manave vācaspataye śukrāya parāśarāya sa-sutāya / cāṇakyāya ca viduṣe namo 'stu naya-śāstra-kartṛbhyaḥ // 0.1 sakalārtha-śāstra-sāraṃ jagati samālokya viṣṇuśarmedam / tantraiḥ pañcabhir etac cakāra sumanoharaṃ śāstram // 0.2 ajāta-mṛta-mūrkhebhyo mṛtājātau sutau varam / yatas tau svalpa-duḥkhāya yāvaj-jīvaṃ jaḍo dahet // 0.3 varaṃ garbha-sravo varam ṛtuṣu naivābhigamanaṃ varaṃ jātaḥ preto varam api ca kanyaiva janitā / varaṃ bandhyā bhāryā varam api ca garbheṣu vasatir na cāvidagdhān rūpa-draviṇa-guṇa-yukto 'pi tanayaḥ // 0.4 kiṃ tayā kriyate dhenvā yā na sūte na dugdhadā / ko 'rthaḥ putreṇa jātena yo na vidvān na bhaktimān // 0.5 anantapāraṃ kila śabda-śāstraṃ svalpaṃ tathāyur bahavaś ca vighnāḥ / sāraṃ tato grāhyam apāsya phalgu haṃsair yathā kṣīram ivāmbudhyāt // 0.6 adhīte ya idaṃ nityaṃ nīti-śāstraṃ śṛṇoti ca / na parābhavam āpnoti śakrād api kadācana // 0.7 vardhamāno mahān snehaḥ siṃha-go-vṛṣayor vane / piśunenātilubdhena jambukena vināśitaḥ // 1.1 nahi tad vidyate kiṃcid yad arthena na siddhyati / yatnena matimāṃs tasmād artham ekaṃ prasādhayet // 1.2 yasyāryas tasya mitrāṇi yasyārthās tasya bāndhavāḥ / yasyārthāḥ sa pumāṃ loke yasyārthāḥ sa ca paṇḍitaḥ // 1.3 na sā vidyā na tad dānaṃ na tac chilpaṃ na sā kalā / na tat sthairyaṃ hi dhanināṃ yācakair yan na gīyate // 1.4 iha loke hi dhanināṃ paro 'pi svajanāyate / svajano 'pi daridrāṇāṃ sarvadā durjanāyate // 1.5 arthebhyo 'pi hi vṛddhebhyaḥ saṃvṛttebhya itas tataḥ / pravartante kriyāḥ sarvāḥ parvatebhya ivāpagāḥ // 1.6 pūjyate yad apūjyo 'pi yad agamyo 'pi gamyate / vandyate yad avandyo 'pi sa prabhāvo dhanasya ca // 1.7 aśanād indriyāṇīva syuḥ kāryāṇy akhilāny api / etasmāt kāraṇād vittaṃ sarva-sādhanam ucyate // 1.8 arthārthī jīva-loko 'yaṃ śmaśānam api sevate / tyaktvā janayitāraṃ svaṃ niḥsvaṃ yacchati dūrataḥ // 1.9 gata-vayasām api puṃsāṃ yeṣām arthā bhavanti te taruṇāḥ / arthe tu ye hīnā vṛddhās te yauvane'pi syuḥ // 1.10 kṛtā bhikṣānekair vitarati nṛpo nocitam aho kṛṣiḥ kliṣṭā vidyā guru-vinaya-vṛttyātiviṣamā / kusīdād dāridryaṃ parakaragata-granthi-śamanān na manye vāṇijyāt kim api paramaṃ vartanam iha // 1.11 upāyānāṃ ca sarveṣām upāyaḥ paṇya-saṃgrahaḥ / dhanārthaṃ śasyate he ekas tad-anyaḥ saṃśayātmakaḥ // 1.12 paṇyānāṃ gāndhikaṃ paṇyaṃ kim anyaiḥ kāñcanādibhiḥ / yatraikena ca yat krītaṃ tac chatena pradīyate // 1.13 nikṣepe patite harmye śreṣṭhī stauti sva-devatām / nikṣepī mriyate tubhyaṃ pradāsyāmy upayācitam // 1.14 goṣṭhika-karma-niyuktaḥ śreṣṭhī cintayati cetasā hṛṣṭaḥ / vasudhā vasu-sampūrṇā mayādya labdhā kim anyena // 1.15 paricitam āgacchantaṃ grāhakam utkaṇṭhyā vilokayāsau / hṛṣyati tad-dhana-labdho yadvat putreṇa jātena // 1.16 anyac ca- pūrṇāpūrṇe māne paricita-jana-vañcanaṃ tathā nityam / mithyā-krayasya kathanaṃ prakṛtir iyaṃ syāt kirātānām // 1.17 dviguṇaṃ triguṇaṃ vittaṃ bhāṇḍa-kraya-vicakṣaṇāḥ / prāpnuvanty udyamāl lokā dūra-deśāntaraṃ gatāḥ // 1.18 na svalpasya kṛte bhūri nāśayen matimān naraḥ / etad evātra pāṇḍityaṃ yat svalpād bhūri-rakṣaṇam // 1.19 arakṣitaṃ tiṣṭhati deva-rakṣitaṃ surakṣitaṃ deva-hataṃ vinaśyati / jīvaty anātho 'pi vane visarjitaḥ kṛta-prayatno 'pi gṛhe vinaśyati // 1.20 avyāpareṣu vyāpāraṃ yo naraḥ kartum icchati / sa eva nidhanaṃ yāti kīlotpāṭīva vānaraḥ // 1.21 suhṛdām upakāraṇād dviṣatām apy apakāraṇāt / nṛpa-saṃśraya iṣyate budhair jaṭharaṃ ko na bibharti kevalam // 1.22 kiṃ ca- yasmiñ jīvanti jīvanti bahavaḥ so 'tra jīvatu / vayāṃsi kiṃ na kurvanti cañcvā svodara-pūraṇam // 1.23 yaj jīvyate kṣaṇam api prathitaṃ manuṣyair vijñāna-śaurya-vibhavārya-guṇaiḥ sametam / tan nāma jīvitam iha pravadanti taj-jñāḥ kāko 'pi jīvati cirāya baliṃ ca bhuṅkte // 1.24 yo nātmanā na ca pareṇa ca bandhu-varge dīne dayāṃ na kurute na ca martya-varge / kiṃ tasya jīvita-phalaṃ hi manuṣya-loke kāko 'pi jīvati cirāya baliṃ ca bhuṅkte // 1.25 supūrā syāt kunadikā supūro mūṣikāñjaliḥ / susaṃtuṣṭaḥ kāpuruṣaḥ svalpakenāpi tuṣyati // 1.26 kiṃ ca- kiṃ tena jātu jātena māṭur yauvana-hāriṇā / ārohati na yaḥ svasya vaṃśasyāgre dhvajo yathā // 1.27 parivartini saṃsāre mṛtaḥ ko vā na jāyate / jātas tu gaṇyate so 'tra yaḥ sphurec ca śriyādhikaḥ // 1.28 kiṃ ca- jātasya nadī-tīre tasyāpi tṛṇasya janma-sāphalyam / yat salila-majjanākula-jana-hastālambanaṃ bhavati // 1.29 tathā ca- stimitonnata-sañcārā jana-santāpa-hāriṇaḥ / jāyante viralā loke jaladā iva sajjanāḥ // 1.30 niratiśayaṃ garimāṇaṃ tena jananyāḥ smaranti vidvāṃsaḥ / yat kam api vahati garbhaṃ mahatām api yo gurur bhavati // 1.31 aprakaṭīkṛta-śaktiḥ śakto 'pi janas tiraskriyāṃ labhate / nivasann antar-dāruṇi laṅghyo vahnir na tu jvalitaḥ // 1.32 uktaṃ ca- apṛṣṭo 'trāpradhāno yo brūte rājñaḥ puraḥ kudhīḥ / na kevalam asaṃmānaṃ labhate ca viḍambanam // 1.33 tathā ca- vacas tatra prayoktavyaṃ yatroktaṃ labhate phalam / sthāyī bhavati cātyantaṃ rāgaḥ śukla-paṭe yathā // 1.34 damaka āha- mā maivaṃ vada / apradhānaḥ pradhānaḥ syāt sevate yadi pārthivam / pradhāno 'py apradhānaḥ syād yadi sevā-vivarjitaḥ // 1.35 āsannam eva nṛpatir bhajate manuṣyaṃ vidyā-vihīnam akulīnam asaṃskṛtaṃ vā / prāyeṇa bhūmi-patayaḥ pramadā latāś ca yat pārśvato bhavati tat pariveṣṭayanti // 1.36 tathā ca- kopa-prasāda-vastūni ye vicinvanti sevakāḥ / ārohanti śanaiḥ paścād dhunvantam api pārthivam // 1.37 vidyāvatāṃ mahecchānāṃ śilpa-vikrama-śālinām / sevā-vṛtti-vidāṃ caiva nāśrayaḥ pārthivaṃ vinā // 1.38 ye jāty-ādi-mahotsāhān narendrān nopayānti ca / teṣām āmaraṇaṃ bhikṣā prāyaścittaṃ vinirmitam // 1.39 ye ca prāhur durātmāno durārādhyā mahībhujaḥ / pramādālasya-jāḍyāni khyāpitāni nijāni taiḥ // 1.40 sarpān vyāghrān gajān siṃhān dṛṣṭvopāyair vaśīkṛtān / rājeti kiyatī mātrā dhīmatām apramādinām // 1.41 rājānam eva saṃśritya vidvān yāti parāṃ gatim / vinā malayam anyatra candanaṃ na prarohati // 1.42 dhavalāny ātapatrāṇi vājinaś ca manoramāḥ / sadā mattāś ca mātaṅgāḥ prasanne sati bhūpatau // 1.43 udīrito 'rthaḥ paśunāpi gṛhate hayāś ca nāgāś ca vahanti coditāḥ / anuktam apy ūhati paṇḍito janaḥ pareṅgita-jñāna-phjalā hi buddhayaḥ // 1.44 ākārair iṅgitair gatyā ceṣṭayā bhāṣaṇena ca / netra-vaktra-vikāraiś ca lakṣyate'ntargataṃ manaḥ // 1.45 suvarṇa-puṣpitāṃ pṛthvīṃ vicinvanti narās trayaḥ / śūraś ca kṛta-vidyaś ca yaś ca jānāti sevitum // 1.46 sā sevā yā prabhu-hitā grāhyā vākya-viśeṣataḥ / āśrayet pārthivaṃ vidvāṃs tad-dvāreṇaiva nānyathā // 1.47 yo na vetti guṇān yasya na taṃ seveta paṇḍitaḥ / na hi tasmāt phalaṃ kiñcit sukṛṣṭād ūṣarād iva // 1.48 dravya-kṛti-hīno 'pi sevyaḥ sevya-guṇānvitaḥ / bhavaty ājīvanaṃ tasmāt phalaṃ kālāntarād api // 1.49 api sthāṇuvad āsīnaḥ śuṣyan parigataḥ kṣudhā / na tv ajñānātma-sampannād vṛttim īhate paṇḍitaḥ // 1.50 sevakaḥ svāminaṃ dveṣṭi kṛpaṇaṃ paruṣākṣaram / ātmānaṃ kiṃ sa na dveṣṭi sevyāsevyaṃ na vetti yaḥ // 1.51 yasyāśritya viśrāmaṃ kṣudhārtā yānti sevakāḥ / so 'rkavan nṛpatis tyājyaḥ sadā puṣpa-phalo 'pi san // 1.52 rāja-mātari devyāṃ ca kumāre mukhya-mantriṇi / purohite pratīhāre sadā varteta rājavat // 1.53 jīveti prabruvan proktaḥ kṛtyākṛtya-vicakṣaṇaḥ / karoti nirvikalpaṃ yaḥ sa bhaved rāja-vallabhaḥ // 1.54 prabhu-prasādajaṃ vittaṃ suprāptaṃ yo nivedayet / vastrādyaṃ ca dadhāty aṅge sa bhaved rāja-vallabhaḥ // 1.55 antaḥ-pura-caraiḥ sārdhaṃ yo na mantraṃ samācaret / na kalatrair narendrasya sa bhaved rāja-vallabhaḥ // 1.56 dyūtaṃ yo yama-dūtābhaṃ hālāṃ hālāhalopamam / paśyed dārān vṛthākārān sa bhaved rāja-vallabhaḥ // 1.57 yuddha-kāle'graṇīr yaḥ syāt sadā pṛṣṭhānugaḥ pure / prabhor dvārāśrito harmye sa bhaved rāja-vallabhaḥ // 1.58 sammato 'haṃ vibhor nityam iti matvā vyatikramet / kṛcchreṣv api na maryādāṃ sa bhaved rāja-vallabhaḥ // 1.59 dveṣi-dveṣa-paro nityam iṣṭānām iṣṭa-karma-kṛt / yo naro nara-nāthasya sa bhaved rāja-vallabhaḥ // 1.60 proktaḥ pratyuttaraṃ nāha viruddhaṃ prabhunā na yaḥ / na samīpe hasaty uccaiḥ sa bhaved rāja-vallabhaḥ // 1.61 up raṇaṃ śaraṇaṃ tadvan manyate bhaya-varjitaḥ / pravāsaṃ sva-purāvāsaṃ sa bhaved rāja-vallabhaḥ // 1.62 na kuryān naranāthasya yoṣidbhiḥ saha saṃgatim / na nindāṃ na vivādaṃ ca sa bhaved rāja-vallabhaḥ // 1.63 damanaka āha- uttarād uttaraṃ vākyaṃ vadatāṃ samprajāyate / suvṛṣṭi-guṇa-sampannād bījād bījam ivāparam // 1.64 apāya-sandarśanajāṃ vipattim upāya-sandarśanajāṃ ca siddhim / medhāvino nīti-guṇa-prayuktāṃ puraḥ sphurantīm iva varṇayanti // 1.65 ekeṣāṃ vāci śukavad anyeṣāṃ hṛdi mūkavat / hṛdi vāci tathānyeṣāṃ valgu valgantiu sūktayaḥ // 1.66 aprāpta-kālaṃ vacanaṃ bṛhaspatir api bruvan / labhate bahv-avajñānam apamānaṃ ca puṣkalam // 1.67 karaṭaka āha- durārādhyā hi rājānaḥ parvatā iva sarvadā / vyālākīrṇāḥ suviṣamāḥ kaṭhinā duṣṭa-sevitāḥ // 1.68 tathā ca- bhoginaḥ kañcukāviṣṭāḥ kuṭilāḥ krūra-ceṣṭitāḥ / suduṣṭā mantra-sādhyāś ca rājānaḥ pannagā iva // 1.69 dvi-jihvāḥ krūra-karmāṇo 'niṣṭhāś chidrānusāriṇaḥ / dūrato 'pi hi paśyanti rājāno bhujagā iva // 1.70 svalpam apy apakurvanti ye'bhīṣṭā hi mahīpateḥ / te vahnāv iva dahyante pataṅgāḥ pāpa-cetasaḥ // 1.71 durārohaṃ padaṃ rājñāṃ sarva-loka-namaskṛtam / svalpenāpy apakāreṇa brāhmaṇyam iva duṣyati // 1.72 durārādhyāḥ śriyo rājñāṃ durāpā duṣparigrahāḥ / tiṣṭhanty āpa ivādhāre ciram ātmani saṃsthitāḥ // 1.73 yasya yasya hi yo bhāvas tena tena samācaret / anupraviśya medhāvī kṣipram ātma-vaśaṃ nayet // 1.74 bhartuś cittānuvartitvaṃ suvṛttaṃ cānujīvinām / rākṣasāś cāpi gṛhyante nityaṃ chandānuvartibhiḥ // 1.75 saruṣi nṛpe stuti-vacanaṃ tad-abhimate prema tad-dviṣi dveṣaḥ / tad-dānasya ca śaṃsā amantra-tantraṃ vaśīkaraṇam // 1.76 dantasya niṣkoṣaṇakena nityaṃ karṇasya kaṇḍūyanakena vāpi / tṛṇena kāryaṃ bhavatīśvarāṇāṃ kim āṅga vāggha-stavatā nareṇa // 1.77 sthāneṣv eva niyoktavyā bhṛtyā ābharaṇāni ca / na hi cūḍāmaṇiḥ pāde prabhavāmīti badhyate // 1.78 yataḥ- anabhijño guṇānāṃ yo na bhṛtyair anugamyate / dhanāḍhyo 'pi kulīno 'pi kramāYāto 'pi bhūpatiḥ // 1.79 asamaiḥ samīyamānaḥ samaiś ca parihīyamāṇa-sat-kāraḥ / dhuri yo na yujyamānas tribhir artha-patiṃ tyajati bhṛtyaḥ // 1.80 kanaka-bhūṣaṇa-saṅgrahaṇocito yadi maṇis trapuṇi pratibadhyate / na sa virauti na cāpi sa śobhate bhavati yojayitur vacanīyatā // 1.81 savya-dakṣiṇayor yatra viśeṣo nāsti hastayoḥ / kas tatra kṣaṇam apyāryo vidyamāna-gatir bhavet // 1.82 kāce maṇir maṇau kāco yeṣāṃ buddhir vikalpate / na teṣāṃ sannidhau bhṛtyo nāma-mātro 'pi tiṣṭhati // 1.83 parīkṣakā yatra na santi deśe nārghanti ratnāni samudrajāni / ābhīra-deśe kila candrakāntaṃ tribhir varāṭair vipaṇanti gopāḥ // 1.84 lohitākhyasya ca maṇeḥ padmarāgasya cāntaram / yatra nāsti kathaṃ tatra kriyate ratna-vikrayaḥ // 1.85 nirviśeṣaṃ yadā svāmī samaṃ bhṛtyeṣu vartate / tatrodyama-samarthānām utsāhaḥ parihīyate // 1.86 na vinā pārthivo bhṛtyair na bhṛtyāḥ pārthivaṃ vinā / teṣāṃ ca vyavahāro 'yaṃ paraspara-nibandhanaḥ // 1.87 bhṛtyair vinā svayaṃ rājā lokānugraha-kāribhiḥ / mayūkhair iva dīptāṃśus tejasvy api na śobhate // 1.88 araiḥ sandhāryate nābhir nābhau cārāḥ pratiṣṭhitāḥ / svāmi-sevakayor evaṃ vṛtti-cakraṃ pravartate // 1.89 śirasā vidhṛtā nityaṃ snehena paripālitāḥ / keśā api virajyante niḥsnehāḥ kiṃ na sevakāḥ // 1.90 rājā tuṣṭo hi bhṛtyānām artha-mātraṃ prayacchati / te tu saṃmāna-mātreṇa prāṇair apy upakurvate // 1.91 evaṃ jñātvā narendreṇa bhṛtyāḥ kāryā vicakṣaṇāḥ / kulīnāḥ śaurya-saṃyuktāḥ śaktā bhaktāḥ kramāgatāḥ // 1.92 yaḥ kṛtvā sukṛtaṃ rājño duṣkaraṃ hitam uttamam / lajjayā vakti no kiñcit tena rājā sahāyavān // 1.93 yasmin kṛtyaṃ samāveśya nirviśaṅkena cetasā / āsyate sevakaḥ sa syāt kalatram iva cāparam // 1.94 yo 'nāhūtaḥ samabhyeti dvāri tiṣṭhati sarvadā / pṛṣṭhaḥ satyaṃ mitaṃ brūte sa bhṛtyo 'rho mahībhujām // 1.95 anādiṣṭo 'pi bhūpasya dṛṣṭvā hānikaraṃ ca yaḥ / yatate tasya nāśāya sa bhṛtyo 'rho mahībhujām // 1.96 tāḍito 'pi durukto 'pi daṇḍito 'pi mahībhujā / yo na cintayate pāpaṃ sa bhṛtyo 'rho mahībhujām // 1.97 na garvaṃ kurute māne nāpamāne ca tapyate / svākāraṃ rakṣayed yas tu sa bhṛtyo 'rho mahībhujām // 1.98 na kṣudhā pīḍyate yas tu nidrayā na kadācana / na ca śītātapādyaiś ca sa bhṛtyo 'rho mahībhujām // 1.99 śrutvā sāṃgrāmikīṃ vārtāṃ bhaviṣyāṃ svāminaṃ prati / prasannāsyo bhaved yas tu sa bhṛtyo 'rho mahībhujām // 1.100 sīmā vṛddhiṃ samāyāti śukla-pakṣa ivoḍurāṭ / niyoga-saṃsthite yasmin sa bhṛtyo 'rho mahībhujām // 1.101 sīmā saṃkocam āyāti vahnau carma ivāhitam / sthite yasmin sa tu tyājyo bhṛtyo rājyaṃ samīhatā // 1.102 kauśeyaṃ kṛmijaṃ suvarṇam upalād durvāpi goromataḥ paṅkāt tāmarasaṃ śaśāṅka udadher indīvaraṃ gomayāt / kāṣṭhād agnir aheḥ phaṇād api maṇir go-pittato rocanā prākāśyaṃ sva-guṇodayena guṇino gacchanti kiṃ janmanā // 1.103 mūṣikā gṛha-jātāpi hantavyā svāpa-kāriṇī / bhakṣya-pradānair jāro hitakṛt prāpyate janaiḥ // 1.104 eraṇḍa-bhiṇḍārka-nalaiḥ prabhūtair api sañcitaiḥ / dāru-kṛtyaṃ yathā nāsti tathaivājñaiḥ prayojanam // 1.105 kiṃ bhaktenāsamarthena kiṃ śakternāpakāriṇā / bhaktaṃ śaktaṃ ca māṃ rājan nāvajñātuṃ tvam arhasi // 1.106 so 'bravīt- api svalpataraṃ kāryaṃ yad bhavet pṛthivī-pateḥ / tan na vācyaṃ sabhā-madhye provācedaṃ bṛhaspatiḥ // 1.107 ṣaṭ-karṇo bhidyate mantraś catuṣkarṇaḥ sthiro bhavet / tasmāt sarva-prayatnena ṣaṭkarṇaṃ varjayet sudhīḥ // 1.108 dariṣu kiñcit svajaneṣu kiñcid gopyaṃ vayasyeṣu suteṣu kiñcit / yuktaṃ na vā yuktam idaṃ vicintya vaded vipaścin mahato 'nurodhāt // 1. svāmini guṇāntarajñe guṇavati bhṛtye'nuvartini kalaye / suhṛdi nirantara-citte nivedya duḥkhaṃ sukhī bhavati // 1. ambhasā bhidyate setus tathā mantro 'py arakṣitaḥ / paiśunyād bhidyate sneho bhidyate vāgbhir āturaḥ // 1.111 atyutkaṭe ca raudre ca śatrau prāpte na hīyate / dhairyaṃ yasya mahīnātho na sa yāti parābhavam // 1.112 darśita-bhaye'pi dhātari dhairya-dhvaṃso bhaven na dhīrāṇām / śoṣita-sarasi nidāghe nitarām evoddhataḥ sindhuḥ // 1.113 tathā ca- yasya na vipadi viṣādaḥ sampadi harṣo raṇe na bhīrutvam / taṃ bhuvana-traya-tilakaṃ janayati jananī sutaṃ viralam // 1.114 tathā ca- śakti-vaikalya-namrasya niḥsāratvāl laghīyasaḥ / jannimo mānahīnasya tṛṇasya ca samā gatiḥ // 1.115 api ca- anya-pratāpam āsādya yo dṛḍhatvaṃ na gacchati / jatujābharaṇasyeva rūpeṇāpi hi tasya kim // 1.116 pūrvam eva mayā jñātaṃ pūrṇam etad dhi medasā / anupraviśya vijñātaṃ yāvac carma ca dāru ca // 1.117 bhaye vā yadi vā harṣe samprāpte yo vimarśayet / kṛtyaṃ na kurute vegān na sa santāpam āpnuyāt // 1.118 aśvaḥ śastraṃ śāstraṃ vīṇā vāṇī naraś ca nārī ca / puruṣa-viśeṣaṃ prāptā bhavanty ayogyāś ca yogyāś ca // 1.119 svāmy-ādeśāt subhṛtyasya na bhoḥ sañjāyate kvacit / praviśen mukham āheyaṃ dustaraṃ vā mahārṇavam // 1.120 tathā ca- svāmy-ādiṣṭas tu yo bhṛtyaḥ samaṃ viṣamam eva ca / manyate na sa sandhāryo bhūbhujā bhūtim icchatā // 1.121 ye bhavanti mahīpasya sammānita-vimānitāḥ / yatante tasya nāśāya kulīnā api sarvadā // 1.122 na badhyante hy aviśvastā balibhir durbalā api / viśvastās tv eva badhyante balavanto 'pi durbalaiḥ // 1.123 bṛhaspater api prājño na viśvāse vrajen naraḥ / ya icched ātmano vṛddhim āyuṣyaṃ ca sukhāni ca // 1.124 śapathaiḥ sandhitasyāpi na viśvāse vrajed ripoḥ / rājya-lābhodyato vṛtraḥ śakreṇa śapathair hataḥ // 1.125 na viśvāsaṃ vinā śatrur devānām api siddhyati / viśvāsāt tridaśendreṇa diter garbho vidāritaḥ // 1.126 na kaulīnyān na sauhārdān nṛpo vākye pravartate / mantriṇāṃ vāvad abhyeti vyasanaṃ śokam eva ca // 1.127 sadaivāpadgato rājā bhogyo bhavati mantriṇām / ataeva hi vāñchanti mantriṇaḥ sāpadaṃ nṛpam // 1.128 yathā necchati nīrogaḥ kadācit sucikitsakam / tathāpad rahito rājā sacivaṃ nābhivāñchati // 1.129 api svalpam asatyaṃ yaḥ puro vadati bhūbhujām / devānāṃ ca vinaśyate sa drutaṃ sumahān api // 1.130 tathā ca- sarva-deva-mayo rājā manunā samprakīrtitaḥ / tasmāt taṃ devavat paśyen na vyalīkena karhicit // 1.131 sarva-devamayasyāpi viśeṣo nṛpater ayam / śubhāśubha-phalaṃ sadyo nṛpād devād bhavāntare // 1.132 tṛṇāni nonmūlayati prabhañjano mrḍūni nīcaiḥ praṇatāni sarvataḥ / svabhāva evonnata-cetasām ayaṃ mahān mahatsv eva karoti vikramam // 1.133 gaṇḍasthaleṣu mada-vāriṣu baddha-rāga- matta-bhramad-bhramara-pāda-talāhato 'pi / kopaṃ na gacchati nitānta-balo 'pi nāgas tulye bale tu balavān parikopam eti // 1.134 na tac chastrair na nāgendrair na hayair na padātibhiḥ / kāryaṃ saṃsiddhim abhyeti yathā buddhyā prasādhitam // 1.135 paryanto labhyate bhūmeḥ samudrasya girer api / na kathañcin mahīpasya cittāntaḥ kenacit kvacit // 1.136 antaḥ-sārair akuṭilair acchidraiḥ suparīkṣitaiḥ / mantribhir dhāryate rājyaṃ sustambhair iva mandiram // 1.137 tathā ca- mantriṇāṃ bhinna-sandhāne bhiṣajāṃ sānnipātike / karmaṇi vyajyate prajñā svasthe ko vā na paṇḍitaḥ // 1.138 amṛtaṃ śiśire vahnir amṛtaṃ priya-darśanam / amṛtaṃ rāja-saṃmānam amṛtaṃ kṣīra-bhojanam // 1.139 ākheṭakasya dharmeṇa vibhavāḥ syur vaśe nṝṇām / nṛ-prajāḥ prerayaty eko hanty anyo 'tra mṛgān iva // 1.140 tathā ca- yo na pūjayate garvād uttamādhama-madhyamān / nṛpāsannān sa mānyo 'pi bhraśyate dantilo yathā // 1.141 narapati-hita-kartā dveṣyatāṃ yāti loke janapada-hita-kartā tyajyate pārthivendraiḥ / iti mahati virodhe vartamāne samāne nṛpati-jana-padānāṃ durlabhaḥ kārya-kartā // 1.142 yo hy apakartum aśaktaḥ kupyati kim asau naro 'tra nirlajjaḥ / utpatito 'pi hi caṇakaḥ śaktaḥ kiṃ bhrāṣṭrakaṃ bhaṅktum // 1.143 yad vāñchati divā martyo vīkṣate vā karoti vā / tat svapne'pi tad-abhyāsād brūte vātha karoti vā // 1.144 tathā ca- śubhaṃ vā yadi pāpaṃ yan nṝṇāṃ hṛdi saṃsthitam / sugūḍham api taj jñeyaṃ svapna-vākyāt tathā madāt // 1.145 athavā strīṇāṃ viṣaye ko 'tra sandehaḥ / jalpanti sārdham anyena paśyanty anyaṃ sa-vibhramāḥ / hṛd-gataṃ cintayanty anyaṃ priyaḥ ko nāma yoṣitām // 1.146 anyac ca- ekena smita-pāṭalādhara-ruco jalpanty analpākṣaraṃ vīkṣante'nyam itaḥ sphuṭat-kumudinī-phullollasal-locanāḥ / dūrodāra-caritra-citra-vibhavaṃ dhyāyanti cānyaṃ dhiyā kenetthaṃ paramārthato 'rthavad iva premāsti vāma-bhruvām // 1.147 tathā ca- nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ / nāntakaḥ sarva-bhūtānāṃ na puṃsāṃ vāma-locanā // 1.148 raho nāsti kṣaṇo nāsti nāsti prārthayitā naraḥ / tena nārada nārīṇāṃ satītvam upajāyate // 1.149 yo mohān manyate mūḍho rakteyaṃ mama kāminī / sa tasyā vaśago nityaṃ bhavet krīḍā-śakuntavat // 1.150 tāsāṃ vākyāni kṛtyāni svalpāni sugurūṇy api / karoti saḥ kṛtair loke laghutvaṃ yāti sarvataḥ // 1.151 striyaṃ ca yaḥ prārthayate sannikarṣaṃ ca gacchati / īṣac ca kurute sevāṃ tam evecchanti yoṣitaḥ // 1.152 anarthitvān manuṣyāṇāṃ bhayāt parijanasya ca / maryādāyām amaryādāḥ striyas tiṣṭhanti sarvadā // 1.153 nāsāṃ kaścid agamyo 'sti nāsāṃ ca vayasi sthitiḥ / virūpaṃ rūpavantaṃ vā pumān ity eva bhujyate // 1.154 rakto hi jāyate bhogyo nārīṇāṃ śāṭikā yathā / ghṛṣyante yo daśālambī nitambe viniveśitaḥ // 1.155 alaktiko yathā rakto niṣpīḍya puruṣas tathā / abalābhir balād raktaḥ pāda-mūle nipātyate // 1.156 ko 'rthān prāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāmā rājñāṃ priyaḥ / kaḥ kālasya na gocarāntara-gataḥ ko 'rthī gato gauravaṃ ko vā durjana-vāgurāsu patitaḥ kṣemeṇa yātaḥ pumān // 1.157 tathā ca- kāke śaucaṃ dyūta-kāreṣu satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ / klībe dhairyaṃ madyape tattva-cintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā // 1.158 akulīno 'pi mūrkho 'pi bhūpālaṃ yo 'tra sevate / api saṃmānahīno 'pi sa sarvatra prapūjyate // 1.159 api kāpuruṣo bhīruḥ syāc cen nṛpati-sevakaḥ / tathāpi na parābhūtiṃ janād āpnoti mānavaḥ // 1.160 stokenonnatim āyāti stokenāyāty adho-gatim / aho sasadṛśo ceṣṭā tulāyaṣṭeḥ khalasya ca // 1.161 yadṛcchayāpy upanataṃ sakṛt sajjana-saṅgatam / bhavaty ajaram atyantaṃ nābhyāsa-kramam īkṣate // 1.162 uktaṃ ca- phala-hīnaṃ nṛpaṃ bhṛtyāḥ kulīnam api connatam / santy ajyāny atra gacchanti śuṣkaṃ vṛkṣam ivāṇḍajāḥ // 1.163 tathā ca- api saṃmāna-saṃyuktāḥ kulīnā bhakti-tat-parāḥ / vṛtti-bhaṅgān mahīpālaṃ tyajanty eva hi sevakāḥ // 1.164 anyac ca- kālātikramaṇaṃ vṛtteryo na kurvīta bhūpatiḥ / kadācit taṃ na muñcanti bhartsitā api sevakāḥ // 1.165 deśānām upari kṣmābhṛd āturāṇāṃ cikitsakāḥ / vaṇijo grāhakāṇāṃ ca mūrkhāṇām api paṇḍitāḥ // 1.166 pramādināṃ tathā caurā bhikṣukā gṛha-medhinām / gaṇikāḥ kāmināṃ caiva sarva-lokasya śilpinaḥ // 1.167 sāmādi-sajjitaiḥ pāśaiḥ pratīkṣante divā-niśam / upajīvanti śaktyā hi jalajā jaladān iva // 1.168 athavā sādhv idam ucyate- sarpāṇāṃ ca khalānāṃ ca para-dravyāpahāriṇām / abhiprāyā na sidhyanti tenedaṃ vartate jagat // 1.169 attuṃ vāñchati śāmbhavo gaṇapater ākhuṃ kṣudhārtaḥ phaṇī taṃ ca krauñca-ripoḥ śikhī giri-sutā-siṃho 'pi nāgāśanam / itthaṃ yatra parigrahasya ghaṭanā śambhor api syād gṛhe tatrāpy asya kathaṃ na bhāvi jagato yasmāt svarūpaṃ hi tat // 1.170 aśṛnvann api boddhavyo mantribhiḥ pṛthivī-patiḥ / yathā sva-doṣa-nāśāya vidureṇāmbikāsutaḥ // 1.171 tathā ca- madonmattasya bhūpasya kuñjarasya ca gacchataḥ / unmārgaṃ vācyatāṃ yānti mahāmātrāḥ samīpagāḥ // 1.172 jambūko huḍu-yuddhena vayaṃ cāṣāḍha-bhūtinā / dūtikā para-kāryeṇa trayo doṣāḥ svayaṃ kṛtāḥ // 1.173 arthānām arjane duḥkham arjitānāṃ ca rakṣaṇe / nāśe duḥkhaṃ vyaye duḥkhaṃ dhig arthāḥ kaṣṭa-saṃśrayāḥ // 1.174 nispṛho nādhikārī syān nākāmī maṇḍana-priyaḥ / nāvidagdhaḥ priyaṃ brūyāt sphuṭa-vaktā na vañcakaḥ // 1.175 pūrvaṃ vayasi yaḥ śāntaḥ sa śānta iti me matiḥ / dhātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate // 1.176 ādau citte tataḥ kāye satāṃ saṃjāyate jarā / asatāṃ ca punaḥ kāye naiva citte kadācana // 1.177 śūdro vā yadi vānyo 'pi caṇḍālo 'pi jaṭādharaḥ / dīkṣitaḥ śiva-mantreṇa sa bhasmāṅgī śivo bhavet // 1.178 ṣaḍ-akṣareṇa mantreṇa puṣpam ekam api svayam / liṅgasya mūrdhni yo dadyān na sa bhūyo 'bhijāyate // 1.179 durmantrān nṛpatir vinaśyati yatiḥ saṅgāt suto lālasād vipro 'nadhyayanāt kulaṃ kutanayāc chīlaṃ khalopāsanāt / maitrī cāpraṇayāt samṛddhir anayāt snehaḥ pravāsāśrayāt strī garvād anavekṣaṇād api kṛṣis tyāgāt pramādād dhanam // 1.180 samprāpto yo 'tithiḥ sāyaṃ sūryoḍhe gṛha-medhinām / pūjayā tasya devatvaṃ prayānti gṛha-medhinaḥ // 1.181 tathā ca- tṛṇāni bhūmir udakaṃ vāk-caturthī ca sūnṛtā / satām etāni harmyeṣu nocchidyante kadācana // 1.182 svāgatenāgnayas tṛptā āsanena śatakratuḥ / pāda-śaucena pitaraḥ arghāc chambhus tathātitheḥ // 1.183 durdivase ghana-timire duḥsañcārāsu nagara-vīthīṣu / patyur videśa-gamane parama-sukhaṃ jaghana-capalāyāḥ // 1.184 tathā ca- paryaṅkeṣv āstaraṇaṃ patim anukūlaṃ manoharaṃ śayanam / tṛṇam iva laghu manyante kāminyaś caurya-rata-lubdhāḥ // 1.185 tathā ca- keliṃ pradahati lajjā śṛṅgāro 'sthīni cāṭavaḥ kaṭavaḥ / vandha-trayāḥ paritoṣo na kiṃcid iṣṭaṃ bhavet patyau // 1.186 kula-patanaṃ jana-garhāṃ bandhanam api jīvitavya-sandeham / aṅgīkaroti kulaṭā satataṃ para-puruṣa-saṃsaktā // 1.187 vaikalyaṃ dharaṇī-pātam ayathocita-jalpanam / saṃnipātasya cihnāni madyaṃ sarvāṇi darśayet // 1.188 kara-spando 'mbara-tyāgas tejo-hāniḥ sarāgatā / vāruṇī-saṅgajāvasthā bhānunāpy anubhūyate // 1.189 viṣama-stha-svādu-phala-grahaṇa-vyavasāya-niścayo yeṣām / uṣṭrāṇām iva teṣāṃ manye'haṃ śaṃsitaṃ janma // 1.190 tathā ca- sandigdhe para-loke janāpavāde ca jagati bahu-citre / svādhīne para-ramaṇe dhanyās tāruṇya-phala-bhājaḥ // 1.191 anyac ca- yadi bhavati deva-yogāt pumān virūpo 'pi bandhako rahasi / na tu kṛcchrād api bhadraṃ nija-kāntaṃ sā bhajaty eva // 1.192 āditya-candra-hari-śaṃkara-vāsavādyāḥ śaktā na jetum atiduḥkha-karāṇi yāni / tānīndriyāṇi balavanti sudurjayāni ye nirjayanti bhuvane balinas ta eke // 1.193 śambarasya ca yā māyā yā māyā namucer api / baleḥ kumbhīnasaś caiva sarvās tā yoṣito viduḥ // 1.194 hasantaṃ prahasanty etā rudantaṃ prarudanty api / apriyaṃ priya-vākyaiś ca gṛhṇanti kāla-yogataḥ // 1.195 uśanā veda yac chāstraṃ yac ca veda bṛhaspatiḥ / strī-buddhyā na viśiṣyete tāḥ sma rakṣyāḥ kathaṃ naraiḥ // 1.196 anṛtaṃ satyam ity āhuḥ satyaṃ cāpi tathānṛtam / iti yās tāḥ kathaṃ vīra saṃrakṣyāḥ puruṣair iha // 1.197 nātiprasaṅgaḥ pramadāsu kāryo necched balaṃ strīṣu vivardhamānam / atiprasaktaiḥ puruṣair yatas tāḥ krīḍanti kākair iva lūna-pakṣaiḥ // 1.198 sumukhena vadanti vagunā praharanty eva śitena cetasā / madhu tiṣṭhati vāci yoṣitāṃ hṛdaye hālāhalaṃ mahad-viṣam // 1.199 ata eva nipīyate'dharo hṛdayaṃ muṣṭibhir eva tāḍyate / puruṣaiḥ sukha-leśa-vañcitair madhu-lubdhaiḥ kamalaṃ yathālibhiḥ // 1.200 api ca- āvartaḥ saṃśayānām avinaya-bhavanaṃ pattanaṃ sāhasānāṃ doṣāṇāṃ saṃnidhānaṃ kapaṭa-śata-mayaṃ kṣetram apratyayānām / svarga-dvārasya vighnaṃ naraka-pura-mukhaṃ sarva-māyā-karaṇḍaṃ strī-yantraṃ kena sṛṣṭaṃ viṣam amṛta-mayaṃ prāṇi-lokasya pāśaḥ // 1.201 kārkaśyaṃ stanayor dṛśos taralatālīkaṃ mukhe ślāghyate kauṭilyaṃ kaca-saṃcaye ca vacane māndyaṃ trike sthūlatā / bhīrutvaṃ hṛdaye sadaiva kathitaṃ māyā-prayogaḥ priye yāsāṃ doṣa-gaṇo guṇo mṛga-dṛśāṃ tāḥ syur narāṇāṃ priyāḥ // 1.202 etā hasanti ca rudanti ca kārya-hetor viśvāsayanti ca paraṃ na ca viśvasanti / tasmān nareṇa kula-śīla-samanvitena nāryaḥ śmaśāna-ghaṭikā iva varjanīyāḥ // 1.203 tasmān nareṇa kulaśīlavatā sadaiva nāryaḥ śmaśāna-vaṭikā iva varjanīyāḥ / vyakīrṇa-kesara-karāla-mukhā mṛgendrā nāgāś ca bhūri-mada-rāja-virājamānāḥ // 1.204 kurvanti tāvat prathamaṃ priyāṇi yāvan na jānanti naraṃ prasaktam / jñātvā ca taṃ manmatha-pāśa-baddhaṃ grastāmiṣaṃ mīnam ivoddharanti // 1.205 samudra-vīcīva cala-svabhāvāḥ sandhyābhra-rekheva muhūrta-rāgāḥ / striyaḥ kṛtārthāḥ puruṣaṃ nirarthaṃ niṣpīḍotālaktakavat tyajanti // 1.206 anṛtaṃ sāhasaṃ māyā mūrkhatvam atilubdhatā / aśaucaṃ nirdayatvaṃ ca strīṇāṃ doṣāḥ svabhāvajāḥ // 1.207 sammohayantimadayanti viḍambayanti nirbharstayanti ramayanti viṣādayanti / etāḥ praviśya saralaṃ hṛdayaṃ narāṇāṃ kiṃ vā na vāma-nayanā na samācaranti // 1.208 antar-viṣa-mayā hy etā bahiś caiva manoramāḥ / guñjā-phala-samākārā yoṣitaḥ kena nirmitāḥ // 1.209 bhinna-svara-mukha-varṇaḥ śaṅkita-dṛṣṭiḥ samutpatita-tejāḥ / bhavati hi pāpaṃ kṛtvā sva-karma-santrāsitaḥ puruṣaḥ // 1.210 tathā ca- āyāti skhalitaiḥ pādair mukha-vaivarṇya-saṃyutaḥ / lalāṭa-sveda-bhāg bhūri-gadgadaṃ bhāṣate vacaḥ // 1.211 adho-dṛṣṭir vadet kṛtvā pāpaṃ prāptaḥ sabhāṃ naraḥ / tasmād yatnāt parijñeyāś cihnair etair vicakṣaṇaiḥ // 1.212 anyac ca- prasanna-vadano dṛṣṭaḥ spaṣṭa-vākyaḥ saroṣa-dṛk / sabhāyāṃ vakti sāmarṣaṃ sāvaṣṭambho naraḥ śuciḥ // 1.213 avadhyā brāhmaṇā gāvo striyo bālāś ca jñātayaḥ / yeṣāṃ cānnāni bhuñjīta ye ca syuḥ śaraṇāgatāḥ // 1.214 ekaṃ hanyān na vā hanyād iṣuḥ kṣipto dhanuṣmatā / prājñena tu matiḥ kṣiptā hanyād garbha-gatān api // 1.215 tyājyaṃ na dhairyaṃ vidhure'pi daive dhairyāt kadācit sthitm āpnuyāt saḥ / yāte samudre'pi hi pota-bhaṅge sāṃyātriko vāñchati karma eva // 1.216 udyoginaṃ satatam atra sameti lakṣmīr daivaṃ hi daivam iti kāpuruṣā vadanti / daivaṃ nihatya kuru pauruṣam ātma-śaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ // 1.217 suprayuktasya dambhasya brahmāpy antaṃ na gacchati / kauliko viṣṇu-rūpeṇa rāja-kanyāṃ niṣevate // 1.218 auṣadhārtha-sumantrāṇāṃ buddheś caiva mahātmanām / asādhyaṃ nāsti loke'tra yad brahmāṇḍasya madhyagam // 1.219 mattebha-kumbha-pariṇāhini kuṅkumārdre tasyāḥ payodhara-yuge rati-kheda-khinnaḥ / vakṣo nidhāya bhuja-pañjara-madhya-vartī svapsye kadā kṣaṇam avāpya tadīya-saṅgam // 1.220 rāgī bimbādharo 'sau stana-kalaśa-yugaṃ yauvanārūḍha-garvaṃ nīcā nābhiḥ prakṛtyā kuṭilakam alakaṃ svalpakaṃ cāpi madhyam / kurvatv etāni nāma prasabham iha manaś cintitāny āśu khedaṃ yan māṃ tasyāḥ kapolau dahata iti muhuḥ svacchakau tan na yuktam // 1.221 putrīti jātā mahatīha cintā kasmai pradeyeti mahān vitarkaḥ / dattvā sukhaṃ prāpsyati vā na veti kanyā-pitṛtvaṃ khalu nāma kaṣṭam // 1.222 nadyaś ca nāryaś ca sadṛk-prabhāvās tulyāni kūlāni kulāni tāsām / toyaiś ca doṣaiś ca nipātayanti nadyo hi kūlāni kulāni nāryaḥ // 1.223 jananī-mano harati jātavatī parivardhate saha śucā suhṛdām / para-sātkṛtāpi kurute malinaṃ durita-kramā duhitaro vipadaḥ // 1.224 nirviṣeṇāpi sarpeṇa kartavyā mahatī phaṇā / viṣaṃ bhavatu vā mābhūt phaṇāṭopo bhayaṅkaraḥ // 1.225 gavām arthe brāhmaṇārthe svāmy-arthe svīkṛte'thavā / sthānārthe yas tyajet prāṇāṃs tasya lokāḥ sanātanāḥ // 1.226 candre maṇḍala-saṃsthe vigṛhyate rāhuṇā dinādhīśaḥ / śaraṇāgatena sārdhaṃ vipad api tejasvinā ślāghyā // 1.227 upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ / kākī kanaka-sūtreṇa kṛṣṇa-sarpam aghātayat // 1.228 yasya kṣetraṃ nadī-tīre bhāryā ca para-saṅgatā / sa-sarpe ca gṛhe vāsaḥ kathaṃ syāt tasya nirvṛtiḥ // 1.229 anyac ca- sarpa-yukte gṛhe vāso mṛtyur eva na saṃśayaḥ / yad grāmānte vaset sarpas tasya syāt prāṇa-saṃśayaḥ // 1.230 upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ / upāya-jño 'lpa-kāyo 'pi na śūraiḥ paribhūyate // 1.231 tathā ca- bhakṣayitvā bahūn matsyān uttamādhama-madhyamān / atilaulyād bakaḥ kaścin mṛtaḥ karkaṭaka-grahāt // 1.232 yadi bhinte sūrya-suto rohiṇyāḥ śakaṭam iha loke / dvādaśa varṣāṇi tadā nahi varṣati vāsavau bhūmau // 1.233 tathā ca- prājāpatye śakaṭe bhinne kṛtvaiva pātakaṃ vasudhā / bhasmāsthi-śakalākīrṇā kāpālikam iva vrataṃ dhatte // 1.234 rohiṇī-śakaṭam arka-nandanaś ced bhinnatti rudhiro 'thavā śaśī / kiṃ vadāmi tad-aniṣṭa-sāgare sarva-lokam upayāti saṅkṣayaḥ // 1.235 rohiṇī-śakaṭa-madhya-saṃsthite candram asya śaraṇī-kṛtā janāḥ / kvāpi yānti śiśupācitāśanāḥ sūrya-tapta-bhidurāmbu-pāyinaḥ // 1.236 yasya buddhir balaṃ tasya nirbuddhes tu kuto balam / vane siṃho madonmattaḥ śaśakena nipātitaḥ // 1.237 śanaiḥ śanaiś ca yo rājyam upabhuṅkte yathā-balam / rasāyanam iva prājñaḥ sa puṣṭiṃ paramāṃ vrajet // 1.238 vidhinā mantra-yuktena rūkṣāpi mathitāpi ca / prayacchati phalaṃ bhūmir araṇīva hutāśanam // 1.239 prajānāṃ pālanaṃ śasyaṃ svarga-kośasya vardhanam / pīḍanaṃ dharma-nāśāya pāpāyāyaśase sthitam // 1.240 gopālena prajādhenor vitta-dugdhaṃ śanaiḥ śanaiḥ / pālanāt poṣaṇād grāhyaṃ nyāyyāṃ vṛttiṃ samācaret // 1.241 ajām iva prajāṃ mohād yo hanyāt pṛthivī-patim / tasyaikā jāyate tṛptir na dvitīyā kathañcana // 1.242 phalārthī nṛpatir lokān pālayed yatnam āsthitaḥ / dāna-mānādi-toyena mālākāro 'ṅkurān iva // 1.243 nṛpa-dīpo dhana-snehaṃ prajābhyaḥ saṃharann api / āntara-sthair guṇaiḥ śubhrair lakṣyate naiva kenacit // 1.244 yathā gaur duhyate kāle pālyate ca tathā prajāḥ / sicyate cīyate caiva latā puṣpa-phala-pradā // 1.245 yathā bījāṅkuraḥ sūkṣmaḥ prayatnenābhirakṣitaḥ / phala-prado bhavet kāle tadval lokaḥ surakṣitaḥ // 1.246 hiraṇya-dhānya-ratnāni yānāni vividhāni ca / tathānyad api yat kiñcit prajābhyaḥ syān mahīpateḥ // 1.247 lokānugraha-kartāraḥ pravardhante nareśvarāḥ / lokānāṃ saṅkṣayāc caiva kṣayaṃ yānti na saṃśayaḥ // 1.248 bhūmir mitraṃ hiraṇyaṃ ca vigrahasya phala-trayam / nāsty ekam api yady eṣāṃ na taṃ kuryāt kathañcana // 1.249 yatra na syāt phalaṃ bhūri yatra casyāt parābhavaḥ / na tatra matimān yuddhaṃ samutpādya samācaret // 1.250 na gajānāṃ sahasreṇa na ca lakṣeṇa vājinām / yat kṛtyaṃ sidhyati rājñāṃ durgeṇaikena vigrahe // 1.251 śatam eko 'pi saṃdhatte prākārastho dhanurdharaḥ / tasmād durgaṃ praśaṃsanti nītiśāstravicakṣaṇāḥ // 1.252 purā guroḥ samādeśādd hiraṇyakaśipor bhayāt / śakreṇa vihitaṃ durgaṃ prabhāvād viśvakarmaṇaḥ // 1.253 tenāpi ca varo datto yasya durgaṃ sa bhūpatiḥ / vijayī syāt tato bhūmau durgāṇi syuḥ sahasraśaḥ // 1.254 daṃṣṭrāvirahito nāgo madahīno yathā gajaḥ / sarveṣāṃ jāyate vaśyo durgahīnas tathā nṛpaḥ // 1.255 jāta-mātraṃ na yaḥ śatruṃ rogaṃ ca praśamaṃ nayet / mahābalo 'pi tenaiva vṛddhiṃ prāpya sa hanyate // 1.256 tathā ca- uttiṣṭhamānas tu paro nopekṣyaḥ pathyam icchatā / samau hi śiṣṭair āmnātau vartsyantāv āmayaḥ sa ca // 1.257 api ca- upekṣitaḥ kṣīṇa-balo 'pi śatruḥ pramāda-doṣāt puruṣair madāndhaiḥ / sādhyo 'pi bhūtvā prathamaṃ tato 'sāv asādhyatāṃ vyādhir iva prayāti // 1.258 tathā ca- ātmanaḥ śaktim udvīkṣya manotsāhaṃ ca yo vrajet / bahūn hanti sa eko 'pi kṣatriyān bhārgavo yathā // 1.259 aviditvātmanaḥ śaktiṃ parasya ca samutsukaḥ / gacchann abhimukho vahnau nāśaṃ yāti pataṅgavat // 1.260 yo balāt pronnataṃ yāti nihantuṃ sabalo 'py arim / vimadaḥ sa nivarteta śīrṇa-danto gajo yathā // 1.261 priyaṃ vā yadi vā dveṣyaṃ śubhaṃ vā yadi vāśubham / apṛṣṭo 'pi hitaṃ vakṣyed yasya necchet parābhavam // 1.262 ekaṃ bhūmi-patiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāc chrayate madaḥ sa ca madād dāsyena nirvidyate / nirviṇṇasya padaṃ karoti hṛdaye tasya svatantra-spṛhā- svātantrya-spṛhayā tataḥ sa nṛpateḥ prāṇān abhidruhyati // 1.263 na so 'sti puruṣo rājñāṃ yo na kāmayate śriyam / aśaktā eva sarvatra narendraṃ paryupāsate // 1.264 aneka-doṣa-duṣṭasya kāyaḥ kasya na vallabhaḥ / kurvann api vyalīkāni yaḥ priyaḥ priya eva saḥ // 1.265 yasminn evādhikaṃ cakṣur āropayati pārthivaḥ / akulīnaḥ kulīno vā sa śriyā bhājanaṃ naraḥ // 1.266 piṅgalaka āha- ukto bhavati yaḥ pūrvaṃ guṇavān iti saṃsadi / tasya doṣo na vaktavyaḥ pratijñā-bhaṅga-bhīruṇā // 1.267 itaḥ sa daityaḥ prāpta-śrīr neta evārhati kṣayam / viṣa-vṛkṣo 'pi saṃvardhya svayaṃ chettum asāmpratam // 1.268 ādau na vā praṇayināṃ praṇayo vidheyo datto 'thavā pratidinaṃ paripoṣaṇīyaḥ / utkṣipya yat kṣipati tat prakaroti lajjāṃ bhūmau sthitasya patanād bhayam eva nāsti // 1.269 upakāriṣu yaḥ sādhuḥ sādhutve tasya ko guṇaḥ / apakāriṣu yaḥ sādhuḥ sa sādhuḥ sadbhir ucyate // 1.270 tulyārthaṃ tulya-sāmarthyaṃ marmajñaṃ vyavasāyinam / ardha-rājya-haraṃ bhṛtyaṃ yo na hanyāt sa hanyate // 1.271 yādṛśaiḥ sevyate bhṛtyair yādṛśāṃś copasevate / kadācin nātra sandehas tādṛg bhavati pūruṣaḥ // 1.272 santaptāyasi saṃsthitasya payaso nāmāpi na jñāyate mukta-kāratayā tad eva nalinī-patra-sthitaṃ rājate / svātau sāgara-śukti-kukṣi-patitaṃ taj jāyate mauktikaṃ prāyeṇādhama-madhyamottama-guṇaḥ saṃvāsato jāyate // 1.273 tathā ca- asatāṃ saṅga-doṣeṇa satī yāti matir bhramam / eka-rātri-pravāsena kāṣṭhaṃ muñje pralambitam // 1.274 na hy avijñāta-śīlasya pradātavyaḥ pratiśrayaḥ / mat-kuṇasya ca doṣeṇa hatā manda-visarpiṇī // 1.275 ehy āgaccha samāviśāsanam idaṃ kasmāc cirād dṛśyase kā vārteti sudurbalo 'si kuśalaṃ prīto 'smi te darśanāt / evaṃ ye samupāgatān praṇayinaḥ pratyālapanty ādarāt teṣāṃ yuktam aśaṅkitena manasā harmyāṇi gantuṃ sadā // 1.276 aparaṃ mayāneka-mānuṣāṇām aneka-vidhāni rudhirāṇy āsvāditāny āhāra-doṣāt kaṭu-tikta-kaṣāyāmla-rasāsvādāni na ca kadācin madhura-raktaṃ samāsvāditam / tad yadi tvaṃ prasādaṃ karoṣi tad asya nṛpater vividha-vyañjanānna-pāna-coṣya-lehya-svādv-āhāra-vaśād asya śarīre yan miṣṭaṃ raktaṃ saṃjātaṃ tad-āsvādanena saukhyaṃ sampādayāmi jihvāyā iti / uktaṃ ca- raṅkasya nṛpater vāpi jihvā-saukhyaṃ samaṃ smṛtam / tan-mātraṃ ca smṛtaṃ sāraṃ tad-arthaṃ yatate janaḥ // 1.277 yady eva na bhavel loke karma jihvā-pratuṣṭidam / tan na bhṛtyo bhavet kaścit kasyacid vaśago 'tha vā // 1.278 yad asatyaṃ vaden martyo yad vāsevyaṃ ca sevate / yad gacchati videśaṃ ca tat sarvam udarārthataḥ // 1.279 svabhāvo nopadeśena śakyate kartum anyathā / sutaptam api pānīyaṃ punar gacchati śītatām // 1.280 yadi syāc chītalo vahniḥ śītāṃśur dahanātmakaḥ / na svabhāvo 'tra martyānāṃ śakyate kartum anyathā // 1.281 tyaktāś cābhyantarā yena bāhyāś cābhyantarīkṛtāḥ / sa eva mṛtyum āpnoti yathā rājā kakud-drumaḥ // 1.282 vajra-lepasya mūrkhasya nārīṇāṃ karkaṭasya ca / eko grahas tu mīnānāṃ nīlīmadyapayor yathā // 1.283 na yasya ceṣṭitaṃ vidyān na kulaṃ na parākramam / na tasya viśvaset prājño yadīcchec chriyam ātmanaḥ // 1.284 te dhanyās te viveka-jñās te sabhyā iha bhūtale / āgacchanti gṛhe yeṣāṃ kāryārthaṃ suhṛdo janāḥ // 1.285 sampattayaḥ parāyattāḥ sadā cittam anirvṛtam / sva-jīvite'py aviśvāsas teṣāṃ ye rāja-sevakāḥ // 1.286 tathā ca- sevayā dhanam icchadbhiḥ sevakaiḥ paśya yat kṛtam / svātantryaṃ yac charīrasya mūḍhais tad api hāritam // 1.287 tāvaj janmāti-duḥkhāya tato durgatatā sadā / tatrāpi sevayā vṛttir aho duḥkha-paramparā // 1.288 jīvanto 'pi mṛtāḥ pañca śrūyante kila bhārate / daridro vyādhito mūrkhaḥ pravāsī nitya-sevakaḥ // 1.289 nāśnāti svacchayotsukyād vinidro na prabudhyate / na niḥśaṅkaṃ vaco brūte sevako 'py atra jīvati // 1.290 sevā śva-vṛttir ākhyātā yais tair mithyā prajalpitam / svacchandaṃ carati svātra sevakaḥ para-śāsanāt // 1.291 bhū-śayyā brahmacaryaṃ ca kṛśatvaṃ laghu-bhojanam / sevakasya yater yadvad viśeṣaḥ pāpa-dharmajaḥ // 1.292 śītātapādi-kaṣṭāni sahate yāni sevakaḥ / dhanāya tāni cālpāni yadi dharmān na mucyate // 1.293 mṛdunāpi suvṛttena suśliṣṭenāpi hāriṇā / modakenāpi kiṃ tena niṣpattir yasya sevayā // 1.294 yo mantraṃ svāmino bhidyāt sācivye san-niyojitaḥ / sa hatvā nṛpa-kāryaṃ tat svayaṃ ca narakaṃ vrajet // 1.295 yena yasya kṛto bhedaḥ sacivena mahīpateḥ / tenāśastra-vadhas tasya kṛta ity āha nāradaḥ // 1.296 viśrambhād yasya yo mṛtyum avāpnoti kathañcana / tasya hatyā tad-utthā sā prāhedaṃ vacanaṃ manuḥ // 1.297 api brahma-vadhaṃ kṛtvā prāyaścittena śudhyati / tad-arthena vicīrṇena na kathañcit suhṛd-druhaḥ // 1.298 dattvāpi kanyakāṃ vairī nihantavyo vipaścitā / anyopāyair aśakyo yo hate doṣo na vidyate // 1.299 kṛtyākṛtyaṃ na manyeta kṣatriyo yudhi saṅgataḥ / prasupto droṇa-putreṇa dhṛṣṭadyumnaḥ purā hataḥ // 1.300 durjana-gamyā nāryaḥ prāyeṇāsnehavān bhavati rājā / kṛpaṇānusāri ca dhanaṃ megho giri-durga-varṣī ca // 1.301 ahaṃ hi saṃmato rājño ya evaṃ manyate kudhīḥ / balīvardaḥ sa vijñeyo viṣāṇa-parivarjitaḥ // 1.302 varaṃ vanaṃ varaṃ bhaikṣaṃ varaṃ bhāropajīvanam / varaṃ vyādhir manuṣyāṇāṃ nādhikāreṇa sampadaḥ // 1.303 yayor eva samaṃ vittaṃ yayor eva samaṃ kulam / tayor maitrī vivāhaś ca na tu puṣṭa-vipuṣṭayoḥ // 1.304 mṛgā mṛgaiḥ saṅgam anuvrajanti gāvaś ca gobhis turagās turagaiḥ / mūrkhāś ca mūrkhaiḥ sudhiyaḥ sudhībhiḥ samāna-śīla-vyasanena sakhyam // 1.305 nimittam uddiśya hi yaḥ prakupyati dhruvaṃ sa tasyāpagame praśāmyati / akāraṇa-dveṣa-paro hi yo bhavet kathaṃ naras taṃ paritoṣayati // 1.306 bhaktānām upakāriṇāṃ para-hita-vyāpāra-yuktātmanāṃ sevā-saṃvyavahāra-tattva-viduṣāṃ droha-cyutānām api / vyāpattiḥ skhalitāntareṣu niyatā siddhir bhaved vā na vā tasmād ambupater ivāvani-pateḥ sevā sadā śaṅkinī // 1.307 bhāva-snigdhair upakṛtam api dveṣyatāṃ yāti loke sākṣād anyair apakṛtam api prītaye copayāti / durgrāhyatvān nṛpati-manasāṃ naika-bhāvāśrayāṇāṃ sevā-dharmaḥ parama-gahano yoginām apy agamyaḥ // 1.308 prabhoḥ prasādam anyasya na sahantīha sevakāḥ / sapatnya iva saṅkruddhāḥ sapatnyāḥ sukṛtair api // 1.309 guṇavattara-pātreṇa chādyante guṇināṃ guṇāḥ / rātrau dīpa-śikhā-kāntir na bhānāv udite sati // 1.310 bahavaḥ paṇḍitāḥ kṣudrāḥ sarve māyopajīvinaḥ / kuryuḥ kṛtyam akṛtyaṃ vā uṣṭre kākādayo yathā // 1.311 tac chrutvā vāyasa āha-bhoḥ svāmin ! grāmyo 'yam uṣṭra-nāmā jīva-viśeṣas tava bhojyaḥ / tad vyāpādyatām / siṃha āha-nāhaṃ gṛham āgataṃ hanmi / uktaṃ ca- gṛhaṃ śatrum api prāptaṃ viśvastam akutobhayam / yo hanyāt tasya pāpaṃ syāc chatabrāhmaṇaghātajam // 1.312 na go-pradānaṃ na mahī-pradānaṃ na cānna-dānaṃ hi tathā pradhānam / yathā vadantīha budhāḥ pradhānaṃ sarva-pradāneṣv abhaya-pradānam // 1.313 tac chrutvā śṛgāla āha-svāmin yady abhayapradānaṃ dattvā vadhaḥ kriyate tad eṣa doṣo bhavati / punar yadi devapādānāṃ bhaktyā sātmano jīvitavyaṃ prayacchati tan na doṣaḥ / tato yadi sa svayam evātmānaṃ vadhāya niyojayati tad vadhyo 'nyathāsmākaṃ madhyād ekatamo vadhya iti yato devapādāḥ pathyāśinaḥ kṣunnirodhād antyāṃ daśāṃ yāsyanti / tat kim etaiḥ prāṇair asmākaṃ ye svāmyarthe na yāsyanti / aparaṃ paścād apy asmābhir vahni-praveśaḥ kāryo yadi svāmi-pādānāṃ kiṃcid aniṣṭaṃ bhaviṣyati / uktaṃ ca- yasmin kule yaḥ puruṣaḥ pradhānaḥ sa sarva-yatnaiḥ parirakṣaṇīyaḥ / tasmin vinaṣṭe sva-kulaṃ vinaṣṭaṃ na nābhi-bhaṅge hy arakā vahanti // 1.314 āpadaṃ prāpnuyāt svāmī yasya bhṛtyasya paśyataḥ / prāṇeṣu vidyamāneṣu sa bhṛtyo narakaṃ vrajet // 1.315 svāmy-arthe yas tyajet prāṇān bhṛtyo bhakti-samanvitaḥ / sa paraṃ padam āpnoti jarā-maraṇa-varjitam // 1.316 kāka-māṃsaṃ tathocchiṣṭaṃ stokaṃ tad api durbalam / bhakṣitenāpi kiṃ tena yena tṛptir na jāyate // 1.317 svāmy-āyattāḥ sadā prāṇā bhṛtyānām arjitā dhanaiḥ / yatas tato na doṣo 'sti teṣāṃ grahaṇa-sambhavaḥ // 1.318 atha tac chrutvā dvīpy āha-bhoḥ sādhūktaṃ bhavatā punar bhavān api svalpa-kāyaḥ sva-jātiś ca nakhāyudhatvād abhakṣya eva / uktaṃ ca- nābhakṣyaṃ bhakṣayet prājñaḥ prāṇaiḥ kaṇṭha-gatair api / viśeṣāt tad api stokaṃ loka-dvaya-vināśakam // 1.319 tad darśitaṃ tvayātmanaḥ kaulīnyam / atha vā sādhu cedam ucyate- etad-arthaṃ kulīnānāṃ nṛpāḥ kurvanti saṅgraham / ādi-madhyāvasāneṣu na te gacchanti vikriyām // 1.320 tad apasarāgrataḥ, yenāhaṃ svāminaṃ vijñāpayāmi / tathānuṣṭhite dvīpī praṇamya madotkaṭam āha-svāmin ! kriyatām adya mama prāṇaiḥ prāṇa-yātrā / dīyatām akṣayo vāsaḥ svarge / mama vistāryatāṃ kṣiti-tale prabhūtaṃ yaśaḥ / tan nātra vismayaḥ kāryaḥ / uktaṃ ca- mṛtānāṃ svāminaḥ kārye bhṛtyānām anuvartinām / bhavet svarge akṣayo vāsaḥ kīrtiś ca dharaṇī-tale // 1.321 manasāpi svajātyānāṃ yo 'niṣṭāni pracintayet / bhavanti tasya tāny eva iha loke paratra ca // 1.322 na yajvāno 'pi gacchanti tāṃ gatiṃ naiva yoginaḥ / yāṃ yānti projjhita-prāṇāḥ svāmy-arthe sevakottamāḥ // 1.323 aśuddha-prakṛtau rājñi janatā nānurajyate / yathā gṛdhra-samāsannaḥ kalahaṃsaḥ samācaret // 1.324 tathā ca- gṛdhrākāro 'pi sevyaḥ syād dhaṃsākāraiḥ sabhāsadaiḥ / haṃsākāro 'pi santyājyo gṛdhrākāraiḥ sa tair nṛpaḥ // 1.325 mṛdunā salilena khanyamā nānyavad dhṛṣyanti girer api sthalāni / upajāpavidāṃ ca karṇa-jāpaiḥ kim u cetāṃsi mṛdūni mānavānām // 1.326 karṇa-viṣeṇa ca bhagnaḥ kiṃ kiṃ na karoti bāliśo lokaḥ / kṣapaṇakatām api dhatte pibati surāṃ naraka-pālena // 1.327 pādāhato 'pi dṛḍha-daṇḍa-samāhato 'pi yaṃ daṃṣṭrayā spṛśati taṃ kila hanti sarpaḥ / ko 'py eṣa eva piśunogra-manuṣya-dharmaḥ karṇe paraṃ spṛśati hanti paraṃ samūlam // 1.328 tathā ca- aho khala-bhujaṅgasya viparīto vadha-kramaḥ / karṇe lagati cānyasya prāṇair anyo viyujyate // 1.329 guror apy avaliptasya kāryākāryam ajānataḥ / utpatha-pratipannasya parityāgo vidhīyate // 1.330 mahatāṃ yo 'parādhyena dūrastho 'smīti nāśvaset / dīrghau buddhimato bāhū tābhyāṃ hiṃsati hiṃsakam // 1.331 na tān hi tīrthais tapasā ca lokān svargaiṣiṇo dāna-śataiḥ suvṛttaiḥ / kṣaṇena yān yānti raṇeṣu dhīrāḥ prāṇān samujjhanti hi ye suśīlāḥ // 1.332 mṛtaiḥ samprāpyate svargo jīvadbhiḥ kīrtir uttamā / tad ubhāv api śūrāṇāṃ guṇāv etau sudurlabhau // 1.333 lalāṭa-deśe rudhiraṃ sravat tu śūrasya yasya praviśec ca vaktre / tat somapānena samaṃ bhavec ca saṅgrāma-yajñe vidhivat pradiṣṭam // 1.334 homārthair vidhivat pradāna-vidhinā sad-vipra-vṛndārcanair yajñair bhūri-sudakṣiṇaiḥ suvihitaiḥ samprāpyate yat phalam / sat-tīrthāśrama-vāsa-homa-niyamaiś cāndrāyaṇādyaiḥ kṛtaiḥ pumbhis tat-phalam āhave vinihitaiḥ samprāpyate tat-kṣaṇāt // 1.335 balavantaṃ ripuṃ dṛṣṭvā kilātmānaṃ pragopayet / balavadbhiś ca kartavyā śarac-candra-prakāśatā // 1.336 anyac ca- śatror vikramam ajñātvā vairam ārabhate hi yaḥ / sa parābhavam āpnoti samudraṣ ṭiṭṭibhād yathā // 1.337 baddhvāmbara-cara-mārgaṃ vyapagata-dhūmaṃ sadā mahad bhayadam / manda-matiḥ kaḥ praviśati hutāśanaṃ svecchayā manujaḥ // 1.338 mattebha-kumbha-vidalana-kṛta-śramaṃ suptam antaka-pratimam / yama-loka-darśanecchuḥ siṃhaḥ bodhayati ko nāma // 1.339 ko gatvā yama-sadanaṃ svayam antakam ādiśaty ajāta-bhayaḥ / prāṇān apahara matto yadi śaktiḥ kācid asti tava // 1.340 prāleya-leśa-miśre maruti prābhātike ca vāti jaḍe / guṇa-doṣa-jñaḥ puruṣo jalena kaḥ śītam apanayati // 1.341 yaḥ parābhava-santrastaḥ sva-sthānaṃ santyajen naraḥ / tena cet putriṇī mātā tad vandhyā kena kathyate // 1.342 utkṣipya ṭiṭṭibhaḥ pādāv āste bha gabhayād divaḥ / sva-citta-kalpito garvaḥ kasya nātrāpi vidyate // 1.343 suhṛdāṃ hitakāmānāṃ na karotīha yo vacaḥ / sa kūrma iva durbuddhiḥ kāṣṭhād bhraṣṭo vinaśyati // 1.344 tyājyaṃ na dhairyaṃ vidhure'pi kāle dhairyāt kadācid gatim āpnuyāt saḥ / yathā samudre'pi ca pota-bhaṅge sāṃyātriko vāñchati tartum eva // 1.345 aparaṃ ca- mitrārthe bāndhavārthe ca buddhimān yatate sadā / jātāsv āpatsu yatnena jagādedaṃ vaco manuḥ // 1.346 anāgata-vidhātā ca pratyutpanna-matis tathā / dvāv etau sukham edhete yad-bhaviṣyo vinaśyati // 1.347 aśaktair balinaḥ śatroḥ kartavyaṃ prapalāyanam / saṃśritavyo 'thavā durgo nānyā teṣāṃ gatir bhavet // 1.348 vidyamānā gatir yeṣām anyatrāpi sukhāvahā / te na paśyanti vidvāṃso deha-bhaṅgaṃ kula-kṣayam // 1.349 para-deśa-bhayāt bhītā bahu-māyā napuṃsakāḥ / sva-deśe nidhanaṃ yānti kākāḥ kāpuruṣā mṛgāḥ // 1.350 yasyāsti sarvatra gatiḥ sa kasmāt sva-deśa-rāgeṇa hi yāti nāśam / tātasya kūpo 'yam iti bruvāṇāḥ kṣāra-jalaṃ kāpuruṣāḥ pibanti // 1.351 arakṣitaṃ tiṣṭhati daiva-rakṣitaṃ surakṣitaṃ daiva-hataṃ vinaśyati / jīvaty anātho 'pi vane visarjitaḥ kṛta-prayatno 'pi gṛhe na jīvati // 1.352 puṃsām asamarthānām upadravāyātmano bhavet kopaḥ / piṭharaṃ jvalad-atimātraṃ nija-pārśvān eva dahatitarām // 1.353 tathā ca- aviditvātmanaḥ śaktiṃ parasya na samutsukaḥ / gacchann abhimukho vahnau nāśaṃ yāti pataṅgavat // 1.354 viśeṣāt paripūrṇasya yāti śatror amarṣaṇaḥ / ābhimukhyaṃ śaśāṅkasya yathādyāpi vidhuntudaḥ // 1.355 tathā ca- pramāṇād adhikasyāpi gaṇḍa-śyāma-mada-cyuteḥ / padaṃ mūrdhni samādhatte kesarī matta-dantinaḥ // 1.356 tathā ca- bālasyāpi raveḥ pādāḥ patanty upari bhūbhṛtām / tejasā saha jātānāṃ vayaḥ kutropayujyate // 1.357 hastau sthūlataraḥ sa cāṅkuśa-vaśaḥ kiṃ hasti-mātro 'ṅkuśo dīpe prajvalite praṇaśyati tamaḥ kiṃ dīpa-mātraṃ tamaḥ / vajreṇāpi hatāḥ patanti girayaḥ kiṃ vajra-mātro giris tejo yasya virājate sa balavān sthūleṣu kaḥ pratyayaḥ // 1.358 anirvedaḥ śriyo mūlaṃ cañcur me loha-sannibhā / aho-rātrāṇi dīrghāṇi samudraḥ kiṃ na śuṣyati // 1.359 duradhigamaḥ para-bhāgo yāvat puruṣeṇa pauruṣaṃ na kṛtam / jayati tulām adhirūḍho bhāsvān api jalada-paṭalāni // 1.360 bahūnām apy asārāṇāṃ samvāyo hi durjayaḥ / tṛṇair āveṣṭyate rajjur yathā nāgo 'pi baddhyate // 1.361 tathā ca- caṭakākāṣṭha-kūṭena makṣikā-dardurais tathā / mahājana-virodhena kuñjaraḥ pralayaṃ gataḥ // 1.362 naṣṭaṃ mṛtam atikrāntaṃ nānuśocanti paṇḍitāḥ / paṇḍitānāṃ ca mūrkhāṇāṃ viśeṣo 'yaṃ yataḥ smṛtaḥ // 1.363 tathā ca- aśocyānīha bhūtāni yo mūḍhas tāni śocati / tad-duḥkhāl labhate duḥkhaṃ dvāv anarthau niṣevate // 1.364 anyac ca- śleṣmāśru bāndhavair muktaṃ preto bhuṅkte yato 'vaśaḥ / tasmān na roditavyaṃ hi kriyāḥ kāryāś ca śaktitaḥ // 1.365 āpadi yenopakṛtaṃ yena ca hasitaṃ daśāsu viṣamāsu / upakṛtya tayor ubhayoḥ punar api jātaṃ naraṃ manye // 1.366 sa suhṛd-vyasane yaḥ syād anya-jāty-udbhavo 'pi san / vṛddhau sarvo 'pi mitraṃ syāt sarveṣām eva dehinām // 1.367 sa suhṛd-vyasane yaḥ syāt sa putro yas tu bhaktimān / sa bhṛtyo yo vidheyajñaḥ sā bhāryā yatra nirvṛtiḥ // 1.368 punaḥ pratyupakārāya mitrāṇāṃ kriyate priyam / yat punar mitra-mitrasya kāryaṃ mitrair na kiṃ kṛtam // 1.369 hitaiḥ sādhu-samācāraiḥ śāstrajñair mati-śālibhiḥ / kathañcin na vikalpante vidvadbhiś cintitā nayāḥ // 1.370 abalaḥ pronnataṃ śatruṃ yo yāti mada-mohitaḥ / yuddhārthaṃ sa nivarteta śīrṇa-danto yathā gajaḥ // 1.371 suhṛdi nirantara-racite guṇavati bhṛtye'nuvartini kalatre / svāmini śakti-samete nivedya duḥkhaṃ sukhī bhavati // 1.372 kva kasya karma saṃvīkṣya karoty anyo 'pi garhitam / gatānugatiko loko na lokaḥ pāramārthikaḥ // 1.373 cāṭu-taskara-durvṛttais tathā sāhasikādibhiḥ / pīḍyamānāḥ prajā rakṣyāḥ kaṭūcchadmādibhis tathā // 1.374 prajānāṃ dharma-ṣaḍ-bhāgo rājño bhavati rakṣituḥ / adharmād api ṣaḍ-bhāgo jāyate yo na rakṣati // 1.375 prajā-pīḍana-santāpāt samudbhūto hutāśanaḥ / rājñaḥ śriyaṃ kulaṃ prāṇān nādagdhvā vinivartate // 1.376 rājā bandhur abandhūnāṃ rājā cakṣur acakṣuṣām / rājā pitā ca mātā ca sarveṣāṃ nyāya-vartinām // 1.377 phalārthī pārthivo lokān pālayed yatnam āsthitaḥ / dāna-mānādi-toyena mālākāro 'ṅkurān iva // 1.378 yathā bījāṅkuraḥ sūkṣmaḥ pratnenābhirakṣitaḥ / phala-prado bhavet kāle tadval lokaḥ surakṣitaḥ // 1.379 hiraṇya-dhānya-ratnāni yānāni vividhāni ca / tathānyad api yat kiñcit prajābhyaḥ syān nṛpasya tat // 1.380 yo na vetti guṇān yasya na taṃ seveta paṇḍitaḥ / na hi tasmāt phalaṃ kiñcit sukṛṣṭād ūṣarād iva // 1.381 bhaktaṃ śaktaṃ kulīnaṃ ca na bhṛtyam avamānayet / putraval lālayen nityaṃ ya icchec chriyam ātmanaḥ // 1.382 anyac ca- rājā tuṣṭo 'pi bhṛtyānām artha-mātraṃ prayacchati / te tu sammānitās tasya prāṇair apy upakurvate // 1.383 yena syāl laghutā vātha pīḍā citte prabhoḥ kvacit / prāṇa-tyāge'pi tat karma na kuryāt kula-sevakaḥ // 1.384 bhṛtyāparādhajo daṇḍaḥ svāmino jāyate yataḥ / tena lajjāpi tasyotthā na bhṛtyasya tathā punaḥ // 1.385 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet / grāmaṃ janapadasyārthe svātmārthe pṛthivīṃ tyajet // 1.386 āpad-arthe dhanaṃ rakṣed dārān rakṣed dhanair api / ātmānaṃ satataṃ rakṣed dārair api dhanair api // 1.387 api putra-kalatrair vā prāṇān rakṣeta paṇḍitaḥ / vidyamānair yatas taiḥ syāt sarvaṃ bhūyo 'pi dehinām // 1.388 tathā ca- yena kenāpy upāyena śubhenāpy aśubhena vā / uddhared dīnam ātmānaṃ samartho dharmam ācaret // 1.389 yo māyāṃ kurute mūḍhaḥ prāṇa-tyāge dhanādiṣu / tasya prāṇāḥ praṇaśyanti tair naṣṭair naṣṭam eva tat // 1.390 parāṅmukhe'pi daive'tra kṛtyaṃ kāryaṃ vipaścitā / ātma-doṣa-vināśāya sva-citta-stambhanāya ca // 1.391 udyoginaṃ puruṣa-siṃham upaiti lakṣmīr daivena deyam iti kāpuruṣā vadanti / daivaṃ nihatya kuru pauruṣam ātma-śaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ // 1.392 aviruddhaṃ sukha-sthaṃ yo duḥkha-mārge niyojayet / janma-janmāntare duḥkhī sa naraḥ syād asaṃśayam // 1.393 ghātayitum eva nīcaḥ para-kāryaṃ vetti na prasādayitum / pātayitum asti śaktir vāyor vṛkṣaṃ na connamitum // 1.394 jāta-mātraṃ na yaḥ śatruṃ vyādhiṃ ca praśamaṃ nayet / mahā-balo 'pi tenaiva vṛddhiṃ prāpya sa hanyate // 1.395 pitṛ-paitāmahaṃ sthānaṃ yo yasyātra jigīṣate / sa tasya sahajaḥ śatrur ucchedyo 'pi priye sthitaḥ // 1.396 dadyāt sādhur yadi nija-pade durjanāya praveśaṃ tan-nāśāya prabhavati tato vāñchamānaḥ svayaṃ saḥ / tasmād deyo vipula-matibhir nāvakāśo 'dhamānāṃ jārāpi syād gṛha-patir iti śrūyate vākyato 'tra // 1.397 nistriṃśaṃ hṛdayaṃ kṛtvā vāṇīm ikṣu-rasopāmām / vikalpo 'tra na kartavyo hanyāt tatrāpakāriṇam // 1.398 parasya pīḍanaṃ kurvan svārtha-siddhiṃ ca paṇḍitaḥ / mūḍha-buddhir na bhakṣeta vane caturako yathā // 1.399 avadhyaṃ vāthavāgamyam akṛtyaṃ nāsti kiṃcana / loke buddhimatām atra tasmāt tāṃ yojayāmy aham // 1.400 agamyāni pumān yāti yo 'sevyāṃś ca niṣevate / sa mṛtyum upagṛhṇāti garbham aśvatarī yathā // 1.401 dharmārthaṃ yatatām apīha vipado devād yadi syuḥ kvacit tat tāsām upaśāntaye sumatibhiḥ kāryo viśeṣān nayaḥ / loke khyātim upāgatātra sakale lokoktir eṣā yato dagdhānāṃ kila vahninā hita-karaḥ seko 'pi tasyodbhavaḥ // 1.402 loke'thavā tanu-bhṛtāṃ nija-karma-pākaṃ nityaṃ samāśritavatāṃ suhita-kriyāṇām / bhāvārjitaṃ śubham athāpy aśubhaṃ nikāmaṃ yad bhāvi tad bhavati nātra vicāra-hetuḥ // 1.403 mahadbhiḥ spardhamānasya vipad eva garīyasī / danta-bhaṅge'pi nāgānāṃ ślāghyo giri-vidāraṇe // 1.404 tathā ca- mahato 'pi kṣayaṃ labdhvā ślāghyaṃ nīco 'pi gacchati / dānārthī madhupo yadvad gaja-karṇa-samāhataḥ // 1.405 antar-līna-bhujaṅgamaṃ gṛham ivāntaḥsthogra-siṃhaṃ vanaṃ grāhākīrṇam ivābhirāma-kamala-cchāyā-sanāthaṃ saraḥ / kālenārya-janāpavāda-piśunaiḥ kṣudrair anāryaiḥ śritaṃ duḥkhena pravigāhyate sa-cakitaṃ rājñāṃ manaḥ sāmayam // 1.406 kāryāṇy uttama-daṇḍa-sāhasa-phalāny āyāsa-sādhyāni ye prītyā saṃśamayanti nīti-kuśalāḥ sāmnaiva te mantriṇaḥ / niḥsārālpa-phalāni ye tv avidhinā vāñchanti daṇḍodyamais teṣāṃ durnaya-ceṣṭitair narapater āropyate śrīs tulām // 1.407 sāmādi-daṇḍa-paryanto nayaḥ proktaḥ svayambhuvā / teṣāṃ daṇḍas tu pāpīyāṃs taṃ paścād viniyojayet // 1.408 tathā ca- sāmnaiva yatra siddhir na tatra daṇḍo budhena viniyojyaḥ / pittaṃ yadi śarkarayā śāmyati ko 'rthaḥ paṭolena // 1.409 tathā ca- ādau sāma prayoktavyaṃ puruṣeṇa vijānatā / sāma-sādhyāni kāryāṇi vikriyāṃ yānti na kvacit // 1.410 na candreṇa na cāuṣadhyā na sūryeṇa na vahninā / sāmnaiva vilayaṃ yāti vidveṣa-prabhavaṃ tamaḥ // 1.411 mantriṇāṃ bhinna-sandhāne bhiṣajāṃ sāṃnipātike / karmaṇi vyajyate prajñā susthe ko vā na paṇḍitaḥ // 1.412 anyac ca- ghātayitum eva nīcaḥ para-kāryaṃ vetti na prasādhayitum / pātayitum eva śaktir nākhoruddhartum anna-piṭakam // 1.413 narādhipā nīca-janānuvartino budhopadiṣṭena pathā na yānti ye / viśanty ato durgama-mārga-nirgamaṃ samasta-sambādham anartha-pañjaram // 1.414 guṇālayo 'py asan mantrī nṛpatir nādhigamyate / prasanna-svādu-salilo duṣṭa-grāhyo yathā hradaḥ // 1.415 citrāsvāda-kathair bhṛtyair anāyāsita-kārmukaiḥ / ye ramante nṛpās teṣāṃ ramante ripavaḥ śriyā // 1.416 nānāmyaṃ namate dāru nāśmani syāt kṣura-kriyā / sūcī-mukhaṃ vijānīhi nāśiṣyāyopaśyate // 1.417 muhur vighnita-karmāṇaṃ dyūta-kāraṃ parājitam / nālāpayed viveka-jño yadīcchet siddhim ātmanaḥ // 1.418 tathā ca- ākheṭakaṃ vṛthākleśaṃ mūrkhaṃ vyasanasaṃsthitam / samālāpena yo yuṅkte sa gacchati parābhavam // 1.419 upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye / payaḥ-pānaṃ bhujaṅgānāṃ kevalaṃ viṣa-vardhanam // 1.420 anyac ca- upadeśo na dātavyo yādṛśe tādṛśe nare / paśya vānaramūrkheṇa sugṛhī nirgṛhīkṛtā // 1.421 kasmiṃścid vane śamī-vṛkṣa-śākhālambita-vasathaṃ kṛtvāraṇya-caṭaka-dampatī prativasataḥ sma / atha kadācit tayoḥ sukha-saṃsthayor hemanta-megho mandaṃ mandaṃ varṣitum ārabdhaḥ / atrāntare kaścic chākhā-mṛgo vātāsāra-samāhataḥ proddhūṣita-śarīro dantavīṇāṃ vādayan vepamānas tasyāḥ śamyā mūlam āsādyopaviṣṭaḥ / atha taṃ tādṛṣam avalokya caṭakā prāha-bho bhadra ! hasta-pāda-samopeto dṛśyase puruṣākṛtiḥ / śītena bhidyase mūḍha kathaṃ na kuruṣe gṛham // 1.422 sūcī-mukhi durācārā raṇḍā paṇḍita-vādinī / nāśaṅkate prajalpantī tat kim enāṃ na hanmy aham // 1.423 evaṃ pralapya tām āha-mugdhe ! kiṃ mama cintayā tava prayojanam ? uktaṃ ca- vācyaṃ śraddhā-sametasya pṛcchateś ca viśeṣataḥ / proktaṃ śraddhā-vihīnasya araṇya-ruditopamam // 1.424 kiṃ karoty eva pāṇḍityam asthāne viniyojitam / andhakāra-praticchanne ghaṭe dīpa ivāhitaḥ // 1.425 jātaḥ putro 'nujātaś ca atijātas tathaiva ca / apajātaś ca loke'smin mantavyāḥ śāstra-vedibhiḥ // 1.426 mātṛ-tulya-guṇo jātas tv anujātaḥ pituḥ samaḥ / atijāto 'dhikas tasmād apajāto 'dhamādhamaḥ // 1.427 apy ātmano vināśaṃ gaṇayati na khalaḥ para-vyasana-hṛṣṭaḥ / prāyo mastaka-nāśe samara-mukhe nṛtyati kabandhaḥ // 1.428 dharma-buddhiḥ kubuddhiś ca dvāv etau viditau mama / putreṇa vyartha-pāṇḍityāt pitā dhūmena ghātitaḥ // 1.429 deśāntareṣu bahu-vidha-bhāṣā-veṣādi yena na jñātam / bhramatā dharaṇī-pīṭhe tasya phalaṃ janmano vyartham // 1.430 tathā ca- vidyāṃ vittaṃ śilpaṃ tāvan nāpnoti mānavaḥ samyak / yāvad vrajati na bhūmau deśād deśāntaraṃ hṛṣṭaḥ // 1.431 prāpta-vidyārtha-śilpānāṃ deśāntara-nivāsinām / krośa-mātro 'pi bhū-bhāgaḥ śata-yojanavad bhavet // 1.432 na vittaṃ darśayet prājñaḥ kasyacit svalpam apy aho / muner api yatas tasya darśanāc calate manaḥ // 1.433 tathā ca- yathāmiṣaṃ jale matsyair bhakṣyate śvāpadair bhuvi / ākāśe pakṣibhiś caiva tathā sarvatra vittavān // 1.434 mātṛvat para-dārāṇi para-dravyāṇi loṣṭavat / ātmavat sarva-bhūtāni vīkṣante dharma-buddhayaḥ // 1.435 vivāde anviṣyate patraṃ tad-abhāve'pi sākṣiṇaḥ / sākṣy abhāvāt tato divyaṃ pravadanti manīṣiṇaḥ // 1.436 antyajo 'pi yadā sākṣī vivāde samprajāyate / na tatra yujyate divyaṃ kiṃ punar vana-devatāḥ // 1.437 ādityacandrāv anilo 'nalaś ca dyaur bhūmir āpo hṛdayaṃ yamaś ca / ahaś ca rātriś ca ubhe ca sandhye dharmo hi jānāti narasya vṛttam // 1.438 upāyaṃ cintayet prājñas tathāpāyam api cintayet / paśyato baka-mūrkhasya nakulair bhakṣitāḥ sutāḥ // 1.439 navanīta-samāṃ vāṇīṃ kṛtvā cittaṃ tu nirdayam / tathā prabodhyate śatruḥ sānvayo mriyate yathā // 1.440 yatnād api kaḥ paśyec chikhinām āhāra-niḥsaraṇa-mārgam / yadi jalada-dhvani-muditās ta eva mūḍhā na nṛtyeyuḥ // 1.441 tulāṃ loha-sahasrasya yatra khādanti mūṣakāḥ / rājaṃs tatra harec chyeno bālakaṃ nātra saṃśayaḥ // 1.442 yatra deśe atha vā sthāne bhogān bhuktvā svavīryataḥ / tasmin vibhavahīno yo vaset sa puruṣādhamaḥ // 1.443 tathā ca- yenāhaṃkārayuktena ciraṃ vilasitaṃ purā / dīnaṃ vadati tatraiva yaḥ pareṣāṃ sa ninditaḥ // 1.444 na bhaktyā kasyacit ko 'pi priyaṃ prakurute naraḥ / muktvā bhayaṃ pralobhaṃ vā kārya-kāraṇam eva vā // 1.445 tathā ca- atyādaro bhaved yatra kārya-kāraṇa-varjitaḥ / tatra śaṅkā prakartavyā pariṇāme'sukhāvahā // 1.446 tulāṃ loha-sahasrasya yatra khādanti mūṣikāḥ / rājaṃs tatra harec chyeno bālakaṃ nātra saṃśayaḥ // 1.447 prāyeṇātra kulānvitaṃ kukulajāḥ śrī-vallabhaṃ durbhagā dātāraṃ kṛpaṇā ṛjūn anṛjavo vitte sthitaṃ nirdhanāḥ / vairūpyopahṛtāś ca kānta-vapuṣaṃ dharmāśrayaṃ pāpino nānā-śāstra-vicakṣaṇaṃ ca puruṣaṃ nindanti mūrkhāḥ sadā // 1.448 tathā ca- mūrkhāṇāṃ paṇḍitā dveṣyā nirdhanānāṃ mahādhanāḥ / vratinaḥ pāpa-śīlānām asatīnāṃ kula-striyaḥ // 1.449 paṇḍito 'pi varaṃ śatrur na mūrkho hita-kārakaḥ / vānareṇa hato rājā viprāś cīreṇa rakṣitāḥ // 1.450 asatī bhavati salajjā kṣāraṃ nīraṃ ca śītalaṃ bhavati / dambhī bhavati vivekī priyavaktā bhavati dhūrtajanaḥ // 1.451 mṛtyor bibheṣi kiṃ bāla na sa bhītaṃ vimuñcati / adya vābda-śatānte vā mṛtyur vai prāṇināṃ dhruvaḥ // 1.452 tathā ca- gavārthe brāhmaṇārthe ca prāṇa-tyāgaṃ karoti yaḥ / sūryasya maṇḍalaṃ bhittvā sa yāti paramāṃ gatim // 1.453 mitra-drohī kṛtaghnaś ca yaś ca viśvāsa-ghātakaḥ / te narā narakaṃ yānti yāvac candra-divākarau // 1.454 bhūmi-kṣaye rāja-vināśa eva bhṛtyasya vā buddhimato vināśe / no yuktam uktaṃ hy anayoḥ samatvaṃ naṣṭāpi bhūmiḥ sulabhā na bhṛtyāḥ // 1.455 ukto bhavati yaḥ pūrvaṃ guṇavān iti saṃsadi / na tasya doṣo vaktavyaḥ pratijñā-bhaṅga-bhīruṇā // 1.456 pitā vā yadi vā bhrātā putro bhāryāthavā suhṛt / prāṇa-drohaṃ yadā gacched dhantavyo nāsti pātakam // 1.457 rājā ghṛṇī brāhmaṇaḥ sarva-bhakṣī strī cātrapā duṣṭamatiḥ sahāyaḥ / preṣyaḥ pratīpo 'dhikṛtaḥ prasādī tyājyā amī yaś ca kṛtaṃ na vetti // 1.458 satyānṛtā ca paruṣā priya-vādinī ca hiṃsrā dayālur api cārtha-parā vadānyā / bhūri-vyathā pracura-vitta-samāgamā ca veśyāṅganeva nṛpa-nītir aneka-rūpā // 1.459 api ca- akṛtopadravaḥ kaścin mahān api na pūjyate / pūjayanti narā nāgān na tārkṣyaṃ nāga-ghātinam // 1.460 tathā ca- aśocyān anvaśocas tvaṃ prajñā-vādāṃś ca bhāṣase / gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ // 1.461 asādhanā api prājñā buddhimanot bahu-śrutāḥ / sādhayanty āśu kāryāṇi kākākhu-mṛga-kūrmavat // 2.1 chāyā-supta-mṛgaḥ śakunta-nivahair viṣvag-vilupta-cchadaḥ kīṭair āvṛta-koṭaraḥ kapi-kulaiḥ skandhe kṛta-praśrayaḥ / viśrabdhaṃ madhupair nipīta-kusumaḥ ślāghyaḥ sa eva drumaḥ sarvāṅgair bahu-sattva-saṅga-sukhado bhū-bhāra-bhūto 'paraḥ // 2.2 jihvā-laulya-prasaktānāṃ jala-madhya-nivāsinām / acintito vadho 'jñānāṃ mīnānām iva jāyate // 2.3 paulastyaḥ katham anya-dāra-haraṇe doṣaṃ na vijñātavān rāmeṇāpi kathaṃ na hema-hariṇasyāsambhavo lakṣitaḥ / akṣaiś cāpi yudhiṣṭhireṇa sahasā prāpto hy anarthaḥ kathaṃ pratyāsanna-vipatti-mūḍha-manasāṃ prāyo matiḥ kṣīyate // 2.4 tathā ca- kṛtānta-pāśa-baddhānāṃ daivopahata-cetasām / buddhayaḥ kubja-gāminyo bhavanti mahatām api // 2.5 vyasaneṣv eva sarveṣu yasya buddhir na hīyate / sa teṣāṃ pāram abhyeti tat-prabhāvād asaṃśayam // 2.6 sampattau ca vipattau ca mahatām eka-rūpatā / udaye savitā rakto raktaś cāsta-maye tathā // 2.7 tantavo 'py āyatā nityaṃ tantavo bahulāḥ samāḥ / bahūn bahutvād āyāsān sahantīty upamā satām // 2.8 jālam ādāya gacchanti saṃhatāḥ pakṣiṇo 'py amī / yāvac ca vivadiṣyante patiṣyanti na saṃśayaḥ // 2.9 nahi bhavati yan na bhāvyaṃ bhavati ca bhāvyaṃ vināpi yatnena / karatala-gatam api naśyati yasya hi bhavitavyatā nāsti // 2.10 tathā ca- parāṅmukhe vidhau cet syāt kathañcid draviṇodayaḥ / tat so 'nyad api saṅgṛhya yāti śaṅkha-nidhir yathā // 2.11 sarveṣām eva martyānāṃ vyasane samupasthite / vāṅ-mātreṇāpi sāhāyyaṃ mitrād anyo na sandadhe // 2.12 daṃṣṭrā-virahitaḥ sarpo mada-hīno yathā gajaḥ / sarveṣāṃ jāyate vaśyo durga-hīnas tathā nṛpaḥ // 2.13 tathā ca- na gajānāṃ sahasreṇa na ca lakṣeṇa vājinām / tat karma sidhyate rājñāṃ dureṇaikena yad raṇe // 2.14 śatam eko 'pi sandhatte prākārastho dhanurdharaḥ / tasmād durgaṃ praśaṃsanti nīti-śāstra-vido janāḥ // 2.15 suhṛdaḥ sneha-sampannā locanānanda-dāyinaḥ / gṛhe gṛhavatāṃ nityaṃ nāgacchanti mahātmanām // 2.16 ādityasyodayaṃ tāta tāmbūlaṃ bhāratī kathā / iṣṭā bhāryā sumitraṃ ca apūrvāṇi dine dine // 2.17 suhṛdo bhavane yasya samāgacchanti nityaśaḥ / citte ca tasya saukhyasya na kiñcit pratimaṃ sukham // 2.18 yasmāc ca yena ca yadā ca yathā ca yac ca yāvac ca yatra ca śubhāśubham ātma-karma / tasmāc ca tena ca tadā ca tathā ca tac ca tāvac ca tatra ca kṛtānta-vaśād upaiti // 2.19 ardhārdhād yojana-śatād āmiṣaṃ vīkṣate khagaḥ / so 'pi pārśva-sthitaṃ daivād bandhanaṃ na ca paśyati // 2.20 ravi-niśākarayor graha-pīḍanaṃ gaja-bhujaṅga-vihaṅgama-bandhanam / matimatāṃ ca nirīkṣya daridratā vidhir aho balavān iti me matiḥ // 2.21 vyomaikānta-vicāriṇo 'pi vihagāḥ samprāpnuvanty āpadaṃ badhyante nipuṇair agādha-salilān mīnāḥ samudrād api / durnītaṃ kim ihāsti kiṃ ca sukṛtaṃ kaḥ sthāna-lābhe guṇaḥ kālaḥ sarva-janān prasārita-karo gṛhṇāti dūrād api // 2.22 yaḥ saṃmānaṃ sadā dhatte bhṛtyānāṃ kṣitipo 'dhikam / vittābhāve'pi taṃ dṛṣṭvā te tyajanti na karhicit // 2.23 tathā ca- viśvāsaḥ sampadāṃ mūlaṃ tena yūthapatir gajaḥ / siṃho mṛgādhipatye'pi na mṛgaiḥ parivāryate // 2.24 sadācāreṣu bhṛtyeṣu saṃsīdatsu ca yaḥ prabhuḥ / sukhī syān narakaṃ yāti paratreha ca sīdati // 2.25 kāruṇyaṃ saṃvibhāgaś ca yathā bhṛtyeṣu lakṣyate / cittenānena te śaṅkyā trailokyasyāpi nāthatā // 2.26 mitravān sādhayaty arthān duḥsādhyān api vai yataḥ / tasmān mitrāṇi kurvīta samānāny eva cātmanaḥ // 2.27 api sampūrṇatā-yuktaiḥ kartavyāḥ suhṛdo budhaiḥ / nadīśaḥ paripūrṇo 'pi candrodayam apekṣate // 2.28 yayor eva samaṃ vittaṃ yayor eva samaṃ kulam / tayor maitrī vivāhaś ca na tu puṣṭa-vipuṣṭayoḥ // 2.29 tathā ca- yo mitraṃ kurute mūḍha ātmano 'sadṛśaṃ kudhīḥ / hīnaṃ vāpy adhikaṃ vāpi hāsyatāṃ yāty asau janaḥ // 2.30 vairiṇā na hi sandadhyāt suśliṣṭenāpi sandhinā / sutaptam api pānīyaṃ śamayaty eva pāvakam // 2.31 kṛtrimaṃ nāśam abhyeti vairaṃ drāk kṛtrimair guṇaiḥ / prāṇa-dānaṃ vinā vairaṃ sahajaṃ yāti na kṣayam // 2.32 kāraṇān mitratām eti kāraṇād yāti śatrutām / tasmān mitratvam evātra yojyaṃ vairaṃ na dhīmatā // 2.33 sakṛd duṣṭam apīṣṭaṃ yaḥ punaḥ sandhātum icchati / sa mṛtyum upagṛhṇāti garbham aśvatarī yathā // 2.34 siṃho vyākaraṇasya kartur aharat prāṇān piryān pāṇiner mīmāṃsā-kṛtam unmamātha sahasā hastī muniṃ jaiminim / chando-jñāna-nidhiṃ jaghāna makaro velā-taṭe piṅgalam ajñānāvṛta-cetasām atiruṣā ko 'rthas tiraścāṃ guṇaiḥ // 2.35 upakārāc ca lokānāṃ nimittān mṛga-pakṣiṇām / bhayāl lobhāc ca mūrkhāṇāṃ maitrī syād darśanāt satām // 2.36 mṛd-ghaṭa iva sukha-bhedyo duḥsandhānaś ca durjano bhavati / sujanas tu kanaka-ghaṭa iva durbhedaḥ sukara-sandhiś ca // 2.37 ikṣor agrāt kramaśaḥ parvaṇi parvaṇi yathā rasa-viśeṣaḥ / tadvat sajjana-maitrī-viparītānāṃ tu viparītā // 2.38 tathā ca- ārambha-gurvī kṣayiṇī krameṇa laghvī purā vṛddhimatī ca paścāt / dinasya pūrvārdha-parārdha-bhinnā chāyeva maitrī khala-sajjanānām // 2.39 śapathaiḥ sandhitasyāpi na viśvāsaṃ vrajed ripoḥ / śrūyate śapathaṃ kṛtvā vṛtraḥ śakreṇa sūditaḥ // 2.40 na viśvāsaṃ vinā śatrur devānām api sidhyati / viśvāsāt tridaśendreṇa diter garbho vidāritaḥ // 2.41 anyac ca- bṛhaspater api prājñas tasmān naivātra viśvaset / ya icched ātmano buddhim āyuṣyaṃ ca sukhāni ca // 2.42 tathā ca- susūkṣmeṇāpi randhreṇa praviśyābhyantaraṃ ripuḥ / nāśayec ca śanaiḥ paścāt plavaṃ salila-pūravat // 2.43 na viśvased aviśvaste viśvaste'pi na viśvaset / viśvāsād bhayam utpannaṃ mūlāny api nikṛntati // 2.44 na badhyate hy aviśvasto durbalo 'pi balotkaṭaiḥ / viśvastāś cāśu badhyante balavanto 'pi durbalaiḥ // 2.45 sukṛtyaṃ viṣṇu-guptasya mitrāptir bhārgavasya ca / bṛhaspater aviśvāso nītir-sandhis tridhā sthitaḥ // 2.46 tathā ca- mahatāpy artha-sāreṇa yo viśvasiti śatruṣu / bhāryāsu suviraktāsu tad-antaṃ tasya jīvitam // 2.47 satāṃ sāptapadaṃ maitram ity āhur vibudhā janāḥ / tasmāt tvaṃ mitratāṃ prāpto vacanaṃ mama tac chṛṇu // 2.48 bhīta-bhītaiḥ purā śatrur mandaṃ mandaṃ visarpati / bhūmau prahelayā paścāj jāra-hasto 'ṅganāsv iva // 2.49 dadāti pratigṛhṇāti guhyam ākhyāti pṛcchati / bhuṅkte bhojāyate caiva ṣaḍ-vidhaṃ prīti-lakṣaṇam // 2.50 nopakāraṃ vinā prītiḥ kathañcit kasyacid bhavet / upayācita-dānena yato devā abhīṣṭadāḥ // 2.51 tāvat prītir bhavel loke yāvad dānaṃ pradīyate / vatsaḥ kṣīra-kṣayaṃ dṛṣṭvā parityajati mātaram // 2.52 paśya dānasya māhātmyaṃ sadyaḥ pratyaya-kārakam / yat-prabhāvād api dveṣo mitratāṃ yāti tat-kṣaṇāt // 2.53 putrād api priyataraṃ khalu tena dānaṃ manye paśor api viveka-vivarjitasya / datte khale tu nikhilaṃ khalu yena dugdhaṃ nityaṃ dadāti mahiṣī sasutāpi paśya // 2.54 kiṃ bahunā- prītiṃ nirantarāṃ kṛtvā durbhedyāṃ nakha-māṃsavat / mūṣako vāyasaś caiva gatau kṛtrima-mitratām // 2.55 anāvṛṣṭi-hate deśe sasye ca pralayaṃ gate / dhanyās tāta na paśyanti deśa-bhaṅgaṃ kula-kṣayam // 2.56 ko 'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām / ko videśaḥ savidyānāṃ kaḥ paraḥ priya-vādinām // 2.57 vidvattvaṃ ca nṛpatvaṃ ca naiva tulyaṃ kadācana / sva-deśe pūjyate rājā vidvān sarvatra pūjyate // 2.58 sa āha- sampātaṃ vipra-pātaṃ ca mahā-pātaṃ nipātanam / vakraṃ tiryak tathā cordhvam aṣṭamaṃ laghu-saṃjñakam // 2.59 kiṃ candanaiḥ sa-karpūrais tuhinaiḥ kiṃ ca śītalaiḥ / sarve te mitra-gātrasya kalāṃ nārhanti ṣoḍaśīm // 2.60 tathā ca- kenāmṛtam idaṃ sṛṣṭaṃ mitram ity akṣara-dvayam / āpadāṃ ca paritrāṇaṃ śoka-santāpa-bheṣajam // 2.61 yasya na jñāyate vīryaṃ na kulaṃ na viceṣṭitam / na tena saṅgatiṃ kuryād ity uvāca bṛhaspatiḥ // 2.62 amṛtasya pravāhaiḥ kiṃ kāya-kṣālana-sambhavaiḥ / cirān mitra-pariṣvaṅgo yo 'sau mūlya-vivarjitaḥ // 2.63 parjanyasya yathā dhārā yathā ca divi tārakāḥ / sikatā-reṇavo yadvat saṅkhyayā parivarjitā // 2.64 guṇāḥ saṅkhyā-parityaktās tadvad asya mahātmanaḥ / paraṃ nirvedam āpannaḥ samprāpto 'yaṃ tavāntikam // 2.65 ehy āgaccha samāviśāsanam idaṃ kasmāc cirād dṛśyase kā vārteti sudurbalo 'si kuśalaṃ prīto 'smi te darśanāt / evaṃ ye samupāgatān praṇayinaḥ pratyālapanty ādarāt teṣāṃ yuktam aśaṅkitena manasā harmyāṇi gantuṃ sadā // 2.66 gṛhī yatrāgataṃ dṛṣṭvā diśo vīkṣeta vāpy adhaḥ / tatra ye sadane yānti te śṛṅga-rahitā vṛṣāḥ // 2.67 sābhyutthāna-kriyā yatra nālāpā madhurākṣarāḥ / guṇa-doṣa-kathā naiva tatra harmyaṃ na gamyate // 2.68 narakāya matis te cet paurohityaṃ samācāra / varṣaṃ yāvat kim anyena maṭha-cintāṃ dina-trayam // 2.69 ūṣmāpi vittajo vṛddhiṃ tejo nayati dehinām / kiṃ punas tasya sambhogas tyāga-dharma-samanvitaḥ // 2.70 tathā ca- nākasmāc chāṇḍilī mātar vikrīṇāti tilais tilān / luñcitān itarair yena hetur atra bhaviṣyati // 2.71 grāsād api tad ardhaṃ ca kasmān no dīyate'rthiṣu / icchānurūpo vibhavaḥ kadā kasya bhaviṣyati // 2.72 īśvarā bhūri-dānena yal labhante phalaṃ kila / daridras tac ca kākiṇyā prāpnuyād iti na śrutiḥ // 2.73 dātā laghur api sevyo bhavati na kṛpaṇo mahān api samṛddhyā / kūpo 'ntaḥ-svādu-jalaḥ prītyai lokasya na samudraḥ // 2.74 tathā ca- akṛta-tyāga-mahimnāṃ mithyā kiṃ rāja-rāja-śabdena / goptāraṃ na nidhīnāṃ mahayanti maheśvaraṃ vibudhāḥ // 2.75 api ca- sadā dāna-parikṣīṇaḥ śasta eva karīśvaraḥ / adānaḥ pīna-gātro 'pi nindya eva hi gardabhaḥ // 2.76 suśīlo 'pi suvṛtto 'pi yāty adānād adho ghaṭaḥ / punaḥ kubjāpi kāṇāpi dānād upari karkaṭī // 2.77 yacchan jalam api jalado vallabhatām eti sakala-lokasya / nityaṃ prasārita-karo mitro 'pi na vīkṣituṃ śakyaḥ // 2.78 sat-pātraṃ mahatī śraddhā deśe kāle yathocite / yad dīyate viveka-jñais tad anantāya kalpate // 2.79 tathā ca- atitṛṣṇā na kartavyā tṛṣṇāṃ naiva parityajet / atitṛṣṇābhibhūtasya śikhā bhavati mastake // 2.80 akṛte'py udyame puṃsām anya-janma-kṛtaṃ phalam / śubhāśubhaṃ samabhyeti vidhinā saṃniyojitam // 2.81 tathā ca- yasmin deśe ca kāle ca vayasā yādṛśena ca / kṛtaṃ śubhāśubhaṃ karma tat tathā tena bhujyate // 2.82 śanaiḥ śanaiś ca bhoktavyaṃ svayaṃ vittam upārjitam / rasāyanam iva prājñair helayā na kadācana // 2.83 āyuḥ karma ca vittaṃ ca vidyā nidhanam eva ca / pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ // 2.84 sakṛd api dṛṣṭvā puruṣaṃ vibudhā jānanti sāratāṃ tasya / hasta-tulayāpi nipuṇāḥ pala-pramāṇā vijānanti // 2.85 vāñchaiva sūcayati pūrvataraṃ bhaviṣyaṃ puṃsāṃ yad anya-tanujaṃ tv aśubhaṃ śubhaṃ vā / vijñāyate śiśur ajāta-kalāpa-cihnaḥ pratyudgatair apasaran saralaḥ kalāpī // 2.86 chittvā pāśam apāsya kūṭa-racanāṃ bhaṅktvā balād vāgurāṃ paryantāgni-śikhā-kalāpa-jaṭilān nirgatya dūraṃ vanāt / vyādhānāṃ śara-gocarād api javenotpatya dhāvan mṛgaḥ kūpāntaḥ-patitaḥ karotu vidhure kiṃ vā vidhau pauruṣam // 2.87 yad utsāhī sadā martyaḥ parābhavati yaj janān / yad uddhataṃ vaded vākyaṃ tat sarvaṃ vittajaṃ balam // 2.88 arthena balavān sarvo 'py artha-yuktaḥ sa paṇḍitaḥ / paśyainaṃ mūṣakaṃ vyarthaṃ sajāteḥ samatāṃ matam // 2.89 daṃṣṭrā-virahitaḥ sarpo mada-hīno yathā gajaḥ / tathārthena vihīno 'tra puruṣo nāma-dhārakaḥ // 2.90 arthena ca vihīnasya puruṣasyālpa-medhasaḥ / vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā // 2.91 yathā kāka-yavāḥ proktā yathāraṇya-bhavās tilāḥ / nāma-mātrā na siddhau hi dhana-hīnās tathā narāḥ // 2.92 santo 'pi na hi rājante daridrasyetare guṇāḥ / āditya iva bhūtānāṃ śrīr guṇānāṃ prakāśinī // 2.93 na tathā bādhyate loke prakṛtyā nirdhano janaḥ / yathā dravyāṇi samprāpya tair vihīno 'sukhe sthitaḥ // 2.94 śuṣkasya kīṭa-khātasya vahni-dagdhasya sarvataḥ / taror apy ūṣarasthasya varaṃ janma na cārthinaḥ // 2.95 śaṅkanīyā hi sarvatra niṣpratāpā daridratā / upakartum api hi prāptaṃ niḥsvaṃ santyajya gacchati // 2.96 unnamyonnamya tatraiva daridrāṇāṃ manorathāḥ / patanti hṛdaye vyarthā vidhavāstrīstanā iva // 2.97 vyakte'pi vāsare nityaṃ daurgatya-tamasāvṛtaḥ / agrato 'pi sthito yatnān na kenāpīha dṛśyate // 2.98 yat-sakāśān na lābhāḥ syāt kevalāḥ syur vipattayaḥ / sa svāmī dūratas tyājyo viśeṣād anujīvibhiḥ // 2.99 mṛto daridraḥ puruṣo mṛtaṃ maithunam aprajam / mṛtam aśrotriyaṃ śrāddhaṃ mṛto yajñas tv adakṣiṇam // 2.100 vyathayanti paraṃ ceto manoratha-śatair janāḥ / nānuṣṭhānair dhanair hīnāḥ kulajāḥ vidhavā iva // 2.101 daurgatyaṃ dehināṃ duḥkham apamāna-karaṃ param / yena svair api manyante jīvanto 'pi mṛtā iva // 2.102 dainyasya pātratām eti parābhṛteḥ paraṃ padam / vipadām āśrayaḥ śaśvad daurgatya-kaluṣī-kṛtaḥ // 2.103 lajjante bāndhavās tena sambandhaṃ gopayanti ca / mitrāṇy amitratāṃ yānti yasya na syuḥ kapardakāḥ // 2.104 mūrtaṃ lāghavam evaitad apāyānām idaṃ gṛham / paryāyo maraṇasyāyaṃ nirdhanatvaṃ śarīriṇām // 2.105 ajā-dhūlir iva trastair mārjanī-reṇuvaj janaiḥ / dīpa-khaṭvottha-cchāyeva tyajyate nirdhano janaḥ // 2.106 śaucāvaśiṣṭayāpy asti kiñcit kāryaṃ kvacin mṛdā / nirdhanena janenaiva na tu kiñcit prayojanam // 2.107 adhano dātu-kāmo 'pi samprāpto dhanināṃ gṛham / manyate yācako 'yaṃ dhig dāridryaṃ khalu dehinām // 2.108 sva-vitta-haraṇaṃ dṛṣṭvā yo hi rakṣaty asūn naraḥ / pitaro 'pi na gṛhṇanti tad-dattaṃ saliāñjalim // 2.109 tathā ca- gavārthe brāhmaṇārthe ca strī-vitta-haraṇe tathā / prāṇāṃs tyajati yo yuddhe tasya lokāḥ sanātanāḥ // 2.110 prāptavyam arthaṃ labhate manuṣyo devo 'pi taṃ laṅghayituṃ na śaktaḥ / tasmān na śocāmi na vismayo me yad asmadīyaṃ na hi tat pareṣām // 2.111 prāptavyam arthaṃ labhate manuṣyo devo 'pi taṃ laṅghayituṃ na śaktaḥ / tasmān na śocāmi na vismayo me yad asmadīyaṃ na hi tat pareṣām // 2.111 guroḥ sutāṃ mitra-bhāryāṃ svāmi-sevaka-gehinīm / yo gacchati pumāṃl loke tam āhur brahma-ghātinam // 2.112 aparaṃ ca- ayaśaḥ prāpyate yena yena cādho-gatir bhavet / svārthāc ca bhraśyate yena tat karma na samācaret // 2.113 vikāraṃ yāti no cittaṃ vitte yasya kadācana / mitraṃ syāt sarva-kāle ca kārayen mitram uttamam // 2.114 vidvadbhiḥ suhṛdām atra cihnair etair asaṃśayam / parīkṣā-karaṇaṃ proktaṃ homāgner iva paṇḍitaiḥ // 2.115 tathā ca- āpat-kāle tu samprāpte yan mitraṃ mitram eva tat / vṛddhi-kāle tu samprāpte durjano 'pi suhṛd bhavet // 2.116 mitraṃ ko 'pi na kasyāpi nitāntaṃ na ca vaira-kṛt / dṛśyate mitra-vidhvastāt kāryād vairī parīkṣitaḥ // 2.117 abhrac-chāyā khala-prītiḥ samudrānte ca medinī / alpenaiva vinaśyanti yauvanāni dhanāni ca // 2.118 susañcitair jīvanavat surakṣitair nije'pi dehe na viyojitaiḥ kvacit / puṃso yamāntaṃ vrajato 'pi niṣṭhurair etair dhanaiḥ pañcapadī na dīyate // 2.119 anyac ca- yathāmiṣaṃ jale matsyair bhakṣyate śvāpadair bhuvi / ākāśe pakṣibhiś caiva tathā sarvatra vittavān // 2.120 nirdoṣam api vittāḍhya doṣair yojayate nṛpaḥ / nidhanaḥ prāpta-doṣo 'pi sarvatra nirupadravaḥ // 2.121 arthānām arjanaṃ kāryaṃ vardhanaṃ rakṣaṇaṃ tathā / bhakṣyamāṇo nirādāyaḥ sumerurapi hīyate // 2.122 arthārthī yāni kaṣṭāni mūḍho 'yaṃ sahate janaḥ / śatāṃśenāpi mokṣārthī tāni cen mokṣam āpnuyāt // 2.123 ko dhīrasya manasvinaḥ sva-viṣayaḥ ko vā videśaḥ smṛto yaṃ deśaṃ śrayate tam eva kurute bāhu-pratāpārjitam / yad daṃṣṭrānakhalāṅgula-praharaṇaiḥ siṃho vanaṃ gāhate tasmin eva hata-dvipendra-rudhirais tṛṣṇāṃ chinatty ātmanaḥ // 2.124 ko 'tibhāraḥ samarthānāṃ kiṃ dūraṃ vyavasāyinām / ko videśaḥ suvdyānāṃ kaḥ paraḥ priya-vādinām // 2.125 utsāha-sampannam adīrgha-sūtraṃ kriyā-vidhijñaṃ vyasaneṣv asaktam / śūraṃ kṛtajñaṃ dṛḍha-sauhṛdaṃ ca- lakṣmīḥ svayaṃ vāñchati vāsa-hetoḥ // 2.126 arthasyopārjanaṃ kṛtvā naivābhāgyaḥ samaśnute / araṇyaṃ mahadāsādya mūḍhaḥ somilako yathā // 2.127 utpatanti yad ākāśe nipatanti mahītale / pakṣiṇāṃ tad api prāptyā nādattam upatiṣṭhati // 2.128 na hi bhavati yan na bhāvyaṃ bhavati ca bhāvyaṃ vināpi yatnena / kara-tala-gatam api naśyati yasya tu bhavitavyatā nāsti // 2.129 yathā dhenu-sahasreṣu vatso vindati mātaraṃ / tathā pūrva-kṛtaṃ karma kartāram anugacchati // 2.130 śete saha śayānena gacchantam anugacchati / narāṇāṃ prāktanaṃ karma tiṣṭhati tu sahātmanā // 2.131 yathā chāyā-tapau nityaṃ susambaddhau parasparaṃ / evaṃ karma ca kartā ca saṃśliṣṭāv itaretaram // 2.132 yathaikena na hastena tālikā saṃprapadyate / tathodyama-parityaktaṃ na phalaṃ karmaṇaḥ smṛtam // 2.133 paśya karma-vaśāt prāptaṃ bhojyakāle'pi bhojanam / hastodyamaṃ vinā vaktre praviśen na kathañcana // 2.134 udyoginaṃ puruṣa-siṃham upaiti lakṣmīr daivena deyam iti kāpuruṣā vadanti / daivaṃ nihatya kuru pauruṣam ātma-śaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ // 2.135 tathā ca- udyamena hi sidhyanti kāryāṇi na manorathaiḥ / na hi suptasya siṃhasya viśanti vadane mṛgāḥ // 2.136 udyamena vinā rājan na sidhyanti manorathāḥ / kātarā iti jalpanti yad bhāvyaṃ tad bhaviṣyati // 2.137 sva-śaktyā kurvataḥ karma na cet siddhiṃ prayacchati / nopālabhyaḥ pumāṃs tatra daivāntarita-pauruṣaḥ // 2.138 sa āha-bhoḥ ! kiṃ kariṣyasi bhoga-rahitena dhanena yatas tava bhojanācchādanābhyadhikā prāptir api nāsti ? uktaṃ ca- kiṃ tayā kriyate lakṣmyā yā vadhūr iva kevalā / yā na veśyeva sāmānyā pathikair upabhujyate // 2.139 kṛpaṇo 'py akulīno 'pi sadā saṃśrita-mānuṣaiḥ / sevyate sa naro loke yasya syād vitta-sañcayaḥ // 2.140 tathā ca- śithilau ca subaddhau ca patataḥ patato na vā / nirīkṣitau mayā bhadre daśa varṣāṇi pañca ca // 2.141 yo dhruvāṇi parityajyādhruvāṇi niṣevate / dhruvāṇi tasya naśyanti adhruvaṃ naṣṭam eva ca // 2.142 supūrā syāt kunadikā supūro mūṣikāñjaliḥ / susantuṣṭaḥ kāpuruṣaḥ svalpakenāpi tuṣyati // 2.143 yatrotsāha-samārambho yatrālasya-vinigrahaḥ / naya-vikrama-saṃyogas tatra śrīr acalā dhruvaṃ // 2.144 tad daivam iti sañcintya tyajen nodyogam ātmanaḥ / anuyogaṃ vinā tailaṃ tilānāṃ nopajāyate // 2.145 anyac ca- yaḥ stokenāpi santoṣaṃ kurute mandadhīr janaḥ / tasya bhāgya-vihīnasya dattā śrīr api mārjyate // 2.146 kṛta-niścayino vandyās tuṅgimā nopabhujyate / cātakaḥ ko varāko 'yaṃ yasyendro vārivāhakaḥ // 2.147 tāvat syāt sarva-kṛtyeṣu puruṣo 'tra svayaṃ prabhuḥ / strī-vākyāṅkuśa-vikṣuṇṇo yāvan no dhriyate balāt // 2.148 akṛtyaṃ manyate kṛtyaṃ agamyaṃ manyate sugam / abhakṣyaṃ manyate bhakṣyaṃ strī-vākya-prerito naraḥ // 2.149 agnihotra-phalā vedāḥ śīla-vṛtta-phalaṃ śrutam / rati-putra-phalā dārā datta-bhukta-phalaṃ dhanam // 2.150 gṛha-madhya-nikhātena dhanena dhanino yadi / bhavāmaḥ kiṃ na tenaiva dhanena dhanino vayaṃ // 2.151 upārjitānām arthānāṃ tyāga eva hi rakṣaṇam / taḍāgodara-saṃsthānāṃ parīvāha ivāmbhasām // 2.152 tathā ca- upārjitānām arthānāṃ tyāga eva hi rakṣaṇam / taḍāgodara-saṃsthānāṃ parivāha ivāmbhasām // 2.153 anyac ca- dānaṃ bhogo nāśas tisro gatayo bhavanti vittasya / yo na dadāti na bhuṅkte tasya tṛtīyā gatir bhavati // 2.154 dhanādikeṣu vidyante ye'tra mūrkhāḥ sukhāśayāḥ / tapta-grīṣmeṇa sevante śaityārthaṃ te hutāśanam // 2.155 sarpāḥ pibanti pavanaṃ na ca durbalās te śuṣkais tṛṇair vana-gajā balino bhavanti / kandaiḥ phalair muni-varā gamayanti kālaṃ santoṣa eva puruṣasya paraṃ nidhānam // 2.156 santoṣāmṛta-tṛptānāṃ yat sukhaṃ śānta-cetasām / kutas tad-dhana-lubdhānām itaś cetaś ca dhāvatām // 2.157 pīyūṣam iva saṃtoṣaṃ pibatāṃ nirvṛtiḥ parā / duḥkhaṃ nirantaraṃ puṃsām asaṃtoṣavatāṃ punaḥ // 2.158 nirodhāc cetaso 'kṣāṇi niruddhāny akhilāny api / ācchādite ravau meghaiḥ sañchannāḥ syur gabhastayaḥ // 2.159 vāñchā-vicchedanaṃ prāhuḥ svāsthyaṃ śāntā maha-rṣayaḥ / vāñchā nivartate nārthaiḥ pipāsevāgni-sevanaiḥ // 2.160 anindyam api nindanti stuvanty astutyam uccakaiḥ / svāpateya-kṛte martyāḥ kiṃ kiṃ nāma na kurvate // 2.161 dharmārthaṃ yasya vittehā tasyāpi na śubhāvahā / prakṣālanādd hi paṅkasya dūrād asparśanaṃ varam // 2.162 dānena tulyo nidhir asti nānyo lobhāc ca nānyo 'sti paraḥ pṛthivyām / vibhūṣaṇaṃ śīla-samaṃ na cānyat santoṣa-tulyaṃ dhanam asti nānyat // 2.163 dāridryasya parā mūrtir yan māna-draviṇālpatā / jarad-gava-dhanaḥ śarvas tathāpi parameśvaraḥ // 2.164 sulabhāḥ puruṣā rājan satataṃ priya-vādinaḥ / apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ // 2.166 apriyāṇy api pathyāni ye vadanti nṛṇām iha / ta eva suhṛdaḥ proktā anye syur nāma-dhārakāḥ // 2.167 bhaya-trasto naraḥ śvāsaṃ prabhūtaṃ kurute muhuḥ / diśo 'valokayaty eva na svāsthyaṃ vrajati kvacit // 2.168 dvāv upāyāv iha proktau vimuktau śatru-darśane / hastayoś cālanād eko dvitīyaḥ pāda-vega-jaḥ // 2.169 subhāṣita-rasāsvāda-baddha-romāñca-kañcukaṃ / vināpi saṃgamaṃ strīṇāṃ kavīnāṃ sukham edhate // 2.170 subhāṣita-maya-dravya-saṅgrahaṃ na karoti yaḥ / sa tu prastāva-yajñeṣu kāṃ pradāsyati dakṣiṇām // 2.171 tathā ca- sakṛd uktaṃ na gṛhṇāti svayaṃ vā na karoti yaḥ / yasya saṃpuṭikā nāsti kutas tasya subhāṣitam // 2.172 sva-gṛhodyāna-gate'pi snigdhaiḥ pāpaṃ viśaṅkyate mohāt / kim u dṛṣṭa-bahv-apāya-pratibhaya-kāntāra-madhya-sthe // 2.173 api mandatvam āpanno naṣṭo vāpīṣṭa-darśanāt / prāyeṇa prāṇināṃ bhūyo duḥkhāvego 'dhiko bhavet // 2.174 prāṇātyaye samutpanne yadi syān mitra-darśanaṃ / tad dvābhyāṃ sukha-daṃ paścāj jīvato 'pi mṛtasya ca // 2.175 ajñānāj jñānato vāpi duruktaṃ yad udāhṛtam / mayā tat kṣamyatām adya dvābhyām api prasādataḥ // 2.176 sampadi yasya na harṣo vipadi viṣādo raṇe na bhīrutvaṃ / taṃ bhuvana-traya-tilakaṃ janayati jananī sutaṃ viralaṃ // 2.177 āpan-nāśāya vibudhaiḥ kartavyāḥ suhṛdo 'malāḥ / na taraty āpadaṃ kaścid yo 'tra mitra-vivarjitaḥ // 2.178 kṛtānta-pāśa-baddhānāṃ daivopahata-cetasāṃ / buddhayaḥ kubja-gāminyo bhavanti mahatām api // 2.179 vidhātrā racitā yā sā lalāṭe'kṣara-mālikā / na tāṃ mārjayituṃ śaktāḥ sva-śaktyāpy atipaṇḍitāḥ // 2.180 dayita-jana-viprayogo vitta-viyogaś ca sahyāḥ syuḥ / yadi sumahauṣadha-kalpo vayasya-jana-saṃgamo na syāt // 2.181 varaṃ prāṇa-parityāgo na viyogo bhavādṛśaiḥ / prāṇā janmāntare bhūyo na bhavanti bhavad-vidhāḥ // 2.182 ekasya duḥkhasya na yāvad antaṃ gacchāmy ahaṃ pāram ivārṇavasya / tāvad dvitīyaṃ samupasthitaṃ me chidreṣv anarthā bahulī-bhavanti // 2.183 tāvad askhalitaṃ yāvat sukhaṃ yāti same pathi / skhalite ca samutpanne viṣame ca pade pade // 2.184 yan namraṃ saralaṃ cāpi yac cāpatsu na sīdati / dhanur mitraṃ kalatraṃ ca durlabhaṃ śuddha-vaṃśajam // 2.185 na mātari na dāreṣu na sodarye na cātmaje / viśrambhas tādṛśaḥ puṃsāṃ yādṛṅ mitre nirantare // 2.186 asampattau paro lābho guhyasya kathanaṃ tathā / āpad-vimokṣaṇaṃ caiva mitrasyaitat phala-trayam // 2.187 kāyaḥ saṃnihitāpāyaḥ sampadaḥ padam āpadām / samāgamāḥ sāpagamāḥ sarvam utpādi bhaṅguram // 2.188 kṣate prahārā nipatanty abhīkṣṇaṃ dhana-kṣaye vardhati jāṭharāgniḥ / āpatsu vairāṇi samudbhavanti cchidreṣv anarthā bahulī-bhavanti // 2.189 prāpte bhaye paritrāṇaṃ prīti-viśrambha-bhājanaṃ / kena ratnam idaṃ sṛṣṭaṃ mitram ity akṣara-dvayaṃ // 2.190 vyasanaṃ prāpya yo mohāt kevalaṃ paridevayet / krandanaṃ vardhayaty eva tasyāntaṃ nādhigacchati // 2.191 kevalaṃ vyasanasyoktaṃ bheṣajaṃ naya-paṇḍitaiḥ / tasyoccheda-samārambho viṣāda-parivarjanaṃ // 2.192 atīta-lābhasya surakṣaṇārthaṃ bhaviṣya-lābhasya ca saṅgamārtham / āpat-prapannasya ca mokṣaṇārthaṃ yan mantryate'sau paramo hi mantraḥ // 2.193 siddhiṃ vā yadi vāsiddhiṃ cittotsāho nivedayet / prathamaṃ sarva-jantūnāṃ prājño vetti na cetaraḥ // 2.194 prāpto bandhanam apy ayaṃ guru-mṛgas tāvat tvayā me hṛtaḥ samprāptaḥ kamaṭhaḥ sa cāpi niyataṃ naṣṭas tavādeśataḥ / kṣut-kṣāmo 'tra vane bhramāmi śiśukais tyaktaḥ samaṃ bhāryayā yac cānyan na kṛtaṃ kṛtānta kurute tac cāpi sahyaṃ mayā // 2.195 yo mitrāṇi karoty atra na kauṭilyena vartate / taiḥ samaṃ na parābhūtiṃ samprāpnoti kathañcana // 2.196 na viśvaset pūrva-virodhitasya śatroś ca mitratvam upāgatasya / dagdhāṃ guhāṃ paśya ulūka-pūrṇāṃ kāka-praṇītena hutāśanena // 3.1 ya upekṣeta śatruṃ svaṃ prasarantaṃ yadṛcchayā / rogaṃ cālasya-saṃyuktaḥ sa śanais tena hanyate // 3.2 tathā ca- jāta-mātraṃ na yaḥ śatruṃ vyādhiṃ ca praśamaṃ nayet / mahābalo 'pi tenaiva vṛddhiṃ prāpya sa hanyate // 3.3 apṛṣṭenāpi vaktavyaṃ sacivenātra kiṃcana / pṛṣṭena tu viśeṣeṇa vācyaṃ pathyaṃ mahīpateḥ // 3.4 yo na pṛṣṭo hitaṃ brūte pariṇāme sukhāvaham / mantro na priya-vaktā ca kevalaṃ sa ripuḥ smṛtam // 3.5 tasmād ekāntam āsādya kāryo mantro mahīpate / yena tasya vayaṃ kurmo niyamaṃ kāraṇaṃ tathā // 3.6 uktaṃ ca- balīyasi praṇamatāṃ kāle praharatām api / sampado nāvagacchanti pratīpam iva nimnagāḥ // 3.7 satyāḍhyo dhārmikaś cāryo bhrātṛ-saṅghātavān balī / aneka-vijayī caiva sandheyaḥ sa ripur bhavet // 3.8 sandhiḥ kāryo 'py anāryeṇa vijñāya prāṇa-saṃśayam / prāṇaiḥ saṃrakṣitaiḥ sarvaṃ yato bhavati rakṣitam // 3.9 aneka-yuddha-vijayī sandhānaṃ yasya gacchati / tat-prabhāveṇa tasyāśu vaśaṃ gacchanty arātayaḥ // 3.10 sandhim icchet samenāpi sandigdho vijayī yudhi / na hi sāṃśayikaṃ kuryād ity uvāca bṛhaspatiḥ // 3.11 sandigdho vijayo yuddhe janānām iha yuddhyatām / upāya-tritayād ūrdhvaṃ tasmād yuddhaṃ samācaret // 3.12 asandadhāno mānāndhaḥ samenāpi hato bhṛśam / āmakumbham ivābhittvā nāvatiṣṭheta śaktimān // 3.13 samaṃ śaktimatā yuddham aśaktasya hi mṛtyave / vṛṣatkumbhaṃ yathā bhittvā tāvat tiṣṭhati śaktimān // 3.14 anyac ca- bhūmir mitraṃ hiraṇyaṃ vā vigrahasya phala-trayam / nāsty ekam api yady eṣāṃ vigrahaṃ na samācaret // 3.15 khanann ākhu-bilaṃ siṃhaḥ pāṣāṇa-śakalākulam / prāpnoti nakha-bhaṅgaṃ hi phalaṃ vā mūṣako bhavet // 3.16 tasmān na syāt phalaṃ yatra puṣṭaṃ yuddhaṃ tu kevalam / na hi tat svayam utpādyaṃ kartavyaṃ na kathañcana // 3.17 balīyasā samākrānto vaitasīṃ vṛttim āśrayet / vāñchann abhraṃśinīṃ lakṣmīṃ na bhaujaṅgī kadācana // 3.18 kurvan hi vaitasīṃ vṛttiṃ prāpnoti mahatīṃ śriyam / bhujaṅga-vṛttim āpanno vadham arhati kevalam // 3.19 kaurmaṃ saṅkocam āsthāya prahārān api marṣayet / kāle kāle ca matimān uttiṣṭhet kṛṣṇa-sarpavat // 3.20 āgataṃ vigrahaṃ vidvān upāyaiḥ praśamaṃ nayet / vijayasya hy anityatvād rabhasena na sampatet // 3.21 balinā saha yoddhavyam iti nāsti nidarśanam / prativātaṃ na hi ghanaḥ kadācid upasarpati // 3.22 śatruṇā na hi sandadhyāt suśliṣṭenāpi sandhinā / sutaptam api pānīyaṃ śamayaty eva pāvakam // 3.23 uktaṃ ca- satya-dharma-vihīnena na sandadhyāt kathañcana / sugandhito 'py asādhutvād acirād yāti vikriyām // 3.24 krūro lubdho 'laso 'satyaḥ pramādī bhīrur asthiraḥ / mūḍho yodhāvamantā ca sukhocchedyo bhaved ripuḥ // 3.25 caturthopāya-sādhye tu ripau sāntvam apakriyā / svedyam āma-jvaraṃ prājñaḥ ko 'mbhasā pariṣiñcati // 3.26 sāmavādāḥ sakopasya śatroḥ pratyuta dīpikāḥ / prataptasyeva sahasā sarpiṣas toya-bindavaḥ // 3.27 pramāṇābhyadhikasyāpi mahat-sattvam adhiṣṭhitaḥ / padaṃ mūrdhni samādhatte kesarī matta-dantinaḥ // 3.28 utsāha-śakti-sampanno hanyāc chatruṃ laghur gurum / yathā kaṇṭhīravo nāgaṃ bhāradvājaḥ pracakṣate // 3.29 māyayā śatravo vadhyā avadhyāḥ syur balena ye / yathā strī-rūpam āsthāya hato bhīmena kīcakaḥ // 3.30 tathā ca- mṛtyor ivogra-daṇḍasya rājño yānti vaśaṃ dviṣaḥ / sarvaṃsahaṃ tu manyante tṛṇāya ripavaś ca tam // 3.31 na jātu śamanaṃ yasya tejas tejasvi-tejasām / vṛthā jātena kiṃ tena mātur yauvana-hāriṇā // 3.32 yā lakṣmīr nānuliptāṅgī vair-śoṇita-kuṅkumaiḥ / kāntāpi manasaḥ prītiṃ na sā dhatte manasvinām // 3.33 ripu-raktena saṃsiktā tat-strī-netrāmbubhis tathā / na bhūmir yasya bhūpasya kā ślāghā tasya jīvite // 3.34 balotkaṭena duṣṭena maryādā-rahitena ca / na sandhi-vigrahau naiva vinā yānaṃ praśasyate // 3.35 dvidhākāraṃ bhaved yānaṃ bhavet prāṇārtha-rakṣaṇam / ekam anyaj jigīṣoś ca yātrālakṣaṇam ucyate // 3.36 kārttike vātha caitre vā vijigīṣoḥ praśasyate / yānam utkṛṣṭa-vīryasya śatru-deśe na cānyadā // 3.37 avaskanda-pradānasya sarve kālāḥ prakīrtitāḥ / vyasane vartamānasya śatrocchidrānvitasya ca // 3.38 svasthānaṃ sudṛḍhaṃ kṛtvā śūraiś cātair mahābalaiḥ / para-deśaṃ tato gacchet praṇidhi-vyāptam agrataḥ // 3.39 ajñātavī-vadhāsāra-toya-śasyo vrajet tu yaḥ / para-rāṣṭraṃ na bhūyaḥ sa sva-rāṣṭram adhigacchati // 3.40 tan na yuktaṃ prabho kartuṃ dvitīyaṃ yānam eva ca / na vigraho na sandhānaṃ balinā tena pāpinā // 3.41 yad apasarati meṣaḥ kāraṇaṃ tat prahartuṃ mṛga-patir api kopāt saṅkucaty utpatiṣṇuḥ / hṛdaya-nihita-bhāvā gūḍha-mantra-pracārāḥ kim api vigaṇayanto buddhimantaḥ sahante // 3.42 anyac ca- balavantaṃ ripuṃ dṛṣṭvā deśa-tyāgaṃ karoti yaḥ / yudhiṣṭhira ivāpnoti punar jīvan sa medinīm // 3.43 yudhyate'haṅkṛtiṃ kṛtvā durbalo yo balīyasā / sa tasya vāñchitaṃ kuryād ātmanaś ca kula-kṣayam // 3.44 nakraḥ sva-sthānam āsādya gajendram api karṣati / sa eva pracyutaḥ sthānāc chunāpi paribhūyate // 3.45 tathā- abhiyukto balavatā tiṣṭhan durge prayatnavān / tatrasthaḥ suhṛdāhvānaṃ kurvītātma-vimuktaye // 3.46 yo ripor āgamaṃ śrutvā bhaya-santrasta-mānasaḥ / sva-sthānaṃ hi tyajet tatra na tu bhūyo viśec ca saḥ // 3.47 daṃṣṭrā-virahitaḥ sarpo mada-hīno yathā gajaḥ / sthāna-hīnas tathā rājā gamyaḥ syāt sarva-jantuṣu // 3.48 nija-sthāna-sthito 'py ekaḥ śataṃ yoddhuṃ sahen naraḥ / śaktānām api śatrūṇāṃ tasmāt sthānaṃ na santyajet // 3.49 tasmād durgaṃ dṛḍhaṃ kṛtvā subhaṭāsāra-saṃyutam / prākāra-parikhā-yuktaṃ śastrādibhir alaṅkṛtam // 3.50 tiṣṭhen madhya-gato nityaṃ yuddhāya kṛta-niścayaḥ / jīvan samprāptsyati rājyaṃ mṛto vā svargam eṣyati // 3.51 anyac ca- balināpi na bādhyante laghavo 'py eka-saṃśrayāḥ / vipakṣeṇāpi marutā yathaika-sthāna-vīrudhāḥ // 3.52 mahān apy ekajo vṛkṣaḥ balavān supratiṣṭhitaḥ / prasahya iva vātena śakyo dharṣayituṃ yataḥ // 3.53 atha ye saṃhatā vṛkṣā sarvataḥ supratiṣṭhitāḥ / te na raudrānilenāpi hanyante hy eka-saṃśrayāt // 3.54 evaṃ manuṣyam apy ekaṃ śauryeṇāpi samanvitam / śakyaṃ dviṣanto manyante hiṃsanti ca tataḥ param // 3.55 asahāyaḥ samartho 'pi tejasvī kiṃ kariṣyati / nirvāte jvalito vahniḥ svayam eva praśāmyati // 3.56 saṅgatiḥ śreyasī puṃsāṃ sva-pakṣe ca viśeṣataḥ / tuṣair api paribhraṣṭā na prarohanti taṇḍulāḥ // 3.57 vanāni dahato vahneḥ sakhī bhavati mārutaḥ / sa eva dīpa-nāśāya kṛśe kasyāsti sauhṛdam // 3.58 saṅghātavān yathā veṇur niviḍair veṇubhir vṛtaḥ / na śakyeta samucchettuṃ durbalo 'pi yathā nṛpaḥ // 3.59 mahājanasya samparkaḥ kasya nonnati-kārakaḥ / padma-patra-sthitaṃ toyaṃ dhatte muktā-phala-śriyam // 3.60 aviśvāsaṃ sadā tiṣṭhet sandhinā vigraheṇa ca / dvaidhī-bhāvaṃ samāśritya pāpe śatrau balīyasi // 3.61 ucchedyam api vidvāṃso vardhayanty arim ekadā / guḍena vardhitaḥ śleṣmā yato niḥśeṣatāṃ vrajet // 3.62 tathā ca- strīṇāṃ śatroḥ kumitrasya paṇya-strīṇāṃ viśeṣataḥ / yo bhaved eka-bhāvo 'tra na sa jīvati mānavaḥ // 3.63 kṛtyaṃ deva-dvijātīnām ātmanaś ca guros tathā / eka-bhāvena kartavyaṃ śeṣaṃ dvaidha-samāśritam // 3.64 eko bhāvaḥ sadā śasto yatīnāṃ bhāvitātmanām / śrī-lubdhānāṃ na lokānāṃ viśeṣeṇa mahī-bhujām // 3.65 gāvo gandhena paśyanti vedaiḥ paśyanti vai dvijāḥ / cārai paśyanti rājānaś cakṣurbhyām itare janāḥ // 3.66 uktaṃ cātra viṣaye- yas tīrthāni nije pakṣe para-pakṣe viśeṣataḥ / guptaiś cārair nṛpo vetti na sa durgatim āpnuyāt // 3.67 kaccid aṣṭadaśāny eṣu sva-pakṣe daśa pañca ca / tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ // 3.68 vaidya-sāṃvatsarācāryāḥ sva-pakṣe'dhikṛtāś carāḥ / tathāhi-tuṇḍikonmattāḥ sarvaṃ jānanti śatruṣu // 3.69 tathā ca- kṛtvā kṛtya-vidas tīrtheṣv antaḥ praṇidhayaḥ padam / vidāṅkurvantu mahatas talaṃ vidviṣad-ambhasaḥ // 3.70 yo na rakṣati vitrastān pīḍyamānān paraiḥ sadā / jantūn pārthiva-rūpeṇa sa kṛtānto na saṃśayaḥ // 3.71 yadi na syān narapatiḥ samyaṅ netāḥ tataḥ prajāḥ / akarṇadhārā jaladhau viplaveteha naur iva // 3.72 ṣaḍ imān puruṣo jahyād bhinnāṃ nāvam ivārṇave / apravaktāram ācāryam anadhīyānam ṛtvijam // 3.73 arakṣitāraṃ rājānaṃ bhāryāṃ cāpirya-vādinīm / grāma-kāmaṃ ca gopālaṃ vana-kāmaṃ ca nāpitam // 3.74 narāṇāṃ nāpito dhūrtaḥ pakṣiṇāṃ caiva vāyasaḥ / daṃṣṭriṇāṃ ca śṛgālas tu śvebhikṣus tapasvinām // 3.75 bahudhā bahubhiḥ sārdhaṃ cintitāḥ sunirūpitāḥ / kathañcin na vilīyante vidvadbhiś cintitā nayāḥ // 3.76 vakra-nāsaṃ sujihmākṣaṃ krūram apriya-darśanam / akruddhasyedṛśaṃ vaktraṃ bhavet kruddhasya kīdṛśam // 3.77 svabhāva-raudram atyugraṃ krūram apriya-vādinam / ulūkaṃ nṛpatiṃ kṛtvā kā naḥ siddhir bhaviṣyati // 3.78 eka eva hitārthāya tejasvī pārthivo bhuvaḥ / yugānta iva bhāsvanto bahavo 'tra vipattaye // 3.79 gurūṇāṃ nāma-mātre'pi gṛhīte svāmi-sambhave / duṣṭānāṃ purataḥ kṣemaṃ tat-kṣaṇād eva jāyate // 3.80 tathā ca- vyapadeśena mahatāṃ siddiḥ sañjāyate parā / śaśino vyapadeśena vasanti śaśakāḥ sukham // 3.81 spṛśann api gajo hanti jighrann api bhujaṅgamaḥ / hasann api nṛpo hanti mānayann api durjanaḥ // 3.82 tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet / grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet // 3.83 kṣemyāṃ śasya-pradāṃ nityaṃ paśu-vṛddhi-karīm api / parityajen nṛpo bhūmim ātmārtham avicārayan // 3.84 āpad-arthe dhanaṃ rakṣed dārān rakṣed dhanair api / ātmānaṃ satataṃ rakṣed dārair api dhanair api // 3.85 nirviṣeṇāpi sarpeṇa kartavyā mahatī phaṭā / viṣaṃ bhavatu mā vāstu phaṭāṭopo bhayaṅkaraḥ // 3.86 sākāro niḥspṛho vāgmī nānā-śāstra-vicakṣaṇaḥ / para-cittāvagantā ca rājño dūtaḥ sa iṣyate // 3.87 anyac ca- yo mūrkhaṃ laulya-sampannaṃ rāja-dvārikam ācaret / mithyā-vādaṃ viśeṣeṇa tasya kāryaṃ na sidhyati // 3.88 udyateṣv api śastreṣu bandhu-varga-vadheṣv api / puruṣāṇy api jalpanto vadhyā dūtā na bhūbhujā // 3.89 kṣudram alasaṃ kāpuruṣaṃ vyasaninam akṛtajñaṃ jīvita-kāmaḥ / pṛṣṭha-pralapana-śīlaṃ svāmitve nābhiyojayet // 3.90 tathā ca- kṣudram arthapatiṃ prāpya nyāyānveṣaṇa-tat-parau / ubhāv api kṣayaṃ prāptau purā śaśaka-piñjalau // 3.91 na tādṛg jāyate saukhyam api svarge śarīriṇām / dāridrye'pi hi yādṛk syāt sva-deśe sva-pure gṛhe // 3.92 vāpī-kūpa-taḍāgānāṃ devālaya-kujanmanām / utsargāt parataḥ svāmyam api kartuṃ na śakyate // 3.93 tathā ca- pratyakṣaṃ yasya yad bhuktaṃ kṣetrādyaṃ daśa vatsarān / tatra bhuktiḥ pramāṇaṃ syād na sākṣī nākṣarāṇi vā // 3.94 mānuṣāṇām ayaṃ nyāyo munibhiḥ parikīrtitaḥ / tiraścāṃ ca vihaṅgānāṃ yāvad eva samāśrayaḥ // 3.95 anityāni śarīrāṇi vibhavo naiva śāśvataḥ / nityaṃ saṃnihito mṛtyuḥ kartavyo dharma-saṃgrahaḥ // 3.96 yasya dharma-vihīnāni dināny āyānti yānti ca / sa lohakāra-bhastreva śvasann api na jīvati // 3.97 nācchādayati kaupīnaṃ na daṃśa-maśakāpaham / śunaḥ-puccham iva vyarthaṃ pāṇḍityaṃ dharma-varjitam // 3.98 anyac ca- pulākā iva dhānyeṣu pūtikā iv pakṣiṣu / maśakā iva martyeṣu yeṣāṃ dharmo na kāraṇam // 3.99 śreyaḥ puṣpa-phalaṃ vṛkṣād dadhnaḥ śreyo ghṛtaṃ smṛtam / śreyas tailaṃ ca puṇyākāc chreyān dharmas tu mānuṣāt // 3.100 sṛṣṭā mūtra-purīṣārtham āhārāya ca kevalam / dharma-hīnāḥ parārthāya puruṣāḥ paśavo yathā // 3.101 sthairyaṃ sarveṣu kṛtyeṣu śaṃsanti naya-paṇḍitāḥ / bahv-antarāya-yuktasya dharmasya tvaritā gatiḥ // 3.102 saṅkṣepāt kathyate dharmo janāḥ kiṃ vistareṇa vaḥ / paropakāraḥ puṇyāya pāpāya para-pīḍanam // 3.103 śrūyatāṃ dharma-sarvasvaṃ śrutvā caivāvadhāryatām / ātmanaḥ pratikūlāni pareṣāṃ na samācaret // 3.104 ahiṃsā-pūrvako dharmo yasmāt sarva-hite rataḥ / yūkā-mat-kuṇa-daṃśādīṃs tasmāt tān api rakṣayet // 3.105 hiṃsakāny api bhūtāni yo hiṃsati sa nirghṛṇaḥ / sa yāti narakaṃ ghoraṃ kiṃ punar yaḥ śubhāni ca // 3.106 vṛkṣāṃś chittvā paśūn hatvā kṛtvā rudhira-kardamam / yady evaṃ gamyate svargaṃ narakaṃ kena gamyate // 3.107 mānād vā yadi vā lobhāt krodhād vā yadi vā bhayāt / yo nyāyam anyathā brūte sa yāti narakaṃ naraḥ // 3.108 pañca paśv-anṛte hanti daśa hanti gavānṛte / śataṃ kanyānṛte hanti sahasraṃ puruṣānṛte // 3.109 upaviṣṭaḥ sabhā-madhye yo na vakti sphuṭaṃ vacaḥ / tasmād dūreṇa sa tyājyo na yo vā kīrtayed ṛtam // 3.110 rohate sāyakair viddhaṃ chinnaṃ rohati cāsinā / vaco duruktaṃ bībhatsaṃ na prarohati vāk-kṣatam // 3.111 adeśa-kālajñam anāyati-kṣamaṃ yad apriyaṃ lāghava-kāri cātmanaḥ / yo 'trābravīt kāraṇa-varjitaṃ vaco na tad vacaḥ syād viṣam eva tad bhavet // 3.112 balopapanno 'pi hi buddhimān naraḥ pare nayen na svayam eva vairitām / bhiṣaṅ mamāstīti vicintya bhakṣayed akāraṇāt ko hi vicakṣaṇo viṣam // 3.113 parivādaḥ pariṣadi na kathañcit paṇḍitena vaktavyaḥ / satyam api tan na vācyaṃ yad uktam asukhāvahaṃ bhavati // 3.114 suhṛdbhir āptair asakṛd-vicāritaṃ svayaṃ hi buddhyā pravicāritāśrayam / karoti kāryaṃ khalu yaḥ sa buddhimān sa eva lakṣmyā yaśasāṃ ca bhājanam // 3.115 bahu-buddhi-samāyuktāḥ suvijñānā balotkaṭān / śaktā vañcayituṃ dhūrtā brāhmaṇaṃ chāgalad iva // 3.116 śvāna-kukkuṭa-cāṇḍālāḥ sama-sparśāḥ prakīrtitāḥ / rāsabhoṣṭrau viśeṣeṇa tasmāt tān naiva saṃspṛśet // 3.117 tiryañcaṃ mānuṣaṃ vāpi yo mṛtaṃ saṃspṛśet kudhīḥ / pañca-gavyena śuddhiḥ syāt tasya cāndrāyaṇena vā // 3.118 yaḥ spṛśed rāsabhaṃ martyo jñānād ajñānato 'pi vā / sa-cailaṃ snānam uddiṣṭaṃ tasya pāpa-praśāntaye // 3.119 abhinava-sevaka-vinayaiḥ prāghuṇakoktair vilāsinīr uditaiḥ / dhūrta-jana-vacana-nikarair iha kaścid avañcito nāsti // 3.120 bahavo na viroddhavyā durjayā hi mahājanāḥ / sphurantam api nāgendraṃ bhakṣayanti pipīlikāḥ // 3.121 apasāra-samāyuktaṃ na yajñair durgam ucyate / apasāra-parityaktaṃ durga-vyājena bandhanam // 3.122 api prāṇa-samān iṣṭān pālitān lālitān api / bhṛtyān yuddhe samutpanne paśyec chuṣkam ivendhanam // 3.123 tathā ca- prāṇavad rakṣayed bhṛtyān svakāyam iva poṣayet / sadaika-divasasyārthe yatra syād ripu-saṅgamaḥ // 3.124 śatroḥ pracalane chidram ekam anyaṃ ca saṃśrayam / kurvāṇo jāyate vaśyo vyagratve rāja-sevinām // 3.125 vṛttim apy āśritaḥ śatrur avadhyaḥ syāj jigīṣuṇā / kiṃ punaḥ saṃśrito durgaṃ sāmagryā parayā yutam // 3.126 anārambho hi kāryāṇāṃ prathamaṃ buddhi-lakṣaṇam / ārabdhasyānta-gamanaṃ dvitīyaṃ buddhi-lakṣaṇam // 3.127 balīyasā hīna-balo virodhaṃ na bhūti-kāmo manasāpi vāñchet / na vadhyate vetasa-vṛttir atra vyaktaṃ praṇāśo 'sti pataṅga-vṛtteḥ // 3.128 balavantaṃ ripuṃ dṛṣṭvā sarvasvam api buddhimān / dattvā hi rakṣayet prāṇān rakṣitais tair dhanaṃ punaḥ // 3.129 hīnaḥ śatrur nihantavyo yāvan na balavān bhavet / prāpta-sva-pauruṣa-balaḥ paścād bhavati durjayaḥ // 3.130 kālo hi sakṛd abhyeti yan naraṃ kāla-kāṅkṣiṇam / durlabhaḥ sa punas tena kāla-karmācikīrṣatā // 3.131 kaścit kṣudra-samācāraḥ prāṇināṃ kāla-sannibhaḥ / vicacāra mahāraṇye ghoraḥ śuni-lubdhakaḥ // 3.132 bhūtān yo nānugṛhṇāti hy ātmanaḥ śaraṇāgatān / bhūtārthās tasya naśyanti haṃsāḥ padma-vane yathā // 3.133 śrūyate hi kapotena śatruḥ śaraṇam āgataḥ / pūjitaś ca yathā-nyāyaṃ svaiś ca māṃsair nimantritaḥ // 3.134 kaścid kṣudra-samācāraḥ prāṇināṃ kāla-sannibhaḥ / vicacāra mahāraṇye ghoraḥ śakuni-lubdhakaḥ // 3.135 naiva kaścit suhṛt tasya na sambandhī na bāndhavaḥ / sa taiḥ sarvaiḥ parityaktas tena raudreṇa karmaṇā // 3.136 athavā- ye nṛśaṃsā durātmanaḥ prāṇināṃ prāṇa-nāśakāḥ / udvejanīyā bhūtānāṃ vyālā iva bhavanti te // 3.137 sa pañjarakam ādāya pāśaṃ ca laguḍaṃ tathā / nityam eva vanaṃ yāti sarva-prāṇi-vihiṃsakaḥ // 3.138 anyedyur bhramatas tasya vane kāpi kapotikā / jātā hasta-gatā tāṃ sa prākṣipat pañjcarāntare // 3.139 atha kṛṣṇā diśaḥ sarvā vanasthasyābhavan ghanaiḥ vāta-vṛṣṭiś ca mahato kṣaya-kāla ivābhavat // 3.140 tataḥ sa trasta-hṛdayaḥ kampamāno muhur muhuḥ / anveṣayan paritrāṇam āsasāda vanaspatim // 3.141 muhūrtaṃ paśyate yāvad viyad vimala-tārakam / prāpya vṛkṣaṃ vadaty evaṃ yo 'tra tiṣṭhati kaścana // 3.142 tasyāhaṃ śaraṇaṃ prāptaḥ sa paritrātu mām iti / śītena bhidyamānaṃ ca kṣudhayā gata-cetanam // 3.143 atha tasya taroḥ skandhe kapotaḥ suciroṣitaḥ / bhāryā-virahitas tiṣṭhan vilalāpa suduḥkhitaḥ // 3.144 vāta-varṣo mahān āsīn na cāgacchati me priyā / tayā virahitaṃ hy etac chūnyam adya gṛhaṃ mama // 3.145 pativratā pati-prāṇā patyuḥ priya-hite ratā / yasya syād īdṛśī bhāryā dhanyaḥ sa puruṣo bhuvi // 3.146 na gṛhaṃ gṛham ity āhur gṛhiṇī gṛham ucyate / gṛhaṃ tu gṛhiṇī-hīnam araṇya-sadṛśaṃ matam // 3.147 pañjara-sthā tataḥ śrutvā bhartur duḥkhānvitaṃ vacaḥ / kapotikā susantuṣṭā vākyaṃ cedam athāha sā // 3.148 na sā strīty abhimantavyā yasyāṃ bhartā na tuṣyati / tuṣṭe bhartari nārīṇāṃ tuṣṭāḥ syuḥ sarva-devatāḥ // 3.149 dāvāgninā vidagdheva sa-puṣpa-stavakā latā / bhasmībhavatu sā nārī yasyāṃ bhartā na tuṣyati // 3.150 mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ / amitasya hi dātāraṃ bhartāraṃ kā na pūjayet // 3.151 punaś cābravīt- śṛṇuṣvāvahitaḥ kānta yat te vakṣyāmy ahaṃ hitam / prāṇair api tvayā nityaṃ saṃrakṣyaḥ śaraṇāgataḥ // 3.152 eṣa śākunikaḥ śete tavāvāsaṃ samāśritaḥ / śītārtaś ca kṣudhārtaś ca pūjām asmai samācara // 3.153 śrūyate ca- yaḥ sāyam atithiṃ prāptaṃ yathā-śakti na pūjayet / tasyāsau duṣkṛtaṃ dattvā sukṛtaṃ cāpakarṣati // 3.154 mā cāsmai tvaṃ kṛthā dvaiṣaṃ baddhāneneti mat-priyā / sva-kṛtair eva baddhāhaṃ prāktanaiḥ karma-bandhanaiḥ // 3.155 dāridrya-roga-duḥkhāni bandhana-vyasanāni ca / ātmāparādha-vṛkṣasya phalāny etāni dehinām // 3.156 tasmāt tvaṃ dveṣam utsṛjya mad-bandhana-samudbhavam / dharme manaḥ samādhāya pūjayainaṃ yathā-vidhi // 3.157 tasyās tad-vacanaṃ śrutvā dharma-yukti-samanvitam / upagamya tato 'dhṛṣṭaḥ kapotaḥ prāha lubdhakam // 3.158 bhadra susvāgataṃ te'stu brūhi kiṃ karavāṇi te / santāpaś ca na kartavyaḥ sva-gṛhe vartate bhavān // 3.159 tasya tad-vacanaṃ śrutvā pratyuvāca vihaṅgamam / kapota khalu śītaṃ me hima-trāṇaṃ vidhīyatām // 3.160 sa gatvāṅgārakaṃ nītvā pātayāmāsa pāvakam / tataḥ śuṣkeṣu parṇeṣu tam āśu samadīpayat // 3.161 susandīptaṃ tataḥ kṛtvā tam āha śaraṇāgatam / pratāpayasva viśrabdhaṃ sva-gātrāṇy atra nirbhayaḥ // 3.162 udgatena ca jīvāmo vayaṃ sarve vanaukasaḥ / na cāsti vibhavaḥ kaścin nāśaye yena te kṣudham // 3.163 sahasraṃ bharate kaścic chatamanyo daśāparaḥ / mama tv akṛta-puṇyasya kṣudrasyātmāpi durbharaḥ // 3.164 ekasyāpy atither annaṃ yaḥ pradātuṃ na śaktimān / tasyāneka-parikleśe gṛhe kiṃ vasataḥ phalam // 3.165 tat tathā sādhayāmy etac charīraṃ duḥkha-jīvitam / yathā bhūyo na vakṣyāmi nāstīty arthi-samāgame // 3.166 sa ninindi kilātmānaṃ na tu taṃ lubdhakaṃ punaḥ / uvāca tarpayiṣye tvāṃ muhūrtaṃ pratipālaya // 3.167 evam uktvā sa dharmātmā prahṛṣṭenāntarātmanā / tam agniṃ samparikramya praviveśa sva-veśmavat // 3.168 tatas taṃ lubdhako dṛṣṭvā kṛpayā pīḍito bhṛśam / kapotam agnau patitaṃ vākyam etad abhāṣata // 3.169 yaḥ karoti naraḥ pāpaṃ na tasyātmā dhruvaṃ priyaḥ / ātmanā hi kṛtaṃ pāpam ātmanaiva hi bhujyate // 3.170 so 'haṃ pāpa-matiś caiva pāpa-karma-rataḥ sadā / patiṣyāmi mahā-ghore narake nātra saṃśayaḥ // 3.171 nūnaṃ mama nṛśaṃsasya pratyādarśaḥ sudarśitaḥ / prayacchatā sva-māṃsāni kapotena mahātmanā // 3.172 adya-prabhṛti dehaṃ svaṃ sarva-bhoga-vivarjitam / toyaṃ svalpaṃ yathā grīṣmaḥ śoṣayiṣyāmy ahaṃ punaḥ // 3.173 śīta-vātātapa-sahaḥ kṛśāṅgo malinas tathā / upavāsair bahuvidhaiś cariṣye dharmam uttamam // 3.174 tato yaṣṭiṃ śalākāṃ ca jālakaṃ pañjaraṃ tathā / babhañja lubdhako dīnāṃ kāpotīṃ ca mumoca tām // 3.175 lubdhakena tato muktā dṛṣṭvāgnau patitaṃ patim / kapotī vilalāpārtā śoka-santapta-mānasā // 3.176 na kāryam adya me nātha jīvitena tvayā vinā / dīnāyāḥ pati-hīnāyāḥ kiṃ nāryā jīvite phalam // 3.177 māno darpas tv ahaṅkāraḥ kulaṃ pūjā ca bandhuṣu / dāsa-bhṛtya-janeṣv ājñā vaidhavyena praṇaśyati // 3.178 evaṃ vilapya bahuśaḥ kṛpaṇaṃ bhṛśa-duḥkhitā / pativratā susandīptaṃ tam evāgniṃ viveśa sā // 3.179 tato divyāmbara-dharā divyābharaṇa-bhūṣitā / bhartāraṃ sā vimānasthaṃ dadarśa svaṃ kapotikā // 3.180 so 'pi divya-tanur bhūtvā yathārtham idam abravīt / aho mām anugacchantyā kṛtaṃ sādhu śubhe tvayā // 3.181 tisraḥ koṭyo 'rdha-koṭī ca yāni romāṇi mānuṣe / tāvat kālaṃ vaset svarge bhartāraṃ yānugacchati // 3.182 kapota-dehaḥ sūryāste pratyahaṃ sukham anvabhūt / kapota-dehavatsāsīt prāk puṇya-prabhavaṃ hitam // 3.183 harṣāviṣṭas tato vyādho viveśa ca vanaṃ dhanam / prāṇi-hiṃsāṃ parityajya bahu-nirvedavān bhṛśam // 3.184 tatra dāvānalaṃ dṛṣṭvā viveśa viratāśayaḥ / nirdagdha-kalmaṣo bhūtvā svarga-saukhyam avāptavān // 3.185 yā mamodvijate nityaṃ sā mamādyāvagūhate / priya-kāraka bhadraṃ te yan mamāsti harasva tat // 3.186 hartavyaṃ te na paśyāmi hartavyaṃ ced bhaviṣyati / punar apy āgamiṣyāmi yadīyaṃ nāvagūhate // 3.187 śvetaṃ padaṃ śirasi yat tu śiroruhāṇāṃ sthānaṃ paraṃ paribhavasya tad eva puṃsām / āropitāsthi-śakalaṃ parihṛtya yānti cāṇḍāla-kūpam iva dūrataraṃ taruṇyaḥ // 3.188 gātraṃ saṅkucitaṃ gatir vigalitā dantāś ca nāśaṅgatā dṛṣṭir bhrāmyati rūpam apy upahataṃ vaktraṃ ca lālāyate / vākyaṃ naiva karoti bāndhava-janaḥ patnī na śuśrūṣate dhik kaṣṭaṃ jarayābhibhūta-pūruṣaṃ putro 'py avajñāyate // 3.189 śatravo 'pi hitārthaiva vivadantaḥ parasparam / caureṇa jīvitaṃ dattaṃ rākṣasena tu go-yugam // 3.190 parasparasya marmāṇi ye na rakṣanti jantavaḥ / ta eva nidhanaṃ yānti valmīkodara-sarpavat // 3.191 apūjyā yatra pūjyante pūjyānāṃ tu vimānanā / trīṇi tatra pravartante durbhikṣaṃ maraṇaṃ bhayam // 3.192 tathā ca- pratyakṣe'pi kṛte pāpe mūrkhaḥ sāmnā praśāmyati / ratha-kāraḥ svakāṃ bhāryāṃ sajārāṃ śirasāvahat // 3.193 yadi syāt pāvakaḥ śītaḥ proṣṇī vā śaśa-lāñchanaḥ / strīṇāṃ tadā satītvaṃ syād yadi syād durjano hitaḥ // 3.194 yac ca vedeṣu śāstreṣu na dṛṣṭaṃ na ca saṃśrutam / tat sarvaṃ vetti loko 'yaṃ yat syād brahmāṇḍa-madhyagam // 3.195 durdivase ghana-timire varṣati jalade mahāṭavī-prabhṛtau / patyur videśa-gamane parama-sukhaṃ jaghana-capalāyāḥ // 3.196 mitra-rūpā hi ripavaḥ sambhāvyante vicakṣaṇaiḥ / ye hitaṃ vākyam utsṛjya viparītopasevinaḥ // 3.197 tathā ca- santo 'py arthā vinaśyanti deśa-kāla-virodhinaḥ / aprājñān mantriṇaḥ prāpya tamaḥ sūryodaye yathā // 3.198 sūryaṃ bhartāram utsṛjya parjanyaṃ mārutaṃ girim / sva-jātiṃ mūṣikā prāptā svajātir duratikramā // 3.199 yady asya vihitaṃ bhojyaṃ na tat tasya praduṣyati / abhakṣye bahu-doṣaḥ syāt tasmāt kāryo na vyatyayaḥ // 3.200 bhakṣyaṃ yathā dvijātīnāṃ madyapānāṃ yathā haviḥ / abhakṣyaṃ bhakṣyatām eti tathānyeṣām api dvija // 3.201 bhakṣyaṃ bhakṣyatāṃ śreya abhakṣyaṃ tu mahad agham / tat kathaṃ māṃ vṛthācāra tvaṃ daṇḍayitum arhasi // 3.202 samaḥ śatrau ca mitre ca sama-loṣṭāśma-kāñcanaḥ / suhṛn-mitre hy udāsīno madhyastho dveṣya-bandhuṣu / sādhuṣv api ca pāpeṣu sama-buddhir viśiṣyate // 3.203 sādhūnāṃ niravadyānāṃ sadācāra-vicāriṇām / yogī yuñjīta satataṃ satatam ātmānaṃ rahasi sthitaḥ // 3.204 muñca muñca pataty eko mā muñceti dvitīyakaḥ / ubhayoḥ patanaṃ dṛṣṭvā maunaṃ sarvārtha-sādhanam // 3.205 sañcarantīha pāpāni yugeṣv anyeṣu dehinām / kalau tu pāpa-saṃyukte yaḥ karoti sa lipyate // 3.206 uktaṃ ca- āsanāc chayanād yānāt saṃgateś cāpi bhojanāt / kṛte sañcarate pāpaṃ taila-bindur ivāmbhasi // 3.207 janitā copanetā ca yas tu vidyāṃ prayacchati / anna-dātā bhaya-trātā pañcaite pitaraḥ smṛtāḥ // 3.208 anūḍhā mandire yasya rajaḥ prāpnoti kanyakā / patanti pitaras tasya svarga-sthā api tair guṇaiḥ // 3.209 varaṃ varayate kanyā mātā vittaṃ pitā śrutam / bāndhavāḥ kulam icchanti miṣṭānnam itare janāḥ // 3.210 tathā ca- yāvan na lajjate kanyā yāvat krīḍati pāṃsunā / yāvat tiṣṭhati go-mārge tāvat kanyāṃ vivāhayet // 3.211 mātā caiva pitā caiva jyeṣṭha-bhrātā tathaiva ca / trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām // 3.212 kulaṃ ca śīlaṃ ca sanāthatāṃ ca vidyāṃ ca vittaṃ ca vapur vayaś ca / etān guṇān saptān sapta parīkṣya deyā kanyā budhaiḥ śeṣam acintanīyam // 3.213 aniṣṭaḥ kanyakāyā yo varo rūpānvito 'pi yaḥ / yadi syāt tasya no deyā kanyā śreyo 'bhivāñchatā // 3.214 hanyatām iti yenoktaṃ svāmino hita-vādinā / sa evaiko 'tra sarveṣāṃ nīti-śāstrārtha-tattva-vit // 3.215 pūrvaṃ tāvad ahaṃ mūrkho dvitīyaḥ paśu-bandhakaḥ / tato rājā ca mantrī ca sarvaṃ vai mūrkha-maṇḍalam // 3.216 anāgataṃ yaḥ kurute sa śobhate sa śocate yo na karoty anāgatam / vane vasann eva jarām upāgato bilasya vācā na kadāpi hi śrutā // 3.217 bhaya-santrasta-manasāṃ hasta-pādādikāḥ kriyāḥ / pravartante na vāṇī ca vepathuś cādhiko bhavet // 3.218 na dīrgha-darśino yasya mantriṇaḥ syur mahīpateḥ / kramāyātā dhruvaṃ tasya na cirāt syāt parikṣayaḥ // 3.219 mantri-rūpā hi ripavaḥ sambhāvyās te vicakṣaṇaiḥ / ye santaṃ nayam utsṛjya sevante pratilomataḥ // 3.220 amitraṃ kurute mitraṃ mitraṃ dveṣṭi hinasti ca / śubhaṃ vetty aśubhaṃ pāpaṃ bhadraṃ daiva-hato naraḥ // 3.221 śīghra-kṛtyeṣu kāryeṣu vilambayati yo naraḥ / tat kṛtyaṃ devatās tasya kopād vighnanty asaṃśayam // 3.222 tathā ca- yasya yasya hi kāryasya phalitasya viśeṣataḥ / kṣipram akriyamāṇasya kālaḥ pibati tat-phalam // 3.223 vara-magnau pradīpte tu prapātaḥ puṇya-karmaṇām / na cārijana-saṃsargo muhūrtam api sevitaḥ // 3.224 kāryasyāpekṣayā bhuktaṃ viṣam apy amṛtāyate / sarveṣāṃ prāṇināṃ yatra nātra kāryā vicāraṇā // 3.225 upanata-bhaye yo yo mārgo hitārtha-karo bhavet- sa sa nipuṇayā buddhyā sevyo mahān kṛpaṇo 'pi vā / karikara-nibhau jyāghātā kau mahāstra-viśāradau valaya-racitau strīvad bāhū kṛtau na kirīṭinā // 3.226 śaktenāpi satā janena viduṣā kālāntarāpekṣiṇā vastavyaṃ khalu vākya-vajra-viṣame kṣudre'pi pāpe jane / darvī-vyagra-kareṇa dhūma-malinenāyāsa-yukte ca bhīmenātibalena matsya-bhavane kiṃ noṣitaṃ sūdavat // 3.227 yad vā tad vā viṣama-patitaḥ sādhu vā garhitaṃ vā kālāpekṣī hṛdaya-nihitaṃ buddhimān karma kuryāt / kiṃ gāṇḍīva-sphurad-uru-guṇāsphālana-krūra-pāṇir nāsīl līlā-naṭana-vilasan mekhalī savyasācī // 3.228 siddhiṃ prārthayatā janena viduṣā tejo nigṛhya svakaṃ sattvotsāhavatāpi daiva-vidhiṣu sthairyaṃ prakārya kramāt / devendra-draviṇeśvarāntaka-samair apy anvito bhrātṛbhiḥ kiṃ kliṣṭaḥ suciraṃ virāṭa-bhavane śrīmān na dharmātmajaḥ // 3.229 rūpābhijana-sampanno mādrī-putrau balānvitau / gokarma-rakṣā-vyāpāre virāṭa-preṣyatāṃ gatau // 3.230 rūpeṇāpratimena yauvana-guṇaiḥ śreṣṭhe kule janmanā kāntyā śrīr iva yātra sāpi vidaśāṃ kāla-kramād āgatā / sairandhrīti sa-garvitaṃ yuvatibhiḥ sākṣepam ākhyātayā draupadyā nanu matsya-rāja-bhavane dhṛṣṭaṃ na kiṃ candanam // 3.231 arito 'bhyāgato bhṛtyo duṣṭas tat-saṅga-tat-paraḥ / apasarpa-sadharmatvān nityodvegī ca dūṣitaḥ // 3.232 āsane śayane yāne pāna-bhojana-vastuṣu / dṛṣṭvāntaraṃ pramatteṣu praharanty arayo 'riṣu // 3.233 tasmāt sarva-prayatnena trivarga-nilayaṃ budhaḥ / ātmānam ādṛto rakṣet pramādād dhi vinaśyati // 3.234 santāpayanti kam apathya-bhujaṃ na rogā durmantriṇaṃ kam upayānti na nīti-doṣāḥ / kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ kaṃ svīkṛtā na viṣayā paripīḍayanti // 3.235 lubdhasya naśyati yaśaḥ piśunasya maitrī naṣṭa-kriyasya kula artha-parasya dharmaḥ / vidyā-phalaṃ vyasaninaḥ kṛpaṇasya saukhyaṃ rājyaṃ pramatta-sacivasya narādhipasya // 3.236 apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ / svārtham abhyuddharet prājñaḥ kārya-dhvaṃso hi mūrkhatā // 3.237 skandhenāpi vahec chatruṃ kālam āsādya buddhimān / mahatā kṛṣṇa-sarpeṇa maṇḍūkā bahavo hatāḥ // 3.238 na tathā kariṇā yānaṃ turageṇa rathena vā / nara-yānena vā yānaṃ yathā mandaviṣeṇa me // 3.239 maṇḍūkā vividhā hy ete chala-pūrvopasādhitāḥ / kiyantaṃ kālam akṣīṇā bhaveyuḥ khāditā mama // 3.240 sarvam etad vijānāmi yathā vāhyo 'smi darduraiḥ / kiñcit kālaṃ pratīkṣe'haṃ ghṛtāndho brāhmaṇo yathā // 3.241 vane prajvalito vahnir dahan mūlāni rakṣati / samūlonmūlanaṃ kuryād vāyur yo mṛdu-śītalaḥ // 3.242 mahattvam etan mahatāṃ nayālaṅkāra-dhāriṇām / na muñcanti yad ārabdhaṃ kṛcchre'pi vyasanodaye // 3.243 prārabhyate na khalu vighna-bhayena nīcaiḥ prārabhya vighna-vihatā viramanti madhyāḥ / vighnaiḥ sahasra-guṇitair api hanyamānāḥ prārabdham uttama-guṇā na parityajanti // 3.244 ṛṇa-śeṣaṃ cāgni-śeṣaṃ ca śatru-śeṣaṃ tathaiva ca / vyādhi-śeṣaṃ ca niḥśeṣaṃ kṛtvā prājño na sīdati // 3.245 śastrair hatā na hi hatā ripavo bhavanti prajñā-hatās tu ripavaḥ suhatā bhavanti / śastaṃ nihanti puruṣasya śarīram ekaṃ prajñā kulaṃ ca vibhavaś ca yaśaś ca hanti // 3.246 prasarati matiḥ kāryārambhe dṛḍhībhavati smṛtiḥ svayam upanayann arthān mantro na gacchati viplavam / sphurati saphalas tarkaś cittaṃ samunnatim aśnute bhavati ca ratiḥ ślāghye kṛtye narasya bhaviṣyataḥ // 3.247 tyāgini śūre viduṣi ca saṃsarga-rucir jano guṇī bhavati / guṇavati dhanaṃ dhanāc chrīḥ śrīmaty ājñā tato rājyam // 3.248 tīkṣṇopāya-prāpti-gamyo 'pi yo 'rthas tasyāpy ādau saṃśrayaḥ sādhu yuktaḥ / uttuṅgāgraḥ sāra-bhūto vanānāṃ mānyābhyarcya cchidyate pādapendraḥ // 3.249 aniścitair adhyavasāya-bhīrubhir yatheṣṭa-saṃlāpa-rati-prayojanaiḥ / phale visaṃvādam upāgatā giraḥ prayānti loke parihāsa-vastutām // 3.250 śakṣyāmi kartum idam alpam ayatna-sādhyam anādaraḥ ka iti kṛtyam upekṣamāṇāḥ / kecit pramatta-manasaḥ paritāpa-duḥkham āpat-prasaṅga-sulabhaṃ puruṣā prayānti // 3.251 niḥsarpe baddha-sarpe vā bhavane suṣyate sukham / sadā dṛṣṭa-bhujaṅge tu nidrā duḥkhena labhyate // 3.252 vistīrṇa-vyavasāya-sādhya-mahatāṃ snighdopayuktāśiṣāṃ kāryāṇāṃ naya-sāhasonnati-matām icchāpad-ārohiṇām / mānotseka-parākrama-vyasaninaḥ pāraṃ na yāvad-gatāḥ sāmarṣe hṛdaye'vakāśa-viṣayā tāvat kathaṃ nirvṛtiḥ // 3.253 prajā na rañjayed yas tu rājā rakṣādibhir guṇaiḥ / ajāgala-stanasyeva tasya rājyaṃ nirarthakam // 3.254 guṇeṣu rāgo vyasaneṣv anādaro ratiḥ subhṛtyeṣu ca yasya bhūpateḥ / ciraṃ sa bhuṅkte cala-cāmarāṃśukāṃ sitātapatrābharaṇāṃ nṛpa-śriyam // 3.255 yadaiva rājye kriyate'bhiṣekas tadaiva buddhir vyasaneṣu yojyā / ghaṭā hi rājñām abhiṣeka-kāle sahāmbhasaivāpadam udgiranti // 3.256 rāmasya vrajanaṃ vane nivasanaṃ pāṇḍoḥ sutānāṃ vane vṛṣṇīnāṃ nidhanaṃ nalasya nṛpate rājyāt paribhraṃśanam / nāṭyācāryakam arjunasya patanaṃ sañcintya laṅkeśvare sarve kāla-vaśāj jano 'tra sahate kaḥ kaṃ paritrāyate // 3.257 kva sa daśarathaḥ svarge bhūtvā mahendra-suhṛd gataḥ kva sa jalanidher velāṃ baddhvā nṛpaḥ sagaras tathā / kva sa karatalāj jāto vainyaḥ kva sūrya-tanur manuḥ nanu balavatā kālenaite prabodhya nimīlitāḥ // 3.258 māndhātā kva gatas triloka-vijayī rājā kva satyavrataḥ devānāṃ nṛpatir gataḥ kva nahuṣaḥ sac-chāstravān keśavaḥ / manyante sarathāḥ sa-kuñjara-varāḥ śakrāsanādhyāsinaḥ kālenaiva mahātmanā tv anukṛtāḥ kālena nirvāsitāḥ // 3.259 api ca- sa ca nṛpatis te sacivās tāḥ pramadās tāni kānana-vanāni / sa ca te ca tāś ca tāni ca kṛtānta-dṛṣṭāni naṣṭāni // 3.260 samutpanneṣu kāryeṣu buddhir yasya na hīyate / sa eva durgaṃ tarati jalastho vānaro yathā // 4.1 priyo vā yadi vā dveṣyo mūrkho vā yadi paṇḍitaḥ / vaiśvadevāntam āpannaḥ so 'tithiḥ svarga-saṅkramaḥ // 4.2 na pṛcchec caraṇaṃ gotraṃ na ca vidyāṃ kulaṃ na ca / atithiṃ vaiśvadevānte śrāddhe ca manur abravīt // 4.3 dūra-mārga-śrama-śrāntaṃ vaiśvadevāntam āgatam / atithiṃ pūjayed yas tu sa yāti paramāṃ gatim // 4.4 apūjito 'tithir yasya gṛhād yāti viniḥśvasan / gacchanti pitaras tasya vimukhāḥ saha daivataiḥ // 4.5 ekaṃ prasūyate mātā dvitīyaṃ vāk prasūyate / vāg-jātam adhikaṃ procuḥ sodaryād api bāndhavāt // 4.6 sāhlādaṃ vacanaṃ prayacchati na me no vāñchitaṃ kiñcana prāyaḥ procchvasiṣi drutaṃ hutavaha-jvālā samaṃ rātriṣu / kaṇṭhāśleṣa-parigrahe śithilatā yan nādarāc cumbase tat te dhūrta hṛdi sthitā priyatamā kācin mamevāparā // 4.7 mayi te pāda-patite kiṅkaratvam upāgate / tvaṃ prāṇa-vallabhe kasmāt kopane kopam eṣyasi // 4.8 sārdhaṃ manoratha-śatais tava dhūrta kāntā saiva sthitā manasi kṛtrima-bhāva-ramyā / asmākam asti na kathañcid ihāvakāśaṃ tasmāt kṛtaṃ caraṇa-pāta-viḍambanābhiḥ // 4.9 vajra-lepasya mūrkhasya nārīṇāṃ karkaṭasya ca / eko grahas tu mīnānāṃ nīlī-madya-payos tathā // 4.10 brahmaghne ca surāpe ca caure bhagna-vrate śaṭhe / niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ // 4.11 varjayet kaulikākāraṃ mitraṃ prājñataro naraḥ / ātmanaḥ sammukhaṃ nityaṃ ya ākarṣati lolupaḥ // 4.12 tathā ca- dadāti pratigṛhṇāti guhyam ākhyāti pṛcchati / bhuṅkte bhojayate caiva ṣaḍ-vidhaṃ prīti-lakṣaṇam // 4.13 na viśvased aviśvaste viśvaste'pi na viśvaset / viśvāsād bhayam utpannaṃ mūlāny api nikṛntati // 4.14 sakṛd duṣṭaṃ ca yo mitraṃ punaḥ sandhātum icchati / sa mṛtyum upagṛhṇāti garbham aśvatarī yathā // 4.15 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā janā niṣkaruṇā bhavanti / ākhyāhi bhadre priya-darśanasya na gaṅgadattaḥ punar eti kūpam // 4.16 āpadi yenāpakṛtaṃ yena ca hasitaṃ daśāsu viṣamāsu / apakṛtya tayor ubhayoḥ punar api jātaṃ naraṃ manye // 4.17 śatrubhir yojayec chatruṃ balinā balavattaram / sva-kāryāya yato na syāt kācit pīḍātra tat-kṣaye // 4.18 tathā ca- śatrum unmūlayet prājñas tīkṣṇaṃ tīkṣṇena śatruṇā / vyathā-karaṃ sukhārthāya kaṇṭakenaiva kaṇṭakam // 4.19 yasya na jāyate śīlaṃ na kulaṃ na ca saṃśrayaḥ / na tena saṅgatiṃ kuryād ity uvāca bṛhaspatiḥ // 4.20 yo yasya jāyate vadhyaḥ sa svapne'pi kathañcana / na tat-samīpam abhyeti tat kim evaṃ prajalpasi // 4.21 sarva-nāśe ca sañjāte prāṇānām api saṃśaye / api śatruṃ praṇamyāpi rakṣet prāṇāndhanāni ca // 4.22 yac chakyaṃ grasituṃ yasya grastaṃ pariṇamec ca yat / hitaṃ ca pariṇāme yat tad ādyaṃ bhūtim icchatā // 4.23 yo hi prāṇa-parikṣīṇaḥ sahāya-parivarjitaḥ / sa hi sarva-sukhopāyāṃ vṛttim āracayed budhaḥ // 4.24 yo 'mitraṃ kurute mitraṃ vīryābhyadhikam ātmanaḥ / sa karoti na sandehaḥ svayaṃ hi viṣa-bhakṣaṇam // 4.25 sarvasva-haraṇe yuktaṃ śatruṃ buddhi-yutā narāḥ / toṣayanty alpa-dānena bāḍavaṃ sāgaro yathā // 4.26 yo durbalo 'ṇūn api yācyamāno balīyasā yacchati naiva sāmnā / prayacchate naiva ca darśyamānaṃ khārīṃ sa cūrṇasya punar dadāti // 4.27 tathā ca- sarva-nāśe samutpanne ardhaṃ tyajati paṇḍitaḥ / ardhena kurute kāryaṃ sarva-nāśo hi dustaraḥ // 4.28 na svalpasya kṛte bhūri nāśayen matimān naraḥ / etad eva hi pāṇḍityaṃ yat svalpād bhūri-rakṣaṇam // 4.29 yathā hi malinair vastrair yatra tatropaviśyate / evaṃ calita-vittas tu vitta-śeṣaṃ na rakṣati // 4.30 kiṃ krandasi durākranda sva-pakṣa-kṣaya-kāraka / sva-pakṣasya kṣaye jāte ko nas trātā bhaviṣyati // 4.31 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti / ākhyāhi bhadre priya-darśanasya na gaṅgadattaḥ punar eti kūpam // 4.32 āgataś ca gataś caiva gatvā yaḥ punar āgataḥ / akarṇa-hṛdayo mūrkhas tatraiva nidhanaṃ gataḥ // 4.33 nāmṛtaṃ na viṣaṃ kiñcid ekāṃ muktvā nitambinīm / yasyāḥ saṅgena jīvyeta mriyate ca viyogataḥ // 4.34 tathā ca- yāsāṃ nāmnāpi kāmaḥ syāt saṅgamaṃ darśanaṃ vinā / tāsāṃ dṛk-saṅgamaṃ prāpya yan na dravati kautukam // 4.35 strī-mudrāṃ makaradhvajasya jayinīṃ sarvārdha-sampat-karīṃ te mūḍhāḥ pravihāya yānti kudhiyo mithyā-phalānveṣiṇaḥ / te tenaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ kecid rakta-paṭīkṛtāś ca jaṭilāḥ kāpālikāś cāpare // 4.36 jānann api naro daivāt prakaroti vigarhitam / karma kiṃ kasyacil loke garhitaṃ rocate katham // 4.37 svārtham utsṛjya yo dambhī satyaṃ brūte sumanda-dhīḥ / sa svārthād bhraśyate nūnaṃ yudhiṣṭhira ivāparaḥ // 4.38 śūdraś ca kṛta-vighnaś ca darśanīyo 'si putraka / yasmin kule tvam utpanno gajas tatra na hanyate // 4.39 strī-vipraliṅgi-bāleṣu prahartavyaṃ na karhicit / prāṇa-tyāge'pi sañjāte viśvasteṣu viśeṣataḥ // 4.40 akṛtyaṃ naiva kartavyaṃ prāṇa-tyāge'py upasthite / na ca kṛtyaṃ parityājyam eṣa dharmaḥ sanātanaḥ // 4.41 ekenāpi sudhīreṇa sotsāhena raṇaṃ prati / sotsāhaṃ jāyate sainyaṃ bhagne bhaṅgam avāpnuyāt // 4.42 tathā ca- ata eva vāñchanti bhūpā yodhān mahābalān / śūrān vīrān kṛtotsāhān varjayanti ca kātarān // 4.43 yad-arthe sva-kulaṃ tyaktaṃ jīvitārdhaṃ ca hāritam / sā māṃ tyajati niḥsnehā kaḥ strīṇāṃ viśvasen naraḥ // 4.44 na kiṃ dadyān na kiṃ kuryāt strībhir abhyarthito naraḥ / anaśvā yatra hreṣante śiraḥ parvaṇi muṇḍitam // 4.45 ātmano mukha-doṣeṇa badhyante śuka-sārikāḥ / bakās tatra na badhyante maunaṃ sarvārtha-sādhanam // 4.46 tathā ca- suguptaṃ rakṣyamāṇo 'pi darśayan dāruṇaṃ vapuḥ / vyāghra-carma-praticchanno vāk-kṛte rāsabho hataḥ // 4.47 gargo hi pāda-śaucāl laghv-āsana-dānato gataḥ somaḥ / dattaḥ kadaśana-bhojyāc chyāmalakaś cārdha-candreṇa // 4.48 pratyakṣe'pi kṛte pāpe mūrkhaḥ sāmnā praśāmyati / rathakāraḥ svakāṃ bhāryāṃ sajārāṃ śirasāvahat // 4.49 nadīnāṃ ca kulānāṃ ca munīnāṃ ca mahātmanām / parīkṣā na prakartavyā strīṇāṃ duścaritasya ca // 4.49 vasor vīryotpannām abhajata munir matsya-tanayāṃ tathā jāto vyāso śata-guṇa-nivāsaḥ kim aparam / svayaṃ vedān vyasyan śamita-kuru-vaṃśa-prasavitā sa evābhā̆c chrīmān ahaha viṣamā karma-gatayaḥ // 4.50 yadi syāt pāvakaḥ śītaḥ proṣṇo vā śaśa-lāñchanaḥ / strīṇāṃ tadā satītvaṃ syād yadi syād durjano hitaḥ // 4.51 yan na vedeṣu śāstreṣu na dṛṣṭaṃ na ca saṃśrutam / tat sarvaṃ vetti loko 'yaṃ yat syād brahmāṇḍa-madhyagam // 4.52 durdivase ghana-timire duḥkha-cārāsu nagara-vīthīṣu / patyau videśa-yāte parama-sukhaṃ jaghana-capalāyāḥ // 4.53 sadbhiḥ sambodhyamāno 'pi durātmā pāpa-pauruṣaḥ / ghṛṣyamāṇa ivāṅgāro nirmalatvaṃ na gacchati // 4.54 yā mamodvijate nityaṃ sādya mām avagūhate / priya-kāraka bhadraṃ te yan mamāsti harasva tat // 4.55 śvetaṃ padaṃ śirasi yat tu śiroruhāṇāṃ sthānaṃ paraṃ paribhavasya tad eva puṃsām / āropitāsthi-śakalaṃ parihṛtya yānti cāṇḍāla-kūpam iva dūrataraṃ taruṇyaḥ // 4.56 gātraṃ saṅkucitaṃ gati-vigalitā dantāś ca nāśaṃ gatāh dṛṣṭir bhrāmyati rūpam eva hrasate vaktraṃ ca lālāyate / vākyaṃ naiva karoti bāndhava-janaḥ patnī na śuśrūṣate hā kaṣṭaṃ jarayābhibhūta-puruṣaḥ putrair avajñāyate // 4.57 na gṛhaṃ gṛham ity āhur gṛhiṇī gṛham ucyate / gṛhaṃ tu gṛhiṇī-hīnaṃ kāntārān nātiricyate // 4.58 anyac ca- vṛkṣa-mūle'pi dayitā yatra tiṣṭhati tad gṛham / prāsādo 'pi tayā hīno 'raṇya-sadṛśaḥ smṛtaḥ // 4.59 mātā yasya gṛhe nāsti bhāryā ca priya-vādinī / araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham // 4.60 yā bhāryā duṣṭa-caritrā satataṃ kalaha-priyā / bhāryā-rūpeṇa sā jñeyā vidagdhair dāruṇā jarā // 4.61 tasmāt sarva-prayatnena nāmāpi parivarjayet / strīṇām iha hi sarvāsāṃ ya icchet sukham ātmanaḥ // 4.62 yad-antas tan na jihvāyāṃ yaj jihvāyāṃ na tad-bahiḥ / yad-bahis tan na kurvanti vicitra-caritāḥ striyaḥ // 4.63 ke nāma na vinaśyanti mithyā-jñānān nitambinīm / ramyāṃ te upasarpanti dīpābhāṃ śalabhā yathā // 4.64 antar-viṣa-mayā hy etā bahiś caiva manoramāḥ / guñjā-phala-samākārā yoṣitaḥ kena nirmitāḥ // 4.65 tāḍitā api daṇḍena śastrair api vikhaṇḍitāḥ / na vaśaṃ yoṣito yānti na dānair na ca saṃstavaiḥ // 4.66 āstāṃ tāvat kim anyena daurātmyeneha yoṣitām / vidhṛtaṃ svodareṇāpi ghnanti putram api svakam // 4.67 rūkṣāyāṃ sneha-sad-bhāvaṃ kaṭhorāyāṃ sumārdavam / nīrasāyāṃ rasaṃ bālo bālikāyāṃ vikalpayet // 4.68 yādṛśaṃ mama pāṇḍityaṃ tādṛśaṃ dviguṇaṃ tava / nābhūj jāro na bhartā ca kiṃ nirīkṣasi nagnike // 4.69 gṛdhreṇāpahṛtaṃ māṃsaṃ matsyo 'pi salilaṃ gataḥ / matsya-māṃsa-paribhraṣṭe kiṃ nirīkṣyasi jambuke // 4.70 mitraṃ hy amitratāṃ yātam aparaṃ me priyā mitrā / gṛham anyena ca vyāptaṃ kim adyāpi bhaviṣyati // 4.71 athavā yuktam idam ucyate- kṣate prahārā nipatanty abhīkṣṇam anna-kṣaye vardhati jāṭharāgniḥ / āpatsu vairāṇi samudbhavanti vāme vidhau sarvam idaṃ narāṇām // 4.72 yaḥ pṛṣṭvā kurute kāryaṃ praṣṭavyān sva-hitān gurūn / na tasya jāyate vighnaḥ kasmiṃścid api karmaṇi // 4.73 satāṃ vacanam ādiṣṭaṃ madena na karoti yaḥ / sa vināśam avāpnoti ghaṇṭoṣṭra iva satvaram // 4.74 upadeśa-pradātṝṇāṃ narāṇāṃ hitam icchatām / parasminn iha loke ca vyasanaṃ nopapadyate // 4.75 upakāriṣu yaḥ sādhuḥ sādhutve tasya ko guṇaḥ / apakāriṣu yaḥ sādhuḥ sa sādhuḥ sadbhir ucyate // 4.76 hatas tvaṃ prāpsyasi svargaṃ jīvan gṛham atho yaśaḥ / yudhyamānasya te bhāvi guṇa-dvayam anuttamam // 4.77 uttamaṃ praṇipātena śūraṃ bhedena yojayet / nīcam alpa-pradānena sama-śaktiṃ parākramaiḥ // 4.78 antyāvastho 'pi mahān svāmi-guṇān na jahāti śuddhatayā / na śveta-bhāvam ujjhati śaṅkhaḥ śikhi-bhukta-mukto 'pi // 4.79 na yatra śakyate kartuṃ sāma dānam athāpi vā / bhedas tatra prayoktavyo yataḥ sa vaśa-kārakaḥ // 4.80 antaḥ-sthenāviruddhena suvṛttenāticāruṇā / antar-bhinnena samprāptaṃ mauktikenāpi bandhanam // 4.81 sambhāvyaṃ goṣu sampannaṃ sambhāvyaṃ brāhmaṇe tapaḥ / sambhāvyaṃ strīṣu cāpalyaṃ sambhāvyaṃ jātito bhayam // 4.82 anyac ca- subhikṣāṇi vicitrāṇi śithilāḥ paura-yoṣitaḥ / eko doṣo videśasya svajātir yad virudhyate // 4.83 akṛtvā pauruṣaṃ yā śrīḥ kiṃ tayālasa-bhāgyayā / kuraṅgo 'pi samaśnāti daivād upanataṃ tṛṇam // 4.84 kudṛṣṭaṃ kuparijñātaṃ kuśrutaṃ kuparīkṣitam / tan nareṇa na kartavyaṃ nāpitenātra yat kṛtam // 5.1 śīlaṃ śaucaṃ kṣāntir dākṣiṇyaṃ madhuratā kule janma / na virājanti hi sarve vitta-vihīnasya pusuṣasya // 5.2 māno vā darpo vā vijñānaṃ vibhramaḥ subuddhir vā / sarvaṃ praṇaśyati samaṃ vitta-vihīno yadā puruṣaḥ // 5.3 pratidivasaṃ yāti layaṃ vasanta-vātāhateva śiśira-śrīḥ / buddhir buddhimatām api kuṭumba-bhara-cintayā satatam // 5.4 naśyati vipulamater api buddhiḥ puruṣasya manda-vibhavasya / ghṛta-lavaṇa-taila-taṇḍula-vastrendhana-cintayā satatam // 5.5 gaṇanam iva naṣṭa-tārakaṃ suṣkam iva saraḥ śmaśānam iva raudram / priya-darśanam api rūkṣaṃ bhavati gṛhaṃ dhana-vihīnasya // 5.6 na vibhāvyante laghavo vitta-vihīnāḥ puro 'pi nivasantaḥ / satataṃ jāta-vinaṣṭāḥ payasām iva budbudāḥ payasi // 5.7 sukulaṃ kuśalaṃ sujanaṃ vihāya kula-kuśala-śīla-vikale'pi / āḍhye kalpa-tarāv iva nityaṃ rajyanti jana-nivahāḥ // 5.8 viphalam iha pūrva-sukṛtaṃ vidyāvanto 'pi kula-samudbhūtāḥ / yasya yadā vibhavaḥ syāt tasya tadā dāsatāṃ yānti // 5.9 laghur ayam āha na lokaḥ kāmaṃ garjantam api patiṃ payasām / sarvam alajjākaram iha yad yat kurvanti paripūrṇāḥ // 5.10 vyādhitena sa-śokena cintā-grastena jantunā / kāmārtenātha mattena dṛṣṭaḥ svapno nirarthakaḥ // 5.11 jayanti te jinā yeṣāṃ kevala-jñāna-śālinām / ā janmanaḥ smarotpattau mānasenoṣarāyitam // 5.12 anyac ca- sā jihvā yā jinaṃ stauti tac-cittaṃ yaj jine ratam / tau eva tu karau ślāghyau yau tat-pūjā-karau karau // 5.13 dhyāna-vyājam upetya cintayasi kām unmīlya cakṣuḥ kṣaṇaṃ paśyānaṅga-śarāturaṃ janam imaṃ trātāpi no rakṣasi / mithyā-kāruṇiko 'si nirghṛṇataras tvattaḥ kuto 'nyaḥ pumān serṣyaṃ māra-vadhūbhir ity abhihito bauddho jinaḥ pātu vaḥ // 5.14 ekākī gṛha-santyaktaḥ pāṇi-pātro digambaraḥ / so 'pi sambādhyate loke tṛṣṇayā paśya kautukam // 5.15 jīryante jīryataḥ keśā dantā jīryanti jīryataḥ / cakṣuḥ śrotre ca jīryete tṛṣṇaikā taruṇāyate // 5.16 kukkuṭaṃ kuparijñātaṃ kuśrutaṃ kuparīkṣitam / tan nareṇa na kartavyaṃ nāpitenātra yat kṛtam // 5.16 aparīkṣya na kartavyaṃ kartavyaṃ suparīkṣitam / paścād bhavati santāpo brāhmaṇī nakulaṃ yathā // 5.17 kuputro 'pi bhavet puṃsāṃ hṛdayānanda-kārakaḥ / durvinītaḥ kurūpo 'pi mūrkho 'pi vyasanī khalaḥ // 5.18 evaṃ ca bhāṣate lokaś candanaṃ kila śītalam / putra-gātrasya saṃsparśaś candanād atiricyate // 5.19 sauhṛdasya na vāñchanti janakasya hitasya ca / lokāḥ prapālakasyāpi yathā putrasya bandhanam // 5.20 atilobho na kartavyaḥ kartavyas tu pramāṇataḥ / atilobhaja-doṣeṇa jambuko nidhanaṃ gataḥ // 5.21 varaṃ vanaṃ vyāghra-gajādi-sevitaṃ janena hīnaṃ bahu-kaṇṭakāvṛtam / tṛṇāni śayyā paridhāna-valkalaḥ na bandhu-madhye dhana-hīna-jīvitam // 5.22 svāmī dveṣṭi susevito 'pi sahasā projjhanti sad-bāndhavāḥ rājante na guṇās tyajanti tanujāḥ sphārībhavanty āpadaḥ / bhāryā sādhu suvaṃśajāpi bhajate no yānti mitrāṇi ca nyāyāropita-vikramāṇy api nṛṇāṃ yeṣāṃ na hi syād dhanam // 5.23 śūraḥ surūpaḥ subhagaś ca vāgmī śastrāṇi śāstrāṇi vidāṃkarotu / arthaṃ vinā naiva yaśaś ca mānaṃ prāpnoti martyo 'tra manuṣya-loke // 5.24 tānīndriyāṇy avikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva / arthoṣmaṇā virahitaḥ puruṣaḥ sa eva bāhyaḥ kṣaṇena bhavatīti vicitram etat // 5.25 satyaṃ parityajati muñcati bandhu-vargaṃ śīghraṃ vihāya jananīm api janma-bhūmim / santyajya gacchati videśam abhīṣṭa-lokaṃ cintākulīkṛta-matiḥ puruṣo 'tra loke // 5.26 duṣprāpyāṇi bahūni ca labhyante vāñchitāni draviṇāni / avasara-tulitābhir alaṃ tanubhiḥ sāhasika-puruṣāṇām // 5.27 tathā ca- patati kadācin nabhasaḥ khāte pātālato 'pi jalam eti / daivam acintyaṃ balavad balavān nanu puruṣakāro 'pi // 5.28 abhimata-siddhir aśeṣā bhavati hi puruṣasya puruṣakāreṇa / daivam iti yadapi kathayasi puruṣa-guṇaḥ so 'py adṛṣṭākhyaḥ // 5.29 bhayam atulaṃ guru-lokāt tṛṇam iva tulayanti sādhu sāhasikāḥ / prāṇān adbhutam etac cārtiṃ caritaṃ hy udārāṇām // 5.30 kleśasyāṅgam adattvā sukham eva sukhāni neha labhyante / madhubhin mathanāyas tair āśliṣyati bāhubhir lakṣmīm // 5.31 tasya kathaṃ na calā syāt patnī viṣṇor nṛsiṃhakasyāpi māsāṃś caturo nidrāṃ yaḥ sevati jala-gataḥ satatam // 5.32 duradhigamaḥ para-bhāgo yāvat puruṣeṇa sāhasaṃ na kṛtam / jayati tulām adhirūḍho bhāsvān iha jalada-paṭalāni // 5.33 mahānta eva mahatām arthaṃ sādhayituṃ kṣamāḥ / ṛte samudrād anyaḥ ko bibharti baḍavānalam // 5.34 varaṃ buddhir na sā vidyā vidyāyā buddhir uttamā / buddhi-hīno vinaśyanti yathā te siṃha-kārakāḥ // 5.35 kiṃ tayā kriyate lakṣmyā yā vadhūr iva kevalā / yā na veśyeva sāmānyā pathikair upabhujyate // 5.36 tathā ca- ayaṃ nijaḥ paro veti gaṇanā laghu-cetasām / udāra-caritānāṃ tu vasudhaiva kuṭumbakam // 5.37 api śāstreṣu kuśalā lokācāra-vivarjitāḥ / sarve te hāsyatāṃ yānti yathā te mūrkha-paṇḍitāḥ // 5.38 utsave vyasane prāpte durbhikṣe śatru-saṅkaṭe / rāja-dvāre śmaśāne ca yas tiṣṭhati sa bāndhavaḥ // 5.39 sarva-nāśe samutpanne ardhaṃ tyajati paṇḍitaḥ / ardhena kurute kāryaṃ sarva-nāśo hi duḥsahaḥ // 5.40 subuddhayo vinaśyanti duṣṭa-daivena nāśitāḥ / svalpa-dhīr api tasmiṃs tu kule nandati santatam // 5.41 uktaṃ ca- arakṣitaṃ tiṣṭhati daiva-rakṣitaṃ surakṣitaṃ daiva-hataṃ vinaśyati / jīvaty anātho 'pi vane visarjitaḥ kṛta-prayatno 'pi gṛhe na jīvati // 5.42 tathā ca- śatabuddhiḥ śirastho 'yaṃ lambate ca sahasra-dhīḥ / eka-buddhir ahaṃ bhadre krīḍāmi vimale jale // 5.43 sarpāṇāṃ ca khalānāṃ ca sarveṣāṃ duṣṭa-cetasām / abhiprāyā na sidhyanti tenedaṃ vartate jagat // 5.44 buddher buddhimatāṃ loke nāsty agamyaṃ hi kiñcana / buddhyā yato hatā nandāś cāṇakyenāsi-pāṇayaḥ // 5.45 tathā- na yatrāsti gatir vāyo raśmīnāṃ ca vivasvataḥ / tatrāpi praviśaty āśu buddhir buddhimatāṃ sadā // 5.46 na yat svarge'pi saukhyaṃ syād divya-sparśena śobhane / kusthāne'pi bhavet puṃsāṃ janmano yatra sambhavaḥ // 5.47 śatabuddhiḥ śiraḥstho 'yaṃ lambate ca sahasradhīḥ / ekabuddhir ahaṃ bhadre krīḍāmi vimale jale // 5.48 sādhu mātula gītena mayā prokto 'pi na sthitaḥ / apūrvo 'yaṃ maṇir baddhaḥ samprāptaṃ gīta-lakṣaṇam // 5.49 kāṃsī vivarjayec cauryaṃ nidrāluś cet sa puṃścalīm / jihvā-laulyaṃ ca rujākrānto jīvitaṃ yo 'tra vāñchati // 5.50 śaraj-jyotsnāhate dūraṃ tamasi priya-sannidhau / dhanyānāṃ viśati śrotre gīta-jhaṅkāra-jā sudhā // 5.51 rāsabha āha-dhig dhiṅ mūrkha ! kim ahaṃ na jānāsi gītam ? tad yathā tasya bhedān śṛṇu- sapta svarās trayo grāmā mūrcchatāś caikatriṃśatiḥ / tānās tv ekonapaūcāśat tisro mātrā layās trayaḥ // 5.52 sthāna-trayaṃ yatīnāṃ ca ṣaḍ-asyāni rasā nava / rāgā ṣaṭ-triṃśatir bhāvāś catvāriṃśat tataḥ smṛtāḥ // 5.53 pañcāśīty-adhikaṃ hy etad gītāṅgānāṃ śataṃ smṛtam / svayam eva purā proktaṃ bharatena śruteḥ param // 5.54 nānyad gītāt priyaṃ loke devānām api dṛśyate / śuṣka-snāyu-svarāhlādāt try-akṣaṃ jagrāha rāvaṇaḥ // 5.55 sārameyasya cāśvasya rāsabhasya viśeṣataḥ / muhūrtāt paratau na syāt prahāra-janitā vyathā // 5.56 sādhu mātula gītena mayā prokto 'pi na sthitaḥ / apūrvo 'pi maṇir baddhaḥ sāmprataṃ gīta-lakṣaṇam // 5.57 yasya nāsti svayaṃ prajñā mitroktaṃ na karoti yaḥ / sa eva nidhanaṃ yāti yathā manthara-kolikaḥ // 5.58 rājā dāna-paro nityam iha kīrtim avāpya ca / tat prabhāvāt punaḥ svargaṃ spardhate tridaśaiḥ saha // 5.59 bhojanācchādane dadyād ṛtu-kāle ca saṅgamam / bhūṣaṇādyaṃ ca nārīṇāṃ na tābhir mantrayet sudhīḥ // 5.60 yatra strī yatra kitavo bālo yatra praśāsitā / tad gṛhaṃ kṣayam āyāti bhārgavo hīdam abravīt // 5.61 tāvat syāt suprasannāsyas tāvad guru-jane rataḥ / puruṣo yoṣitāṃ yāvan na śṛṇoti vaco rahaḥ // 5.62 etāḥ svārtha-parā nāryaḥ kevalaṃ sva-sukhe ratāḥ / na tāsāṃ vallabhaḥ ko 'pi suto 'pi sva-sukhaṃ vinā // 5.63 cāraṇair vandibhir nīcair nāpitair bālakair api / na mantraṃ maitmān kuryāt sārdhaṃ bhikṣubhir eva ca // 5.64 yadaiva rājye kriyate'bhiṣekas tadaiva yāti vyasaneṣu buddhiḥ / ghaṭā nṛpāṇām abhiṣeka-kāle sahāmbhasaivāpadam udgiranti // 5.65 rāmasya vrajanaṃ vane nivasanaṃ pāṇḍoḥ sutānāṃ vane vṛṣṇīnāṃ nidhanaṃ nalasya nṛpate rājyāt paribhraṃśanam / saudāsaṃ tad-avastham arjuna-vadhaṃ sañcintya laṅkeśvaraṃ dṛṣṭvā rājya-kṛte viḍambana-gataṃ tasmān na tad vāñchayet // 5.66 yad-arthaṃ bhrātaraḥ putrā api vāñchanti ye nijāḥ / vadhaḥ rājya-kṛtāṃ rājñāṃ tad rājyaṃ dūratas tyajet // 5.67 anāgatavatīṃ cintām asambhāvyāṃ karoti yaḥ / sa eva pāṇḍuraḥ śete soma-śarma-pitā yathā // 5.68 yo laulyāt kurute naivodarkam avekṣate / viḍambanām avāpnoti sa yathā candra-bhūpatiḥ // 5.69 meṣeṇa sūpakārāṇāṃ kalaho yatra jāyate / sa bhaviṣyaty asandigdhaṃ vānarāṇāṃ kṣayāvahaḥ // 5.70 tasmāt syāt kalaho yatra gṛhe nityam akāraṇaḥ / tad-gṛhaṃ jīvitaṃ vāñchan dūrataḥ parivarjayet // 5.71 kalahāntāni harmyāṇi kuvākyāntaṃ ca sauhṛdam / kurājāntāni rāṣṭrāṇi kukarmāntaṃ yaśo nṛṇām // 5.72 vadanaṃ daśanair hīnaṃ lālā sravati nityaśaḥ / na matiḥ sphurati kvāpi bāle vṛddhe viśeṣataḥ // 5.73 mitraṃ vyasana-samprāptaṃ sva-sthānaṃ para-pīḍanam / dhanyās te ye na paśyanti deśa-bhaṅgaṃ kula-kṣayam // 5.74 kapīnāṃ medasā doṣo vahni-dāha-samudbhavā / aśvānāṃ nāśam abhyeti tamaḥ sūryodaye yathā // 5.75 marṣayed dharṣaṇāṃ yo 'tra vaṃśajāṃ para-nirmitām / bhayād vā yadi vā kāmāt sa jñeyaḥ puruṣādhamaḥ // 5.76 tṛṣṇe devi namas tubhyaṃ yayā vittānvitā api / akṛtyeṣu niyojyante bhrāmante durgameṣv api // 5.77 tathā ca- icchati śatī sahasraṃ sahasrī lakṣam īhate / lakṣādhipas tathā rājyaṃ rājyasthaḥ svargam īhate // 5.78 jīryante jīryataḥ keśāḥ dantā jīryanti jīryataḥ / jīryataś cakṣuṣī śrotre tṛṣṇaikā taruṇāyate // 5.79 kṛte pratikṛtaṃ kuryād dhiṃsite pratihiṃsitam / na tatra doṣaṃ paśyāmi yo duṣṭe duṣṭam ācaret // 5.80 hataḥ śatruḥ kṛtaṃ mitraṃ ratna-mālā na hāritā / nālena pibatā toyaṃ bhavatā sādhu vānara // 5.81 yas tyaktvā sāpadaṃ mitraṃ yāti niṣṭhuratāṃ vahan / kṛtaghnas tena pāpena narake yāty asaṃśayam // 5.82 yādṛśī vadana-cchāyā dṛśyate tava vānara / vikālena gṛhīto 'si yaḥ paraiti sa jīvati // 5.83 yādṛśī vacana-cchāyā dṛśyate tava vānara / vikālena gṛhīto 'si yaḥ paraiti sa jīvati // 5.84 durgas trikūṭaḥ parikhā samudro rakṣāṃsi yodhā dhanadāc ca vittam / śāstraṃ ca yasyośanasā praṇītaṃ sa rāvaṇo daiva-vaśād vipannaḥ // 5.85 tathā ca- andhakaḥ kubjakaś caiva tristanī rāja-kanyakā / trayo 'py anyāyataḥ siddhāḥ saṃmukhe karmaṇi sthite // 5.86 yaḥ satataṃ paripṛcchati śṛṇoti sandhārayaty aniśam / tasya divākara-kiraṇair nalinīva vivardhate buddhiḥ // 5.87 tathā ca- pṛcchakena sadā bhāvyaṃ puruṣeṇa vijānatā / rākṣasendra-gṛhīto 'pi praśnān mukto dvijaḥ purā // 5.88 hīnāṅgī vādhikāṅgī vā yā bhavet kanyakā nṛṇām / bhartuḥ syāt sā vināśāya sva-śīla-nidhanāya ca // 5.89 yā punas tristanī kanyā yāti locana-gocaram / pitaraṃ nāśaty eva sā drutaṃ nātra saṃśayaḥ // 5.90 lajjā snehaḥ svara-madhuratā buddhayo yauvana-śrīḥ kāntāsaṅgaḥ svajana-mamatā duḥkha-hānir vilāsaḥ / dharmaḥ śāstraṃ sura-guru-matiḥ śaucam ācāra-cintā pūrṇe sarve jaṭhara-piṭhare prāṇināṃ sambhavanti // 5.91 andho vā vadhiro vātha kuṣṭī vāpy antyajo 'pi vā / parigṛhṇātu tāṃ kanyāṃ sa-lakṣāṃ syād videśagaḥ // 5.92 yadi syāc chrī-talo vahniś candramā dahanātmakaḥ / susvādaḥ sāgaraḥ strīṇāṃ tat-satīs tvaṃ prajāyate // 5.93 ekodarāḥ pṛthag grīvā anyānya-phala-bhakṣiṇaḥ / asaṃhatā vinaśyanti bhāruṇḍā iva pakṣiṇaḥ // 5.94 ekaḥ svādu na bhuñjīta ekaś cārthān na cintayet / eko na gacched adhvānaṃ naikaḥ supteṣu jāgṛyāt // 5.95 api ca- api kāpuruṣo mārge dvitīyaḥ kṣema-kārakaḥ / karkaṭena dvitīyena jīvitaṃ parirakṣitam // 5.96 kṣīṇaḥ śrayati śaśī ravim ṛddho vardhayati payasāṃ nātham / anye vipadi sahāyā dhanināṃ śriyam anubhavanty anye // 5.97 mantre tīrthe dvije deve daivajñe bheṣaje gurau / yādṛśī bhāvanā yasya siddhir bhavati tādṛśī // 5.98