / yo 'nāgasi prasṛjati kṣatriyo 'pi na saṃśayaḥ // 2.20.3 ato 'nyathācaraṃl loke dharmajñaḥ san mahāvrataḥ / vṛjināṃ gatim āpnoti śreyaso 'py upahanti ca // 2.20.4 trailokye kṣatradharmād dhi śreyāṃsaṃ sādhucāriṇām / anāgasaṃ prajānānāḥ pramādād iva jalpatha // 2.20.5 kulakāryaṃ mahārāja kaś cid ekaḥ kulodvahaḥ / vahate tanniyogād vai vayam abhyutthitās trayaḥ // 2.20.6 tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ / tad āgaḥ krūram utpādya manyase kiṃ tv anāgasam // 2.20.7 rājā rājñaḥ kathaṃ sādhūn hiṃsyān nṛpatisattama / tad rājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi // 2.20.8 asmāṃs tad eno gaccheta tvayā bārhadrathe kṛtam / vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ // 2.20.9 manuṣyāṇāṃ samālambho na ca dṛṣṭaḥ kadā cana / sa kathaṃ mānuṣair devaṃ yaṣṭum icchasi śaṃkaram // 2.20.10 savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati / ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthāmatiḥ // 2.20.11 te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ / jñātivṛddhinimittārthaṃ viniyantum ihāgatāḥ // 2.20.12 nāsti loke pumān anyaḥ kṣatriyeṣv iti caiva yat / manyase sa ca te rājan sumahān buddhiviplavaḥ // 2.20.13 ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa / nāviśet svargam atulaṃ raṇānantaram avyayam // 2.20.14 svargaṃ hy eva samāsthāya raṇayajñeṣu dīkṣitāḥ / yajante kṣatriyā lokāṃs tad viddhi magadhādhipa // 2.20.15 svargayonir jayo rājan svargayonir mahad yaśaḥ / svargayonis tapo yuddhe mārgaḥ so 'vyabhicāravān // 2.20.16 eṣa hy aindro vaijayanto guṇo nityaṃ samāhitaḥ / yenāsurān parājitya jagat pāti śatakratuḥ // 2.20.17 svargam āsthāya kasya syād vigrahitvaṃ yathā tava / māgadhair vipulaiḥ sainyair bāhulyabaladarpitaiḥ // 2.20.18 māvamaṃsthāḥ parān rājan nāsti vīryaṃ nare nare / samaṃ tejas tvayā caiva kevalaṃ manujeśvara // 2.20.19 yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava / viṣahyam etad asmākam ato rājan bravīmi te // 2.20.20 jahi tvaṃ sadṛśeṣv eva mānaṃ darpaṃ ca māgadha / mā gamaḥ sasutāmātyaḥ sabalaś ca yamakṣayam // 2.20.21 dambhodbhavaḥ kārtavīrya uttaraś ca bṛhadrathaḥ / śreyaso hy avamanyeha vineśuḥ sabalā nṛpāḥ // 2.20.22 mumukṣamāṇās tvattaś ca na vayaṃ brāhmaṇabruvāḥ / śaurir asmi hṛṣīkeśo nṛvīrau pāṇḍavāv imau // 2.20.23 tvām āhvayāmahe rājan sthiro yudhyasva māgadha / muñca vā nṛpatīn sarvān mā gamas tvaṃ yamakṣayam // 2.20.24 nājitān vai narapatīn aham ādadmi kāṃś cana / jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ // 2.20.25 kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam / vikramya vaśam ānīya kāmato yat samācaret // 2.20.26 devatārtham upākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt / aham adya vimuñceyaṃ kṣātraṃ vratam anusmaran // 2.20.27 sainyaṃ sainyena vyūḍhena eka ekena vā punaḥ / dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā // 2.20.28 evam uktvā jarāsaṃdhaḥ sahadevābhiṣecanam / ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ // 2.20.29 sa tu senāpatī rājā sasmāra bharatarṣabha / kauśikaṃ citrasenaṃ ca tasmin yuddha upasthite // 2.20.30 yayos te nāmanī loke haṃseti ḍibhaketi ca / pūrvaṃ saṃkathite pumbhir nṛloke lokasatkṛte // 2.20.31 taṃ tu rājan vibhuḥ śaurī rājānaṃ balināṃ varam / smṛtvā puruṣaśārdūla śārdūlasamavikramam // 2.20.32 satyasaṃdho jarāsaṃdhaṃ bhuvi bhīmaparākramam / bhāgam anyasya nirdiṣṭaṃ vadhyaṃ bhūmibhṛd acyutaḥ // 2.20.33 nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ / brahmaṇo ''jñāṃ puraskṛtya hantuṃ haladharānujaḥ // 2.20.34 tatas taṃ niścitātmānaṃ yuddhāya yadunandanaḥ / uvāca vāgmī rājānaṃ jarāsaṃdham adhokṣajaḥ // 2.21.1 trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ / asmad anyatameneha sajjībhavatu ko yudhi // 2.21.2 evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ / jarāsaṃdhas tato rājan bhīmasenena māgadhaḥ // 2.21.3 dhārayann agadān mukhyān nirvṛtīr vedanāni ca / upatasthe jarāsaṃdhaṃ yuyutsuṃ vai purohitaḥ // 2.21.4 kṛtasvastyayano vidvān brāhmaṇena yaśasvinā / samanahyaj jarāsaṃdhaḥ kṣatradharmam anuvrataḥ // 2.21.5 avamucya kirīṭaṃ sa keśān samanumṛjya ca / udatiṣṭhaj jarāsaṃdho velātiga ivārṇavaḥ // 2.21.6 uvāca matimān rājā bhīmaṃ bhīmaparākramam / bhīma yotsye tvayā sārdhaṃ śreyasā nirjitaṃ varam // 2.21.7 evam uktvā jarāsaṃdho bhīmasenam ariṃdamaḥ / pratyudyayau mahātejāḥ śakraṃ balir ivāsuraḥ // 2.21.8 tataḥ saṃmantrya kṛṣṇena kṛtasvastyayano balī / bhīmaseno jarāsaṃdham āsasāda yuyutsayā // 2.21.9 tatas tau naraśārdūlau bāhuśastrau samīyatuḥ / vīrau paramasaṃhṛṣṭāv anyonyajayakāṅkṣiṇau // 2.21.10 tayor atha bhujāghātān nigrahapragrahāt tathā / āsīt subhīmasaṃhrādo vajraparvatayor iva // 2.21.11 ubhau paramasaṃhṛṣṭau balenātibalāv ubhau / anyonyasyāntaraṃ prepsū parasparajayaiṣiṇau // 2.21.12 tad bhīmam utsārya janaṃ yuddham āsīd upahvare / balinoḥ saṃyuge rājan vṛtravāsavayor iva // 2.21.13 prakarṣaṇākarṣaṇābhyām abhyākarṣavikarṣaṇaiḥ / ākarṣetāṃ tathānyonyaṃ jānubhiś cābhijaghnatuḥ // 2.21.14 tataḥ śabdena mahatā bhartsayantau parasparam / pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ // 2.21.15 vyūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau / bāhubhiḥ samasajjetām āyasaiḥ parighair iva // 2.21.16 kārttikasya tu māsasya pravṛttaṃ prathame 'hani / anārataṃ divārātram aviśrāntam avartata // 2.21.17 tad vṛttaṃ tu trayodaśyāṃ samavetaṃ mahātmanoḥ / caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt // 2.21.18 taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañ janārdanaḥ / uvāca bhīmakarmāṇaṃ bhīmaṃ saṃbodhayann iva // 2.21.19 klāntaḥ śatrur na kaunteya labhyaḥ pīḍayituṃ raṇe / pīḍyamāno hi kārtsnyena jahyāj jīvitam ātmanaḥ // 2.21.20 tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ / samam etena yudhyasva bāhubhyāṃ bharatarṣabha // 2.21.21 evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā / jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe // 2.21.22 tatas tam ajitaṃ jetuṃ jarāsaṃdhaṃ vṛkodaraḥ / saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ // 2.21.23 bhīmasenas tataḥ kṛṣṇam uvāca yadunandanam / buddhim āsthāya vipulāṃ jarāsaṃdhajighāṃsayā // 2.22.1 nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum / prāṇena yaduśārdūla baddhavaṅkṣaṇavāsasā // 2.22.2 evam uktas tataḥ kṛṣṇaḥ pratyuvāca vṛkodaram / tvarayan puruṣavyāghro jarāsaṃdhavadhepsayā // 2.22.3 yat te daivaṃ paraṃ sattvaṃ yac ca te mātariśvanaḥ / balaṃ bhīma jarāsaṃdhe darśayāśu tad adya naḥ // 2.22.4 evam uktas tadā bhīmo jarāsaṃdham ariṃdamaḥ / utkṣipya bhrāmayad rājan balavantaṃ mahābalaḥ // 2.22.5 bhrāmayitvā śataguṇaṃ bhujābhyāṃ bharatarṣabha / babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca // 2.22.6 tasya niṣpiṣyamāṇasya pāṇḍavasya ca garjataḥ / abhavat tumulo nādaḥ sarvaprāṇibhayaṃkaraḥ // 2.22.7 vitresur māgadhāḥ sarve strīṇāṃ garbhāś ca susruvuḥ / bhīmasenasya nādena jarāsaṃdhasya caiva ha // 2.22.8 kiṃ nu svid dhimavān bhinnaḥ kiṃ nu svid dīryate mahī / iti sma māgadhā jajñur bhīmasenasya nisvanāt // 2.22.9 tato rājakuladvāri prasuptam iva taṃ nṛpam / rātrau parāsum utsṛjya niścakramur ariṃdamāḥ // 2.22.10 jarāsaṃdharathaṃ kṛṣṇo yojayitvā patākinam / āropya bhrātarau caiva mokṣayām āsa bāndhavān // 2.22.11 te vai ratnabhujaṃ kṛṣṇaṃ ratnārhaṃ pṛthivīśvarāḥ / rājānaś cakrur āsādya mokṣitā mahato bhayāt // 2.22.12 akṣataḥ śastrasaṃpanno jitāriḥ saha rājabhiḥ / ratham āsthāya taṃ divyaṃ nirjagāma girivrajāt // 2.22.13 yaḥ sa sodaryavān nāma dviyodhaḥ kṛṣṇasārathiḥ / abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ // 2.22.14 bhīmārjunābhyāṃ yodhābhyām āsthitaḥ kṛṣṇasārathiḥ / śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ // 2.22.15 śakraviṣṇū hi saṃgrāme ceratus tārakāmaye / rathena tena taṃ kṛṣṇa upāruhya yayau tadā // 2.22.16 taptacāmīkarābheṇa kiṅkiṇījālamālinā / meghanirghoṣanādena jaitreṇāmitraghātinā // 2.22.17 yena śakro dānavānāṃ jaghāna navatīr nava / taṃ prāpya samahṛṣyanta rathaṃ te puruṣarṣabhāḥ // 2.22.18 tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā / rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ // 2.22.19 hayair divyaiḥ samāyukto ratho vāyusamo jave / adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata // 2.22.20 asaṅgī devavihitas tasmin rathavare dhvajaḥ / yojanād dadṛśe śrīmān indrāyudhasamaprabhaḥ // 2.22.21 cintayām āsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt / kṣaṇe tasmin sa tenāsīc caityayūpa ivocchritaḥ // 2.22.22 vyāditāsyair mahānādaiḥ saha bhūtair dhvajālayaiḥ / tasthau rathavare tasmin garutmān pannagāśanaḥ // 2.22.23 durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau / āditya iva madhyāhne sahasrakiraṇāvṛtaḥ // 2.22.24 na sa sajjati vṛkṣeṣu śastraiś cāpi na riṣyate / divyo dhvajavaro rājan dṛśyate devamānuṣaiḥ // 2.22.25 tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam / niryayau puruṣavyāghraḥ pāṇḍavābhyāṃ sahācyutaḥ // 2.22.26 yaṃ lebhe vāsavād rājā vasus tasmād bṛhadrathaḥ / bṛhadrathāt krameṇaiva prāpto bārhadrathaṃ nṛpam // 2.22.27 sa niryayau mahābāhuḥ puṇḍarīkekṣaṇas tataḥ / girivrajād bahis tasthau same deśe mahāyaśāḥ // 2.22.28 tatrainaṃ nāgarāḥ sarve satkāreṇābhyayus tadā / brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā // 2.22.29 bandhanād vipramuktāś ca rājāno madhusūdanam / pūjayām āsur ūcuś ca sāntvapūrvam idaṃ vacaḥ // 2.22.30 naitac citraṃ mahābāho tvayi devakinandana / bhīmārjunabalopete dharmasya paripālanam // 2.22.31 jarāsaṃdhahrade ghore duḥkhapaṅke nimajjatām / rājñāṃ samabhyuddharaṇaṃ yad idaṃ kṛtam adya te // 2.22.32 viṣṇo samavasannānāṃ giridurge sudāruṇe / diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama // 2.22.33 kiṃ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha / kṛtam ity eva taj jñeyaṃ nṛpair yady api duṣkaram // 2.22.34 tān uvāca hṛṣīkeśaḥ samāśvāsya mahāmanāḥ / yudhiṣṭhiro rājasūyaṃ kratum āhartum icchati // 2.22.35 tasya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ / sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti // 2.22.36 tataḥ pratītamanasas te nṛpā bharatarṣabha / tathety evābruvan sarve pratijajñuś ca tāṃ giram // 2.22.37 ratnabhājaṃ ca dāśārhaṃ cakrus te pṛthivīśvarāḥ / kṛcchrāj jagrāha govindas teṣāṃ tadanukampayā // 2.22.38 jarāsaṃdhātmajaś caiva sahadevo mahārathaḥ / niryayau sajanāmātyaḥ puraskṛtya purohitam // 2.22.39 sa nīcaiḥ praśrito bhūtvā bahuratnapurogamaḥ / sahadevo nṛṇāṃ devaṃ vāsudevam upasthitaḥ // 2.22.40 bhayārtāya tatas tasmai kṛṣṇo dattvābhayaṃ tadā / abhyaṣiñcata tatraiva jarāsaṃdhātmajaṃ tadā // 2.22.41 gatvaikatvaṃ ca kṛṣṇena pārthābhyāṃ caiva satkṛtaḥ / viveśa rājā matimān punar bārhadrathaṃ puram // 2.22.42 kṛṣṇas tu saha pārthābhyāṃ śriyā paramayā jvalan / ratnāny ādāya bhūrīṇi prayayau puṣkarekṣaṇaḥ // 2.22.43 indraprastham upāgamya pāṇḍavābhyāṃ sahācyutaḥ / sametya dharmarājānaṃ prīyamāṇo 'bhyabhāṣata // 2.22.44 diṣṭyā bhīmena balavāñ jarāsaṃdho nipātitaḥ / rājāno mokṣitāś ceme bandhanān nṛpasattama // 2.22.45 diṣṭyā kuśalinau cemau bhīmasenadhanaṃjayau / punaḥ svanagaraṃ prāptāv akṣatāv iti bhārata // 2.22.46 tato yudhiṣṭhiraḥ kṛṣṇaṃ pūjayitvā yathārhataḥ / bhīmasenārjunau caiva prahṛṣṭaḥ pariṣasvaje // 2.22.47 tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam / ajātaśatrur āsādya mumude bhrātṛbhiḥ saha // 2.22.48 yathāvayaḥ samāgamya rājabhis taiś ca pāṇḍavaḥ / satkṛtya pūjayitvā ca visasarja narādhipān // 2.22.49 yudhiṣṭhirābhyanujñātās te nṛpā hṛṣṭamānasāḥ / jagmuḥ svadeśāṃs tvaritā yānair uccāvacais tataḥ // 2.22.50 evaṃ puruṣaśārdūlo mahābuddhir janārdanaḥ / pāṇḍavair ghātayām āsa jarāsaṃdham ariṃ tadā // 2.22.51 ghātayitvā jarāsaṃdhaṃ buddhipūrvam ariṃdamaḥ / dharmarājam anujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata // 2.22.52 subhadrāṃ bhīmasenaṃ ca phalgunaṃ yamajau tathā / dhaumyam āmantrayitvā ca prayayau svāṃ purīṃ prati // 2.22.53 tenaiva rathamukhyena taruṇādityavarcasā / dharmarājavisṛṣṭena divyenānādayan diśaḥ // 2.22.54 tato yudhiṣṭhiramukhāḥ pāṇḍavā bharatarṣabha / pradakṣiṇam akurvanta kṛṣṇam akliṣṭakāriṇam // 2.22.55 tato gate bhagavati kṛṣṇe devakinandane / jayaṃ labdhvā suvipulaṃ rājñām abhayadās tadā // 2.22.56 saṃvardhitaujaso bhūyaḥ karmaṇā tena bhārata / draupadyāḥ pāṇḍavā rājan parāṃ prītim avardhayan // 2.22.57 tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam / tad rājā dharmataś cakre rājyapālanakīrtimān // 2.22.58 pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī / rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata // 2.23.1 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam / prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam // 2.23.2 tatra kṛtyam ahaṃ manye kośasyāsya vivardhanam / karam āhārayiṣyāmi rājñaḥ sarvān nṛpottama // 2.23.3 vijayāya prayāsyāmi diśaṃ dhanadarakṣitām / tithāv atha muhūrte ca nakṣatre ca tathā śive // 2.23.4 dhanaṃjayavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ / snigdhagambhīranādinyā taṃ girā pratyabhāṣata // 2.23.5 svasti vācyārhato viprān prayāhi bharatarṣabha / durhṛdām apraharṣāya suhṛdāṃ nandanāya ca // 2.23.6 vijayas te dhruvaṃ pārtha priyaṃ kāmam avāpnuhi // 2.23.6.2 ity uktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ / agnidattena divyena rathenādbhutakarmaṇā // 2.23.7 tathaiva bhīmaseno 'pi yamau ca puruṣarṣabhau / sasainyāḥ prayayuḥ sarve dharmarājābhipūjitāḥ // 2.23.8 diśaṃ dhanapater iṣṭām ajayat pākaśāsaniḥ / bhīmasenas tathā prācīṃ sahadevas tu dakṣiṇām // 2.23.9 pratīcīṃ nakulo rājan diśaṃ vyajayad astravit / khāṇḍavaprastham adhyāste dharmarājo yudhiṣṭhiraḥ // 2.23.10 diśām abhijayaṃ brahman vistareṇānukīrtaya / na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat // 2.23.11 dhanaṃjayasya vakṣyāmi vijayaṃ pūrvam eva te / yaugapadyena pārthair hi vijiteyaṃ vasuṃdharā // 2.23.12 pūrvaṃ kuṇindaviṣaye vaśe cakre mahīpatīn / dhanaṃjayo mahābāhur nātitīvreṇa karmaṇā // 2.23.13 ānartān kālakūṭāṃś ca kuṇindāṃś ca vijitya saḥ / sumaṇḍalaṃ pāpajitaṃ kṛtavān anusainikam // 2.23.14 sa tena sahito rājan savyasācī paraṃtapaḥ / vijigye sakalaṃ dvīpaṃ prativindhyaṃ ca pārthivam // 2.23.15 sakaladvīpavāsāṃś ca saptadvīpe ca ye nṛpāḥ / arjunasya ca sainyānāṃ vigrahas tumulo 'bhavat // 2.23.16 sa tān api maheṣvāso vijitya bharatarṣabha / tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat // 2.23.17 tatra rājā mahān āsīd bhagadatto viśāṃ pate / tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ // 2.23.18 sa kirātaiś ca cīnaiś ca vṛtaḥ prāgjyotiṣo 'bhavat / anyaiś ca bahubhir yodhaiḥ sāgarānūpavāsibhiḥ // 2.23.19 tataḥ sa divasān aṣṭau yodhayitvā dhanaṃjayam / prahasann abravīd rājā saṃgrāme vigataklamaḥ // 2.23.20 upapannaṃ mahābāho tvayi pāṇḍavanandana / pākaśāsanadāyāde vīryam āhavaśobhini // 2.23.21 ahaṃ sakhā surendrasya śakrād anavamo raṇe / na ca śaknomi te tāta sthātuṃ pramukhato yudhi // 2.23.22 kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te / yad vakṣyasi mahābāho tat kariṣyāmi putraka // 2.23.23 kurūṇām ṛṣabho rājā dharmaputro yudhiṣṭhiraḥ / tasya pārthivatām īpse karas tasmai pradīyatām // 2.23.24 bhavān pitṛsakhā caiva prīyamāṇo mayāpi ca / tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām // 2.23.25 kuntīmātar yathā me tvaṃ tathā rājā yudhiṣṭhiraḥ / sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te // 2.23.26 taṃ vijitya mahābāhuḥ kuntīputro dhanaṃjayaḥ / prayayāv uttarāṃ tasmād diśaṃ dhanadapālitām // 2.24.1 antargiriṃ ca kaunteyas tathaiva ca bahirgirim / tathoparigiriṃ caiva vijigye puruṣarṣabhaḥ // 2.24.2 vijitya parvatān sarvān ye ca tatra narādhipāḥ / tān vaśe sthāpayitvā sa ratnāny ādāya sarvaśaḥ // 2.24.3 tair eva sahitaḥ sarvair anurajya ca tān nṛpān / kulūtavāsinaṃ rājan bṛhantam upajagmivān // 2.24.4 mṛdaṅgavaranādena rathanemisvanena ca / hastināṃ ca ninādena kampayan vasudhām imām // 2.24.5 tato bṛhantas taruṇo balena caturaṅgiṇā / niṣkramya nagarāt tasmād yodhayām āsa pāṇḍavam // 2.24.6 sumahān saṃnipāto 'bhūd dhanaṃjayabṛhantayoḥ / na śaśāka bṛhantas tu soḍhuṃ pāṇḍavavikramam // 2.24.7 so 'viṣahyatamaṃ jñātvā kaunteyaṃ parvateśvaraḥ / upāvartata durmedhā ratnāny ādāya sarvaśaḥ // 2.24.8 sa tad rājyam avasthāpya kulūtasahito yayau / senābindum atho rājan rājyād āśu samākṣipat // 2.24.9 modāpuraṃ vāmadevaṃ sudāmānaṃ susaṃkulam / kulūtān uttarāṃś caiva tāṃś ca rājñaḥ samānayat // 2.24.10 tatrasthaḥ puruṣair eva dharmarājasya śāsanāt / vyajayad dhanaṃjayo rājan deśān pañca pramāṇataḥ // 2.24.11 sa divaḥprastham āsādya senābindoḥ puraṃ mahat / balena caturaṅgeṇa niveśam akarot prabhuḥ // 2.24.12 sa taiḥ parivṛtaḥ sarvair viṣvagaśvaṃ narādhipam / abhyagacchan mahātejāḥ pauravaṃ puruṣarṣabhaḥ // 2.24.13 vijitya cāhave śūrān pārvatīyān mahārathān / dhvajinyā vyajayad rājan puraṃ pauravarakṣitam // 2.24.14 pauravaṃ tu vinirjitya dasyūn parvatavāsinaḥ / gaṇān utsavasaṃketān ajayat sapta pāṇḍavaḥ // 2.24.15 tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ / vyajayal lohitaṃ caiva maṇḍalair daśabhiḥ saha // 2.24.16 tatas trigartān kaunteyo dārvān kokanadāś ca ye / kṣatriyā bahavo rājann upāvartanta sarvaśaḥ // 2.24.17 abhisārīṃ tato ramyāṃ vijigye kurunandanaḥ / uraśāvāsinaṃ caiva rocamānaṃ raṇe 'jayat // 2.24.18 tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam / prāmathad balam āsthāya pākaśāsanir āhave // 2.24.19 tataḥ suhmāṃś ca colāṃś ca kirīṭī pāṇḍavarṣabhaḥ / sahitaḥ sarvasainyena prāmathat kurunandanaḥ // 2.24.20 tataḥ paramavikrānto bāhlīkān kurunandanaḥ / mahatā parimardena vaśe cakre durāsadān // 2.24.21 gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ / daradān saha kāmbojair ajayat pākaśāsaniḥ // 2.24.22 prāguttarāṃ diśaṃ ye ca vasanty āśritya dasyavaḥ / nivasanti vane ye ca tān sarvān ajayat prabhuḥ // 2.24.23 lohān paramakāmbojān ṛṣikān uttarān api / sahitāṃs tān mahārāja vyajayat pākaśāsaniḥ // 2.24.24 ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃkaraḥ / tārakāmayasaṃkāśaḥ paramarṣikapārthayoḥ // 2.24.25 sa vijitya tato rājann ṛṣikān raṇamūrdhani / śukodarasamaprakhyān hayān aṣṭau samānayat // 2.24.26 mayūrasadṛśān anyān ubhayān eva cāparān // 2.24.26.2 sa vinirjitya saṃgrāme himavantaṃ saniṣkuṭam / śvetaparvatam āsādya nyavasat puruṣarṣabhaḥ // 2.24.27 sa śvetaparvataṃ vīraḥ samatikramya bhārata / deśaṃ kiṃpuruṣāvāsaṃ drumaputreṇa rakṣitam // 2.25.1 mahatā saṃnipātena kṣatriyāntakareṇa ha / vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat // 2.25.2 taṃ jitvā hāṭakaṃ nāma deśaṃ guhyakarakṣitam / pākaśāsanir avyagraḥ sahasainyaḥ samāsadat // 2.25.3 tāṃs tu sāntvena nirjitya mānasaṃ sara uttamam / ṛṣikulyāś ca tāḥ sarvā dadarśa kurunandanaḥ // 2.25.4 saro mānasam āsādya hāṭakān abhitaḥ prabhuḥ / gandharvarakṣitaṃ deśaṃ vyajayat pāṇḍavas tataḥ // 2.25.5 tatra tittirikalmāṣān maṇḍūkākṣān hayottamān / lebhe sa karam atyantaṃ gandharvanagarāt tadā // 2.25.6 uttaraṃ harivarṣaṃ tu samāsādya sa pāṇḍavaḥ / iyeṣa jetuṃ taṃ deśaṃ pākaśāsananandanaḥ // 2.25.7 tata enaṃ mahākāyā mahāvīryā mahābalāḥ / dvārapālāḥ samāsādya hṛṣṭā vacanam abruvan // 2.25.8 pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃ cana / upāvartasva kalyāṇa paryāptam idam acyuta // 2.25.9 idaṃ puraṃ yaḥ praviśed dhruvaṃ sa na bhaven naraḥ / prīyāmahe tvayā vīra paryāpto vijayas tava // 2.25.10 na cāpi kiṃ cij jetavyam arjunātra pradṛśyate / uttarāḥ kuravo hy ete nātra yuddhaṃ pravartate // 2.25.11 praviṣṭaś cāpi kaunteya neha drakṣyasi kiṃ cana / na hi mānuṣadehena śakyam atrābhivīkṣitum // 2.25.12 atheha puruṣavyāghra kiṃ cid anyac cikīrṣasi / tad bravīhi kariṣyāmo vacanāt tava bhārata // 2.25.13 tatas tān abravīd rājann arjunaḥ pākaśāsaniḥ / pārthivatvaṃ cikīrṣāmi dharmarājasya dhīmataḥ // 2.25.14 na pravekṣyāmi vo deśaṃ bādhyatvaṃ yadi mānuṣaiḥ / yudhiṣṭhirāya yat kiṃ cit karavan naḥ pradīyatām // 2.25.15 tato divyāni vastrāṇi divyāny ābharaṇāni ca / mokājināni divyāni tasmai te pradaduḥ karam // 2.25.16 evaṃ sa puruṣavyāghro vijigye diśam uttarām / saṃgrāmān subahūn kṛtvā kṣatriyair dasyubhis tathā // 2.25.17 sa vinirjitya rājñas tān kare ca viniveśya ha / dhanāny ādāya sarvebhyo ratnāni vividhāni ca // 2.25.18 hayāṃs tittirikalmāṣāñ śukapatranibhān api / mayūrasadṛśāṃś cānyān sarvān anilaraṃhasaḥ // 2.25.19 vṛtaḥ sumahatā rājan balena caturaṅgiṇā / ājagāma punar vīraḥ śakraprasthaṃ purottamam // 2.25.20 etasminn eva kāle tu bhīmaseno 'pi vīryavān / dharmarājam anujñāpya yayau prācīṃ diśaṃ prati // 2.26.1 mahatā balacakreṇa pararāṣṭrāvamardinā / vṛto bharataśārdūlo dviṣacchokavivardhanaḥ // 2.26.2 sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat / pāñcālān vividhopāyaiḥ sāntvayām āsa pāṇḍavaḥ // 2.26.3 tataḥ sa gaṇḍakīṃ śūro videhāṃś ca nararṣabhaḥ / vijityālpena kālena daśārṇān agamat prabhuḥ // 2.26.4 tatra dāśārṇako rājā sudharmā lomaharṣaṇam / kṛtavān karma bhīmena mahad yuddhaṃ nirāyudham // 2.26.5 bhīmasenas tu tad dṛṣṭvā tasya karma paraṃtapaḥ / adhisenāpatiṃ cakre sudharmāṇaṃ mahābalam // 2.26.6 tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ / sainyena mahatā rājan kampayann iva medinīm // 2.26.7 so 'śvamedheśvaraṃ rājan rocamānaṃ sahānujam / jigāya samare vīro balena balināṃ varaḥ // 2.26.8 sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā / pūrvadeśaṃ mahāvīryo vijigye kurunandanaḥ // 2.26.9 tato dakṣiṇam āgamya pulindanagaraṃ mahat / sukumāraṃ vaśe cakre sumitraṃ ca narādhipam // 2.26.10 tatas tu dharmarājasya śāsanād bharatarṣabhaḥ / śiśupālaṃ mahāvīryam abhyayāj janamejaya // 2.26.11 cedirājo 'pi tac chrutvā pāṇḍavasya cikīrṣitam / upaniṣkramya nagarāt pratyagṛhṇāt paraṃtapaḥ // 2.26.12 tau sametya mahārāja kurucedivṛṣau tadā / ubhayor ātmakulayoḥ kauśalyaṃ paryapṛcchatām // 2.26.13 tato nivedya tad rāṣṭraṃ cedirājo viśāṃ pate / uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha // 2.26.14 tasya bhīmas tadācakhyau dharmarājacikīrṣitam / sa ca tat pratigṛhyaiva tathā cakre narādhipaḥ // 2.26.15 tato bhīmas tatra rājann uṣitvā tridaśāḥ kṣapāḥ / satkṛtaḥ śiśupālena yayau sabalavāhanaḥ // 2.26.16 tataḥ kumāraviṣaye śreṇimantam athājayat / kosalādhipatiṃ caiva bṛhadbalam ariṃdamaḥ // 2.27.1 ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam / ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā // 2.27.2 tato gopālakacchaṃ ca sottamān api cottarān / mallānām adhipaṃ caiva pārthivaṃ vyajayat prabhuḥ // 2.27.3 tato himavataḥ pārśve samabhyetya jaradgavam / sarvam alpena kālena deśaṃ cakre vaśe balī // 2.27.4 evaṃ bahuvidhān deśān vijitya puruṣarṣabhaḥ / unnāṭam abhito jigye kukṣimantaṃ ca parvatam // 2.27.5 pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ // 2.27.5.2 sa kāśirājaṃ samare subandhum anivartinam / vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ // 2.27.6 tataḥ supārśvam abhitas tathā rājapatiṃ kratham / yudhyamānaṃ balāt saṃkhye vijigye pāṇḍavarṣabhaḥ // 2.27.7 tato matsyān mahātejā malayāṃś ca mahābalān / anavadyān gayāṃś caiva paśubhūmiṃ ca sarvaśaḥ // 2.27.8 nivṛtya ca mahābāhur madarvīkaṃ mahīdharam / sopadeśaṃ vinirjitya prayayāv uttarāmukhaḥ // 2.27.9 vatsabhūmiṃ ca kaunteyo vijigye balavān balāt // 2.27.9.2 bhargāṇām adhipaṃ caiva niṣādādhipatiṃ tathā / vijigye bhūmipālāṃś ca maṇimatpramukhān bahūn // 2.27.10 tato dakṣiṇamallāṃś ca bhogavantaṃ ca pāṇḍavaḥ / tarasaivājayad bhīmo nātitīvreṇa karmaṇā // 2.27.11 śarmakān varmakāṃś caiva sāntvenaivājayat prabhuḥ / vaidehakaṃ ca rājānaṃ janakaṃ jagatīpatim // 2.27.12 vijigye puruṣavyāghro nātitīvreṇa karmaṇā // 2.27.12.2 vaidehasthas tu kaunteya indraparvatam antikāt / kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ // 2.27.13 tataḥ suhmān prācyasuhmān samakṣāṃś caiva vīryavān / vijitya yudhi kaunteyo māgadhān upayād balī // 2.27.14 daṇḍaṃ ca daṇḍadhāraṃ ca vijitya pṛthivīpatīn / tair eva sahitaḥ sarvair girivrajam upādravat // 2.27.15 jārāsaṃdhiṃ sāntvayitvā kare ca viniveśya ha / tair eva sahito rājan karṇam abhyadravad balī // 2.27.16 sa kampayann iva mahīṃ balena caturaṅgiṇā / yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā // 2.27.17 sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata / tato vijigye balavān rājñaḥ parvatavāsinaḥ // 2.27.18 atha modāgiriṃ caiva rājānaṃ balavattaram / pāṇḍavo bāhuvīryeṇa nijaghāna mahāmṛdhe // 2.27.19 tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam / kauśikīkacchanilayaṃ rājānaṃ ca mahaujasam // 2.27.20 ubhau balavṛtau vīrāv ubhau tīvraparākramau / nirjityājau mahārāja vaṅgarājam upādravat // 2.27.21 samudrasenaṃ nirjitya candrasenaṃ ca pārthivam / tāmraliptaṃ ca rājānaṃ kācaṃ vaṅgādhipaṃ tathā // 2.27.22 suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ / sarvān mlecchagaṇāṃś caiva vijigye bharatarṣabhaḥ // 2.27.23 evaṃ bahuvidhān deśān vijitya pavanātmajaḥ / vasu tebhya upādāya lauhityam agamad balī // 2.27.24 sa sarvān mlecchanṛpatīn sāgaradvīpavāsinaḥ / karam āhārayām āsa ratnāni vividhāni ca // 2.27.25 candanāguruvastrāṇi maṇimuktam anuttamam / kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam // 2.27.26 sa koṭiśatasaṃkhyena dhanena mahatā tadā / abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam // 2.27.27 indraprastham athāgamya bhīmo bhīmaparākramaḥ / nivedayām āsa tadā dharmarājāya tad dhanam // 2.27.28 tathaiva sahadevo 'pi dharmarājena pūjitaḥ / mahatyā senayā sārdhaṃ prayayau dakṣiṇāṃ diśam // 2.28.1 sa śūrasenān kārtsnyena pūrvam evājayat prabhuḥ / matsyarājaṃ ca kauravyo vaśe cakre balād balī // 2.28.2 adhirājādhipaṃ caiva dantavakraṃ mahāhave / jigāya karadaṃ caiva svarājye saṃnyaveśayat // 2.28.3 sukumāraṃ vaśe cakre sumitraṃ ca narādhipam / tathaivāparamatsyāṃś ca vyajayat sa paṭaccarān // 2.28.4 niṣādabhūmiṃ gośṛṅgaṃ parvatapravaraṃ tathā / tarasā vyajayad dhīmāñ śreṇimantaṃ ca pārthivam // 2.28.5 navarāṣṭraṃ vinirjitya kuntibhojam upādravat / prītipūrvaṃ ca tasyāsau pratijagrāha śāsanam // 2.28.6 tataś carmaṇvatīkūle jambhakasyātmajaṃ nṛpam / dadarśa vāsudevena śeṣitaṃ pūrvavairiṇā // 2.28.7 cakre tatra sa saṃgrāmaṃ saha bhojena bhārata / sa tam ājau vinirjitya dakṣiṇābhimukho yayau // 2.28.8 karāṃs tebhya upādāya ratnāni vividhāni ca / tatas tair eva sahito narmadām abhito yayau // 2.28.9 vindānuvindāv āvantyau sainyena mahatā vṛtau / jigāya samare v