tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam / nāradaṃ paripapraccha vālmīkir munipuṃgavam // 1.001.001 ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān / dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ // 1.001.002 cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ / vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ // 1.001.003 ātmavān ko jitakrodho matimān ko 'nasūyakaḥ / kasya bibhyati devāś ca jātaroṣasya saṃyuge // 1.001.004 etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me / maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram // 1.001.005 śrutvā caitat trilokajño vālmīker nārado vacaḥ / śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt // 1.001.006 bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ / mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ // 1.001.007 ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ / niyatātmā mahāvīryo dyutimān dhṛtimān vaśī // 1.001.008 buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ / vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ // 1.001.009 mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ / ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ // 1.001.010 samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān / pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ // 1.001.011 dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ / yaśasvī jñānasaṃpannaḥ śucir vaśyaḥ samādhimān // 1.001.012 rakṣitā jīvalokasya dharmasya parirakṣitā / vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ // 1.001.013 sarvaśāstrārthatattvajño smṛtimān pratibhānavān / sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ // 1.001.014 sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ / āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ // 1.001.015 sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ / samudra iva gāmbhīrye dhairyeṇa himavān iva // 1.001.016 viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ / kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ // 1.001.017 dhanadena samas tyāge satye dharma ivāparaḥ / tam evaṃguṇasaṃpannaṃ rāmaṃ satyaparākramam // 1.001.018 jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam / yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ // 1.001.019 tasyābhiṣekasaṃbhārān dṛṣṭvā bhāryātha kaikayī / pūrvaṃ dattavarā devī varam enam ayācata // 1.001.020.1 vivāsanaṃ ca rāmasya bharatasyābhiṣecanam // 1.001.020.2 sa satyavacanād rājā dharmapāśena saṃyataḥ / vivāsayām āsa sutaṃ rāmaṃ daśarathaḥ priyam // 1.001.021 sa jagāma vanaṃ vīraḥ pratijñām anupālayan / pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt // 1.001.022 taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha / snehād vinayasaṃpannaḥ sumitrānandavardhanaḥ // 1.001.023 sarvalakṣaṇasaṃpannā nārīṇām uttamā vadhūḥ / sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā // 1.001.024 paurair anugato dūraṃ pitrā daśarathena ca / śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat // 1.001.025 te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ / citrakūṭam anuprāpya bharadvājasya śāsanāt // 1.001.026 ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ / devagandharvasaṃkāśās tatra te nyavasan sukham // 1.001.027 citrakūṭaṃ gate rāme putraśokāturas tadā / rājā daśarathaḥ svargaṃ jagāma vilapan sutam // 1.001.028 mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ / niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ // 1.001.029.1 sa jagāma vanaṃ vīro rāmapādaprasādakaḥ // 1.001.029.2 pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ / nivartayām āsa tato bharataṃ bharatāgrajaḥ // 1.001.030 sa kāmam anavāpyaiva rāmapādāv upaspṛśan / nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā // 1.001.031 rāmas tu punar ālakṣya nāgarasya janasya ca / tatrāgamanam ekāgre daṇḍakān praviveśa ha // 1.001.032 virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha / sutīkṣṇaṃ cāpy agastyaṃ ca agastya bhrātaraṃ tathā // 1.001.033 agastyavacanāc caiva jagrāhaindraṃ śarāsanam / khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau // 1.001.034 vasatas tasya rāmasya vane vanacaraiḥ saha / ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām // 1.001.035 tena tatraiva vasatā janasthānanivāsinī / virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī // 1.001.036 tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān / kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ // 1.001.037 nijaghāna raṇe rāmas teṣāṃ caiva padānugān / rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa // 1.001.038 tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ / sahāyaṃ varayām āsa mārīcaṃ nāma rākṣasaṃ // 1.001.039 vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ / na virodho balavatā kṣamo rāvaṇa tena te // 1.001.040 anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ / jagāma sahamarīcas tasyāśramapadaṃ tadā // 1.001.041 tena māyāvinā dūram apavāhya nṛpātmajau / jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam // 1.001.042 gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm / rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ // 1.001.043 tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam / mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha // 1.001.044 kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam / taṃ nihatya mahābāhur dadāha svargataś ca saḥ // 1.001.045 sa cāsya kathayām āsa śabarīṃ dharmacāriṇīm / śramaṇīṃ dharmanipuṇām abhigaccheti rāghava // 1.001.046.1 so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ // 1.001.046.2 śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ / pampātīre hanumatā saṃgato vānareṇa ha // 1.001.047 hanumadvacanāc caiva sugrīveṇa samāgataḥ / sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ // 1.001.048 tato vānararājena vairānukathanaṃ prati / rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca // 1.001.049.1 vālinaś ca balaṃ tatra kathayām āsa vānaraḥ // 1.001.049.2 pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati / sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave // 1.001.050 rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam / pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam // 1.001.051 bibheda ca punaḥ sālān saptaikena maheṣuṇā / giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā // 1.001.052 tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ / kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā // 1.001.053 tato 'garjad dharivaraḥ sugrīvo hemapiṅgalaḥ / tena nādena mahatā nirjagāma harīśvaraḥ // 1.001.054 tataḥ sugrīvavacanād dhatvā vālinam āhave / sugrīvam eva tad rājye rāghavaḥ pratyapādayat // 1.001.055 sa ca sarvān samānīya vānarān vānararṣabhaḥ / diśaḥ prasthāpayām āsa didṛkṣur janakātmajām // 1.001.056 tato gṛdhrasya vacanāt saṃpāter hanumān balī / śatayojanavistīrṇaṃ pupluve lavaṇārṇavam // 1.001.057 tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām / dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām // 1.001.058 nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca / samāśvāsya ca vaidehīṃ mardayām āsa toraṇam // 1.001.059 pañca senāgragān hatvā sapta mantrisutān api / śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat // 1.001.060 astreṇonmuham ātmānaṃ jñātvā paitāmahād varāt / marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā // 1.001.061 tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm / rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ // 1.001.062 so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam / nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ // 1.001.063 tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ / samudraṃ kṣobhayām āsa śarair ādityasaṃnibhaiḥ // 1.001.064 darśayām āsa cātmānaṃ samudraḥ saritāṃ patiḥ / samudravacanāc caiva nalaṃ setum akārayat // 1.001.065 tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave / abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam // 1.001.066 karmaṇā tena mahatā trailokyaṃ sacarācaram / sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ // 1.001.067 tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ / kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha // 1.001.068 devatābhyo varān prāpya samutthāpya ca vānarān / puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā // 1.001.069 nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ / rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān // 1.001.070 prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ / nirāyamo arogaś ca durbhikṣabhayavarjitaḥ // 1.001.071 na putramaraṇaṃ ke cid drakṣyanti puruṣāḥ kva cit / nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ // 1.001.072 na vātajaṃ bhayaṃ kiṃ cin nāpsu majjanti jantavaḥ / na cāgrijaṃ bhayaṃ kiṃ cid yathā kṛtayuge tathā // 1.001.073 aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ / gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam // 1.001.074 rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ / cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati // 1.001.075 daśavarṣasahasrāṇi daśavarṣaśatāni ca / rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati // 1.001.076 idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam / yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate // 1.001.077 etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ / saputrapautraḥ sagaṇaḥ pretya svarge mahīyate // 1.001.078 paṭhan dvijo vāgṛṣabhatvam īyāt ; syāt kṣatriyo bhūmipatitvam īyāt / vaṇigjanaḥ paṇyaphalatvam īyāj ; janaś ca śūdro 'pi mahattvam īyāt // 1.001.079 nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ / pūjayām āsa dharmātmā sahaśiṣyo mahāmuniḥ // 1.002.001 yathāvat pūjitas tena devarṣir nāradas tadā / āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasaṃ // 1.002.002 sa muhūtaṃ gate tasmin devalokaṃ munis tadā / jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ // 1.002.003 sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ / śiṣyam āha sthitaṃ pārśve dṛṣṭvā tīrtham akardamam // 1.002.004 akardamam idaṃ tīrthaṃ bharadvāja niśāmaya / ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā // 1.002.005 nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama / idam evāvagāhiṣye tamasātīrtham uttamam // 1.002.006 evam ukto bharadvājo vālmīkena mahātmanā / prāyacchata munes tasya valkalaṃ niyato guroḥ // 1.002.007 sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ / vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam // 1.002.008 tasyābhyāśe tu mithunaṃ carantam anapāyinam / dadarśa bhagavāṃs tatra krauñcayoś cāruniḥsvanam // 1.002.009 tasmāt tu mithunād ekaṃ pumāṃsaṃ pāpaniścayaḥ / jaghāna vairanilayo niṣādas tasya paśyataḥ // 1.002.010 taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale / bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram // 1.002.011 tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam / ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata // 1.002.012 tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ / niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt // 1.002.013 mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ / yat krauñcamithunād ekam avadhīḥ kāmamohitam // 1.002.014 tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ / śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā // 1.002.015 cintayan sa mahāprājñaś cakāra matimān matim / śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ // 1.002.016 pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ / śokārtasya pravṛtto me śloko bhavatu nānyathā // 1.002.017 śiṣyas tu tasya bruvato muner vākyam anuttamam / pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ // 1.002.018 so 'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi / tam eva cintayann artham upāvartata vai muniḥ // 1.002.019 bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ / kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha // 1.002.020 sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit / upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ // 1.002.021 ājagāma tato brahmā lokakartā svayaṃprabhuḥ / caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam // 1.002.022 vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāg yataḥ / prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ // 1.002.023 pūjayām āsa taṃ devaṃ pādyārghyāsanavandanaiḥ / praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam // 1.002.024 athopaviśya bhagavān āsane paramārcite / vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ // 1.002.025 upaviṣṭe tadā tasmin sākṣāl lokapitāmahe / tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ // 1.002.026 pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā / yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt // 1.002.027 śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ / jagāv antargatamanā bhūtvā śokaparāyaṇaḥ // 1.002.028 tam uvāca tato brahmā prahasan munipuṃgavam / śloka eva tvayā baddho nātra kāryā vicāraṇā // 1.002.029 macchandād eva te brahman pravṛtteyaṃ sarasvatī / rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama // 1.002.030 dharmātmano guṇavato loke rāmasya dhīmataḥ / vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam // 1.002.031 rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ / rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ // 1.002.032 vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ / tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati // 1.002.033 na te vāg anṛtā kāvye kā cid atra bhaviṣyati / kuru rāma kathāṃ puṇyāṃ ślokabaddhāṃ manoramām // 1.002.034 yāvat sthāsyanti girayaḥ saritaś ca mahītale / tāvad rāmāyaṇakathā lokeṣu pracariṣyati // 1.002.035 yāvad rāmasya ca kathā tvatkṛtā pracariṣyati / tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi // 1.002.036 ity uktvā bhagavān brahmā tatraivāntaradhīyata / tataḥ saśiṣyo vālmīkir munir vismayam āyayau // 1.002.037 tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ / muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ // 1.002.038 samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā / so 'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ // 1.002.039 tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ / kṛtsnaṃ rāmāyaṇaṃ kāvyam īdṛśaiḥ karavāṇy aham // 1.002.040 udāravṛttārthapadair manoramais ; tadāsya rāmasya cakāra kīrtimān / samākṣaraiḥ ślokaśatair yaśasvino ; yaśaskaraṃ kāvyam udāradhīr muniḥ // 1.002.041 śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam / vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ // 1.003.001 upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ / prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim // 1.003.002 janma rāmasya sumahad vīryaṃ sarvānukūlatām / lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām // 1.003.003 nānācitrāḥ kathāś cānyā viśvāmitrasahāyane / jānakyāś ca vivāhaṃ ca dhanuṣaś ca vibhedanam // 1.003.004 rāmarāmavivādaṃ ca guṇān dāśarathes tathā / tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām // 1.003.005 vyāghātaṃ cābhiṣekasya rāmasya ca vivāsanam / rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam // 1.003.006 prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam / niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā // 1.003.007 gaṅgāyāś cābhisaṃtāraṃ bharadvājasya darśanam / bharadvājābhyanujñānāc citrakūṭasya darśanam // 1.003.008 vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā / prasādanaṃ ca rāmasya pituś ca salilakriyām // 1.003.009 pādukāgryābhiṣekaṃ ca nandigrāma nivāsanam / daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam // 1.003.010 anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam / śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā // 1.003.011 vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca / mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā // 1.003.012 rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam / kabandhadarśanaṃ caiva pampāyāś cāpi darśanam // 1.003.013 śarbaryā darśanaṃ caiva hanūmaddarśanaṃ tathā / vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ // 1.003.014 ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam / pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham // 1.003.015 vālipramathanaṃ caiva sugrīvapratipādanam / tārāvilāpasamayaṃ varṣarātrinivāsanam // 1.003.016 kopaṃ rāghavasiṃhasya balānām upasaṃgraham / diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam // 1.003.017 aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam / prāyopaveśanaṃ caiva saṃpāteś cāpi darśanam // 1.003.018 parvatārohaṇaṃ caiva sāgarasya ca laṅghanam / rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam // 1.003.019 āpānabhūmigamanam avarodhasya darśanam / aśokavanikāyānaṃ sītāyāś cāpi darśanam // 1.003.020 abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam / rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam // 1.003.021 maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca / rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam // 1.003.022 grahaṇaṃ vāyusūnoś ca laṅkādāhābhigarjanam / pratiplavanam evātha madhūnāṃ haraṇaṃ tathā // 1.003.023 rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā / saṃgamaṃ ca samudrasya nalasetoś ca bandhanam // 1.003.024 pratāraṃ ca samudrasya rātrau laṅkāvarodhanam / vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam // 1.003.025 kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam / rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure // 1.003.026 bibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam / ayodhyāyāś ca gamanaṃ bharatena samāgamam // 1.003.027 rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam / svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam // 1.003.028 anāgataṃ ca yat kiṃ cid rāmasya vasudhātale / tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ // 1.003.029 prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ / cakāra caritaṃ kṛtsnaṃ vicitrapadam ātmavān // 1.004.001 kṛtvā tu tan mahāprājñaḥ sabhaviṣyaṃ sahottaram / cintayām āsa ko nv etat prayuñjīyād iti prabhuḥ // 1.004.002 tasya cintayamānasya maharṣer bhāvitātmanaḥ / agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau // 1.004.003 kuśīlavau tu dharmajñau rājaputrau yaśasvinau / bhrātarau svarasaṃpannau dadarśāśramavāsinau // 1.004.004 sa tu medhāvinau dṛṣṭvā vedeṣu pariniṣṭhitau / vedopabṛhmaṇārthāya tāv agrāhayata prabhuḥ // 1.004.005 kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat / paulastya vadham ity eva cakāra caritavrataḥ // 1.004.006 pāṭhye geye ca madhuraṃ pramāṇais tribhir anvitam / jātibhiḥ saptabhir yuktaṃ tantrīlayasamanvitam // 1.004.007 hāsyaśṛṅgārakāruṇyaraudravīrabhayānakaiḥ / bībhatsādirasair yuktaṃ kāvyam etad agāyatām // 1.004.008 tau tu gāndharvatattvajñau sthāna mūrcchana kovidau / bhrātarau svarasaṃpannau gandharvāv iva rūpiṇau // 1.004.009 rūpalakṣaṇasaṃpannau madhurasvarabhāṣiṇau / bimbād ivoddhṛtau bimbau rāmadehāt tathāparau // 1.004.010 tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam / vāco vidheyaṃ tat sarvaṃ kṛtvā kāvyam aninditau // 1.004.011 ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame / yathopadeśaṃ tattvajñau jagatus tau samāhitau // 1.004.012.1 mahātmānau mahābhāgau sarvalakṣaṇalakṣitau // 1.004.012.2 tau kadā cit sametānām ṛṣīṇāṃ bhāvitātmanām / āsīnānāṃ samīpasthāv idaṃ kāvyam agāyatām // 1.004.013 tac chrutvā munayaḥ sarve bāṣpaparyākulekṣaṇāḥ / sādhu sādhv ity tāv ūcatuḥ paraṃ vismayam āgatāḥ // 1.004.014 te prītamanasaḥ sarve munayo dharmavatsalāḥ / praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau // 1.004.015 aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ / ciranirvṛttam apy etat pratyakṣam iva darśitam // 1.004.016 praviśya tāv ubhau suṣṭhu tadā bhāvam agāyatām / sahitau madhuraṃ raktaṃ saṃpannaṃ svarasaṃpadā // 1.004.017 evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ / saṃraktataram atyarthaṃ madhuraṃ tāv agāyatām // 1.004.018 prītaḥ kaś cin munis tābhyāṃ saṃsthitaḥ kalaśaṃ dadau / prasanno valkalaṃ kaś cid dadau tābhyāṃ mahāyaśāḥ // 1.004.019 āścaryam idam ākhyānaṃ muninā saṃprakīrtitam / paraṃ kavīnām ādhāraṃ samāptaṃ ca yathākramam // 1.004.020 praśasyamānau sarvatra kadā cit tatra gāyakau / rathyāsu rājamārgeṣu dadarśa bharatāgrajaḥ // 1.004.021 svaveśma cānīya tato bhrātarau sakuśīlavau / pūjayām āsa pūjārhau rāmaḥ śatrunibarhaṇaḥ // 1.004.022 āsīnaḥ kāñcane divye sa ca siṃhāsane prabhuḥ / upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ // 1.004.023 dṛṣṭvā tu rūpasaṃpannau tāv ubhau vīṇinau tataḥ / uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā // 1.004.024 śrūyatām idam ākhyānam anayor devavarcasoḥ / vicitrārthapadaṃ samyag gāyator madhurasvaram // 1.004.025 imau munī pārthivalakṣmaṇānvitau ; kuśīlavau caiva mahātapasvinau / mamāpi tad bhūtikaraṃ pracakṣate ; mahānubhāvaṃ caritaṃ nibodhata // 1.004.026 tatas tu tau rāmavacaḥ pracoditāv ; agāyatāṃ mārgavidhānasaṃpadā / sa cāpi rāmaḥ pariṣadgataḥ śanair ; bubhūṣayāsaktamanā babhūva // 1.004.027 sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā / prajāpatim upādāya nṛpāṇāṃ jayaśālinām // 1.005.001 yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ / ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan // 1.005.002 ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām / mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam // 1.005.003 tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ / dharmakāmārthasahitaṃ śrotavyam anasūyayā // 1.005.004 kosalo nāma muditaḥ sphīto janapado mahān / niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān // 1.005.005 ayodhyā nāma nagarī tatrāsīl lokaviśrutā / manunā mānavendreṇa yā purī nirmitā svayam // 1.005.006 āyatā daśa ca dve ca yojanāni mahāpurī / śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā // 1.005.007 rājamārgeṇa mahatā suvibhaktena śobhitā / muktapuṣpāvakīrṇena jalasiktena nityaśaḥ // 1.005.008 tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ / purīm āvāsayām āsa divi devapatir yathā // 1.005.009 kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām / sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ // 1.005.010 sūtamāgadhasaṃbādhāṃ śrīmatīm atulaprabhām / uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām // 1.005.011 vadhūnāṭakasaṅghaiś ca saṃyuktāṃ sarvataḥ purīm / udyānāmravaṇopetāṃ mahatīṃ sālamekhalām // 1.005.012 durgagambhīraparighāṃ durgām anyair durāsadām / vājivāraṇasaṃpūrṇāṃ gobhir uṣṭraiḥ kharais tathā // 1.005.013 sāmantarājasaṅghaiś ca balikarmabhir āvṛtām / nānādeśanivāsaiś ca vaṇigbhir upaśobhitām // 1.005.014 prasādai ratnavikṛtaiḥ parvatair upaśobhitām / kūṭāgāraiś ca saṃpūrṇām indrasyevāmarāvatīm // 1.005.015 citrām aṣṭāpadākārāṃ varanārīgaṇair yutām / sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām // 1.005.016 gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām / śālitaṇḍulasaṃpūrṇām ikṣukāṇḍarasodakām // 1.005.017 dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā / nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām // 1.005.018 vimānam iva siddhānāṃ tapasādhigataṃ divi / suniveśitaveśmāntāṃ narottamasamāvṛtām // 1.005.019 ye ca bāṇair na vidhyanti viviktam aparāparam / śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ // 1.005.020 siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane / hantāro niśitaiḥ śastrair balād bāhubalair api // 1.005.021 tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ / purīm āvāsayām āsa rājā daśarathas tadā // 1.005.022 tām agnimadbhir guṇavadbhir āvṛtāṃ ; dvijottamair vedaṣaḍaṅgapāragaiḥ / sahasradaiḥ satyaratair mahātmabhir ; maharṣikalpair ṛṣibhiś ca kevalaiḥ // 1.005.023 puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ / dīrghadarśī mahātejāḥ paurajānapadapriyaḥ // 1.006.001 ikṣvākūṇām atiratho yajvā dharmarato vaśī / maharṣikalpo rājarṣis triṣu lokṛṣu viśrutaḥ // 1.006.002 balavān nihatāmitro mitravān vijitendriyaḥ / dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ // 1.006.003 yathā manur mahātejā lokasya parirakṣitā / tathā daśaratho rājā vasañ jagad apālayat // 1.006.004 tena satyābhisaṃdhena trivargam anutiṣṭhatā / pālitā sā purī śreṣṭhendreṇa ivāmarāvatī // 1.006.005 tasmin puravare hṛṣṭā dharmātmanā bahu śrutāḥ / narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ // 1.006.006 nālpasaṃnicayaḥ kaś cid āsīt tasmin purottame / kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān // 1.006.007 kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kva cit / draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ // 1.006.008 sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ / muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ // 1.006.009 nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān / nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate // 1.006.010 nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk / nāhastābharaṇo vāpi dṛśyate nāpy anātmavān // 1.006.011 nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ / kaś cid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ // 1.006.012 svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ / dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe // 1.006.013 na nāstiko nānṛtako na kaś cid abahuśrutaḥ / nāsūyako na cāśakto nāvidvān vidyate tadā // 1.006.014 na dīnaḥ kṣiptacitto vā vyathito vāpi kaś cana / kaś cin naro vā nārī vā nāśrīmān nāpy arūpavān // 1.006.015.1 draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān // 1.006.015.2 varṇeṣv agryacaturtheṣu devatātithipūjakāḥ / dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ // 1.006.016 kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ / śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ // 1.006.017 sā tenekṣvākunāthena purī suparirakṣitā / yathā purastān manunā mānavendreṇa dhīmatā // 1.006.018 yodhānām agnikalpānāṃ peśalānām amarṣiṇām / saṃpūrṇākṛtavidyānāṃ guhākesariṇām iva // 1.006.019 kāmbojaviṣaye jātair bāhlīkaiś ca hayottamaiḥ / vanāyujair nadījaiś ca pūrṇāharihayopamaiḥ // 1.006.020 vindhyaparvapajair mattaiḥ pūrṇā haimavatair api / madānvitair atibalair mātaṅgaiḥ parvatopamaiḥ // 1.006.021 añjanād api niṣkrāntair vāmanād api ca dvipaiḥ / bhadramandrair bhadramṛgair mṛgamandraiś ca sā purī // 1.006.022 nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ / sā yojane ca dve bhūyaḥ satyanāmā prakāśate // 1.006.023 tāṃ satyanāmāṃ dṛḍhatoraṇārgalām ; gṛhair vicitrair upaśobhitāṃ śivām / purīm ayodhyāṃ nṛsahasrasaṃkulāṃ ; śaśāsa vai śakrasamo mahīpatiḥ // 1.006.024 aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ / śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ // 1.007.001 dhṛṣṭir jayanto vijayaḥ siddhārtho arthasādhakaḥ / aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat // 1.007.002 ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau / vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare // 1.007.003 śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ / kīrtimantaḥ praṇihitā yathā vacanakāriṇaḥ // 1.007.004 tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ / krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ // 1.007.005 teṣām aviditaṃ kiṃ cit sveṣu nāsti pareṣu vā / kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam // 1.007.006 kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ / prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api // 1.007.007 kośasaṃgrahaṇe yuktā balasya ca parigrahe / ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam // 1.007.008 vīrāṃś ca niyatotsāhā rāja śāstram anuṣṭhitāḥ / śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām // 1.007.009 brahmakṣatram ahiṃsantas te kośaṃ samapūrayan / sutīkṣṇadaṇḍāḥ saṃprekṣya puruṣasya balābalam // 1.007.010 śucīnām ekabuddhīnāṃ sarveṣāṃ saṃprajānatām / nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kva cit // 1.007.011 kaś cin na duṣṭas tatrāsīt paradāraratir naraḥ / praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat // 1.007.012 suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ / hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā // 1.007.013 gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ / videśeṣv api vijñātāḥ sarvato buddhiniścayāt // 1.007.014 īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ / upapanno guṇopetair anvaśāsad vasuṃdharām // 1.007.015 avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan / nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ // 1.007.016 tair mantribhir mantrahitair niviṣṭair ; vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ / sa pārthivo dīptim avāpa yuktas ; tejomayair gobhir ivodito 'rkaḥ // 1.007.017 tasya tv evaṃ prabhāvasya dharmajñasya mahātmanaḥ / sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ // 1.008.001 cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ / sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham // 1.008.002 sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān / mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ // 1.008.003 tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam / śīghram ānaya me sarvān gurūṃs tān sapurohitān // 1.008.004 etac chrutvā rahaḥ sūto rājānam idam abravīt / ṛtvigbhir upadiṣṭo 'yaṃ purāvṛtto mayā śrutaḥ // 1.008.005 sanatkumāro bhagavān pūrvaṃ kathitavān kathām / ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati // 1.008.006 kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ / ṛṣyaśṛṅga iti khyātas tasya putro bhaviṣyati // 1.008.007 sa vane nityasaṃvṛddho munir vanacaraḥ sadā / nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt // 1.008.008 dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ / lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā // 1.008.009 tasyaivaṃ vartamānasya kālaḥ samabhivartata / agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam // 1.008.010 etasminn eva kāle tu romapādaḥ pratāpavān / aṅgeṣu prathitā rājā bhaviṣyati mahābalaḥ // 1.008.011 tasya vyatikramād rājño bhaviṣyati sudāruṇā / anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā // 1.008.012 anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ / brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati // 1.008.013 bhavantaḥ śrutadharmāṇo loke cāritravedinaḥ / samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet // 1.008.014 vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ / vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya // 1.008.015 ānāyya ca mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam / prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ // 1.008.016 teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate / kenopāyena vai śakyam ihānetuṃ sa vīryavān // 1.008.017 tato rājā viniścitya saha mantribhir ātmavān / purohitam amātyāṃś ca preṣayiṣyati satkṛtān // 1.008.018 te tu rājño vacaḥ śrutvā vyathitā vanatānanāḥ / na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam // 1.008.019 vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān / āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati // 1.008.020 evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ / ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate // 1.008.021 ṛṣyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati / sanatkumārakathitam etāvad vyāhṛtaṃ mayā // 1.008.022 atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata / yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām // 1.008.023 sumantraś codito rājñā provācedaṃ vacas tadā / yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha // 1.009.001 romapādam uvācedaṃ sahāmātyaḥ purohitaḥ / upāyo nirapāyo 'yam asmābhir abhicintitaḥ // 1.009.002 ṛṣyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ / anabhijñaḥ sa nārīṇāṃ viṣayāṇāṃ sukhasya ca // 1.009.003 indriyārthair abhimatair naracitta pramāthibhiḥ / puram ānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām // 1.009.004 gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ / pralobhya vividhopāyair āneṣyantīha satkṛtāḥ // 1.009.005 śrutvā tatheti rājā ca pratyuvāca purohitam / purohito mantriṇaś ca tathā cakruś ca te tadā // 1.009.006 vāramukhyās tu tac chrutvā vanaṃ praviviśur mahat / āśramasyāvidūre 'smin yatnaṃ kurvanti darśane // 1.009.007 ṛṣiputrasya ghorasya nityam āśramavāsinaḥ / pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt // 1.009.008 na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā / strī vā pumān vā yac cānyat sattvaṃ nagara rāṣṭrajam // 1.009.009 tataḥ kadā cit taṃ deśam ājagāma yadṛcchayā / vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ // 1.009.010 tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ / ṛṣiputram upāgamya sarvā vacanam abruvan // 1.009.011 kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam / ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ // 1.009.012 adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ / hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam // 1.009.013 pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ / ṛṣyaśṛṅga iti khyātaṃ nāma karma ca me bhuvi // 1.009.014 ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ / kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam // 1.009.015 ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai / tad āśramapadaṃ draṣṭuṃ jagmuḥ sarvāś ca tena ha // 1.009.016 gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha / idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ // 1.009.017 pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ / ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ // 1.009.018 asmākam api mukhyāni phalānīmāni vai dvija / gṛhāṇa prati bhadraṃ te bhakṣayasva ca mā ciram // 1.009.019 tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ / modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān // 1.009.020 tāni cāsvādya tejasvī phalānīti sma manyate / anāsvāditapūrvāṇi vane nityanivāsinām // 1.009.021 āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca / gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ // 1.009.022 gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ / asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate // 1.009.023 tato 'paredyus taṃ deśam ājagāma sa vīryavān / manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ // 1.009.024 dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭa mānasāḥ / upasṛtya tataḥ sarvās tās tam ūcur idaṃ vacaḥ // 1.009.025 ehy āśramapadaṃ saumya asmākam iti cābruvan / tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati // 1.009.026 śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam / gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ // 1.009.027 tatra cānīyamāne tu vipre tasmin mahātmani / vavarṣa sahasā devo jagat prahlādayaṃs tadā // 1.009.028 varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ / pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ // 1.009.029 arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ / vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet // 1.009.030 antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi / śāntāṃ śāntena manasā rājā harṣam avāpa saḥ // 1.009.031 evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ / ṛṣyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā // 1.009.032 bhūya eva ca rājendra śṛṇu me vacanaṃ hitam / yathā sa devapravaraḥ kathayām āsa buddhimān // 1.010.001 ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ / rājā daśaratho nāmnā śrīmān satyapratiśravaḥ // 1.010.002 aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati / kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati // 1.010.003 putras tv aṅgasya rājñas tu romapāda iti śrutaḥ / taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ // 1.010.004 anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum / āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca // 1.010.005 śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca / pradāsyate putravantaṃ śāntā bhartāram ātmavān // 1.010.006 pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ / āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā // 1.010.007 taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ / ṛṣyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit // 1.010.008 yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ / labhate ca sa taṃ kāmaṃ dvija mukhyād viśāṃ patiḥ // 1.010.009 putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ / vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ // 1.010.010 evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām / sanatkumāro bhagavān purā devayuge prabhuḥ // 1.010.011 sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam / svayam eva mahārāja gatvā sabalavāhanaḥ // 1.010.012 anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca / sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ // 1.010.013 vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ / abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ // 1.010.014 āsādya taṃ dvijaśreṣṭhaṃ romapādasamīpagam / ṛṣiputraṃ dadarśādau dīpyamānam ivānalam // 1.010.015 tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ / sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā // 1.010.016 romapādena cākhyātam ṛṣiputrāya dhīmate / sakhyaṃ saṃbandhakaṃ caiva tadā taṃ pratyapūjayat // 1.010.017 evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ / saptāṣṭadivasān rājā rājānam idam abravīt // 1.010.018 śāntā tava sutā rājan saha bhartrā viśāmpate / madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam // 1.010.019 tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ / uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā // 1.010.020 ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā / sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā // 1.010.021 tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā / nanandatur daśaratho romapādaś ca vīryavān // 1.010.022 tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ / paurebhyaḥ preṣayām āsa dūtān vai śīghragāminaḥ // 1.010.023.1 kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam // 1.010.023.2 tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam / tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā // 1.010.024 tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha / śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham // 1.010.025 tataḥ pramuditāḥ sarve dṛṣṭvā vai nāgarā dvijam / praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā // 1.010.026 antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ / kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt // 1.010.027 antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām / saha bhartrā viśālākṣīṃ prītyānandam upāgaman // 1.010.028 pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ / uvāsa tatra sukhitā kaṃ cit kālaṃ saha dvijā // 1.010.029 tataḥ kāle bahutithe kasmiṃś cit sumanohare / vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat // 1.011.001 tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam / yajñāya varayām āsa saṃtānārthaṃ kulasya ca // 1.011.002 tatheti ca sa rājānam uvāca ca susatkṛtaḥ / saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām // 1.011.003 tato rājābravīd vākyaṃ sumantraṃ mantrisattamam / sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ // 1.011.004 tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ / samānayat sa tān viprān samastān vedapāragān // 1.011.005 suyajñaṃ vāmadevaṃ ca jābālim atha kāśyapam / purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ // 1.011.006 tān pūjayitvā dharmātmā rājā daśarathas tadā / idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt // 1.011.007 mama lālapyamānasya putrārthaṃ nāsti vai sukham / tadarthaṃ hayamedhena yakṣyāmīti matir mama // 1.011.008 tad ahaṃ yaṣṭum icchāmi śāstradṛṣṭena karmaṇā / ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham // 1.011.009 tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan / vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam // 1.011.010 ṛṣyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā / saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām // 1.011.011 sarvathā prāpyase putrāṃś caturo 'mitavikramān / yasya te dhārmikī buddhir iyaṃ putrārtham āgatāḥ // 1.011.012 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam / amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram // 1.011.013 gurūṇāṃ vacanāc chīghraṃ saṃbhārāḥ saṃbhriyantu me / samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām // 1.011.014 sarayvāś cottare tīre yajñabhūmir vidhīyatām / śāntayaś cābhivardhantāṃ yathākalpaṃ yathāvidhi // 1.011.015 śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā / nāparādho bhavet kaṣṭo yady asmin kratusattame // 1.011.016 chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ / vidhihīnasya yajñasya sadyaḥ kartā vinaśyati // 1.011.017 tad yathāvidhi pūrvaṃ me kratur eṣa samāpyate / tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣv iha // 1.011.018 tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan / pārthivendrasya tad vākyaṃ yathājñaptam akurvata // 1.011.019 tato dvijās te dharmajñam astuvan pārthivarṣabham / anujñātās tataḥ sarve punar jagmur yathāgatam // 1.011.020 gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ / visarjayitvā svaṃ veśma praviveśa mahā dyutiḥ // 1.011.021 punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat / abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca // 1.012.001 abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam / yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava // 1.012.002 yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām / bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo bhavān // 1.012.003 voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ / tatheti ca sa rājānam abravīd dvijasattamaḥ // 1.012.004 kariṣye sarvam evaitad bhavatā yat samarthitam / tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān // 1.012.005 sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān / karmāntikāñ śilpakārān vardhakīn khanakān api // 1.012.006 gaṇakāñ śilpinaś caiva tathaiva naṭanartakān / tathā śucīñ śāstravidaḥ puruṣān subahuśrutān // 1.012.007 yajñakarma samīhantāṃ bhavanto rājaśāsanāt / iṣṭakā bahusāhasrī śīghram ānīyatām iti // 1.012.008 aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ / brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ // 1.012.009 bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ / tathā paurajanasyāpi kartavyā bahuvistarāḥ // 1.012.010 āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ / tathā jānapadasyāpi janasya bahuśobhanam // 1.012.011 dātavyam annaṃ vidhivat satkṛtya na tu līlayā / sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ // 1.012.012 na cāvajñā prayoktavyā kāmakrodhavaśād api / yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā // 1.012.013 teṣām api viśeṣeṇa pūjā kāryā yathākramam / yathā sarvaṃ suvihitaṃ na kiṃ cit parihīyate // 1.012.014 tathā bhavantaḥ kurvantu prītisnigdhena cetasā / tataḥ sarve samāgamya vasiṣṭham idam abruvan // 1.012.015 yathoktaṃ tat kariṣyāmo na kiṃ cit parihāsyate / tataḥ sumantram āhūya vasiṣṭho vākyam abravīt // 1.012.016 nimantrayasya nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ / brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ // 1.012.017 samānayasva satkṛtya sarvadeśeṣu mānavān / mithilādhipatiṃ śūraṃ janakaṃ satyavikramam // 1.012.018 niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam / tam ānaya mahābhāgaṃ svayam eva susatkṛtam // 1.012.019.1 pūrvasaṃbandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te // 1.012.019.2 tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam / sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha // 1.012.020 tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam / śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya // 1.012.021 aṅgeśvaraṃ mahābhāgaṃ romapādaṃ susatkṛtam / vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam // 1.012.022 prācīnān sindhusauvīrān saurāṣṭhreyāṃś ca pārthivān / dākṣiṇātyān narendrāṃś ca samastān ānayasva ha // 1.012.023 santi snigdhāś ca ye cānye rājānaḥ pṛthivītale / tān ānaya yathākṣipraṃ sānugān sahabāndhavān // 1.012.024 vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā / vyādiśat puruṣāṃs tatra rājñām ānayane śubhān // 1.012.025 svayam eva hi dharmātmā prayayau muniśāsanāt / sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ // 1.012.026 te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate / sarvaṃ nivedayanti sma yajñe yad upakalpitam // 1.012.027 tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt / avajñayā na dātavyaṃ kasya cil līlayāpi vā // 1.012.028.1 avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ // 1.012.028.2 tataḥ kaiś cid ahorātrair upayātā mahīkṣitaḥ / bahūni ratnāny ādāya rājño daśarathasya ha // 1.012.029 tato vasiṣṭhaḥ suprīto rājānam idam abravīt / upayātā naravyāghra rājānas tava śāsanāt // 1.012.030 mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ / yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ // 1.012.031 niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt / sarvakāmair upahṛtair upetaṃ vai samantataḥ // 1.012.032 tathā vasiṣṭhavacanād ṛṣyaśṛṅgasya cobhayoḥ / śubhe divasa nakṣatre niryāto jagatīpatiḥ // 1.012.033 tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ / ṛṣyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā // 1.012.034 atha saṃvatsare pūrṇe tasmin prāpte turaṅgame / sarayvāś cottare tīre rājño yajño 'bhyavartata // 1.013.001 ṛṣyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ / aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ // 1.013.002 karma kurvanti vidhivad yājakā vedapāragāḥ / yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ // 1.013.003 pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ / cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ // 1.013.004 abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi / prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ // 1.013.005 na cāhutam abhūt tatra skhalitaṃ vāpi kiṃ cana / dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire // 1.013.006 na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate / nāvidvān brāhmaṇas tatra nāśatānucaras tathā // 1.013.007 brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate / tāpasā bhujate cāpi śramaṇā bhuñjate tathā // 1.013.008 vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca / aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate // 1.013.009 dīyatāṃ dīyatām annaṃ vāsāṃsi vividhāni ca / iti saṃcoditās tatra tathā cakrur anekaśaḥ // 1.013.010 annakūṭāś ca bahavo dṛśyante parvatopamāḥ / divase divase tatra siddhasya vidhivat tadā // 1.013.011 annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ / aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ // 1.013.012 svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan / upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ // 1.013.013 karmāntare tadā viprā hetuvādān bahūn api / prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā // 1.013.014 divase divase tatra saṃstare kuśalā dvijāḥ / sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ // 1.013.015 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ / sadasyas tasya vai rājño nāvādakuśalo dvijaḥ // 1.013.016 prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā / tāvanto bilvasahitāḥ parṇinaś ca tathāpare // 1.013.017 śleṣmātakamayo diṣṭo devadārumayas tathā / dvāv eva tatra vihitau bāhuvyastaparigrahau // 1.013.018 kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ / śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan // 1.013.019 vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ / aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ // 1.013.020 ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ / saptarṣayo dīptimanto virājante yathā divi // 1.013.021 iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ / cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi // 1.013.022.1 sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ // 1.013.022.2 garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ / niyuktās tatra paśavas tat tad uddiśya daivatam // 1.013.023 uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ / śāmitre tu hayas tatra tathā jala carāś ca ye // 1.013.024 ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā / paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā // 1.013.025.1 aśvaratnottamaṃ tasya rājño daśarathasya ha // 1.013.025.2 kausalyā taṃ hayaṃ tatra paricarya samantataḥ / kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā // 1.013.026 patatriṇā tadā sārdhaṃ susthitena ca cetasā / avasad rajanīm ekāṃ kausalyā dharmakāmyayā // 1.013.027 hotādhvaryus tathodgātā hayena samayojayan / mahiṣyā parivṛtthyātha vāvātām aparāṃ tathā // 1.013.028 patatriṇas tasya vapām uddhṛtya niyatendriyaḥ / ṛtvik parama saṃpannaḥ śrapayām āsa śāstrataḥ // 1.013.029 dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ / yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ // 1.013.030 hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ / agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ // 1.013.031 plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ / aśvamedhasya caikasya vaitaso bhāga iṣyate // 1.013.032 tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ / catuṣṭomam ahas tasya prathamaṃ parikalpitam // 1.013.033 ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram / kāritās tatra bahavo vihitāḥ śāstradarśanāt // 1.013.034 jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau / abhijid viśvajic caiva aptoryāmo mahākratuḥ // 1.013.035 prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ / adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam // 1.013.036 udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā / aśvamedhe mahāyajñe svayambhuvihite purā // 1.013.037 kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ / ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ // 1.013.038 ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam / bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati // 1.013.039 na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane / ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa // 1.013.040.1 niṣkrayaṃ kiṃ cid eveha prayacchatu bhavān iti // 1.013.040.2 gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ / daśakoṭiṃ suvarṇasya rajatasya caturguṇam // 1.013.041 ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu / ṛṣyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate // 1.013.042 tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ / suprītamanasaḥ sarve pratyūcur muditā bhṛśam // 1.013.043 tataḥ prītamanā rājā prāpya yajñam anuttamam / pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ // 1.013.044 tato 'bravīd ṛṣyaśṛṅgaṃ rājā daśarathas tadā / kulasya vardhanaṃ tat tu kartum arhasi suvrata // 1.013.045 tatheti ca sa rājānam uvāca dvijasattamaḥ / bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ // 1.013.046 medhāvī tu tato dhyātvā sa kiṃ cid idam uttamam / labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt // 1.014.001 iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt / atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ // 1.014.002 tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putra kāraṇāt / juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā // 1.014.003 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / bhāgapratigrahārthaṃ vai samavetā yathāvidhi // 1.014.004 tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ / abruvaṃl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat // 1.014.005 bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ / sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ // 1.014.006 tvayā tasmai varo dattaḥ prītena bhagavan purā / mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe // 1.014.007 udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ / śakraṃ tridaśarājānaṃ pradharṣayitum icchati // 1.014.008 ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā / atikrāmati durdharṣo varadānena mohitaḥ // 1.014.009 nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ / calormimālī taṃ dṛṣṭvā samudro 'pi na kampate // 1.014.010 tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt / vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi // 1.014.011 evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt / hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ // 1.014.012 tena gandharvayakṣāṇāṃ devadānavarakṣasām / avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā // 1.014.013 nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā / tasmāt sa mānuṣād vadhyo mṛtur nānyo 'sya vidyate // 1.014.014 etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam / devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā // 1.014.015 etasminn antare viṣṇur upayāto mahādyutiḥ / brahmaṇā ca samāgamya tatra tasthau samāhitaḥ // 1.014.016 tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ / tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā // 1.014.017 rājño daśarathasya tvam ayodhyādhipater vibho / dharmajñasya vadānyasya maharṣisamatejasaḥ // 1.014.018.1 tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca / viṣṇo putratvam āgaccha kṛtvātmānaṃ caturvidham // 1.014.018.2 tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam / avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam // 1.014.019 sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān / rākṣaso rāvaṇo mūrkho vīryotsekena bādhate // 1.014.020 tad uddhataṃ rāvaṇam ṛddhatejasaṃ ; pravṛddhadarpaṃ tridaśeśvaradviṣam / virāvaṇaṃ sādhu tapasvikaṇṭakaṃ ; tapasvinām uddhara taṃ bhayāvaham // 1.014.021 tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ / jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt // 1.015.001 upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ / yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam // 1.015.002 evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam / mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge // 1.015.003 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama / yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ // 1.015.004 saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ / nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt // 1.015.005 avajñātāḥ purā tena varadānena mānavāḥ / tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa // 1.015.006 ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān / pitaraṃ rocayām āsa tadā daśarathaṃ nṛpam // 1.015.007 sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ / ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ // 1.015.008 tato vai yajamānasya pāvakād atulaprabham / prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam // 1.015.009 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam / snigdhaharyakṣatanujaśmaśrupravaramūrdhajam // 1.015.010 śubhalakṣaṇasaṃpannaṃ divyābharaṇabhūṣitam / śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam // 1.015.011 divākarasamākāraṃ dīptānalaśikhopamam / taptajāmbūnadamayīṃ rājatāntaparicchadām // 1.015.012 divyapāyasasaṃpūrṇāṃ pātrīṃ patnīm iva priyām / pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva // 1.015.013 samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam / prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa // 1.015.014 tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ / bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te // 1.015.015 atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt / rājann arcayatā devān adya prāptam idaṃ tvayā // 1.015.016 idaṃ tu naraśārdūla pāyasaṃ devanirmitam / prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam // 1.015.017 bhāryāṇām anurūpāṇām aśnīteti prayaccha vai / tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa // 1.015.018 tatheti nṛpatiḥ prītaḥ śirasā pratigṛhyatām / pātrīṃ devānnasaṃpūrṇāṃ devadattāṃ hiraṇmayīm // 1.015.019 abhivādya ca tad bhūtam adbhutaṃ priyadarśanam / mudā paramayā yuktaś cakārābhipradakṣiṇam // 1.015.020 tato daśarathaḥ prāpya pāyasaṃ devanirmitam / babhūva paramaprītaḥ prāpya vittam ivādhanaḥ // 1.015.021 tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram / saṃvartayitvā tat karma tatraivāntaradhīyata // 1.015.022 harṣaraśmibhir udyotaṃ tasyāntaḥpuram ābabhau / śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ // 1.015.023 so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt / pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ // 1.015.024 kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā / ardhād ardhaṃ dadau cāpi sumitrāyai narādhipaḥ // 1.015.025 kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt / pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam // 1.015.026 anucintya sumitrāyai punar eva mahīpatiḥ / evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak // 1.015.027 tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ / saṃmānaṃ menire sarvāḥ praharṣoditacetasaḥ // 1.015.028 putratvaṃ tu gate viṣṇau rājñas tasya mahātmanaḥ / uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam // 1.016.001 satyasaṃdhasya vīrasya sarveṣāṃ no hitaiṣiṇaḥ / viṣṇoḥ sahāyān balinaḥ sṛjadhvaṃ kāmarūpiṇaḥ // 1.016.002 māyāvidaś ca śūrāṃś ca vāyuvegasamāñjave / nayajñān buddhisaṃpannān viṣṇutulyaparākramān // 1.016.003 asaṃhāryān upāyajñān divyasaṃhananānvitān / sarvāstraguṇasaṃpannān amṛtaprāśanān iva // 1.016.004 apsaraḥsu ca mukhyāsu gandharvīṇāṃ tanūṣu ca / yakṣapannagakanyāsu ṛṣkavidyādharīṣu ca // 1.016.005 kiṃnarīṇāṃ ca gātreṣu vānarīṇāṃ tanūṣu ca / sṛjadhvaṃ harirūpeṇa putrāṃs tulyaparākramān // 1.016.006 te tathoktā bhagavatā tat pratiśrutya śāsanam / janayām āsur evaṃ te putrān vānararūpiṇaḥ // 1.016.007 ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ / cāraṇāś ca sutān vīrān sasṛjur vanacāriṇaḥ // 1.016.008 te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ / aprameyabalā vīrā vikrāntāḥ kāmarūpiṇaḥ // 1.016.009 te gajācalasaṃkāśā vapuṣmanto mahābalāḥ / ṛkṣavānaragopucchāḥ kṣipram evābhijajñire // 1.016.010 yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ / ajāyata samastena tasya tasya sutaḥ pṛthak // 1.016.011 golāṅgūlīṣu cotpannāḥ ke cit saṃmatavikramāḥ / ṛkṣīṣu ca tathā jātā vānarāḥ kiṃnarīṣu ca // 1.016.012 śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ / nakhadaṃṣṭrāyudhāḥ sarve sarve sarvāstrakovidāḥ // 1.016.013 vicālayeyuḥ śailendrān bhedayeyuḥ sthirān drumān / kṣobhayeyuś ca vegena samudraṃ saritāṃ patim // 1.016.014 dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam / nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān // 1.016.015 gṛhṇīyur api mātaṅgān mattān pravrajato vane / nardamānāṃś ca nādena pātayeyur vihaṃgamān // 1.016.016 īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpimām / śataṃ śatasahasrāṇi yūthapānāṃ mahātmanām // 1.016.017.1 babhūvur yūthapaśreṣṭhā vīrāṃś cājanayan harīn // 1.016.017.2 anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśaḥ / anye nānāvidhāñ śailān kānanāni ca bhejire // 1.016.018 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam / bhrātarāv upatasthus te sarva eva harīśvarāḥ // 1.016.019 tair meghavṛndācalatulyakāyair ; mahābalair vānarayūthapālaiḥ / babhūva bhūr bhīmaśarīrarūpaiḥ ; samāvṛtā rāmasahāyahetoḥ // 1.016.020 nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ / pratigṛhya surā bhāgān pratijagmur yathāgatam // 1.017.001 samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ / praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ // 1.017.002 yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ / muditāḥ prayayur deśān praṇamya munipuṃgavam // 1.017.003 gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ / praviveśa purīṃ śrīmān puraskṛtya dvijottamān // 1.017.004 śāntayā prayayau sārdham ṛṣyaśṛṅgaḥ supūjitaḥ / anvīyamāno rājñātha sānuyātreṇa dhīmatā // 1.017.005 kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam / viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam // 1.017.006 kausalyā śuśubhe tena putreṇāmitatejasā / yathā vareṇa devānām aditir vajrapāṇinā // 1.017.007 bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ / sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ // 1.017.008 atha lakṣmaṇaśatrughnau sumitrājanayat sutau / vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau // 1.017.009 rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak / guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ // 1.017.010 atītyaikādaśāhaṃ tu nāma karma tathākarot / jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam // 1.017.011 saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā / vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā // 1.017.012.1 teṣāṃ janmakriyādīni sarvakarmāṇy akārayat // 1.017.012.2 teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ / babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ // 1.017.013 sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ / sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ // 1.017.014 teṣām api mahātejā rāmaḥ satyaparākramaḥ / bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ // 1.017.015 rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ / sarvapriyakaras tasya rāmasyāpi śarīrataḥ // 1.017.016 lakṣmaṇo lakṣmisaṃpanno bahiḥprāṇa ivāparaḥ / na ca tena vinā nidrāṃ labhate puruṣottamaḥ // 1.017.017.1 mṛṣṭam annam upānītam aśnāti na hi taṃ vinā // 1.017.017.2 yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ / tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan // 1.017.018 bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ / prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ // 1.017.019 sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ / babhūva paramaprīto devair iva pitāmahaḥ // 1.017.020 te yadā jñānasaṃpannāḥ sarve samuditā guṇaiḥ / hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ // 1.017.021 atha rājā daśarathas teṣāṃ dārakriyāṃ prati / cintayām āsa dharmātmā sopādhyāyaḥ sabāndhavaḥ // 1.017.022 tasya cintayamānasya mantrimadhye mahātmanaḥ / abhyāgacchan mahātejo viśvāmitro mahāmuniḥ // 1.017.023 sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha / śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam // 1.017.024 tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ / saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ // 1.017.025 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā / prāptam āvedayām āsur nṛpāyekṣvākave tadā // 1.017.026 teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ / pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ // 1.017.027 sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam / prahṛṣṭavadano rājā tato 'rghyam upahārayat // 1.017.028 sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭtena karmaṇā / kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam // 1.017.029 vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ / ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha // 1.017.030 te sarve hṛṣṭamanasas tasya rājño niveśanam / viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ // 1.017.031 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim / uvāca paramodāro hṛṣṭas tam abhipūjayan // 1.017.032 yathāmṛtasya saṃprāptir yathā varṣam anūdake / yathā sadṛśadāreṣu putrajanmāprajasya ca // 1.017.033.1 pranaṣṭasya yathā lābho yathā harṣo mahodaye / tathaivāgamanaṃ manye svāgataṃ te mahāmune // 1.017.033.2 kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ / pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika // 1.017.034.1 adya me saphalaṃ janma jīvitaṃ ca sujīvitam // 1.017.034.2 pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ / brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā // 1.017.035 tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama / śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho // 1.017.036 brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati / icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye // 1.017.037 kāryasya na vimarśaṃ ca gantum arhasi kauśika / kartā cāham aśeṣeṇa daivataṃ hi bhavān mama // 1.017.038 iti hṛdayasukhaṃ niśamya vākyaṃ ; śrutisukham ātmavatā vinītam uktam / prathitaguṇayaśā guṇair viśiṣṭaḥ ; parama ṛṣiḥ paramaṃ jagāma harṣam // 1.017.039 tac chrutvā rājasiṃhasya vākyam adbhutavistaram / hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata // 1.018.001 sadṛśaṃ rājaśārdūla tavaitad bhuvi nānyataḥ / mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ // 1.018.002 yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam / kuruṣva rājaśārdūla bhava satyapratiśravaḥ // 1.018.003 ahaṃ niyamam ātiṣṭha siddhyarthaṃ puruṣarṣabha / tasya vighnakarau dvau tu rākṣasau kāmarūpiṇau // 1.018.004 vrate me bahuśaś cīrṇe samāptyāṃ rākṣasāv imau / mārīcaś ca subāhuś ca vīryavantau suśikṣitau // 1.018.005.1 tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām // 1.018.005.2 avadhūte tathā bhūte tasmin niyamaniścaye / kṛtaśramo nirutsāhas tasmād deśād apākrame // 1.018.006 na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva / tathābhūtā hi sā caryā na śāpas tatra mucyate // 1.018.007 svaputraṃ rājaśārdūla rāmaṃ satyaparākramam / kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi // 1.018.008 śakto hy eṣa mayā gupto divyena svena tejasā / rākṣasā ye vikartāras teṣām api vināśane // 1.018.009 śreyaś cāsmai pradāsyāmi bahurūpaṃ na saṃśayaḥ / trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati // 1.018.010 na ca tau rāmam āsādya śaktau sthātuṃ kathaṃ cana / na ca tau rāghavād anyo hantum utsahate pumān // 1.018.011 vīryotsiktau hi tau pāpau kālapāśavaśaṃ gatau / rāmasya rājaśārdūla na paryāptau mahātmanaḥ // 1.018.012 na ca putrakṛtaṃ snehaṃ kartum arhasi pārthiva / ahaṃ te pratijānāmi hatau tau viddhi rākṣasau // 1.018.013 ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam / vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ // 1.018.014 yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi / sthiram icchasi rājendra rāmaṃ me dātum arhasi // 1.018.015 yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ / vasiṣṭha pramukhāḥ sarve tato rāmaṃ visarjaya // 1.018.016 abhipretam asaṃsaktam ātmajaṃ dātum arhasi / daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam // 1.018.017 nātyeti kālo yajñasya yathāyaṃ mama rāghava / tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ // 1.018.018 ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ / virarāma mahātejā viśvāmitro mahāmuniḥ // 1.018.019 iti hṛdayamanovidāraṇaṃ ; munivacanaṃ tad atīva śuśruvān / narapatir agamad bhayaṃ mahad ; vyathitamanāḥ pracacāla cāsanāt // 1.018.020 tac chrutvā rājaśārdūla viśvāmitrasya bhāṣitam / muhūrtam iva niḥsaṃjñaḥ saṃjñāvān idam abravīt // 1.019.001 ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ / na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ // 1.019.002 iyam akṣauhiṇī pūrṇā yasyāhaṃ patir īśvaraḥ / anayā saṃvṛto gatvā yodhāhaṃ tair niśācaraiḥ // 1.019.003 ime śūrāś ca vikrāntā bhṛtyā me 'straviśāradāḥ / yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi // 1.019.004 aham eva dhanuṣpāṇir goptā samaramūrdhani / yāvat prāṇān dhariṣyāmi tāvad yotsye niśācaraiḥ // 1.019.005 nirvighnā vratavaryā sā bhaviṣyati surakṣitā / ahaṃ tatra gamiṣyāmil na rāma netum arhasi // 1.019.006 bālo hy akṛtavidyaś ca na ca vetti balābalam / na cāstrabalasaṃyukto na ca yuddhaviśāradaḥ // 1.019.007.1 na cāsau rakṣasāṃ yogyaḥ kūṭayuddhā hi te dhruvam // 1.019.007.2 viprayukto hi rāmeṇa muhūrtam api notsahe / jīvituṃ muniśārdūla na rāmaṃ netum arhasi // 1.019.008 yadi vā rāghavaṃ brahman netum icchasi suvrata / caturaṅgasamāyuktaṃ mayā saha ca taṃ naya // 1.019.009 ṣaṣṭir varṣasahasrāṇi jātasya mama kauśikaḥ / duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi // 1.019.010 caturṇām ātmajānāṃ hi prītiḥ paramikā mama / jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi // 1.019.011 kiṃ vīryā rākṣasās te ca kasya putrāś ca ke ca te / kathaṃ pramāṇāḥ ke caitān rakṣanti munipuṃgava // 1.019.012 kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām / māmakair vā balair brahman mayā vā kūṭayodhinām // 1.019.013 sarvaṃ me śaṃsa bhagavan kathaṃ teṣāṃ mayā raṇe / sthātavyaṃ duṣṭabhāvānāṃ vīryotsiktā hi rākṣasāḥ // 1.019.014 tasya tad vacanaṃ śrutvā viśvāmitro 'bhyabhāṣata / paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ // 1.019.015 sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam / mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ // 1.019.016 śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ / sākṣād vaiśravaṇabhrātā putro viśvaraso muneḥ // 1.019.017 yadā svayaṃ na yajñasya vighnakartā mahābalaḥ / tena saṃcoditau tau tu rākṣasau sumahā balau // 1.019.018.1 mārīcaś ca subāhuś ca yajñavighnaṃ kariṣyataḥ // 1.019.018.2 ity ukto muninā tena rājovāca muniṃ tadā / na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ // 1.019.019 sa tvaṃ prasādaṃ dharmajña kuruṣva mama putrake / devadānavagandharvā yakṣāḥ pataga pannagāḥ // 1.019.020 na śaktā rāvaṇaṃ soḍhuṃ kiṃ punar mānavā yudhi / sa hi vīryavatāṃ vīryam ādatte yudhi rākṣasaḥ // 1.019.021 tena cāhaṃ na śakto 'smi saṃyoddhuṃ tasya vā balaiḥ / sabalo vā muniśreṣṭha sahito vā mamātmajaiḥ // 1.019.022 katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam / bālaṃ me tanayaṃ brahman naiva dāsyāmi putrakam // 1.019.023 atha kālopamau yuddhe sutau sundopasundayoḥ / yajñavighnakarau tau te naiva dāsyāmi putrakam // 1.019.024 mārīcaś ca subāhuś ca vīryavantau suśikṣitau / tayor anyatareṇāhaṃ yoddhā syāṃ sasuhṛdgaṇaḥ // 1.019.025 tac chrutvā vacanaṃ tasya snehaparyākulākṣaram / samanyuḥ kauśiko vākyaṃ pratyuvaca mahīpatim // 1.020.001 pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi / rāgavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ // 1.020.002 yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam / mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ // 1.020.003 tasya roṣaparītasya viśvāmitrasya dhīmataḥ / cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān // 1.020.004 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ / nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt // 1.020.005 ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ / dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi // 1.020.006 triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ / svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi // 1.020.007 saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava / iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya // 1.020.008 kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ / guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā // 1.020.009 eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ / eṣa buddhyādhiko loke tapasaś ca parāyaṇam // 1.020.010 eṣo 'strān vividhān vetti trailokye sacarācare / nainam anyaḥ pumān vetti na ca vetsyanti ke cana // 1.020.011 na devā narṣayaḥ ke cin nāsurā na ca rākṣasāḥ / gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ // 1.020.012 sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ / kauśikāya purā dattā yadā rājyaṃ praśāsati // 1.020.013 te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ / nakarūpā mahāvīryā dīptimanto jayāvahāḥ // 1.020.014 jayā ca suprabhā caiva dakṣakanye sumadhyame / te suvāte 'straśastrāṇi śataṃ parama bhāsvaram // 1.020.015 pañcāśataṃ sutāṃl lebhe jayā nāma varān purā / vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ // 1.020.016 suprabhājanayac cāpi putrān pañcāśataṃ punaḥ / saṃhārān nāma durdharṣān durākrāmān balīyasaḥ // 1.020.017 tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ / apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit // 1.020.018 evaṃ vīryo mahātejā viśvāmitro mahātapāḥ / na rāmagamane rājan saṃśayaṃ gantum arhasi // 1.020.019 tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam / prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam // 1.021.001 kṛtasvastyayanaṃ mātrā pitrā daśarathena ca / purodhasā vasiṣṭhena maṅgalair abhimantritam // 1.021.002 sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam / dadau kuśikaputrāya suprītenāntarātmanā // 1.021.003 tato vāyuḥ sukhasparśo virajasko vavau tadā / viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam // 1.021.004 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ / śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani // 1.021.005 viśvāmitro yayāv agre tato rāmo mahāyaśāḥ / kākapakṣadharo dhanvī taṃ ca saumitrir anvagāt // 1.021.006 kalāpinau dhanuṣpāṇī śobhayānau diśo daśa / viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau // 1.021.007.1 anujagmatur akṣudrau pitāmaham ivāśvinau // 1.021.007.2 baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī / sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī // 1.021.008 adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe / rāmeti madhurā vāṇīṃ viśvāmitro 'bhyabhāṣata // 1.021.009 gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ / mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā // 1.021.010 na śramo na jvaro vā te na rūpasya viparyayaḥ / na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ // 1.021.011 na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaś cana / triṣu lokeṣu vā rāma na bhavet sadṛśas tava // 1.021.012 na saubhāgye na dākṣiṇye na jñāne buddhiniścaye / nottare pratipattavyo samo loke tavānagha // 1.021.013 etadvidyādvaye labdhe bhavitā nāsti te samaḥ / balā cātibalā caiva sarvajñānasya mātarau // 1.021.014 kṣutpipāse na te rāma bhaviṣyete narottama / balām atibalāṃ caiva paṭhataḥ pathi rāghava // 1.021.015.1 vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi // 1.021.015.2 pitāmahasute hy ete vidye tejaḥsamanvite / pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika // 1.021.016 kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ / tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ // 1.021.017 tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ / pratijagrāha te vidye maharṣer bhāvitātmanaḥ // 1.021.018.1 vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ // 1.021.018.2 gurukāryāṇi sarvāṇi niyujya kuśikātmaje / ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ // 1.021.019 prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ / abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare // 1.022.001 kausalyā suprajā rāma pūrvā saṃdhyā pravartate / uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam // 1.022.002 tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau / snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam // 1.022.003 kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam / abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ // 1.022.004 tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm / dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe // 1.022.005 tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām / bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ // 1.022.006 taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam / ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ // 1.022.007 kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān / bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau // 1.022.008 tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ / abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ // 1.022.009 kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ // 1.022.010 tapasyantam iha sthāṇuṃ niyamena samāhitam / kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam // 1.022.011.1 dharṣayām āsa durmedhā huṃkṛtaś ca mahātmanā // 1.022.011.2 dagdhasya tasya raudreṇa cakṣuṣā raghunandana / vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ // 1.022.012 tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā / aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha // 1.022.013 anaṅga iti vikhyātas tadā prabhṛti rāghava / sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha // 1.022.014 tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā / śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate // 1.022.015 ihādya rajanīṃ rāma vasema śubhadarśana / puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam // 1.022.016 teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā / vijñāya paramaprītā munayo harṣam āgaman // 1.022.017 arghyaṃ pādyaṃ tathātithyaṃ nivedyakuśikātmaje / rāmalakṣmaṇayoḥ paścād akurvann atithikriyām // 1.022.018 satkāraṃ samanuprāpya kathābhir abhirañjayan / nyavasan susukhaṃ tatra kāmāśramapade tadā // 1.022.019 tataḥ prabhāte vimale kṛtāhnikam ariṃdamau / viśvāmitraṃ puraskṛtya nadyās tīram upāgatau // 1.023.001 te ca sarve mahātmāno munayaḥ saṃśitavratāḥ / upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan // 1.023.002 ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ / ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ // 1.023.003 viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca / tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām // 1.023.004 atha rāmaḥ sarinmadhye papraccha munipuṅgavam / vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ // 1.023.005 rāghavasya vacaḥ śrutvā kautūhala samanvitam / kathayām āsa dharmātmā tasya śabdasya niścayam // 1.023.006 kailāsaparvate rāma manasā nirmitaṃ saraḥ / brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ // 1.023.007 tasmāt susrāva sarasaḥ sāyodhyām upagūhate / saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā // 1.023.008 tasyāyam atulaḥ śabdo jāhnavīm abhivartate / vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru // 1.023.009 tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau / tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau // 1.023.010 sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ / aviprahatam aikṣvākaḥ papraccha munipuṃgavam // 1.023.011 aho vanam idaṃ durgaṃ jhillikāgaṇanāditam / bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntair dāruṇāravaiḥ // 1.023.012 nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ / siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam // 1.023.013 dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ / saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam // 1.023.014 tam uvāca mahātejā viśvāmitro mahāmuniḥ / śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam // 1.023.015 etau janapadau sphītau pūrvam āstāṃ narottama / maladāś ca karūṣāś ca devanirmāṇa nirmitau // 1.023.016 purā vṛtravadhe rāma malena samabhiplutam / kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat // 1.023.017 tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ / kalaśaiḥ snāpayām āsur malaṃ cāsya pramocayan // 1.023.018 iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca / śarīrajaṃ mahendrasya tato harṣaṃ prapedire // 1.023.019 nirmalo niṣkarūṣaś ca śucir indro yadābhavat / dadau deśasya suprīto varaṃ prabhur anuttamam // 1.023.020 imau janapadau sthītau khyātiṃ loke gamiṣyataḥ / maladāś ca karūṣāś ca mamāṅgamaladhāriṇau // 1.023.021 sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan / deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā // 1.023.022 etau janapadau sthītau dīrghakālam ariṃdama / maladāś ca karūṣāś ca muditau dhanadhānyataḥ // 1.023.023 kasya cit tv atha kālasya yakṣī vai kāmarūpiṇī / balaṃ nāgasahasrasya dhārayantī tadā hy abhūt // 1.023.024 tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ / mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ // 1.023.025 imau janapadau nityaṃ vināśayati rāghava / maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī // 1.023.026 seyaṃ panthānam āvārya vasaty atyardhayojane / ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ // 1.023.027 svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm / manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ // 1.023.028 na hi kaś cid imaṃ deśaṃ śakroty āgantum īdṛśam / yakṣiṇyā ghorayā rāma utsāditam asahyayā // 1.023.029 etat te sarvam ākhyātaṃ yathaitad daruṇaṃ vanam / yakṣyā cotsāditaṃ sarvam adyāpi na nivartate // 1.023.030 atha tasyāprameyasya muner vacanam uttamam / śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṃ giram // 1.024.001 alpavīryā yadā yakṣāḥ śrūyante munipuṃgava / kathaṃ nāgasahasrasya dhārayaty abalā balam // 1.024.002 viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā / varadānakṛtaṃ vīryaṃ dhārayaty abalā balam // 1.024.003 pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān / anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ // 1.024.004 pitāmahas tu suprītas tasya yakṣapates tadā / kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ // 1.024.005 dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ / na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ // 1.024.006 tāṃ tu jātāṃ vivardhantīṃ rūpayauvanaśālinīm / jambhaputrāya sundāya dadau bhāryāṃ yaśasvinīm // 1.024.007 kasya cit tv atha kālalsya yakṣī putraṃ vyajāyata / mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat // 1.024.008 sunde tu nihate rāma agastyam ṛṣisattamam / tāṭakā saha putreṇa pradharṣayitum icchati // 1.024.009 rākṣasatvaṃ bhajasveti mārīcaṃ vyājahāra saḥ / agastyaḥ paramakruddhas tāṭakām api śaptavān // 1.024.010 puruṣādī mahāyakṣī virūpā vikṛtānanā / idaṃ rūpam apahāya dāruṇaṃ rūpam astu te // 1.024.011 saiṣā śāpakṛtāmarṣā tāṭakā krodhamūrchitā / deśam utsādayaty enam agastyacaritaṃ śubham // 1.024.012 enāṃ rāghava durvṛttāṃ yakṣīṃ paramadāruṇām / gobrāhmaṇahitārthāya jahi duṣṭaparākramām // 1.024.013 na hy enāṃ śāpasaṃsṛṣṭāṃ kaś cid utsahate pumān / nihantuṃ triṣu lokeṣu tvām ṛte raghunandana // 1.024.014 na hi te strīvadhakṛte ghṛṇā kāryā narottama / cāturvarṇyahitārthāya kartavyaṃ rājasūnunā // 1.024.015 rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ / adharmyāṃ jahi kākutsha dharmo hy asyā na vidyate // 1.024.016 śrūyate hi purā śakro virocanasutāṃ nṛpa / pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat // 1.024.017 viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā / anindraṃ lokam icchantī kāvyamātā niṣūditā // 1.024.018 etaiś cānyaiś ca bahubhī rājaputramahātmabhiḥ / adharmaniratā nāryo hatāḥ puruṣasattamaiḥ // 1.024.019 muner vacanam aklībaṃ śrutvā naravarātmajaḥ / rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ // 1.025.001 pitur vacananirdeśāt pitur vacanagauravāt / vacanaṃ kauśikasyeti kartavyam aviśaṅkayā // 1.025.002 anuśiṣṭo 'smy ayodhyāyāṃ gurumadhye mahātmanā / pitrā daśarathenāhaṃ nāvajñeyaṃ ca tad vacaḥ // 1.025.003 so 'haṃ pitur vacaḥ śrutvā śāsanād brahma vādinaḥ / kariṣyāmi na saṃdehas tāṭakāvadham uttamam // 1.025.004 gobrāhmaṇahitārthāya deśasyāsya sukhāya ca / tava caivāprameyasya vacanaṃ kartum udyataḥ // 1.025.005 evam uktvā dhanurmadhye baddhvā muṣṭim ariṃdamaḥ / jyāśabdam akarot tīvraṃ diśaḥ śabdena pūrayan // 1.025.006 tena śabdena vitrastās tāṭakā vanavāsinaḥ / tāṭakā ca susaṃkruddhā tena śabdena mohitā // 1.025.007 taṃ śabdam abhinidhyāya rākṣasī krodhamūrchitā / śrutvā cābhyadravad vegād yataḥ śabdo viniḥsṛtaḥ // 1.025.008 tāṃ dṛṣṭvā rāghavaḥ kruddhāṃ vikṛtāṃ vikṛtānanām / pramāṇenātivṛddhāṃ ca lakṣmaṇaṃ so 'bhyabhāṣata // 1.025.009 paśya lakṣmaṇa yakṣiṇyā bhairavaṃ dāruṇaṃ vapuḥ / bhidyeran darśanād asyā bhīrūṇāṃ hṛdayāni ca // 1.025.010 enāṃ paśya durādharṣāṃ māyā balasamanvitām / vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām // 1.025.011 na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām / vīryaṃ cāsyā gatiṃ cāpi haniṣyāmīti me matiḥ // 1.025.012 evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā / udyamya bāhū garjantī rāmam evābhyadhāvata // 1.025.013 tām āpatantīṃ vegena vikrāntām aśanīm iva / śareṇorasi vivyādha sā papāta mamāra ca // 1.025.014 tāṃ hatāṃ bhīmasaṃkāśāṃ dṛṣṭvā surapatis tadā / sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan // 1.025.015 uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ / surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan // 1.025.016 mune kauśike bhadraṃ te sendrāḥ sarve marudgaṇāḥ / toṣitāḥ karmaṇānena snehaṃ darśaya rāghave // 1.025.017 prajāpater bhṛśāśvasya putrān satyaparākramān / tapobalabhṛtān brahman rāghavāya nivedaya // 1.025.018 pātrabhūtaś ca te brahmaṃs tavānugamane dhṛtaḥ / kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā // 1.025.019 evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam / viśvāmitraṃ pūjayitvā tataḥ saṃdhyā pravartate // 1.025.020 tato munivaraḥ prītis tāṭakā vadhatoṣitaḥ / mūrdhni rāmam upāghrāya idaṃ vacanam abravīt // 1.025.021 ihādya rajanīṃ rāma vasema śubhadarśana / śvaḥ prabhāte gamiṣyāmas tad āśramapadaṃ mama // 1.025.022 atha tāṃ rajanīm uṣya viśvāmiro mahāyaśāḥ / prahasya rāghavaṃ vākyam uvāca madhurākṣaram // 1.026.001 patituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ / prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ // 1.026.002 devāsuragaṇān vāpi sagandharvoragān api / yair amitrān prasahyājau vaśīkṛtya jayiṣyasi // 1.026.003 tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ / daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava // 1.026.004 dharmacakraṃ tato vīra kālacakraṃ tathaiva ca / viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca // 1.026.005 vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā / astraṃ brahmaśiraś caiva aiṣīkam api rāghava // 1.026.006 dadāmi te mahābāho brāhmam astram anuttamam / gade dve caiva kākutstha modakī śikharī ubhe // 1.026.007 pradīpte naraśārdūla prayacchāmi nṛpātmaja / dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca // 1.026.008 vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam / aśanī dve prayacchāmi śuṣkārdre raghunandana // 1.026.009 dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā / āgneyam astra dayitaṃ śikharaṃ nāma nāmataḥ // 1.026.010 vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava / astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca // 1.026.011 śakti dvayaṃ ca kākutstha dadāmi tava cānagha / kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam // 1.026.012 dhārayanty asurā yāni dadāmy etāni sarvaśaḥ / vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ // 1.026.013 asiratnaṃ mahābāho dadāmi nṛvarātmaja / gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ // 1.026.014 prasvāpanapraśamane dadmi sauraṃ ca rāghava / darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane // 1.026.015 madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā / paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ // 1.026.016.1 pratīccha naraśārdūla rājaputra mahāyaśaḥ // 1.026.016.2 tāmasaṃ naraśārdūla saumanaṃ ca mahābalam / saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja // 1.026.017 satyam astraṃ mahābāho tathā māyādharaṃ param / ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam // 1.026.018 somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam / dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam // 1.026.019 etān nāma mahābāho kāmarūpān mahābalān / gṛhāṇa paramodārān kṣipram eva nṛpātmaja // 1.026.020 sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā / dadau rāmāya suprīto mantragrāmam anuttamam // 1.026.021 japatas tu munes tasya viśvāmitrasya dhīmataḥ / upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam // 1.026.022 ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā / ime sma paramodāra kiṃkarās tava rāghava // 1.026.023 pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā / manasā me bhaviṣyadhvam iti tāny abhyacodayat // 1.026.024 tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim / abhivādya mahātejā gamanāyopacakrame // 1.026.025 pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ / gacchann eva ca kākutstho viśvāmitram athābravīt // 1.027.001 gṛhītāstro 'smi bhagavan durādharṣaḥ surair api / astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava // 1.027.002 evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ / saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ // 1.027.003 satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasam eva ca / pratihārataraṃ nāma parāṅmukham avāṅmukham // 1.027.004 lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau / daśākṣaśatavaktrau ca daśaśīrṣaśatodarau // 1.027.005 padmanābhamahānābhau dundunābhasunābhakau / jyotiṣaṃ kṛśanaṃ caiva nairāśya vimalāv ubhau // 1.027.006 yaugandharaharidrau ca daityapramathanau tathā / pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau // 1.027.007 karavīrakaraṃ caiva dhanadhānyau ca rāghava / kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā // 1.027.008 jṛmbhakaṃ sarvanābhaṃ ca santānavaraṇau tathā / bhṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ // 1.027.009 pratīccha mama bhadraṃ te pātrabhūto 'si rāghava / divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ // 1.027.010 rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ / ime sma naraśārdūla śādhi kiṃ karavāma te // 1.027.011 gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ / mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha // 1.027.012 atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam / evam astv iti kākutstham uktvā jagmur yathāgatam // 1.027.013 sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim / gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt // 1.027.014 kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ / vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me // 1.027.015 darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca / nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam // 1.027.016 niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt / anayā tv avagacchāmi deśasya sukhavattayā // 1.027.017 sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam / saṃprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ // 1.027.018 atha tasyāprameyasya tad vanaṃ paripṛcchataḥ / viśvāmitro mahātejā vyākhyātum upacakrame // 1.028.001 eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ / siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ // 1.028.002 etasminn eva kāle tu rājā vairocanir baliḥ / nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān // 1.028.003.1 kārayām āsa tad rājyaṃ triṣu lokeṣu viśrutaḥ // 1.028.003.2 bales tu yajamānasya devāḥ sāgnipurogamāḥ / samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame // 1.028.004 balir vairocanir viṣṇo yajate yajñam uttamam / asamāpte kratau tasmin svakāryam abhipadyatām // 1.028.005 ye cainam abhivartante yācitāra itas tataḥ / yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati // 1.028.006 sa tvaṃ surahitārthāya māyāyogam upāśritaḥ / vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam // 1.028.007 ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati / siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ // 1.028.008 atha viṣṇur mahātejā adityāṃ samajāyata / vāmanaṃ rūpam āsthāya vairocanim upāgamat // 1.028.009 trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ / ākramya lokāṃl lokātmā sarvabhūtahite rataḥ // 1.028.010 mahendrāya punaḥ prādān niyamya balim ojasā / trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ // 1.028.011 tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ / mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate // 1.028.012 etam āśramam āyānti rākṣasā vighnakāriṇaḥ / atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ // 1.028.013 adya gacchāmahe rāma siddhāśramam anuttamam / tad āśramapadaṃ tāta tavāpy etad yathā mama // 1.028.014 taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ / utpatyotpatya sahasā viśvāmitram apūjayan // 1.028.015 yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate / tathaiva rājaputrābhyām akurvann atithikriyām // 1.028.016 muhūrtam atha viśrāntau rājaputrāv ariṃdamau / prāñjalī muniśārdūlam ūcatū raghunandanau // 1.028.017 adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava / siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava // 1.028.018 evam ukto mahātejā viśvāmitro mahāmuniḥ / praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ // 1.028.019 kumārāv api tāṃ rātrim uṣitvā susamāhitau / prabhātakāle cotthāya viśvāmitram avandatām // 1.028.020 atha tau deśakālajñau rājaputrāv ariṃdamau / deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ // 1.029.001 bhagavañ śrotum icchāvo yasmin kāle niśācarau / saṃrakṣaṇīyau tau brahman nātivarteta tatkṣaṇam // 1.029.002 evaṃ bruvāṇau kākutsthau tvaramāṇau yuyutsayā / sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau // 1.029.003 adya prabhṛti ṣaḍrātraṃ rakṣataṃ rāghavau yuvām / dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati // 1.029.004 tau tu tad vacanaṃ śrutvā rājaputrau yaśasvinau / anidrau ṣaḍahorātraṃ tapovanam arakṣatām // 1.029.005 upāsāṃ cakratur vīrau yattau paramadhanvinau / rarakṣatur munivaraṃ viśvāmitram ariṃdamau // 1.029.006 atha kāle gate tasmin ṣaṣṭhe 'hani samāgate / saumitram abravīd rāmo yatto bhava samāhitaḥ // 1.029.007 rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā / prajajvāla tato vediḥ sopādhyāyapurohitā // 1.029.008 mantravac ca yathānyāyaṃ yajño 'sau saṃpravartate / ākāśe ca mahāñ śabdaḥ prādur āsīd bhayānakaḥ // 1.029.009 āvārya gaganaṃ megho yathā prāvṛṣi nirgataḥ / tathā māyāṃ vikurvāṇau rākṣasāv abhyadhāvatām // 1.029.010 mārīcaś ca subāhuś ca tayor anucarās tathā / āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan // 1.029.011 tāv āpatantau sahasā dṛṣṭvā rājīvalocanaḥ / lakṣmaṇaṃ tv abhisaṃprekṣya rāmo vacanam abravīt // 1.029.012 paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān / mānavāstrasamādhūtān anilena yathāghanān // 1.029.013 mānavaṃ paramodāram astraṃ paramabhāsvaram / cikṣepa paramakruddho mārīcor asi rāghavaḥ // 1.029.014 sa tena paramāstreṇa mānavena samāhitaḥ / saṃpūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasaṃplave // 1.029.015 vicetanaṃ vighūrṇantaṃ śīteṣubalapīḍitam / nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt // 1.029.016 paśya lakṣmaṇa śīteṣuṃ mānavaṃ dharmasaṃhitam / mohayitvā nayaty enaṃ na ca prāṇair viyujyate // 1.029.017 imān api vadhiṣyāmi nirghṛṇān duṣṭacāriṇaḥ / rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān // 1.029.018 vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ / subāhur asi cikṣepa sa viddhaḥ prāpatad bhuvi // 1.029.019 śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ / rāghavaḥ paramodāro munīnāṃ mudam āvahan // 1.029.020 sa hatvā rākṣasān sarvān yajñaghnān raghunandanaḥ / ṛṣibhiḥ pūjitas tatra yathendro vijaye purā // 1.029.021 atha yajñe samāpte tu viśvāmitro mahāmuniḥ / nirītikā diśo dṛṣṭvā kākutstham idam abravīt // 1.029.022 kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā / siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ // 1.029.023 atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣaṇau / ūṣatur muditau vīrau prahṛṣṭenāntarātmanā // 1.030.001 prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau / viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ // 1.030.002 abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam / ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau // 1.030.003 imau svo muniśārdūla kiṃkarau samupasthitau / ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim // 1.030.004 evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ / viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan // 1.030.005 maithilasya naraśreṣṭha janakasya bhaviṣyati / yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam // 1.030.006 tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi / adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi // 1.030.007 tad dhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ / aprameyabalaṃ ghoraṃ makhe paramabhāsvaram // 1.030.008 nāsya devā na gandharvā nāsurā na ca rākṣasāḥ / kartum āropaṇaṃ śaktā na kathaṃ cana mānuṣāḥ // 1.030.009 dhanuṣas tasya vīryaṃ hi jijñāsanto mahīkṣitaḥ / na śekur āropayituṃ rājaputrā mahābalāḥ // 1.030.010 tad dhanur naraśārdūla maithilasya mahātmanaḥ / tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam // 1.030.011 tad dhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ / yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ // 1.030.012 evam uktvā munivaraḥ prasthānam akarot tadā / sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ // 1.030.013 svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham / uttare jāhnavītīre himavantaṃ śiloccayam // 1.030.014 pradakṣiṇaṃ tataḥ kṛtvā siddhāśramam anuttamam / uttarāṃ diśam uddiśya prasthātum upacakrame // 1.030.015 taṃ vrajantaṃ munivaram anvagād anusāriṇām / śakaṭī śatamātraṃ tu prayāṇe brahmavādinām // 1.030.016 mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ / anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim // 1.030.017 te gatvā dūram adhvānaṃ lambamāne divākare / vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ // 1.030.018 te 'staṃ gate dinakare snātvā hutahutāśanāḥ / viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ // 1.030.019 rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca / agrato niṣasādātha viśvāmitrasya dhīmataḥ // 1.030.020 atha rāmo mahātejā viśvāmitraṃ mahāmunim / papraccha muniśārdūlaṃ kautūhalasamanvitaḥ // 1.030.021 bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ / śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ // 1.030.022 codito rāmavākyena kathayām āsa suvrataḥ / tasya deśasya nikhilam ṛṣimadhye mahātapāḥ // 1.030.023 brahmayonir mahān āsīt kuśo nāma mahātapāḥ / vaidarbhyāṃ janayām āsa caturaḥ sadṛśān sutān // 1.031.001 kuśāmbaṃ kuśanābhaṃ ca ādhūrta rajasaṃ vasum / dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā // 1.031.002.1 tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ // 1.031.002.2 kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ / niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā // 1.031.003 kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm / kuśanābhas tu dharmātmā paraṃ cakre mahodayam // 1.031.004 ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ / cakre puravaraṃ rājā vasuś cakre girivrajam // 1.031.005 eṣā vasumatī rāma vasos tasya mahātmanaḥ / ete śailavarāḥ pañca prakāśante samantataḥ // 1.031.006 sumāgadhī nadī ramyā māgadhān viśrutāyayau / pañcānāṃ śailamukhyānāṃ madhye māleva śobhate // 1.031.007 saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ / pūrvābhicaritā rāma sukṣetrā sasyamālinī // 1.031.008 kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam / janayām āsa dharmātmā ghṛtācyāṃ raghunandana // 1.031.009 tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ / udyānabhūmim āgamya prāvṛṣīva śatahradāḥ // 1.031.010 gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava / āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ // 1.031.011 atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi / udyānabhūmim āgamya tārā iva ghanāntare // 1.031.012 tāḥ sarvaguṇasaṃpannā rūpayauvanasaṃyutāḥ / dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt // 1.031.013 ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha / mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha // 1.031.014 tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ / apahāsya tato vākyaṃ kanyāśatam athābravīt // 1.031.015 antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama / prabhāvajñāś ca te sarvāḥ kim asmān avamanyase // 1.031.016 kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama / sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam // 1.031.017 mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam / nāvamanyasva dharmeṇa svayaṃvaram upāsmahe // 1.031.018 pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ / yasya no dāsyati pitā sa no bhartā bhaviṣyati // 1.031.019 tāsāṃ tad vacanaṃ śrutvā vāyuḥ paramakopanaḥ / praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ // 1.031.020 tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham / dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt // 1.031.021 kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate / kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha // 1.031.022 tasya tad vacanaṃ śrutvā kuśanābhasya dhīmataḥ / śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata // 1.032.001 vāyuḥ sarvātmako rājan pradharṣayitum icchati / aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate // 1.032.002 pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ / pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava // 1.032.003 tena pāpānubandhena vacanaṃ na pratīcchatā / evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛṣam // 1.032.004 tāsāṃ tadvacanaṃ śrutvā rājā paramadhārmikaḥ / pratyuvāca mahātejāḥ kanyāśatam anuttamam // 1.032.005 kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam / aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama // 1.032.006 alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā / duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ // 1.032.007 yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ / kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ // 1.032.008 kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat / visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ // 1.032.009 mantrajño mantrayām āsa pradānaṃ saha mantribhiḥ / deśe kāle pradānasya sadṛśe pratipādanam // 1.032.010 etasminn eva kāle tu cūlī nāma mahāmuniḥ / ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat // 1.032.011 tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate / somadā nāma bhadraṃ te ūrmilā tanayā tadā // 1.032.012 sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā / uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ // 1.032.013 sa ca tāṃ kālayogena provāca raghunandana / parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam // 1.032.014 parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram / uvāca paramaprītā vākyajñā vākyakovidam // 1.032.015 lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ / brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam // 1.032.016 apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasya cit / brāhmeṇopagatāyāś ca dātum arhasi me sutam // 1.032.017 tasyāḥ prasanno brahmarṣir dadau putram anuttamam / brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam // 1.032.018 sa rājā brahmadattas tu purīm adhyavasat tadā / kāmpilyāṃ parayā lakṣmyā devarājo yathā divam // 1.032.019 sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ / brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā // 1.032.020 tam āhūya mahātejā brahmadattaṃ mahīpatiḥ / dadau kanyāśataṃ rājā suprītenāntarātmanā // 1.032.021 yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana / brahmadatto mahī pālas tāsāṃ devapatir yathā // 1.032.022 spṛṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ / yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā // 1.032.023 sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ / babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ // 1.032.024 kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ / sadāraṃ preṣayām āsa sopādhyāya gaṇaṃ tadā // 1.032.025 somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām / yathānyāyaṃ ca gandharvī snuṣās tāḥ pratyanandata // 1.032.026 kṛtodvāhe gate tasmin brahmadatte ca rāghava / aputraḥ putralābhāya pautrīm iṣṭim akalpayat // 1.033.001 iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim / uvāca paramaprītaḥ kuśo brahmasutas tadā // 1.033.002 putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ / gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm // 1.033.003 evam uktvā kuśo rāma kuśanābhaṃ mahīpatim / jagāmākāśam āviśya brahmalokaṃ sanātanam // 1.033.004 kasya cit tv atha kālasya kuśanābhasya dhīmataḥ / jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ // 1.033.005 sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ / kuśavaṃśaprasūto 'smi kauśiko raghunandana // 1.033.006 pūrvajā bhaginī cāpi mama rāghava suvratā / nāmnā satyavatī nāma ṛcīke pratipāditā // 1.033.007 saśarīrā gatā svargaṃ bhartāram anuvartinī / kauśikī paramodārā sā pravṛttā mahānadī // 1.033.008 divyā puṇyodakā ramyā himavantam upāśritā / lokasya hitakāmārthaṃ pravṛttā bhaginī mama // 1.033.009 tato 'haṃ himavatpārśve vasāmi niyataḥ sukham / bhaginyāḥ snehasaṃyuktaḥ kauśikyā raghunandana // 1.033.010 sā tu satyavatī puṇyā satye dharme pratiṣṭhitā / pativratā mahābhāgā kauśikī saritāṃ varā // 1.033.011 ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ / siddhāśramam anuprāpya siddho 'smi tava tejasā // 1.033.012 eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā / deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi // 1.033.013 gato 'rdharātraḥ kākutstha kathāḥ kathayato mama / nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ // 1.033.014 niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ / naiśena tamasā vyāptā diśaś ca raghunandana // 1.033.015 śanair viyujyate saṃdhyā nabho netrair ivāvṛtam / nakṣatratārāgahanaṃ jyotirbhir avabhāsate // 1.033.016 uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ / hlādayan prāṇināṃ loke manāṃsi prabhayā vibho // 1.033.017 naiśāni sarvabhūtāni pracaranti tatas tataḥ / yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ // 1.033.018 evam uktvā mahātejā virarāma mahāmuniḥ / sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan // 1.033.019 rāmo 'pi saha saumitriḥ kiṃ cid āgatavismayaḥ / praśasya muniśārdūlaṃ nidrāṃ samupasevate // 1.033.020 upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ / niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata // 1.034.001 suprabhātā niśā rāma pūrvā saṃdhyā pravartate / uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya // 1.034.002 tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām / gamanaṃ rocayām āsa vākyaṃ cedam uvāca ha // 1.034.003 ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ / katareṇa pathā brahman saṃtariṣyāmahe vayam // 1.034.004 evam uktas tu rāmeṇa viśvāmitro 'bravīd idam / eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ // 1.034.005 te gatvā dūram adhvānaṃ gate 'rdhadivase tadā / jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām // 1.034.006 tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām / babhūvur muditāḥ sarve munayaḥ saharāghavāḥ // 1.034.007.1 tasyās tīre tataś cakrus te āvāsaparigraham // 1.034.007.2 tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ / hutvā caivāgnihotrāṇi prāśya cāmṛtavad dhaviḥ // 1.034.008 viviśur jāhnavītīre śucau muditamānasāḥ / viśvāmitraṃ mahātmānaṃ parivārya samantataḥ // 1.034.009 saṃprahṛṣṭamanā rāmo viśvāmitram athābravīt / bhagavañ śrotum icchāmi gaṅgāṃ tripathagāṃ nadīm // 1.034.010.1 trailokyaṃ katham ākramya gatā nadanadīpatim // 1.034.010.2 codito rāma vākyena viśvāmitro mahāmuniḥ / vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame // 1.034.011 śailendro himavān nāma dhātūnām ākaro mahān / tasya kanyā dvayaṃ rāma rūpeṇāpratimaṃ bhuvi // 1.034.012 yā meruduhitā rāma tayor mātā sumadhyamā / nāmnā menā manojñā vai patnī himavataḥ priyā // 1.034.013 tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā / umā nāma dvitīyābhūt kanyā tasyaiva rāghava // 1.034.014 atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā / śailendraṃ varayām āsur gaṅgāṃ tripathagāṃ nadīm // 1.034.015 dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm / svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā // 1.034.016 pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ / gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā // 1.034.017 yā cānyā śailaduhitā kanyāsīd raghunandana / ugraṃ sā vratam āsthāya tapas tepe tapodhanā // 1.034.018 ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām / rudrāyāpratirūpāya umāṃ lokanamaskṛtām // 1.034.019 ete te śaila rājasya sute lokanamaskṛte / gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava // 1.034.020 etat te dharmam ākhyātaṃ yathā tripathagā nadī / khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara // 1.034.021 ukta vākye munau tasminn ubhau rāghavalakṣmaṇau / pratinandya kathāṃ vīrāv ūcatur munipuṃgavam // 1.035.001 dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā / duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi // 1.035.002 vistaraṃ vistarajño 'si divyamānuṣasaṃbhavam / trīn patho hetunā kena pāvayel lokapāvanī // 1.035.003 kathaṃ gaṅgāṃ tripathagā viśrutā sariduttamā / triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā // 1.035.004 tathā bruvati kākutsthe viśvāmitras tapodhanaḥ / nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat // 1.035.005 purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ / dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame // 1.035.006 śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam / na cāpi tanayo rāma tasyām āsīt paraṃtapa // 1.035.007 tato devāḥ samudvignāḥ pitāmahapurogamāḥ / yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate // 1.035.008 abhigamya surāḥ sarve praṇipatyedam abruvan / devadeva mahādeva lokasyāsya hite rata // 1.035.009.1 surāṇāṃ praṇipātena prasādaṃ kartum arhasi // 1.035.009.2 na lokā dhārayiṣyanti tava tejaḥ surottama / brāhmeṇa tapasā yukto devyā saha tapaś cara // 1.035.010 trailokyahitakāmārthaṃ tejas tejasi dhāraya / rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi // 1.035.011 devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ / bāḍham ity abravīt sarvān punaś cedam uvāca ha // 1.035.012 dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā / tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu // 1.035.013 yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam / dhārayiṣyati kas tan me bruvantu surasattamāḥ // 1.035.014 evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam / yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati // 1.035.015 evam uktaḥ surapatiḥ pramumoca mahītale / tejasā pṛthivī yena vyāptā sagirikānanā // 1.035.016 tato devāḥ punar idam ūcuś cātha hutāśanam / praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ // 1.035.017 tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ / divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham // 1.035.018.1 yatra jāto mahātejāḥ kārtikeyo 'gnisaṃbhavaḥ // 1.035.018.2 athomāṃ ca śivaṃ caiva devāḥ sarṣi gaṇās tadā / pūjayām āsur atyarthaṃ suprītamanasas tataḥ // 1.035.019 atha śaila sutā rāma tridaśān idam abravīt / samanyur aśapat sarvān krodhasaṃraktalocanā // 1.035.020 yasmān nivāritā caiva saṃgatā putrakāmyayā / apatyaṃ sveṣu dāreṣu notpādayitum arhatha // 1.035.021.1 adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ // 1.035.021.2 evam uktvā surān sarvāñ śaśāpa pṛthivīm api / avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi // 1.035.022 na ca putrakṛtāṃ prītiṃ matkrodhakaluṣī kṛtā / prāpsyasi tvaṃ sudurmedhe mama putram anicchatī // 1.035.023 tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā / gamanāyopacakrāma diśaṃ varuṇapālitām // 1.035.024 sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ / himavatprabhave śṛṅge saha devyā maheśvaraḥ // 1.035.025 eṣa te vistaro rāma śailaputryā niveditaḥ / gaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇaḥ // 1.035.026 tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā / senāpatim abhīpsantaḥ pitāmaham upāgaman // 1.036.001 tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham / praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ // 1.036.002 yo naḥ senāpatir deva datto bhagavatā purā / sa tapaḥ param āsthāya tapyate sma sahomayā // 1.036.003 yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā / saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ // 1.036.004 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ / sāntvayan madhurair vākyais tridaśān idam abravīt // 1.036.005 śailaputryā yad uktaṃ tan na prajāsyatha patniṣu / tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ // 1.036.006 iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ / janayiṣyati devānāṃ senāpatim ariṃdamam // 1.036.007 jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam / umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ // 1.036.008 tac chrutvā vacanaṃ tasya kṛtārthā raghunandana / praṇipatya surāḥ sarve pitāmaham apūjayan // 1.036.009 te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam / agniṃ niyojayām āsuḥ putrārthaṃ sarvadevatāḥ // 1.036.010 devakāryam idaṃ deva samādhatsva hutāśana / śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja // 1.036.011 devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ / garbhaṃ dhāraya vai devi devatānām idaṃ priyam // 1.036.012 ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat / sa tasyā mahimāṃ dṛṣṭvā samantād avakīryata // 1.036.013 samantatas tadā devīm abhyaṣiñcata pāvakaḥ / sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana // 1.036.014 tam uvāca tato gaṅgā sarvadevapurohitam / aśaktā dhāraṇe deva tava tejaḥ samuddhatam // 1.036.015.1 dahyamānāgninā tena saṃpravyathitacetanā // 1.036.015.2 athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ / iha haimavate pāde garbho 'yaṃ saṃniveśyatām // 1.036.016 śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram / utsasarja mahātejāḥ srotobhyo hi tadānagha // 1.036.017 yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham / kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham // 1.036.018 tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata / malaṃ tasyābhavat tatra trapusīsakam eva ca // 1.036.019 tad etad dharaṇīṃ prāpya nānādhātur avardhata // 1.036.020 nikṣiptamātre garbhe tu tejobhir abhirañjitam / sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam // 1.036.021 jātarūpam iti khyātaṃ tadā prabhṛti rāghava / suvarṇaṃ puruṣavyāghra hutāśanasamaprabham // 1.036.022 taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ / kṣīrasaṃbhāvanārthāya kṛttikāḥ samayojayan // 1.036.023 tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam / daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ // 1.036.024 tatas tu devatāḥ sarvāḥ kārtikeya iti bruvan / putras trailokya vikhyāto bhaviṣyati na saṃśayaḥ // 1.036.025 teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave / snāpayan parayā lakṣmyā dīpyamānam ivānalam // 1.036.026 skanda ity abruvan devāḥ skannaṃ garbhaparisravāt / kārtikeyaṃ mahābhāgaṃ kākutsthajvalanopamam // 1.036.027 prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānām anuttamam / ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ // 1.036.028 gṛhītvā kṣīram ekāhnā sukumāra vapus tadā / ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ // 1.036.029 surasenāgaṇapatiṃ tatas tam amaladyutim / abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ // 1.036.030 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā / kumārasaṃbhavaś caiva dhanyaḥ puṇyas tathaiva ca // 1.036.031 tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram / punar evāparaṃ vākyaṃ kākutstham idam abravīt // 1.037.001 ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ / sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ // 1.037.002 vaidarbhaduhitā rāma keśinī nāma nāmataḥ / jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī // 1.037.003 ariṣṭanemiduhitā rūpeṇāpratimā bhuvi / dvitīyā sagarasyāsīt patnī sumatisaṃjñitā // 1.037.004 tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ / himavantaṃ samāsādya bhṛguprasravaṇe girau // 1.037.005 atha varṣa śate pūrṇe tapasārādhito muniḥ / sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ // 1.037.006 apatyalābhaḥ sumahān bhaviṣyati tavānagha / kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha // 1.037.007 ekā janayitā tāta putraṃ vaṃśakaraṃ tava / ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati // 1.037.008 bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam / ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā // 1.037.009 ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati / śrotum icchāvahe brahman satyam astu vacas tava // 1.037.010 tayos tad vacanaṃ śrutvā bhṛguḥ parama dhārmikaḥ / uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām // 1.037.011 eko vaṃśakaro vāstu bahavo vā mahābalāḥ / kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati // 1.037.012 munes tu vacanaṃ śrutvā keśinī raghunandana / putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau // 1.037.013 ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā / mahotsāhān kīrtimato jagrāha sumatiḥ sutān // 1.037.014 pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca / jagāma svapuraṃ rājā sabhāryā raghunandana // 1.037.015 atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata / asamañja iti khyātaṃ keśinī sagarātmajam // 1.037.016 sumatis tu naravyāghra garbhatumbaṃ vyajāyata / ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ // 1.037.017 ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan / kālena mahatā sarve yauvanaṃ pratipedire // 1.037.018 atha dīrgheṇa kālena rūpayauvanaśālinaḥ / ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā // 1.037.019 sa ca jyeṣṭho naraśreṣṭha sagarasyātmasaṃbhavaḥ / bālān gṛhītvā tu jale sarayvā raghunandana // 1.037.020.1 prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai // 1.037.020.2 paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt // 1.037.021 tasya putro 'ṃśumān nāma asamañjasya vīryavān / saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ // 1.037.022 tataḥ kālena mahatā matiḥ samabhijāyata / sagarasya naraśreṣṭha yajeyam iti niścitā // 1.037.023 sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā / yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame // 1.037.024 viśvāmitravacaḥ śrutvā kathānte raghunandana / uvāca paramaprīto muniṃ dīptam ivānalam // 1.038.001 śrotum ichāmi bhadraṃ te vistareṇa kathām imām / pūrvako me kathaṃ brahman yajñaṃ vai samupāharat // 1.038.002 viśvāmitras tu kākutstham uvāca prahasann iva / śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ // 1.038.003 śaṃkaraśvaśuro nāma himavān acalottamaḥ / vindhyaparvatam āsādya nirīkṣete parasparam // 1.038.004 tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama / sa hi deśo naravyāghra praśasto yajñakarmaṇi // 1.038.005 tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ / aṃśumān akarot tāta sagarasya mate sthitaḥ // 1.038.006 tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ / rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat // 1.038.007 hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ / upādhyāya gaṇāḥ sarve yajamānam athābruvan // 1.038.008 ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate / hartāraṃ jahi kākutstha hayaś caivopanīyatām // 1.038.009 yajñac chidraṃ bhavaty etat sarveṣām aśivāya naḥ / tat tathā kriyatāṃ rājan yathāchidraḥ kratur bhavet // 1.038.010 upādhyāya vacaḥ śrutvā tasmin sadasi pārthivaḥ / ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha // 1.038.011 gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ / mantrapūtair mahābhāgair āsthito hi mahākratuḥ // 1.038.012 tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ / samudramālinīṃ sarvāṃ pṛthivīm anugacchata // 1.038.013 ekaikaṃ yojanaṃ putrā vistāram abhigacchata // 1.038.014 yāvat turagasaṃdarśas tāvat khanata medinīm / tam eva hayahartāraṃ mārgamāṇā mamājñayā // 1.038.015 dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham / iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam // 1.038.016 ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ / jagmur mahītalaṃ rāma pitur vacanayantritāḥ // 1.038.017 yojanāyām avistāram ekaiko dharaṇītalam / bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ // 1.038.018 śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ / bhidyamānā vasumatī nanāda raghunandana // 1.038.019 nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava / rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat // 1.038.020 yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana / bibhidur dharaṇīṃ vīrā rasātalam anuttamam // 1.038.021 evaṃ parvatasaṃbādhaṃ jambūdvīpaṃ nṛpātmajāḥ / khananto nṛpaśārdūla sarvataḥ paricakramuḥ // 1.038.022 tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ / saṃbhrāntamanasaḥ sarve pitāmaham upāgaman // 1.038.023 te prasādya mahātmānaṃ viṣaṇṇavadanās tadā / ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ // 1.038.024 bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ / bahavaś ca mahātmāno vadhyante jalacāriṇaḥ // 1.038.025 ayaṃ yajñahano 'smākam anenāśvo 'panīyate / iti te sarvabhūtāni nighnanti sagarātmajaḥ // 1.038.026 devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ / pratyuvāca susaṃtrastān kṛtāntabalamohitān // 1.039.001 yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ / kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām // 1.039.002 pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ / sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām // 1.039.003 pitāmahavacaḥ śrutvā trayas triṃśad ariṃdamaḥ / devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam // 1.039.004 sagarasya ca putrāṇāṃ prādur āsīn mahātmanām / pṛthivyāṃ bhidyamānāyāṃ nirghāta sama niḥsvanaḥ // 1.039.005 tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam / sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan // 1.039.006 parikrāntā mahī sarvā sattvavantaś ca sūditāḥ / devadānavarakṣāṃsi piśācoragakiṃnarāḥ // 1.039.007 na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca / kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām // 1.039.008 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ / samanyur abravīd vākyaṃ sagaro raghunandana // 1.039.009 bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam / aśvahartāram āsādya kṛtārthāś ca nivartatha // 1.039.010 pitur vacanam āsthāya sagarasya mahātmanaḥ / ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan // 1.039.011 khanyamāne tatas tasmin dadṛśuḥ parvatopamam / diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam // 1.039.012 saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana / śirasā dhārayām āsa virūpākṣo mahāgajaḥ // 1.039.013 yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ / khedāc cālayate śīrṣaṃ bhūmikampas tadhā bhavet // 1.039.014 taṃ te pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam / mānayanto hi te rāma jagmur bhittvā rasātalam // 1.039.015 tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ / dakṣiṇasyām api diśi dadṛśus te mahāgajam // 1.039.016 mahāpadmaṃ mahātmānaṃ sumahāparvatopamam / śirasā dhārayantaṃ te vismayaṃ jagmur uttamam // 1.039.017 tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ / ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam // 1.039.018 paścimāyām api diśi mahāntam acalopamam / diśāgajaṃ saumanasaṃ dadṛśus te mahābalāḥ // 1.039.019 taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam / khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā // 1.039.020 uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram / bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām // 1.039.021 samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam / ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam // 1.039.022 tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam / roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ // 1.039.023 dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam / hayaṃ ca tasya devasya carantam avidūrataḥ // 1.039.024 te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ / abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan // 1.039.025 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi / durmedhas tvaṃ hi saṃprāptān viddhi naḥ sagarātmajān // 1.039.026 śrutvā tad vacanaṃ teṣāṃ kapilo raghunandana / roṣeṇa mahatāviṣṭo huṃkāram akarot tadā // 1.039.027 tatas tenāprameyena kapilena mahātmanā / bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ // 1.039.028 putrāṃś ciragatāñ jñātvā sagaro raghunandana / naptāram abravīd rājā dīpyamānaṃ svatejasā // 1.040.001 śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā / pitḥṇāṃ gatim anviccha yena cāśvo 'pahāritaḥ // 1.040.002 antarbhaumāni sattvāni vīryavanti mahānti ca / teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam // 1.040.003 abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api / siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ // 1.040.004 evam ukto 'ṃśumān samyak sagareṇa mahātmanā / dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ // 1.040.005 sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ / prāpadyata naraśreṣṭha tena rājñābhicoditaḥ // 1.040.006 daityadānavarakṣobhiḥ piśācapatagoragaiḥ / pūjyamānaṃ mahātejā diśāgajam apaśyata // 1.040.007 sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam / pitḥn sa paripapraccha vājihartāram eva ca // 1.040.008 diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ / āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi // 1.040.009 tasya tad vacanaṃ śrutvā sarvān eva diśāgajān / yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame // 1.040.010 taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ / pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ // 1.040.011 teṣāṃ tad vacanaṃ śrutvā jagāma laghuvikramaḥ / bhasmarāśīkṛtā yatra pitaras tasya sāgarāḥ // 1.040.012 sa duḥkhavaśam āpannas tv asamañjasutas tadā / cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ // 1.040.013 yajñiyaṃ ca hayaṃ tatra carantam avidūrataḥ / dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ // 1.040.014 dadarśa puruṣavyāghro kartukāmo jalakriyām / salilārthī mahātejā na cāpaśyaj jalāśayam // 1.040.015 visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam / pitḥṇāṃ mātulaṃ rāma suparṇam anilopamam // 1.040.016 sa cainam abravīd vākyaṃ vainateyo mahābalaḥ / mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ // 1.040.017 kapilenāprameyena dagdhā hīme mahābalāḥ / salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam // 1.040.018 gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha / bhasmarāśīkṛtān etān pāvayel lokapāvanī // 1.040.019 tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā / ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati // 1.040.020 gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha / yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi // 1.040.021 suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān / tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ // 1.040.022 tato rājānam āsādya dīkṣitaṃ raghunandana / nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā // 1.040.023 tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ / yajñaṃ nirvartayām āsa yathākalpaṃ yathāvidhi // 1.040.024 svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ / gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata // 1.040.025 agatvā niścayaṃ rājā kālena mahatā mahān / triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ // 1.040.026 kāladharmaṃ gate rāma sagare prakṛtījanāḥ / rājānaṃ rocayām āsur aṃśumantaṃ sudhārmikam // 1.041.001 sa rājā sumahān āsīd aṃśumān raghunandana / tasya putro mahān āsīd dilīpa iti viśrutaḥ // 1.041.002 tasmin rājyaṃ samāveśya dilīpe raghunandana / himavacchikhare ramye tapas tepe sudāruṇam // 1.041.003 dvādtriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ / tapovanagato rājā svargaṃ lebhe tapodhanaḥ // 1.041.004 dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham / duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata // 1.041.005 kathaṃ gaṅgāvataraṇaṃ kathaṃ teṣāṃ jalakriyā / tārayeyaṃ kathaṃ caitān iti cintā paro 'bhavat // 1.041.006 tasya cintayato nityaṃ dharmeṇa viditātmanaḥ / putro bhagīratho nāma jajñe paramadhārmikaḥ // 1.041.007 dilīpas tu mahātejā yajñair bahubhir iṣṭavān / triṃśadvarṣasahasrāṇi rājā rājyam akārayat // 1.041.008 agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati / vyādhinā naraśārdūla kāladharmam upeyivān // 1.041.009 indralokaṃ gato rājā svārjitenaiva karmaṇā / ramye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ // 1.041.010 bhagīrathas tu rājarṣir dhārmiko raghunandana / anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ // 1.041.011 sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana / ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ // 1.041.012 tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ / suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ // 1.041.013 tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ / bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt // 1.041.014 bhagīratha mahābhāga prītas te 'haṃ janeśvara / tapasā ca sutaptena varaṃ varaya suvrata // 1.041.015 tam uvāca mahātejāḥ sarvalokapitāmaham / bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ // 1.041.016 yṛadi me bhagavān prīto yady asti tapasaḥ phalam / sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ // 1.041.017 gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām / svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ // 1.041.018 deyā ca saṃtator deva nāvasīdet kulaṃ ca naḥ / ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ // 1.041.019 uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ / pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām // 1.041.020 manoratho mahān eṣa bhagīratha mahāratha / evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana // 1.041.021 iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā / tāṃ vai dhārayituṃ rājan haras tatra niyujyatām // 1.041.022 gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate / tau vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ // 1.041.023 tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt / jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ // 1.041.024 devadeve gate tasmin so 'ṅguṣṭhāgranipīḍitām / kṛtvā vasumatīṃ rāma saṃvatsaram upāsata // 1.042.001 atha saṃvatsare pūrṇe sarvalokanamaskṛtaḥ / umāpatiḥ paśupatī rājānam idam abravīt // 1.042.002 prītas te 'haṃ naraśreṣṭha kariṣyāmi tava priyam / śirasā dhārayiṣyāmi śailarājasutām aham // 1.042.003 tato haimavatī jyeṣṭhā sarvalokanamaskṛtā / tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham // 1.042.004.1 ākāśād apatad rāma śive śivaśirasy uta // 1.042.004.2 naiva sā nirgamaṃ lekhe jaṭāmaṇḍalamohitā / tatraivābabhramad devī saṃvatsaragaṇān bahūn // 1.042.005 anena toṣitaś cāsīd atyarthaṃ raghunandana / visasarja tato gaṅgāṃ haro bindusaraḥ prati // 1.042.006 gaganāc chaṃkaraśiras tato dharaṇim āgatā / vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam // 1.042.007 tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā / vyalokayanta te tatra gaganād gāṃ gatāṃ tadā // 1.042.008 vimānair nagarākārair hayair gajavarais tathā / pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ // 1.042.009 tad adbhutatamaṃ loke gaṅgā patanam uttamam / didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ // 1.042.010 saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā / śatādityam ivābhāti gaganaṃ gatatoyadam // 1.042.011 śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ / vidyudbhir iva vikṣiptair ākāśam abhavat tadā // 1.042.012 pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā / śāradābhrair ivākrītṇaṃ gaganaṃ haṃsasaṃplavaiḥ // 1.042.013 kva cid drutataraṃ yāti kuṭilaṃ kva cid āyatam / vinataṃ kva cid uddhūtaṃ kva cid yāti śanaiḥ śanaiḥ // 1.042.014 salilenaiva salilaṃ kva cid abhyāhataṃ punaḥ / muhur ūrdhvapathaṃ gatvā papāta vasudhāṃ punaḥ // 1.042.015 tac chaṃkaraśirobhraṣṭaṃ bhraṣṭaṃ bhūmitale punaḥ / vyarocata tadā toyaṃ nirmalaṃ gatakalmaṣam // 1.042.016 tatrarṣigaṇagandharvā vasudhātalavāsinaḥ / bhavāṅgapatitaṃ toyaṃ pavitram iti paspṛśuḥ // 1.042.017 śāpāt prapatitā ye ca gaganād vasudhātalam / kṛtvā tatrābhiṣekaṃ te babhūvur gatakalmaṣāḥ // 1.042.018 dhūpapāpāḥ punas tena toyenātha subhāsvatā / punar ākāśam āviśya svāṃl lokān pratipedire // 1.042.019 mumude mudito lokas tena toyena bhāsvatā / kṛtābhiṣeko gaṅgāyāṃ babhūva vigataklamaḥ // 1.042.020 bhagīratho 'pi rājarṣir divyaṃ syandanam āsthitaḥ / prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt // 1.042.021 devāḥ sarṣigaṇāḥ sarve daityadānavarākṣasāḥ / gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ // 1.042.022 sarvāś cāpsaraso rāma bhagīratharathānugāḥ / gaṅgām anvagaman prītāḥ sarve jalacarāś ca ye // 1.042.023 yato bhagīratho rājā tato gaṅgā yaśasvinī / jagāma saritāṃ śreṣṭhā sarvapāpavināśinī // 1.042.024 sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā / praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ // 1.043.001 bhasmany athāplute rāma gaṅgāyāḥ salilena vai / sarva lokaprabhur brahmā rājānam idam abravīt // 1.043.002 tāritā naraśārdūla divaṃ yātāś ca devavat / ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ // 1.043.003 sāgarasya jalaṃ loke yāvat sthāsyati pārthiva / sagarasyātmajās tāvat svarge sthāsyanti devavat // 1.043.004 iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati / tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā // 1.043.005 gaṅgā tripathagā nāma divyā bhāgīrathīti ca / tripatho bhāvayantīti tatas tripathagā smṛtā // 1.043.006 pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa / kuruṣva salilaṃ rājan pratijñām apavarjaya // 1.043.007 pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā / dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ // 1.043.008 tathaivāṃśumatā tāta loke 'pratimatejasā / gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā // 1.043.009 rājarṣiṇā guṇavatā maharṣisamatejasā / mattulyatapasā caiva kṣatradharmasthitena ca // 1.043.010 dilīpena mahābhāga tava pitrātitejasā / punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha // 1.043.011 sā tvayā samatikrāntā pratijñā puruṣarṣabha / prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam // 1.043.012 yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama / anena ca bhavān prāpto dharmasyāyatanaṃ mahat // 1.043.013 plāvayasva tvam ātmānaṃ narottama sadocite / salile puruṣavyāghra śuciḥ puṇyaphalo bhava // 1.043.014 pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām / svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa // 1.043.015 ity evam uktvā deveśaḥ sarvalokapitāmahaḥ / yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ // 1.043.016 bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam / yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ // 1.043.017.1 kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha // 1.043.017.2 samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha / pramumoda ca lokas taṃ nṛpam āsādya rāghava // 1.043.018.1 naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ // 1.043.018.2 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā / svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate // 1.043.019 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca / idam ākhyānam ākhyātaṃ gaṅgāvataraṇaṃ mayā // 1.043.020 viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ / vismayaṃ paramaṃ gatvā viśvāmitram athābravīt // 1.044.001 atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā / gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam // 1.044.002 tasya sā śarvarī sarvā saha saumitriṇā tadā / jagāma cintayānasya viśvāmitrakathāṃ śubhām // 1.044.003 tataḥ prabhāte vimale viśvāmitraṃ mahāmunim / uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ // 1.044.004 gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam / kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ // 1.044.005.1 imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava // 1.044.005.2 tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm / naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām // 1.044.006.1 bhagavantam iha prāptaṃ jñātvā tvaritam āgatā // 1.044.006.2 tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ / saṃtāraṃ kārayām āsa sarṣisaṃghaḥ sarāghavaḥ // 1.044.007 uttaraṃ tīram āsādya saṃpūjyarṣigaṇaṃ tatha / gaṅgākūle niviṣṭās te viśālāṃ dadṛśuḥ purīm // 1.044.008 tato munivaras tūrṇaṃ jagāma saharāghavaḥ / viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā // 1.044.009 atha rāmo mahāprājño viśvāmitraṃ mahāmunim / papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm // 1.044.010 kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune / śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me // 1.044.011 tasya tad vacanaṃ śrutvā rāmasya munipuṃgavaḥ / ākhyātuṃ tat samārebhe viśālasya purātanam // 1.044.012 śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām / asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava // 1.044.013 pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ / aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ // 1.044.014 tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām / amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ // 1.044.015 teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām / kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai // 1.044.016 tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim / manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ // 1.044.017 atha dhanvantarir nāma apsarāś ca suvarcasaḥ / apsu nirmathanād eva rasāt tasmād varastriyaḥ // 1.044.018.1 utpetur manujaśreṣṭha tasmād apsaraso 'bhavan // 1.044.018.2 ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām / asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ // 1.044.019 na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ / apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ // 1.044.020 varuṇasya tataḥ kanyā vāruṇī raghunandana / utpapāta mahābhāgā mārgamāṇā parigraham // 1.044.021 diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām / adites tu sutā vīra jagṛhus tām aninditām // 1.044.022 asurās tena daiteyāḥ surās tenāditeḥ sutāḥ / hṛṣṭāḥ pramuditāś cāsan vāruṇī grahaṇāt surāḥ // 1.044.023 uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham / udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam // 1.044.024 atha tasya kṛte rāma mahān āsīt kulakṣayaḥ / adites tu tataḥ putrā diteḥ putrāṇa sūdayan // 1.044.025 aditer ātmajā vīrā diteḥ putrān nijaghnire / tasmin ghore mahāyuddhe daiteyādityayor bhṛśam // 1.044.026 nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ / śaśāsa mudito lokān sarṣisaṃghān sacāraṇān // 1.044.027 hateṣu teṣu putreṣu ditiḥ paramaduḥkhitā / mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt // 1.045.001 hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ / śakrahantāram icchāmi putraṃ dīrghatapo'rjitam // 1.045.002 sāhaṃ tapaś cariṣyāmi garbhaṃ me dātum arhasi / īdṛśaṃ śakrahantāraṃ tvam anujñātum arhasi // 1.045.003 tasyās tadvacanaṃ śrutvā mārīcaḥ kāśyapas tadā / pratyuvāca mahātejā ditiṃ paramaduḥkhitām // 1.045.004 evaṃ bhavatu bhadraṃ te śucir bhava tapodhane / janayiṣyasi putraṃ tvaṃ śakra hantāram āhave // 1.045.005 pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi / putraṃ trailokya hantāraṃ mattas tvaṃ janayiṣyasi // 1.045.006 evam uktvā mahātejāḥ pāṇinā sa mamārja tām / samālabhya tataḥ svastīty uktvā sa tapase yayau // 1.045.007 gate tasmin naraśreṣṭha ditiḥ paramaharṣitā / kuśaplavanam āsādya tapas tepe sudāruṇam // 1.045.008 tapas tasyāṃ hi kurvatyāṃ paricaryāṃ cakāra ha / sahasrākṣo naraśreṣṭha parayā guṇasaṃpadā // 1.045.009 agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca / nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam // 1.045.010 gātrasaṃvāhanaiś caiva śramāpanayanais tathā / śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha // 1.045.011 atha varṣasahasretu daśone raghu nandana / ditiḥ paramasaṃprītā sahasrākṣam athābravīt // 1.045.012 tapaś carantyā varṣāṇi daśa vīryavatāṃ vara / avaśiṣṭāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ // 1.045.013 tam ahaṃ tvatkṛte putra samādhāsye jayotsukam / trailokyavijayaṃ putra saha bhokṣyasi vijvaraḥ // 1.045.014 evam uktvā ditiḥ śakraṃ prāpte madhyaṃ divākare / nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ // 1.045.015 dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām / śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca // 1.045.016 tasyāḥ śarīravivaraṃ viveśa ca puraṃdaraḥ / garbhaṃ ca saptadhā rāma bibheda paramātmavān // 1.045.017 bidhyamānas tato garbho vajreṇa śataparvaṇā / ruroda susvaraṃ rāma tato ditir abudhyata // 1.045.018 mā rudo mā rudaś ceti garbhaṃ śakro 'bhyabhāṣata / bibheda ca mahātejā rudantam api vāsavaḥ // 1.045.019 na hantavyo na hantavya ity evaṃ ditir abravīt / niṣpapāta tataḥ śakro mātur vacanagauravāt // 1.045.020 prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata / aśucir devi suptāsi pādayoḥ kṛtamūrdhajā // 1.045.021 tadantaram ahaṃ labdhvā śakrahantāram āhave / abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi // 1.045.022 saptadhā tu kṛte garbhe ditiḥ paramaduḥkhitā / sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt // 1.046.001 mamāparādhād garbho 'yaṃ saptadhā viphalīkṛtaḥ / nāparādho 'sti deveśa tavātra balasūdana // 1.046.002 priyaṃ tu kṛtam icchāmi mama garbhaviparyaye / marutāṃ saptaṃ saptānāṃ sthānapālā bhavantv ime // 1.046.003 vātaskandhā ime sapta carantu divi putrakāḥ / mārutā iti vikhyātā divyarūpā mamātmajāḥ // 1.046.004 brahmalokaṃ caratv eka indralokaṃ tathāparaḥ / divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ // 1.046.005 catvāras tu suraśreṣṭha diśo vai tava śāsanāt / saṃcariṣyanti bhadraṃ te devabhūtā mamātmajāḥ // 1.046.006.1 tvatkṛtenaiva nāmnā ca mārutā iti viśrutāḥ // 1.046.006.2 tasyās tadvacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ / uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ // 1.046.007 sarvam etad yathoktaṃ te bhaviṣyati na saṃśayaḥ / vicariṣyanti bhadraṃ te devabhūtās tavātmajāḥ // 1.046.008 evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane / jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam // 1.046.009 eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā / ditiṃ yatra tapaḥ siddhām evaṃ paricacāra saḥ // 1.046.010 ikṣvākos tu naravyāghra putraḥ paramadhārmikaḥ / alambuṣāyām utpanno viśāla iti viśrutaḥ // 1.046.011 tena cāsīd iha sthāne viśāleti purī kṛtā // 1.046.012 viśālasya suto rāma hemacandro mahābalaḥ / sucandra iti vikhyāto hemacandrād anantaraḥ // 1.046.013 sucandratanayo rāma dhūmrāśva iti viśrutaḥ / dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata // 1.046.014 sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān / kuśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ // 1.046.015 kuśāśvasya mahātejāḥ somadattaḥ pratāpavān / somadattasya putras tu kākutstha iti viśrutaḥ // 1.046.016 tasya putro mahātejāḥ saṃpraty eṣa purīm imām / āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ // 1.046.017 ikṣvākos tu prasādena sarve vaiśālikā nṛpāḥ / dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ // 1.046.018 ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam / śvaḥ prabhāte naraśreṣṭha janakaṃ draṣṭum arhasi // 1.046.019 sumatis tu mahātejā viśvāmitram upāgatam / śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ // 1.046.020 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ / prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt // 1.046.021 dhanyo 'smy anugṛhīto 'smi yasya me viṣayaṃ mune / saṃprāpto darśanaṃ caiva nāsti dhanyataro mama // 1.046.022 pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame / kathānte sumatir vākyaṃ vyājahāra mahāmunim // 1.047.001 imau kumārau bhadraṃ te devatulyaparākramau / gajasiṃhagatī vīrau śārdūlavṛṣabhopamau // 1.047.002 padmapatraviśālākṣau khaḍgatūṇīdhanurdharau / aśvināv iva rūpeṇa samupasthitayauvanau // 1.047.003 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau / kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune // 1.047.004 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram / parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ // 1.047.005 kimarthaṃ ca naraśreṣṭhau saṃprāptau durgame pathi / varāyudhadharau vīrau śrotum icchāmi tattvataḥ // 1.047.006 tasya tad vacanaṃ śrutvā yathāvṛtthaṃ nyavedayat / siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā // 1.047.007 viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ / atithī paramau prāptau putrau daśarathasya tau // 1.047.008.1 pūjayām āsa vidhivat satkārārhau mahābalau // 1.047.008.2 tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau / uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ // 1.047.009 tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām / sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan // 1.047.010 mithilopavane tatra āśramaṃ dṛśya rāghavaḥ / purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam // 1.047.011 śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam / śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ // 1.047.012 tac chrutā rāghaveṇoktaṃ vākyaṃ vākya viśāradaḥ / pratyuvāca mahātejā viśvamitro mahāmuniḥ // 1.047.013 hanta te kathayiṣyāmi śṛṇu tattvena rāghava / yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā // 1.047.014 gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ / āśramo divyasaṃkāśaḥ surair api supūjitaḥ // 1.047.015 sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā / varṣapūgāny anekāni rājaputra mahāyaśaḥ // 1.047.016 tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ / muniveṣadharo 'halyām idaṃ vacanam abravīt // 1.047.017 ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite / saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame // 1.047.018 muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana / matiṃ cakāra durmedhā devarājakutūhalāt // 1.047.019 athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā / kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho // 1.047.020.1 ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ // 1.047.020.2 indras tu prahasan vākyam ahalyām idam abravīt / suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam // 1.047.021 evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ / sa saṃbhramāt tvaran rāma śaṅkito gautamaṃ prati // 1.047.022 gautamaṃ sa dadarśātha praviśanti mahāmunim / devadānavadurdharṣaṃ tapobalasamanvitam // 1.047.023.1 tīrthodakapariklinnaṃ dīpyamānam ivānalam / gṛhītasamidhaṃ tatra sakuśaṃ munipuṅgavam // 1.047.023.2 dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat // 1.047.024 atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ / durvṛttaṃ vṛttasaṃpanno roṣād vacanam abravīt // 1.047.025 mama rūpaṃ samāsthāya kṛtavān asi durmate / akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati // 1.047.026 gautamenaivam uktasya saroṣeṇa mahātmanā / petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt // 1.047.027 tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān / iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi // 1.047.028 vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī / adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi // 1.047.029 yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ / āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi // 1.047.030 tasyātithyena durvṛtte lobhamohavivarjitā / matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi // 1.047.031 evam uktvā mahātejā gautamo duṣṭacāriṇīm / imam āśramam utsṛjya siddhacāraṇasevite // 1.047.032.1 himavacchikhare ramye tapas tepe mahātapāḥ // 1.047.032.2 aphalas tu tataḥ śakro devān agnipurogamān / abravīt trastavadanaḥ sarṣisaṃghān sacāraṇān // 1.048.001 kurvatā tapaso vighnaṃ gautamasya mahātmanaḥ / krodham utpādya hi mayā surakāryam idaṃ kṛtam // 1.048.002 aphalo 'smi kṛtas tena krodhāt sā ca nirākṛtā / śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā // 1.048.003 tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ / surasāhyakaraṃ sarve saphalaṃ kartum arhatha // 1.048.004 śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ / pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ // 1.048.005 ayaṃ meṣaḥ savṛṣaṇaḥ śakro hy avṛṣaṇaḥ kṛtaḥ / meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata // 1.048.006 aphalas tu kṛto meṣaḥ parāṃ tuṣṭiṃ pradāsyati / bhavatāṃ harṣaṇārthāya ye ca dāsyanti mānavāḥ // 1.048.007 agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ / utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan // 1.048.008 tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ / aphalān bhuñjate meṣān phalais teṣām ayojayan // 1.048.009 indras tu meṣavṛṣaṇas tadā prabhṛti rāghava / gautamasya prabhāvena tapasaś ca mahātmanaḥ // 1.048.010 tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ / tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm // 1.048.011 viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ / viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha // 1.048.012 dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām / lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ // 1.048.013 prayatnān nirmitāṃ dhātrā divyāṃ māyāmayīm iva / dhūmenābhiparītāṅgīṃ pūrṇacandraprabhām iva // 1.048.014 satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva / madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva // 1.048.015 sa hi gautamavākyena durnirīkṣyā babhūva ha / trayāṇām api lokānāṃ yāvad rāmasya darśanam // 1.048.016 rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā / smarantī gautamavacaḥ pratijagrāha sā ca tau // 1.048.017 pādyam arghyaṃ tathātithyaṃ cakāra susamāhitā / pratijagrāha kākutstho vidhidṛṣṭena karmaṇā // 1.048.018 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ / gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ // 1.048.019 sādhu sādhv iti devās tām ahalyāṃ samapūjayan / tapobalaviśuddhāṅgīṃ gautamasya vaśānugām // 1.048.020 gautamo 'pi mahātejā ahalyāsahitaḥ sukhī / rāmaṃ saṃpūjya vidhivat tapas tepe mahātapāḥ // 1.048.021 rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ / sakāśād vidhivat prāpya jagāma mithilāṃ tataḥ // 1.048.022 tataḥ prāguttarāṃ gatvā rāmaḥ saumitriṇā saha / viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat // 1.049.001 rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ / sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ // 1.049.002 bahūnīha sahasrāṇi nānādeśanivāsinām / brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām // 1.049.003 ṛṣivāṭāś ca dṛśyante śakaṭīśatasaṃkulāḥ / deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam // 1.049.004 rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ / niveśam akarod deśe vivikte salilāyute // 1.049.005 viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā / śatānandaṃ puraskṛtya purohitam aninditam // 1.049.006 ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram / viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam // 1.049.007 pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ / papraccha kuśalaṃ rājño yajñasya ca nirāmayam // 1.049.008 sa tāṃś cāpi munīn pṛṣṭvā sopādhyāya purodhasaḥ / yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān // 1.049.009 atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata / āsane bhagavān āstāṃ sahaibhir munisattamaiḥ // 1.049.010 janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ / purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ // 1.049.011 āsaneṣu yathānyāyam upaviṣṭān samantataḥ / dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt // 1.049.012 adya yajñasamṛddhir me saphalā daivataiḥ kṛtā / adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā // 1.049.013 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava / yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha // 1.049.014 dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ / tato bhāgārthino devān draṣṭum arhasi kauśika // 1.049.015 ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā / punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ // 1.049.016 imau kumārau bhadraṃ te devatulyaparākramau / gajasiṃhagatī vīrau śārdūlavṛṣabhopamau // 1.049.017 padmapatraviśālākṣau khaḍgatūṇīdhanurdharau / aśvināv iva rūpeṇa samupasthitayauvanau // 1.049.018 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau / kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune // 1.049.019 varāyudhadharau vīrau kasya putrau mahāmune / bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram // 1.049.020 parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ / kākapakṣadharau vīrau śrotum icchāmi tattvataḥ // 1.049.021 tasya tadvacanaṃ śrutvā janakasya mahātmanaḥ / nyavedayan mahātmānau putrau daśarathasya tau // 1.049.022 siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā / tac cāgamanam avyagraṃ viśālāyāś ca darśanam // 1.049.023 ahalyādarśanaṃ caiva gautamena samāgamam / mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā // 1.049.024 etat sarvaṃ mahātejā janakāya mahātmane / nivedya virarāmātha viśvāmitro mahāmuniḥ // 1.049.025 tasya tadvacanaṃ śrutvā viśvāmitrasya dhīmataḥ / hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ // 1.050.001 gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ / rāmasaṃdarśanād eva paraṃ vismayam āgataḥ // 1.050.002 sa tau niṣaṇṇau saṃprekṣya sukhāsīnau nṛpātmajau / śatānando muniśreṣṭhaṃ viśvāmitram athābravīt // 1.050.003 api te muniśārdūla mama mātā yaśasvinī / darśitā rājaputrāya tapo dīrgham upāgatā // 1.050.004 api rāme mahātejo mama mātā yaśasvinī / vanyair upāharat pūjāṃ pūjārhe sarvadehinām // 1.050.005 api rāmāya kathitaṃ yathāvṛttaṃ purātanam / mama mātur mahātejo devena duranuṣṭhitam // 1.050.006 api kauśika bhadraṃ te guruṇā mama saṃgatā / mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ // 1.050.007 api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja / ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ // 1.050.008 api śāntena manasā gurur me kuśikātmaja / ihāgatena rāmeṇa prayatenābhivāditaḥ // 1.050.009 tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ / pratyuvāca śatānandaṃ vākyajño vākyakovidam // 1.050.010 nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā / saṃgatā muninā patnī bhārgaveṇeva reṇukā // 1.050.011 tac chrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ / śatānando mahātejā rāmaṃ vacanam abravīt // 1.050.012 svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava / viśvāmitraṃ puraskṛtya maharṣim aparājitam // 1.050.013 acintyakarmā tapasā brahmarṣir amitaprabhaḥ / viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim // 1.050.014 nāsti dhanyataro rāma tvatto 'nyo bhuvi kaś cana / goptā kuśikaputras te yena taptaṃ mahat tapaḥ // 1.050.015 śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ / yathābalaṃ yathāvṛttaṃ tan me nigadataḥ śṛṇu // 1.050.016 rājābhūd eṣa dharmātmā dīrgha kālam ariṃdamaḥ / dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ // 1.050.017 prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ / kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ // 1.050.018 kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ / gādheḥ putro mahātejā viśvāmitro mahāmuniḥ // 1.050.019 viśvamitro mahātejāḥ pālayām āsa medinīm / bahuvarṣasahasrāṇi rājā rājyam akārayat // 1.050.020 kadā cit tu mahātejā yojayitvā varūthinīm / akṣauhiṇīparivṛtaḥ paricakrāma medinīm // 1.050.021 nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn / āśramān kramaśo rājā vicarann ājagāmaha // 1.050.022 vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam / nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam // 1.050.023 devadānavagandharvaiḥ kiṃnarair upaśobhitam / praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam // 1.050.024 brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam / tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ // 1.050.025 satataṃ saṃkulaṃ śrīmad brahmakalpair mahātmabhiḥ / abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā // 1.050.026 phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ / ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ // 1.050.027 vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam / dadarśa jayatāṃ śreṣṭha viśvāmitro mahābalaḥ // 1.050.028 sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ / praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam // 1.051.001 svāgataṃ tava cety ukto vasiṣṭhena mahātmanā / āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha // 1.051.002 upaviṣṭāya ca tadā viśvāmitrāya dhīmate / yathānyāyaṃ munivaraḥ phalamūlam upāharat // 1.051.003 pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ / tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata // 1.051.004 viśvāmitro mahātejā vanaspatigaṇe tathā / sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam // 1.051.005 sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ / papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ // 1.051.006 kaccit te kuśalaṃ rājan kaccid dharmeṇa rañjayan / prajāḥ pālayase rājan rājavṛttena dhārmika // 1.051.007 kaccit te subhṛtā bhṛtyāḥ kaccit tiṣṭhanti śāsane / kaccit te vijitāḥ sarve ripavo ripusūdana // 1.051.008 kaccid bale ca kośe ca mitreṣu ca paraṃtapa / kuśalaṃ te naravyāghra putrapautre tathānagha // 1.051.009 sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat / viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ // 1.051.010 kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ / mudā paramayā yuktau prīyetāṃ tau parasparam // 1.051.011 tato vasiṣṭho bhagavān kathānte raghunandana / viśvāmitram idaṃ vākyam uvāca prahasann iva // 1.051.012 ātithyaṃ kartum icchāmi balasyāsya mahābala / tava caivāprameyasya yathārhaṃ saṃpratīccha me // 1.051.013 satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām / rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ // 1.051.014 evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ / kṛtam ity abravīd rājā pūjāvākyena me tvayā // 1.051.015 phalamūlena bhagavan vidyate yat tavāśrame / pādyenācamanīyena bhagavaddarśanena ca // 1.051.016 sarvathā ca mahāprājña pūjārheṇa supūjitaḥ / gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā // 1.051.017 evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi / nyamantrayata dharmātmā punaḥ punar udāradhīḥ // 1.051.018 bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha / yathā priyaṃ bhagavatas tathāstu munisattama // 1.051.019 evam ukto mahātejā vasiṣṭho japatāṃ varaḥ / ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ // 1.051.020 ehy ehi śabale kṣipraṃ śṛṇu cāpi vaco mama / sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham // 1.051.021.1 bhojanena mahārheṇa satkāraṃ saṃvidhatsva me // 1.051.021.2 yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam / tat sarvaṃ kāmadhug divye abhivarṣakṛte mama // 1.051.022 rasenānnena pānena lehyacoṣyeṇa saṃyutam / annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara // 1.051.023 evam uktā vasiṣṭhena śabalā śatrusūdana / vidadhe kāmadhuk kāmān yasya yasya yathepsitam // 1.052.001 ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān / pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā // 1.052.002 uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ / mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca // 1.052.003 nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca / bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ // 1.052.004 sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam / viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam // 1.052.005 viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat / sāntaḥ puravaro rājā sabrāhmaṇapurohitaḥ // 1.052.006 sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā / yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt // 1.052.007 pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ / śrūyatām abhidhāsyāmi vākyaṃ vākyaviśārada // 1.052.008 gavāṃ śatasahasreṇa dīyatāṃ śabalā mama / ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ // 1.052.009.1 tasmān me śabalāṃ dehi mamaiṣā dharmato dvija // 1.052.009.2 evam uktas tu bhagavān vasiṣṭho munisattamaḥ / viśvāmitreṇa dharmātmā pratyuvāca mahīpatim // 1.052.010 nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām / rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā // 1.052.011 na parityāgam arheyaṃ matsakāśād ariṃdama / śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā // 1.052.012 asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca / āyattam agnihotraṃ ca balir homas tathaiva ca // 1.052.013 svāhākāravaṣaṭkārau vidyāś ca vividhās tathā / āyattam atra rājarṣe sarvam etan na saṃśayaḥ // 1.052.014 sarva svam etat satyena mama tuṣṭikarī sadā / kāraṇair bahubhī rājan na dāsye śabalāṃ tava // 1.052.015 vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ / saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśāradaḥ // 1.052.016 hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān / dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa // 1.052.017 hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām / dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān // 1.052.018 hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām / sahasram ekaṃ daśa ca dadāmi tava suvrata // 1.052.019 nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca / dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama // 1.052.020 evam uktas tu bhagavān viśvāmitreṇa dhīmatā / na dāsyāmīti śabalāṃ prāha rājan kathaṃ cana // 1.052.021 etad eva hi me ratnam etad eva hi me dhanam / etad eva hi sarvasvam etad eva hi jīvitam // 1.052.022 darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ / etad eva hi me rājan vividhāś ca kriyās tathā // 1.052.023 adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ / bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm // 1.052.024 kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ / tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata // 1.053.001 nīyamānā tu śabalā rāma rājñā mahātmanā / duḥkhitā cintayām āsa rudantī śokakarśitā // 1.053.002 parityaktā vasiṣṭhena kim ahaṃ sumahātmanā / yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā // 1.053.003 kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ / yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ // 1.053.004 iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ / jagāma vegena tadā vasiṣṭhaṃ paramaujasaṃ // 1.053.005 nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana / jagāmānilavegena pādamūlaṃ mahātmanaḥ // 1.053.006 śabalā sā rudantī ca krośantī cedam abravīt / vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī // 1.053.007 bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta / yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ // 1.053.008 evam uktas tu brahmarṣir idaṃ vacanam abravīt / śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām // 1.053.009 na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā / eṣa tvāṃ nayate rājā balān matto mahābalaḥ // 1.053.010 na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ / balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca // 1.053.011 iyam akṣauhiṇīpūrṇā savājirathasaṃkulā / hastidhvajasamākīrṇā tenāsau balavattaraḥ // 1.053.012 evam uktā vasiṣṭhena pratyuvāca vinītavat / vacanaṃ vacanajñā sā brahmarṣim amitaprabham // 1.053.013 na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ / brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram // 1.053.014 aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ / viśvāmitro mahāvīryas tejas tava durāsadam // 1.053.015 niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām / tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ // 1.053.016 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ / sṛjasveti tadovāca balaṃ parabalārujam // 1.053.017 tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa / nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ // 1.053.018 sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ / pahlavān nāśayām āsa śastrair uccāvacair api // 1.053.019 viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā / bhūya evāsṛjad ghorāñ śakān yavanamiśritān // 1.053.020 tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ / prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhaiḥ // 1.053.021 dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ / nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ // 1.053.022 tato 'strāṇi mahātejā viśvāmitro mumoca ha // 1.053.023 tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān / vasiṣṭhaś codayām āsa kāmadhuk sṛja yogataḥ // 1.054.001 tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ / ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ // 1.054.002 yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā / romakūpeṣu mecchāś ca harītāḥ sakirātakāḥ // 1.054.003 tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt / sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana // 1.054.004 dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā / viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham // 1.054.005 abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam / huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ // 1.054.006 te sāśvarathapādātā vasiṣṭhena mahātmanā / bhasmīkṛtā muhūrtena viśvāmitrasutās tadā // 1.054.007 dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ / savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā // 1.054.008 saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ / uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ // 1.054.009 hataputrabalo dīno lūnapakṣa iva dvijaḥ / hatadarpo hatotsāho nirvedaṃ samapadyata // 1.054.010 sa putram ekaṃ rājyāya pālayeti niyujya ca / pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata // 1.054.011 sa gatvā himavatpārśvaṃ kiṃnaroragasevitam / mahādevaprasādārthaṃ tapas tepe mahātapāḥ // 1.054.012 kena cit tv atha kālena deveśo vṛṣabhadhvajaḥ / darśayām āsa varado viśvāmitraṃ mahāmunim // 1.054.013 kimarthaṃ tapyase rājan brūhi yat te vivakṣitam / varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām // 1.054.014 evam uktas tu devena viśvāmitro mahātapāḥ / praṇipatya mahādevam idaṃ vacanam abravīt // 1.054.015 yadi tuṣṭo mahādeva dhanurvedo mamānagha / sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām // 1.054.016 yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu / gandharvayakṣarakṣaḥsu pratibhāntu mamānagha // 1.054.017 tava prasādād bhavatu devadeva mamepsitam / evam astv iti deveśo vākyam uktvā divaṃ gataḥ // 1.054.018 prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ / darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā // 1.054.019 vivardhamāno vīryeṇa samudra iva parvaṇi / hatam eva tadā mene vasiṣṭham ṛṣisattamam // 1.054.020 tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ / yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā // 1.054.021 udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ / dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ // 1.054.022 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ / vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ // 1.054.023 vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ / muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham // 1.054.024 vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ / nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ // 1.054.025 evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ / viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt // 1.054.026 āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi / durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi // 1.054.027 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ / vidhūma iva kālāgnir yamadaṇḍam ivāparam // 1.054.028 evam ukto vasiṣṭhena viśvāmitro mahābalaḥ / āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt // 1.055.001 vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt // 1.055.002 kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya / nāśayāmy eṣa te darpaṃ śastrasya tava gādhija // 1.055.003 kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat / paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana // 1.055.004 tasyāstraṃ gādhiputrasya ghoram āgneyam uttamam / brahmadaṇḍena tac chāntam agner vega ivāmbhasā // 1.055.005 vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā / aiṣīkaṃ cāpi cikṣepa ruṣito gādhinandanaḥ // 1.055.006 mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā / jṛmbhaṇaṃ mohanaṃ caiva saṃtāpanavilāpane // 1.055.007 śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam / brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśam eva ca // 1.055.008 pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā / daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathāiva ca // 1.055.009 dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca / vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā // 1.055.010 śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā / vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam // 1.055.011 triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam / etāny astrāṇi cikṣepa sarvāṇi raghunandana // 1.055.012 vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat / tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ // 1.055.013 teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ / tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ // 1.055.014 devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ / trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite // 1.055.015 tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā / vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava // 1.055.016 brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ / trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam // 1.055.017 romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ / marīcya iva niṣpetur agner dhūmākulārciṣaḥ // 1.055.018 prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ / vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ // 1.055.019 tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam / amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā // 1.055.020 nigṛhītas tvayā brahman viśvāmitro mahātapāḥ / prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ // 1.055.021 evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ / viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt // 1.055.022 dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam / ekena brahmadaṇḍena sarvāstrāṇi hatāni me // 1.055.023 tad etat samavekṣyāhaṃ prasannendriyamānasaḥ / tapo mahat samāsthāsye yad vai brahmatvakārakam // 1.055.024 tataḥ saṃtaptahṛdayaḥ smaran nigraham ātmanaḥ / viniḥśvasya viniḥśvasya kṛtavairo mahātmanā // 1.056.001 sa dakṣiṇāṃ diśaṃ gatvā mahiṣyā saha rāghava / tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ // 1.056.002.1 phalamūlāśano dāntaś cacāra paramaṃ tapaḥ // 1.056.002.2 athāsya jajñire putrāḥ satyadharmaparāyaṇāḥ / haviṣpando madhuṣpando dṛḍhanetro mahārathaḥ // 1.056.003 pūrṇe varṣasahasre tu brahmā lokapitāmahaḥ / abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam // 1.056.004 jitā rājarṣilokās te tapasā kuśikātmaja / anena tapasā tvāṃ hi rājarṣir iti vidmahe // 1.056.005 evam uktvā mahātejā jagāma saha daivataiḥ / triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ // 1.056.006 viśvāmitro 'pi tac chrutvā hriyā kiṃ cid avāṅmukhaḥ / duḥkhena mahatāviṣṭaḥ samanyur idam abravīt // 1.056.007 tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ / devāḥ sarṣigaṇāḥ sarve nāsti manye tapaḥphalam // 1.056.008 evaṃ niścitya manasā bhūya eva mahātapāḥ / tapaś cacāra kākutstha paramaṃ paramātmavān // 1.056.009 etasminn eva kāle tu satyavādī jitendriyaḥ / triśaṅkur iti vikhyāta ikṣvāku kulanandanaḥ // 1.056.010 tasya buddhiḥ samutpannā yajeyam iti rāghava / gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim // 1.056.011 sa vasiṣṭhaṃ samāhūya kathayām āsa cintitam / aśakyam iti cāpy ukto vasiṣṭhena mahātmanā // 1.056.012 pratyākhyāto vasiṣṭhena sa yayau dakṣiṇāṃ diśam / vasiṣṭhā dīrgha tapasas tapo yatra hi tepire // 1.056.013 triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram / vasiṣṭhaputrān dadṛśe tapyamānān yaśasvinaḥ // 1.056.014 so 'bhigamya mahātmānaḥ sarvān eva guroḥ sutān / abhivādyānupūrvyeṇa hriyā kiṃ cid avāṅmukhaḥ // 1.056.015.1 abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ // 1.056.015.2 śaraṇaṃ vaḥ prapadye 'haṃ śaraṇyāñ śaraṇāgataḥ / pratyākhyāto 'smi bhadraṃ vo vasiṣṭhena mahātmanā // 1.056.016 yaṣṭukāmo mahāyajñaṃ tad anujñātum arthatha / guruputrān ahaṃ sarvān namaskṛtya prasādaye // 1.056.017 śirasā praṇato yāce brāhmaṇāṃs tapasi sthitān / te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ // 1.056.018.1 saśarīro yathāhaṃ hi devalokam avāpnuyām // 1.056.018.2 pratyākhyāto vasiṣṭhena gatim anyāṃ tapodhanāḥ / guruputrān ṛte sarvān nāhaṃ paśyāmi kāṃ cana // 1.056.019 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ / tasmād anantaraṃ sarve bhavanto daivataṃ mama // 1.056.020 tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam / ṛṣiputraśataṃ rāma rājānam idam abravīt // 1.057.001 pratyākhyāto 'si durbuddhe guruṇā satyavādinā / taṃ kathaṃ samatikramya śākhāntaram upeyivān // 1.057.002 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ / na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ // 1.057.003 aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ / taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava // 1.057.004 bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ / yājane bhagavāñ śaktas trailokyasyāpi pārthiva // 1.057.005 teṣāṃ tadvacanaṃ śrutvā krodhaparyākulākṣaram / sa rājā punar evaitān idaṃ vacanam abravīt // 1.057.006 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca / anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ // 1.057.007 ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam / śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi // 1.057.008.1 evam uktvā mahātmāno viviśus te svam āśramam // 1.057.008.2 atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ / nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ // 1.057.009.1 cityamālyānulepaś ca āyasābharaṇo 'bhavat // 1.057.009.2 taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam / prādravan sahitā rāma paurā ye 'syānugāminaḥ // 1.057.010 eko hi rājā kākutstha jagāma paramātmavān / dahyamāno divārātraṃ viśvāmitraṃ tapodhanam // 1.057.011 viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam / caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ // 1.057.012 kāruṇyāt sa mahātejā vākyaṃ parama dhārmikaḥ / idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam // 1.057.013 kim āgamanakāryaṃ te rājaputra mahābala / ayodhyādhipate vīra śāpāc caṇḍālatāṃ gataḥ // 1.057.014 atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ / abravīt prāñjalir vākyaṃ vākyajño vākyakovidam // 1.057.015 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca / anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ // 1.057.016 saśarīro divaṃ yāyām iti me saumyadarśanam / mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam // 1.057.017 anṛtaṃ nokta pūrvaṃ me na ca vakṣye kadā cana / kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape // 1.057.018 yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ / guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ // 1.057.019 dharme prayatamānasya yajñaṃ cāhartum icchataḥ / paritoṣaṃ na gacchanti guravo munipuṃgava // 1.057.020 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam / daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ // 1.057.021 tasya me paramārtasya prasādam abhikāṅkṣataḥ / kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ // 1.057.022 nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me / daivaṃ puruṣakāreṇa nivartayitum arhasi // 1.057.023 uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ / abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam // 1.058.001 ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam / śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava // 1.058.002 aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ / yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ // 1.058.003 guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate / anena saha rūpeṇa saśarīro gamiṣyasi // 1.058.004 hastaprāptam ahaṃ manye svargaṃ tava nareśvara / yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ // 1.058.005 evam uktvā mahātejāḥ putrān paramadhārmikān / vyādideśa mahāprājñān yajñasaṃbhārakāraṇāt // 1.058.006 sarvāñ śiṣyān samāhūya vākyam etad uvāca ha // 1.058.007 sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā / saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān // 1.058.008 yad anyo vacanaṃ brūyān madvākyabalacoditaḥ / tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam // 1.058.009 tasya tadvacanaṃ śrutvā diśo jagmus tadājñayā / ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ // 1.058.010 te ca śiṣyāḥ samāgamya muniṃ jvalitatejasaṃ / ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām // 1.058.011 śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ / sarvadeśeṣu cāgacchan varjayitvā mahodayam // 1.058.012 vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram / yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava // 1.058.013 kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ / kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ // 1.058.014 brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam / kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ // 1.058.015 etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ / vāsiṣṭhā muniśārdūla sarve te samahodayāḥ // 1.058.016 teṣāṃ tadvacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ / krodhasaṃraktanayanaḥ saroṣam idam abravīt // 1.058.017 yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam / bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ // 1.058.018 adya te kālapāśena nītā vaivasvatakṣayam / saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ // 1.058.019 śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ / vikṛtāś ca virūpāś ca lokān anucarantv imān // 1.058.020 mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat / dūṣiṭaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati // 1.058.021 prāṇātipātanirato niranukrośatāṃ gataḥ / dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati // 1.058.022 etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ / virarāma mahātejā ṛṣimadhye mahāmuniḥ // 1.058.023 tapobalahatān kṛtvā vāsiṣṭhān samahodayān / ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata // 1.059.001 ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ / dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ // 1.059.002.1 svenānena śarīreṇa devalokajigīṣayā // 1.059.002.2 yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati / tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha // 1.059.003 viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ / ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam // 1.059.004 ayaṃ kuśikadāyādo muniḥ paramakopanaḥ / yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ // 1.059.005 agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ / tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam // 1.059.006.1 gacched ikṣvākudāyādo viśvāmitrasya tejasā // 1.059.006.2 tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhate // 1.059.007 evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā / yājakāś ca mahātejā viśvāmitro 'bhavat kratau // 1.059.008 ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ / cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi // 1.059.009 tataḥ kālena mahatā viśvāmitro mahātapāḥ / cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ // 1.059.010 nāhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ / tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ // 1.059.011 sruvam udyamya sakrodhas triśaṅkum idam abravīt / paśya me tapaso vīryaṃ svārjitasya nareśvara // 1.059.012 eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā / duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa // 1.059.013 svārjitaṃ kiṃ cid apy asti mayā hi tapasaḥ phalam / rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja // 1.059.014 uktavākye munau tasmin saśarīro nareśvaraḥ / divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā // 1.059.015 devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ / saha sarvaiḥ suragaṇair idaṃ vacanam abravīt // 1.059.016 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ / guruśāpahato mūḍha pata bhūmim avākśirāḥ // 1.059.017 evam ukto mahendreṇa triśaṅkur apatat punaḥ / vikrośamānas trāhīti viśvāmitraṃ tapodhanam // 1.059.018 tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ / roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt // 1.059.019 ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ / sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ // 1.059.020 nakṣatramālām aparām asṛjat krodhamūrchitaḥ / dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ // 1.059.021 sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ / anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ // 1.059.022.1 daivatāny api sa krodhāt sraṣṭuṃ samupacakrame // 1.059.022.2 tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ / viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ // 1.059.023 ayaṃ rājā mahābhāga guruśāpaparikṣataḥ / saśarīro divaṃ yātuṃ nārhaty eva tapodhana // 1.059.024 teṣāṃ tadvacanaṃ śrutvā devānāṃ munipuṃgavaḥ / abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ // 1.059.025 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ / ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe // 1.059.026 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ / nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha // 1.059.027 yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ / matkṛtāni surāḥ sarve tad anujñātum arhatha // 1.059.028 evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam // 1.059.029 evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ / gagane tāny anekāni vaiśvānarapathād bahiḥ // 1.059.030 nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan / avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ // 1.059.031 viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ / ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ // 1.059.032 tato devā mahātmāno munayaś ca tapodhanāḥ / jagmur yathāgataṃ sarve yajñasyānte narottama // 1.059.033 viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn / abravīn naraśārdūla sarvāṃs tān vanavāsinaḥ // 1.060.001 mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam / diśam anyāṃ prapatsyāmas tatra tapsyāmahe tapaḥ // 1.060.002 paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ / sukhaṃ tapaś cariṣyāmaḥ paraṃ tad dhi tapovanam // 1.060.003 evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ / tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ // 1.060.004 etasminn eva kāle tu ayodhyādhipatir nṛpaḥ / ambarīṣa iti khyāto yaṣṭuṃ samupacakrame // 1.060.005 tasya vai yajamānasya paśum indro jahāra ha / pranaṣṭe tu paśau vipro rājānam idam abravīt // 1.060.006 paśur adya hṛto rājan pranaṣṭas tava durnayāt / arakṣitāraṃ rājānaṃ ghnanti doṣā nareśvara // 1.060.007 prāyaścittaṃ mahad dhy etan naraṃ vā puruṣarṣabha / ānayasva paśuṃ śīghraṃ yāvat karma pravartate // 1.060.008 upādhyāya vacaḥ śrutvā sa rājā puruṣarṣabha / anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ // 1.060.009 deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca / āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ // 1.060.010 sa putrasahitaṃ tāta sabhāryaṃ raghunandana / bhṛgutunde samāsīnam ṛcīkaṃ saṃdadarśa ha // 1.060.011 tam uvāca mahātejāḥ praṇamyābhiprasādya ca / brahmarṣiṃ tapasā dīptaṃ rājarṣir amitaprabhaḥ // 1.060.012.1 pṛṣṭvā sarvatra kuśalam ṛcīkaṃ tam idaṃ vacaḥ // 1.060.012.2 gavāṃ śatasahasreṇa vikriṇīṣe sutaṃ yadi / paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava // 1.060.013 sarve parisṛtā deśā yajñiyaṃ na labhe paśum / dātum arhasi mūlyena sutam ekam ito mama // 1.060.014 evam ukto mahātejā ṛcīkas tv abravīd vacaḥ / nāhaṃ jyeṣṭhaṃ naraśreṣṭhaṃ vikrīṇīyāṃ kathaṃ cana // 1.060.015 ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām / uvāca naraśārdūlam ambarīṣaṃ tapasvinī // 1.060.016 mamāpi dayitaṃ viddhi kaniṣṭhaṃ śunakaṃ nṛpa // 1.060.017 prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ / mātḥṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasaṃ // 1.060.018 uktavākye munau tasmin munipatnyāṃ tathaiva ca / śunaḥśepaḥ svayaṃ rāma madhyamo vākyam abravīt // 1.060.019 pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasaṃ / vikrītaṃ madhyamaṃ manye rājan putraṃ nayasva mām // 1.060.020 gavāṃ śatasahasreṇa śunaḥśepaṃ nareśvaraḥ / gṛhītvā paramaprīto jagāma raghunandana // 1.060.021 ambarīṣas tu rājarṣī ratham āropya satvaraḥ / śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ // 1.060.022 śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ / vyaśrāmyat puṣkare rājā madhyāhne raghunandana // 1.061.001 tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ / puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha // 1.061.002 viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇa ca / papātāṅke mune rāma vākyaṃ cedam uvāca ha // 1.061.003 na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ / trātum arhasi māṃ saumya dharmeṇa munipuṃgava // 1.061.004 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ / rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ // 1.061.005 svargalokam upāśnīyāṃ tapas taptvā hy anuttamam / sa me nātho hy anāthasya bhava bhavyena cetasā // 1.061.006.1 piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt // 1.061.006.2 tasya tadvacanaṃ śrutvā viśvāmitro mahātapāḥ / sāntvayitvā bahuvidhaṃ putrān idam uvāca ha // 1.061.007 yatkṛte pitaraḥ putrāñ janayanti śubhārthinaḥ / paralokahitārthāya tasya kālo 'yam āgataḥ // 1.061.008 ayaṃ munisuto bālo mattaḥ śaraṇam icchati / asya jīvitamātreṇa priyaṃ kuruta putrakāḥ // 1.061.009 sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ / paśubhūtā narendrasya tṛptim agneḥ prayacchata // 1.061.010 nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet / devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ // 1.061.011 munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ / sābhimānaṃ naraśreṣṭha salīlam idam abruvan // 1.061.012 katham ātmasutān hitvā trāyase 'nyasutaṃ vibho / akāryam iva paśyāmaḥ śvamāṃsam iva bhojane // 1.061.013 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ / krodhasaṃraktanayano vyāhartum upacakrame // 1.061.014 niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam / atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam // 1.061.015 śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu / pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha // 1.061.016 kṛtvā śāpasamāyuktān putrān munivaras tadā / śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām // 1.061.017 pavitrapāśair āsakto raktamālyānulepanaḥ / vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara // 1.061.018 ime tu gāthe dve divye gāyethā muniputraka / ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi // 1.061.019 śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ / tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha // 1.061.020 rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ / nivartayasva rājendra dīkṣāṃ ca samupāhara // 1.061.021 tad vākyam ṛṣiputrasya śrutvā harṣaṃ samutsukaḥ / jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ // 1.061.022 sadasyānumate rājā pavitrakṛtalakṣaṇam / paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat // 1.061.023 sa baddho vāgbhir agryābhir abhituṣṭāva vai surau / indram indrānujaṃ caiva yathāvan muniputrakaḥ // 1.061.024 tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ / dīrgham āyus tadā prādāc chunaḥśepāya rāghava // 1.061.025 sa ca rājā naraśreṣṭha yajñasya ca samāptavān / phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam // 1.061.026 viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ / puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca // 1.061.027 pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim / abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ // 1.062.001 abravīt sumahātejā brahmā suruciraṃ vacaḥ / ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ // 1.062.002 tam evam uktvā deveśas tridivaṃ punar abhyagāt / viśvāmitro mahātejā bhūyas tepe mahat tapaḥ // 1.062.003 tataḥ kālena mahatā menakā paramāpsarāḥ / puṣkareṣu naraśreṣṭha snātuṃ samupacakrame // 1.062.004 tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ / rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā // 1.062.005 dṛṣṭvā kandarpavaśago munis tām idam abravīt / apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame // 1.062.006.1 anugṛhṇīṣva bhadraṃ te madanena sumohitam // 1.062.006.2 ity uktā sā varārohā tatrāvāsam athākarot / tapaso hi mahāvighno viśvāmitram upāgataḥ // 1.062.007 tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava / viśvāmitrāśrame saumya sukhena vyaticakramuḥ // 1.062.008 atha kāle gate tasmin viśvāmitro mahāmuniḥ / savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ // 1.062.009 buddhir muneḥ samutpannā sāmarṣā raghunandana / sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat // 1.062.010 ahorātrāpadeśena gatāḥ saṃvatsarā daśa / kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ // 1.062.011 viniḥśvasan munivaraḥ paścāt tāpena duḥkhitaḥ // 1.062.012 bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām / menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ // 1.062.013.1 uttaraṃ parvataṃ rāma viśvāmitro jagāma ha // 1.062.013.2 sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ / kauśikītīram āsādya tapas tepe sudāruṇam // 1.062.014 tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ / uttare parvate rāma devatānām abhūd bhayam // 1.062.015 amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ / maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ // 1.062.016 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ / abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam // 1.062.017 maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ / mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika // 1.062.018 brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ / prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham // 1.062.019 brahmarṣi śabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ / yadi me bhagavān āha tato 'haṃ vijitendriyaḥ // 1.062.020 tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ / yatasva muniśārdūla ity uktvā tridivaṃ gataḥ // 1.062.021 viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ / ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran // 1.062.022 dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ / śiśire salilasthāyī rātryahāni tapodhanaḥ // 1.062.023 evaṃ varṣasahasraṃ hi tapo ghoram upāgamat / tasmin saṃtapyamāne tu viśvāmitre mahāmunau // 1.062.024 saṃbhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca / rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ // 1.062.025 uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca // 1.062.026 surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā / lobhanaṃ kauśikasyeha kāmamohasamanvitam // 1.063.001 tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā / vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram // 1.063.002 ayaṃ surapate ghoro viśvāmitro mahāmuniḥ / krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ // 1.063.003.1 tato hi me bhayaṃ deva prasādaṃ kartum arhasi // 1.063.003.2 tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim / mā bhaiṣi rambhe bhadraṃ te kuruṣva mama śāsanam // 1.063.004 kokilo hṛdayagrāhī mādhave ruciradrume / ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ // 1.063.005 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram / tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam // 1.063.006 sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam / lobhayām āsa lalitā viśvāmitraṃ śucismitā // 1.063.007 kokilasya tu śuśrāva valgu vyāharataḥ svanam / saṃprahṛṣṭena manasā tata enām udaikṣata // 1.063.008 atha tasya ca śabdena gītenāpratimena ca / darśanena ca rambhāyā muniḥ saṃdeham āgataḥ // 1.063.009 sahasrākṣasya tat karma vijñāya munipuṃgavaḥ / rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ // 1.063.010 yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam / daśavarṣasahasrāṇi śailī sthāsyasi durbhage // 1.063.011 brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ / uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām // 1.063.012 evam uktvā mahātejā viśvāmitro mahāmuniḥ / aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ // 1.063.013 tasya śāpena mahatā rambhā śailī tadābhavat / vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ // 1.063.014 kopena sa mahātejās tapo 'paharaṇe kṛte / indriyair ajitai rāma na lebhe śāntim ātmanaḥ // 1.063.015 atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ / pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam // 1.064.001 maunaṃ varṣasahasrasya kṛtvā vratam anuttamam / cakārāpratimaṃ rāma tapaḥ paramaduṣkaram // 1.064.002 pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim / vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat // 1.064.003 tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ / mohitās tejasā tasya tapasā mandaraśmayaḥ // 1.064.004.1 kaśmalopahatāḥ sarve pitāmaham athābruvan // 1.064.004.2 bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ / lobhitaḥ krodhitaś caiva tapasā cābhivardhate // 1.064.005 na hy asya vṛjinaṃ kiṃ cid dṛśyate sūkṣmam apy atha / na dīyate yadi tv asya manasā yad abhīpsitam // 1.064.006.1 vināśayati trailokyaṃ tapasā sacarācaram / vyākulāś ca diśaḥ sarvā na ca kiṃ cit prakāśate // 1.064.006.2 sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ / prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ // 1.064.007 buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ / tāvat prasādyo bhagavān agnirūpo mahādyutiḥ // 1.064.008 kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam / devarājye cikīrṣeta dīyatām asya yan matam // 1.064.009 tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ / viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan // 1.064.010 brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ / brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika // 1.064.011 dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ / svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham // 1.064.012 pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām / kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ // 1.064.013 brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca / oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām // 1.064.014 kṣatravedavidāṃ śreṣṭho brahmavedavidām api / brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ // 1.064.015.1 yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ // 1.064.015.2 tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ / sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt // 1.064.016 brahmarṣitvaṃ na saṃdehaḥ sarvaṃ saṃpatsyate tava / ity uktvā devatāś cāpi sarvā jagmur yathāgatam // 1.064.017 viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam / pūjayām āsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam // 1.064.018 kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ / evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā // 1.064.019 eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ / eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam // 1.064.020 śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau / janakaḥ prāñjalir vākyam uvāca kuśikātmajam // 1.064.021 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava / yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika // 1.064.022 pāvito 'haṃ tvayā brahman darśanena mahāmune / guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā // 1.064.023 vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ / śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā // 1.064.024 sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ // 1.064.025 aprameyaṃ tapas tubhyam aprameyaṃ ca te balam / aprameyā guṇāś caiva nityaṃ te kuśikātmaja // 1.064.026 tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho / karmakālo muniśreṣṭha lambate ravimaṇḍalam // 1.064.027 śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ / svāgataṃ tapasāṃ śreṣṭha mām anujñātum arhasi // 1.064.028 evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ / pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ // 1.064.029 viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ / svaṃ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ // 1.064.030 tataḥ prabhāte vimale kṛtakarmā narādhipaḥ / viśvāmitraṃ mahātmānam ājuhāva sarāghavam // 1.065.001 tam arcayitvā dharmātmā śāstradṛṣṭtena karmaṇā / rāghavau ca mahātmānau tadā vākyam uvāca ha // 1.065.002 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha / bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham // 1.065.003 evam uktaḥ sa dharmātmā janakena mahātmanā / pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ // 1.065.004 putrau daśarathasyemau kṣatriyau lokaviśrutau / draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati // 1.065.005 etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau / darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ // 1.065.006 evam uktas tu janakaḥ pratyuvāca mahāmunim / śrūyatām asya dhanuṣo yad artham iha tiṣṭhati // 1.065.007 devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ / nyāso 'yaṃ tasya bhagavan haste datto mahātmanā // 1.065.008 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān / rudras tu tridaśān roṣāt salilam idam abravīt // 1.065.009 yasmād bhāgārthino bhāgān nākalpayata me surāḥ / varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ // 1.065.010 tato vimanasaḥ sarve devā vai munipuṃgava / prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ // 1.065.011 prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām // 1.065.012 tad etad devadevasya dhanūratnaṃ mahātmanaḥ / nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho // 1.065.013 atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama / kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā // 1.065.014 bhūtalād utthitā sā tu vyavardhata mamātmajā / vīryaśulketi me kanyā sthāpiteyam ayonijā // 1.065.015 bhūtalād utthitāṃ tāṃ tu vardhamānāṃ mamātmajām / varayām āsur āgamya rājāno munipuṃgava // 1.065.016 teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām / vīryaśulketi bhagavan na dadāmi sutām aham // 1.065.017 tataḥ sarve nṛpatayaḥ sametya munipuṃgava / mithilām abhyupāgamya vīryaṃ jijñāsavas tadā // 1.065.018 teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam / na śekur grahaṇe tasya dhanuṣas tolane 'pi vā // 1.065.019 teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune / pratyākhyātā nṛpatayas tan nibodha tapodhana // 1.065.020 tataḥ paramakopena rājāno munipuṃgava / arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ // 1.065.021 ātmānam avadhūtaṃ te vijñāya munipuṃgava / roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm // 1.065.022 tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ / sādhanāni munireṣṭha tato 'haṃ bhṛśaduḥkhitaḥ // 1.065.023 tato devagaṇān sarvāṃs tapasāhaṃ prasādayam / daduś ca paramaprītāś caturaṅgabalaṃ surāḥ // 1.065.024 tato bhagnā nṛpatayo hanyamānā diśo yayuḥ / avīryā vīryasaṃdigdhā sāmātyāḥ pāpakāriṇaḥ // 1.065.025 tad etan muniśārdūla dhanuḥ paramabhāsvaram / rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata // 1.065.026 yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune / sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham // 1.065.027 janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ / dhanur darśaya rāmāya iti hovāca pārthivam // 1.066.001 tataḥ sa rājā janakaḥ sacivān vyādideśa ha / dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam // 1.066.002 janakena samādiṣṭhāḥ sacivāḥ prāviśan purīm / tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā // 1.066.003 nṛpāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām / mañjūṣām aṣṭacakrāṃ tāṃ samūhas te kathaṃ cana // 1.066.004 tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ / suropamaṃ te janakam ūcur nṛpati mantriṇaḥ // 1.066.005 idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ / mithilādhipa rājendra darśanīyaṃ yadīcchasi // 1.066.006 teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata / viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau // 1.066.007 idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam / rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā // 1.066.008 naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ / gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ // 1.066.009 kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe / āropaṇe samāyoge vepane tolane 'pi vā // 1.066.010 tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava / darśayaitan mahābhāga anayo rājaputrayoḥ // 1.066.011 viśvāmitras tu dharmātmā śrutvā janakabhāṣitam / vatsa rāma dhanuḥ paśya iti rāghavam abravīt // 1.066.012 maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ / mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt // 1.066.013 idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā / yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā // 1.066.014 bāḍham ity eva taṃ rājā muniś ca samabhāṣata / līlayā sa dhanur madhye jagrāha vacanān muneḥ // 1.066.015 paśyatāṃ nṛṣahasrāṇāṃ bahūnāṃ raghunandanaḥ / āropayat sa dharmātmā salīlam iva tad dhanuḥ // 1.066.016 āropayitvā maurvīṃ ca pūrayām āsa vīryavān / tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ // 1.066.017 tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ / bhūmikampaś ca sumahān parvatasyeva dīryataḥ // 1.066.018 nipetuś ca narāḥ sarve tena śabdena mohitāḥ / vrajayitvā munivaraṃ rājānaṃ tau ca rāghavau // 1.066.019 pratyāśvasto jane tasmin rājā vigatasādhvasaḥ / uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam // 1.066.020 bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ / atyadbhutam acintyaṃ ca atarkitam idaṃ mayā // 1.066.021 janakānāṃ kule kīrtim āhariṣyati me sutā / sītā bhartāram āsādya rāmaṃ daśarathātmajam // 1.066.022 mama satyā pratijñā ca vīryaśulketi kauśika / sītā prāṇair bahumatā deyā rāmāya me sutā // 1.066.023 bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ / mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ // 1.066.024 rājānaṃ praśritair vākyair ānayantu puraṃ mama / pradānaṃ vīryaśulkāḥ kathayantu ca sarvaśaḥ // 1.066.025 muniguptau ca kākutsthau kathayantu nṛpāya vai / prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ // 1.066.026 kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ / ayodhyāṃ preṣayām āsa dharmātmā kṛtaśāsanāt // 1.066.027 janakena samādiṣṭā dūtās te klāntavāhanāḥ / trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm // 1.067.001 te rājavacanād dūtā rājaveśmapraveśitāḥ / dadṛśur devasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam // 1.067.002 baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ / rājānaṃ prayatā vākyam abruvan madhurākṣaram // 1.067.003 maithilo janako rājā sāgnihotrapuraskṛtaḥ / kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam // 1.067.004 muhur muhur madhurayā snehasaṃyuktayā girā / janakas tvāṃ mahārāja pṛcchate sapuraḥsaram // 1.067.005 pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ / kauśikānumate vākyaṃ bhavantam idam abravīt // 1.067.006 pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā / rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ // 1.067.007 seyaṃ mama sutā rājan viśvāmitra puraḥsaraiḥ / yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ // 1.067.008 tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā / rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi // 1.067.009 asmai deyā mayā sītā vīryaśulkā mahātmane / pratijñāṃ tartum icchāmi tad anujñātum arhasi // 1.067.010 sopādhyāyo mahārāja purohitapuraskṛtaḥ / śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau // 1.067.011 prītiṃ ca mama rājendra nirvartayitum arhasi / putrayor ubhayor eva prītiṃ tvam api lapsyase // 1.067.012 evaṃ videhādhipatir madhuraṃ vākyam abravīt / viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ // 1.067.013 dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ / vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt // 1.067.014 guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ / lakṣmaṇena saha bhrātrā videheṣu vasaty asau // 1.067.015 dṛṣṭavīryas tu kākutstho janakena mahātmanā / saṃpradānaṃ sutāyās tu rāghave kartum icchati // 1.067.016 yadi vo rocate vṛttaṃ janakasya mahātmanaḥ / purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ // 1.067.017 mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ / suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ // 1.067.018 mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ / ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ // 1.067.019 tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ / rājā daśaratho hṛṣṭaḥ sumantram idam abravīt // 1.068.001 adya sarve dhanādhyakṣā dhanam ādāya puṣkalam / vrajantv agre suvihitā nānāratnasamanvitāḥ // 1.068.002 caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ / mamājñāsamakālaṃ ca yānayugyam anuttamam // 1.068.003 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ / mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā // 1.068.004 ete dvijāḥ prayāntv agre syandanaṃ yojayasva me / yathā kālātyayo na syād dūtā hi tvarayanti mām // 1.068.005 vacanāc ca narendrasya sā senā caturaṅgiṇī / rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt // 1.068.006 gatvā caturahaṃ mārgaṃ videhān abhyupeyivān / rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat // 1.068.007 tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam / janako mudito rājā harṣaṃ ca paramaṃ yayau // 1.068.008.1 uvāca na naraśreṣṭho naraśreṣṭhaṃ mudānvitam // 1.068.008.2 svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava / putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām // 1.068.009 diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ / saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ // 1.068.010 diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam / rāghavaiḥ saha saṃbandhād vīryaśreṣṭhair mahātmabhiḥ // 1.068.011 śvaḥ prabhāte narendrendra nirvartayitum arhasi / yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam // 1.068.012 tasya tadvacanaṃ śrutvā ṛṣimadhye narādhipaḥ / vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim // 1.068.013 pratigraho dātṛvaśaḥ śrutam etan mayā purā / yathā vakṣyasi dharmajña tat kariṣyāmahe vayam // 1.068.014 tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ / śrutvā videhādhipatiḥ paraṃ vismayam āgataḥ // 1.068.015 tataḥ sarve munigaṇāḥ parasparasamāgame / harṣeṇa mahatā yuktās tāṃ niśām avasan sukham // 1.068.016 rājā ca rāghavau putrau niśāmya pariharṣitaḥ / uvāsa paramaprīto janakena supūjitaḥ // 1.068.017 janako 'pi mahātejāḥ kriyā dharmeṇa tattvavit / yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha // 1.068.018 tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ / uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam // 1.069.001 bhrātā mama mahātejā yavīyān atidhārmikaḥ / kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām // 1.069.002 vāryāphalakaparyantāṃ pibann ikṣumatīṃ nadīm / sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam // 1.069.003 tam ahaṃ draṣṭum icchāmi yajñagoptā sa me mataḥ / prītiṃ so 'pi mahātejā iṃmāṃ bhoktā mayā saha // 1.069.004 śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ / samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā // 1.069.005 ājñayā tu narendrasya ājagāma kuśadhvajaḥ // 1.069.006 sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam / so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam // 1.069.007 rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata / upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau // 1.069.008 preṣayām āsatur vīrau mantriśreṣṭhaṃ sudāmanam / gaccha mantripate śīghram aikṣvākam amitaprabham // 1.069.009.1 ātmajaiḥ saha durdharṣam ānayasva samantriṇam // 1.069.009.2 aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam / dadarśa śirasā cainam abhivādyedam abravīt // 1.069.010 ayodhyādhipate vīra vaideho mithilādhipaḥ / sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam // 1.069.011 mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā / sabandhur agamat tatra janako yatra vartate // 1.069.012 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ / vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt // 1.069.013 viditaṃ te mahārāja ikṣvākukuladaivatam / vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ // 1.069.014 viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ / eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam // 1.069.015 tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ / uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam // 1.069.016 avyaktaprabhavo brahmā śāśvato nitya avyayaḥ / tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ // 1.069.017 vivasvān kaśyapāj jajñe manur vaivaivataḥ smṛtaḥ / manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ // 1.069.018 tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam / ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata // 1.069.019 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān / bāṇasya tu mahātejā anaraṇyaḥ pratāpavān // 1.069.020 anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ / triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ // 1.069.021 dhundhumārān mahātejā yuvanāśvo mahārathaḥ / yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ // 1.069.022 māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata / susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit // 1.069.023 yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ / bharatāt tu mahātejā asito nāma jāyata // 1.069.024 saha tena gareṇaiva jātaḥ sa sagaro 'bhavat / sagarasyāsamañjas tu asamañjād athāṃśumān // 1.069.025 dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ / bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā // 1.069.026 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ / kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ // 1.069.027 sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt / śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ // 1.069.028 maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt / ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ // 1.069.029 nahuṣasya yayātis tu nābhāgas tu yayātijaḥ / nābhāgasya bhabhūvāja ajād daśaratho 'bhavat // 1.069.030.1 tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau // 1.069.030.2 ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām / ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām // 1.069.031 rāmalakṣmaṇayor arthe tvatsute varaye nṛpa / sadṛśābhyāṃ naraśreṣṭha sadṛśe dātum arhasi // 1.069.032 evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ / śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param // 1.070.001 pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ / vaktavyaṃ kulajātena tan nibodha mahāmune // 1.070.002 rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā / nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ // 1.070.003 tasya putro mithir nāma janako mithi putrakaḥ / prathamo janako nāma janakād apy udāvasuḥ // 1.070.004 udāvasos tu dharmātmā jāto vai nandivardhanaḥ / nandivardhana putras tu suketur nāma nāmataḥ // 1.070.005 suketor api dharmātmā devarāto mahābalaḥ / devarātasya rājarṣer bṛhadratha iti śrutaḥ // 1.070.006 bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān / mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ // 1.070.007 sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ / dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ // 1.070.008 haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ / pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ // 1.070.009 putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ / devamīḍhasya vibudho vibudhasya mahīdhrakaḥ // 1.070.010 mahīdhrakasuto rājā kīrtirāto mahābalaḥ / kīrtirātasya rājarṣer mahāromā vyajāyata // 1.070.011 mahāroṃṇas tu dharmātmā svarṇaromā vyajāyata / svarṇaroṃṇas tu rājarṣer hrasvaromā vyajāyata // 1.070.012 tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ / jyeṣṭho 'ham anujo bhrātā mama vīraḥ kuśadhvajaḥ // 1.070.013 māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ / kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ // 1.070.014 vṛddhe pitari svaryāte dharmeṇa dhuram āvaham / bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam // 1.070.015 kasya cit tv atha kālasya sāṃkāśyād agamat purāt / sudhanvā vīryavān rājā mithilām avarodhakaḥ // 1.070.016 sa ca me preṣayām āsa śaivaṃ dhanur anuttamam / sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti // 1.070.017 tasyāpradānād brahmarṣe yuddham āsīn mayā saha / sa hato 'bhimukho rājā sudhanvā tu mayā raṇe // 1.070.018 nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam / sāṃkāśye bhrātaraṃ śūram abhyaṣiñcaṃ kuśadhvajam // 1.070.019 kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune / dadāmi paramaprīto vadhvau te munipuṃgava // 1.070.020 sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca / vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām // 1.070.021 dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ / dadāmi paramaprīto vadhvau te raghunandana // 1.070.022 rāmalakṣmaṇayo rājan godānaṃ kārayasva ha / pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru // 1.070.023 maghā hy adya mahābāho tṛtīye divase prabho / phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru // 1.070.024.1 rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam // 1.070.024.2 tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ / uvāca vacanaṃ vīraṃ vasiṣṭhasahito nṛpam // 1.071.001 acintyāny aprameyāni kulāni narapuṃgava / ikṣvākūṇāṃ videhānāṃ naiṣāṃ tulyo 'sti kaś cana // 1.071.002 sadṛśo dharmasaṃbandhaḥ sadṛśo rūpasaṃpadā / rāmalakṣmaṇayo rājan sītā cormilayā saha // 1.071.003 vaktavyaṃ na naraśreṣṭha śrūyatāṃ vacanaṃ mama // 1.071.004 bhrātā yavīyān dharmajña eṣa rājā kuśadhvajaḥ / asya dharmātmano rājan rūpeṇāpratimaṃ bhuvi // 1.071.005.1 sutā dvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe // 1.071.005.2 bharatasya kumārasya śatrughnasya ca dhīmataḥ / varayema sute rājaṃs tayor arthe mahātmanoḥ // 1.071.006 putrā daśarathasyeme rūpayauvanaśālinaḥ / lokapālopamāḥ sarve devatulyaparākramāḥ // 1.071.007 ubhayor api rājendra saṃbandhenānubadhyatām / ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ // 1.071.008 viśvāmitravacaḥ śrutvā vasiṣṭhasya mate tadā / janakaḥ prāñjalir vākyam uvāca munipuṃgavau // 1.071.009 sadṛśaṃ kulasaṃbandhaṃ yad ājñāpayathaḥ svayam / evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime // 1.071.010.1 patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau // 1.071.010.2 ekāhnā rājaputrīṇāṃ catasḥṇāṃ mahāmune / pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ // 1.071.011 uttare divase brahman phalgunībhyāṃ manīṣiṇaḥ / vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ // 1.071.012 evam uktvā vacaḥ saumyaṃ pratyutthāya kṛtāñjaliḥ / ubhau munivarau rājā janako vākyam abravīt // 1.071.013 paro dharmaḥ kṛto mahyaṃ śiṣyo 'smi bhavatoḥ sadā / imāny āsanamukhyāni āsetāṃ munipuṃgavau // 1.071.014 yathā daśarathasyeyaṃ tathāyodhyā purī mama / prabhutve nāsit saṃdeho yathārhaṃ kartum arhathaḥ // 1.071.015 tathā bruvati vaidehe janake raghunandanaḥ / rājā daśaratho hṛṣṭaḥ pratyuvāca mahīpatim // 1.071.016 yuvām asaṃkhyeya guṇau bhrātarau mithileśvarau / ṛṣayo rājasaṃghāś ca bhavadbhyām abhipūjitāḥ // 1.071.017 svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam / śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt // 1.071.018 tam āpṛṣṭvā narapatiṃ rājā daśarathas tadā / munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ // 1.071.019 sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ / prabhāte kālyam utthāya cakre godānam uttamam // 1.071.020 gavāṃ śatasahasrāṇi brāhmaṇebhyo narādhipaḥ / ekaikaśo dadau rājā putrān uddhiśya dharmataḥ // 1.071.021 suvarṇaśṛṅgāḥ saṃpannāḥ savatsāḥ kāṃsyadohanāḥ / gavāṃ śatasahasrāṇi catvāri puruṣarṣabhaḥ // 1.071.022 vittam anyac ca subahu dvijebhyo raghunandanaḥ / dadau godānam uddiśya putrāṇāṃ putravatsalaḥ // 1.071.023 sa sutaiḥ kṛtagodānair vṛtaś ca nṛpatis tadā / lokapālair ivābhāti vṛtaḥ saumyaḥ prajāpatiḥ // 1.071.024 yasmiṃs tu divase rājā cakre godānam uttamam / tasmiṃs tu divase śūro yudhājit samupeyivān // 1.072.001 putraḥ kekayarājasya sākṣād bharatamātulaḥ / dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt // 1.072.002 kekayādhipatī rājā snehāt kuśalam abravīt / yeṣāṃ kuśalakāmo 'si teṣāṃ saṃpraty anāmayam // 1.072.003 svasrīyaṃ mama rājendra draṣṭukāmo mahīpate / tadartham upayāto 'ham ayodhyāṃ raghunandana // 1.072.004 śrutvā tv ahaym ayodhyāyāṃ vivāhārthaṃ tāv ātmajān / mithilām upayātās tu tvayā saha mahīpate // 1.072.005 tvarayābhupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam / atha rājā daśarathaḥ priyātithim upasthima // 1.072.006 dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat / tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ // 1.072.007 ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat / yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ // 1.072.008.1 bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ // 1.072.008.2 vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api // 1.072.009 rājā raśaratho rājan kṛtakautukamaṅgalaiḥ / putrair naravaraśreṣṭha dātāram abhikāṅkṣate // 1.072.010 dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi / svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam // 1.072.011 ity uktaḥ paramodāro vasiṣṭhena mahātmanā / pratyuvāca mahātejā vākyaṃ paramadharmavit // 1.072.012 kaḥ sthitaḥ pratihāro me kasyājñā saṃpratīkṣyate / svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava // 1.072.013 kṛtakautukasarvasvā vedimūlam upāgatāḥ / mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ // 1.072.014 sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣhitaḥ / avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate // 1.072.015 tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā / praveśayām āsa sutān sarvān ṛṣigaṇān api // 1.072.016 abravīj janako rājā kausalyānandavardhanam / iyaṃ sītā mama sutā sahadharmacarī tava // 1.072.017.1 pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā // 1.072.017.2 lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā / pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ // 1.072.018 tam evam uktvā janako bharataṃ cābhyabhāṣata / gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana // 1.072.019 śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ / śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā // 1.072.020 sarve bhavantaḥ saṃyāś ca sarve sucaritavratāḥ / patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ // 1.072.021 janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan / catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ // 1.072.022 agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca / ṛṣīṃś caiva mahātmānaḥ saha bhāryā raghūttamāḥ // 1.072.023.1 yathoktena tathā cakrur vivāhaṃ vidhipūrvakam // 1.072.023.2 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā / divyadundubhinirghoṣair gītavāditranisvanaiḥ // 1.072.024 nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam / vivāhe raghumukhyānāṃ tad adbhutam ivābhavat // 1.072.025 īdṛśe vartamāne tu tūryodghuṣṭaninādite / trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ // 1.072.026 athopakāryāṃ jagmus te sadārā raghunandanaḥ / rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ // 1.072.027 atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ / āpṛcchya tau ca rājānau jagāmottaraparvatam // 1.073.001 viśvāmitro gate rājā vaidehaṃ mithilādhipam / āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm // 1.073.002 atha rājā videhānāṃ dadau kanyādhanaṃ bahu / gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ // 1.073.003 kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca / hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam // 1.073.004 dadau kanyā pitā tāsāṃ dāsīdāsam anuttamam / hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca // 1.073.005 dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam / dattvā bahudhanaṃ rājā samanujñāpya pārthivam // 1.073.006 praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ / rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ // 1.073.007 ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ / gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam // 1.073.008 ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ / bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam // 1.073.009 tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata / asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ // 1.073.010.1 kim idaṃ hṛdayotkampi mano mama viṣīdati // 1.073.010.2 rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ / uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam // 1.073.011 upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam / mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam // 1.073.012 teṣāṃ saṃvadatāṃ tatra vāyuḥ prādur babhūva ha / kampayan medinīṃ sarvāṃ pātayaṃś ca drumāṃḥ śubhān // 1.073.013 tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ / bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam // 1.073.014 vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā / sasaṃjñā iva tatrāsan sarvam anyad vicetanam // 1.073.015 tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ / dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam // 1.073.016 kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham / jvalantam iva tejobhir durnirīkṣyaṃ pṛthagjanaiḥ // 1.073.017 skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam / pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram // 1.073.018 taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam / vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ // 1.073.019.1 saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ // 1.073.019.2 kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati / pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ // 1.073.020.1 kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam // 1.073.020.2 evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam / ṛṣayo rāma rāmeti madhurāṃ vācam abruvan // 1.073.021 pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān / rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata // 1.073.022 rāma dāśarathe vīra vīryaṃ te śrūyate 'dhutam / dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam // 1.074.001 tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā / tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham // 1.074.002 tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ / pūrayasva śareṇaiva svabalaṃ darśayasva ca // 1.074.003 tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe / dvandvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava // 1.074.004 tasya tadvacanaṃ śrutvā rājā daśarataḥs tadā / viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt // 1.074.005 kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ / bālānāṃ mama putrāṇām abhayaṃ dātum arhasi // 1.074.006 bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām / sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi // 1.074.007 sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām / dattvā vanam upāgamya mahendrakṛtaketanaḥ // 1.074.008 mama sarvavināśāya saṃprāptas tvaṃ mahāmune / na caikasmin hate rāme sarve jīvāmahe vayam // 1.074.009 bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān / anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata // 1.074.010 ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute / dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā // 1.074.011 atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave / tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutsha yat tvayā // 1.074.012 idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ / samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam // 1.074.013 tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham / śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā // 1.074.014 abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ / virodhaṃ janayām āsa tayoḥ satyavatāṃ varaḥ // 1.074.015 virodhe ca mahad yuddham abhavad romaharṣaṇam / śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ // 1.074.016 tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam / huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ // 1.074.017 devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ / yācitau praśamaṃ tatra jagmatus tau surottamau // 1.074.018 jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ / adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā // 1.074.019 dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ / devarātasya rājarṣer dadau haste sasāyakam // 1.074.020 idaṃ ca viṣṇavaṃ rāma dhanuḥ parapuraṃjayam / ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam // 1.074.021 ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ / pitur mama dadau divyaṃ jamadagner mahātmanaḥ // 1.074.022 nyastaśastre pitari me tapobalasamanvite / arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ // 1.074.023 vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam / kṣatram utsādayaṃ roṣāj jātaṃ jātam anekaśaḥ // 1.074.024 pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane / yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe // 1.074.025 dattvā mahendranilayas tapobalasamanvitaḥ / śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ // 1.074.026 tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat / kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam // 1.074.027 yojayasva dhanuḥ śreṣṭhe śaraṃ parapuraṃjayam / yadi śaknoṣi kākutstha dvandvaṃ dāsyāmi te tataḥ // 1.074.028 śrutvā taj jāmadagnyasya vākyaṃ dāśarathis tadā / gauravād yantritakathaḥ pitū rāmam athābravīt // 1.075.001 śrutavān asmi yat karma kṛtavān asi bhārgava / anurundhyāmahe brahman pitur ānṛṇyam āsthitaḥ // 1.075.002 vīryahīnam ivāśaktaṃ kṣatradharmeṇa bhārgava / avajānāmi me tejaḥ paśya me 'dya parākramam // 1.075.003 ity uktvā rāghavaḥ kruddho bhārgavasya varāyudham / śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ // 1.075.004 āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha / jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ // 1.075.005 brāhmaṇo 'sīti pūjyo me viśvāmitrakṛtena ca / tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram // 1.075.006 imāṃ vā tvadgatiṃ rāma tapobalasamārjitān / lokān apratimān vāpi haniṣyāmi yad icchasi // 1.075.007 na hy ayaṃ vaiṣṇavo divyaḥ śaraḥ parapuraṃjayaḥ / moghaḥ patati vīryeṇa baladarpavināśanaḥ // 1.075.008 varāyudhadharaṃ rāma draṣṭuṃ sarṣigaṇāḥ surāḥ / pitāmahaṃ puraskṛtya sametās tatra saṃghaśaḥ // 1.075.009 gandharvāpsarasaś caiva siddhacāraṇakiṃnarāḥ / yakṣarākṣasanāgāś ca tad draṣṭuṃ mahad adbhutam // 1.075.010 jaḍīkṛte tadā loke rāme varadhanurdhare / nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata // 1.075.011 tejobhir hatavīryatvāj jāmadagnyo jaḍīkṛtaḥ / rāmaṃ kamala patrākṣaṃ mandaṃ mandam uvāca ha // 1.075.012 kāśyapāya mayā dattā yadā pūrvaṃ vasuṃdharā / viṣaye me na vastavyam iti māṃ kāśyapo 'bravīt // 1.075.013 so 'haṃ guruvacaḥ kurvan pṛthivyāṃ na vase niśām / iti pratijñā kākutstha kṛtā vai kāśyapasya ha // 1.075.014 tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava / manojavaṃ gamiṣyāmi mahendraṃ parvatottamam // 1.075.015 lokās tv apratimā rāma nirjitās tapasā mayā / jahi tāñ śaramukhyena mā bhūt kālasya paryayaḥ // 1.075.016 akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram / dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa // 1.075.017 ete suragaṇāḥ sarve nirīkṣante samāgatāḥ / tvām apratimakarmāṇam apratidvandvam āhave // 1.075.018 na ceyaṃ mama kākutstha vrīḍā bhavitum arhati / tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ // 1.075.019 śaram apratimaṃ rāma moktum arhasi suvrata / śaramokṣe gamiṣyāmi mahendraṃ parvatottamam // 1.075.020 tathā bruvati rāme tu jāmadagnye pratāpavān / rāmo dāśarathiḥ śrīmāṃś cikṣepa śaram uttamam // 1.075.021 tato vitimirāḥ sarvā diśā copadiśas tathā / surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham // 1.075.022 rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca / tataḥ pradakṣiṇīkṛtya jagāmātmagatiṃ prabhuḥ // 1.075.023 gate rāme praśāntātmā rāmo dāśarathir dhanuḥ / varuṇāyāprameyāya dadau haste sasāyakam // 1.076.001 abhivādya tato rāmo vasiṣṭha pramukhān ṛṣīn / pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ // 1.076.002 jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī / ayodhyābhimukhī senā tvayā nāthena pālitā // 1.076.003 rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam / bāhubhyāṃ saṃpariṣvajya mūrdhni cāghrāya rāghavam // 1.076.004 gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ / codayām āsa tāṃ senāṃ jagāmāśu tataḥ purīm // 1.076.005 patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām / siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām // 1.076.006 rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ / saṃpūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām // 1.076.007 kausalyā ca sumitrā ca kaikeyī ca sumadhyamā / vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ // 1.076.008 tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm / kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ // 1.076.009 maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ / devatāyatanāny āśu sarvās tāḥ pratyapūjayan // 1.076.010 abhivādyābhivādyāṃś ca sarvā rājasutās tadā / remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ // 1.076.011 kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ / śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ // 1.076.012 teṣām atiyaśā loke rāmaḥ satyaparākramaḥ / svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ // 1.076.013 rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn / manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ // 1.076.014 priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti / guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata // 1.076.015 tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate / antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā // 1.076.016 tasya bhūyo viśeṣeṇa maithilī janakātmajā / devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī // 1.076.017 tayā sa rājarṣisuto 'bhirāmayā ; sameyivān uttamarājakanyayā / atīva rāmaḥ śuśubhe 'tikāmayā ; vibhuḥ śriyā viṣṇur ivāmareśvaraḥ // 1.076.018 kasya cit tv atha kālasya rājā daśarathaḥ sutam / bharataṃ kekayīputram abravīd raghunandanaḥ // 2.001.001 ayaṃ kekayarājasya putro vasati putraka / tvāṃ netum āgato vīra yudhājin mātulas tava // 2.001.002 śrutvā daśarathasyaitad bharataḥ kekayīsutaḥ / gamanāyābhicakrāma śatrughnasahitas tadā // 2.001.003 āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam / mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau // 2.001.004 yudhājit prāpya bharataṃ saśatrughnaṃ praharṣitaḥ / svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha // 2.001.005 sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ / mātulenāśvapatinā putrasnehena lālitaḥ // 2.001.006 tatrāpi nivasantau tau tarpyamāṇau ca kāmataḥ / bhrātarau smaratāṃ vīrau vṛddhaṃ daśarathaṃ nṛpam // 2.001.007 rājāpi tau mahātejāḥ sasmāra proṣitau sutau / ubhau bharataśatrughnau mahendravaruṇopamau // 2.001.008 sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ / svaśarīrād vinirvṛttāś catvāra iva bāhavaḥ // 2.001.009 teṣām api mahātejā rāmo ratikaraḥ pituḥ / svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ // 2.001.010 gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ / pitaraṃ devasaṃkāśaṃ pūjayām āsatus tadā // 2.001.011 pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ / cakāra rāmo dharmātmā priyāṇi ca hitāni ca // 2.001.012 mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ / gurūṇāṃ gurukāryāṇi kāle kāle 'nvavaikṣata // 2.001.013 evaṃ daśarathaḥ prīto brāhmaṇā naigamās tathā / rāmasya śīlavṛttena sarve viṣayavāsinaḥ // 2.001.014 sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate / ucyamāno 'pi paruṣaṃ nottaraṃ pratipadyate // 2.001.015 kathaṃ cid upakāreṇa kṛtenaikena tuṣyati / na smaraty apakārāṇāṃ śatam apy ātmavattayā // 2.001.016 śīlavṛddhair jñānavṛddhair vayovṛddhaiś ca sajjanaiḥ / kathayann āsta vai nityam astrayogyāntareṣv api // 2.001.017 kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ / vṛddhair abhivinītaś ca dvijair dharmārthadarśibhiḥ // 2.001.018 dharmārthakāmatattvajñaḥ smṛtimān pratibhāvanān / laukike samayācare kṛtakalpo viśāradaḥ // 2.001.019 śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ / yaḥ pragrahānugrahayor yathānyāyaṃ vicakṣaṇaḥ // 2.001.020 āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit / śraiṣṭhyaṃ śāstrasamūheṣu prāpto vyāmiśrakeṣv api // 2.001.021 arthadharmau ca saṃgṛhya sukhatantro na cālasaḥ / vaihārikāṇāṃ śilpānāṃ vijñātārthavibhāgavit // 2.001.022 ārohe vinaye caiva yukto vāraṇavājinām / dhanurvedavidāṃ śreṣṭho loke 'tirathasaṃmataḥ // 2.001.023 abhiyātā prahartā ca senānayaviśāradaḥ / apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ // 2.001.024 anasūyo jitakrodho na dṛpto na ca matsarī / na cāvamantā bhūtānāṃ na ca kālavaśānugaḥ // 2.001.025 evaṃ śraiṣṭhair guṇair yuktaḥ prajānāṃ pārthivātmajaḥ / saṃmatas triṣu lokeṣu vasudhāyāḥ kṣamāguṇaiḥ // 2.001.026.1 buddhyā bṛhaspates tulyo vīryeṇāpi śacīpateḥ // 2.001.026.2 tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ / guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ // 2.001.027 tam evaṃvṛttasaṃpannam apradhṛṣya parākramam / lokapālopamaṃ nātham akāmayata medinī // 2.001.028 etais tu bahubhir yuktaṃ guṇair anupamaiḥ sutam / dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ // 2.001.029 eṣā hy asya parā prītir hṛdi saṃparivartate / kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam // 2.001.030 vṛddhikāmo hi lokasya sarvabhūtānukampanaḥ / mattaḥ priyataro loke parjanya iva vṛṣṭimān // 2.001.031 yamaśakrasamo vīrye bṛhaspatisamo matau / mahīdharasamo dhṛtyāṃ mattaś ca guṇavattaraḥ // 2.001.032 mahīm aham imāṃ kṛtsnām adhitiṣṭhantam ātmajam / anena vayasā dṛṣṭvā yathā svargam avāpnuyām // 2.001.033 taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ / niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata // 2.001.034 nānānagaravāstavyān pṛthagjānapadān api / samānināya medinyāḥ pradhānān pṛthivīpatiḥ // 2.001.035 atha rājavitīrṇeṣu vividheṣv āsaneṣu ca / rājānam evābhimukhā niṣedur niyatā nṛpāḥ // 2.001.036 sa labdhamānair vinayānvitair nṛpaiḥ ; purālayair jānapadaiś ca mānavaiḥ / upopaviṣṭair nṛpatir vṛto babhau ; sahasracakṣur bhagavān ivāmaraiḥ // 2.001.037 tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ / hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ // 2.002.001 dundubhisvanakalpena gambhīreṇānunādinā / svareṇa mahatā rājā jīgmūta iva nādayan // 2.002.002 so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam / śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat // 2.002.003 mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā / prajā nityam atandreṇa yathāśakty abhirakṣatā // 2.002.004 idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam / pāṇḍur asyātapatrasyac chāyāyāṃ jaritaṃ mayā // 2.002.005 prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ / jīrṇasyāsya śarīrasya viśrāntim abhirocaye // 2.002.006 rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ / pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan // 2.002.007 so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite / saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān // 2.002.008 anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ / puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ // 2.002.009 taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam / yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam // 2.002.010 anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ / trailokyam api nāthena yena syān nāthavattaram // 2.002.011 anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm / gatakleśo bhaviṣyāmi sute tasmin niveśya vai // 2.002.012 iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam / vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ // 2.002.013 tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ / ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam // 2.002.014 anekavarṣasāhasro vṛddhas tvam asi pārthiva / sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam // 2.002.015 iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam / ajānann iva jijñāsur idaṃ vacanam abravīt // 2.002.016 kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati / bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam // 2.002.017 te tam ūcur mahātmānaṃ paurajānapadaiḥ saha / bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te // 2.002.018 divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ / ikṣvākubhyo hi sarvebhyo 'py atirakto viśāmpate // 2.002.019 rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ / dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ // 2.002.020 kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ / mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ // 2.002.021 priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ / bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā // 2.002.022 tenāsyehātulā kīrtir yaśas tejaś ca vardhate / devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ // 2.002.023 yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā / gatvā saumitrisahito nāvijitya nivartate // 2.002.024 saṃgrāmāt punar āgamya kuñjareṇa rathena vā / paurān svajanavan nityaṃ kuśalaṃ paripṛcchati // 2.002.025 putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca / nikhilenānupūrvyā ca pitā putrān ivaurasān // 2.002.026 śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ / iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate // 2.002.027 vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ / utsaveṣu ca sarveṣu piteva parituṣyati // 2.002.028 satyavādī maheṣvāso vṛddhasevī jitendriyaḥ / vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ // 2.002.029.1 diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ // 2.002.029.2 balam ārogyam āyuś ca rāmasya viditātmanaḥ / āśaṃsate janaḥ sarvo rāṣṭre puravare tathā // 2.002.030 abhyantaraś ca bāhyaś ca paurajānapado janaḥ / striyo vṛddhās taruṇyaś ca sāyaṃprātaḥ samāhitāḥ // 2.002.031 sarvān devān namasyanti rāmasyārthe yaśasvinaḥ / teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām // 2.002.032 rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam / paśyāmo yauvarājyasthaṃ tava rājottamātmajam // 2.002.033 taṃ devadevopamam ātmajaṃ te ; sarvasya lokasya hite niviṣṭam / hitāya naḥ kṣipram udārajuṣṭaṃ ; mudābhiṣektuṃ varada tvam arhasi // 2.002.034 teṣām ajñalipadmāni pragṛhītāni sarvaśaḥ / pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ // 2.003.001 aho 'smi paramaprītaḥ prabhāvaś cātulo mama / yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha // 2.003.002 iti pratyarcya tān rājā brāhmaṇān idam abravīt / vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām // 2.003.003 caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ / yauvarājyāya rāmasya sarvam evopakalpyatām // 2.003.004 kṛtam ity eva cābrūtām abhigamya jagatpatim / yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau // 2.003.005 tataḥ sumantraṃ dyutimān rājā vacanam abravīt / rāmaḥ kṛtātmā bhavatā śīghram ānīiyatām iti // 2.003.006 sa tatheti pratijñāya sumantro rājaśāsanāt / rāmaṃ tatrānayāṃ cakre rathena rathināṃ varam // 2.003.007 atha tatra samāsīnās tadā daśarathaṃ nṛpam / prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ // 2.003.008 mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ / upāsāṃ cakrire sarve taṃ devā iva vāsavam // 2.003.009 teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ / prāsādastho rathagataṃ dadarśāyāntam ātmajam // 2.003.010 gandharvarājapratimaṃ loke vikhyātapauruṣam / dīrghabāhuṃ mahāsattvaṃ mattamātaṅgagāminam // 2.003.011 candrakāntānanaṃ rāmam atīva priyadarśanam / rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam // 2.003.012 gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ / na tatarpa samāyāntaṃ paśyamāno narādhipaḥ // 2.003.013 avatārya sumantras taṃ rāghavaṃ syandanottamāt / pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt // 2.003.014 sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ / āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ // 2.003.015 sa prāñjalir abhipretya praṇataḥ pitur antike / nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ // 2.003.016 taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ / gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam // 2.003.017 tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam / dideśa rājā ruciraṃ rāmāya paramāsanam // 2.003.018 tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ / svayeva prabhayā merum udaye vimalo raviḥ // 2.003.019 tena vibhrājitā tatra sā sabhābhivyarocata / vimalagrahanakṣatrā śāradī dyaur ivendunā // 2.003.020 taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam / alaṃkṛtam ivātmānam ādarśatalasaṃsthitam // 2.003.021 sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ / uvācedaṃ vaco rājā devendram iva kaśyapaḥ // 2.003.022 jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ / utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ // 2.003.023 tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ / tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi // 2.003.024 kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi / guṇavaty api tu snehāt putra vakṣyāmi te hitam // 2.003.025 bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ / kāmakrodhasamutthāni tyajethā vyasanāni ca // 2.003.026 parokṣayā vartamāno vṛttyā pratyakṣayā tathā / amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya // 2.003.027 tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm / tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ // 2.003.028.1 tasmāt putra tvam ātmānaṃ niyamyaiva samācara // 2.003.028.2 tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ / tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan // 2.003.029 sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca / vyādideśa priyākhyebhyaḥ kausalyā pramadottamā // 2.003.030 athābhivādya rājānaṃ ratham āruhya rāghavaḥ / yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ // 2.003.031 te cāpi paurā nṛpater vacas tac ; chrutvā tadā lābham iveṣṭam āpya / narendram āmantya gṛhāṇi gatvā ; devān samānarcur atīva hṛṣṭāḥ // 2.003.032 gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ / mantrayitvā tataś cakre niścayajñaḥ sa niścayam // 2.004.001 śva eva puṣyo bhavitā śvo 'bhiṣecyeta me sutaḥ / rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ // 2.004.002 athāntargṛham āviśya rājā daśarathas tadā / sūtam ājñāpayām āsa rāmaṃ punar ihānaya // 2.004.003 pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau / rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ // 2.004.004 dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ / śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat // 2.004.005 praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt / yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ // 2.004.006 tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati / śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā // 2.004.007 iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ / prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram // 2.004.008 taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ / praveśayām āsa gṛhaṃ vivikṣuḥ priyam uttamam // 2.004.009 praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ / dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ // 2.004.010 praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ / pradiśya cāsmai ruciram āsanaṃ punar abravīt // 2.004.011 rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ / annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ // 2.004.012 jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi / dattam iṣṭam adhītaṃ ca mayā puruṣasattama // 2.004.013 anubhūtāni ceṣṭāni mayā vīra sukhāni ca / devarṣi pitṛviprāṇām anṛṇo 'smi tathātmanaḥ // 2.004.014 na kiṃ cin mama kartavyaṃ tavānyatrābhiṣecanāt / ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi // 2.004.015 adya prakṛtayaḥ sarvās tvām icchanti narādhipam / atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka // 2.004.016 api cādyāśubhān rāma svapnān paśyāmi dāruṇān / sanirghātā maholkāś ca patantīha mahāsvanāḥ // 2.004.017 avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ / āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ // 2.004.018 prāyeṇa hi nimittānām īdṛśānāṃ samudbhave / rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati // 2.004.019 tad yāvad eva me ceto na vimuhyati rāghava / tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ // 2.004.020 adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum / śvaḥ puṣya yogaṃ niyataṃ vakṣyante daivacintakāḥ // 2.004.021 tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām / śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa // 2.004.022 tasmāt tvayādya vratinā niśeyaṃ niyatātmanā / saha vadhvopavastavyā darbhaprastaraśāyinā // 2.004.023 suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ / bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi // 2.004.024 viproṣitaś ca bharato yāvad eva purād itaḥ / tāvad evābhiṣekas te prāptakālo mato mama // 2.004.025 kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ / jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ // 2.004.026 kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ / satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava // 2.004.027 ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane / vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham // 2.004.028 praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane / tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau // 2.004.029 tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm / vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam // 2.004.030 prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā / sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam // 2.004.031 tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā / sumitrayānvāsyamānā sītayā lakṣmaṇena ca // 2.004.032 śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam / prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam // 2.004.033 tathā saniyamām eva so 'bhigamyābhivādya ca / uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā // 2.004.034 amba pitrā niyukto 'smi prajāpālanakarmaṇi / bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ // 2.004.035 sītayāpy upavastavyā rajanīyaṃ mayā saha / evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā // 2.004.036 yāni yāny atra yogyāni śvobhāviny abhiṣecane / tāni me maṅgalāny adya vaidehyāś caiva kāraya // 2.004.037 etac chrutvā tu kausalyā cirakālābhikāṅkṣitam / harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata // 2.004.038 vatsa rāma ciraṃ jīva hatās te paripanthinaḥ / jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya // 2.004.039 kalyāṇe bata nakṣatre mayi jāto 'si putraka / yena tvayā daśaratho guṇair ārādhitaḥ pitā // 2.004.040 amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe / yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati // 2.004.041 ity evam ukto mātredaṃ rāmo bhāratam abravīt / prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva // 2.004.042 lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām / dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā // 2.004.043 saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca / jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye // 2.004.044 ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca / abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam // 2.004.045 saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane / purohitaṃ samāhūya vasiṣṭham idam abravīt // 2.005.001 gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana / śrīyaśorājyalābhāya vadhvā saha yatavratam // 2.005.002 tatheti ca sa rājānam uktvā vedavidāṃ varaḥ / svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam // 2.005.003 sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham / tisraḥ kakṣyā rathenaiva viveśa munisattamaḥ // 2.005.004 tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ / mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt // 2.005.005 abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ / tato 'vatārayām āsa parigṛhya rathāt svayam // 2.005.006 sa cainaṃ praśritaṃ dṛṣṭvā saṃbhāṣyābhiprasādya ca / priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ // 2.005.007 prasannas te pitā rāma yauvarājyam avāpsyasi / upavāsaṃ bhavān adya karotu saha sītayā // 2.005.008 prātas tvām abhiṣektā hi yauvarājye narādhipaḥ / pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā // 2.005.009 ity uktvā sa tadā rāmam upavāsaṃ yatavratam / mantravat kārayām āsa vaidehyā sahitaṃ muniḥ // 2.005.010 tato yathāvad rāmeṇa sa rājño gurur arcitaḥ / abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt // 2.005.011 suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ / sabhājito viveśātha tān anujñāpya sarvaśaḥ // 2.005.012 hṛṣṭanārī narayutaṃ rāmaveśma tadā babhau / yathā mattadvijagaṇaṃ praphullanalinaṃ saraḥ // 2.005.013 sa rājabhavanaprakhyāt tasmād rāmaniveśanāt / nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam // 2.005.014 vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ / babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ // 2.005.015 janavṛndormisaṃgharṣaharṣasvanavatas tadā / babhūva rājamārgasya sāgarasyeva nisvanaḥ // 2.005.016 siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī / āsīd ayodhyā nagarī samucchritagṛhadhvajā // 2.005.017 tadā hy ayodhyā nilayaḥ sastrībālābalo janaḥ / rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ // 2.005.018 prajālaṃkārabhūtaṃ ca janasyānandavardhanam / utsuko 'bhūj jano draṣṭuṃ tam ayodhyā mahotsavam // 2.005.019 evaṃ taṃ janasaṃbādhaṃ rājamārgaṃ purohitaḥ / vyūhann iva janaughaṃ taṃ śanai rāja kulaṃ yayau // 2.005.020 sitābhraśikharaprakhyaṃ prāsadam adhiruhya saḥ / samiyāya narendreṇa śakreṇeva bṛhaspatiḥ // 2.005.021 tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ / papraccha sa ca tasmai tat kṛtam ity abhyavedayat // 2.005.022 guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam / viveśāntaḥpuraṃ rājā siṃho giriguhām iva // 2.005.023 tad agryaveṣapramadājanākulaṃ ; mahendraveśmapratimaṃ niveśanam / vyadīpayaṃś cāru viveśa pārthivaḥ ; śaśīva tārāgaṇasaṃkulaṃ nabhaḥ // 2.005.024 gate purohite rāmaḥ snāto niyatamānasaḥ / saha patnyā viśālākṣyā nārāyaṇam upāgamat // 2.006.001 pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā / mahate daivatāyājyaṃ juhāva jvalite 'nale // 2.006.002 śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam / dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare // 2.006.003 vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ / śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ // 2.006.004 ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ / alaṃkāravidhiṃ kṛtsnaṃ kārayām āsa veśmanaḥ // 2.006.005 tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām / pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ // 2.006.006 tuṣṭāva praṇataś caiva śirasā madhusūdanam / vimalakṣaumasaṃvīto vācayām āsa ca dvijān // 2.006.007 teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā / ayodhyāṃ pūrayām āsa tūryaghoṣānunāditaḥ // 2.006.008 kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam / ayodhyā nilayaḥ śrutvā sarvaḥ pramudito janaḥ // 2.006.009 tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam / prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ // 2.006.010 sitābhraśikharābheṣu devatāyataneṣu ca / catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca // 2.006.011 nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca / kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca // 2.006.012 sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca / dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā // 2.006.013 naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām / manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ // 2.006.014 rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ / rāmābhiṣeke saṃprāpte catvareṣu gṛheṣu ca // 2.006.015 bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ / rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ // 2.006.016 kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ / rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane // 2.006.017 prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā / dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ // 2.006.018 alaṃkāraṃ purasyaivaṃ kṛtvā tat puravāsinaḥ / ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam // 2.006.019 sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca / kathayanto mithas tatra praśaśaṃsur janādhipam // 2.006.020 aho mahātmā rājāyam ikṣvākukulanandanaḥ / jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'hbiṣekṣyati // 2.006.021 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ / cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ // 2.006.022 anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ / yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ // 2.006.023 ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ / yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam // 2.006.024 evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā / digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ // 2.006.025 te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam / rāmasya pūrayām āsuḥ purīṃ jānapadā janāḥ // 2.006.026 janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ / parvasūdīrṇavegasya sāgarasyeva nisvanaḥ // 2.006.027 tatas tad indrakṣayasaṃnibhaṃ puraṃ ; didṛkṣubhir jānapadair upāgataiḥ / samantataḥ sasvanam ākulaṃ babhau ; samudrayādobhir ivārṇavodakam // 2.006.028 jñātidāsī yato jātā kaikeyyās tu sahoṣitā / prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā // 2.007.001 siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām / ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata // 2.007.002 patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām / siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām // 2.007.003 avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā / uttamenābhisaṃyuktā harṣeṇārthaparā satī // 2.007.004 rāmamātā dhanaṃ kiṃ nu janebhyaḥ saṃprayacchati / atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me // 2.007.005.1 kārayiṣyati kiṃ vāpi saṃprahṛṣṭo mahīpatiḥ // 2.007.005.2 vidīryamāṇā harṣeṇa dhātrī paramayā mudā / ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam // 2.007.006 śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam / rājā daśaratho rāmam abhiṣecayitānagham // 2.007.007 dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā / kailāsa śikharākārāt prāsādād avarohata // 2.007.008 sā dahyamānā kopena mantharā pāpadarśinī / śayānām etya kaikeyīm idaṃ vacanam abravīt // 2.007.009 uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate / upaplutamahaughena kim ātmānaṃ na budhyase // 2.007.010 aniṣṭe subhagākāre saubhāgyena vikatthase / calaṃ hi tava saubhāgyaṃ nadyaḥ srota ivoṣṇage // 2.007.011 evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ / kubjayā pāpadarśinyā viṣādam agamat param // 2.007.012 kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare / viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām // 2.007.013 mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram / uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā // 2.007.014 sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī / viṣādayantī provāca bhedayantī ca rāghavam // 2.007.015 akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam / rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati // 2.007.016 sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā / dahyamānānaleneva tvaddhitārtham ihāgatā // 2.007.017 tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet / tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ // 2.007.018 narādhipakule jātā mahiṣī tvaṃ mahīpateḥ / ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase // 2.007.019 dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ / śuddhabhāve na jānīṣe tenaivam atisaṃdhitā // 2.007.020 upasthitaṃ payuñjānas tvayi sāntvam anarthakam / arthenaivādya te bhartā kausalyāṃ yojayiṣyati // 2.007.021 apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu / kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake // 2.007.022 śatruḥ patipravādena mātreva hitakāmyayā / āśīviṣa ivāṅkena bāle paridhṛtas tvayā // 2.007.023 yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ / rājñā daśarathenādya saputrā tvaṃ tathā kṛtā // 2.007.024 pāpenānṛtasantvena bāle nityaṃ sukhocite / rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi // 2.007.025 sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava / trāyasva putram ātmānaṃ māṃ ca vismayadarśane // 2.007.026 mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā / evam ābharaṇaṃ tasyai kubjāyai pradadau śubham // 2.007.027 dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā / kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam // 2.007.028 idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam / etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te // 2.007.029 rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye / tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati // 2.007.030 na me paraṃ kiṃ cid itas tvayā punaḥ ; priyaṃ priyārhe suvacaṃ vaco varam / tathā hy avocas tvam ataḥ priyottaraṃ ; varaṃ paraṃ te pradadāmi taṃ vṛṇu // 2.007.031 mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat / uvācedaṃ tato vākyaṃ kopaduḥkhasamanvitā // 2.008.001 harṣaṃ kim idam asthāne kṛtavaty asi bāliśe / śokasāgaramadhyastham ātmānaṃ nāvabudhyase // 2.008.002 subhagā khalu kausalyā yasyāḥ putro 'bhiṣekṣyate / yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ // 2.008.003 prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam / upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ // 2.008.004 hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ / aprahṛṣṭā bhaviṣyanti snuṣās te bharatakṣaye // 2.008.005 tāṃ dṛṣṭvā paramaprītāṃ bruvantīṃ mantharāṃ tataḥ / rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha // 2.008.006 dharmajño gurubhir dāntaḥ kṛtajñaḥ satyavāk śuciḥ / rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati // 2.008.007 bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati / saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam // 2.008.008 bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param / pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ // 2.008.009 sā tvam abhyudaye prāpte vartamāne ca manthare / bhaviṣyati ca kalyāṇe kimarthaṃ paritapyase // 2.008.010.1 kausalyāto 'tiriktaṃ ca sa tu śuśrūṣate hi mām // 2.008.010.2 kaikeyyā vacanaṃ śrutvā mantharā bhṛśaduḥkhitā / dīrgham uṣṇaṃ viniḥśvasya kaikeyīm idam abravīt // 2.008.011 anarthadarśinī maurkhyān nātmānam avabudhyase / śokavyasanavistīrṇe majjantī duḥkhasāgare // 2.008.012 bhavitā rāghavo rājā rāghavasya ca yaḥ sutaḥ / rājavaṃśāt tu bharataḥ kaikeyi parihāsyate // 2.008.013 na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini / sthāpyamāneṣu sarveṣu sumahān anayo bhavet // 2.008.014 tasmāj jyeṣṭhe hi kaikeyi rājyatantrāṇi pārthivāḥ / sthāpayanty anavadyāṅgi guṇavatsv itareṣv api // 2.008.015 asāv atyantanirbhagnas tava putro bhaviṣyati / anāthavat sukhebhyaś ca rājavaṃśāc ca vatsale // 2.008.016 sāhaṃ tvadarthe saṃprāptā tvaṃ tu māṃ nāvabudhyase / sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi // 2.008.017 dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam / deśāntaraṃ nāyayitvā lokāntaram athāpi vā // 2.008.018 bāla eva hi mātulyaṃ bharato nāyitas tvayā / saṃnikarṣāc ca sauhārdaṃ jāyate sthāvareṣv api // 2.008.019 goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ / aśvinor iva saubhrātraṃ tayor lokeṣu viśrutam // 2.008.020 tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃ cit kariṣyati / rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ // 2.008.021 tasmād rājagṛhād eva vanaṃ gacchatu te sutaḥ / etad dhi rocate mahyaṃ bhṛśaṃ cāpi hitaṃ tava // 2.008.022 evaṃ te jñātipakṣasya śreyaś caiva bhaviṣyati / yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati // 2.008.023 sa te sukhocito bālo rāmasya sahajo ripuḥ / samṛdhārthasya naṣṭārtho jīviṣyati kathaṃ vaśe // 2.008.024 abhidrutam ivāraṇye siṃhena gajayūthapam / pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi // 2.008.025 darpān nirākṛtā pūrvaṃ tvayā saubhāgyavattayā / rāmamātā sapatnī te kathaṃ vairaṃ na yātayet // 2.008.026 yadā hi rāmaḥ pṛthivīm avāpsyati ; dhruvaṃ pranaṣṭo bharato bhaviṣyati / ato hi saṃcintaya rājyam ātmaje ; parasya cādyaiva vivāsa kāraṇam // 2.008.027 evam uktā tu kaikeyī krodhena jvalitānanā / dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt // 2.009.001 adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham / yauvarājyena bharataṃ kṣipram evābhiṣecaye // 2.009.002 idaṃ tv idānīṃ saṃpaśya kenopāyena manthare / bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana // 2.009.003 evam uktā tayā devyā mantharā pāpadarśinī / rāmārtham upahiṃsantī kaikeyīm idam abravīt // 2.009.004 hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me / yathā te bharato rājyaṃ putraḥ prāpsyati kevalam // 2.009.005 śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī / kiṃ cid utthāya śayanāt svāstīrṇād idam abravīt // 2.009.006 kathaya tvaṃ mamopāyaṃ kenopāyena manthare / bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃ cana // 2.009.007 evam uktā tayā devyā mantharā pāpadarśinī / rāmārtham upahiṃsantī kubjā vacanam abravīt // 2.009.008 tava devāsure yuddhe saha rājarṣibhiḥ patiḥ / agacchat tvām upādāya devarājasya sāhyakṛt // 2.009.009 diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati / vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ // 2.009.010 sa śambara iti khyātaḥ śatamāyo mahāsuraḥ / dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ // 2.009.011 tasmin mahati saṃgrāme rājā daśarathas tadā / apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ // 2.009.012 tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā / tuṣṭena tena dattau te dvau varau śubhadarśane // 2.009.013 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau / gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā // 2.009.014.1 anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā // 2.009.014.2 tau varau yāca bhartāraṃ bharatasyābhiṣecanam / pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa // 2.009.015 krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute / śeṣvānantarhitāyāṃ tvaṃ bhūmau malinavāsinī // 2.009.016.1 mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ // 2.009.016.2 dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ / tvatkṛte ca mahārājo viśed api hutāśanam // 2.009.017 na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum / tava priyārthaṃ rājā hi prāṇān api parityajet // 2.009.018 na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ / mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ // 2.009.019 maṇimuktāsuvarṇāni ratnāni vividhāni ca / dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ // 2.009.020 yau tau devāsure yuddhe varau daśaratho 'dadāt / tau smāraya mahābhāge so 'rtho mā tvām atikramet // 2.009.021 yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ / vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam // 2.009.022 rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca / bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ // 2.009.023 evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati / bharataś ca hatāmitras tava rājā bhaviṣyati // 2.009.024 yena kālena rāmaś ca vanāt pratyāgamiṣyati / tena kālena putras te kṛtamūlo bhaviṣyati // 2.009.025.1 saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān // 2.009.025.2 prāptakālaṃ tu te manye rājānaṃ vītasādhvasā / rāmābhiṣekasaṃkalpān nigṛhya vinivartaya // 2.009.026 anartham artharūpeṇa grāhitā sā tatas tayā / hṛṣṭā pratītā kaikeyī mantharām idam abravīt // 2.009.027 kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm / pṛthivyām asi kubjānām uttamā buddhiniścaye // 2.009.028 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī / nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam // 2.009.029 santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ / tvaṃ padmam iva vātena saṃnatā priyadarśanā // 2.009.030 uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam / adhastāc codaraṃ śāntaṃ sunābham iva lajjitam // 2.009.031 jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam / jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau // 2.009.032 tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini / agrato mama gacchantī rājahaṃsīva rājase // 2.009.033 tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam / matayaḥ kṣatravidyāś ca māyāś cātra vasanti te // 2.009.034 atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm / abhiṣikte ca bharate rāghave ca vanaṃ gate // 2.009.035 jātyena ca suvarṇena suniṣṭaptena sundari / labdhārthā ca pratītā ca lepayiṣyāmi te sthagu // 2.009.036 mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham / kārayiṣyāmi te kubje śubhāny ābharaṇāni ca // 2.009.037 paridhāya śubhe vastre devadeva cariṣyasi / candram āhvayamānena mukhenāpratimānanā // 2.009.038.1 gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam // 2.009.038.2 tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ / pādau paricariṣyanti yathaiva tvaṃ sadā mama // 2.009.039 iti praśasyamānā sā kaikeyīm idam abravīt / śayānāṃ śayane śubhre vedyām agniśikhām iva // 2.009.040 gatodake setubandho na kalyāṇi vidhīyate / uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya // 2.009.041 tathā protsāhitā devī gatvā mantharayā saha / krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā // 2.009.042 anekaśatasāhasraṃ muktāhāraṃ varāṅganā / avamucya varārhāṇi śubhāny ābharaṇāni ca // 2.009.043 tato hemopamā tatra kubjā vākyaṃ vaśaṃ gatā / saṃviśya bhūmau kaikeyī mantharām idam abravīt // 2.009.044 iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi / vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim // 2.009.045 athaitad uktvā vacanaṃ sudāruṇaṃ ; nidhāya sarvābharaṇāni bhāminī / asaṃvṛtām āstaraṇena medinīṃ ; tadādhiśiśye patiteva kinnarī // 2.009.046 udīrṇasaṃrambhatamovṛtānanā ; tathāvamuktottamamālyabhūṣaṇā / narendrapatnī vimanā babhūva sā ; tamovṛtā dyaur iva magnatārakā // 2.009.047 ājñāpya tu mahārājo rāghavasyābhiṣecanam / priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī // 2.010.001 tāṃ tatra patitāṃ bhūmau śayānām atathocitām / pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ // 2.010.002 sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm / apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale // 2.010.003 kareṇum iva digdhena viddhāṃ mṛgayuṇā vane / mahāgaja ivāraṇye snehāt parimamarśa tām // 2.010.004 parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ / kāmī kamalapatrākṣīm uvāca vanitām idam // 2.010.005 na te 'ham abhijānāmi krodham ātmani saṃśritam / devi kenābhiyuktāsi kena vāsi vimānitā // 2.010.006 yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu / bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇa cetasi // 2.010.007.1 bhūtopahatacitteva mama cittapramāthinī // 2.010.007.2 santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ / sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini // 2.010.008 kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam / kaḥ priyaṃ labhatām adya ko vā sumahad apriyam // 2.010.009 avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām / daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiṃcanaḥ // 2.010.010 ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ / na te kaṃ cid abhiprāyaṃ vyāhantum aham utsahe // 2.010.011 ātmano jīvitenāpi brūhi yan manasecchasi / yāvad āvartate cakraṃ tāvatī me vasuṃdharā // 2.010.012 tathoktā sā samāśvastā vaktukāmā tad apriyam / paripīḍayituṃ bhūyo bhartāram upacakrame // 2.010.013 nāsmi viprakṛtā deva kena cin na vimānitā / abhiprāyas tu me kaś cit tam icchāmi tvayā kṛtam // 2.010.014 pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi / atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā // 2.010.015 evam uktas tayā rājā priyayā strīvaśaṃ gataḥ / tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ // 2.010.016 avalipte na jānāsi tvattaḥ priyataro mama / manujo manujavyāghrād rāmād anyo na vidyate // 2.010.017 bhadre hṛdayam apy etad anumṛśśyoddharasva me / etat samīkṣya kaikeyi brūhi yat sādhu manyase // 2.010.018 balam ātmani paśyantī na māṃ śaṅkitum arhasi / kariṣyāmi tava prītiṃ sukṛtenāpi te śape // 2.010.019 tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ / vyājahāra mahāghoram abhyāgatam ivāntakam // 2.010.020 yathākrameṇa śapasi varaṃ mama dadāsi ca / tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ // 2.010.021 candrādityau nabhaś caiva grahā rātryahanī diśaḥ / jagac ca pṛthivī caiva sagandharvā sarākṣasā // 2.010.022 niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ / yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava // 2.010.023 satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ / varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ // 2.010.024 iti devī maheṣvāsaṃ parigṛhyābhiśasya ca / tataḥ param uvācedaṃ varadaṃ kāmamohitam // 2.010.025 varau yau me tvayā deva tadā dattau mahīpate / tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ // 2.010.026 abhiṣeka samārambho rāghavasyopakalpitaḥ / anenaivābhiṣekeṇa bharato me 'bhiṣicyatām // 2.010.027 nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ / cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ // 2.010.028 bharato bhajatām adya yauvarājyam akaṇṭakam / adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane // 2.010.029 tataḥ śrutvā mahārāja kaikeyyā dāruṇaṃ vacaḥ / vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ // 2.010.030 asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan / aho dhig iti sāmarṣo vācam uktvā narādhipaḥ // 2.010.031.1 moham āpedivān bhūyaḥ śokopahatacetanaḥ // 2.010.031.2 cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ / kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā // 2.010.032 nṛśaṃse duṣṭacāritre kulasyāsya vināśini / kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā // 2.010.033 sadā te jananī tulyāṃ vṛttiṃ vahati rāghavaḥ / tasyaiva tvam anarthāya kiṃnimittam ihodyatā // 2.010.034 tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā / avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā // 2.010.035 jīvaloko yadā sarvo rāmasyeha guṇastavam / aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam // 2.010.036 kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam / jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam // 2.010.037 parā bhavati me prītir dṛṣṭvā tanayam agrajam / apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā // 2.010.038 tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā / na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam // 2.010.039 tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye / api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me // 2.010.040 sa bhūmipālo vilapann anāthavat ; striyā gṛhīto dṛhaye 'timātratā / papāta devyāś caraṇau prasāritāv ; ubhāv asaṃspṛśya yathāturas tathā // 2.010.041 atadarhaṃ mahārājaṃ śayānam atathocitam / yayātim iva puṇyānte devalokāt paricyutam // 2.011.001 anartharūpā siddhārthā abhītā bhayadarśinī / punar ākārayām āsa tam eva varam aṅganā // 2.011.002 tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ / mama cemaṃ varaṃ kasmād vidhārayitum icchasi // 2.011.003 evam uktas tu kaikeyyā rājā daśarathas tadā / pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva // 2.011.004 mṛte mayi gate rāme vanaṃ manujapuṃgave / hantānārye mamāmitre rāmaḥ pravrājito vanam // 2.011.005 yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati / akīrtir atulā loke dhruvaṃ paribhavaś ca me // 2.011.006 tathā vilapatas tasya paribhramitacetasaḥ / astam abhyagamat sūryo rajanī cābhyavartata // 2.011.007 sa triyāmā tathārtasya candramaṇḍalamaṇḍitā / rājño vilapamānasya na vyabhāsata śarvarī // 2.011.008 tathaivoṣṇaṃ viniḥśvasya vṛddho daśaratho nṛpaḥ / vilalāpārtavad duḥkhaṃ gaganāsaktalocanaḥ // 2.011.009 na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ / atha vā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām // 2.011.010.1 nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat // 2.011.010.2 evam uktvā tato rājā kaikeyīṃ saṃyatāñjaliḥ / prasādayām āsa punaḥ kaikeyīṃ cedam abravīt // 2.011.011 sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ / prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ // 2.011.012 śūnyena khalu suśroṇi mayedaṃ samudāhṛtam / kuru sādhu prasādaṃ me bāle sahṛdayā hy asi // 2.011.013 viśuddhabhāvasya hi duṣṭabhāvā ; tāmrekṣaṇasyāśrukalasya rājñaḥ / śrutvā vicitraṃ karuṇaṃ vilāpaṃ ; bhartur nṛśaṃsā na cakāra vākyam // 2.011.014 tataḥ sa rājā punar eva mūrchitaḥ ; priyām atuṣṭāṃ pratikūlabhāṣiṇīm / samīkṣya putrasya vivāsanaṃ prati ; kṣitau visaṃjño nipapāta duḥkhitaḥ // 2.011.015 putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi / viveṣṭamānam udīkṣya saikṣvākam idam abravīt // 2.012.001 pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam / śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi // 2.012.002 āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ / satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ // 2.012.003 saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ / pradāya pakṣiṇo rājañ jagāma gatim uttamām // 2.012.004 tatha hy alarkas tejasvī brāhmaṇe vedapārage / yācamāne svake netre uddhṛtyāvimanā dadau // 2.012.005 saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ / satyānurodhāt samaye velāṃ khāṃ nātivartate // 2.012.006 samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi / agratas te parityaktā parityakṣyāmi jīvitam // 2.012.007 evaṃ pracodito rājā kaikeyyā nirviśaṅkayā / nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā // 2.012.008 udbhrāntahṛdayaś cāpi vivarṇavanado 'bhavat / sa dhuryo vai parispandan yugacakrāntaraṃ yathā // 2.012.009 vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ / kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt // 2.012.010 yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ / taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā // 2.012.011 tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ / uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā // 2.012.012 kim idaṃ bhāṣase rājan vākyaṃ gararujopamam / ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi // 2.012.013 sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram / niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi // 2.012.014 sa nunna iva tīkṣeṇa pratodena hayottamaḥ / rājā pradocito 'bhīkṣṇaṃ kaikeyīm idam abravīt // 2.012.015 dharmabandhena baddho 'smi naṣṭā ca mama cetanā / jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam // 2.012.016 iti rājño vacaḥ śrutvā kaikeyī tadanantaram / svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya // 2.012.017 tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati / śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ // 2.012.018 sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam / pragṛhītāñjaliḥ kiṃ cit tasmād deśād apākraman // 2.012.019 yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ / tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha // 2.012.020 sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram / sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca // 2.012.021 sumantraś cintayām āsa tvaritaṃ coditas tayā / vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit // 2.012.022 iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ / nirjagāma mahātejā rāghavasya didṛkṣayā // 2.012.023 tataḥ purastāt sahasā vinirgato ; mahīpatīn dvāragatān vilokayan / dadarśa paurān vividhān mahādhanān ; upasthitān dvāram upetya viṣṭhitān // 2.012.024 te tu tāṃ rajanīm uṣya brāhmaṇā vedapāragāḥ / upatasthur upasthānaṃ saharājapurohitāḥ // 2.013.001 amātyā balamukhyāś ca mukhyā ye nigamasya ca / rāghavasyābhiṣekārthe prīyamāṇās tu saṃgatāḥ // 2.013.002 udite vimale sūrye puṣye cābhyāgate 'hani / abhiṣekāya rāmasya dvijendrair upakalpitam // 2.013.003 kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam / rāmaś ca samyagāstīrṇo bhāsvarā vyāghracarmaṇā // 2.013.004 gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam / yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca // 2.013.005 prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ / tābhyaś caivāhṛtaṃ toyaṃ samudrebhyaś ca sarvaśaḥ // 2.013.006 kṣaudraṃ dadhighṛtaṃ lājā dharbhāḥ sumanasaḥ payaḥ / salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ // 2.013.007.1 padmotpalayutā bhānti pūrṇāḥ paramavāriṇā // 2.013.007.2 candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam / sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam // 2.013.008 candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram / sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam // 2.013.009 pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ / prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate // 2.013.010 aṣṭau kanyāś ca maṅgalyāḥ sarvābharaṇabhūṣitāḥ / vāditrāṇi ca sarvāṇi bandinaś ca tathāpare // 2.013.011 ikṣvākūṇāṃ yathā rājye saṃbhriyetābhiṣecanam / tathā jātīyām ādāya rājaputrābhiṣecanam // 2.013.012 te rājavacanāt tatra samavetā mahīpatim / apaśyanto 'bruvan ko nu rājño naḥ prativedayet // 2.013.013 na paśyāmaś ca rājānam uditaś ca divākaraḥ / yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ // 2.013.014 iti teṣu bruvāṇeṣu sārvabhaumān mahīpatīn / abravīt tān idaṃ sarvān sumantro rājasatkṛtaḥ // 2.013.015 ayaṃ pṛcchāmi vacanāt sukham āyuṣmatām aham / rājñaḥ saṃpratibuddhasya yac cāgamanakāraṇam // 2.013.016 ity uktvāntaḥpuradvāram ājagāma purāṇavit / āśīrbhir guṇayuktābhir abhituṣṭāva rāghavam // 2.013.017 gatā bhagavatī rātrirahaḥ śivam upasthitam / budhyasva nṛpaśārdūla kuru kāryam anantaram // 2.013.018 brāhmaṇā balamukhyāś ca naigamāś cāgatā nṛpa / darśanaṃ pratikāṅkṣante pratibudhyasva rāghava // 2.013.019 stuvantaṃ taṃ tadā sūtaṃ sumantraṃ mantrakovidam / pratibudhya tato rājā idaṃ vacanam abravīt // 2.013.020 na caiva saṃprasuto 'ham ānayed āśu rāghavam / iti rājā daśarathaḥ sūtaṃ tatrānvaśāt punaḥ // 2.013.021 sa rājavacanaṃ śrutvā śirasā pratipūjya tam / nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat // 2.013.022 prapanno rājamārgaṃ ca patākā dhvajaśobhitam / sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ // 2.013.023 tato dadarśa ruciraṃ kailāsasadṛśaprabham / rāmaveśma sumantras tu śakraveśmasamaprabham // 2.013.024 mahākapāṭapihitaṃ vitardiśataśobhitam / kāñcanapratimaikāgraṃ maṇividrumatoraṇam // 2.013.025 śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam / dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam // 2.013.026 sa vājiyuktena rathena sārathir ; narākulaṃ rājakulaṃ vilokayan / tataḥ samāsādya mahādhanaṃ mahat ; prahṛṣṭaromā sa babhūva sārathiḥ // 2.013.027 tad adrikūṭācalameghasaṃnibhaṃ ; mahāvimānottamaveśmasaṃghavat / avāryamāṇaḥ praviveśa sārathiḥ ; prabhūtaratnaṃ makaro yathārṇavam // 2.013.028 sa tad antaḥpuradvāraṃ samatītya janākulam / praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit // 2.014.001 prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ / apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām // 2.014.002 tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān / dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān // 2.014.003 te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ / sahabhāryāya rāmāya kṣipram evācacakṣire // 2.014.004 prativeditam ājñāya sūtam abhyantaraṃ pituḥ / tatraivānāyayām āsa rāghavaḥ priyakāmyayā // 2.014.005 taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam / dādarśa sūtaḥ paryaṅke sauvaṇo sottaracchade // 2.014.006 varāharudhirābheṇa śucinā ca sugandhinā / anuliptaṃ parārdhyena candanena paraṃtapam // 2.014.007 sthitayā pārśvataś cāpi vālavyajanahastayā / upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā // 2.014.008 taṃ tapantam ivādityam upapannaṃ svatejasā / vavande varadaṃ bandī niyamajño vinītavat // 2.014.009 prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane / rājaputram uvācedaṃ sumantro rājasatkṛtaḥ // 2.014.010 kausalyā suprabhā deva pitā tvaṃ draṣṭum icchati / mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram // 2.014.011 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ / tataḥ saṃmānayām āsa sītām idam uvāca ha // 2.014.012 devi devaś ca devī ca samāgamya madantare / mantreyete dhruvaṃ kiṃ cid abhiṣecanasaṃhitam // 2.014.013 lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā / saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā // 2.014.014 yādṛśī pariṣat tatra tādṛśo dūta āgataḥ / dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati // 2.014.015 hanta śīghram ito gatvā drakṣyāmi ca mahīpatiḥ / saha tvaṃ parivāreṇa sukham āssva ramasya ca // 2.014.016 patisaṃmānitā sītā bhartāram asitekṣaṇā / ādvāram anuvavrāja maṅgalāny abhidadhyuṣī // 2.014.017 sa sarvān arthino dṛṣṭvā sametya pratinandya ca / tataḥ pāvakasaṃkāśam āruroha rathottamam // 2.014.018 muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasaṃ / kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ // 2.014.019 hariyuktaṃ sahasrākṣo ratham indra ivāśugam / prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā // 2.014.020 sa parjanya ivākāśe svanavān abhinādayan / niketān niryayau śrīmān mahābhrād iva candramāḥ // 2.014.021 chatracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ / jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ // 2.014.022 tato halahalāśabdas tumulaḥ samajāyata / tasya niṣkramamāṇasya janaughasya samantataḥ // 2.014.023 sa rāghavas tatra kathāpralāpaṃ ; śuśrāva lokasya samāgatasya / ātmādhikārā vividhāś ca vācaḥ ; prahṛṣṭarūpasya pure janasya // 2.014.024 eṣa śriyaṃ gacchati rāghavo 'dya ; rājaprasādād vipulāṃ gamiṣyan / ete vayaṃ sarvasamṛddhakāmā ; yeṣām ayaṃ no bhavitā praśāstā // 2.014.025.1 lābho janasyāsya yad eṣa sarvaṃ ; prapatsyate rāṣṭram idaṃ cirāya // 2.014.025.2 sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ ; puraḥsaraiḥ svastikasūtamāgadhaiḥ / mahīyamānaḥ pravaraiś ca vādakair ; abhiṣṭuto vaiśravaṇo yathā yayau // 2.014.026 kareṇumātaṅgarathāśvasaṃkulaṃ ; mahājanaughaiḥ paripūrṇacatvaram / prabhūtaratnaṃ bahupaṇyasaṃcayaṃ ; dadarśa rāmo ruciraṃ mahāpatham // 2.014.027 sa rāmo ratham āsthāya saṃprahṛṣṭasuhṛjjanaḥ / apaśyan nagaraṃ śrīmān nānājanasamākulam // 2.015.001 sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam / rājamārgaṃ yayau rāmo madhyenāgarudhūpitam // 2.015.002 śobhamānam asaṃbādhaṃ taṃ rājapatham uttamam / saṃvṛtaṃ vividhaiḥ paṇyair bhakṣyair uccāvacair api // 2.015.003 āśīrvādān bahūñ śṛṇvan suhṛdbhiḥ samudīritān / yathārhaṃ cāpi saṃpūjya sarvān eva narān yayau // 2.015.004 pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ / adyopādāya taṃ mārgam abhiṣikto 'nupālaya // 2.015.005 yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ / tataḥ sukhataraṃ sarve rāme vatsyāma rājani // 2.015.006 alam adya hi bhuktena paramārthair alaṃ ca naḥ / yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam // 2.015.007 ato hi na priyataraṃ nānyat kiṃ cid bhaviṣyati / yathābhiṣeko rāmasya rājyenāmitatejasaḥ // 2.015.008 etāś cānyāś ca suhṛdām udāsīnaḥ kathāḥ śubhāḥ / ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham // 2.015.009 na hi tasmān manaḥ kaś cic cakṣuṣī vā narottamāt / naraḥ śaknoty apākraṣṭum atikrānte 'pi rāghave // 2.015.010 sarveṣāṃ sa hi dharmātmā varṇānāṃ kurute dayām / caturṇāṃ hi vayaḥsthānāṃ tena te tam anuvratāḥ // 2.015.011 sa rājakulam āsādya mahendrabhavanopamam / rājaputraḥ pitur veśma praviveśa śriyā jvalan // 2.015.012 sa sarvāḥ samatikramya kakṣyā daśarathātmajaḥ / saṃnivartya janaṃ sarvaṃ śuddhāntaḥpuram abhyagāt // 2.015.013 tataḥ praviṣṭe pitur antikaṃ tadā ; janaḥ sa sarvo mudito nṛpātmaje / pratīkṣate tasya punaḥ sma nirgamaṃ ; yathodayaṃ candramasaḥ saritpatiḥ // 2.015.014 sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe / kaikeyīsahitaṃ dīnaṃ mukhena pariśuṣyatā // 2.016.001 sa pituś caraṇau pūrvam abhivādya vinītavat / tato vavande caraṇau kaikeyyāḥ susamāhitaḥ // 2.016.002 rāmety uktvā ca vacanaṃ vāṣpaparyākulekṣaṇaḥ / śaśāka nṛpatir dīno nekṣituṃ nābhibhāṣitum // 2.016.003 tad apūrvaṃ narapater dṛṣṭvā rūpaṃ bhayāvaham / rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam // 2.016.004 indriyair aprahṛṣṭais taṃ śokasaṃtāpakarśitam / niḥśvasantaṃ mahārājaṃ vyathitākulacetasaṃ // 2.016.005 ūrmi mālinam akṣobhyaṃ kṣubhyantam iva sāgaram / upaplutam ivādityam uktānṛtam ṛṣiṃ yathā // 2.016.006 acintyakalpaṃ hi pitus taṃ śokam upadhārayan / babhūva saṃrabdhataraḥ samudra iva parvaṇi // 2.016.007 cintayām āsa ca tadā rāmaḥ pitṛhite rataḥ / kiṃsvid adyaiva nṛpatir na māṃ pratyabhinandati // 2.016.008 anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati / tasya mām adya saṃprekṣya kimāyāsaḥ pravartate // 2.016.009 sa dīna iva śokārto viṣaṇṇavadanadyutiḥ / kaikeyīm abhivādyaiva rāmo vacanam abravīt // 2.016.010 kaccin mayā nāparādham ajñānād yena me pitā / kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya // 2.016.011 vivarṇavadano dīno na hi mām abhibhāṣate / śārīro mānaso vāpi kaccid enaṃ na bādhate // 2.016.012.1 saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham // 2.016.012.2 kaccin na kiṃ cid bharate kumāre priyadarśane / śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham // 2.016.013 atoṣayan mahārājam akurvan vā pitur vacaḥ / muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe // 2.016.014 yatomūlaṃ naraḥ paśyet prādurbhāvam ihātmanaḥ / kathaṃ tasmin na varteta pratyakṣe sati daivate // 2.016.015 kaccit te paruṣaṃ kiṃ cid abhimānāt pitā mama / ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ // 2.016.016 etad ācakṣva me devi tattvena paripṛcchataḥ / kiṃnimittam apūrvo 'yaṃ vikāro manujādhipe // 2.016.017 ahaṃ hi vacanād rājñaḥ pateyam api pāvake / bhakṣayeyaṃ viṣaṃ tīkṣṇaṃ majjeyam api cārṇave // 2.016.018.1 niyukto guruṇā pitrā nṛpeṇa ca hitena ca // 2.016.018.2 tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam / kariṣye pratijāne ca rāmo dvir nābhibhāṣate // 2.016.019 tam ārjavasamāyuktam anāryā satyavādinam / uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam // 2.016.020 purā devāsure yuddhe pitrā te mama rāghava / rakṣitena varau dattau saśalyena mahāraṇe // 2.016.021 tatra me yācito rājā bharatasyābhiṣecanam / gamanaṃ daṇḍakāraṇye tava cādyaiva rāghava // 2.016.022 yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi / ātmānaṃ ca narareṣṭha mama vākyam idaṃ śṛṇu // 2.016.023 sa nideśe pitus tiṣṭha yathā tena pratiśrutam / tvayāraṇyaṃ praveṣṭavyaṃ nava varṣāṇi pañca ca // 2.016.024 sapta sapta ca varṣāṇi daṇḍakāraṇyam āśritaḥ / abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa // 2.016.025 bharataḥ kosalapure praśāstu vasudhām imām / nānāratnasamākīrṇaṃ savājirathakuñjarām // 2.016.026 tad apriyam amitraghno vacanaṃ maraṇopamam / śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt // 2.016.027 evam astu gamiṣyāmi vanaṃ vastum ahaṃ tv ataḥ / jaṭācīradharo rājñaḥ pratijñām anupālayan // 2.016.028 idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ / nābhinandati durdharṣo yathāpuram ariṃdamaḥ // 2.016.029 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ / yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ // 2.016.030 hitena guruṇā pitrā kṛtajñena nṛpeṇa ca / niyujyamāno viśrabdhaṃ kiṃ na kuryād ahaṃ priyam // 2.016.031 alīkaṃ mānasaṃ tv ekaṃ hṛdayaṃ dahatīva me / svayaṃ yan nāha māṃ rājā bharatasyābhiṣecanam // 2.016.032 ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca / hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ // 2.016.033 kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ / tava ca priyakāmārthaṃ pratijñām anupālayan // 2.016.034 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ / vasudhāsaktanayano mandam aśrūṇi muñcati // 2.016.035 gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ / bharataṃ mātulakulād adyaiva nṛpaśāsanāt // 2.016.036 daṇḍakāraṇyam eṣo 'ham ito gacchāmi satvaraḥ / avicārya pitur vākyaṃ samāvastuṃ caturdaśa // 2.016.037 sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikayī / prasthānaṃ śraddadhānā hi tvarayām āsa rāghavam // 2.016.038 evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ / bharataṃ mātulakulād upāvartayituṃ narāḥ // 2.016.039 tava tv ahaṃ kṣamaṃ manye notsukasya vilambanam / rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi // 2.016.040 vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate / naitat kiṃ cin naraśreṣṭha manyur eṣo 'panīyatām // 2.016.041 yāvat tvaṃ na vanaṃ yātaḥ purād asmād abhitvaran / pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā // 2.016.042 dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ / mūrchito nyapatat tasmin paryaṅke hemabhūṣite // 2.016.043 rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ / kaśayevāhato vājī vanaṃ gantuṃ kṛtatvaraḥ // 2.016.044 tad apriyam anāryāyā vacanaṃ dāruṇodaram / śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt // 2.016.045 nāham arthaparo devi lokam āvastum utsahe / viddhi mām ṛṣibhis tulyaṃ kevalaṃ dharmam āsthitam // 2.016.046 yad atrabhavataḥ kiṃ cic chakyaṃ kartuṃ priyaṃ mayā / prāṇān api parityajya sarvathā kṛtam eva tat // 2.016.047 na hy ato dharmacaraṇaṃ kiṃ cid asti mahattaram / yathā pitari śuśrūṣā tasya vā vacanakriyā // 2.016.048 anukto 'py atrabhavatā bhavatyā vacanād aham / vane vatsyāmi vijane varṣāṇīha caturdaśa // 2.016.049 na nūnaṃ mayi kaikeyi kiṃ cid āśaṃsase guṇam / yad rājānam avocas tvaṃ mameśvaratarā satī // 2.016.050 yāvan mātaram āpṛcche sītāṃ cānunayāmy aham / tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam // 2.016.051 bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā / tahā bhavatyā kartavyaṃ sa hi dharmaḥ sanātanaḥ // 2.016.052 sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā / śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam // 2.016.053 vanditvā caraṇau rāmo visaṃjñasya pitus tadā / kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ // 2.016.054 sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam / niṣkramyāntaḥpurāt tasmāt svaṃ dadarśa suhṛjjanam // 2.016.055 taṃ bāṣpaparipūrṇākṣaḥ pṛṣṭhato 'nujagāma ha / lakṣmaṇaḥ paramakruddhaḥ sumitrānandavardhanaḥ // 2.016.056 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam / śanair jagāma sāpekṣo dṛṣṭiṃ tatrāvicālayan // 2.016.057 na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati / lokakāntasya kāntatvaṃ śītaraśmer iva kṣapā // 2.016.058 na vanaṃ gantukāmasya tyajataś ca vasuṃdharām / sarvalokātigasyeva lakṣyate cittavikriyā // 2.016.059 dhārayan manasā duḥkham indriyāṇi nigṛhya ca / praviveśātmavān veśma māturapriyaśaṃsivān // 2.016.060 praviśya veśmātibhṛśaṃ mudānvitaṃ ; samīkṣya tāṃ cārthavipattim āgatām / na caiva rāmo 'tra jagāma vikriyāṃ ; suhṛjjanasyātmavipattiśaṅkayā // 2.016.061 rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ / jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī // 2.017.001 so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam / upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn // 2.017.002 praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ / brāhmaṇān vedasaṃpannān vṛddhān rājñābhisatkṛtān // 2.017.003 praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ / striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ // 2.017.004 vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ / nyavedayanta tvaritā rāma mātuḥ priyaṃ tadā // 2.017.005 kausalyāpi tadā devī rātriṃ sthitvā samāhitā / prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī // 2.017.006 sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā / agniṃ juhoti sma tadā mantravat kṛtamaṅgalā // 2.017.007 praviśya ca tadā rāmo mātur antaḥpuraṃ śubham / dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam // 2.017.008 sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam / abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍavā yathā // 2.017.009 tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ / kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ // 2.017.010 vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām / prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule // 2.017.011 satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava / adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati // 2.017.012 mātaraṃ rāghavaḥ kiṃ cit prasāryāñjalim abravīt / sa svabhāvavinītaś ca gauravāc ca tadānataḥ // 2.017.013 devi nūnaṃ na jānīṣe mahad bhayam upasthitam / idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca // 2.017.014 caturdaśa hi varṣāṇi vatsyāmi vijane vane / madhumūlaphalair jīvan hitvā munivad āmiṣam // 2.017.015 bharatāya mahārājo yauvarājyaṃ prayacchati / māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasaṃ // 2.017.016 tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva / rāmas tūtthāpayām āsa mātaraṃ gatacetasaṃ // 2.017.017 upāvṛtyotthitāṃ dīnāṃ vaḍavām iva vāhitām / pāṃśuguṇṭhitasarvāgnīṃ vimamarśa ca pāṇinā // 2.017.018 sā rāghavam upāsīnam asukhārtā sukhocitā / uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe // 2.017.019 yadi putra na jāyethā mama śokāya rāghava / na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā // 2.017.020 eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ / aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate // 2.017.021 na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe / api putre vipaśyeyam iti rāmāsthitaṃ mayā // 2.017.022 sā bahūny amanojñāni vākyāni hṛdayacchidām / ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī // 2.017.023.1 ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati // 2.017.023.2 tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā / kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me // 2.017.024 yo hi māṃ sevate kaś cid atha vāpy anuvartate / kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate // 2.017.025 daśa sapta ca varṣāṇi tava jātasya rāghava / atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam // 2.017.026 upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ / duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā // 2.017.027 sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate / prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā // 2.017.028 mamaiva nūnaṃ maraṇaṃ na vidyate ; na cāvakāśo 'sti yamakṣaye mama / yad antako 'dyaiva na māṃ jihīrṣati ; prasahya siṃho rudatīṃ mṛgīm iva // 2.017.029 sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ ; na bhidyate yad bhuvi nāvadīryate / anena duḥkhena ca deham arpitaṃ ; dhruvaṃ hy akāle maraṇaṃ na vidyate // 2.017.030 idaṃ tu duḥkhaṃ yad anarthakāni me ; vratāni dānāni ca saṃyamāś ca hi / tapaś ca taptaṃ yad apatyakāraṇāt ; suniṣphalaṃ bījam ivoptam ūṣare // 2.017.031 yadi hy akāle maraṇaṃ svayecchayā ; labheta kaś cid guru duḥkha karśitaḥ / gatāham adyaiva pareta saṃsadaṃ ; vinā tvayā dhenur ivātmajena vai // 2.017.032 bhṛśam asukham amarṣitā tadā ; bahu vilalāpa samīkṣya rāghavam / vyasanam upaniśāmya sā mahat ; sutam iva baddham avekṣya kiṃnarī // 2.017.033 tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram / uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ // 2.018.001 na rocate mamāpy etad ārye yad rāghavo vanam / tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ // 2.018.002 viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ / nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ // 2.018.003 nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathā vidham / yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ // 2.018.004 na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ / amitro 'pi nirasto 'pi yo 'sya doṣam udāharet // 2.018.005 devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam / avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt // 2.018.006 tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ / putraḥ ko hṛdaye kuryād rājavṛttam anusmaran // 2.018.007 yāvad eva na jānāti kaś cid artham imaṃ naraḥ / tāvad eva mayā sādham ātmasthaṃ kuru śāsanam // 2.018.008 mayā pārśve sadhanuṣā tava guptasya rāghava / kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ // 2.018.009 nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha / kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye // 2.018.010 bharatasyātha pakṣyo vā yo vāsya hitam icchati / sarvān etān vadhiṣyāmi mṛdur hi paribhūyate // 2.018.011 tvayā caiva mayā caiva kṛtvā vairam anuttamam / kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana // 2.018.012 anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ / satyena dhanuṣā caiva datteneṣṭena te śape // 2.018.013 dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate / praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya // 2.018.014 harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ / devī paśyatu me vīryaṃ rāghavaś caiva paśyatu // 2.018.015 etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ / uvāca rāmaṃ kausalyā rudantī śokalālasā // 2.018.016 bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā / yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate // 2.018.017 na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam / vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ // 2.018.018 dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi / śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam // 2.018.019 śuśrūṣur jananīṃ putra svagṛhe niyato vasan / pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ // 2.018.020 yathaiva rājā pūjyas te gauraveṇa tathā hy aham / tvāṃ nāham anujānāmi na gantavyam ito vanam // 2.018.021 tvadviyogān na me kāryaṃ jīvitena sukhena vā / tvayā saha mama śreyas tṛṇānām api bhakṣaṇam // 2.018.022 yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām / ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum // 2.018.023 tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam / brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ // 2.018.024 vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ / uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam // 2.018.025 nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama / prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam // 2.018.026 ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā / gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā // 2.018.027 asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ / khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ // 2.018.028 jāmadagnyena rāmeṇa reṇukā jananī svayam / kṛttā paraśunāraṇye pitur vacanakāriṇā // 2.018.029 na khalv etan mayaikena kriyate pitṛśāsanam / pūrvair ayam abhipreto gato mārgo 'nugamyate // 2.018.030 tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā / pitur hi vacanaṃ kurvan na kaś cin nāma hīyate // 2.018.031 tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt / tava lakṣmaṇa jānāmi mayi sneham anuttamam // 2.018.032.1 abhiprāyam avijñāya satyasya ca śamasya ca // 2.018.032.2 dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam / dharmasaṃśritam etac ca pitur vacanam uttamam // 2.018.033 saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā / na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā // 2.018.034 so 'haṃ na śakṣyāmi pitur niyogam ativartitum / pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ // 2.018.035 tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim / dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām // 2.018.036 tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ / uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ // 2.018.037 anumanyasva māṃ devi gamiṣyantam ito vanam / śāpitāsi mama prāṇaiḥ kuru svastyayanāni me // 2.018.038.1 tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm // 2.018.038.2 yaśo hy ahaṃ kevalarājyakāraṇān ; na pṛṣṭhataḥ kartum alaṃ mahodayam / adīrghakāle na tu devi jīvite ; vṛṇe 'varām adya mahīm adharmataḥ // 2.018.039 prasādayan naravṛṣabhaḥ sa mātaraṃ ; parākramāj jigamiṣur eva daṇḍakān / athānujaṃ bhṛśam anuśāsya darśanaṃ ; cakāra tāṃ hṛdi jananīṃ pradakṣiṇam // 2.018.040 atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam / śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam // 2.019.001 āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam / uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān // 2.019.002 saumitre yo 'bhiṣekārthe mama saṃbhārasaṃbhramaḥ / abhiṣekanivṛttyarthe so 'stu saṃbhārasaṃbhramaḥ // 2.019.003 yasyā madabhiṣekārthaṃ mānasaṃ paritapyate / mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru // 2.019.004 tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe / manasi pratisaṃjātaṃ saumitre 'ham upekṣitum // 2.019.005 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadā cana / mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam // 2.019.006 satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ / paralokabhayād bhīto nirbhayo 'stu pitā mama // 2.019.007 tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte / satyaṃ neti manas tāpas tasya tāpas tapec ca mām // 2.019.008 abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa / anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ // 2.019.009 mama pravrājanād adya kṛtakṛtyā nṛpātmajā / sutaṃ bharatam avyagram abhiṣecayitā tataḥ // 2.019.010 mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi / gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham // 2.019.011 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam / tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram // 2.019.012 kṛtāntas tv eva saumitre draṣṭavyo matpravāsane / rājyasya ca vitīrṇasya punar eva nivartane // 2.019.013 kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane / yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet // 2.019.014 jānāsi hi yathā saumya na mātṛṣu mamāntaram / bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā // 2.019.015 so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ / ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye // 2.019.016 kathaṃ prakṛtisaṃpannā rājaputrī tathāguṇā / brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau // 2.019.017 yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate / vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ // 2.019.018 kaś cid daivena saumitre yoddhum utsahate pumān / yasya na grahaṇaṃ kiṃ cit karmaṇo 'nyatra dṛśyate // 2.019.019 sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau / yasya kiṃ cit tathā bhūtaṃ nanu daivasya karma tat // 2.019.020 vyāhate 'py abhiṣeke me paritāpo na vidyate / tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām // 2.019.021.1 pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām // 2.019.021.2 na lakṣmaṇāsmin mama rājyavighne ; mātā yavīyasy atiśaṅkanīyā / daivābhipannā hi vadanty aniṣṭaṃ ; jānāsi daivaṃ ca tathā prabhāvam // 2.019.022 iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ / śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ // 2.020.001 tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabha / niśaśvāsa mahāsarpo bilastha iva roṣitaḥ // 2.020.002 tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā / babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham // 2.020.003 agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ / tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām // 2.020.004 agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt / asthāne saṃbhramo yasya jāto vai sumahān ayam // 2.020.005 dharmadoṣaprasaṅgena lokasyānatiśaṅkayā / kathaṃ hy etad asaṃbhrāntas tvadvidho vaktum arhati // 2.020.006 yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ / kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi // 2.020.007 pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate / santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase // 2.020.008 lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam / yeneyam āgatā dvaidhaṃ tava buddhir mahīpate // 2.020.009.1 sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi // 2.020.009.2 yady api pratipattis te daivī cāpi tayor matam / tathāpy upekṣaṇīyaṃ te na me tad api rocate // 2.020.010 viklavo vīryahīno yaḥ sa daivam anuvartate / vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate // 2.020.011 daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum / na daivena vipannārthaḥ puruṣaḥ so 'vasīdati // 2.020.012 drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca / daivamānuṣayor adya vyaktā vyaktir bhaviṣyati // 2.020.013 adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ / yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam // 2.020.014 atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam / pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye // 2.020.015 lokapālāḥ samastās te nādya rāmābhiṣecanam / na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā // 2.020.016 yair vivāsas tavāraṇye mitho rājan samarthitaḥ / araṇye te vivatsyanti caturdaśa samās tathā // 2.020.017 ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava / abhiṣekavighātena putrarājyāya vartate // 2.020.018 madbalena viruddhāya na syād daivabalaṃ tathā / prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama // 2.020.019 ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram / āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi // 2.020.020 pūrvarājarṣivṛttyā hi vanavāso vidhīyate / prajā nikṣipya putreṣu putravat paripālane // 2.020.021 sa ced rājany anekāgre rājyavibhramaśaṅkayā / naivam icchasi dharmātman rājyaṃ rāma tvam ātmani // 2.020.022 pratijāne ca te vīra mā bhūvaṃ vīralokabhāk / rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram // 2.020.023 maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava / aham eko mahīpālān alaṃ vārayituṃ balāt // 2.020.024 na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me / nāsirābandhanārthāya na śarāḥ stambhahetavaḥ // 2.020.025 amitradamanārthaṃ me sarvam etac catuṣṭayam / na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama // 2.020.026 asinā tīkṣṇadhāreṇa vidyuccalitavarcasā / pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye // 2.020.027 khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me / hastyaśvanarahastoruśirobhir bhavitā mahī // 2.020.028 khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ / patiṣyanti dvipā bhūmau meghā iva savidyutaḥ // 2.020.029 baddhagodhāṅgulitrāṇe pragṛhītaśarāsane / kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite // 2.020.030 bahubhiś caikam atyasyann ekena ca bahūñ janān / viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu // 2.020.031 adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati / rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho // 2.020.032 adya candanasārasya keyūrāmokṣaṇasya ca / vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca // 2.020.033 anurūpāv imau bāhū rāma karma kariṣyataḥ / abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe // 2.020.034 bravīhi ko 'dyaiva mayā viyujyatāṃ ; tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ / yathā taveyaṃ vasudhā vaśe bhavet ; tathaiva māṃ śādhi tavāsmi kiṃkaraḥ // 2.020.035 vimṛjya bāṣpaṃ parisāntvya cāsakṛt ; sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ / uvāca pitrye vacane vyavasthitaṃ ; nibodha mām eṣa hi saumya satpathaḥ // 2.020.036 taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane / kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt // 2.021.001 adṛṣṭaduḥkho dharmātmā sarvabhūtapriyaṃvadaḥ / mayi jāto daśarathāt katham uñchena vartayet // 2.021.002 yasya bhṛtyāś ca dāsāś ca mṛṣṭāny annāni bhuñjate / kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam // 2.021.003 ka etac chraddadhec chrutvā kasya vā na bhaved bhayam / guṇavān dayito rājño rāghavo yad vivāsyate // 2.021.004 tvayā vihīnām iha māṃ śokāgnir atulo mahān / pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye // 2.021.005 kathaṃ hi dhenuḥ svaṃ vatsaṃ gacchantaṃ nānugacchati / ahaṃ tvānugamiṣyāmi yatra putra gamiṣyasi // 2.021.006 tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ / śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // 2.021.007 kaikeyyā vañcito rājā mayi cāraṇyam āśrite / bhavatyā ca parityakto na nūnaṃ vartayiṣyati // 2.021.008 bhartuḥ kila parityāgo nṛśaṃsaḥ kevalaṃ striyāḥ / sa bhavatyā na kartavyo manasāpi vigarhitaḥ // 2.021.009 yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ / śuśrūṣā kriyatāṃ tāvat sa hi dharmaḥ sanātanaḥ // 2.021.010 evam uktā tu rāmeṇa kausalyā śubha darśanā / tathety uvāca suprītā rāmam akliṣṭakāriṇam // 2.021.011 evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ / bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām // 2.021.012 mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ / rājā bhartā guruḥ śreṣṭhaḥ sarveṣām īśvaraḥ prabhuḥ // 2.021.013 imāni tu mahāraṇye vihṛtya nava pañca ca / varṣāṇi paramaprītaḥ sthāsyāmi vacane tava // 2.021.014 evam uktā priyaṃ putraṃ bāṣpapūrṇānanā tadā / uvāca paramārtā tu kausalyā putravatsalā // 2.021.015 āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam / naya mām api kākutstha vanaṃ vanyaṃ mṛgīṃ yathā // 2.021.016.1 yadi te gamane buddhiḥ kṛtā pitur apekṣayā // 2.021.016.2 tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt / jīvantyā hi striyā bhartā daivataṃ prabhur eva ca // 2.021.017.1 bhavatyā mama caivādya rājā prabhavati prabhuḥ // 2.021.017.2 bharataś cāpi dharmātmā sarvabhūtapriyaṃvadaḥ / bhavatīm anuvarteta sa hi dharmarataḥ sadā // 2.021.018 yathā mayi tu niṣkrānte putraśokena pārthivaḥ / śramaṃ nāvāpnuyāt kiṃ cid apramattā tathā kuru // 2.021.019 vratopavāsaniratā yā nārī paramottamā / bhartāraṃ nānuvarteta sā ca pāpagatir bhavet // 2.021.020 śuśrūṣam eva kurvīta bhartuḥ priyahite ratā / eṣa dharmaḥ purā dṛṣṭo loke vede śrutaḥ smṛtaḥ // 2.021.021 pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ / evaṃ kālaṃ pratīkṣasva mamāgamanakāṅkṣiṇī // 2.021.022 prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati / yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam // 2.021.023 evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā / kausalyā putraśokārtā rāmaṃ vacanam abravīt // 2.021.024.1 gaccha putra tvam ekāgro bhadraṃ te 'stu sadā vibho // 2.021.024.2 tathā hi rāmaṃ vanavāsaniścitaṃ ; samīkṣya devī parameṇa cetasā / uvāca rāmaṃ śubhalakṣaṇaṃ vaco ; babhūva ca svastyayanābhikāṅkṣiṇī // 2.021.025 sāpanīya tam āyāsam upaspṛśya jalaṃ śuci / cakāra mātā rāmasya maṅgalāni manasvinī // 2.022.001 svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ / svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā // 2.022.002 ṛtavaś caiva pakṣāś ca māsāḥ saṃvatsarāḥ kṣapāḥ / dināni ca muhūrtāś ca svasti kurvantu te sadā // 2.022.003 smṛtir dhṛtiś ca dharmaś ca pāntu tvāṃ putra sarvataḥ / skandaś ca bhagavān devaḥ somaś ca sabṛhaspatiḥ // 2.022.004 saptarṣayo nāradaś ca te tvāṃ rakṣantu sarvataḥ / nakṣatrāṇi ca sarvāṇi grahāś ca sahadevatāḥ // 2.022.005.1 mahāvanāni carato muniveṣasya dhīmataḥ // 2.022.005.2 plavagā vṛścikā daṃśā maśakāś caiva kānane / sarīsṛpāś ca kīṭāś ca mā bhūvan gahane tava // 2.022.006 mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ / mahiṣāḥ śṛṅgiṇo raudrā na te druhyantu putraka // 2.022.007 nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ / mā ca tvāṃ hiṃsiṣuḥ putra mayā saṃpūjitās tv iha // 2.022.008 āgamās te śivāḥ santu sidhyantu ca parākramāḥ / sarvasaṃpattayo rāma svastimān gaccha putraka // 2.022.009 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ / sarvebhyaś caiva devebhyo ye ca te paripanthinaḥ // 2.022.010 sarvalokaprabhur brahmā bhūtabhartā tatharṣayaḥ / ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam // 2.022.011 iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī / stutibhiś cānurūpābhir ānarcāyatalocanā // 2.022.012 yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte / vṛtranāśe samabhavat tat te bhavatu maṅgalam // 2.022.013 yan maṅgalaṃ suparṇasya vinatākalpayat purā / amṛtaṃ prārthayānasya tat te bhavatu maṅgalam // 2.022.014 oṣadhīṃ cāpi siddhārthāṃ viśalyakaraṇīṃ śubhām / cakāra rakṣāṃ kausalyā mantrair abhijajāpa ca // 2.022.015 ānamya mūrdhni cāghrāya pariṣvajya yaśasvinī / avadat putra siddhārtho gaccha rāma yathāsukham // 2.022.016 arogaṃ sarvasiddhārtham ayodhyāṃ punar āgatam / paśyāmi tvāṃ sukhaṃ vatsa susthitaṃ rājaveśmani // 2.022.017 mayārcitā devagaṇāḥ śivādayo ; maharṣayo bhūtamahāsuroragāḥ / abhiprayātasya vanaṃ cirāya te ; hitāni kāṅkṣantu diśaś ca rāghava // 2.022.018 itīva cāśrupratipūrṇalocanā ; samāpya ca svastyayanaṃ yathāvidhi / pradakṣiṇaṃ caiva cakāra rāghavaṃ ; punaḥ punaś cāpi nipīḍya sasvaje // 2.022.019 tathā tu devyā sa kṛtapradakṣiṇo ; nipīḍya mātuś caraṇau punaḥ punaḥ / jagāma sītānilayaṃ mahāyaśāḥ ; sa rāghavaḥ prajvalitaḥ svayā śriyā // 2.022.020 abhivādya tu kausalyāṃ rāmaḥ saṃprasthito vanam / kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ // 2.023.001 virājayan rājasuto rājamārgaṃ narair vṛtam / hṛdayāny āmamantheva janasya guṇavattayā // 2.023.002 vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī / tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam // 2.023.003 devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā / abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate // 2.023.004 praviveśātha rāmas tu svaveśma suvibhūṣitam / prahṛṣṭajanasaṃpūrṇaṃ hriyā kiṃ cid avāṅmukhaḥ // 2.023.005 atha sītā samutpatya vepamānā ca taṃ patim / apaśyac chokasaṃtaptaṃ cintāvyākulilendriyam // 2.023.006 vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam / āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho // 2.023.007 adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava / procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ // 2.023.008 na te śataśalākena jalaphenanibhena ca / āvṛtaṃ vadanaṃ valgu chatreṇābhivirājate // 2.023.009 vyajanābhyāṃ ca mukhyābhyāṃ śatapatranibhekṣaṇam / candrahaṃsaprakāśābhyāṃ vījyate na tavānanam // 2.023.010 vāgmino bandinaś cāpi prahṛṣṭās tvaṃ nararṣabha / stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ // 2.023.011 na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ / mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ // 2.023.012 na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ / anuvrajitum icchanti paurajāpapadās tathā // 2.023.013 caturbhir vegasaṃpannair hayaiḥ kāñcanabhūṣaṇaiḥ / mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ // 2.023.014 na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ / prayāṇe lakṣyate vīra kṛṣṇameghagiri prabhaḥ // 2.023.015 na ca kāñcanacitraṃ te paśyāmi priyadarśana / bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram // 2.023.016 abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava / apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate // 2.023.017 itīva vilapantīṃ tāṃ provāca raghunandanaḥ / sīte tatrabhavāṃs tāta pravrājayati māṃ vanam // 2.023.018 kule mahati saṃbhūte dharmajñe dharmacāriṇi / śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama // 2.023.019 rājñā satyapratijñena pitrā daśarathena me / kaikeyyai prītamanasā purā dattau mahāvarau // 2.023.020 tayādya mama sajje 'sminn abhiṣeke nṛpodyate / pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ // 2.023.021 caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā / pitrā me bharataś cāpi yauvarājye niyojitaḥ // 2.023.022.1 so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam // 2.023.022.2 bharatasya samīpe te nāhaṃ kathyaḥ kadā cana / ṛddhiyuktā hi puruṣā na sahante parastavam // 2.023.023.1 tasmān na te guṇāḥ kathyā bharatasyāgrato mama // 2.023.023.2 nāpi tvaṃ tena bhartavyā viśeṣeṇa kadā cana / anukūlatayā śakyaṃ samīpe tasya vartitum // 2.023.024 ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan / vanam adyaiva yāsyāmi sthirā bhava manasvini // 2.023.025 yāte ca mayi kalyāṇi vanaṃ muniniṣevitam / vratopavāsaratayā bhavitavyaṃ tvayānaghe // 2.023.026 kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi / vanditavyo daśarathaḥ pitā mama nareśvaraḥ // 2.023.027 mātā ca mama kausalyā vṛddhā saṃtāpakarśitā / dharmam evāgrataḥ kṛtvā tvattaḥ saṃmānam arhati // 2.023.028 vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ / snehapraṇayasaṃbhogaiḥ samā hi mama mātaraḥ // 2.023.029 bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ / tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama // 2.023.030 vipriyaṃ na ca kartavyaṃ bharatasya kadā cana / sa hi rājā prabhuś caiva deśasya ca kulasya ca // 2.023.031 ārādhitā hi śīlena prayatnaiś copasevitāḥ / rājānaḥ saṃprasīdanti prakupyanti viparyaye // 2.023.032 aurasān api putrān hi tyajanty ahitakāriṇaḥ / samarthān saṃpragṛhṇanti janān api narādhipāḥ // 2.023.033 ahaṃ gamiṣyāmi mahāvanaṃ priye ; tvayā hi vastavyam ihaiva bhāmini / yathā vyalīkaṃ kuruṣe na kasya cit ; tathā tvayā kāryam idaṃ vaco mama // 2.023.034 evam uktā tu vaidehī priyārhā priyavādinī / praṇayād eva saṃkruddhā bhartāram idam abravīt // 2.024.001 āryaputra pitā mātā bhrātā putras tathā snuṣā / svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate // 2.024.002 bhartur bhāgyaṃ tu bhāryaikā prāpnoti puruṣarṣabha / ataś caivāham ādiṣṭā vane vastavyam ity api // 2.024.003 na pitā nātmajo nātmā na mātā na sakhījanaḥ / iha pretya ca nārīṇāṃ patir eko gatiḥ sadā // 2.024.004 yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava / agratas te gamiṣyāmi mṛdnantī kuśakaṇṭakān // 2.024.005 īrṣyā roṣau bahiṣkṛtya bhuktaśeṣam ivodakam / naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate // 2.024.006 prāsādāgrair vimānair vā vaihāyasagatena vā / sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate // 2.024.007 anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam / nāsmi saṃprati vaktavyā vartitavyaṃ yathā mayā // 2.024.008 sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ / acintayantī trīṃl lokāṃś cintayantī pativratam // 2.024.009 śuśrūṣamāṇā te nityaṃ niyatā brahmacāriṇī / saha raṃsye tvayā vīra vaneṣu madhugandhiṣu // 2.024.010 tvaṃ hi kartuṃ vane śakto rāma saṃparipālanam / anyasya pai janasyeha kiṃ punar mama mānada // 2.024.011 phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ / na te duḥkhaṃ kariṣyāmi nivasantī saha tvayā // 2.024.012 icchāmi saritaḥ śailān palvalāni vanāni ca / draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā // 2.024.013 haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ / iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā // 2.024.014 saha tvayā viśālākṣa raṃsye paramanandinī / evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha // 2.024.015 svarge 'pi ca vinā vāso bhavitā yadi rāghava / tvayā mama naravyāghra nāhaṃ tam api rocaye // 2.024.016 ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ ; mṛgāyutaṃ vānaravāraṇair yutam / vane nivatsyāmi yathā pitur gṛhe ; tavaiva pādāv upagṛhya saṃmatā // 2.024.017 ananyabhāvām anuraktacetasaṃ ; tvayā viyuktāṃ maraṇāya niścitām / nayasva māṃ sādhu kuruṣva yācanāṃ ; na te mayāto gurutā bhaviṣyati // 2.024.018 tathā bruvāṇām api dharmavatsalo ; na ca sma sītāṃ nṛvaro ninīṣati / uvāca caināṃ bahu saṃnivartane ; vane nivāsasya ca duḥkhitāṃ prati // 2.024.019 sa evaṃ bruvatīṃ sītāṃ dharmajño dharmavatsalaḥ / nivartanārthe dharmātmā vākyam etad uvāca ha // 2.025.001 sīte mahākulīnāsi dharme ca niratā sadā / ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham // 2.025.002 sīte yathā tvāṃ vakṣyāmi tathā kāryaṃ tvayābale / vane doṣā hi bahavo vadatas tān nibodha me // 2.025.003 sīte vimucyatām eṣā vanavāsakṛtā matiḥ / bahudoṣaṃ hi kāntāraṃ vanam ity abhidhīyate // 2.025.004 hitabuddhyā khalu vaco mayaitad abhidhīyate / sadā sukhaṃ na jānāmi duḥkham eva sadā vanam // 2.025.005 girinirjharasaṃbhūtā girikandaravāsinām / siṃhānāṃ ninadā duḥkhāḥ śrotuṃ duḥkham ato vanam // 2.025.006 supyate parṇaśayyāsu svayaṃ bhagnāsu bhūtale / rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam // 2.025.007 upavāsaś ca kartavyā yathāprāṇena maithili / jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā // 2.025.008 atīva vātas timiraṃ bubhukṣā cātra nityaśaḥ / bhayāni ca mahānty atra tato duḥkhataraṃ vanam // 2.025.009 sarīsṛpāś ca bahavo bahurūpāś ca bhāmini / caranti pṛthivīṃ darpād ato dukhataraṃ vanam // 2.025.010 nadīnilayanāḥ sarpā nadīkuṭilagāminaḥ / tiṣṭhanty āvṛtya panthānam ato duḥkhataraṃ vanam // 2.025.011 pataṃgā vṛścikāḥ kīṭā daṃśāś ca maśakaiḥ saha / bādhante nityam abale sarvaṃ duḥkham ato vanam // 2.025.012 drumāḥ kaṇṭakinaś caiva kuśakāśāś ca bhāmini / vane vyākulaśākhāgrās tena duḥkhataraṃ vanam // 2.025.013 tad alaṃ te vanaṃ gatvā kṣamaṃ na hi vanaṃ tava / vimṛśann iha paśyāmi bahudoṣataraṃ vanam // 2.025.014 vanaṃ tu netuṃ na kṛtā matis tadā ; babhūva rāmeṇa yadā mahātmanā / na tasya sītā vacanaṃ cakāra tat ; tato 'bravīd rāmam idaṃ suduḥkhitā // 2.025.015 etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā / prasaktāśrumukhī mandam idaṃ vacanam abravīt // 2.026.001 ye tvayā kīrtitā doṣā vane vastavyatāṃ prati / guṇān ity eva tān viddhi tava snehapuraskṛtān // 2.026.002 tvayā ca saha gantavyaṃ mayā gurujanājñayā / tvadviyogena me rāma tyaktavyam iha jīvitam // 2.026.003 na ca māṃ tvatsamīpastham api śaknoti rāghava / surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā // 2.026.004 patihīnā tu yā nārī na sā śakṣyati jīvitum / kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam // 2.026.005 atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam / purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane // 2.026.006 lakṣaṇibhyo dvijātibhyaḥ śrutvāhaṃ vacanaṃ gṛhe / vanavāsakṛtotsāhā nityam eva mahābala // 2.026.007 ādeśo vanavāsasya prāptavyaḥ sa mayā kila / sā tvayā saha tatrāhaṃ yāsyāmi priya nānyathā // 2.026.008 kṛtādeśā bhaviṣyāmi gamiṣyāmi saha tvayā / kālaś cāyaṃ samutpannaḥ satyavāg bhavatu dvijaḥ // 2.026.009 vanavāse hi jānāmi duḥkhāni bahudhā kila / prāpyante niyataṃ vīra puruṣair akṛtātmabhiḥ // 2.026.010 kanyayā ca pitur gehe vanavāsaḥ śruto mayā / bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ // 2.026.011 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho / gamanaṃ vanavāsasya kāṅkṣitaṃ hi saha tvayā // 2.026.012 kṛtakṣaṇāhaṃ bhadraṃ te gamanaṃ prati rāghava / vanavāsasya śūrasya caryā hi mama rocate // 2.026.013 śuddhātman premabhāvād dhi bhaviṣyāmi vikalmaṣā / bhartāram anugacchantī bhartā hi mama daivatam // 2.026.014 pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā / śrutir hi śrūyate puṇyā brāhmaṇānāṃ yaśasvinām // 2.026.015 iha loke ca pitṛbhir yā strī yasya mahāmate / adbhir dattā svadharmeṇa pretyabhāve 'pi tasya sā // 2.026.016 evam asmāt svakāṃ nārīṃ suvṛttāṃ hi pativratām / nābhirocayase netuṃ tvaṃ māṃ keneha hetunā // 2.026.017 bhaktāṃ pativratāṃ dīnāṃ māṃ samāṃ sukhaduḥkhayoḥ / netum arhasi kākutstha samānasukhaduḥkhinīm // 2.026.018 yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi / viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt // 2.026.019 evaṃ bahuvidhaṃ taṃ sā yācate gamanaṃ prati / nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam // 2.026.020 evam uktā tu sā cintāṃ maithilī samupāgatā / snāpayantīva gām uṣṇair aśrubhir nayanacyutaiḥ // 2.026.021 cintayantīṃ tathā tāṃ tu nivartayitum ātmavān / krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat // 2.026.022 sāntvyamānā tu rāmeṇa maithilī janakātmajā / vanavāsanimittāya bhartāram idam abravīt // 2.027.001 sā tam uttamasaṃvignā sītā vipulavakṣasaṃ / praṇayāc cābhimānāc ca paricikṣepa rāghavam // 2.027.002 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ / rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham // 2.027.003 anṛtaṃ balaloko 'yam ajñānād yad dhi vakṣyati / tejo nāsti paraṃ rāme tapatīva divākare // 2.027.004 kiṃ hi kṛtvā viṣaṇṇas tvaṃ kuto vā bhayam asti te / yat parityaktukāmas tvaṃ mām ananyaparāyaṇām // 2.027.005 dyumatsenasutaṃ vīra satyavantam anuvratām / sāvitrīm iva māṃ viddhi tvam ātmavaśavartinīm // 2.027.006 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha / tvayā rāghava gaccheyaṃ yathānyā kulapāṃsanī // 2.027.007 svayaṃ tu bhāryāṃ kaumārīṃ ciram adhyuṣitāṃ satīm / śailūṣa iva māṃ rāma parebhyo dātum icchasi // 2.027.008 sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi / tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā // 2.027.009 na ca me bhavitā tatra kaś cit pathi pariśramaḥ / pṛṣṭhatas tava gacchantyā vihāraśayaneṣv api // 2.027.010 kuśakāśaśareṣīkā ye ca kaṇṭakino drumāḥ / tūlājinasamasparśā mārge mama saha tvayā // 2.027.011 mahāvāta samuddhūtaṃ yan mām avakariṣyati / rajo ramaṇa tan manye parārdhyam iva candanam // 2.027.012 śādvaleṣu yad āsiṣye vanānte vanagoracā / kuthāstaraṇatalpeṣu kiṃ syāt sukhataraṃ tataḥ // 2.027.013 patraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu / dāsyasi svayam āhṛtya tan me 'mṛtarasopamam // 2.027.014 na mātur na pitus tatra smariṣyāmi na veśmanaḥ / ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca // 2.027.015 na ca tatra gataḥ kiṃ cid draṣṭum arhasi vipriyam / matkṛte na ca te śoko na bhaviṣyāmi durbharā // 2.027.016 yas tvayā saha sa svargo nirayo yas tvayā vinā / iti jānan parāṃ prītiṃ gaccha rāma mayā saha // 2.027.017 atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi / viṣam adyaiva pāsyāmi mā viśaṃ dviṣatāṃ vaśam // 2.027.018 paścād api hi duḥkhena mama naivāsti jīvitam / ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam // 2.027.019 idaṃ hi sahituṃ śokaṃ muhūrtam api notsahe / kiṃ punar daśavarṣāṇi trīṇi caikaṃ ca duḥkhitā // 2.027.020 iti sā śokasaṃtaptā vilapya karuṇaṃ bahu / cukrośa patim āyastā bhṛśam āliṅgya sasvaram // 2.027.021 sā viddhā bahubhir vākyair digdhair iva gajāṅganā / cira saṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ // 2.027.022 tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasaṃbhavam / netrābhyāṃ parisusrāva paṅkajābhyām ivodakam // 2.027.023 tāṃ pariṣvajya bāhubhyāṃ visaṃjñām iva duḥkhitām / uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā // 2.027.024 na devi tava duḥkhena svargam apy abhirocaye / na hi me 'sti bhayaṃ kiṃ cit svayambhor iva sarvataḥ // 2.027.025 tava sarvam abhiprāyam avijñāya śubhānane / vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe // 2.027.026 yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili / na vihātuṃ mayā śakyā kīrtir ātmavatā yathā // 2.027.027 dharmas tu gajanāsoru sadbhir ācaritaḥ purā / taṃ cāham anuvarte 'dya yathā sūryaṃ suvarcalā // 2.027.028 eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā / ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe // 2.027.029 sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ / tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ // 2.027.030.1 anugacchasva māṃ bhīru sahadharmacarī bhava // 2.027.030.2 brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam / dehi cāśaṃsamānebhyaḥ saṃtvarasva ca māciram // 2.027.031 anukūlaṃ tu sā bhartur jñātvā gamanam ātmanaḥ / kṣipraṃ pramuditā devī dātum evopacakrame // 2.027.032 tataḥ prahṛṣṭā paripūrṇamānasā ; yaśasvinī bhartur avekṣya bhāṣitam / dhanāni ratnāni ca dātum aṅganā ; pracakrame dharmabhṛtāṃ manasvinī // 2.027.033 tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ / sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim // 2.028.001 mayādya saha saumitre tvayi gacchati tad vanam / ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm // 2.028.002 abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva / sa kāmapāśaparyasto mahātejā mahīpatiḥ // 2.028.003 sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā / duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam // 2.028.004 evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā / pratyuvāca tadā rāmaṃ vākyajño vākyakovidam // 2.028.005 tavaiva tejasā vīra bharataḥ pūjayiṣyati / kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ // 2.028.006 kausalyā bibhṛyād āryā sahasram api madvidhān / yasyāḥ sahasraṃ grāmāṇāṃ saṃprāptam upajīvanam // 2.028.007 dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ / agratas te gamiṣyāmi panthānam anudarśayan // 2.028.008 āhariṣyāmi te nityaṃ mūlāni ca phalāni ca / vanyāni yāni cānyāni svāhārāṇi tapasvinām // 2.028.009 bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate / ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te // 2.028.010 rāmas tv anena vākyena suprītaḥ pratyuvāca tam / vrajāpṛcchasva saumitre sarvam eva suhṛjjanam // 2.028.011 ye ca rājño dadau divye mahātmā varuṇaḥ svayam / janakasya mahāyajñe dhanuṣī raudradarśane // 2.028.012 abhedyakavace divye tūṇī cākṣayasāyakau / ādityavimalau cobhau khaḍgau hemapariṣkṛtau // 2.028.013 satkṛtya nihitaṃ sarvam etad ācāryasadmani / sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa // 2.028.014 sa suhṛjjanam āmantrya vanavāsāya niścitaḥ / ikṣvākugurum āmantrya jagrāhāyudham uttamam // 2.028.015 tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam / rāmāya darśayām āsa saumitriḥ sarvam āyudham // 2.028.016 tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam / kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa // 2.028.017 ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam / brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa // 2.028.018 vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ / teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām // 2.028.019 vasiṣṭhaputraṃ tu suyajñam āryaṃ ; tvam ānayāśu pravaraṃ dvijānām / abhiprayāsyāmi vanaṃ samastān ; abhyarcya śiṣṭān aparān dvijātīn // 2.028.020 tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam / gatvā sa praviveśāśu suyajñasya niveśanam // 2.029.001 taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt / sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ // 2.029.002 tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha / juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam // 2.029.003 tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha / suyajñam abhicakrāma rāghavo 'gnim ivārcitam // 2.029.004 jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ / sahema sūtrair maṇibhiḥ keyūrair valayair api // 2.029.005 anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat / suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ // 2.029.006 hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya / raśanāṃ cādhunā sītā dātum icchati te sakhe // 2.029.007 paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam / tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi // 2.029.008 nāgaḥ śatruṃ jayo nāma mātulo yaṃ dadau mama / taṃ te gajasahasreṇa dadāmi dvijapuṃgava // 2.029.009 ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat / rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ // 2.029.010 atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ / saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram // 2.029.011 agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau / arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ // 2.029.012 kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati / ācāryas taittirīyāṇām abhirūpaś ca vedavit // 2.029.013 tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya / kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ // 2.029.014 sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ / toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā // 2.029.015 śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā / vyañjanārthaṃ ca saumitre gosahasram upākuru // 2.029.016 tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam / yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā // 2.029.017 athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ / saṃpradāya bahu dravyam ekaikasyopajīvinaḥ // 2.029.018 lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama / aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama // 2.029.019 ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam / uvācedaṃ dhanadhyakṣaṃ dhanam ānīyatām iti // 2.029.020.1 tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ // 2.029.020.2 tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ / dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat // 2.029.021 tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ / ā pañcamāyāḥ kakṣyāyā nainaṃ kaś cid avārayat // 2.029.022 sa rājaputram āsādya trijaṭo vākyam abravīt / nirdhano bahuputro 'smi rājaputra mahāyaśaḥ // 2.029.023.1 uñchavṛttir vane nityaṃ pratyavekṣasva mām iti // 2.029.023.2 tam uvāca tato rāmaḥ parihāsasamanvitam / gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā // 2.029.024.1 parikṣipasi daṇḍena yāvat tāvad avāpsyasi // 2.029.024.2 sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām / āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ // 2.029.025 uvāca ca tato rāmas taṃ gārgyam abhisāntvayan / manyur na khalu kartavyaḥ parihāso hy ayaṃ mama // 2.029.026 tataḥ sabhāryas trijaṭo mahāmunir ; gavām anīkaṃ pratigṛhya moditaḥ / yaśobalaprītisukhopabṛṃhiṇīs ; tad āśiṣaḥ pratyavadan mahātmanaḥ // 2.029.027 dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu / jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau // 2.030.001 tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe / mālādāmabhir āsakte sītayā samalaṃkṛte // 2.030.002 tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca / adhiruhya janaḥ śrīmān udāsīno vyalokayat // 2.030.003 na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ / āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam // 2.030.004 padātiṃ varjitacchatraṃ rāmaṃ dṛṣṭvā tadā janāḥ / ūcur bahuvidhā vācaḥ śokopahatacetasaḥ // 2.030.005 yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat / tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ // 2.030.006 aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ / necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt // 2.030.007 yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api / tām adya sītāṃ paśyanti rājamārgagatā janāḥ // 2.030.008 aṅgarāgocitāṃ sītāṃ raktacandana sevinīm / varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām // 2.030.009 adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate / na hi rājā priyaṃ putraṃ vivāsayitum arhati // 2.030.010 nirguṇasyāpi putrasyā kāthaṃ syād vipravāsanam / kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam // 2.030.011 ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ / rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam // 2.030.012 tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ / audakānīva sattvāni grīṣme salilasaṃkṣayāt // 2.030.013 pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ / mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ // 2.030.014 te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ / gacchantam anugacchāmo yena gacchati rāghavaḥ // 2.030.015 udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca / ekaduḥkhasukhā rāmam anugacchāma dhārmikam // 2.030.016 samuddhṛtanidhānāni paridhvastājirāṇi ca / upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ // 2.030.017 rajasābhyavakīrṇāni parityaktāni daivataiḥ / asmattyaktāni veśmāni kaikeyī pratipadyatām // 2.030.018 vanaṃ nagaram evāstu yena gacchati rāghavaḥ / asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam // 2.030.019 bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ / asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca // 2.030.020 ity evaṃ vividhā vāco nānājanasamīritāḥ / śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasaṃ // 2.030.021 pratīkṣamāṇo 'bhijanaṃ tadārtam ; anārtarūpaḥ prahasann ivātha / jagāma rāmaḥ pitaraṃ didṛkṣuḥ ; pitur nideśaṃ vidhivac cikīrṣuḥ // 2.030.022 tat pūrvam aikṣvākasuto mahātmā ; rāmo gamiṣyan vanam ārtarūpam / vyatiṣṭhata prekṣya tadā sumantraṃ ; pitur mahātmā pratihāraṇārtham // 2.030.023 pitur nideśena tu dharmavatsalo ; vanapraveśe kṛtabuddhiniścayaḥ / sa rāghavaḥ prekṣya sumantram abravīn ; nivedayasvāgamanaṃ nṛpāya me // 2.030.024 sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ / praviśya nṛpatiṃ sūto niḥśvasantaṃ dadarśa ha // 2.031.001 ālokya tu mahāprājñaḥ paramākula cetasaṃ / rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat // 2.031.002 ayaṃ sa puruṣavyāghra dvāri tiṣṭhati te sutaḥ / brāhmaṇebhyo dhanaṃ dattvā sarvaṃ caivopajīvinām // 2.031.003 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ / sarvān suhṛda āpṛcchya tvām idānīṃ didṛkṣate // 2.031.004 gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate / vṛtaṃ rājaguṇaiḥ sarvair ādityam iva raśmibhiḥ // 2.031.005 sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ / ākāśa iva niṣpaṅko narendraḥ pratyuvāca tam // 2.031.006 sumantrānaya me dārān ye ke cid iha māmakāḥ / dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam // 2.031.007 so 'ntaḥpuram atītyaiva striyas tā vākyam abravīt / āryo hvayati vo rājā gamyatāṃ tatra māciram // 2.031.008 evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā / pracakramus tad bhavanaṃ bhartur ājñāya śāsanam // 2.031.009 ardhasaptaśatās tās tu pramadās tāmralocanāḥ / kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ // 2.031.010 āgateṣu ca dāreṣu samavekṣya mahīpatiḥ / uvāca rājā taṃ sūtaṃ sumantrānaya me sutam // 2.031.011 sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā / jagāmābhimukhas tūrṇaṃ sakāśaṃ jagatīpateḥ // 2.031.012 sa rājā putram āyāntaṃ dṛṣṭvā dūrāt kṛtāñjalim / utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ // 2.031.013 so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃ patiḥ / tam asaṃprāpya duḥkhārtaḥ papāta bhuvi mūrchitaḥ // 2.031.014 taṃ rāmo 'bhyapātat kṣipraṃ lakṣmaṇaś ca mahārathaḥ / visaṃjñam iva duḥkhena saśokaṃ nṛpatiṃ tadā // 2.031.015 strīsahasraninādaś ca saṃjajñe rājaveśmani / hāhā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ // 2.031.016 taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau / paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan // 2.031.017 atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim / uvāca prāñjalir bhūtvā śokārṇavapariplutam // 2.031.018 āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ / prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām // 2.031.019 lakṣmaṇaṃ cānujānīhi sītā cānveti māṃ vanam / kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ // 2.031.020 anujānīhi sarvān naḥ śokam utsṛjya mānada / lakṣmaṇaṃ māṃ ca sītāṃ ca prajāpatir iva prajāḥ // 2.031.021 pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ / uvāca rarjā saṃprekṣya vanavāsāya rāghavam // 2.031.022 ahaṃ rāghava kaikeyyā varadānena mohitaḥ / ayodhyāyās tvam evādya bhava rājā nigṛhya mām // 2.031.023 evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ / pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ // 2.031.024 bhavān varṣasahasrāya pṛthivyā nṛpate patiḥ / ahaṃ tv araṇye vatsyāmi na me kāryaṃ tvayānṛtam // 2.031.025 śreyase vṛddhaye tāta punarāgamanāya ca / gacchasvāriṣṭam avyagraḥ panthānam akutobhayam // 2.031.026 adya tv idānīṃ rajanīṃ putra mā gaccha sarvathā / mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm // 2.031.027.1 tarpitaḥ sarvakāmais tvaṃ śvaḥkāle sādhayiṣyasi // 2.031.027.2 atha rāmas tathā śrutvā pitur ārtasya bhāṣitam / lakṣmaṇena saha bhrātrā dīno vacanam abravīt // 2.031.028 prāpsyāmi yān adya guṇān ko me śvastān pradāsyati / apakramaṇam evātaḥ sarvakāmair ahaṃ vṛṇe // 2.031.029 iyaṃ sarāṣṭrā sajanā dhanadhānyasamākulā / mayā visṛṣṭā vasudhā bharatāya pradīyatām // 2.031.030 apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ / na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ // 2.031.031 naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm / tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha // 2.031.032 puraṃ ca rāṣṭraṃ ca mahī ca kevalā ; mayā nisṛṣṭā bharatāya dīyatām / ahaṃ nideśaṃ bhavato 'nupālayan ; vanaṃ gamiṣyāmi cirāya sevitum // 2.031.033 mayā nisṛṣṭāṃ bharato mahīm imāṃ ; saśailakhaṇḍāṃ sapurāṃ sakānanām / śivāṃ susīmām anuśāstu kevalaṃ ; tvayā yad uktaṃ nṛpate yathāstu tat // 2.031.034 na me tathā pārthiva dhīyate mano ; mahatsu kāmeṣu na cātmanaḥ priye / yathā nideśe tava śiṣṭasaṃmate ; vyapaitu duḥkhaṃ tava matkṛte 'nagha // 2.031.035 tad adya naivānagha rājyam avyayaṃ ; na sarvakāmān na sukhaṃ na maithilīm / na jīvitaṃ tvām anṛtena yojayan ; vṛṇīya satyaṃ vratam astu te tathā // 2.031.036 phalāni mūlāni ca bhakṣayan vane ; girīṃś ca paśyan saritaḥ sarāṃsi ca / vanaṃ praviśyaiva vicitrapādapaṃ ; sukhī bhaviṣyāmi tavāstu nirvṛtiḥ // 2.031.037 tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā / sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ // 2.032.001 sūta ratnasusaṃpūrṇā caturvidhabalā camūḥ / rāgavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām // 2.032.002 rūpājīvā ca śālinyo vaṇijaś ca mahādhanāḥ / śobhayantu kumārasya vāhinīṃ suprasāritāḥ // 2.032.003 ye cainam upajīvanti ramate yaiś ca vīryataḥ / teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya // 2.032.004 nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu / nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati // 2.032.005 dhānyakośaś ca yaḥ kaś cid dhanakośaś ca māmakaḥ / tau rāmam anugacchetāṃ vasantaṃ nirjane vane // 2.032.006 yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ / ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane // 2.032.007 bharataś ca mahābāhur ayodhyāṃ pālayiṣyati / sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti // 2.032.008 evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam / mukhaṃ cāpy agamāc cheṣaṃ svaraś cāpi nyarudhyata // 2.032.009 sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt / rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva // 2.032.010.1 nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate // 2.032.010.2 kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam / rājā daśaratho vākyam uvācāyatalocanām // 2.032.011.1 vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite // 2.032.011.2 kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt / tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat // 2.032.012.1 asamañja iti khyātaṃ tathāyaṃ gantum arhati // 2.032.012.2 evam ukto dhig ity eva rājā daśaratho 'bravīt / vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata // 2.032.013 tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ / śucir bahumato rājñaḥ kaikeyīm idam abravīt // 2.032.014 asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān / sarayvāḥ prakṣipann apsu ramate tena durmatiḥ // 2.032.015 taṃ dṛṣṭvā nāgaraḥ sarve kruddhā rājānam abruvan / asamañjaṃ vṛṣīṇvaikam asmān vā rāṣṭravardhana // 2.032.016 tān uvāca tato rājā kiṃnimittam idaṃ bhayam / tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan // 2.032.017 krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ / sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute // 2.032.018 sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa / taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā // 2.032.019 ity evam atyajad rājā sagaro vai sudhārmikaḥ / rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate // 2.032.020 śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ / śokopahatayā vācā kaikeyīm idam abravīt // 2.032.021 anuvrajiṣyāmy aham adya rāmaṃ ; rājyaṃ parityajya sukhaṃ dhanaṃ ca / sahaiva rājñā bharatena ca tvaṃ ; yathā sukhaṃ bhuṅkṣva cirāya rājyam // 2.032.022 mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā / anvabhāṣata vākyaṃ tu vinayajño vinītavat // 2.033.001 tyaktabhogasya me rājan vane vanyena jīvataḥ / kiṃ kāryam anuyātreṇa tyaktasaṅgasya sarvataḥ // 2.033.002 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ / rajjusnehena kiṃ tasya tyajataḥ kuñjarottamam // 2.033.003 tathā mama satāṃ śreṣṭha kiṃ dhvajinyā jagatpate / sarvāṇy evānujānāmi cīrāṇy evānayantu me // 2.033.004 khanitrapiṭake cobhe mamānayata gacchataḥ / caturdaśa vane vāsaṃ varṣāṇi vasato mama // 2.033.005 atha cīrāṇi kaikeyī svayam āhṛtya rāghavam / uvāca paridhatsveti janaughe nirapatrapā // 2.033.006 sa cīre puruṣavyāghraḥ kaikeyyāḥ pratigṛhya te / sūkṣmavastram avakṣipya munivastrāṇy avasta ha // 2.033.007 lakṣmaṇaś cāpi tatraiva vihāya vasane śubhe / tāpasāc chādane caiva jagrāha pitur agrataḥ // 2.033.008 athātmaparidhānārthaṃ sītā kauśeyavāsinī / samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva // 2.033.009 sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ / gandharvarājapratimaṃ bhartāram idam abravīt // 2.033.010.1 kathaṃ nu cīraṃ badhnanti munayo vanavāsinaḥ // 2.033.010.2 kṛtvā kaṇṭhe ca sā cīram ekam ādāya pāṇinā / tasthau hy akuṣalā tatra vrīḍitā janakātmaja // 2.033.011 tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ / cīraṃ babandha sītāyāḥ kauśeyasyopari svayam // 2.033.012 tasyāṃ cīraṃ vasānāyāṃ nāthavatyām anāthavat / pracukrośa janaḥ sarvo dhik tvāṃ daśarathaṃ tv iti // 2.033.013 sa niḥśvasyoṣṇam aikṣvākas tāṃ bhāryām idam abravīt / kaikeyi kuśacīreṇa na sītā gantum arhati // 2.033.014 nanu paryāptam etat te pāpe rāmavivāsanam / kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ // 2.033.015 evaṃ bruvantaṃ pitaraṃ rāmaḥ saṃprasthito vanam / avākśirasam āsīnam idaṃ vacanam abravīt // 2.033.016 iyaṃ dhārmika kausalyā mama mātā yaśasvinī / vṛddhā cākṣudraśīlā ca na ca tvāṃ devagarhite // 2.033.017 mayā vihīnāṃ varada prapannāṃ śokasāgaram / adṛṣṭapūrvavyasanāṃ bhūyaḥ saṃmantum arhasi // 2.033.018 imāṃ mahendropamajātagarbhiṇīṃ ; tathā vidhātuṃ janamīṃ mamārhasi / yathā vanasthe mayi śokakarśitā ; na jīvitaṃ nyasya yamakṣayaṃ vrajet // 2.033.019 rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam / samīkṣya saha bhāryābhī rājā vigatacetanaḥ // 2.034.001 nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam / na cainam abhisaṃprekṣya pratyabhāṣata durmanāḥ // 2.034.002 sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ / vilalāpa mahābāhū rāmam evānucintayan // 2.034.003 manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ / prāṇino hiṃsitā vāpi tasmād idam upasthitam // 2.034.004 na tv evānāgate kāle dehāc cyavati jīvitam / kaikeyyā kliśyamānasya mṛtyur mama na vidyate // 2.034.005 yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam / vihāya vasane sūkṣme tāpasācchādam ātmajam // 2.034.006 ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ / svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām // 2.034.007 evam uktvā tu vacanaṃ bāṣpeṇa pihitekṣṇaha / rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha // 2.034.008 saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ / netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt // 2.034.009 aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ / prāpayainaṃ mahābhāgam ito janapadāt param // 2.034.010 evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate / pitrā mātrā ca yat sādhur vīro nirvāsyate vanam // 2.034.011 rājño vacanam ājñāya sumantraḥ śīghravikramaḥ / yojayitvāyayau tatra ratham aśvair alaṃkṛtam // 2.034.012 taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam / ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ // 2.034.013 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye / uvāca deśakālajño niścitaṃ sarvataḥ śuci // 2.034.014 vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca / varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya // 2.034.015 narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ / prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat // 2.034.016 sā sujātā sujātāni vaidehī prasthitā vanam / bhūṣayām āsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ // 2.034.017 vyarājayata vaidehī veśma tat suvibhūṣitā / udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ // 2.034.018 tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt / anācarantīṃ kṛpaṇaṃ mūdhny upāghrāya maithilīm // 2.034.019 asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ / bhartāraṃ nānumanyante vinipātagataṃ striyaḥ // 2.034.020 sa tvayā nāvamantavyaḥ putraḥ pravrājito mama / tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā // 2.034.021 vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam / kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā // 2.034.022 kariṣye sarvam evāham āryā yad anuśāsti mām / abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me // 2.034.023 na mām asajjanenāryā samānayitum arhati / dharmād vicalituṃ nāham alaṃ candrād iva prabhā // 2.034.024 nātantrī vādyate vīṇā nācakro vartate rathaḥ / nāpatiḥ sukham edhate yā syād api śatātmajā // 2.034.025 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ / amitasya hi dātāraṃ bhartāraṃ kā na pūjayet // 2.034.026 sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā / ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam // 2.034.027 sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam / śuddhasattvā mumocāśru sahasā duḥkhaharṣajam // 2.034.028 tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām / rāmaḥ paramadharmajño mātaraṃ vākyam abravīt // 2.034.029 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama / kṣayo hi vanavāsasya kṣipram eva bhaviṣyati // 2.034.030 suptāyās te gamiṣyanti navavarṣāṇi pañca ca / sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam // 2.034.031 etāvad abhinītārtham uktvā sa jananīṃ vacaḥ / trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ // 2.034.032 tāś cāpi sa tathaivārtā mātṝr daśarathātmajaḥ / dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ // 2.034.033 saṃvāsāt paruṣaṃ kiṃ cid ajñānād vāpi yat kṛtam / tan me samanujānīta sarvāś cāmantrayāmi vaḥ // 2.034.034 jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ / mānavendrasya bhāryāṇām evaṃ vadati rāghave // 2.034.035 murajapaṇavameghaghoṣavad ; daśarathaveśma babhūva yat purā / vilapita paridevanākulaṃ ; vyasanagataṃ tad abhūt suduḥkhitam // 2.034.036 atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ / upasaṃgṛhya rājānaṃ cakrur dīnāḥ pradakṣiṇam // 2.035.001 taṃ cāpi samanujñāpya dharmajñaḥ sītayā saha / rāghavaḥ śokasaṃmūḍho jananīm abhyavādayat // 2.035.002 anvakṣaṃ lakṣmaṇo bhrātuḥ kausalyām abhyavādayat / atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ // 2.035.003 taṃ vandamānaṃ rudatī mātā saumitrim abravīt / hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam // 2.035.004 sṛṣṭas tvaṃ vanavāsāya svanuraktaḥ suhṛjjane / rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati // 2.035.005 vyasanī vā samṛddho vā gatir eṣa tavānagha / eṣa loke satāṃ dharmo yaj jyeṣṭhavaśago bhavet // 2.035.006 idaṃ hi vṛttam ucitaṃ kulasyāsya sanātanam / dānaṃ dīkṣā ca yajñeṣu tanutyāgo mṛdheṣu ca // 2.035.007 rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām / ayodhyām aṭavīṃ viddhi gaccha tāta yathāsukham // 2.035.008 tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt / vinīto vinayajñaś ca mātalir vāsavaṃ yathā // 2.035.009 ratham āroha bhadraṃ te rājaputra mahāyaśaḥ / kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi // 2.035.010 caturdaśa hi varṣāṇi vastavyāni vane tvayā / tāny upakramitavyāni yāni devyāsi coditaḥ // 2.035.011 taṃ rathaṃ sūryasaṃkāśaṃ sītā hṛṣṭena cetasā / āruroha varārohā kṛtvālaṃkāram ātmanaḥ // 2.035.012 tathaivāyudhajātāni bhrātṛbhyāṃ kavacāni ca / rathopasthe pratinyasya sacarmakaṭhinaṃ ca tat // 2.035.013 sītātṛtīyān ārūḍhān dṛṣṭvā dhṛṣṭam acodayat / sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave // 2.035.014 prayāte tu mahāraṇyaṃ cirarātrāya rāghave / babhūva nagare mūrcchā balamūrcchā janasya ca // 2.035.015 tat samākulasaṃbhrāntaṃ mattasaṃkupita dvipam / hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam // 2.035.016 tataḥ sabālavṛddhā sā purī paramapīḍitā / rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā // 2.035.017 pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ / bāṣpapūrṇamukhāḥ sarve tam ūcur bhṛśaduḥkhitāḥ // 2.035.018 saṃyaccha vājināṃ raśmīn sūta yāhi śanaiḥ śanaiḥ / mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati // 2.035.019 āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam / yad devagarbhapratime vanaṃ yāti na bhidyate // 2.035.020 kṛtakṛtyā hi vaidehī chāyevānugatā patim / na jahāti ratā dharme merum arkaprabhā yathā // 2.035.021 aho lakṣmaṇa siddhārthaḥ satatāṃ priyavādinam / bhrātaraṃ devasaṃkāśaṃ yas tvaṃ paricariṣyasi // 2.035.022 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān / eṣa svargasya mārgaś ca yad enam anugacchasi // 2.035.023.1 evaṃ vadantas te soḍhuṃ na śekur bāṣpam āgatam // 2.035.023.2 atha rājā vṛtaḥ strībhir dīnābhir dīnacetanaḥ / nirjagāma priyaṃ putraṃ drakṣyāmīti bruvan gṛhāt // 2.035.024 śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ / yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare // 2.035.025 pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau / paripūrṇaḥ śaśī kāle graheṇopapluto yathā // 2.035.026 tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ / narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam // 2.035.027 hā rāmeti janāḥ ke cid rāmamāteti cāpare / antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan // 2.035.028 anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasaṃ / rājānaṃ mātaraṃ caiva dadarśānugatau pathi // 2.035.029.1 dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata // 2.035.029.2 padātinau ca yānārhāv aduḥkhārhau sukhocitau / dṛṣṭvā saṃcodayām āsa śīghraṃ yāhīti sārathim // 2.035.030 na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ / mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ // 2.035.031 tathā rudantīṃ kausalyāṃ rathaṃ tam anudhāvatīm / krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca // 2.035.032.1 asakṛt praikṣata tadā nṛtyantīm iva mātaram // 2.035.032.2 tiṣṭheti rājā cukroṣa yāhi yāhīti rāghavaḥ / sumantrasya babhūvātmā cakrayor iva cāntarā // 2.035.033 nāśrauṣam iti rājānam upālabdho 'pi vakṣyasi / ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt // 2.035.034 rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam / vrajato 'pi hayāñ śīghraṃ codayām āsa sārathiḥ // 2.035.035 nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam / manasāpy aśruvegaiś ca na nyavartata mānuṣam // 2.035.036 yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet / ity amātyā mahārājam ūcur daśarathaṃ vacaḥ // 2.035.037 teṣāṃ vacaḥ sarvaguṇopapannaṃ ; prasvinnagātraḥ praviṣaṇṇarūpaḥ / niśamya rājā kṛpaṇaḥ sabhāryo ; vyavasthitas taṃ sutam īkṣamāṇaḥ // 2.035.038 tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau / ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān // 2.036.001 anāthasya janasyāsya durbalasya tapasvinaḥ / yo gatiṃ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati // 2.036.002 na krudhyaty abhiśasto 'pi krodhanīyāni varjayan / kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati // 2.036.003 kausalyāyāṃ mahātejā yathā mātari vartate / tathā yo vartate 'smāsu mahātmā kva nu gacchati // 2.036.004 kaikeyyā kliśyamānena rājñā saṃcodito vanam / paritrātā janasyāsya jagataḥ kva nu gacchati // 2.036.005 aho niścetano rājā jīvalokasya saṃpriyam / dharmyaṃ satyavrataṃ rāmaṃ vanavāso pravatsyati // 2.036.006 iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ / ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśuḥ // 2.036.007 sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ / putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhitaḥ // 2.036.008 nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata / vyasṛjan kavalān nāgā gāvo vatsān na pāyayan // 2.036.009 triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api / dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ // 2.036.010 nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ / viśākhāś ca sadhūmāś ca nabhasi pracakāśire // 2.036.011 akasmān nāgaraḥ sarvo jano dainyam upāgamat / āhāre vā vihāre vā na kaś cid akaron manaḥ // 2.036.012 bāṣpaparyākulamukho rājamārgagato janaḥ / na hṛṣṭo lakṣyate kaś cit sarvaḥ śokaparāyaṇaḥ // 2.036.013 na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ / na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat // 2.036.014 anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā / sarve sarvaṃ parityajya rāmam evānvacintayan // 2.036.015 ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ / śokabhāreṇa cākrāntāḥ śayanaṃ na juhus tadā // 2.036.016 tatas tv ayodhyā rahitā mahātmanā ; puraṃdareṇeva mahī saparvatā / cacāla ghoraṃ bhayabhārapīḍitā ; sanāgayodhāśvagaṇā nanāda ca // 2.036.017 yāvat tu niryatas tasya rajorūpam adṛśyata / naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī // 2.037.001 yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam / tāvad vyavardhatevāsya dharaṇyāṃ putradarśane // 2.037.002 na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ / tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale // 2.037.003 tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā / vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā // 2.037.004 tāṃ nayena ca saṃpanno dharmeṇa nivayena ca / uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ // 2.037.005 kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī / na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī // 2.037.006 ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama / kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham // 2.037.007 agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat / anujānāmi tat sarvam asmiṃl loke paratra ca // 2.037.008 bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam / yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat // 2.037.009 atha reṇusamudhvastaṃ tam utthāpya narādhipam / nyavartata tadā devī kausalyā śokakarśitā // 2.037.010 hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā / anvatapyata dharmātmā putraṃ saṃcintya tāpasaṃ // 2.037.011 nivṛtyaiva nivṛtyaiva sīdato rathavartmasu / rājño nātibabhau rūpaṃ grastasyāṃśumato yathā // 2.037.012 vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran / nagarāntam anuprāptaṃ buddhvā putram athābravīt // 2.037.013 vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam / padāni pathi dṛśyante sa mahātmā na dṛśyate // 2.037.014 sa nūnaṃ kva cid evādya vṛkṣamūlam upāśritaḥ / kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate // 2.037.015 utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ / viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ // 2.037.016 drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ / rāmam utthāya gacchantaṃ lokanātham anāthavat // 2.037.017 sakāmā bhava kaikeyi vidhavā rājyam āvasa / na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe // 2.037.018 ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ / apasnāta ivāriṣṭaṃ praviveśa purottamam // 2.037.019 śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām / klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām // 2.037.020 tām avekṣya purīṃ sarvāṃ rāmam evānucintayan / vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam // 2.037.021 mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam / rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca // 2.037.022 kausalyāyā gṛhaṃ śīghraṃ rāma mātur nayantu mām / iti bruvantaṃ rājānam anayan dvāradarśitaḥ // 2.037.023 tatas tatra praviṣṭasya kausalyāyā niveśanam / adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ // 2.037.024 tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān / uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām // 2.037.025 sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ / pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam // 2.037.026 na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa / rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate // 2.037.027 taṃ rāmam evānuvicintayantaṃ ; samīkṣya devī śayane narendram / upopaviśyādhikam ārtarūpā ; viniḥśvasantī vilalāpa kṛcchraṃ // 2.037.028 tataḥ samīkṣya śayane sannaṃ śokena pārthivam / kausalyā putraśokārtā tam uvāca mahīpatim // 2.038.001 rāghavo naraśārdūla viṣam uptvā dvijihvavat / vicariṣyati kaikeyī nirmukteva hi pannagī // 2.038.002 vivāsya rāmaṃ subhagā labdhakāmā samāhitā / trāsayiṣyati māṃ bhūyo duṣṭāhir iva veśmani // 2.038.003 atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset / kāmakāro varaṃ dātum api dāsaṃ mamātmajam // 2.038.004 pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ / pradiṣṭo rakṣasāṃ bhāgaḥ parvaṇīvāhitāgninā // 2.038.005 gajarājagatir vīro mahābāhur dhanurdharaḥ / vanam āviśate nūnaṃ sabhāryaḥ sahalakṣmaṇaḥ // 2.038.006 vane tv adṛṣṭaduḥkhānāṃ kaikeyyānumate tvayā / tyaktānāṃ vanavāsāya kā nv avasthā bhaviṣyati // 2.038.007 te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ / kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ // 2.038.008 apīdānīṃ sa kālaḥ syān mama śokakṣayaḥ śivaḥ / sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam // 2.038.009 śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati / yaśasvinī hṛṣṭajanā sūcchritadhvajamālinī // 2.038.010 kadā prekṣya naravyāghrāv araṇyāt punarāgatau / nandiṣyati purī hṛṣṭā samudra iva parvaṇi // 2.038.011 kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati / puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva // 2.038.012 kadā prāṇisahasrāṇi rājamārge mamātmajau / lājair avakariṣyanti praviśantāv ariṃdamau // 2.038.013 kadā sumanasaḥ kanyā dvijātīnāṃ phalāni ca / pradiśantyaḥ purīṃ hṛṣṭāḥ kariṣyanti pradakṣiṇam // 2.038.014 kadā pariṇato buddhyā vayasā cāmaraprabhaḥ / abhyupaiṣyati dharmajñas trivarṣa iva māṃ lalan // 2.038.015 niḥsaṃśayaṃ mayā manye purā vīra kadaryayā / pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ // 2.038.016 sāhaṃ gaur iva siṃhena vivatsā vatsalā kṛtā / kaikeyyā puruṣavyāghra bālavatseva gaur balāt // 2.038.017 na hi tāvad guṇair juṣṭaṃ sarvaśāstraviśāradam / ekaputrā vinā putram ahaṃ jīvitum utsahe // 2.038.018 na hi me jīvite kiṃ cit sāmartham iha kalpyate / apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam // 2.038.019 ayaṃ hi māṃ dīpayate samutthitas ; tanūjaśokaprabhavo hutāśanaḥ / mahīm imāṃ raśmibhir uttamaprabho ; yathā nidāghe bhagavān divākaraḥ // 2.038.020 vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām / idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt // 2.039.001 tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ / kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā // 2.039.002 yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ / sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām // 2.039.003 śiṣṭair ācarite samyak śaśvat pretya phalodaye / rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadā cana // 2.039.004 vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ / dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ // 2.039.005 araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā / anugacchati vaidehī dharmātmānaṃ tavātmajam // 2.039.006 kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ / damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ // 2.039.007 vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam / na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati // 2.039.008 śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ / rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ // 2.039.009 śayānam anaghaṃ rātrau pitevābhipariṣvajan / raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati // 2.039.010 dadau cāstrāṇi divyāni yasmai brahmā mahaujase / dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe // 2.039.011 pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ / kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate // 2.039.012 duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam / samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ // 2.039.013 abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam / mudāśru mokṣyase kṣipraṃ meghalekeva vārṣikī // 2.039.014 putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ / karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati // 2.039.015 niśamya tal lakṣmaṇamātṛvākyaṃ ; rāmasya mātur naradevapatnyāḥ / sadyaḥ śarīre vinanāśa śokaḥ ; śaradgato megha ivālpatoyaḥ // 2.039.016 anuraktā mahātmānaṃ rāmaṃ satyaparakramam / anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ // 2.040.001 nivartite 'pi ca balāt suhṛdvarge ca rājini / naiva te saṃnyavartanta rāmasyānugatā ratham // 2.040.002 ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ / babhūva guṇasaṃpannaḥ pūrṇacandra iva priyaḥ // 2.040.003 sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā / kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata // 2.040.004 avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva / uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva // 2.040.005 yā prītir bahumānaś ca mayy ayodhyānivāsinām / matpriyārthaṃ viśeṣeṇa bharate sā niveśyatām // 2.040.006 sa hi kalyāṇa cāritraḥ kaikeyyānandavardhanaḥ / kariṣyati yathāvad vaḥ priyāṇi ca hitāni ca // 2.040.007 jñānavṛddho vayobālo mṛdur vīryaguṇānvitaḥ / anurūpaḥ sa vo bhartā bhaviṣyati bhayāpahaḥ // 2.040.008 sa hi rājaguṇair yukto yuvarājaḥ samīkṣitaḥ / api cāpi mayā śiṣṭaiḥ kāryaṃ vo bhartṛśāsanam // 2.040.009 na ca tapyed yathā cāsau vanavāsaṃ gate mayi / mahārājas tathā kāryo mama priyacikīrṣayā // 2.040.010 yathā yathā dāśarathir dharmam evāsthito 'bhavat / tathā tathā prakṛtayo rāmaṃ patim akāmayan // 2.040.011 bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha / cakarṣeva guṇair baddhvā janaṃ punar ivāsanam // 2.040.012 te dvijās trividhaṃ vṛddhā jñānena vayasaujasā / vayaḥprakampaśiraso dūrād ūcur idaṃ vacaḥ // 2.040.013 vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ / nivartadhvaṃ na gantavyaṃ hitā bhavata bhartari // 2.040.014.1 upavāhyas tu vo bhartā nāpavāhyaḥ purād vanam // 2.040.014.2 evam ārtapralāpāṃs tān vṛddhān pralapato dvijān / avekṣya sahasā rāmo rathād avatatāra ha // 2.040.015 padbhyām eva jagāmātha sasītaḥ sahalakṣmaṇaḥ / saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ // 2.040.016 dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ / na śaśāka ghṛṇācakṣuḥ parimoktuṃ rathena saḥ // 2.040.017 gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ / ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ // 2.040.018 brāhmaṇyaṃ kṛtsnam etat tvāṃ brahmaṇyam anugacchati / dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī // 2.040.019 vājapeyasamutthāni chatrāṇy etāni paśya naḥ / pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye // 2.040.020 anavāptātapatrasya raśmisaṃtāpitasya te / ebhiś chāyāṃ kariṣyāmaḥ svaiś chatrair vājapeyikaiḥ // 2.040.021 yā hi naḥ satataṃ buddhir vedamantrānusāriṇī / tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī // 2.040.022 hṛdayeṣv avatiṣṭhante vedā ye naḥ paraṃ dhanam / vatsyanty api gṛheṣv eva dārāś cāritrarakṣitāḥ // 2.040.023 na punar niścayaḥ kāryas tvadgatau sukṛtā matiḥ / tvayi dharmavyapekṣe tu kiṃ syād dharmam avekṣitum // 2.040.024 yācito no nivartasva haṃsaśuklaśiroruhaiḥ / śirobhir nibhṛtācāra mahīpatanapāṃśulaiḥ // 2.040.025 bahūnāṃ vitatā yajñā dvijānāṃ ya ihāgatāḥ / teṣāṃ samāptir āyattā tava vatsa nivartane // 2.040.026 bhaktimanti hi bhūtāni jaṃgamājaṃgamāni ca / yācamāneṣu teṣu tvaṃ bhaktiṃ bhakteṣu darśaya // 2.040.027 anugaṃtum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ / unnatā vāyuvegena vikrośantīva pādapāḥ // 2.040.028 niśceṣṭāhārasaṃcārā vṛkṣaikasthānaviṣṭhitāḥ / pakṣiṇo 'pi prayācante sarvabhūtānukampinam // 2.040.029 evaṃ vikrośatāṃ teṣāṃ dvijātīnāṃ nivartane / dadṛśe tamasā tatra vārayantīva rāghavam // 2.040.030 tatas tu tamasā tīraṃ ramyam āśritya rāghavaḥ / sītām udvīkṣya saumitrim idaṃ vacanam abravīt // 2.041.001 iyam adya niśā pūrvā saumitre prasthitā vanam / vanavāsasya bhadraṃ te sa notkaṇṭhitum arhasi // 2.041.002 paśya śūnyāny araṇyāni rudantīva samantataḥ / yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ // 2.041.003 adyāyodhyā tu nagarī rājadhānī pitur mama / sastrīpuṃsā gatān asmāñ śociṣyati na saṃśayaḥ // 2.041.004 bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me / dharmārthakāmasahitair vākyair āśvāsayiṣyati // 2.041.005 bharatasyānṛśaṃsatvaṃ saṃcintyāhaṃ punaḥ punaḥ / nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa // 2.041.006 tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam / anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā // 2.041.007 adbhir eva tu saumitre vatsyāmy adya niśām imām / etad dhi rocate mahyaṃ vanye 'pi vividhe sati // 2.041.008 evam uktvā tu saumitraṃ sumantram api rāghavaḥ / apramattas tvam aśveṣu bhava saumyety uvāca ha // 2.041.009 so 'śvān sumantraḥ saṃyamya sūrye 'staṃ samupāgate / prabhūtayavasān kṛtvā babhūva pratyanantaraḥ // 2.041.010 upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām / rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha // 2.041.011 tāṃ śayyāṃ tamasātīre vīkṣya vṛkṣadalaiḥ kṛtām / rāmaḥ saumitriṇāṃ sārdhaṃ sabhāryaḥ saṃviveśa ha // 2.041.012 sabhāryaṃ saṃprasuptaṃ taṃ bhrātaraṃ vīkṣya lakṣmaṇaḥ / kathayām āsa sūtāya rāmasya vividhān guṇān // 2.041.013 jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ / sūtasya tamasātīre rāmasya bruvato guṇān // 2.041.014 gokulākulatīrāyās tamasāyā vidūrataḥ / avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha // 2.041.015 utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca / abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam // 2.041.016 asmadvyapekṣān saumitre nirapekṣān gṛheṣv api / vṛkṣamūleṣu saṃsuptān paśya lakṣmaṇa sāmpratam // 2.041.017 yathaite niyamaṃ paurāḥ kurvanty asmannivartane / api prāṇān asiṣyanti na tu tyakṣyanti niścayam // 2.041.018 yāvad eva tu saṃsuptās tāvad eva vayaṃ laghu / ratham āruhya gacchāmaḥ panthānam akutobhayam // 2.041.019 ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ / svapeyur anuraktā māṃ vṛkṣamūlāni saṃśritāḥ // 2.041.020 paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ / na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ // 2.041.021 abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam / rocate me mahāprājña kṣipram āruhyatām iti // 2.041.022 sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ / yojayitvātha rāmāya prāñjaliḥ pratyavedayat // 2.041.023 mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ / udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe // 2.041.024 muhūrtaṃ tvaritaṃ gatvā nirgataya rathaṃ punaḥ / yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ // 2.041.025 rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ / pratyāgamya ca rāmasya syandanaṃ pratyavedayat // 2.041.026 taṃ syandanam adhiṣṭhāya rāghavaḥ saparicchadaḥ / śīghragām ākulāvartāṃ tamasām ataran nadīm // 2.041.027 sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam / prāpadyata mahāmārgam abhayaṃ bhayadarśinām // 2.041.028 prabhātāyāṃ tu śarvaryāṃ paurās te rāghavo vinā / śokopahataniśceṣṭā babhūvur hatacetasaḥ // 2.041.029 śokajāśruparidyūnā vīkṣamāṇās tatas tataḥ / ālokam api rāmasya na paśyanti sma duḥkhitāḥ // 2.041.030 tato mārgānusāreṇa gatvā kiṃ cit kṣaṇaṃ punaḥ / mārganāśād viṣādena mahatā samabhiplutaḥ // 2.041.031 rathasya mārganāśena nyavartanta manasvinaḥ / kim idaṃ kiṃ kariṣyāmo daivenopahatā iti // 2.041.032 tato yathāgatenaiva mārgeṇa klāntacetasaḥ / ayodhyām agaman sarve purīṃ vyathitasajjanām // 2.041.033 anugamya nivṛttānāṃ rāmaṃ nagaravāsinām / udgatānīva sattvāni babhūvur amanasvinām // 2.042.001 svaṃ svaṃ nilayam āgamya putradāraiḥ samāvṛtāḥ / aśrūṇi mumucuḥ sarve bāṣpeṇa pihitānanāḥ // 2.042.002 na cāhṛṣyan na cāmodan vaṇijo na prasārayan / na cāśobhanta paṇyāni nāpacan gṛhamedhinaḥ // 2.042.003 naṣṭaṃ dṛṣṭvā nābhyanandan vipulaṃ vā dhanāgamam / putraṃ prathamajaṃ labdhvā jananī nābhyanandata // 2.042.004 gṛhe gṛhe rudantyaś ca bhartāraṃ gṛham āgatam / vyagarhayanto duḥkhārtā vāgbhis totrair iva dvipān // 2.042.005 kiṃ nu teṣāṃ gṛhaiḥ kāryaṃ kiṃ dāraiḥ kiṃ dhanena vā / putrair vā kiṃ sukhair vāpi ye na paśyanti rāghavam // 2.042.006 ekaḥ satpuruṣo loke lakṣmaṇaḥ saha sītayā / yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane // 2.042.007 āpagāḥ kṛtapuṇyās tāḥ padminyaś ca sarāṃsi ca / yeṣu snāsyati kākutstho vigāhya salilaṃ śuci // 2.042.008 śobhayiṣyanti kākutstham aṭavyo ramyakānanāḥ / āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ // 2.042.009 kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati / priyātithim iva prāptaṃ nainaṃ śakṣyanty anarcitum // 2.042.010 vicitrakusumāpīḍā bahumañjaridhāriṇaḥ / akāle cāpi mukhyāni puṣpāṇi ca phalāni ca // 2.042.011.1 darśayiṣyanty anukrośād girayo rāmam āgatam // 2.042.011.2 vidarśayanto vividhān bhūyaś citrāṃś ca nirjharān / pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam // 2.042.012 yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ / sa hi śūro mahābāhuḥ putro daśarathasya ca // 2.042.013 purā bhavati no dūrād anugacchāma rāghavam / pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ // 2.042.014.1 sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam // 2.042.014.2 vayaṃ paricariṣyāmaḥ sītāṃ yūyaṃ tu rāghavam / iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan // 2.042.015 yuṣmākaṃ rāghavo 'raṇye yogakṣemaṃ vidhāsyati / sītā nārījanasyāsya yogakṣemaṃ kariṣyati // 2.042.016 ko nv anenāpratītena sotkaṇṭhitajanena ca / saṃprīyetāmanojñena vāsena hṛtacetasā // 2.042.017 kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat / na hi no jīvitenārthaḥ kutaḥ putraiḥ kuto dhanaiḥ // 2.042.018 yayā putraś ca bhartā ca tyaktāv aiśvaryakāraṇāt / kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī // 2.042.019 kaikeyyā na vayaṃ rājye bhṛtakā nivasemahi / jīvantyā jātu jīvantyaḥ putrair api śapāmahe // 2.042.020 yā putraṃ pārthivendrasya pravāsayati nirghṛṇā / kas tāṃ prāpya sukhaṃ jīved adharmyāṃ duṣṭacāriṇīm // 2.042.021 na hi pravrajite rāme jīviṣyati mahīpatiḥ / mṛte daśarathe vyaktaṃ vilopas tadanantaram // 2.042.022 te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ / rāghavaṃ vānugacchadhvam aśrutiṃ vāpi gacchata // 2.042.023 mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ / bharate saṃniṣṛṣṭāḥ smaḥ saunike paśavo yathā // 2.042.024 tās tathā vilapantyas tu nagare nāgarastriyaḥ / cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame // 2.042.025 tathā striyo rāmanimittam āturā ; yathā sute bhrātari vā vivāsite / vilapya dīnā rurudur vicetasaḥ ; sutair hi tāsām adhiko hi so 'bhavat // 2.042.026 rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram / jagāma puruṣavyāghraḥ pitur ājñām anusmaran // 2.043.001 tathaiva gacchatas tasya vyapāyād rajanī śivā / upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata // 2.043.002 grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca / paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ // 2.043.003 śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām / rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam // 2.043.004 hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī / tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate // 2.043.005 yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam / vana vāse mahāprājñaṃ sānukrośam atandritam // 2.043.006 etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām / śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ // 2.043.007 tato vedaśrutiṃ nāma śivavārivahāṃ nadīm / uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam // 2.043.008 gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm / gomatīṃ goyutānūpām atarat sāgaraṃgamām // 2.043.009 gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ / mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm // 2.043.010 sa mahīṃ manunā rājñā dattām ikṣvākave purā / sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat // 2.043.011 sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ / haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ // 2.043.012 kadāhaṃ punar āgamya sarayvāḥ puṣpite vane / mṛgayāṃ paryāṭaṣyāmi mātrā pitrā ca saṃgataḥ // 2.043.013 nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane / ratir hy eṣātulā loke rājarṣigaṇasaṃmatā // 2.043.014 sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā / taṃ tam artham abhipretya yayauvākyam udīrayan // 2.043.015 viśālān kosalān ramyān yātvā lakṣmaṇapūrvajaḥ / āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati // 2.044.001 tatra tripathagāṃ divyāṃ śivatoyām aśaivalām / dadarśa rāghavo gaṅgāṃ puṇyām ṛṣinisevitām // 2.044.002 haṃsasārasasaṃghuṣṭāṃ cakravākopakūjitām / śiṃśumaraiś ca nakraiś ca bhujaṃgaiś ca niṣevitām // 2.044.003 tām ūrmikalilāvartām anvavekṣya mahārathaḥ / sumantram abravīt sūtam ihaivādya vasāmahe // 2.044.004 avidūrād ayaṃ nadyā bahupuṣpapravālavān / sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe // 2.044.005 lakṣaṇaś ca sumantraś ca bāḍham ity eva rāghavam / uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ // 2.044.006 rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ / rathād avātarat tasmāt sabhāryaḥ sahalakṣmaṇaḥ // 2.044.007 sumantro 'py avatīryaiva mocayitvā hayottamān / vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ // 2.044.008 tatra rājā guho nāma rāmasyātmasamaḥ sakhā / niṣādajātyo balavān sthapatiś ceti viśrutaḥ // 2.044.009 sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam / vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ // 2.044.010 tato niṣādādhipatiṃ dṛṣṭvā dūrād avasthitam / saha saumitriṇā rāmaḥ samāgacchad guhena saḥ // 2.044.011 tam ārtaḥ saṃpariṣvajya guho rāghavam abravīt / yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te // 2.044.012 tato guṇavadannādyam upādāya pṛthagvidham / arghyaṃ copānayat kṣipraṃ vākyaṃ cedam uvāca ha // 2.044.013 svāgataṃ te mahābāho taveyam akhilā mahī / vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ // 2.044.014 bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam / śayanāni ca mukhyāni vājināṃ khādanaṃ ca te // 2.044.015 guham eva bruvāṇaṃ taṃ rāghavaḥ pratyuvāca ha / arcitāś caiva hṛṣṭāś ca bhavatā sarvathā vayam // 2.044.016 padbhyām abhigamāc caiva snehasaṃdarśanena ca / bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt // 2.044.017 diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ / api te kūśalaṃ rāṣṭre mitreṣu ca dhaneṣu ca // 2.044.018 yat tv idaṃ bhavatā kiṃ cit prītyā samupakalpitam / sarvaṃ tad anujānāmi na hi varte pratigrahe // 2.044.019 kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām / viddhi praṇihitaṃ dharme tāpasaṃ vanagocaram // 2.044.020 aśvānāṃ khādanenāham arthī nānyena kena cit / etāvatātrabhavatā bhaviṣyāmi supūjitaḥ // 2.044.021 ete hi dayitā rājñaḥ pitur daśarathasya me / etaiḥ suvihitair aśvair bhaviṣyāmy aham arcitaḥ // 2.044.022 aśvānāṃ pratipānaṃ ca khādanaṃ caiva so 'nvaśāt / guhas tatraiva puruṣāṃs tvaritaṃ dīyatām iti // 2.044.023 tataś cīrottarāsaṅgaḥ saṃdhyām anvāsya paścimām / jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam // 2.044.024 tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ / sabhāryasya tato 'bhyetya tasthau vṛkṣam upāśritaḥ // 2.044.025 guho 'pi saha sūtena saumitrim anubhāṣayan / anvajāgrat tato rāmam apramatto dhanurdharaḥ // 2.044.026 tathā śayānasya tato 'sya dhīmato ; yaśasvino dāśarather mahātmanaḥ / adṛṣṭaduḥkhasya sukhocitasya sā ; tadā vyatīyāya cireṇa śarvarī // 2.044.027 taṃ jāgratam adambhena bhrātur arthāya lakṣmaṇam / guhaḥ saṃtāpasaṃtapto rāghavaṃ vākyam abravīt // 2.045.001 iyaṃ tāta sukhā śayyā tvadartham upakalpitā / pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham // 2.045.002 ucito 'yaṃ janaḥ sarvaḥ kleśānāṃ tvaṃ sukhocitaḥ / guptyarthaṃ jāgariṣyāmaḥ kākutsthasya vayaṃ niśām // 2.045.003 na hi rāmāt priyataro mamāsti bhuvi kaś cana / bravīmy etad ahaṃ satyaṃ satyenaiva ca te śape // 2.045.004 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ / dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // 2.045.005 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā / rakṣiṣyāmi dhanuṣpāṇiḥ sarvato jñātibhiḥ saha // 2.045.006 na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā / caturaṅgaṃ hy api balaṃ sumahat prasahemahi // 2.045.007 lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha / nātra bhītā vayaṃ sarve dharmam evānupaśyatā // 2.045.008 kathaṃ dāśarathau bhūmau śayāne saha sītayā / śakyā nidrā mayā labdhuṃ jīvitaṃ vā sukhāni vā // 2.045.009 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi / taṃ paśya sukhasaṃviṣṭaṃ tṛṇeṣu saha sītayā // 2.045.010 yo mantra tapasā labdho vividhaiś ca pariśramaiḥ / eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // 2.045.011 asmin pravrajito rājā na ciraṃ vartayiṣyati / vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // 2.045.012 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ / nirghoṣoparataṃ tāta manye rājaniveśanam // 2.045.013 kausalyā caiva rājā ca tathaiva jananī mama / nāśaṃse yadi jīvanti sarve te śarvarīm imām // 2.045.014 jīved api hi me mātā śatrughnasyānvavekṣayā / tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati // 2.045.015 anuraktajanākīrṇā sukhālokapriyāvahā / rājavyasanasaṃsṛṣṭā sā purī vinaśiṣyati // 2.045.016 atikrāntam atikrāntam anavāpya manoratham / rājye rāmam anikṣipya pitā me vinaśiṣyati // 2.045.017 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite / pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // 2.045.018 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām / harmyaprāsādasaṃpannāṃ gaṇikāvaraśobhitām // 2.045.019 rathāśvagajasaṃbādhāṃ tūryanādavināditām / sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām // 2.045.020 ārāmodyānasaṃpannāṃ samājotsavaśālinīm / sukhitā vicariṣyanti rājadhānīṃ pitur mama // 2.045.021 api satyapratijñena sārdhaṃ kuśalinā vayam / nivṛtte vanavāse 'sminn ayodhyāṃ praviśemahi // 2.045.022 paridevayamānasya duḥkhārtasya mahātmanaḥ / tiṣṭhato rājaputrasya śarvarī sātyavartata // 2.045.023 tathā hi satyaṃ bruvati prajāhite ; narendraputre gurusauhṛdād guhaḥ / mumoca bāṣpaṃ vyasanābhipīḍito ; jvarāturo nāga iva vyathāturaḥ // 2.045.024 prabhātāyāṃ tu śarvaryāṃ pṛthu vṛkṣā mahāyaśāḥ / uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam // 2.046.001 bhāskarodayakālo 'yaṃ gatā bhagavatī niśā / asau sukṛṣṇo vihagaḥ kokilas tāta kūjati // 2.046.002 barhiṇānāṃ ca nirghoṣaḥ śrūyate nadatāṃ vane / tarāma jāhnavīṃ saumya śīghragāṃ sāgaraṃgamām // 2.046.003 vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ / guham āmantrya sūtaṃ ca so 'tiṣṭhad bhrātur agrataḥ // 2.046.004 tataḥ kalāpān saṃnahya khaḍgau baddhvā ca dhanvinau / jagmatur yena tau gaṅgāṃ sītayā saha rāghavau // 2.046.005 rāmam eva tu dharmajñam upagamya vinītavat / kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt // 2.046.006 nivartasvety uvācainam etāvad dhi kṛtaṃ mama / yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam // 2.046.007 ātmānaṃ tv abhyanujñātam avekṣyārtaḥ sa sārathiḥ / sumantraḥ puruṣavyāghram aikṣvākam idam abravīt // 2.046.008 nātikrāntam idaṃ loke puruṣeṇeha kena cit / tava sabhrātṛbhāryasya vāsaḥ prākṛtavad vane // 2.046.009 na manye brahmacarye 'sti svadhīte vā phalodayaḥ / mārdavārjavayor vāpi tvāṃ ced vyasanam āgatam // 2.046.010 saha rāghava vaidehyā bhrātrā caiva vane vasan / tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva // 2.046.011 vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ / kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ // 2.046.012 iti bruvann ātma samaṃ sumantraḥ sārathis tadā / dṛṣṭvā dura gataṃ rāmaṃ duḥkhārto rurude ciram // 2.046.013 tatas tu vigate bāṣpe sūtaṃ spṛṣṭodakaṃ śucim / rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam // 2.046.014 ikṣvākūṇāṃ tvayā tulyaṃ suhṛdaṃ nopalakṣaye / yathā daśaratho rājā māṃ na śocet tathā kuru // 2.046.015 śokopahata cetāś ca vṛddhaś ca jagatīpatiḥ / kāma bhārāvasannaś ca tasmād etad bravīmi te // 2.046.016 yad yad ājñāpayet kiṃ cit sa mahātmā mahīpatiḥ / kaikeyyāḥ priyakāmārthaṃ kāryaṃ tad avikāṅkṣayā // 2.046.017 etadarthaṃ hi rājyāni praśāsati nareśvarāḥ / yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate // 2.046.018 tad yathā sa mahārājo nālīkam adhigacchati / na ca tāmyati duḥkhena sumantra kuru tat tathā // 2.046.019 adṛṣṭaduḥkhaṃ rājānaṃ vṛddham āryaṃ jitendriyam / brūyās tvam abhivādyaiva mama hetor idaṃ vacaḥ // 2.046.020 naivāham anuśocāmi lakṣmaṇo na ca maithilī / ayodhyāyāś cyutāś ceti vane vatsyāmaheti vā // 2.046.021 caturdaśasu varṣeṣu nivṛtteṣu punaḥ punaḥ / lakṣmaṇaṃ māṃ ca sītāṃ ca drakṣyasi kṣipram āgatān // 2.046.022 evam uktvā tu rājānaṃ mātaraṃ ca sumantra me / anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ // 2.046.023 ārogyaṃ brūhi kausalyām atha pādābhivandanam / sītāyā mama cāryasya vacanāl lakṣmaṇasya ca // 2.046.024 brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya / āgataś cāpi bharataḥ sthāpyo nṛpamate pade // 2.046.025 bharataṃ ca pariṣvajya yauvarājye 'bhiṣicya ca / asmatsaṃtāpajaṃ duḥkhaṃ na tvām abhibhaviṣyati // 2.046.026 bharataś cāpi vaktavyo yathā rājani vartase / tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ // 2.046.027 yathā ca tava kaikeyī sumitrā cāviśeṣataḥ / tathaiva devī kausalyā mama mātā viśeṣataḥ // 2.046.028 nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ / tat sarvaṃ vacanaṃ śrutvā snehāt kākutstham abravīt // 2.046.029 yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ / bhaktimān iti tat tāvad vākyaṃ tvaṃ kṣantum arhasi // 2.046.030 kathaṃ hi tvadvihīno 'haṃ pratiyāsyāmi tāṃ purīm / tava tāta viyogena putraśokākulām iva // 2.046.031 sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ / vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī // 2.046.032 dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham / sūtāvaśeṣaṃ svaṃ sainyaṃ hatavīram ivāhave // 2.046.033 dūre 'pi nivasantaṃ tvāṃ mānasenāgrataḥ sthitam / cintayantyo 'dya nūnaṃ tvāṃ nirāhārāḥ kṛtāḥ prajāḥ // 2.046.034 ārtanādo hi yaḥ paurair muktas tadvipravāsane / rathasthaṃ māṃ niśāmyaiva kuryuḥ śataguṇaṃ tataḥ // 2.046.035 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā / nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti // 2.046.036 asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam / katham apriyam evāhaṃ brūyāṃ satyam idaṃ vacaḥ // 2.046.037 mama tāvan niyogasthās tvadbandhujanavāhinaḥ / kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ // 2.046.038 yadi me yācamānasya tyāgam eva kariṣyasi / saratho 'gniṃ pravekṣyāmi tyakta mātra iha tvayā // 2.046.039 bhaviṣyanti vane yāni tapovighnakarāṇi te / rathena pratibādhiṣye tāni sattvāni rāghava // 2.046.040 tat kṛtena mayā prāptaṃ ratha caryā kṛtaṃ sukham / āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham // 2.046.041 prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ / prītyābhihitam icchāmi bhava me patyanantaraḥ // 2.046.042 tava śuśrūṣaṇaṃ mūrdhnā kariṣyāmi vane vasan / ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham // 2.046.043 na hi śakyā praveṣṭuṃ sā mayāyodhyā tvayā vinā / rājadhānī mahendrasya yathā duṣkṛtakarmaṇā // 2.046.044 ime cāpi hayā vīra yadi te vanavāsinaḥ / paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim // 2.046.045 vanavāse kṣayaṃ prāpte mamaiṣa hi manorathaḥ / yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ // 2.046.046 caturdaśa hi varṣāṇi sahitasya tvayā vane / kṣaṇabhūtāni yāsyanti śataśas tu tato 'nyathā // 2.046.047 bhṛtyavatsala tiṣṭhantaṃ bhartṛputragate pathi / bhaktaṃ bhṛtyaṃ sthitaṃ sthityāṃ tvaṃ na māṃ hātum arhasi // 2.046.048 evaṃ bahuvidhaṃ dīnaṃ yācamānaṃ punaḥ punaḥ / rāmo bhṛtyānukampī tu sumantram idam abravīt // 2.046.049 jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala / śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ // 2.046.050 nagarīṃ tvāṃ gataṃ dṛṣṭvā jananī me yavīyasī / kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ // 2.046.051 parituṣṭā hi sā devi vanavāsaṃ gate mayi / rājānaṃ nātiśaṅketa mithyāvādīti dhārmikam // 2.046.052 eṣa me prathamaḥ kalpo yad ambā me yavīyasī / bharatārakṣitaṃ sphītaṃ putrarājyam avāpnuyāt // 2.046.053 mama priyārthaṃ rājñaś ca sarathas tvaṃ purīṃ vraja / saṃdiṣṭaś cāsi yānarthāṃs tāṃs tān brūyās tathātathā // 2.046.054 ity uktvā vacanaṃ sūtaṃ sāntvayitvā punaḥ punaḥ / guhaṃ vacanam aklībaṃ rāmo hetumad abravīt // 2.046.055.1 jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya // 2.046.055.2 tat kṣīraṃ rājaputrāya guhaḥ kṣipram upāharat / lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ // 2.046.056 tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau / aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau // 2.046.057 tato vaikhānasaṃ mārgam āsthitaḥ sahalakṣmaṇaḥ / vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt // 2.046.058 apramatto bale kośe durge janapade tathā / bhavethā guha rājyaṃ hi durārakṣatamaṃ matam // 2.046.059 tatas taṃ samanujñāya guham ikṣvākunandanaḥ / jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ // 2.046.060 sa tu dṛṣṭvā nadītīre nāvam ikṣvākunandanaḥ / titīrṣuḥ śīghragāṃ gaṅgām idaṃ lakṣmaṇam abravīt // 2.046.061 āroha tvaṃ nara vyāghra sthitāṃ nāvam imāṃ śanaiḥ / sītāṃ cāropayānvakṣaṃ parigṛhya manasvinīm // 2.046.062 sa bhrātuḥ śāsanaṃ śrutvā sarvam apratikūlayan / āropya maithilīṃ pūrvam ārurohātmavāṃs tataḥ // 2.046.063 athāruroha tejasvī svayaṃ lakṣmaṇapūrvajaḥ / tato niṣādādhipatir guho jñātīn acodayat // 2.046.064 anujñāya sumantraṃ ca sabalaṃ caiva taṃ guham / āsthāya nāvaṃ rāmas tu codayām āsa nāvikān // 2.046.065 tatas taiś coditā sā nauḥ karṇadhārasamāhitā / śubhasphyavegābhihatā śīghraṃ salilam atyagāt // 2.046.066 madhyaṃ tu samanuprāpya bhāgīrathyās tv aninditā / vaidehī prāñjalir bhūtvā tāṃ nadīm idam abravīt // 2.046.067 putro daśarathasyāyaṃ mahārājasya dhīmataḥ / nideśaṃ pālayatv enaṃ gaṅge tvadabhirakṣitaḥ // 2.046.068 caturdaśa hi varṣāṇi samagrāṇy uṣya kānane / bhrātrā saha mayā caiva punaḥ pratyāgamiṣyati // 2.046.069 tatas tvāṃ devi subhage kṣemeṇa punar āgatā / yakṣye pramuditā gaṅge sarvakāmasamṛddhaye // 2.046.070 tvaṃ hi tripathagā devi brahma lokaṃ samīkṣase / bhāryā codadhirājasya loke 'smin saṃpradṛśyase // 2.046.071 sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane / prāpta rājye naravyāghra śivena punar āgate // 2.046.072 gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam / brāhmaṇebhyaḥ pradāsyāmi tava priyacikīrṣayā // 2.046.073 tathā saṃbhāṣamāṇā sā sītā gaṅgām aninditā / dakṣiṇā dakṣiṇaṃ tīraṃ kṣipram evābhyupāgamat // 2.046.074 tīraṃ tu samanuprāpya nāvaṃ hitvā nararṣabhaḥ / prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ // 2.046.075 athābravīn mahābāhuḥ sumitrānandavardhanam / agrato gaccha saumitre sītā tvām anugacchatu // 2.046.076 pṛṣṭhato 'haṃ gamiṣyāmi tvāṃ ca sītāṃ ca pālayan / adya duḥkhaṃ tu vaidehī vanavāsasya vetsyati // 2.046.077 gataṃ tu gaṅgāparapāram āśu ; rāmaṃ sumantraḥ pratataṃ nirīkṣya / adhvaprakarṣād vinivṛttadṛṣṭir ; mumoca bāṣpaṃ vyathitas tapasvī // 2.046.078 tau tatra hatvā caturo mahāmṛgān ; varāham ṛśyaṃ pṛṣataṃ mahārurum / ādāya medhyaṃ tvaritaṃ bubhukṣitau ; vāsāya kāle yayatur vanaspatim // 2.046.079 sa taṃ vṛkṣaṃ samāsādya saṃdhyām anvāsya paścimām / rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam // 2.047.001 adyeyaṃ prathamā rātrir yātā janapadād bahiḥ / yā sumantreṇa rahitā tāṃ notkaṇṭhitum arhasi // 2.047.002 jāgartavyam atandribhyām adya prabhṛti rātriṣu / yogakṣemo hi sītāyā vartate lakṣmaṇāvayoḥ // 2.047.003 rātriṃ kathaṃ cid evemāṃ saumitre vartayāmahe / upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ // 2.047.004 sa tu saṃviśya medinyāṃ mahārhaśayanocitaḥ / imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ // 2.047.005 dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa / kṛtakāmā tu kaikeyī tuṣṭā bhavitum arhati // 2.047.006 sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt / api na cyāvayet prāṇān dṛṣṭvā bharatam āgatam // 2.047.007 anāthaś caiva vṛddhaś ca mayā caiva vinākṛtaḥ / kiṃ kariṣyati kāmātmā kaikeyyā vaśam āgataḥ // 2.047.008 idaṃ vyasanam ālokya rājñaś ca mativibhramam / kāma evārdhadharmābhyāṃ garīyān iti me matiḥ // 2.047.009 ko hy avidvān api pumān pramadāyāḥ kṛte tyajet / chandānuvartinaṃ putraṃ tāto mām iva lakṣmaṇa // 2.047.010 sukhī bata sabhāryaś ca bharataḥ kekayīsutaḥ / muditān kosalān eko yo bhokṣyaty adhirājavat // 2.047.011 sa hi sarvasya rājyasya mukham ekaṃ bhaviṣyati / tāte ca vayasātīte mayi cāraṇyam āśrite // 2.047.012 arthadharmau parityajya yaḥ kāmam anuvartate / evam āpadyate kṣipraṃ rājā daśaratho yathā // 2.047.013 manye daśarathāntāya mama pravrājanāya ca / kaikeyī saumya saṃprāptā rājyāya bharatasya ca // 2.047.014 apīdānīṃ na kaikeyī saubhāgyamadamohitā / kausalyāṃ ca sumitrāṃ ca saṃprabādheta matkṛte // 2.047.015 mā sma matkāraṇād devī sumitrā duḥkham āvaset / ayodhyām ita eva tvaṃ kāle praviśa lakṣmaṇa // 2.047.016 aham eko gamiṣyāmi sītayā saha daṇḍakān / anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi // 2.047.017 kṣudrakarmā hi kaikeyī dveṣād anyāyyam ācaret / paridadyā hi dharmajñe bharate mama mātaram // 2.047.018 nūnaṃ jātyantare kasmiṃḥ striyaḥ putrair viyojitāḥ / jananyā mama saumitre tad apy etad upasthitam // 2.047.019 mayā hi cirapuṣṭena duḥkhasaṃvardhitena ca / viprāyujyata kausalyā phalakāle dhig astu mām // 2.047.020 mā sma sīmantinī kā cij janayet putram īdṛśam / saumitre yo 'ham ambāyā dadmi śokam anantakam // 2.047.021 manye prītiviśiṣṭā sā matto lakṣmaṇasārikā / yasyās tac chrūyate vākyaṃ śuka pādam arer daśa // 2.047.022 śocantyāś cālpabhāgyāyā na kiṃ cid upakurvatā / purtreṇa kim aputrāyā mayā kāryam ariṃdama // 2.047.023 alpabhāgyā hi me mātā kausalyā rahitā mayā / śete paramaduḥkhārtā patitā śokasāgare // 2.047.024 eko hy aham ayodhyāṃ ca pṛthivīṃ cāpi lakṣmaṇa / tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam // 2.047.025 adharmabhaya bhītaś ca paralokasya cānagha / tena lakṣmaṇa nādyāham ātmānam abhiṣecaye // 2.047.026 etad anyac ca karuṇaṃ vilapya vijane bahu / aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat // 2.047.027 vilapyoparataṃ rāmaṃ gatārciṣam ivānalam / samudram iva nirvegam āśvāsayata lakṣmaṇaḥ // 2.047.028 dhruvam adya purī rāma ayodhyā yudhināṃ vara / niṣprabhā tvayi niṣkrānte gatacandreva śarvarī // 2.047.029 naitad aupayikaṃ rāma yad idaṃ paritapyase / viṣādayasi sītāṃ ca māṃ caiva puruṣarṣabha // 2.047.030 na ca sītā tvayā hīnā na cāham api rāghava / muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau // 2.047.031 na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa / draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā // 2.047.032 sa lakṣmaṇasyottama puṣkalaṃ vaco ; niśamya caivaṃ vanavāsam ādarāt / samāḥ samastā vidadhe paraṃtapaḥ ; prapadya dharmaṃ sucirāya rāghavaḥ // 2.047.033 te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām / vimale 'bhyudite sūrye tasmād deśāt pratasthire // 2.048.001 yatra bhāgīrathī gaṅgā yamunām abhivartate / jagmus taṃ deśam uddiśya vigāhya sumahad vanam // 2.048.002 te bhūmim āgān vividhān deśāṃś cāpi manoramān / adṛṣṭapūrvān paśyantas tatra tatra yaśasvinaḥ // 2.048.003 yathākṣemeṇa gacchan sa paśyaṃś ca vividhān drumān / nivṛttamātre divase rāmaḥ saumitrim abravīt // 2.048.004 prayāgam abhitaḥ paśya saumitre dhūmam unnatam / agner bhagavataḥ ketuṃ manye saṃnihito muniḥ // 2.048.005 nūnaṃ prāptāḥ sma saṃbhedaṃ gaṅgāyamunayor vayam / tathā hi śrūyate śambdo vāriṇā vārighaṭṭitaḥ // 2.048.006 dārūṇi paribhinnāni vanajair upajīvibhiḥ / bharadvājāśrame caite dṛśyante vividhā drumāḥ // 2.048.007 dhanvinau tau sukhaṃ gatvā lambamāne divākare / gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ // 2.048.008 rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ / gatvā muhūrtam adhvānaṃ bharadvājam upāgamat // 2.048.009 tatas tv āśramam āsādya muner darśanakāṅkṣiṇau / sītayānugatau vīrau dūrād evāvatasthatuḥ // 2.048.010 hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ / rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat // 2.048.011 nyavedayata cātmānaṃ tasmai lakṣmaṇapūrvajaḥ / putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau // 2.048.012 bhāryā mameyaṃ vaidehī kalyāṇī janakātmajā / māṃ cānuyātā vijanaṃ tapovanam aninditā // 2.048.013 pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ / ayam anvagamad bhrātā vanam eva dṛḍhavrataḥ // 2.048.014 pitrā niyuktā bhagavan praveṣyāmas tapovanam / dharmam evācariṣyāmas tatra mūlaphalāśanāḥ // 2.048.015 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ / upānayata dharmātmā gām arghyam udakaṃ tataḥ // 2.048.016 mṛgapakṣibhir āsīno munibhiś ca samantataḥ / rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ // 2.048.017 pratigṛhya ca tām arcām upaviṣṭaṃ sarāghavam / bharadvājo 'bravīd vākyaṃ dharmayuktam idaṃ tadā // 2.048.018 cirasya khalu kākutstha paśyāmi tvām ihāgatam / śrutaṃ tava mayā cedaṃ vivāsanam akāraṇam // 2.048.019 avakāśo vivikto 'yaṃ mahānadyoḥ samāgame / puṇyaś ca ramaṇīyaś ca vasatv iha bhagān sukham // 2.048.020 evam uktas tu vacanaṃ bharadvājena rāghavaḥ / pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ // 2.048.021 bhagavann ita āsannaḥ paurajānapado janaḥ / āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ // 2.048.022.1 anena kāraṇenāham iha vāsaṃ na rocaye // 2.048.022.2 ekānte paśya bhagavann āśramasthānam uttamam / ramate yatra vaidehī sukhārhā janakātmajā // 2.048.023 etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ / rāghavasya tato vākyam artha grāhakam abravīt // 2.048.024 daśakrośa itas tāta girir yasmin nivatsyasi / maharṣisevitaḥ puṇyaḥ sarvataḥ sukha darśanaḥ // 2.048.025 golāṅgūlānucarito vānararkṣaniṣevitaḥ / citrakūṭa iti khyāto gandhamādanasaṃnibhaḥ // 2.048.026 yāvatā citra kūṭasya naraḥ śṛṅgāṇy avekṣate / kalyāṇāni samādhatte na pāpe kurute manaḥ // 2.048.027 ṛṣayas tatra bahavo vihṛtya śaradāṃ śatam / tapasā divam ārūḍhāḥ kapālaśirasā saha // 2.048.028 praviviktam ahaṃ manye taṃ vāsaṃ bhavataḥ sukham / iha vā vanavāsāya vasa rāma mayā saha // 2.048.029 sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim / sabhāryaṃ saha ca bhrātrā pratijagrāha dharmavit // 2.048.030 tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ / prapannā rajanī puṇyā citrāḥ kathayataḥ kathāḥ // 2.048.031 prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat / uvāca naraśārdūlo muniṃ jvalitatejasaṃ // 2.048.032 śarvarīṃ bhavanann adya satyaśīla tavāśrame / uṣitāḥ smeha vasatim anujānātu no bhavān // 2.048.033 rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam / madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha // 2.048.034 tatra kuñjarayūthāni mṛgayūthāni cābhitaḥ / vicaranti vanānteṣu tāni drakṣyasi rāghava // 2.048.035 prahṛṣṭakoyaṣṭikakokilasvanair ; vināditaṃ taṃ vasudhādharaṃ śivam / mṛgaiś ca mattair bahubhiś ca kuñjaraiḥ ; suramyam āsādya samāvasāśramam // 2.048.036 uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau / maharṣim abhivādyātha jagmatus taṃ giriṃ prati // 2.049.001 prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt / tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ // 2.049.002 athāsādya tu kālindīṃ śīghrasrotasamāpagām / tatra yūyaṃ plavaṃ kṛtvā taratāṃśumatīṃ nadīm // 2.049.003 tato nyagrodham āsādya mahāntaṃ haritacchadam / vivṛddhaṃ bahubhir vṛkṣaiḥ śyāmaṃ siddhopasevitam // 2.049.004 krośamātraṃ tato gatvā nīlaṃ drakṣyatha kānanam / palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ // 2.049.005 sa panthāś citrakūṭasya gataḥ subahuśo mayā / ramyo mārdavayuktaś ca vanadāvair vivarjitaḥ // 2.049.006.1 iti panthānam āvedya maharṣiḥ sa nyavartata // 2.049.006.2 upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt / kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate // 2.049.007 iti tau puruṣavyāghrau mantrayitvā manasvinau / sītām evāgrataḥ kṛtvā kālindīṃ jagmatur nadīm // 2.049.008 tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam / cakāra lakṣmaṇaś chittvā sītāyāḥ sukhamānasaṃ // 2.049.009 tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām / īṣatsaṃlajjamānāṃ tām adhyāropayata plavam // 2.049.010 tataḥ plavenāṃśumatīṃ śīghragām ūrmimālinīm / tīrajair bahubhir vṛkṣaiḥ saṃterur yamunāṃ nadīm // 2.049.011 te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt / śyāmaṃ nyagrodham āseduḥ śītalaṃ haritacchadam // 2.049.012 kausalyāṃ caiva paśyeyaṃ sumitrāṃ ca yaśasvinīm / iti sītāñjaliṃ kṛtvā paryagachad vanaspatim // 2.049.013 krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau / bahūn medhyān mṛgān hatvā ceratur yamunāvane // 2.049.014 vihṛtya te barhiṇapūganādite ; śubhe vane vāraṇavānarāyute / samaṃ nadīvapram upetya saṃmataṃ ; nivāsam ājagmur adīnadarśanaḥ // 2.049.015 atha rātryāṃ vyatītāyām avasuptam anantaram / prabodhayām āsa śanair lakṣmaṇaṃ raghunandanaḥ // 2.050.001 saumitre śṛṇu vanyānāṃ valgu vyāharatāṃ svanam / saṃpratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa // 2.050.002 sa suptaḥ samaye bhrātrā lakṣmaṇaḥ pratibodhitaḥ / jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam // 2.050.003 tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam / panthānam ṛṣiṇoddiṣṭaṃ citrakūṭasya taṃ yayuḥ // 2.050.004 tataḥ saṃprasthitaḥ kāle rāmaḥ saumitriṇā saha / sītāṃ kamalapatrākṣīm idaṃ vacanam abravīt // 2.050.005 ādīptān iva vaidehi sarvataḥ puṣpitān nagān / svaiḥ puṣpaiḥ kiṃśukān paśya mālinaḥ śiśirātyaye // 2.050.006 paśya bhallātakān phullān narair anupasevitān / phalapatrair avanatān nūnaṃ śakṣyāmi jīvitum // 2.050.007 paśya droṇapramāṇāni lambamānāni lakṣmaṇa / madhūni madhukārībhiḥ saṃbhṛtāni nage nage // 2.050.008 eṣa krośati natyūhas taṃ śikhī pratikūjati / ramaṇīye vanoddeśe puṣpasaṃstarasaṃkaṭe // 2.050.009 mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam / citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim // 2.050.010 tatas tau pādacāreṇa gacchantau saha sītayā / ramyam āsedatuḥ śailaṃ citrakūṭaṃ manoramam // 2.050.011 taṃ tu parvatam āsādya nānāpakṣigaṇāyutam / ayaṃ vāso bhavet tāvad atra saumya ramemahi // 2.050.012 lakṣmaṇānaya dārūṇi dṛḍhāni ca varāṇi ca / kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ // 2.050.013 tasya tadvacanaṃ śrutvā saumitrir vividhān drumān / ājahāra tataś cakre parṇa śālām ariṃ dama // 2.050.014 śuśrūṣamāṇam ekāgram idaṃ vacanam abravīt / aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam // 2.050.015 sa lakṣmaṇaḥ kṛṣṇamṛgaṃ hatvā medhyaṃ patāpavān / atha cikṣepa saumitriḥ samiddhe jātavedasi // 2.050.016 taṃ tu pakvaṃ samājñāya niṣṭaptaṃ chinnaśoṇitam / lakṣmaṇaḥ puruṣavyāghram atha rāghavam abravīt // 2.050.017 ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇa mṛgo yathā / devatā devasaṃkāśa yajasva kuśalo hy asi // 2.050.018 rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ / pāpasaṃśamanaṃ rāmaś cakāra balim uttamam // 2.050.019 tāṃ vṛkṣaparṇac chadanāṃ manojñāṃ ; yathāpradeśaṃ sukṛtāṃ nivātām / vāsāya sarve viviśuḥ sametāḥ ; sabhāṃ yathā deva gaṇāḥ sudharmām // 2.050.020 anekanānāmṛgapakṣisaṃkule ; vicitrapuṣpastabalair drumair yute / vanottame vyālamṛgānunādite ; tathā vijahruḥ susukhaṃ jitendriyāḥ // 2.050.021 suramyam āsādya tu citrakūṭaṃ ; nadīṃ ca tāṃ mālyavatīṃ sutīrthām / nananda hṛṣṭo mṛgapakṣijuṣṭāṃ ; jahau ca duḥkhaṃ puravipravāsāt // 2.050.022 kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha / rāme dakṣiṇa kūlasthe jagāma svagṛhaṃ guhaḥ // 2.051.001 anujñātaḥ sumantro 'tha yojayitvā hayottamān / ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ // 2.051.002 sa vanāni sugandhīni saritaś ca sarāṃsi ca / paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca // 2.051.003 tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ / ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha // 2.051.004 sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ / sumantraś cintayām āsa śokavegasamāhataḥ // 2.051.005 kaccin na sagajā sāśvā sajanā sajanādhipā / rāma saṃtāpaduḥkhena dagdhā śokāgninā purī // 2.051.006.1 iti cintāparaḥ sūtas tvaritaḥ praviveśa ha // 2.051.006.2 sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ / kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ // 2.051.007 teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam / anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā // 2.051.008 te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ / aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ // 2.051.009 śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām / hatāḥ sma khalu ye neha paśyāma iti rāghavam // 2.051.010 dānayajñavivāheṣu samājeṣu mahatsu ca / na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā // 2.051.011 kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham / iti rāmeṇa nagaraṃ pitṛvat paripālitam // 2.051.012 vātāyanagatānāṃ ca strīṇām anvantarāpaṇam / rāmaśokābhitaptānāṃ śuśrāva paridevanam // 2.051.013 sa rājamārgamadhyena sumantraḥ pihitānanaḥ / yatra rājā daśarathas tad evopayayau gṛham // 2.051.014 so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca / kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ // 2.051.015 tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ / rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam // 2.051.016 saha rāmeṇa niryāto vinā rāmam ihāgataḥ / sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati // 2.051.017 yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam / ācchidya putre niryāte kausalyā yatra jīvati // 2.051.018 satya rūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan / pradīptam iva śokena viveśa sahasā gṛham // 2.051.019 sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam ātulam / putraśokaparidyūnam apaśyat pāṇḍare gṛhe // 2.051.020 abhigamya tam āsīnaṃ narendram abhivādya ca / sumantro rāmavacanaṃ yathoktaṃ pratyavedayat // 2.051.021 sa tūṣṇīm eva tac chrutvā rājā vibhrānta cetanaḥ / mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ // 2.051.022 tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau / uddhṛtya bāhū cukrośa nṛpatau patite kṣitau // 2.051.023 sumitrayā tu sahitā kausalyā patitaṃ patim / utthāpayām āsa tadā vacanaṃ cedam abravīt // 2.051.024 imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ / vanavāsād anuprāptaṃ kasmān na pratibhāṣase // 2.051.025 adyemam anayaṃ kṛtvā vyapatrapasi rāghava / uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā // 2.051.026 deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim / neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām // 2.051.027 sā tathoktvā mahārājaṃ kausalyā śokalālasā / dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī // 2.051.028 evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi / patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ // 2.051.029 tatas tam antaḥpuranādam utthitaṃ ; samīkṣya vṛddhās taruṇāś ca mānavāḥ / striyaś ca sarvā ruruduḥ samantataḥ ; puraṃ tadāsīt punar eva saṃkulam // 2.051.030 pratyāśvasto yadā rājā mohāt pratyāgataḥ punaḥ / athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt // 2.052.001 vṛddhaṃ paramasaṃtaptaṃ navagraham iva dvipam / viniḥśvasantaṃ dhyāyantam asvastham iva kuñjaram // 2.052.002 rājā tu rajasā sūtaṃ dhvastāṅgaṃ samupasthitam / aśru pūrṇamukhaṃ dīnam uvāca paramārtavat // 2.052.003 kva nu vatsyati dharmātmā vṛkṣamūlam upāśritaḥ / so 'tyantasukhitaḥ sūta kim aśiṣyati rāghavaḥ // 2.052.004.1 bhūmipālātmajo bhūmau śete katham anāthavat // 2.052.004.2 yaṃ yāntam anuyānti sma padāti rathakuñjarāḥ / sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ // 2.052.005 vyālair mṛgair ācaritaṃ kṛṣṇasarpaniṣevitam / kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau // 2.052.006 sukumāryā tapasvinyā sumantra saha sītayā / rājaputrau kathaṃ pādair avaruhya rathād gatau // 2.052.007 siddhārthaḥ khalu sūta tvaṃ yena dṛṣṭau mamātmajau / vanāntaṃ praviśantau tāv aśvināv iva mandaram // 2.052.008 kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ / sumantra vanam āsādya kim uvāca ca maithilī // 2.052.009.1 āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya // 2.052.009.2 iti sūto narendreṇa coditaḥ sajjamānayā / uvāca vācā rājānaṃ sabāṣpaparirabdhayā // 2.052.010 abravīn māṃ mahārāja dharmam evānupālayan / añjaliṃ rāghavaḥ kṛtvā śirasābhipraṇamya ca // 2.052.011 sūta madvacanāt tasya tātasya viditātmanaḥ / śirasā vandanīyasya vandyau pādau mahātmanaḥ // 2.052.012 sarvam antaḥpuraṃ vācyaṃ sūta mad vacanāt tvayā / ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam // 2.052.013 mātā ca mama kausalyā kuśalaṃ cābhivādanam / devi devasya pādau ca devavat paripālaya // 2.052.014 bharataḥ kuśalaṃ vācyo vācyo madvacanena ca / sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu // 2.052.015 vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ / pitaraṃ yauvarājyastho rājyastham anupālaya // 2.052.016 ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ / rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat // 2.052.017 lakṣmaṇas tu susaṃkruddho niḥśvasan vākyam abravīt / kenāyam aparādhena rājaputro vivāsitaḥ // 2.052.018 yadi pravrājito rāmo lobhakāraṇakāritam / varadānanimittaṃ vā sarvathā duṣkṛtaṃ kṛtam // 2.052.019.1 rāmasya tu parityāge na hetum upalakṣaye // 2.052.019.2 asamīkṣya samārabdhaṃ viruddhaṃ buddhilāghavāt / janayiṣyati saṃkrośaṃ rāghavasya vivāsanam // 2.052.020 ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye / bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ // 2.052.021 sarvalokapriyaṃ tyaktvā sarvalokahite ratam / sarvaloko 'nurajyeta kathaṃ tvānena karmaṇā // 2.052.022 jānakī tu mahārāja niḥśvasantī tapasvinī / bhūtopahatacitteva viṣṭhitā vṛṣmṛtā sthitā // 2.052.023 adṛṣṭapūrvavyasanā rājaputrī yaśasvinī / tena duḥkhena rudatī naiva māṃ kiṃ cid abravīt // 2.052.024 udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā / mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā // 2.052.025 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ ; sthito 'bhaval lakṣmaṇabāhupālitaḥ / tathaiva sītā rudatī tapasvinī ; nirīkṣate rājarathaṃ tathaiva mām // 2.052.026 mama tv aśvā nivṛttasya na prāvartanta vartmani / uṣṇam aśru vimuñcanto rāme saṃprasthite vanam // 2.053.001 ubhābhyāṃ rājaputrābhyām atha kṛtvāham ajñalim / prasthito ratham āsthāya tad duḥkham api dhārayan // 2.053.002 guheva sārdhaṃ tatraiva sthito 'smi divasān bahūn / āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti // 2.053.003 viṣaye te mahārāja rāmavyasanakarśitāḥ / api vṛkṣāḥ parimlānaḥ sapuṣpāṅkurakorakāḥ // 2.053.004 na ca sarpanti sattvāni vyālā na prasaranti ca / rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam // 2.053.005 līnapuṣkarapatrāś ca narendra kaluṣodakāḥ / saṃtaptapadmāḥ padminyo līnamīnavihaṃgamāḥ // 2.053.006 jalajāni ca puṣpāṇi mālyāni sthalajāni ca / nādya bhānty alpagandhīni phalāni ca yathā puram // 2.053.007 praviśantam ayodhyāṃ māṃ na kaś cid abhinandati / narā rāmam apaśyanto niḥśvasanti muhur muhuḥ // 2.053.008 harmyair vimānaiḥ prāsādair avekṣya ratham āgatam / hāhākārakṛtā nāryo rāmādarśanakarśitāḥ // 2.053.009 āyatair vimalair netrair aśruvegapariplutaiḥ / anyonyam abhivīkṣante vyaktam ārtatarāḥ striyaḥ // 2.053.010 nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca / aham ārtatayā kaṃ cid viśeṣaṃ nopalakṣaye // 2.053.011 aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā / ārtasvaraparimlānā viniḥśvasitaniḥsvanā // 2.053.012 nirānandā mahārāja rāmapravrājanātulā / kausalyā putra hīneva ayodhyā pratibhāti mā // 2.053.013 sūtasya vacanaṃ śrutvā vācā paramadīnayā / bāṣpopahatayā rājā taṃ sūtam idam abravīt // 2.053.014 kaikeyyā viniyuktena pāpābhijanabhāvayā / mayā na mantrakuśalair vṛddhaiḥ saha samarthitam // 2.053.015 na suhṛdbhir na cāmātyair mantrayitvā na naigamaiḥ / mayāyam arthaḥ saṃmohāt strīhetoḥ sahasā kṛtaḥ // 2.053.016 bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat / kulasyāsya vināśāya prāptaṃ sūta yadṛcchayā // 2.053.017 sūta yady asti te kiṃ cin mayāpi sukṛtaṃ kṛtam / tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām // 2.053.018 yad yad yāpi mamaivājñā nivartayatu rāghavam / na śakṣyāmi vinā rāma muhūrtam api jīvitum // 2.053.019 atha vāpi mahābāhur gato dūraṃ bhaviṣyati / mām eva ratham āropya śīghraṃ rāmāya darśaya // 2.053.020 vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ / yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā // 2.053.021 lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam / rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam // 2.053.022 ato nu kiṃ duḥkhataraṃ yo 'ham ikṣvākunandanam / imām avasthām āpanno neha paśyāmi rāghavam // 2.053.023 hā rāma rāmānuja hā hā vaidehi tapasvinī / na māṃ jānīta duḥkhena mriyamāṇam anāthavat // 2.053.024.1 dustaro jīvatā devi mayāyaṃ śokasāgaraḥ // 2.053.024.2 aśobhanaṃ yo 'ham ihādya rāghavaṃ ; didṛkṣamāṇo na labhe salakṣmaṇam / itīva rājā vilapan mahāyaśāḥ ; papāta tūrṇaṃ śayane sa mūrchitaḥ // 2.053.025 iti vilapati pārthive pranaṣṭe ; karuṇataraṃ dviguṇaṃ ca rāmahetoḥ / vacanam anuniśamya tasya devī ; bhayam agamat punar eva rāmamātā // 2.053.026 tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ / dharaṇyāṃ gatasattveva kausalyā sūtam abravīt // 2.054.001 naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ / tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham // 2.054.002 nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api / atha tān nānugacchāmi gamiṣyāmi yamakṣayam // 2.054.003 bāṣpavegaupahatayā sa vācā sajjamānayā / idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt // 2.054.004 tyaja śokaṃ ca mohaṃ ca saṃbhramaṃ duḥkhajaṃ tathā / vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ // 2.054.005 lakṣmaṇaś cāpi rāmasya pādau paricaran vane / ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ // 2.054.006 vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva / visrambhaṃ labhate 'bhītā rāme saṃnyasta mānasā // 2.054.007 nāsyā dainyaṃ kṛtaṃ kiṃ cit susūkṣmam api lakṣaye / uciteva pravāsānāṃ vaidehī pratibhāti mā // 2.054.008 nagaropavanaṃ gatvā yathā sma ramate purā / tathaiva ramate sītā nirjaneṣu vaneṣv api // 2.054.009 bāleva ramate sītā bālacandranibhānanā / rāmā rāme hy adīnātmā vijane 'pi vane satī // 2.054.010 tadgataṃ hṛdayaṃ hy asyās tad adhīnaṃ ca jīvitam / ayodhyāpi bhavet tasyā rāma hīnā tathā vanam // 2.054.011 pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca / gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api // 2.054.012 adhvanā vāta vegena saṃbhrameṇātapena ca / na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā // 2.054.013 sadṛśaṃ śatapatrasya pūrṇacandropamaprabham / vadanaṃ tadvadānyāyā vaidehyā na vikampate // 2.054.014 alaktarasaraktābhāv alaktarasavarjitau / adyāpi caraṇau tasyāḥ padmakośasamaprabhau // 2.054.015 nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī / idānīm api vaidehī tadrāgā nyastabhūṣaṇā // 2.054.016 gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā / nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā // 2.054.017 na śocyās te na cātmā te śocyo nāpi janādhipaḥ / idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam // 2.054.018 vidhūya śokaṃ parihṛṣṭamānasā ; maharṣiyāte pathi suvyavasthitāḥ / vane ratā vanyaphalāśanāḥ pituḥ ; śubhāṃ pratijñāṃ paripālayanti te // 2.054.019 tathāpi sūtena suyuktavādinā ; nivāryamāṇā sutaśokakarśitā / na caiva devī virarāma kūjitāt ; priyeti putreti ca rāghaveti ca // 2.054.020 vanaṃ gate dharmapare rāme ramayatāṃ vare / kausalyā rudatī svārtā bhartāram idam abravīt // 2.055.001 yady apitriṣu lokeṣu prathitaṃ te mayad yaśaḥ / sānukrośo vadānyaś ca priyavādī ca rāghavaḥ // 2.055.002 kathaṃ naravaraśreṣṭha putrau tau saha sītayā / duḥkhitau sukhasaṃvṛddhau vane duḥkhaṃ sahiṣyataḥ // 2.055.003 sā nūnaṃ taruṇī śyāmā sukumārī sukhocitā / katham uṣṇaṃ ca śītaṃ ca maithilī prasahiṣyate // 2.055.004 bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham / vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate // 2.055.005 gītavāditranirghoṣaṃ śrutvā śubham aninditā / kathaṃ kravyādasiṃhānāṃ śabdaṃ śroṣyaty aśobhanam // 2.055.006 mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ / bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ // 2.055.007 padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam / kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam // 2.055.008 vajrasāramayaṃ nūnaṃ hṛdayaṃ me na saṃśayaḥ / apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā // 2.055.009 yadi pañcadaśe varṣe rāghavaḥ punar eṣyati / jahyād rājyaṃ ca kośaṃ ca bharatenopabhokṣyate // 2.055.010 evaṃ kanīyasā bhrātrā bhuktaṃ rājyaṃ viśāṃ pate / bhrātā jyeṣṭhā variṣṭhāś ca kimarthaṃ nāvamaṃsyate // 2.055.011 na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati / evam eva naravyāghraḥ paralīḍhaṃ na maṃsyate // 2.055.012 havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ / naitāni yātayāmāni kurvanti punar adhvare // 2.055.013 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva / nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram // 2.055.014 naivaṃvidham asatkāraṃ rāghavo marṣayiṣyati / balavān iva śārdūlo bāladher abhimarśanam // 2.055.015 sa tādṛśaḥ siṃhabalo vṛṣabhākṣo nararṣabhaḥ / svayam eva hataḥ pitrā jalajenātmajo yathā // 2.055.016 dvijāti carito dharmaḥ śāstradṛṣṭaḥ sanātanaḥ / yadi te dharmanirate tvayā putre vivāsite // 2.055.017 gatir evāk patir nāryā dvitīyā gatir ātmajaḥ / tṛtīyā jñātayo rājaṃś caturthī neha vidyate // 2.055.018 tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ / na vanaṃ gantum icchāmi sarvathā hi hatā tvayā // 2.055.019 hataṃ tvayā rājyam idaṃ sarāṣṭraṃ ; hatas tathātmā saha mantribhiś ca / hatā saputrāsmi hatāś ca paurāḥ ; sutaś ca bhāryā ca tava prahṛṣṭau // 2.055.020 imāṃ giraṃ dāruṇaśabdasaṃśritāṃ ; niśamya rājāpi mumoha duḥkhitaḥ / tataḥ sa śokaṃ praviveśa pārthivaḥ ; svaduṣkṛtaṃ cāpi punas tadāsmarat // 2.055.021 evaṃ tu kruddhayā rājā rāmamātrā saśokayā / śrāvitaḥ paruṣaṃ vākyaṃ cintayām āsa duḥkhitaḥ // 2.056.001 tasya cintayamānasya pratyabhāt karma duṣkṛtam / yad anena kṛtaṃ pūrvam ajñānāc chabdavedhinā // 2.056.002 amanās tena śokena rāmaśokena ca prabhuḥ / dahyamānas tu śokābhyāṃ kausalyām āha bhūpatiḥ // 2.056.003 prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ / vatsalā cānṛśaṃsā ca tvaṃ hi nityaṃ pareṣv api // 2.056.004 bhartā tu khalu nārīṇāṃ guṇavān nirguṇo 'pi vā / dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam // 2.056.005 sā tvaṃ dharmaparā nityaṃ dṛṣṭalokaparāvara / nārhase vipriyaṃ vaktuṃ duḥkhitāpi suduḥkhitam // 2.056.006 tad vākyaṃ karuṇaṃ rājñaḥ śrutvā dīnasya bhāṣitam / kausalyā vyasṛjad bāṣpaṃ praṇālīva navodakam // 2.056.007 sa mūdrhṇi baddhvā rudatī rājñaḥ padmam ivāñjalim / saṃbhramād abravīt trastā tvaramāṇākṣaraṃ vacaḥ // 2.056.008 prasīda śirasā yāce bhūmau nitatitāsmi te / yācitāsmi hatā deva hantavyāhaṃ na hi tvayā // 2.056.009 naiṣā hi sā strī bhavati ślāghanīyena dhīmatā / ubhayor lokayor vīra patyā yā saṃprasādyate // 2.056.010 jānāmi dharmaṃ dharmajña tvāṃ jāne satyavādinam / putraśokārtayā tat tu mayā kim api bhāṣitam // 2.056.011 śoko nāśayate dhairyaṃ śoko nāśayate śrutam / śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ // 2.056.012 śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ / soḍhum āpatitaḥ śokaḥ susūkṣmo 'pi na śakyate // 2.056.013 vanavāsāya rāmasya pañcarātro 'dya gaṇyate / yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama // 2.056.014 taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate / adīnām iva vegena samudrasalilaṃ mahat // 2.056.015 evaṃ hi kathayantyās tu kausalyāyāḥ śubhaṃ vacaḥ / mandaraśmir abhūt suryo rajanī cābhyavartata // 2.056.016 atha prahlādito vākyair devyā kausalyayā nṛpaḥ / śokena ca samākrānto nidrāyā vaśam eyivān // 2.056.017 pratibuddho muhur tena śokopahatacetanaḥ / atha rājā daśarathaḥ sa cintām abhyapadyata // 2.057.001 rāmalakṣmaṇayoś caiva vivāsād vāsavopamam / āviveśopasargas taṃ tamaḥ sūryam ivāsuram // 2.057.002 sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam / ardharātre daśarathaḥ saṃsmaran duṣkṛtaṃ kṛtam // 2.057.003.1 kausalyāṃ putraśokārtām idaṃ vacanam abravīt // 2.057.003.2 yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham / tad eva labhate bhadre kartā karmajam ātmanaḥ // 2.057.004 guru lāghavam arthānām ārambhe karmaṇāṃ phalam / doṣaṃ vā yo na jānāti sa bāla iti hocyate // 2.057.005 kaś cid āmravaṇaṃ chittvā palāśāṃś ca niṣiñcati / puṣpaṃ dṛṣṭvā phale gṛdhnuḥ sa śocati phalāgame // 2.057.006 so 'ham āmravaṇaṃ chittvā palāśāṃś ca nyaṣecayam / rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ // 2.057.007 labdhaśabdena kausalye kumāreṇa dhanuṣmatā / kumāraḥ śabdavedhīti mayā pāpam idaṃ kṛtam // 2.057.008.1 tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam // 2.057.008.2 saṃmohād iha bālena yathā syād bhakṣitaṃ viṣam / evaṃ mamāpy avijñātaṃ śabdavedhyamayaṃ phalam // 2.057.009 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham / tataḥ prāvṛḍ anuprāptā madakāmavivardhinī // 2.057.010 upāsyahi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ / paretācaritāṃ bhīmāṃ ravir āviśate diśam // 2.057.011 uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ / tato jahṛṣire sarve bhekasāraṅgabarhiṇaḥ // 2.057.012 patitenāmbhasā channaḥ patamānena cāsakṛt / ābabhau mattasāraṅgas toyarāśir ivācalaḥ // 2.057.013 tasminn atisukhe kāle dhanuṣmān iṣumān rathī / vyāyāma kṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm // 2.057.014 nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm / anyaṃ vā śvāpadaṃ kaṃ cij jighāṃsur ajitendriyaḥ // 2.057.015 athāndhakāre tv aśrauṣaṃ jale kumbhasya paryataḥ / acakṣur viṣaye ghoṣaṃ vāraṇasyeva nardataḥ // 2.057.016 tato 'haṃ śaram uddhṛtya dīptam āśīviṣopamam / amuñcaṃ niśitaṃ bāṇam aham āśīviṣopamam // 2.057.017 tatra vāg uṣasi vyaktā prādurāsīd vanaukasaḥ / hā heti patatas toye vāg abhūt tatra mānuṣī // 2.057.018.1 katham asmadvidhe śastraṃ nipatet tu tapasvini // 2.057.018.2 praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ / iṣuṇābhihataḥ kena kasya vā kiṃ kṛtaṃ mayā // 2.057.019 ṛṣer hi nyasta daṇḍasya vane vanyena jīvataḥ / kathaṃ nu śastreṇa vadho madvidhasya vidhīyate // 2.057.020 jaṭābhāradharasyaiva valkalājinavāsasaḥ / ko vadhena mamārthī syāt kiṃ vāsyāpakṛtaṃ mayā // 2.057.021 evaṃ niṣphalam ārabdhaṃ kevalānarthasaṃhitam / na kaś cit sādhu manyeta yathaiva gurutalpagam // 2.057.022 nemaṃ tathānuśocāmi jīvitakṣayam ātmanaḥ / mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe // 2.057.023 tad etān mithunaṃ vṛddhaṃ cirakālabhṛtaṃ mayā / mayi pañcatvam āpanne kāṃ vṛttiṃ vartayiṣyati // 2.057.024 vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ / kena sma nihatāḥ sarve subālenākṛtātmanā // 2.057.025 taṃ giraṃ karuṇāṃ śrutvā mama dharmānukāṅkṣiṇaḥ / karābhyāṃ saśaraṃ cāpaṃ vyathitasyāpatad bhuvi // 2.057.026 taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ / apaśyam iṣuṇā tīre sarayvās tāpasaṃ hatam // 2.057.027 sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasaṃ / ity uvāca vacaḥ krūraṃ didhakṣann iva tejasā // 2.057.028 kiṃ tavāpakṛtaṃ rājan vane nivasatā mayā / jihīrṣiur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā // 2.057.029 ekena khalu bāṇena marmaṇy abhihate mayi / dvāv andhau nihatau vṛddhau mātā janayitā ca me // 2.057.030 tau nūnaṃ durbalāv andhau matpratīkṣau pipāsitau / ciram āśākṛtāṃ tṛṣṇāṃ kaṣṭāṃ saṃdhārayiṣyataḥ // 2.057.031 na nūnaṃ tapaso vāsti phalayogaḥ śrutasya vā / pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi // 2.057.032 jānann api ca kiṃ kuryād aśaktir aparikramaḥ / bhidyamānam ivāśaktas trātum anyo nago nagam // 2.057.033 pitus tvam eva me gatvā śīghram ācakṣva rāghava / na tvām anudahet kruddho vanaṃ vahnir ivaidhitaḥ // 2.057.034 iyam ekapadī rājan yato me pitur āśramaḥ / taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet // 2.057.035 viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ / ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā // 2.057.036 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā / śūdrāyām asmi vaiśyena jāto janapadādhipa // 2.057.037 itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ / tasya tv ānamyamānasya taṃ bāṇam aham uddharam // 2.057.038 jalārdragātraṃ tu vilapya kṛcchān ; marmavraṇaṃ saṃtatam ucchasantam / tataḥ sarayvāṃ tam ahaṃ śayānaṃ ; samīkṣya bhadre subhṛśaṃ viṣaṇṇaḥ // 2.057.039 tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ / ekas tv acintayaṃ buddhyā kathaṃ nu sukṛtaṃ bhavet // 2.058.001 tatas taṃ ghaṭam ādaya pūrṇaṃ paramavāriṇā / āśramaṃ tam ahaṃ prāpya yathākhyātapathaṃ gataḥ // 2.058.002 tatrāhaṃ durbalāv andhau vṛddhāv apariṇāyakau / apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau // 2.058.003 tannimittābhir āsīnau kathābhir aparikramau / tām āśāṃ matkṛte hīnāv udāsīnāv anāthavat // 2.058.004 padaśabdaṃ tu me śrutvā munir vākyam abhāṣata / kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya // 2.058.005 yannimittam idaṃ tāta salile krīḍitaṃ tvayā / utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam // 2.058.006 yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā / na tan manasi kartavyaṃ tvayā tāta tapasvinā // 2.058.007 tvaṃ gatis tv agatīnāṃ ca cakṣus tvaṃ hīnacakṣuṣām / samāsaktās tvayi prāṇāḥ kiṃ cin nau nābhibhāṣase // 2.058.008 munim avyaktayā vācā tam ahaṃ sajjamānayā / hīnavyañjanayā prekṣya bhīto bhīta ivābruvam // 2.058.009 manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam / ācacakṣe tv ahaṃ tasmai putravyasanajaṃ bhayam // 2.058.010 kṣatriyo 'haṃ daśaratho nāhaṃ putro mahātmanaḥ / sajjanāvamataṃ duḥkham idaṃ prāptaṃ svakarmajam // 2.058.011 bhagavaṃś cāpahasto 'haṃ sarayūtīram āgataḥ / jighāṃsuḥ śvāpadaṃ kiṃ cin nipāne vāgataṃ gajam // 2.058.012 tatra śruto mayā śabdo jale kumbhasya pūryataḥ / dvipo 'yam iti matvā hi bāṇenābhihato mayā // 2.058.013 gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi / vinirbhinnaṃ gataprāṇaṃ śayānaṃ bhuvi tāpasaṃ // 2.058.014 bhagavañ śabdam ālakṣya mayā gajajighāṃsunā / visṛṣṭo 'mbhasi nārācas tena te nihataḥ sutaḥ // 2.058.015 sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ / bhagavantāv ubhau śocann andhāv iti vilapya ca // 2.058.016 ajñānād bhavataḥ putraḥ sahasābhihato mayā / śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ // 2.058.017 sa tac chrutvā vacaḥ krūraṃ niḥśvasañ śokakarśitaḥ / mām uvāca mahātejāḥ kṛtāñjalim upasthitam // 2.058.018 yady etad aśubhaṃ karma na sma me kathayeḥ svayam / phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā // 2.058.019 kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ / jñānapūrvaṃ kṛtaḥ sthānāc cyāvayed api vajriṇam // 2.058.020 ajñānād dhi kṛtaṃ yasmād idaṃ tenaiva jīvasi / api hy adya kulaṃ nasyād rāghavāṇāṃ kuto bhavān // 2.058.021 naya nau nṛpa taṃ deśam iti māṃ cābhyabhāṣata / adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam // 2.058.022 rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasaṃ / śayānaṃ bhuvi niḥsaṃjñaṃ dharmarājavaśaṃ gatam // 2.058.023 athāham ekas taṃ deśaṃ nītvā tau bhṛśaduḥkhitau / asparśayam ahaṃ putraṃ taṃ muniṃ saha bhāryayā // 2.058.024 tau putram ātmanaḥ spṛṣṭvā tam āsādya tapasvinau / nipetatuḥ śarīre 'sya pitā cāsyedam abravīt // 2.058.025 na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika / kiṃ nu nāliṅgase putra sukumāra vaco vada // 2.058.026 kasya vāpararātre 'haṃ śroṣyāmi hṛdayaṃgamam / adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ // 2.058.027 ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ / ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam // 2.058.028 kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim / bhojayiṣyaty akarmaṇyam apragraham anāyakam // 2.058.029 imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm / kathaṃ putra bhariṣyāmi kṛpaṇāṃ putragardhinīm // 2.058.030 tiṣṭha mā mā gamaḥ putra yamasya sadanaṃ prati / śvo mayā saha gantāsi jananyā ca samedhitaḥ // 2.058.031 ubhāv api ca śokārtāv anāthau kṛpaṇau vane / kṣipram eva gamiṣyāvas tvayā hīnau yamakṣayam // 2.058.032 tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm / kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam // 2.058.033 apāpo 'si yathā putra nihataḥ pāpakarmaṇā / tena satyena gacchāśu ye lokāḥ śastrayodhinām // 2.058.034 yānti śūrā gatiṃ yāṃ ca saṃgrāmeṣv anivartinaḥ / hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja // 2.058.035 yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ / nahuṣo dhundhumāraś ca prāptās tāṃ gaccha putraka // 2.058.036 yā gatiḥ sarvasādhūnāṃ svādhyāyāt patasaś ca yā / bhūmidasyāhitāgneś ca ekapatnīvratasya ca // 2.058.037 gosahasrapradātṝṇāṃ yā yā gurubhṛtām api / dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka // 2.058.038.1 na hi tv asmin kule jāto gacchaty akuśalāṃ gatim // 2.058.038.2 evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt / tato 'smai kartum udakaṃ pravṛttaḥ saha bhāryayā // 2.058.039 sa tu divyena rūpeṇa muniputraḥ svakarmabhiḥ / āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt // 2.058.040 sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt / bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ // 2.058.041 evam uktvā tu divyena vimānena vapuṣmatā / āruroha divaṃ kṣipraṃ muniputro jitendriyaḥ // 2.058.042 sa kṛtvā tūdakaṃ tūrṇaṃ tāpasaḥ saha bhāryayā / mām uvāca mahātejāḥ kṛtāñjalim upasthitam // 2.058.043 adyaiva jahi māṃ rājan maraṇe nāsti me vyathā / yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam // 2.058.044 tvayā tu yad avijñānān nihato me sutaḥ śuciḥ / tena tvām abhiśapsyāmi suduḥkham atidāruṇam // 2.058.045 putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam / evaṃ tvaṃ putraśokena rājan kālaṃ kariṣyasi // 2.058.046 tasmān mām āgataṃ bhadre tasyodārasya tadvacaḥ / yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam // 2.058.047 yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā / na tan me sadṛśaṃ devi yan mayā rāghave kṛtam // 2.058.048 cakṣuṣā tvāṃ na paśyāmi smṛtir mama vilupyate / dūtā vaivasvatasyaite kausalye tvarayanti mām // 2.058.049 atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye / na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākyamam // 2.058.050 na te manuṣyā devās te ye cāruśubhakuṇḍalam / mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ // 2.058.051 padmapatrekṣaṇaṃ subhru sudaṃṣṭraṃ cārunāsikam / dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham // 2.058.052 sadṛśaṃ śāradasyendoḥ phullasya kamalasya ca / sugandhi mama nāthasya dhanyā drakṣyanti tanmukham // 2.058.053 nivṛttavanavāsaṃ tam ayodhyāṃ punar āgatam / drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā // 2.058.054 ayam ātmabhavaḥ śoko mām anātham acetanam / saṃsādayati vegena yathā kūlaṃ nadīrayaḥ // 2.058.055 hā rāghava mahābāho hā mamāyāsa nāśana / rājā daśarathaḥ śocañ jīvitāntam upāgamat // 2.058.056 tathā tu dīnaṃ kathayan narādhipaḥ ; priyasya putrasya vivāsanāturaḥ / gate 'rdharātre bhṛśaduḥkhapīḍitas ; tadā jahau prāṇam udāradarśanaḥ // 2.058.057 atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani / bandinaḥ paryupātiṣṭhaṃs tat pārthivaniveśanam // 2.059.001 tataḥ śucisamācārāḥ paryupasthāna kovidaḥ / strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram // 2.059.002 haricandanasaṃpṛktam udakaṃ kāñcanair ghaṭaiḥ / āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi // 2.059.003 maṅgalālambhanīyāni prāśanīyān upaskarān / upaninyus tathāpy anyāḥ kumārī bahulāḥ striyaḥ // 2.059.004 atha yāḥ kosalendrasya śayanaṃ pratyanantarāḥ / tāḥ striyas tu samāgamya bhartāraṃ pratyabodhayan // 2.059.005 tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ / pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire // 2.059.006 atha saṃvepamanānāṃ strīṇāṃ dṛṣṭvā ca pārthivam / yat tad āśaṅkitaṃ pāpaṃ tasya jajñe viniścayaḥ // 2.059.007 tataḥ pracukruśur dīnāḥ sasvaraṃ tā varāṅganāḥ / kareṇava ivāraṇye sthānapracyutayūthapāḥ // 2.059.008 tāsām ākranda śabdena sahasodgatacetane / kausalyā ca sumitrāca tyaktanidre babhūvatuḥ // 2.059.009 kausalyā ca sumitrā ca dṛṣṭvā spṛṣṭvā ca pārthivam / hā nātheti parikruśya petatur dharaṇītale // 2.059.010 sā kosalendraduhitā veṣṭamānā mahītale / na babhrāja rajodhvastā tāreva gaganacyutā // 2.059.011 tat samuttrastasaṃbhrāntaṃ paryutsukajanākulam / sarvatas tumulākrandaṃ paritāpārtabāndhavam // 2.059.012 sadyo nipatitānandaṃ dīnaviklavadarśanam / babhūva naradevasya sadma diṣṭāntam īyuṣaḥ // 2.059.013 atītam ājñāya tu pārthivarṣabhaṃ ; yaśasvinaṃ saṃparivārya patnayaḥ / bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ ; pragṛhya bāhū vyalapann anāthavat // 2.059.014 tam agnim iva saṃśāntam ambuhīnam ivārṇavam / hataprabham ivādityaṃ svargathaṃ prekṣya bhūmipam // 2.060.001 kausalyā bāṣpapūrṇākṣī vividhaṃ śokakarśitā / upagṛhya śiro rājñaḥ kaikeyīṃ pratyabhāṣata // 2.060.002 sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam / tyaktvā rājānam ekāgrā nṛśaṃse duṣṭacāriṇi // 2.060.003 vihāya māṃ gato rāmo bhartā ca svargato mama / vipathe sārthahīneva nāhaṃ jīvitum utsahe // 2.060.004 bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ / icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ // 2.060.005 na lubdho budhyate doṣān kiṃ pākam iva bhakṣayan / kubjānimittaṃ kaikeyyā rāghavāṇān kulaṃ hatam // 2.060.006 aniyoge niyuktena rājñā rāmaṃ vivāsitam / sabhāryaṃ janakaḥ śrutvā patitapsyaty ahaṃ yathā // 2.060.007 rāmaḥ kamalapatrākṣo jīvanāśam ito gataḥ / videharājasya sutā tahā sītā tapasvinī // 2.060.008.1 duḥkhasyānucitā duḥkhaṃ vane paryudvijiṣyati // 2.060.008.2 nadatāṃ bhīmaghoṣāṇāṃ niśāsu mṛgapakṣiṇām / niśamya nūnaṃ saṃstrastā rāghavaṃ saṃśrayiṣyati // 2.060.009 vṛddhaś caivālpaputraś ca vaidehīm anicintayan / so 'pi śokasamāviṣṭo nanu tyakṣyati jīvitam // 2.060.010 tāṃ tataḥ saṃpariṣvajya vilapantīṃ tapasvinīm / vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ // 2.060.011 tailadroṇyām athāmātyāḥ saṃveśya jagatīpatim / rājñaḥ sarvāṇy athādiṣṭāś cakruḥ karmāṇy anantaram // 2.060.012 na tu saṃkalanaṃ rājño vinā putreṇa mantriṇaḥ / sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam // 2.060.013 tailadroṇyāṃ tu sacivaiḥ śāyitaṃ taṃ narādhipam / hā mṛto 'yam iti jñātvā striyas tāḥ paryadevayan // 2.060.014 bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ / rudantyaḥ śokasaṃtaptāḥ kṛpaṇaṃ paryadevayan // 2.060.015 niśānakṣatrahīneva strīva bhartṛvivarjitā / purī nārājatāyodhyā hīnā rājñā mahātmanā // 2.060.016 bāṣpaparyākulajanā hāhābhūtakulāṅganā / śūnyacatvaraveśmāntā na babhrāja yathāpuram // 2.060.017 gataprabhā dyaur iva bhāskaraṃ vinā ; vyapetanakṣatragaṇeva śarvarī / purī babhāse rahitā mahātmanā ; na cāsrakaṇṭhākulamārgacatvarā // 2.060.018 narāś ca nāryaś ca sametya saṃghaśo ; vigarhamāṇā bharatasya mātaram / tadā nagaryāṃ naradevasaṃkṣaye ; babhūvur ārtā na ca śarma lebhire // 2.060.019 vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ / sametya rājakartāraḥ sabhām īyur dvijātayaḥ // 2.061.001 mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ / kātyayano gautamaś ca jābāliś ca mahāyaśāḥ // 2.061.002 ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan / vasiṣṭham evābhimukhāḥ śreṣṭho rājapurohitam // 2.061.003 atītā śarvarī duḥkhaṃ yā no varṣaśatopamā / asmin pañcatvam āpanne putraśokena pārthive // 2.061.004 svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ / lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha // 2.061.005 ubhau bharataśatrughnau kkekayeṣu paraṃtapau / pure rājagṛhe ramye mātāmahaniveśane // 2.061.006 ikṣvākūṇām ihādyaiva kaś cid rājā vidhīyatām / arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt // 2.061.007 nārājale janapade vidyunmālī mahāsvanaḥ / abhivarṣati parjanyo mahīṃ divyena vāriṇā // 2.061.008 nārājake janapade bījamuṣṭiḥ prakīryate / nārākake pituḥ putro bhāryā vā vartate vaśe // 2.061.009 arājake dhanaṃ nāsti nāsti bhāryāpy arājake / idam atyāhitaṃ cānyat kutaḥ satyam arājake // 2.061.010 nārājake janapade kārayanti sabhāṃ narāḥ / udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca // 2.061.011 nārājake janapade yajñaśīlā dvijātayaḥ / satrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ // 2.061.012 nārājake janapade prabhūtanaṭanartakāḥ / utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ // 2.061.013 nārajake janapade siddhārthā vyavahāriṇaḥ / kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ // 2.061.014 nārājake janapade vāhanaiḥ śīghragāmibhiḥ / narā niryānty araṇyāni nārībhiḥ saha kāminaḥ // 2.061.015 nārākaje janapade dhanavantaḥ surakṣitāḥ / śerate vivṛta dvārāḥ kṛṣigorakṣajīvinaḥ // 2.061.016 nārājake janapade vaṇijo dūragāminaḥ / gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ // 2.061.017 nārājake janapade caraty ekacaro vaśī / bhāvayann ātmanātmānaṃ yatrasāyaṃgṛho muniḥ // 2.061.018 nārājake janapade yogakṣemaṃ pravartate / na cāpy arājake senā śatrūn viṣahate yudhi // 2.061.019 yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam / agopālā yathā gāvas tathā rāṣṭram arājakam // 2.061.020 nārājake janapade svakaṃ bhavati kasya cit / matsyā iva narā nityaṃ bhakṣayanti parasparam // 2.061.021 yehi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ / te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ // 2.061.022 aho tama ivedaṃ syān na prajñāyeta kiṃ cana / rājā cen na bhaveṃl loke vibhajan sādhvasādhunī // 2.061.023 jīvaty api mahārāje tavaiva vacanaṃ vayam / nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ // 2.061.024 sa naḥ samīkṣya dvijavaryavṛttaṃ ; nṛpaṃ vinā rājyam araṇyabhūtam / kumāram ikṣvākusutaṃ vadānyaṃ ; tvam eva rājānam ihābhiṣiñcaya // 2.061.025 teṣāṃ tadvacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha / mitrāmātyagaṇān sarvān brāhmaṇāṃs tān idaṃ vacaḥ // 2.062.001 yad asau mātulakule pure rājagṛhe sukhī / bharato vasati bhrātrā śatrughnena samanvitaḥ // 2.062.002 tac chīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ / ānetuṃ bhrātarau vīrau kiṃ samīkṣāmahe vayam // 2.062.003 gacchantv iti tataḥ sarve vasiṣṭhaṃ vākyam abruvan / teṣāṃ tadvacanaṃ śrutvā vasiṣṭho vākyam abravīt // 2.062.004 ehi siddhārtha vijaya jayantāśokanandana / śrūyatām itikartavyaṃ sarvān eva bravīmi vaḥ // 2.062.005 puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ / tyaktaśokair idaṃ vācyaḥ śāsanād bharato mama // 2.062.006 purohitas tvāṃ kuśalaṃ prāha sarve ca mantriṇaḥ / tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // 2.062.007 mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam / bhavantaḥ śaṃsiṣur gatvā rāghavāṇām imaṃ kṣayam // 2.062.008 kauśeyāni ca vastrāṇi bhūṣaṇāni varāṇi ca / kṣipram ādāya rājñaś ca bharatasya ca gacchata // 2.062.009.1 vasiṣṭhenābhyanujñātā dūtāḥ saṃtvaritā yayuḥ // 2.062.009.2 te hastina pure gaṅgāṃ tīrtvā pratyaṅmukhā yayuḥ / pāñcāladeśam āsādya madhyena kurujāṅgalam // 2.062.010 te prasannodakāṃ divyāṃ nānāvihagasevitām / upātijagmur vegena śaradaṇḍāṃ janākulām // 2.062.011 nikūlavṛkṣam āsādya divyaṃ satyopayācanam / abhigamyābhivādyaṃ taṃ kuliṅgāṃ prāviśan purīm // 2.062.012 abhikālaṃ tataḥ prāpya tejo'bhibhavanāc cyutāḥ / yayur madhyena bāhlīkān sudāmānaṃ ca parvatam // 2.062.013.1 viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm // 2.062.013.2 te śrāntavāhanā dūtā vikṛṣṭena satā pathā / giri vrajaṃ pura varaṃ śīghram āsedur añjasā // 2.062.014 bhartuḥ priyārthaṃ kularakṣaṇārthaṃ ; bhartuś ca vaṃśasya parigrahārtham / aheḍamānās tvarayā sma dūtā ; rātryāṃ tu te tat puram eva yātāḥ // 2.062.015 yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm / bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ // 2.063.001 vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam / putro rājādhirājasya subhṛśaṃ paryatapyata // 2.063.002 tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ / āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ // 2.063.003 vādayanti tathā śāntiṃ lāsayanty api cāpare / nāṭakāny apare prāhur hāsyāni vividhāni ca // 2.063.004 sa tair mahātmā bharataḥ sakhibhiḥ priya vādibhiḥ / goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ // 2.063.005 tam abravīt priyasakho bharataṃ sakhibhir vṛtam / suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase // 2.063.006 evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha / śṛṇu tvaṃ yan nimittaṃme dainyam etad upāgatam // 2.063.007 svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam / patantam adriśikharāt kaluṣe gomaye hrade // 2.063.008 plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade / pibann añjalinā tailaṃ hasann iva muhur muhuḥ // 2.063.009 tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ / tailenābhyaktasarvāṅgas tailam evāvagāhata // 2.063.010 svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi / sahasā cāpi saṃśantaṃ jvalitaṃ jātavedasaṃ // 2.063.011 avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān / ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva pārvatān // 2.063.012 pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasaṃ / prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ // 2.063.013 tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ / rathena kharayuktena prayāto dakṣiṇāmukhaḥ // 2.063.014 evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām / ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati // 2.063.015 naro yānena yaḥ svapne kharayuktena yāti hi / acirāt tasya dhūmāgraṃ citāyāṃ saṃpradṛśyate // 2.063.016.1 etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye // 2.063.016.2 śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ / jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam // 2.063.017 imāṃ hi duḥsvapnagatiṃ niśāmya tām ; anekarūpām avitarkitāṃ purā / bhayaṃ mahat tad dhṛdayān na yāti me ; vicintya rājānam acintyadarśanam // 2.063.018 bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ / praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram // 2.064.001 samāgamya tu rājñā ca rājaputreṇa cārcitāḥ / rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ // 2.064.002 purohitas tvā kuśalaṃ prāha sarve ca mantriṇaḥ / tvaramāṇaś ca niryāhi kṛtyam ātyayikaṃ tvayā // 2.064.003 atra viṃśatikoṭyas tu nṛpater mātulasya te / daśakoṭyas tu saṃpūrṇās tathaiva ca nṛpātmaja // 2.064.004 pratigṛhya ca tat sarvaṃ svanuraktaḥ suhṛjjane / dūtān uvāca bharataḥ kāmaiḥ saṃpratipūjya tān // 2.064.005 kaccit sukuśalī rājā pitā daśaratho mama / kaccic cārāgatā rāme lakṣmaṇe vā mahātmani // 2.064.006 āryā ca dharmaniratā dharmajñā dharmadarśinī / arogā cāpi kausalyā mātā rāmasya dhīmataḥ // 2.064.007 kaccit sumitrā dharmajñā jananī lakṣmaṇasya yā / śatrughnasya ca vīrasya sārogā cāpi madhyamā // 2.064.008 ātmakāmā sadā caṇḍī krodhanā prājñamāninī / arogā cāpi kaikeyī mātā me kim uvāca ha // 2.064.009 evam uktās tu te dūtā bharatena mahātmanā / ūcuḥ saṃpraśritaṃ vākyam idaṃ taṃ bharataṃ tadā // 2.064.010.1 kuśalās te naravyāghra yeṣāṃ kuśalam icchasi // 2.064.010.2 bharataś cāpi tān dūtān evam ukto 'bhyabhāṣata / āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām // 2.064.011 evam uktvā tu tān dūtān bharataḥ pārthivātmajaḥ / dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha // 2.064.012 rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ / punar apy aham eṣyāmi yadā me tvaṃ smariṣyasi // 2.064.013 bharatenaivam uktas tu nṛpo mātāmahas tadā / tam uvāca śubhaṃ vākyaṃ śirasy āghrāya rāghavam // 2.064.014 gaccha tātānujāne tvāṃ kaikeyī suprajās tvayā / mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa // 2.064.015 purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ / tau ca tāta maheṣvāsau bhrātaru rāmalakṣmaṇau // 2.064.016 tasmai hastyuttamāṃś citrān kambalān ajināni ca / abhisatkṛtya kaikeyo bharatāya dhanaṃ dadau // 2.064.017 rukma niṣkasahasre dve ṣoḍaśāśvaśatāni ca / satkṛtya kaikeyī putraṃ kekayo dhanam ādiśat // 2.064.018 tathāmātyān abhipretān viśvāsyāṃś ca guṇānvitān / dadāv aśvapatiḥ śīghraṃ bharatāyānuyāyinaḥ // 2.064.019 airāvatān aindraśirān nāgān vai priyadarśanān / kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau // 2.064.020 antaḥpure 'tisaṃvṛddhān vyāghravīryabalānvitān / daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau // 2.064.021 sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam / ratham āruhya bharataḥ śatrughnasahito yayau // 2.064.022 rathān maṇḍalacakrāṃś ca yojayitvā paraḥśatam / uṣṭrago'śvakharair bhṛtyā bharataṃ yāntam anvayuḥ // 2.064.023 balena gupto bharato mahātmā ; sahāryakasyātmasamair amātyaiḥ / ādāya śatrughnam apetaśatrur ; gṛhād yayau siddha ivendralokāt // 2.064.024 sa prāṅmukho rājagṛhād abhiniryāya vīryavān / hrādinīṃ dūrapārāṃ ca pratyaksrotas taraṅgiṇīm // 2.065.001.1 śatadrūm atarac chrīmān nadīm ikṣvākunandanaḥ // 2.065.001.2 eladhāne nadīṃ tīrtvā prāpya cāparaparpaṭān / śilām ākurvatīṃ tīrtvā āgneyaṃ śalyakartanam // 2.065.002 satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām / atyayāt sa mahāśailān vanaṃ caitrarathaṃ prati // 2.065.003 veginīṃ ca kuliṅgākhyāṃ hrādinīṃ parvatāvṛtām / yamunāṃ prāpya saṃtīrṇo balam āśvāsayat tadā // 2.065.004 śītīkṛtya tu gātrāṇi klāntān āśvāsya vājinaḥ / tatra snātvā ca pītvā ca prāyād ādāya codakam // 2.065.005 rājaputro mahāraṇyam anabhīkṣṇopasevitam / bhadro bhadreṇa yānena mārutaḥ kham ivātyayāt // 2.065.006 toraṇaṃ dakṣiṇārdhena jambūprastham upāgamat / varūthaṃ ca yayau ramyaṃ grāmaṃ daśarathātmajaḥ // 2.065.007 tatra ramye vane vāsaṃ kṛtvāsau prāṅmukho yayau / udyānam ujjihānāyāḥ priyakā yatra pādapāḥ // 2.065.008 sālāṃs tu priyakān prāpya śīghrān āsthāya vājinaḥ / anujñāpyātha bharato vāhinīṃ tvarito yayau // 2.065.009 vāsaṃ kṛtvā sarvatīrthe tīrtvā cottānakāṃ nadīm / anyā nadīś ca vividhāḥ pārvatīyais turaṃgamaiḥ // 2.065.010 hastipṛṣṭhakam āsādya kuṭikām atyavartata / tatāra ca naravyāghro lauhitye sa kapīvatīm // 2.065.011.1 ekasāle sthāṇumatīṃ vinate gomatīṃ nadīm // 2.065.011.2 kaliṅga nagare cāpi prāpya sālavanaṃ tadā / bharataḥ kṣipram āgacchat supariśrāntavāhanaḥ // 2.065.012 vanaṃ ca samatītyāśu śarvaryām aruṇodaye / ayodhyāṃ manunā rājñā nirmitāṃ sa dadarśa ha // 2.065.013 tāṃ purīṃ puruṣavyāghraḥ saptarātroṣiṭaḥ pathi / ayodhyām agrato dṛṣṭvā rathe sārathim abravīt // 2.065.014 eṣā nātipratītā me puṇyodyānā yaśasvinī / ayodhyā dṛśyate dūrāt sārathe pāṇḍumṛttikā // 2.065.015 yajvabhir guṇasaṃpannair brāhmaṇair vedapāragaiḥ / bhūyiṣṭham ṛṣhair ākīrṇā rājarṣivarapālitā // 2.065.016 ayodhyāyāṃ purāśabdaḥ śrūyate tumulo mahān / samantān naranārīṇāṃ tam adya na śṛṇomy aham // 2.065.017 udyānāni hi sāyāhne krīḍitvoparatair naraiḥ / samantād vipradhāvadbhiḥ prakāśante mamānyadā // 2.065.018 tāny adyānurudantīva parityaktāni kāmibhiḥ / araṇyabhūteva purī sārathe pratibhāti me // 2.065.019 na hy atra yānair dṛśyante na gajair na ca vājibhiḥ / niryānto vābhiyānto vā naramukhyā yathāpuram // 2.065.020 aniṣṭāni ca pāpāni paśyāmi vividhāni ca / nimittāny amanojñāni tena sīdati te manaḥ // 2.065.021 dvāreṇa vaijayantena prāviśac chrāntavāhanaḥ / dvāḥsthair utthāya vijayaṃ pṛṣṭas taiḥ sahito yayau // 2.065.022 sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam / sūtam aśvapateḥ klāntam abravīt tatra rāghavaḥ // 2.065.023 śrutā no yādṛśāḥ pūrvaṃ nṛpatīnāṃ vināśane / ākārās tān ahaṃ sarvān iha paśyāmi sārathe // 2.065.024 malinaṃ cāśrupūrṇākṣaṃ dīnaṃ dhyānaparaṃ kṛśam / sastrī puṃsaṃ ca paśyāmi janam utkaṇṭhitaṃ pure // 2.065.025 ity evam uktvā bharataḥ sūtaṃ taṃ dīnamānasaḥ / tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau // 2.065.026 tāṃ śūnyaśṛṅgāṭakaveśmarathyāṃ ; rajo'ruṇadvārakapāṭayantrām / dṛṣṭvā purīm indrapurī prakāśāṃ ; duḥkhena saṃpūrṇataro babhūva // 2.065.027 bahūni paśyan manaso 'priyāṇi ; yāny annyadā nāsya pure babhūvuḥ / avākśirā dīnamanā nahṛṣṭaḥ ; pitur mahātmā praviveśa veśma // 2.065.028 apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye / jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye // 2.066.001 anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam / utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasaṃ // 2.066.002 sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam / bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau // 2.066.003 taṃ mūrdhni samupāghrāya pariṣvajya yaśasvinam / aṅke bharatam āropya praṣṭuṃ samupacakrame // 2.066.004 adya te kati cid rātryaś cyutasyāryakaveśmanaḥ / api nādhvaśramaḥ śīghraṃ rathenāpatatas tava // 2.066.005 āryakas te sukuśalo yudhājin mātulas tava / pravāsāc ca sukhaṃ putra sarvaṃ me vaktum arhasi // 2.066.006 evaṃ pṛṣṭhas tu kaikeyyā priyaṃ pārthivanandanaḥ / ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ // 2.066.007 adya me saptamī rātriś cyutasyāryakaveśmanaḥ / ambāyāḥ kuśalī tāto yudhājin mātulaś ca me // 2.066.008 yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ / pariśrāntaṃ pathy abhavat tato 'haṃ pūrvam āgataḥ // 2.066.009 rājavākyaharair dūtais tvaryamāṇo 'ham āgataḥ / yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhasi // 2.066.010 śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ / na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me // 2.066.011 rājā bhavati bhūyiṣṭhgam ihāmbāyā niveśane / tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ // 2.066.012 pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ / āhosvid amba jyeṣṭhāyāḥ kausalyāyā niveśane // 2.066.013 taṃ pratyuvāca kaikeyī priyavad ghoram apriyam / ajānantaṃ prajānantī rājyalobhena mohitā // 2.066.014.1 yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ // 2.066.014.2 tac chrutvā bharato vākyaṃ dharmābhijanavāñ śuciḥ / papāta sahasā bhūmau pitṛśokabalārditaḥ // 2.066.015 tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ / vilalāpa mahātejā bhrāntākulitacetanaḥ // 2.066.016 etat suruciraṃ bhāti pitur me śayanaṃ purā / tad idaṃ na vibhāty adya vihīnaṃ tena dhīmatā // 2.066.017 tam ārtaṃ devasaṃkāśaṃ samīkṣya patitaṃ bhuvi / utthāpayitvā śokārtaṃ vacanaṃ cedam abravīt // 2.066.018 uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ / tvadvidhā na hi śocanti santaḥ sadasi saṃmatāḥ // 2.066.019 sa rudatyā ciraṃ kālaṃ bhūmau viparivṛtya ca / jananīṃ pratyuvācedaṃ śokair bahubhir āvṛtaḥ // 2.066.020 abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati / ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam // 2.066.021 tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama / pitaraṃ yo na paśyāmi nityaṃ priyahite ratam // 2.066.022 amba kenātyagād rājā vyādhinā mayy anāgate / dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam // 2.066.023 na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān / upajighred dhi māṃ mūrdhni tātaḥ saṃnamya satvaram // 2.066.024 kva sa pāṇiḥ sukhasparśas tātasyākliṣṭakarmaṇaḥ / yena māṃ rajasā dhvastam abhīkṣṇaṃ parimārjati // 2.066.025 yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ / tasya māṃ śīghram ākhyāhi rāmasyākliṣṭa karmaṇaḥ // 2.066.026 pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ / tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama // 2.066.027 ārye kim abravīd rājā pitā me satyavikramaḥ / paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ // 2.066.028 iti pṛṣṭā yathātattvaṃ kaikeyī vākyam abravīt / rāmeti rājā vilapan hā sīte lakṣmaṇeti ca // 2.066.029.1 sa mahātmā paraṃ lokaṃ gato gatimatāṃ varaḥ // 2.066.029.2 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava / kāla dharmaparikṣiptaḥ pāśair iva mahāgajaḥ // 2.066.030 siddhārthās tu narā rāmam āgataṃ sītayā saha / lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam // 2.066.031 tac chrutvā viṣasādaiva dvitīyā priyaśaṃsanāt / viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram // 2.066.032 kva cedānīṃ sa dharmātmā kausalyānandavardhanaḥ / lakṣmaṇena saha bhrātrā sītayā ca samaṃ gataḥ // 2.066.033 tathā pṛṣṭā yathātattvam ākhyātum upacakrame / mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā // 2.066.034 sa hi rājasutaḥ putra cīravāsā mahāvanam / daṇḍakān saha vaidehyā lakṣmaṇānucaro gataḥ // 2.066.035 tac chrutvā bharatas trasto bhrātuś cāritraśaṅkayā / svasya vaṃśasya māhātmyāt praṣṭuṃ samupacakrame // 2.066.036 kaccin na brāhmaṇavadhaṃ hṛtaṃ rāmeṇa kasya cit / kaccin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ // 2.066.037 kaccin na paradārān vā rājaputro 'bhimanyate / kasmāt sa daṇḍakāraṇye bhrūṇaheva vivāsitaḥ // 2.066.038 athāsya capalā mātā tat svakarma yathātatham / tenaiva strīsvabhāvena vyāhartum upacakrame // 2.066.039 na brāhmaṇa dhanaṃ kiṃcid dhṛtaṃ rāmeṇa kasya cit / kaś cin nāḍhyo daridro vā tenāpāpo vihiṃsitaḥ // 2.066.040.1 na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati // 2.066.040.2 mayā tu putra śrutvaiva rāmasyaivābhiṣecanam / yācitas te pitā rājyaṃ rāmasya ca vivāsanam // 2.066.041 sa svavṛttiṃ samāsthāya pitā te tat tathākarot / rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā // 2.066.042 tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ / putraśokaparidyūnaḥ pañcatvam upapedivān // 2.066.043 tvayā tv idānīṃ dharmajña rājatvam avalambyatām / tvatkṛte hi mayā sarvam idam evaṃvidhaṃ kṛtam // 2.066.044 tat putra śīghraṃ vidhinā vidhijñair ; vasiṣṭhamukhyaiḥ sahito dvijendraiḥ / saṃkālya rājānam adīnasattvam ; ātmānam urvyām abhiṣecayasva // 2.066.045 śrutvā tu pitaraṃ vṛttaṃ bhrātaru ca vivāsitau / bharato duḥkhasaṃtapta idaṃ vacanam abravīt // 2.067.001 kiṃ nuṇkāryaṃ hatasyeha mama rājyena śocataḥ / vihīnasyātha pitrā ca bhrātrā pitṛsamena ca // 2.067.002 duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ / rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasaṃ // 2.067.003 kulasya tvam abhāvāya kālarātrir ivāgatā / aṅgāram upagūhya sma pitā me nāvabuddhavān // 2.067.004 kausalyā ca sumitrā ca putraśokābhipīḍite / duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama // 2.067.005 nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām / vartate guruvṛttijño yathā mātari vartate // 2.067.006 tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī / tvayi dharmaṃ samāsthāya bhaginyām iva vartate // 2.067.007 tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasaṃ / prasthāpya vanavāsāya kathaṃ pāpe na śocasi // 2.067.008 apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam / pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam // 2.067.009 lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati / tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam // 2.067.010 ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau / kena śaktiprabhāvena rājyaṃ rakṣitum utsahe // 2.067.011 taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ / apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā // 2.067.012 so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam / damyo dhuram ivāsādya saheyaṃ kena caujasā // 2.067.013 atha vā me bhavec chaktir yogair buddhibalena vā / sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm // 2.067.014.1 nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam // 2.067.014.2 ity evam uktvā bharato mahātmā ; priyetarair vākyagaṇais tudaṃs tām / śokāturaś cāpi nanāda bhūyaḥ ; siṃho yathā parvatagahvarasthaḥ // 2.067.015 tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā / roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ // 2.068.001 rājyād bhraṃśasva kaikeyi nṛśaṃse duṣṭacāriṇi / parityaktā ca dharmeṇa mā mṛtaṃ rudatī bhava // 2.068.002 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ / yayor mṛtyur vivāsaś ca tvatkṛte tulyam āgatau // 2.068.003 bhrūṇahatyām asi prāptā kulasyāsya vināśanāt / kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām // 2.068.004 yat tvayā hīdṛśaṃ pāpaṃ kṛtaṃ ghoreṇa karmaṇā / sarvalokapriyaṃ hitvā mamāpy āpāditaṃ bhayam // 2.068.005 tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ / ayaśo jīvaloke ca tvayāhaṃ pratipāditaḥ // 2.068.006 mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke / na te 'ham abhibhāṣyo 'smi durvṛtte patighātini // 2.068.007 kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ / duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm // 2.068.008 na tvam aśvapateḥ kanyā dharmarājasya dhīmataḥ / rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ // 2.068.009 yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ / vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ // 2.068.010 yat pradhānāsi tat pāpaṃ mayi pitrā vinākṛte / bhrātṛbhyāṃ ca parityakte sarvalokasya cāpriye // 2.068.011 kausalyāṃ dharmasaṃyuktāṃ viyuktāṃ pāpaniścaye / kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī // 2.068.012 kiṃ nāvabudhyase krūre niyataṃ bandhusaṃśrayam / jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyātmasaṃbhavam // 2.068.013 aṅgapratyaṅgajaḥ putro hṛdayāc cāpi jāyate / tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ // 2.068.014 anyadā kila dharmajñā surabhiḥ surasaṃmatā / vahamānau dadarśorvyāṃ putrau vigatacetasau // 2.068.015 tāv ardhadivase śrāntau dṛṣṭvā putrau mahītale / ruroda putra śokena bāṣpaparyākulekṣaṇā // 2.068.016 adhastād vrajatas tasyāḥ surarājño mahātmanaḥ / bindavaḥ patitā gātre sūkṣmāḥ surabhigandhinaḥ // 2.068.017 tāṃ dṛṣṭvā śokasaṃtaptāṃ vajrapāṇir yaśasvinīm / indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ // 2.068.018 bhayaṃ kaccin na cāsmāsu kutaś cid vidyate mahat / kuto nimittaḥ śokas te brūhi sarvahitaiṣiṇi // 2.068.019 evam uktā tu surabhiḥ surarājena dhīmatā / patyuvāca tato dhīrā vākyaṃ vākyaviśāradā // 2.068.020 śāntaṃ pātaṃ na vaḥ kiṃ cit kutaś cid amarādhipa / ahaṃ tu magnau śocāmi svaputrau viṣame sthitau // 2.068.021 etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau / vadhyamānau balīvardau karṣakeṇa surādhipa // 2.068.022 mama kāyāt prasūtau hi duḥkhitau bhāra pīḍitau / yau dṛṣṭvā paritapye 'haṃ nāsti putrasamaḥ priyaḥ // 2.068.023 yasyāḥ putra sahasrāṇi sāpi śocati kāmadhuk / kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati // 2.068.024 ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā / tasmāt tvaṃ satataṃ duḥkhaṃ pretya ceha ca lapsyase // 2.068.025 ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām / vardhanaṃ yaśasaś cāpi kariṣyāmi na saṃśayaḥ // 2.068.026 ānāyayitvā tanayaṃ kausalyāyā mahādyutim / svayam eva pravekṣyāmi vanaṃ muniniṣevitam // 2.068.027 iti nāga ivāraṇye tomarāṅkuśacoditaḥ / papāta bhuvi saṃkruddho niḥśvasann iva pannagaḥ // 2.068.028 saṃraktanetraḥ śithilāmbaras tadā ; vidhūtasarvābharaṇaḥ paraṃtapaḥ / babhūva bhūmau patito nṛpātmajaḥ ; śacīpateḥ ketur ivotsavakṣaye // 2.068.029 tathaiva krośatas tasya bharatasya mahātmanaḥ / kausalyā śabdam ājñāya sumitrām idam abravīt // 2.069.001 āgataḥ krūrakāryāyāḥ kaikeyyā bharataḥ sutaḥ / tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam // 2.069.002 evam uktvā sumitrāṃ sā vivarṇā malināmbarā / pratasthe bharato yatra vepamānā vicetanā // 2.069.003 sa tu rāmānujaś cāpi śatrughnasahitas tadā / pratasthe bharato yatra kausalyāyā niveśanam // 2.069.004 tataḥ śatrughna bharatau kausalyāṃ prekṣya duḥkhitau / paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām // 2.069.005 bharataṃ pratyuvācedaṃ kausalyā bhṛśaduḥkhitā / idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam // 2.069.006.1 saṃprāptaṃ bata kaikeyyā śīghraṃ krūreṇa karmaṇā // 2.069.006.2 prasthāpya cīravasanaṃ putraṃ me vanavāsinam / kaikeyī kaṃ guṇaṃ tatra paśyati krūradarśinī // 2.069.007 kṣipraṃ mām api kaikeyī prasthāpayitum arhati / hiraṇyanābho yatrāste suto me sumahāyaśāḥ // 2.069.008 atha vā svayam evāhaṃ sumitrānucarā sukham / agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ // 2.069.009 kāmaṃ vā svayam evādya tatra māṃ netum arhasi / yatrāsau puruṣavyāghras tapyate me tapaḥ sutaḥ // 2.069.010 idaṃ hi tava vistīrṇaṃ dhanadhānyasamācitam / hastyaśvarathasaṃpūrṇaṃ rājyaṃ niryātitaṃ tayā // 2.069.011 evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā / kausalyāṃ pratyuvācedaṃ śokair bahubhir āvṛtām // 2.069.012 ārye kasmād ajānantaṃ garhase mām akilbiṣam / vipulāṃ ca mama prītiṃ sthirāṃ jānāsi rāghave // 2.069.013 kṛtā śāstrānugā buddhir mā bhūt tasya kadā cana / satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ // 2.069.014 praiṣyaṃ pāpīyasāṃ yātu sūryaṃ ca prati mehatu / hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ // 2.069.015 kārayitvā mahat karma bhartā bhṛtyam anarthakam / adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ // 2.069.016 paripālayamānasya rājño bhūtāni putravat / tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ // 2.069.017 baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ / adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ // 2.069.018 saṃśrutya ca tapasvibhyaḥ satre vai yajñadakṣiṇām / tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ // 2.069.019 hastyaśvarathasaṃbādhe yuddhe śastrasamākule / mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ // 2.069.020 upadiṣṭaṃ susūkṣmārthaṃ śāstraṃ yatnena dhīmatā / sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ // 2.069.021 pāyasaṃ kṛsaraṃ chāgaṃ vṛthā so 'śnātu nirghṛṇaḥ / gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ // 2.069.022 putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ / sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ // 2.069.023 rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate / bhṛtyatyāge ca yat pāpaṃ tat pāpaṃ pratipadyatām // 2.069.024 ubhe saṃdhye śayānasya yat pāpaṃ parikalpyate / tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ // 2.069.025 yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage / mitradrohe ca yat pāpaṃ tat pāpaṃ pratipadyatām // 2.069.026 devatānāṃ pitṝṇāṃ ca mātā pitros tathaiva ca / mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ // 2.069.027 satāṃ lokāt satāṃ kīrtyāḥ sajjuṣṭāt karmaṇas tathā / bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ // 2.069.028 vihīnāṃ patiputrābhyāṃ kausalyāṃ pārthivātmajaḥ / evam āśvasayann eva duḥkhārto nipapāta ha // 2.069.029 tathā tu śapathaiḥ kaṣṭaiḥ śapamānam acetanam / bharataṃ śokasaṃtaptaṃ kausalyā vākyam abravīt // 2.069.030 mama duḥkham idaṃ putra bhūyaḥ samupajāyate / śapathaiḥ śapamāno hi prāṇān uparuṇatsi me // 2.069.031 diṣṭyā na calito dharmād ātmā te sahalakṣmaṇaḥ / vatsa satyapratijño me satāṃ lokān avāpsyasi // 2.069.032 evaṃ vilapamānasya duḥkhārtasya mahātmanaḥ / mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ // 2.069.033 lālapyamānasya vicetanasya ; pranaṣṭabuddheḥ patitasya bhūmau / muhur muhur niḥśvasataś ca dīrghaṃ ; sā tasya śokena jagāma rātriḥ // 2.069.034 tam evaṃ śokasaṃtaptaṃ bharataṃ kekayīsutam / uvāca vadatāṃ śreṣṭho vasiṣṭhaḥ śreṣṭhavāg ṛṣiḥ // 2.070.001 alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ / prāptakālaṃ narapateḥ kuru saṃyānam uttaram // 2.070.002 vasiṣṭhasya vacaḥ śrutvā bharato dhāraṇāṃ gataḥ / pretakāryāṇi sarvāṇi kārayām āsa dharmavit // 2.070.003 uddhṛtaṃ tailasaṃkledāt sa tu bhūmau niveśitam / āpītavarṇavadanaṃ prasuptam iva bhūmipam // 2.070.004 niveśya śayane cāgrye nānāratnapariṣkṛte / tato daśarathaṃ putro vilalāpa suduḥkhitaḥ // 2.070.005 kiṃ te vyavasitaṃ rājan proṣite mayy anāgate / vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam // 2.070.006 kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam / hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā // 2.070.007 yogakṣemaṃ tu te rājan ko 'smin kalpayitā pure / tvayi prayāte svas tāta rāme ca vanam āśrite // 2.070.008 vidhavā pṛthivī rājaṃs tvayā hīnā na rājate / hīnacandreva rajanī nagarī pratibhāti mām // 2.070.009 evaṃ vilapamānaṃ taṃ bharataṃ dīnamānasaṃ / abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ // 2.070.010 pretakāryāṇi yāny asya kartavyāni viśāmpateḥ / tāny avyagraṃ mahābāho kriyatām avicāritam // 2.070.011 tatheti bharato vākyaṃ vasiṣṭhasyābhipūjya tat / ṛtvikpurohitācāryāṃs tvarayām āsa sarvaśaḥ // 2.070.012 ye tv agrato narendrasya agny agārād bahiṣkṛtāḥ / ṛtvigbhir yājakaiś caiva te hriyante yathāvidhi // 2.070.013 śibilāyām athāropya rājānaṃ gatacetanam / bāṣpakaṇṭhā vimanasas tam ūhuḥ paricārakāḥ // 2.070.014 hiraṇyaṃ ca suvarṇaṃ ca vāsāṃsi vividhāni ca / prakiranto janā mārgaṃ nṛpater agrato yayuḥ // 2.070.015 candanāguruniryāsān saralaṃ padmakaṃ tathā / devadārūṇi cāhṛtya citāṃ cakrus tathāpare // 2.070.016 gandhān uccāvacāṃś cānyāṃs tatra dattvātha bhūmipam / tataḥ saṃveśayām āsuś citāmadhye tam ṛtvijaḥ // 2.070.017 tathā hutāśanaṃ hutvā jepus tasya tadartvijaḥ / jaguś ca te yathāśāstraṃ tatra sāmāni sāmagāḥ // 2.070.018 śibikābhiś ca yānaiś ca yathārhaṃ tasya yoṣitaḥ / nagarān niryayus tatra vṛddhaiḥ parivṛtās tadā // 2.070.019 prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam / striyaś ca śokasaṃtaptāḥ kausalyā pramukhās tadā // 2.070.020 krauñcīnām iva nārīṇāṃ ninādas tatra śuśruve / ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ // 2.070.021 tato rudantyo vivaśā vilapya ca punaḥ punaḥ / yānebhyaḥ sarayūtīram avaterur varāṅganāḥ // 2.070.022 kṛtodakaṃ te bharatena sārdhaṃ ; nṛpāṅganā mantripurohitāś ca / puraṃ praviśyāśruparītanetrā ; bhūmau daśāhaṃ vyanayanta duḥkham // 2.070.023 tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ / dvādaśe 'hani saṃprāpte śrāddhakarmāṇy akārayat // 2.071.001 brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam / bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā // 2.071.002 dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca / brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam // 2.071.003 tataḥ prabhātasamaye divase 'tha trayodaśe / vilalāpa mahābāhur bharataḥ śokamūrchitaḥ // 2.071.004 śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ / citāmūle pitur vākyam idam āha suduḥkhitaḥ // 2.071.005 tāta yasmin niṣṛṣṭo 'haṃ tvayā bhrātari rāghave / tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā // 2.071.006 yathāgatir anāthāyāḥ putraḥ pravrājito vanam / tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa // 2.071.007 dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam / pituḥ śarīra nirvāṇaṃ niṣṭanan viṣasāda ha // 2.071.008 sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale / utthāpyamānaḥ śakrasya yantra dhvaja iva cyutaḥ // 2.071.009 abhipetus tataḥ sarve tasyāmātyāḥ śucivratam / antakāle nipatitaṃ yayātim ṛṣayo yathā // 2.071.010 śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam / visaṃjño nyapatad bhūmau bhūmipālam anusmaran // 2.071.011 unmatta iva niścetā vilalāpa suduḥkhitaḥ / smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā // 2.071.012 mantharā prabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ / varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ // 2.071.013 sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā / kva tāta bharataṃ hitvā vilapantaṃ gato bhavān // 2.071.014 nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca / pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati // 2.071.015 avadāraṇa kāle tu pṛthivī nāvadīryate / vihīnā yā tvayā rājñā dharmajñena mahātmanā // 2.071.016 pitari svargam āpanne rāme cāraṇyam āśrite / kiṃ me jīvita sāmarthyaṃ pravekṣyāmi hutāśanam // 2.071.017 hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām / ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam // 2.071.018 tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat / bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ // 2.071.019 tato viṣaṇṇau śrāntau ca śatrughna bharatāv ubhau / dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau // 2.071.020 tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ / vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha // 2.071.021 trīṇi dvandvāni bhūteṣu pravṛttāny aviśeṣataḥ / teṣu cāparihāryeṣu naivaṃ bhavitum arhati // 2.071.022 sumantraś cāpi śatrughnam utthāpyābhiprasādya ca / śrāvayām āsa tattvajñaḥ sarvabhūtabhavābhavau // 2.071.023 utthitau tau naravyāghrau prakāśete yaśasvinau / varṣātapapariklinnau pṛthag indradhvajāv iva // 2.071.024 aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau / amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ // 2.071.025 atra yātrāṃ samīhantaṃ śatrughno lakṣmaṇānujaḥ / bharataṃ śokasaṃtaptam idaṃ vacanam abravīt // 2.072.001 gatir yaḥ sarvabhūtānāṃ duḥkhe kiṃ punar ātmanaḥ / sa rāmaḥ sattva saṃpannaḥ striyā pravrājito vanam // 2.072.002 balavān vīrya saṃpanno lakṣmaṇo nāma yo 'py asau / kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham // 2.072.003 pūrvam eva tu nigrāhyaḥ samavekṣya nayānayau / utpathaṃ yaḥ samārūḍho nāryā rājā vaśaṃ gataḥ // 2.072.004 iti saṃbhāṣamāṇe tu śatrughne lakṣmaṇānuje / prāgdvāre 'bhūt tadā kubjā sarvābharaṇabhūṣitā // 2.072.005 liptā candanasāreṇa rājavastrāṇi bibhratī / mekhalā dāmabhiś citrai rajjubaddheva vānarī // 2.072.006 tāṃ samīkṣya tadā dvāḥstho bhṛśaṃ pāpasya kāriṇīm / gṛhītvākaruṇaṃ kubjāṃ śatrughnāya nyavedayat // 2.072.007 yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā / seyaṃ pāpā nṛśaṃsā ca tasyāḥ kuru yathāmati // 2.072.008 śatrughnaś ca tad ājñāya vacanaṃ bhṛśaduḥkhitaḥ / antaḥpuracarān sarvān ity uvāca dhṛtavrataḥ // 2.072.009 tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ / yayā seyaṃ nṛśaṃsasya karmaṇaḥ phalam aśnutām // 2.072.010 evam uktā ca tenāśu sakhī janasamāvṛtā / gṛhītā balavat kubjā sā tadgṛham anādayat // 2.072.011 tataḥ subhṛśa saṃtaptas tasyāḥ sarvaḥ sakhījanaḥ / kruddham ājñāya śatrughnaṃ vyapalāyata sarvaśaḥ // 2.072.012 amantrayata kṛtsnaś ca tasyāḥ sarvasakhījanaḥ / yathāyaṃ samupakrānto niḥśeṣaṃ naḥ kariṣyati // 2.072.013 sānukrośāṃ vadānyāṃ ca dharmajñāṃ ca yaśasvinīm / kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ // 2.072.014 sa ca roṣeṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ / vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale // 2.072.015 tasyā hy ākṛṣyamāṇāyā mantharāyās tatas tataḥ / citraṃ bahuvidhaṃ bhāṇḍaṃ pṛthivyāṃ tad vyaśīryata // 2.072.016 tena bhāṇḍena saṃkīrṇaṃ śrīmadrājaniveśanam / aśobhata tadā bhūyaḥ śāradaṃ gaganaṃ yathā // 2.072.017 sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ / kaikeyīm abhinirbhartsya babhāṣe paruṣaṃ vacaḥ // 2.072.018 tair vākyaiḥ paruṣair duḥkhaiḥ kaikeyī bhṛśaduḥkhitā / śatrughna bhayasaṃtrastā putraṃ śaraṇam āgatā // 2.072.019 tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt / avadhyāḥ sarvabhūtānāṃ pramadāḥ kṣamyatām iti // 2.072.020 hanyām aham imāṃ pāpāṃ kaikeyīṃ duṣṭacāriṇīm / yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam // 2.072.021 imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ / tvāṃ ca māṃ caiva dharmātmā nābhibhāṣiṣyate dhruvam // 2.072.022 bharatasya vacaḥ śrutvā śatrughno lakṣmaṇānujaḥ / nyavartata tato roṣāt tāṃ mumoca ca mantharām // 2.072.023 sā pādamūle kaikeyyā mantharā nipapāta ha / niḥśvasantī suduḥkhārtā kṛpaṇaṃ vilalāpa ca // 2.072.024 śatrughnavikṣepavimūḍhasaṃjñāṃ ; samīkṣya kubjāṃ bharatasya mātā / śanaiḥ samāśvāsayad ārtarūpāṃ ; krauñcīṃ vilagnām iva vīkṣamāṇām // 2.072.025 tataḥ prabhātasamaye divase 'tha caturdaśe / sametya rājakartāro bharataṃ vākyam abruvan // 2.073.001 gato daśarathaḥ svargaṃ yo no gurutaro guruḥ / rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam // 2.073.002 tvam adya bhava no rājā rājaputra mahāyaśaḥ / saṃgatyā nāparādhnoti rājyam etad anāyakam // 2.073.003 ābhiṣecanikaṃ sarvam idam ādāya rāghava / pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja // 2.073.004 rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat / abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha // 2.073.005 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam / bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ // 2.073.006 jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ / naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ // 2.073.007 rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ / ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca // 2.073.008 yujyatāṃ mahatī senā caturaṅgamahābalā / ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt // 2.073.009 ābhiṣecanikaṃ caiva sarvam etad upaskṛtam / puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati // 2.073.010 tatraiva taṃ naravyāghram abhiṣicya puraskṛtam / āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt // 2.073.011 na sakāmā kariṣyāmi svam imāṃ mātṛgandhinīm / vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati // 2.073.012 kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca / rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ // 2.073.013 evaṃ saṃbhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam / pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam // 2.073.014 evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām / yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi // 2.073.015 anuttamaṃ tad vacanaṃ nṛpātmaja ; prabhāṣitaṃ saṃśravaṇe niśamya ca / praharṣajās taṃ prati bāṣpabindavo ; nipetur āryānananetrasaṃbhavāḥ // 2.073.016 ūcus te vacanam idaṃ niśamya hṛṣṭāḥ ; sāmātyāḥ sapariṣado viyātaśokāḥ / panthānaṃ naravarabhaktimāñ janaś ca ; vyādiṣṭas tava vacanāc ca śilpivargaḥ // 2.073.017 atha bhūmipradeśajñāḥ sūtrakarmaviśāradāḥ / svakarmābhiratāḥ śūrāḥ khanakā yantrakās tathā // 2.074.001 karmāntikāḥ sthapatayaḥ puruṣā yantrakovidāḥ / tathā vardhakayaś caiva mārgiṇo vṛkṣatakṣakāḥ // 2.074.002 kūpakārāḥ sudhākārā vaṃśakarmakṛtas tathā / samarthā ye ca draṣṭāraḥ puratas te pratasthire // 2.074.003 sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān / aśobhata mahāvegaḥ sāgarasyeva parvaṇi // 2.074.004 te svavāraṃ samāsthāya vartmakarmāṇi kovidāḥ / karaṇair vividhopetaiḥ purastāt saṃpratasthire // 2.074.005 latāvallīś ca gulmāṃś ca sthāṇūn aśmana eva ca / janās te cakrire mārgaṃ chindanto vividhān drumān // 2.074.006 avṛkṣeṣu ca deśeṣu ke cid vṛkṣān aropayan / ke cit kuṭhāraiṣ ṭaṅkaiś ca dātraiś chindan kva cit kva cit // 2.074.007 apare vīraṇastambān balino balavattarāḥ / vidhamanti sma durgāṇi sthalāni ca tatas tataḥ // 2.074.008 apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam / nimnabhāgāṃs tathā ke cit samāṃś cakruḥ samantataḥ // 2.074.009 babandhur bandhanīyāṃś ca kṣodyān saṃcukṣudus tadā / bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā // 2.074.010 acireṇaiva kālena parivāhān bahūdakān / cakrur bahuvidhākārān sāgarapratimān bahūn // 2.074.011.1 udapānān bahuvidhān vedikā parimaṇḍitān // 2.074.011.2 sasudhākuṭṭimatalaḥ prapuṣpitamahīruhaḥ / mattodghuṣṭadvijagaṇaḥ patākābhir alaṃkṛtaḥ // 2.074.012 candanodakasaṃsikto nānākusumabhūṣitaḥ / bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ // 2.074.013 ājñāpyātha yathājñapti yuktās te 'dhikṛtā narāḥ / ramaṇīyeṣu deśeṣu bahusvāduphaleṣu ca // 2.074.014 yo niveśas tv abhipreto bharatasya mahātmanaḥ / bhūyas taṃ śobhayām āsur bhūṣābhir bhūṣaṇopamam // 2.074.015 nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ / niveśaṃ sthāpayām āsur bharatasya mahātmanaḥ // 2.074.016 bahupāṃsucayāś cāpi parikhāparivāritāḥ / tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ // 2.074.017 prāsādamālāsaṃyuktāḥ saudhaprākārasaṃvṛtāḥ / patākā śobhitāḥ sarve sunirmitamahāpathāḥ // 2.074.018 visarpatbhir ivākāśe viṭaṅkāgravimānakaiḥ / samucchritair niveśās te babhuḥ śakrapuropamāḥ // 2.074.019 jāhnavīṃ tu samāsādya vividhadruma kānanām / śītalāmalapānīyāṃ mahāmīnasamākulām // 2.074.020 sacandratārāgaṇamaṇḍitaṃ yathā ; nabhaḥkṣapāyām amalaṃ virājate / narendramārgaḥ sa tathā vyarājata ; krameṇa ramyaḥ śubhaśilpinirmitaḥ // 2.074.021 tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ / tuṣṭuvur vāgviśeṣajñāḥ stavair maṅgalasaṃhitaiḥ // 2.075.001 suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ / dadhmuḥ śaṅkhāṃś ca śataśo vādyāṃś coccāvacasvarān // 2.075.002 sa tūrya ghoṣaḥ sumahān divam āpūrayann iva / bharataṃ śokasaṃtaptaṃ bhūyaḥ śokair arandhrayat // 2.075.003 tato prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca / nāhaṃ rājeti cāpy uktvā śatrughnam idam abravīt // 2.075.004 paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat / visṛjya mayi duḥkhāni rājā daśaratho gataḥ // 2.075.005 tasyaiṣā dharmarājasya dharmamūlā mahātmanaḥ / paribhramati rājaśrīr naur ivākarṇikā jale // 2.075.006 ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam / kṛpaṇaṃ ruruduḥ sarvāḥ sasvaraṃ yoṣitas tadā // 2.075.007 tathā tasmin vilapati vasiṣṭho rājadharmavit / sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ // 2.075.008 śāta kumbhamayīṃ ramyāṃ maṇiratnasamākulām / sudharmām iva dharmātmā sagaṇaḥ pratyapadyata // 2.075.009 sa kāñcanamayaṃ pīṭhaṃ parārdhyāstaraṇāvṛtam / adhyāsta sarvavedajño dūtān anuśaśāsa ca // 2.075.010 brāhmaṇān kṣatriyān yodhān amātyān gaṇaballabhān / kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ // 2.075.011 tato halahalāśabdo mahān samudapadyata / rathair aśvair gajaiś cāpi janānām upagacchatām // 2.075.012 tato bharatam āyāntaṃ śatakratum ivāmarāḥ / pratyanandan prakṛtayo yathā daśarathaṃ tathā // 2.075.013 hrada iva timināgasaṃvṛtaḥ ; stimitajalo maṇiśaṅkhaśarkaraḥ / daśarathasutaśobhitā sabhā ; sadaśaratheva babhau yathā purā // 2.075.014 tām āryagaṇasaṃpūrṇāṃ bharataḥ pragrahāṃ sabhām / dadarśa buddhisaṃpannaḥ pūrṇacandrāṃ niśām iva // 2.076.001 āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā / adṛśyata ghanāpāye pūrṇacandreva śarvarī // 2.076.002 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit / idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt // 2.076.003 tāta rājā daśarathaḥ svargato dharmam ācaran / dhana dhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava // 2.076.004 rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran / nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ // 2.076.005 pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam / tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya // 2.076.006 udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ / koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te // 2.076.007 tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ / jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā // 2.076.008 sa bāṣpakalayā vācā kalahaṃsasvaro yuvā / vilalāpa sabhāmadhye jagarhe ca purohitam // 2.076.009 caritabrahmacaryasya vidyā snātasya dhīmataḥ / dharme prayatamānasya ko rājyaṃ madvidho haret // 2.076.010 kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ / rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi // 2.076.011 jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ / labdhum arhati kākutstho rājyaṃ daśaratho yathā // 2.076.012 anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi / ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ // 2.076.013 yad dhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye / ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ // 2.076.014 rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ / trayāṇām api lokānāṃ rāghavo rājyam arhati // 2.076.015 tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ / harṣān mumucur aśrūṇi rāme nihitacetasaḥ // 2.076.016 yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt / vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā // 2.076.017 sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt / samakṣam ārya miśrāṇāṃ sādhūnāṃ guṇavartinām // 2.076.018 evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ / samīpastham uvācedaṃ sumantraṃ mantrakovidam // 2.076.019 tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt / yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya // 2.076.020 evam uktaḥ sumantras tu bharatena mahātmanā / prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat // 2.076.021 tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca / śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane // 2.076.022 tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhegṛhe / yātrā gamanam ājñāya tvarayanti sma harṣitāḥ // 2.076.023 te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ / saha yodhair balādhyakṣā balaṃ sarvam acodayan // 2.076.024 sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau / rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt // 2.076.025 bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ / rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ // 2.076.026 sa rāghavaḥ satyadhṛtiḥ pratāpavān ; bruvan suyuktaṃ dṛḍhasatyavikramaḥ / guruṃ mahāraṇyagataṃ yaśasvinaṃ ; prasādayiṣyan bharato 'bravīt tadā // 2.076.027 tūṇa samutthāya sumantra gaccha ; balasya yogāya balapradhānān / ānetum icchāmi hi taṃ vanasthaṃ ; prasādya rāmaṃ jagato hitāya // 2.076.028 sa sūtaputro bharatena samyag ; ājñāpitaḥ saṃparipūrṇakāmaḥ / śaśāsa sarvān prakṛtipradhānān ; balasya mukhyāṃś ca suhṛjjanaṃ ca // 2.076.029 tataḥ samutthāya kule kule te ; rājanyavaiśyā vṛṣalāś ca viprāḥ / ayūyujann uṣṭrarathān kharāṃś ca ; nāgān hayāṃś caiva kulaprasūtān // 2.076.030 tataḥ samutthitaḥ kālyam āsthāya syandanottamam / prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā // 2.077.001 agrataḥ prayayus tasya sarve mantripurodhasaḥ / adhiruhya hayair yuktān rathān sūryarathopamān // 2.077.002 navanāgasahasrāṇi kalpitāni yathāvidhi / anvayur bharataṃ yāntam ikṣvāku kulanandanam // 2.077.003 ṣaṣṭhī rathasahasrāṇi dhanvino vividhāyudhāḥ / anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam // 2.077.004 śataṃ sahasrāṇy aśvānāṃ samārūḍhāni rāghavam / anvayur bharataṃ yāntaṃ rājaputraṃ yaśasvinam // 2.077.005 kaikeyī ca sumitrā ca kausalyā ca yaśasvinī / rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā // 2.077.006 prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam / tasyaiva ca kathāś citrāḥ kurvāṇā hṛṣṭamānasāḥ // 2.077.007 meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam / kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam // 2.077.008 dṛṣṭa eva hi naḥ śokam apaneṣyati rāghavaḥ / tamaḥ sarvasya lokasya samudyann iva bhāskaraḥ // 2.077.009 ity evaṃ kathayantas te saṃprahṛṣṭāḥ kathāḥ śubhāḥ / pariṣvajānāś cānyonyaṃ yayur nāgarikās tadā // 2.077.010 ye ca tatrāpare sarve saṃmatā ye ca naigamāḥ / rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā // 2.077.011 maṇi kārāś ca ye ke cit kumbhakārāś ca śobhanāḥ / sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ // 2.077.012 māyūrakāḥ krākacikā rocakā vedhakās tathā / dantakārāḥ sudhākārās tathā gandhopajīvinaḥ // 2.077.013 suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ / snāpakācchādakā vaidyā dhūpakāḥ śauṇḍikās tathā // 2.077.014 rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ / śailūṣāś ca saha strībhir yānti kaivartakās tathā // 2.077.015 samāhitā vedavido brāhmaṇā vṛttasaṃmatāḥ / gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ // 2.077.016 suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ / sarve te vividhair yānaiḥ śanair bharatam anvayuḥ // 2.077.017 prahṛṣṭamuditā senā sānvayāt kaikayīsutam / vyavatiṣṭhata sā senā bharatasyānuyāyinī // 2.077.018 nirīkṣyānugatāṃ senāṃ tāṃ ca gaṅgāṃ śivodakām / bharataḥ sacivān sarvān abravīd vākyakovidaḥ // 2.077.019 niveśayata me sainyam abhiprāyeṇa sarvaśaḥ / viśrāntaḥ pratariṣyāmaḥ śva idānīṃ mahānadīm // 2.077.020 dātuṃ ca tāvad icchāmi svar gatasya mahīpateḥ / aurdhvadeha nimittārtham avatīryodakaṃ nadīm // 2.077.021 tasyaivaṃ bruvato 'mātyās tathety uktvā samāhitāḥ / nyaveśayaṃs tāṃś chandena svena svena pṛthakpṛthak // 2.077.022 niveśya gaṅgām anu tāṃ mahānadīṃ ; camūṃ vidhānaiḥ paribarha śobhinīm / uvāsa rāmasya tadā mahātmano ; vicintayāno bharato nivartanam // 2.077.023 tato niviṣṭāṃ dhvajinīṃ gaṅgām anvāśritāṃ nadīm / niṣādarājo dṛṣṭvaiva jñātīn saṃtvarito 'bravīt // 2.078.001 mahatīyam ataḥ senā sāgarābhā pradṛśyate / nāsyāntam avagacchāmi manasāpi vicintayan // 2.078.002 sa eṣa hi mahākāyaḥ kovidāradhvajo rathe / bandhayiṣyati vā dāśān atha vāsmān vadhiṣyati // 2.078.003 atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam / bharataḥ kaikeyīputro hantuṃ samadhigacchati // 2.078.004 bhartā caiva sakhā caiva rāmo dāśarathir mama / tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata // 2.078.005 tiṣṭhantu sarvadāśāś ca gaṅgām anvāśritā nadīm / balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ // 2.078.006 nāvāṃ śatānāṃ pañcānāṃ kaivartānāṃ śataṃ śatam / saṃnaddhānāṃ tathā yūnāṃ tiṣṭhantv atyabhyacodayat // 2.078.007 yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati / seyaṃ svastimayī senā gaṅgām adya tariṣyati // 2.078.008 ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca / abhicakrāma bharataṃ niṣādādhipatir guhaḥ // 2.078.009 tam āyāntaṃ tu saṃprekṣya sūtaputraḥ pratāpavān / bharatāyācacakṣe 'tha vinayajño vinītavat // 2.078.010 eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ / kuśalo daṇḍakāraṇye vṛddho bhrātuś ca te sakhā // 2.078.011 tasmāt paśyatu kākutstha tvāṃ niṣādādhipo guhaḥ / asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau // 2.078.012 etat tu vacanaṃ śrutvā sumantrād bharataḥ śubham / uvāca vacanaṃ śīghraṃ guhaḥ paśyatu mām iti // 2.078.013 labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ / āgamya bharataṃ prahvo guho vacanam abravīit // 2.078.014 niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam / nivedayāmas te sarve svake dāśakule vasa // 2.078.015 asti mūlaṃ phalaṃ caiva niṣādaiḥ samupāhṛtam / ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat // 2.078.016 āśaṃse svāśitā senā vatsyatīmāṃ vibhāvarīm / arcito vividhaiḥ kāmaiḥ śvaḥ sasainyo gamiṣyasi // 2.078.017 evam uktas tu bharato niṣādādhipatiṃ guham / pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam // 2.079.001 ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe / yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi // 2.079.002 ity uktvā tu mahātejā guhaṃ vacanam uttamam / abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ // 2.079.003 katareṇa gamiṣyāmi bharadvājāśramaṃ guha / gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ // 2.079.004 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ / abravīt prāñjalir vākyaṃ guho gahanagocaraḥ // 2.079.005 dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ / ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ // 2.079.006 kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ / iyaṃ te mahatī senā śaṅkāṃ janayatīva me // 2.079.007 tam evam abhibhāṣantam ākāśa iva nirmalaḥ / bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt // 2.079.008 mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi / rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama // 2.079.009 taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam / buddhir anyā na te kāryā guha satyaṃ bravīmi te // 2.079.010 sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam / punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ // 2.079.011 dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale / ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi // 2.079.012 śāśvatī khalu te kīrtir lokān anucariṣyati / yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi // 2.079.013 evaṃ saṃbhāṣamāṇasya guhasya bharataṃ tadā / babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata // 2.079.014 saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ / śatrughnena saha śrīmāñ śayanaṃ punar āgamat // 2.079.015 rāmacintāmayaḥ śoko bharatasya mahātmanaḥ / upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ // 2.079.016 antardāhena dahanaḥ saṃtāpayati rāghavam / vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam // 2.079.017 prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisaṃbhavaḥ / yathā sūryāṃśusaṃtapto himavān prasruto himam // 2.079.018 dhyānanirdaraśailena viniḥśvasitadhātunā / dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā // 2.079.019 pramohānantasattvena saṃtāpauṣadhiveṇunā / ākrānto duḥkhaśailena mahatā kaikayīsutaḥ // 2.079.020 guhena sārdhaṃ bharataḥ samāgato ; mahānubhāvaḥ sajanaḥ samāhitaḥ / sudurmanās taṃ bharataṃ tadā punar ; guhaḥ samāśvāsayad agrajaṃ prati // 2.079.021 ācacakṣe 'tha sadbhāvaṃ lakṣmaṇasya mahātmanaḥ / bharatāyāprameyāya guho gahanagocaraḥ // 2.080.001 taṃ jāgrataṃ guṇair yuktaṃ varacāpeṣudhāriṇam / bhrātṛ guptyartham atyantam ahaṃ lakṣmaṇam abravam // 2.080.002 iyaṃ tāta sukhā śayyā tvadartham upakalpitā / pratyāśvasihi śeṣvāsyāṃ sukhaṃ rāghavanandana // 2.080.003 ucito 'yaṃ janaḥ sarve duḥkhānāṃ tvaṃ sukhocitaḥ / dharmātmaṃs tasya guptyarthaṃ jāgariṣyāmahe vayam // 2.080.004 na hi rāmāt priyataro mamāsti bhuvi kaś cana / motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ // 2.080.005 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ / dharmāvāptiṃ ca vipulām arthāvāptiṃ ca kevalām // 2.080.006 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā / rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svair jñātibhiḥ saha // 2.080.007 na hi me 'viditaṃ kiṃ cid vane 'smiṃś carataḥ sadā / caturaṅgaṃ hy api balaṃ prasahema vayaṃ yudhi // 2.080.008 evam asmābhir uktena lakṣmaṇena mahātmanā / anunītā vayaṃ sarve dharmam evānupaśyatā // 2.080.009 kathaṃ dāśarathau bhūmau śayāne saha sītayā / śakyā nidrāmayā labdhuṃ jīvitaṃ vā sukhāni vā // 2.080.010 yo na devāsuraiḥ sarvaiḥ śakyaḥ prasahituṃ yudhi / taṃ paśya guha saṃviṣṭaṃ tṛṇeṣu saha sītayā // 2.080.011 mahatā tapasā labdho vividhaiś ca pariśramaiḥ / eko daśarathasyaiṣa putraḥ sadṛśalakṣaṇaḥ // 2.080.012 asmin pravrājite rājā na ciraṃ vartayiṣyati / vidhavā medinī nūnaṃ kṣipram eva bhaviṣyati // 2.080.013 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ / nirghoṣoparataṃ nūnam adya rājaniveśanam // 2.080.014 kausalyā caiva rājā ca tathaiva jananī mama / nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām // 2.080.015 jīved api hi me mātā śatrughnasyānvavekṣayā / duḥkhitā yā tu kausalyā vīrasūr vinaśiṣyati // 2.080.016 atikrāntam atikrāntam anavāpya manoratham / rājye rāmam anikṣipya pitā me vinaśiṣyati // 2.080.017 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite / pretakāryeṣu sarveṣu saṃskariṣyanti bhūmipam // 2.080.018 ramyacatvarasaṃsthānāṃ suvibhaktamahāpathām / harmyaprāsādasaṃpannāṃ sarvaratnavibhūṣitām // 2.080.019 gajāśvarathasaṃbādhāṃ tūryanādavināditām / sarvakalyāṇasaṃpūrṇāṃ hṛṣṭapuṣṭajanākulām // 2.080.020 ārāmodyānasaṃpūrṇāṃ samājotsavaśālinīm / sukhitā vicariṣyanti rājadhānīṃ pitur mama // 2.080.021 api satyapratijñena sārdhaṃ kuśalinā vayam / nivṛtte samaye hy asmin sukhitāḥ praviśemahi // 2.080.022 paridevayamānasya tasyaivaṃ sumahātmanaḥ / tiṣṭhato rājaputrasya śarvarī sātyavartata // 2.080.023 prabhāte vimale sūrye kārayitvā jaṭā ubhau / asmin bhāgīrathī tīre sukhaṃ saṃtāritau mayā // 2.080.024 jaṭādharau tau drumacīravāsasau ; mahābalau kuñjarayūthapopamau / vareṣucāpāsidharau paraṃtapau ; vyavekṣamāṇau saha sītayā gatau // 2.080.025 guhasya vacanaṃ śrutvā bharato bhṛśam apriyam / dhyānaṃ jagāma tatraiva yatra tac chrutam apriyam // 2.081.001 sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ / puṇḍarīka viśālākṣas taruṇaḥ priyadarśanaḥ // 2.081.002 pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ / papāta sahasā totrair hṛdi viddha iva dvipaḥ // 2.081.003 tadavasthaṃ tu bharataṃ śatrughno 'nantara sthitaḥ / pariṣvajya rurodoccair visaṃjñaḥ śokakarśitaḥ // 2.081.004 tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ / upavāsa kṛśā dīnā bhartṛvyasanakarśitāḥ // 2.081.005 tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan / kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje // 2.081.006 vatsalā svaṃ yathā vatsam upagūhya tapasvinī / paripapraccha bharataṃ rudantī śokalālasā // 2.081.007 putravyādhir na te kaccic charīraṃ paribādhate / adya rājakulasyāsya tvadadhīnaṃ hi jīvitam // 2.081.008 tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate / vṛtte daśarathe rājñi nātha ekas tvam adya naḥ // 2.081.009 kaccin na lakṣmaṇe putra śrutaṃ te kiṃ cid apriyam / putra vā hy ekaputrāyāḥ sahabhārye vanaṃ gate // 2.081.010 sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ / kausalyāṃ parisāntvyedaṃ guhaṃ vacanam abravīt // 2.081.011 bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ / asvapac chayane kasmin kiṃ bhuktvā guha śaṃsa me // 2.081.012 so 'bravīd bharataṃ pṛṣṭo niṣādādhipatir guhaḥ / yad vidhaṃ pratipede ca rāme priyahite 'tithau // 2.081.013 annam uccāvacaṃ bhakṣyāḥ phalāni vividhāni ca / rāmāyābhyavahārārthaṃ bahucopahṛtaṃ mayā // 2.081.014 tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ / na hi tat pratyagṛhṇāt sa kṣatradharmam anusmaran // 2.081.015 na hy asmābhiḥ pratigrāhyaṃ sakhe deyaṃ tu sarvadā / iti tena vayaṃ rājann anunītā mahātmanā // 2.081.016 lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ / aupavāsyaṃ tadākārṣīd rāghavaḥ saha sītayā // 2.081.017 tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā / vāg yatās te trayaḥ saṃdhyām upāsata samāhitāḥ // 2.081.018 saumitris tu tataḥ paścād akarot svāstaraṃ śubham / svayam ānīya barhīṃṣi kṣipraṃ rāghava kāraṇāt // 2.081.019 tasmin samāviśad rāmaḥ svāstare saha sītayā / prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ // 2.081.020 etat tad iṅgudīmūlam idam eva ca tat tṛṇam / yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau // 2.081.021 niyamya pṛṣṭhe tu talāṅgulitravāñ ; śaraiḥ supūrṇāv iṣudhī paraṃtapaḥ / mahad dhanuḥ sajyam upohya lakṣmaṇo ; niśām atiṣṭhat parito 'sya kevalam // 2.081.022 tatas tv ahaṃ cottamabāṇacāpadhṛk ; sthito 'bhavaṃ tatra sa yatra lakṣmaṇaḥ / atandribhir jñātibhir āttakārmukair ; mahendrakalpaṃ paripālayaṃs tadā // 2.081.023 tac chrutvā nipuṇaṃ sarvaṃ bharataḥ saha mantribhiḥ / iṅgudīmūlam āgamya rāmaśayyām avekṣya tām // 2.082.001 abravīj jananīḥ sarvā iha tena mahātmanā / śarvarī śayitā bhūmāv idam asya vimarditam // 2.082.002 mahābhāgakulīnena mahābhāgena dhīmatā / jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati // 2.082.003 ajinottarasaṃstīrṇe varāstaraṇasaṃcaye / śayitvā puruṣavyāghraḥ kathaṃ śete mahītale // 2.082.004 prāsādāgra vimāneṣu valabhīṣu ca sarvadā / haimarājatabhaumeṣu varāstaraṇaśāliṣu // 2.082.005 puṣpasaṃcayacitreṣu candanāgarugandhiṣu / pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca // 2.082.006 gītavāditranirghoṣair varābharaṇaniḥsvanaiḥ / mṛdaṅgavaraśabdaiś ca satataṃ pratibodhitaḥ // 2.082.007 bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ / gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ // 2.082.008 aśraddheyam idaṃ loke na satyaṃ pratibhāti mā / muhyate khalu me bhāvaḥ svapno 'yam iti me matiḥ // 2.082.009 na nūnaṃ daivataṃ kiṃ cit kālena balavattaram / yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ // 2.082.010 videharājasya sutā sītā ca priyadarśanā / dayitā śayitā bhūmau snuṣā daśarathasya ca // 2.082.011 iyaṃ śayyā mama bhrātur idaṃ hi parivartitam / sthaṇḍile kaṭhine sarvaṃ gātrair vimṛditaṃ tṛṇam // 2.082.012 manye sābharaṇā suptā sītāsmiñ śayane tadā / tatra tatra hi dṛśyante saktāḥ kanakabindavaḥ // 2.082.013 uttarīyam ihāsaktaṃ suvyaktaṃ sītayā tadā / tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ // 2.082.014 manye bhartuḥ sukhā śayyā yena bālā tapasvinī / sukumārī satī duḥkhaṃ na vijānāti maithilī // 2.082.015 sārvabhauma kule jātaḥ sarvalokasukhāvahaḥ / sarvalokapriyas tyaktvā rājyaṃ priyam anuttamam // 2.082.016 katham indīvaraśyāmo raktākṣaḥ priyadarśanaḥ / sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ // 2.082.017 siddhārthā khalu vaidehī patiṃ yānugatā vanam / vayaṃ saṃśayitāḥ sarve hīnās tena mahātmanā // 2.082.018 akarṇadhārā pṛthivī śūnyeva pratibhāti mā / gate daśarathe svarge rāme cāraṇyam āśrite // 2.082.019 na ca prārthayate kaś cin manasāpi vasuṃdharām / vane 'pi vasatas tasya bāhuvīryābhirakṣitām // 2.082.020 śūnyasaṃvaraṇārakṣām ayantritahayadvipām / apāvṛtapuradvārāṃ rājadhānīm arakṣitām // 2.082.021 aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām / śatravo nābhimanyante bhakṣyān viṣakṛtān iva // 2.082.022 adya prabhṛti bhūmau tu śayiṣye 'haṃ tṛṇeṣu vā / phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan // 2.082.023 tasyārtham uttaraṃ kālaṃ nivatsyāmi sukhaṃ vane / taṃ pratiśravam āmucya nāsya mithyā bhaviṣyati // 2.082.024 vasantaṃ bhrātur arthāya śatrughno mānuvatsyati / lakṣmaṇena saha tv āryo ayodhyāṃ pālayiṣyati // 2.082.025 abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ / api me devatāḥ kuryur imaṃ satyaṃ manoratham // 2.082.026 prasādyamānaḥ śirasā mayā svayaṃ ; bahuprakāraṃ yadi na prapatsyate / tato 'nuvatsyāmi cirāya rāghavaṃ ; vane vasan nārhati mām upekṣitum // 2.082.027 vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ / bharataḥ kālyam utthāya śatrughnam idam abravīt // 2.083.001 śatrughottiṣṭha kiṃ śeṣe niṣādādhipatiṃ guham / śīghram ānaya bhadraṃ te tārayiṣyati vāhinīm // 2.083.002 jāgarmi nāhaṃ svapimi tathaivāryaṃ vicintayan / ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ // 2.083.003 iti saṃvadator evam anyonyaṃ narasiṃhayoḥ / āgamya prāñjaliḥ kāle guho bharatam abravīt // 2.083.004 kaccit sukhaṃ nadītīre 'vātsīḥ kākutstha śarvarīm / kaccic ca saha sainyasya tava sarvam anāmayam // 2.083.005 guhasya tat tu vacanaṃ śrutvā snehād udīritam / rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt // 2.083.006 sukhā naḥ śarvarī rājan pūjitāś cāpi te vayam / gaṅgāṃ tu naubhir bahvībhir dāśāḥ saṃtārayantu naḥ // 2.083.007 tato guhaḥ saṃtvaritaḥ śrutvā bharataśāsanam / pratipraviśya nagaraṃ taṃ jñātijanam abravīt // 2.083.008 uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā / nāvaḥ samanukarṣadhvaṃ tārayiṣyāma vāhinīm // 2.083.009 te tathoktāḥ samutthāya tvaritā rājaśāsanāt / pañca nāvāṃ śatāny eva samāninyuḥ samantataḥ // 2.083.010 anyāḥ svastikavijñeyā mahāghaṇḍā dharā varāḥ / śobhamānāḥ patākinyo yuktavātāḥ susaṃhatāḥ // 2.083.011 tataḥ svastikavijñeyāṃ pāṇḍukambalasaṃvṛtām / sanandighoṣāṃ kalyāṇīṃ guho nāvam upāharat // 2.083.012 tām āruroha bharataḥ śatrughnaś ca mahābalaḥ / kausalyā ca sumitrā ca yāś cānyā rājayoṣitaḥ // 2.083.013 purohitaś ca tat pūrvaṃ gurave brāhmaṇāś ca ye / anantaraṃ rājadārās tathaiva śakaṭāpaṇāḥ // 2.083.014 āvāsam ādīpayatāṃ tīrthaṃ cāpy avagāhatām / bhāṇḍāni cādadānānāṃ ghoṣas tridivam aspṛśat // 2.083.015 patākinyas tu tā nāvaḥ svayaṃ dāśair adhiṣṭhitāḥ / vahantyo janam ārūḍhaṃ tadā saṃpetur āśugāḥ // 2.083.016 nārīṇām abhipūrṇās tu kāś cit kāś cit tu vājinām / kaś cit tatra vahanti sma yānayugyaṃ mahādhanam // 2.083.017 tāḥ sma gatvā paraṃ tīram avaropya ca taṃ janam / nivṛttāḥ kāṇḍacitrāṇi kriyante dāśabandhubhiḥ // 2.083.018 savaijayantās tu gajā gajārohaiḥ pracoditāḥ / tarantaḥ sma prakāśante sadhvajā iva parvatāḥ // 2.083.019 nāvaś cāruruhus tv anye plavais terus tathāpare / anye kumbhaghaṭais terur anye teruś ca bāhubhiḥ // 2.083.020 sā puṇyā dhvajinī gaṅgāṃ dāśaiḥ saṃtāritā svayam / maitre muhūrte prayayau prayāgavanam uttamam // 2.083.021 āśvāsayitvā ca camūṃ mahātmā ; niveśayitvā ca yathopajoṣam / draṣṭuṃ bharadvājam ṛṣipravaryam ; ṛtvig vṛtaḥ san bharataḥ pratasthe // 2.083.022 bharadvājāśramaṃ dṛṣṭvā krośād eva nararṣabhaḥ / balaṃ sarvam avasthāpya jagāma saha mantribhiḥ // 2.084.001 padbhyām eva hi dharmajño nyastaśastraparicchadaḥ / vasāno vāsasī kṣaume purodhāya purohitam // 2.084.002 tataḥ saṃdarśane tasya bharadvājasya rāghavaḥ / mantriṇas tān avasthāpya jagāmānu purohitam // 2.084.003 vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ / saṃcacālāsanāt tūrṇaṃ śiṣyān arghyam iti bruvan // 2.084.004 samāgamya vasiṣṭhena bharatenābhivāditaḥ / abudhyata mahātejāḥ sutaṃ daśarathasya tam // 2.084.005 tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca / ānupūrvyāc ca dharmajñaḥ papraccha kuśalaṃ kule // 2.084.006 ayodhyāyāṃ bale kośe mitreṣv api ca mantriṣu / jānan daśarathaṃ vṛttaṃ na rājānam udāharat // 2.084.007 vasiṣṭho bharataś cainaṃ papracchatur anāmayam / śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu // 2.084.008 tatheti ca pratijñāya bharadvājo mahātapāḥ / bharataṃ pratyuvācedaṃ rāghavasnehabandhanāt // 2.084.009 kim ihāgamane kāryaṃ tava rājyaṃ praśāsataḥ / etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ // 2.084.010 suṣuve yama mitraghnaṃ kausalyānandavardhanam / bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam // 2.084.011 niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ / vanavāsī bhavetīha samāḥ kila caturdaśa // 2.084.012 kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi / akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca // 2.084.013 evam ukto bharadvājaṃ bharataḥ pratyuvāca ha / paryaśru nayano duḥkhād vācā saṃsajjamānayā // 2.084.014 hato 'smi yadi mām evaṃ bhagavān api manyate / matto na doṣam āśaṅker naivaṃ mām anuśādhi hi // 2.084.015 aṃś caitad iṣṭaṃ mātā me yad avocan madantare / nāham etena tuṣṭaś ca na tad vacanam ādade // 2.084.016 ahaṃ tu taṃ naravyāghram upayātaḥ prasādakaḥ / pratinetum ayodhyāṃ ca pādau tasyābhivanditum // 2.084.017 tvaṃ mām evaṃ gataṃ matvā prasādaṃ kartum arhasi / śaṃsa me bhagavan rāmaḥ kva saṃprati mahīpatiḥ // 2.084.018 uvāca taṃ bharadvājaḥ prasādād bharataṃ vacaḥ / tvayy etat puruṣavyāghraṃ yuktaṃ rāghavavaṃśaje // 2.084.019.1 guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā // 2.084.019.2 jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti / apṛcchaṃ tvāṃ tavātyarthaṃ kīrtiṃ samabhivardhayan // 2.084.020 asau vasati te bhrātā citrakūṭe mahāgirau / śvas tu gantāsi taṃ deśaṃ vasādya saha mantribhiḥ // 2.084.021.1 etaṃ me kuru suprājña kāmaṃ kāmārthakovida // 2.084.021.2 tatas tathety evam udāradarśanaḥ ; pratītarūpo bharato 'bravīd vacaḥ / cakāra buddhiṃ ca tadā mahāśrame ; niśānivāsāya narādhipātmajaḥ // 2.084.022 kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā / bharataṃ kaikayī putram ātithyena nyamantrayat // 2.085.001 abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam / pādyam arghyaṃ tathātithyaṃ vane yad ūpapadyate // 2.085.002 athovāca bharadvājo bharataṃ prahasann iva / jāne tvāṃ prīti saṃyuktaṃ tuṣyes tvaṃ yena kena cit // 2.085.003 senāyās tu tavaitasyāḥ kartum icchāmi bhojanam / mama pritir yathā rūpā tvam arho manujarṣabha // 2.085.004 kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ / kasmān nehopayāto 'si sabalaḥ puruṣarṣabha // 2.085.005 bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam / sasainyo nopayāto 'smi bhagavan bhagavad bhayāt // 2.085.006 vāji mukhyā manuṣyāś ca mattāś ca vara vāraṇāḥ / pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām // 2.085.007 te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā / na hiṃsyur iti tenāham eka evāgatas tataḥ // 2.085.008 ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā / tathā tu cakre bharataḥ senāyāḥ samupāgamam // 2.085.009 agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca / ātithyasya kriyāhetor viśvakarmāṇam āhvayat // 2.085.010 āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca / ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām // 2.085.011 prāk srotasaś ca yā nadyaḥ pratyak srotasa eva ca / pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ // 2.085.012 anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām / aparāś codakaṃ śītam ikṣukāṇḍarasopamam // 2.085.013 āhvaye devagandharvān viśvāvasuhahāhuhūn / tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ // 2.085.014 ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām / śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ // 2.085.015.1 sarvās tumburuṇā sārdham āhvaye saparicchadāḥ // 2.085.015.2 vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapatravat / divyanārīphalaṃ śaśvat tat kauberam ihaiva tu // 2.085.016 iha me bhagavān somo vidhattām annam uttamam / bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu // 2.085.017 vicitrāṇi ca mālyāni pādapapracyutāni ca / surādīni ca peyāni māṃsāni vividhāni ca // 2.085.018 evaṃ samādhinā yuktas tejasāpratimena ca / śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ // 2.085.019 manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ / ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak // 2.085.020 malayaṃ durduraṃ caiva tataḥ svedanudo 'nilaḥ / upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ // 2.085.021 tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ / devadundubhighoṣaś ca dikṣu sarvāsu śuśruve // 2.085.022 pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ / prajagur devagandharvā vīṇā pramumucuḥ svarān // 2.085.023 sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca / viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ // 2.085.024 tasminn uparate śabde divye śrotrasukhe nṛṇām / dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ // 2.085.025 babhūva hi samā bhūmiḥ samantāt pañcayojanam / śādvalair bahubhiś channā nīlavaidūryasaṃnibhaiḥ // 2.085.026 tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ / āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ // 2.085.027 uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat / ājagāma nadī divyā tīrajair bahubhir vṛtā // 2.085.028 catuḥśālāni śubhrāṇi śālāś ca gajavājinām / harmyaprāsādasaṃghātās toraṇāni śubhāni ca // 2.085.029 sitameghanibhaṃ cāpi rājaveśma sutoraṇam / śuklamālyakṛtākāraṃ divyagandhasamukṣitam // 2.085.030 caturasram asaṃbādhaṃ śayanāsanayānavat / divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat // 2.085.031 upakalpita sarvānnaṃ dhautanirmalabhājanam / kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam // 2.085.032 praviveśa mahābāhur anujñāto maharṣiṇā / veśma tad ratnasaṃpūrṇaṃ bharataḥ kaikayīsutaḥ // 2.085.033 anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ / babhūvuś ca mudā yuktā taṃ dṛṣṭvā veśma saṃvidhim // 2.085.034 tatra rājāsanaṃ divyaṃ vyajanaṃ chatram eva ca / bharato mantribhiḥ sārdham abhyavartata rājavat // 2.085.035 āsanaṃ pūjayām āsa rāmāyābhipraṇamya ca / vālavyajanam ādāya nyaṣīdat sacivāsane // 2.085.036 ānupūrvyān niṣeduś ca sarve mantrapurohitāḥ / tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ // 2.085.037 tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ / upātiṣṭhanta bharataṃ bharadvājasya śāsanat // 2.085.038 tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ / ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ // 2.085.039 tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ / āgur viṃśatisāhasrā brāhmaṇā prahitāḥ striyaḥ // 2.085.040 suvarṇamaṇimuktena pravālena ca śobhitāḥ / āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ // 2.085.041 yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate / āgur viṃśatisāhasrā nandanād apsarogaṇāḥ // 2.085.042 nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ / ete gandharvarājāno bharatasyāgrato jaguḥ // 2.085.043 alambusā miśrakeśī puṇḍarīkātha vāmanā / upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt // 2.085.044 yāni mālyāni deveṣu yāni caitrarathe vane / prayāge tāny adṛśyanta bharadvājasya śāsanāt // 2.085.045 bilvā mārdaṅgikā āsañ śamyā grāhā bibhītakāḥ / aśvatthā nartakāś cāsan bharadvājasya tejasā // 2.085.046 tataḥ saralatālāś ca tilakā naktamālakāḥ / prahṛṣṭās tatra saṃpetuḥ kubjābhūtātha vāmanāḥ // 2.085.047 śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ / pramadā vigrahaṃ kṛtvā bharadvājāśrame 'vasan // 2.085.048 surāṃ surāpāḥ pibata pāyasaṃ ca bubhukśitāḥ / māṃsani ca sumedhyāni bhakṣyantāṃ yāvad icchatha // 2.085.049 utsādya snāpayanti sma nadītīreṣu valguṣu / apy ekam ekaṃ puruṣaṃ pramadāḥ satpa cāṣṭa ca // 2.085.050 saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ / parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ // 2.085.051 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān / ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān // 2.085.052.1 ikṣvākuvarayodhānāṃ codayanto mahābalāḥ // 2.085.052.2 nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ / mattapramattamuditā camūḥ sā tatra saṃbabhau // 2.085.053 tarpitā sarvakāmais te raktacandanarūṣitāḥ / apsarogaṇasaṃyuktāḥ sainyā vācam udairayan // 2.085.054 naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān / kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham // 2.085.055 iti pādātayodhāś ca hastyaśvārohabandhakāḥ / anāthās taṃ vidhiṃ labdhvā vācam etām udairayan // 2.085.056 saṃprahṛṣṭā vinedus te narās tatra sahasraśaḥ / bharatasyānuyātāraḥ svarge 'yam iti cābruvan // 2.085.057 tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam / divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ // 2.085.058 preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ / babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ // 2.085.059 kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ / babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat // 2.085.060 nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā / rajasā dhvastakeśo vā naraḥ kaś cid adṛśyata // 2.085.061 ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ / phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ // 2.085.062 puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ / dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ // 2.085.063 babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ / tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ // 2.085.064 vāpyo maireya pūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ / pratapta piṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ // 2.085.065 pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca / sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ // 2.085.066.1 yauvanasthasya gaurasya kapitthasya sugandhinaḥ // 2.085.066.2 hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare / babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ // 2.085.067 kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca / dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ // 2.085.068 śuklān aṃśumataś cāpi dantadhāvanasaṃcayān / śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ // 2.085.069 darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān / pādukopānahāṃ caiva yugmān yatra sahasraśaḥ // 2.085.070 āñjanīḥ kaṅkatān kūrcāṃś chatrāṇi ca dhanūṃṣi ca / marmatrāṇāni citrāṇi śayanāny āsanāni ca // 2.085.071 pratipānahradān pūrṇān kharoṣṭragajavājinām / avagāhya sutīrthāṃś ca hradān sotpala puṣkarān // 2.085.072 nīlavaidūryavarṇāṃś ca mṛdūn yavasasaṃcayān / nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ // 2.085.073 vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam / dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā // 2.085.074 ity evaṃ ramamāṇānāṃ devānām iva nandane / bharadvājāśrame ramye sā rātrir vyatyavartata // 2.085.075 pratijagmuś ca tā nadyo gandharvāś ca yathāgatam / bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ // 2.085.076 tathaiva mattā madirotkaṭā narās ; tathaiva divyāgurucandanokṣitāḥ / tathaiva divyā vividhāḥ sraguttamāḥ ; pṛthakprakīrṇā manujaiḥ pramarditāḥ // 2.085.077 tatas tāṃ rajanīm uṣya bharataḥ saparicchadaḥ / kṛtātithyo bharadvājaṃ kāmād abhijagāma ha // 2.086.001 tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam / hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata // 2.086.002 kaccid atra sukhā rātris tavāsmadviṣaye gatā / samagras te janaḥ kaccid ātithye śaṃsa me 'nagha // 2.086.003 tam uvācāñjaliṃ kṛtvā bharato 'bhipraṇamya ca / āśramād abhiniṣkrantam ṛṣim uttama tejasaṃ // 2.086.004 sukhoṣito 'smi bhagavan samagrabalavāhanaḥ / tarpitaḥ sarvakāmaiś ca sāmātyo balavat tvayā // 2.086.005 apetaklamasaṃtāpāḥ subhakṣyāḥ supratiśrayāḥ / api preṣyān upādāya sarve sma susukhoṣitāḥ // 2.086.006 āmantraye 'haṃ bhagavan kāmaṃ tvām ṛṣisattama / samīpaṃ prasthitaṃ bhrātur maireṇekṣasva cakṣuṣā // 2.086.007 āśramaṃ tasya dharmajña dhārmikasya mahātmanaḥ / ācakṣva katamo mārgaḥ kiyān iti ca śaṃsa me // 2.086.008 iti pṛṣṭas tu bharataṃ bhrātṛdarśanalālasaṃ / pratyuvāca mahātejā bharadvājo mahātapāḥ // 2.086.009 bharatārdhatṛtīyeṣu yojaneṣv ajane vane / citrakūṭo giris tatra ramyanirdarakānanaḥ // 2.086.010 uttaraṃ pārśvam āsādya tasya mandākinī nadī / puṣpitadrumasaṃchannā ramyapuṣpitakānanā // 2.086.011 anantaraṃ tat saritaś citrakūṭaś ca parvataḥ / tato parṇakuṭī tāta tatra tau vasato dhruvam // 2.086.012 dakṣiṇenaiva mārgeṇa savyadakṣiṇam eva ca / gajavājirathākīrṇāṃ vāhinīṃ vāhinīpate // 2.086.013.1 vāhayasva mahābhāga tato drakṣyasi rāghavam // 2.086.013.2 prayāṇam iti ca śrutvā rājarājasya yoṣitaḥ / hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan // 2.086.014 vepamānā kṛśā dīnā saha devyā sumantriyā / kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ // 2.086.015 asamṛddhena kāmena sarvalokasya garhitā / kaikeyī tasya jagrāha caraṇau savyapatrapā // 2.086.016 taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim / adūrād bharatasyaiva tasthau dīnamanās tadā // 2.086.017 tataḥ papraccha bharataṃ bharadvājo dṛḍhavrataḥ / viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava // 2.086.018 evam uktas tu bharato bharadvājena dhārmikaḥ / uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ // 2.086.019 yām imāṃ bhagavan dīnāṃ śokān aśanakarśitām / pitur hi mahiṣīṃ devīṃ devatām iva paśyasi // 2.086.020 eṣā taṃ puruṣavyāghraṃ siṃhavikrāntagāminam / kausalyā suṣuve rāmaṃ dhātāram aditir yathā // 2.086.021 asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ / karṇikārasya śākheva śīrṇapuṣpā vanāntare // 2.086.022 etasyās tau sutau devyāḥ kumārau devavarṇinau / ubhau lakṣmaṇaśatrughnau vīrau satyaparākramau // 2.086.023 yasyāḥ kṛte narayāghrau jīvanāśam ito gatau / rājā putravihīnaś ca svargaṃ daśaratho gataḥ // 2.086.024 aiśvaryakāmāṃ kaikeyīm anāryām āryarūpiṇīm / mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām // 2.086.025.1 yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ // 2.086.025.2 ity uktvā naraśārdūlo bāṣpagadgadayā girā / sa niśaśvāsa tāmrākṣo kruddho nāga ivāsakṛt // 2.086.026 bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā / pratyuvāca mahābuddhir idaṃ vacanam arthavat // 2.086.027 na doṣeṇāvagantavyā kaikeyī bharata tvayā / rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati // 2.086.028 abhivādya tu saṃsiddhaḥ kṛtvā cainaṃ pradakṣiṇam / āmantrya bharataḥ sainyaṃ yujyatām ity acodayat // 2.086.029 tato vājirathān yuktvā divyān hemapariṣkritān / adhyārohat prayāṇārthī bahūn bahuvidho janaḥ // 2.086.030 gajakanyāgajāś caiva hemakakṣyāḥ patākinaḥ / jīmūtā iva gharmānte saghoṣāḥ saṃpratasthire // 2.086.031 vividhāny api yānāni mahāni ca laghūni ca / prayayuḥ sumahārhāṇi pādair eva padātayaḥ // 2.086.032 atha yānapravekais tu kausalyāpramukhāḥ striyaḥ / rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā // 2.086.033 sa cārkataruṇābhāsāṃ niyuktāṃ śibikāṃ śubhām / āsthāya prayayau śrīmān bharataḥ saparicchadaḥ // 2.086.034 sā prayātā mahāsenā gajavājirathākulā / dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ // 2.086.035.1 vanāni tu vyatikramya juṣṭāni mṛgapakṣibhiḥ // 2.086.035.2 sā saṃprahṛṣṭadvipavājiyodhā ; vitrāsayantī mṛgapakṣisaṃghān / mahad vanaṃ tat pravigāhamānā ; rarāja senā bharatasya tatra // 2.086.036 tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ / arditā yūthapā mattāḥ sayūthāḥ saṃpradudruvuḥ // 2.087.001 ṛkṣāḥ pṛṣatasaṃghāś ca ruravaś ca samantataḥ / dṛśyante vanarājīṣu giriṣv api nadīṣu ca // 2.087.002 sa saṃpratasthe dharmātmā prīto daśarathātmajaḥ / vṛto mahatyā nādinyā senayā caturaṅgayā // 2.087.003 sāgaraughanibhā senā bharatasya mahātmanaḥ / mahīṃ saṃchādayām āsa prāvṛṣi dyām ivāmbudaḥ // 2.087.004 turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ / anālakṣyā ciraṃ kālaṃ tasmin kāle babhūva bhūḥ // 2.087.005 sa yātvā dūram adhvānaṃ supariśrānta vāhanaḥ / uvāca bharataḥ śrīmān vasiṣṭhaṃ mantriṇāṃ varam // 2.087.006 yādṛśaṃ lakṣyate rūpaṃ yathā caiva śrutaṃ mayā / vyaktaṃ prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt // 2.087.007 ayaṃ giriś citrakūṭas tathā mandākinī nadī / etat prakāśate dūrān nīlameghanibhaṃ vanam // 2.087.008 gireḥ sānūni ramyāṇi citrakūṭasya saṃprati / vāraṇair avamṛdyante māmakaiḥ parvatopamaiḥ // 2.087.009 muñcanti kusumāny ete nagāḥ parvatasānuṣu / nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ // 2.087.010 kinnarācaritoddeśaṃ paśya śatrughna parvatam / hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram // 2.087.011 ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ / vāyupraviddhāḥ śaradi megharājya ivāmbare // 2.087.012 kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī / meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ // 2.087.013 niṣkūjam iva bhūtvedaṃ vanaṃ ghorapradarśanam / ayodhyeva janākīrṇā saṃprati pratibhāti mā // 2.087.014 khurair udīrito reṇur divaṃ pracchādya tiṣṭhati / taṃ vahaty anilaḥ śīghraṃ kurvann iva mama priyam // 2.087.015 syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān / etān saṃpatataḥ śīghraṃ paśya śatrughna kānane // 2.087.016 etān vitrāsitān paśya barhiṇaḥ priyadarśanān / etam āviśataḥ śailam adhivāsaṃ patatriṇām // 2.087.017 atimātram ayaṃ deśo manojñaḥ pratibhāti mā / tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā // 2.087.018 mṛgā mṛgībhiḥ sahitā bahavaḥ pṛṣatā vane / manojña rūpā lakṣyante kusumair iva citritaḥ // 2.087.019 sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam / yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau // 2.087.020 bharatasya vacaḥ śrutvā puruṣāḥ śastrapāṇayaḥ / viviśus tad vanaṃ śūrā dhūmaṃ ca dadṛśus tataḥ // 2.087.021 te samālokya dhūmāgram ūcur bharatam āgatāḥ / nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau // 2.087.022 atha nātra naravyāghrau rājaputrau paraṃtapau / anye rāmopamāḥ santi vyaktam atra tapasvinaḥ // 2.087.023 tac chrutvā bharatas teṣāṃ vacanaṃ sādhu saṃmatam / sainyān uvāca sarvāṃs tān amitrabalamardanaḥ // 2.087.024 yat tā bhavantas tiṣṭhantu neto gantavyam agrataḥ / aham eva gamiṣyāmi sumantro gurur eva ca // 2.087.025 evam uktās tataḥ sarve tatra tasthuḥ samantataḥ / bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhat // 2.087.026 vyavasthitā yā bharatena sā camūr ; nirīkṣamāṇāpi ca dhūmam agrataḥ / babhūva hṛṣṭā nacireṇa jānatī ; priyasya rāmasya samāgamaṃ tadā // 2.087.027 dīrghakāloṣitas tasmin girau girivanapriyaḥ / videhyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan // 2.088.001 atha dāśarathiś citraṃ citrakūṭam adarśayat / bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ // 2.088.002 na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ / mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim // 2.088.003 paśyemam acalaṃ bhadre nānādvijagaṇāyutam / śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam // 2.088.004 ke cid rajatasaṃkāśāḥ ke cit kṣatajasaṃnibhāḥ / pītamāñjiṣṭhavarṇāś ca ke cin maṇivaraprabhāḥ // 2.088.005 puṣyārkaketukābhāś ca ke cij jyotī rasaprabhāḥ / virājante 'calendrasya deśā dhātuvibhūṣitāḥ // 2.088.006 nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ / aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ // 2.088.007 āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ / aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ // 2.088.008 kāśmaryariṣṭavaraṇair madhūkais tilakais tathā / badaryāmalakair nīpair vetradhanvanabījakaiḥ // 2.088.009 puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ / evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ // 2.088.010 śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān / kinnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ // 2.088.011 śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca / paśya vidyādharastrīṇāṃ krīḍed deśān manoramān // 2.088.012 jalaprapātair udbhedair niṣyandaiś ca kva cit kva cit / sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ // 2.088.013 guhāsamīraṇo gandhān nānāpuṣpabhavān vahan / ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet // 2.088.014 yadīha śarado 'nekās tvayā sārdham anindite / lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati // 2.088.015 bahupuṣpaphale ramye nānādvijagaṇāyute / vicitraśikhare hy asmin ratavān asmi bhāmini // 2.088.016 anena vanavāsena mayā prāptaṃ phaladvayam / pituś cānṛṇatā dharme bharatasya priyaṃ tathā // 2.088.017 vaidehi ramase kaccic citrakūṭe mayā saha / paśyantī vividhān bhāvān manovākkāyasaṃyatān // 2.088.018 idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare / vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ // 2.088.019 śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ / bahulā bahulair varṇair nīlapītasitāruṇaiḥ // 2.088.020 niśi bhānty acalendrasya hutāśanaśikhā iva / oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ // 2.088.021 ke cit kṣayanibhā deśāḥ ke cid udyānasaṃnibhāḥ / ke cid ekaśilā bhānti parvatasyāsya bhāmini // 2.088.022 bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ / citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ // 2.088.023 kuṣṭhapuṃnāgatagarabhūrjapatrottaracchadān / kāmināṃ svāstarān paśya kuśeśayadalāyutān // 2.088.024 mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ / kāmibhir vanite paśya phalāni vividhāni ca // 2.088.025 vasvaukasārāṃ nalinīm atyetīvottarān kurūn / parvataś citrakūṭo 'sau bahumūlaphalodakaḥ // 2.088.026 imaṃ tu kālaṃ vanite vijahrivāṃs ; tvayā ca sīte saha lakṣmaṇena ca / ratiṃ prapatsye kuladharmavardhinīṃ ; satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ // 2.088.027 atha śailād viniṣkramya maithilīṃ kosaleśvaraḥ / adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm // 2.089.001 abravīc ca varārohāṃ cārucandranibhānanām / videharājasya sutāṃ rāmo rājīvalocanaḥ // 2.089.002 vicitrapulināṃ ramyāṃ haṃsasārasasevitām / kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm // 2.089.003 nānāvidhais tīraruhair vṛtāṃ puṣpaphaladrumaiḥ / rājantīṃ rājarājasya nalinīm iva sarvataḥ // 2.089.004 mṛgayūthanipītāni kaluṣāmbhāṃsi sāmpratam / tīrthāni ramaṇīyāni ratiṃ saṃjanayanti me // 2.089.005 jaṭājinadharāḥ kāle valkalottaravāsasaḥ / ṛṣayas tv avagāhante nadīṃ mandākinīṃ priye // 2.089.006 ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ / ete 'pare viśālākṣi munayaḥ saṃśitavratāḥ // 2.089.007 mārutoddhūta śikharaiḥ pranṛtta iva parvataḥ / pādapaiḥ patrapuṣpāṇi sṛjadbhir abhito nadīm // 2.089.008 kaccin maṇinikāśodāṃ kaccit pulinaśālinīm / kaccit siddhajanākīrṇāṃ paśya mandākinīṃ nadīm // 2.089.009 nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān / poplūyamānān aparān paśya tvaṃ jalamadhyagān // 2.089.010 tāṃś cātivalgu vacaso rathāṅgāhvayanā dvijāḥ / adhirohanti kalyāṇi niṣkūjantaḥ śubhā giraḥ // 2.089.011 darśanaṃ citrakūṭasya mandākinyāś ca śobhane / adhikaṃ puravāsāc ca manye ca tava darśanāt // 2.089.012 vidhūtakaluṣaiḥ siddhais tapodamaśamānvitaiḥ / nityavikṣobhita jalāṃ vihāhasva mayā saha // 2.089.013 sakhīvac ca vigāhasva sīte mandakinīm imām / kamalāny avamajjantī puṣkarāṇi ca bhāmini // 2.089.014 tvaṃ paurajanavad vyālān ayodhyām iva parvatam / manyasva vanite nityaṃ sarayūvad imāṃ nadīm // 2.089.015 lakṣmaṇaś caiva dharmātmā mannideśe vyavasthitaḥ / tvaṃ cānukūlā vaidehi prītiṃ janayatho mama // 2.089.016 upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ / nāyodhyāyai na rājyāya spṛhaye 'dya tvayā saha // 2.089.017 imāṃ hi ramyāṃ gajayūthalolitāṃ ; nipītatoyāṃ gajasiṃhavānaraiḥ / supuṣpitaiḥ puṣpadharair alaṃkṛtāṃ ; na so 'sti yaḥ syān na gatakramaḥ sukhī // 2.089.018 itīva rāmo bahusaṃgataṃ vacaḥ ; priyā sahāyaḥ saritaṃ prati bruvan / cacāra ramyaṃ nayanāñjanaprabhaṃ ; sa citrakūṭaṃ raghuvaṃśavardhanaḥ // 2.089.019 tathā tatrāsatas tasya bharatasyopayāyinaḥ / sainya reṇuś ca śabdaś ca prādurāstāṃ nabhaḥ spṛśau // 2.090.001 etasminn antare trastāḥ śabdena mahatā tataḥ / arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ // 2.090.002 sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ / tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata // 2.090.003 tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam / uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasaṃ // 2.090.004 hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā / bhīmastanitagambhīras tumulaḥ śrūyate svanaḥ // 2.090.005 rājā vā rājamātro vā mṛgayām aṭate vane / anyad vā śvāpadaṃ kiṃ cit saumitre jñātum arhasi // 2.090.006.1 sarvam etad yathātattvam acirāj jñātum arhasi // 2.090.006.2 sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam / prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata // 2.090.007 udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm / rathāśvagajasaṃbādhāṃ yattair yuktāṃ padātibhiḥ // 2.090.008 tām aśvagajasaṃpūrṇāṃ rathadhvajavibhūṣitām / śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt // 2.090.009 agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām / sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā // 2.090.010 taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha / aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm // 2.090.011 evam ukktas tu rāmeṇa lakṣmāṇo vākyam abravīt / didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā // 2.090.012 saṃpannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam / āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ // 2.090.013 eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate / virājaty udgataskandhaḥ kovidāra dhvajo rathe // 2.090.014 bhajanty ete yathākāmam aśvān āruhya śīghragān / ete bhrājanti saṃhṛṣṭā jagān āruhya sādinaḥ // 2.090.015 gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe / api nau vaśam āgacchet kovidāradhvajo raṇe // 2.090.016 api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat / tvayā rāghava saṃprāptaṃ sītayā ca mayā tathā // 2.090.017 yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatīm / saṃprāpto 'yam arir vīra bharato vadhya eva me // 2.090.018 bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava / pūrvāpakariṇāṃ tyāge na hy adharmo vidhīyate // 2.090.019.1 etasminn nihate kṛtsnām anuśādhi vasuṃdharām // 2.090.019.2 adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā / mayā paśyet suduḥkhārtā hastibhagnam iva drumam // 2.090.020 kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām / kaluṣeṇādya mahatā medinī parimucyatām // 2.090.021 adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada / mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam // 2.090.022 adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ / bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam // 2.090.023 śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā / śvāpadāḥ parikarṣantu narāś ca nihatān mayā // 2.090.024 śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane / sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ // 2.090.025 susaṃrabdhaṃ tu saumitriṃ lakṣmaṇaṃ krodhamūrchitam / rāmas tu parisāntvyātha vacanaṃ cedam abravīt // 2.091.001 kim atra dhanuṣā kāryam asinā vā sacarmaṇā / maheṣvāse mahāprājñe bharate svayam āgate // 2.091.002 prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati / asmāsu manasāpy eṣa nāhitaṃ kiṃ cid ācaret // 2.091.003 vipriyaṃ kṛtapūrvaṃ te bharatena kadā na kim / īdṛśaṃ vā bhayaṃ te 'dya bharataṃ yo 'tra śaṅkase // 2.091.004 na hi te niṣṭhuraṃ vācyo bharato nāpriyaṃ vacaḥ / ahaṃ hy apriyam uktaḥ syāṃ bharatasyāpriye kṛte // 2.091.005 kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃ cid āpadi / bhrātā vā bhrātaraṃ hanyāt saumitre prāṇam ātmanaḥ // 2.091.006 yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase / vakṣyāmi bharataṃ dṛṣṭvā rājyam asmai pradīyatām // 2.091.007 ucyamāno hi bharato mayā lakṣmaṇa tattvataḥ / rājyam asmai prayaccheti bāḍham ity eva vakṣyati // 2.091.008 tathokto dharmaśīlena bhrātrā tasya hite rataḥ / lakṣmaṇaḥ praviveśeva svāni gātrāṇi lajjayā // 2.091.009 vrīḍitaṃ lakṣmaṇaṃ dṛṣṭvā rāghavaḥ pratyuvāca ha / eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ // 2.091.010 vanavāsam anudhyāya gṛhāya pratineṣyati / imāṃ vāpy eśa vaidehīm atyantasukhasevinīm // 2.091.011 etau tau saṃprakāśete gotravantau manoramau / vāyuvegasamau vīra javanau turagottamau // 2.091.012 sa eṣa sumahākāyaḥ kampate vāhinīmukhe / nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ // 2.091.013 avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ / lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ // 2.091.014 bharatenātha saṃdiṣṭā saṃmardo na bhaved iti / samantāt tasya śailasya senāvāsam akalpayat // 2.091.015 adhyardham ikṣvākucamūr yojanaṃ parvatasya sā / pārśve nyaviśad āvṛtya gajavājirathākulā // 2.091.016 sā citrakūṭe bharatena senā ; dharmaṃ puraskṛtya vidhūya darpam / prasādanārthaṃ raghunandanasya ; virocate nītimatā praṇītā // 2.091.017 niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ / abhigantuṃ sa kākutstham iyeṣa guruvartakam // 2.092.001 niviṣṭa mātre sainye tu yathoddeśaṃ vinītavat / bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt // 2.092.002 kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ / lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi // 2.092.003 yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam / vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati // 2.092.004 yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam / bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati // 2.092.005 yāvan na caraṇau bhrātuḥ pārthiva vyañjanānvitau / śirasā dhārayiṣyāmi na me śāntir bhaviṣyati // 2.092.006 yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ / abhiṣekajalaklinno na me śāntir bhaviṣyati // 2.092.007 kṛtakṛtyā mahābhāgā vaidehī janakātmajā / bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati // 2.092.008 subhagaś citrakūṭo 'sau girirājopamo giriḥ / yasmin vasati kākutsthaḥ kubera ivanandane // 2.092.009 kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam / yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ // 2.092.010 evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ / padbhyām eva mahātejāḥ praviveśa mahad vanam // 2.092.011 sa tāni drumajālāni jātāni girisānuṣu / puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ // 2.092.012 sa gireś citrakūṭasya sālam āsādya puṣpitam / rāmāśramagatasyāgner dadarśa dhvajam ucchritam // 2.092.013 taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ / atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ // 2.092.014 sa citrakūṭe tu girau niśāmya ; rāmāśramaṃ puṇyajanopapannam / guhena sārdhaṃ tvarito jagāma ; punar niveśyaiva camūṃ mahātmā // 2.092.015 niviṣṭāyāṃ tu senāyām utsuko bharatas tadā / jagāma bhrātaraṃ draṣṭuṃ śatrughnam anudarśayan // 2.093.001 ṛṣiṃ vasiṣṭhaṃ saṃdiśya mātṝr me śīghram ānaya / iti taritam agre sa jāgama guruvatsalaḥ // 2.093.002 sumantras tv api śatughnam adūrād anvapadyata / rāmadārśanajas tarṣo bharatasyeva tasya ca // 2.093.003 gacchann evātha bharatas tāpasālayasaṃsthitām / bhrātuḥ parṇakuṭīṃ śrīmān uṭajaṃ ca dadarśa ha // 2.093.004 śālāyās tv agratas tasyā dadarśa bharatas tadā / kāṣṭāni cāvabhagnāni puṣpāṇy avacitāni ca // 2.093.005 dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān / mṛgāṇāṃ mahiṣāṇāṃ ca karīṣaiḥ śītakāraṇāt // 2.093.006 gacchan eva mahābāhur dyutimān bharatas tadā / śatrughnaṃ cābravīd dhṛṣṭas tān amātyāṃś ca sarvaśaḥ // 2.093.007 manye prāptāḥ sma taṃ deśaṃ bharadvājo yam abravīt / nātidūre hi manye 'haṃ nadīṃ mandākinīm itaḥ // 2.093.008 uccair baddhāni cīrāṇi lakṣmaṇena bhaved ayam / abhijñānakṛtaḥ panthā vikāle gantum icchatā // 2.093.009 idaṃ codāttadantānāṃ kuñjarāṇāṃ tarasvinām / śailapārśve parikrāntam anyonyam abhigarjatām // 2.093.010 yam evādhātum icchanti tāpasāḥ satataṃ vane / tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṭavartmanaḥ // 2.093.011 atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam / āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam // 2.093.012 atha gatvā muhūrtaṃ tu citrakūṭaṃ sa rāghavaḥ / mandākinīm anuprāptas taṃ janaṃ cedam abravīt // 2.093.013 jagatyāṃ puruṣavyāghra āste vīrāsane rataḥ / janendro nirjanaṃ prāpya dhin me janma sajīvitam // 2.093.014 matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ / sarān kāmān parityajya vane vasati rāghavaḥ // 2.093.015 iti lokasamākruṣṭaḥ pādeṣv adya prasādayan / rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ // 2.093.016 evaṃ sa vilapaṃs tasmin vane daśarathātmajaḥ / dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām // 2.093.017 sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām / viśālāṃ mṛdubhis tīrṇāṃ kuśair vedim ivādhvare // 2.093.018 śakrāyudha nikāśaiś ca kārmukair bhārasādhanaiḥ / rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ // 2.093.019 arkaraśmipratīkāśair ghorais tūṇīgataiḥ śaraiḥ / śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva // 2.093.020 mahārajatavāsobhyām asibhyāṃ ca virājitām / rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām // 2.093.021 godhāṅgulitrair āsāktaiś citraiḥ kāñcanabhūṣitaiḥ / arisaṃghair anādhṛṣyāṃ mṛgaiḥ siṃhaguhām iva // 2.093.022 prāgudaksravaṇāṃ vediṃ viśālāṃ dīptapāvakām / dadarśa bharatas tatra puṇyāṃ rāmaniveśane // 2.093.023 nirīkṣya sa muhūrtaṃ tu dadarśa bharato gurum / uṭaje rāmam āsīnāṃ jaṭāmaṇḍaladhāriṇam // 2.093.024 taṃ tu kṛṣṇājinadharaṃ cīravalkalavāsasaṃ / dadarśa rāmam āsīnam abhitaḥ pāvakopamam // 2.093.025 siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam / pṛthivyāḥ sagarāntāyā bhartāraṃ dharmacāriṇam // 2.093.026 upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam / sthaṇḍile darbhasasmtīrṇe sītayā lakṣmaṇena ca // 2.093.027 taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ / abhyadhāvata dharmātmā bharataḥ kaikayīsutaḥ // 2.093.028 dṛṣṭvā ca vilalāpārto bāṣpasaṃdigdhayā girā / aśaknuvan dhārayituṃ dhairyād vacanam abravīt // 2.093.029 yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum / vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ // 2.093.030 vāsobhir bahusāhasrair yo mahātmā purocitaḥ / mṛgājine so 'yam iha pravaste dharmam ācaran // 2.093.031 adhārayad yo vividhāś citrāḥ sumanasas tadā / so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham // 2.093.032 yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ / śarīra kleśasaṃbhūtaṃ sa dharmaṃ parimārgate // 2.093.033 candanena mahārheṇa yasyāṅgam upasevitam / malena tasyāṅgam idaṃ katham āryasya sevyate // 2.093.034 mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ / dhig jīvitaṃ nṛśaṃsasya mama lokavigarhitam // 2.093.035 ity evaṃ vilapan dīnaḥ prasvinnamukhapaṅkajaḥ / pādāv aprāpya rāmasya papāta bharato rudan // 2.093.036 duḥkhābhitapto bharato rājaputro mahābalaḥ / uktvāryeti sakṛd dīnaṃ punar novāca kiṃ cana // 2.093.037 bāṣpāpihita kaṇṭhaś ca prekṣya rāmaṃ yaśasvinam / āryety evābhisaṃkruśya vyāhartuṃ nāśakat tataḥ // 2.093.038 śatrughnaś cāpi rāmasya vavande caraṇau rudan / tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat // 2.093.039 tataḥ sumantreṇa guhena caiva ; samīyatū rājasutāv araṇye / divākaraś caiva niśākaraś ca ; yathāmbare śukrabṛhaspatibhyām // 2.093.040 tān pārthivān vāraṇayūthapābhān ; samāgatāṃs tatra mahaty araṇye / vanaukasas te 'pi samīkṣya sarve 'py ; aśrūṇy amuñcan pravihāya harṣam // 2.093.041 āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ / aṅke bharatam āropya paryapṛcchat samāhitaḥ // 2.094.001 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ / na hi tvaṃ jīvatas tasya vanam āgantum arhasi // 2.094.002 cirasya bata paśyāmi dūrād bharatam āgatam / duṣpratīkam araṇye 'smin kiṃ tāta vanam āgataḥ // 2.094.003 kaccid daśaratho rājā kuśalī satyasaṃgaraḥ / rājasūyāśvamedhānām āhartā dharmaniścayaḥ // 2.094.004 sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ / ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate // 2.094.005 tāta kaccic ca kausalyā sumitrā ca prajāvatī / sukhinī kaccid āryā ca devī nandati kaikayī // 2.094.006 kaccid vinaya saṃpannaḥ kulaputro bahuśrutaḥ / anasūyur anudraṣṭā satkṛtas te purohitaḥ // 2.094.007 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ / hutaṃ ca hoṣyamāṇaṃ ca kāle vedayate sadā // 2.094.008 iṣvastravarasaṃpannam arthaśāstraviśāradam / sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase // 2.094.009 kaccid ātma samāḥ śūrāḥ śrutavanto jitendriyāḥ / kulīnāś ceṅgitajñāś ca kṛtās te tāta mantriṇaḥ // 2.094.010 mantro vijayamūlaṃ hi rājñāṃ bhavati rāghava / susaṃvṛto mantradharair amātyaiḥ śāstrakovidaiḥ // 2.094.011 kaccin nidrāvaśaṃ naiṣi kaccit kāle vibudhyase / kac ciṃś cāpararātriṣu cintayasy arthanaipuṇam // 2.094.012 kaccin mantrayase naikaḥ kaccin na bahubhiḥ saha / kaccit te mantrito mantro rāṣṭraṃ na paridhāvati // 2.094.013 kaccid arthaṃ viniścitya laghumūlaṃ mahodayam / kṣipram ārabhase kartuṃ na dīrghayasi rāghava // 2.094.014 kaccit tu sukṛtāny eva kṛtarūpāṇi vā punaḥ / vidus te sarvakāryāṇi na kartavyāni pārthivāḥ // 2.094.015 kaccin na tarkair yuktvā vā ye cāpy aparikīrtitāḥ / tvayā vā tava vāmātyair budhyate tāta mantritam // 2.094.016 kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam / paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat // 2.094.017 sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ / atha vāpy ayutāny eva nāsti teṣu sahāyatā // 2.094.018 eko 'py amātyo medhāvī śūro dakṣo vicakṣaṇaḥ / rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam // 2.094.019 kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ / jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ // 2.094.020 amātyān upadhātītān pitṛpaitāmahāñ śucīn / śreṣṭhāñ śreṣṭheṣu kaccit tvaṃ niyojayasi karmasu // 2.094.021 kaccit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā / ugrapratigrahītāraṃ kāmayānam iva striyaḥ // 2.094.022 upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam / śūram aiśvaryakāmaṃ ca yo na hanti sa vadhyate // 2.094.023 kaccid dhṛṣṭaś ca śūraś ca dhṛtimān matimāñ śuciḥ / kulīnaś cānuraktaś ca dakṣaḥ senāpatiḥ kṛtaḥ // 2.094.024 balavantaś ca kaccit te mukhyā yuddhaviśāradāḥ / dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ // 2.094.025 ka cid balasya bhaktaṃ ca vetanaṃ ca yathocitam / saṃprāptakālaṃ dātavyaṃ dadāsi na vilambase // 2.094.026 kālātikramaṇe hy eva bhakta vetanayor bhṛtāḥ / bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ // 2.094.027 kaccit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ / kaccit prāṇāṃs tavārtheṣu saṃtyajanti samāhitāḥ // 2.094.028 kaccij jānapado vidvān dakṣiṇaḥ pratibhānavān / yathoktavādī dūtas te kṛto bharata paṇḍitaḥ // 2.094.029 kaccid aṣṭādaśāny eṣu svapakṣe daśa pañca ca / tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ // 2.094.030 kaccid vyapāstān ahitān pratiyātāṃś ca sarvadā / durbalān anavajñāya vartase ripusūdana // 2.094.031 kaccin na lokāyatikān brāhmaṇāṃs tāta sevase / anartha kuśalā hy ete bālāḥ paṇḍitamāninaḥ // 2.094.032 dharmaśāstreṣu mukhyeṣu vidyamāneṣu durbudhāḥ / buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te // 2.094.033 vīrair adhyuṣitāṃ pūrvam asmākaṃ tāta pūrvakaiḥ / satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām // 2.094.034 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā / jitendriyair mahotsāhair vṛtāmātyaiḥ sahasraśaḥ // 2.094.035 prāsādair vividhākārair vṛtāṃ vaidyajanākulām / kaccit samuditāṃ sphītām ayodhyāṃ parirakṣasi // 2.094.036 kaccic caityaśatair juṣṭaḥ suniviṣṭajanākulaḥ / devasthānaiḥ prapābhiś ca taḍāgaiś copaśobhitaḥ // 2.094.037 prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ / sukṛṣṭasīmā paśumān hiṃsābhir abhivarjitaḥ // 2.094.038 adevamātṛko ramyaḥ śvāpadaiḥ parivarjitaḥ / kaccij janapadaḥ sphītaḥ sukhaṃ vasati rāghava // 2.094.039 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ / vārtāyāṃ saṃśritas tāta loko hi sukham edhate // 2.094.040 teṣāṃ guptiparīhāraiḥ kaccit te bharaṇaṃ kṛtam / rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ // 2.094.041 kaccit striyaḥ sāntvayasi kaccit tāś ca surakṣitāḥ / kaccin na śraddadhāsyāsāṃ kaccid guhyaṃ na bhāṣase // 2.094.042 kaccin nāga vanaṃ guptaṃ kuñjarāṇaṃ ca tṛpyasi / kaccid darśayase nityaṃ manuṣyāṇāṃ vibhūṣitam // 2.094.043.1 utthāyotthāya pūrvāhṇe rājaputro mahāpathe // 2.094.043.2 kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ / yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ // 2.094.044 āyas te vipulaḥ kaccit kaccid alpataro vyayaḥ / apātreṣu na te kaccit kośo gacchati rāghava // 2.094.045 devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca / yodheṣu mitravargeṣu kaccid gacchati te vyayaḥ // 2.094.046 kaccid āryo viśuddhātmā kṣāritaś corakarmaṇā / apṛṣṭaḥ śāstrakuśalair na lobhād badhyate śuciḥ // 2.094.047 gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ / kaccin na mucyate coro dhanalobhān nararṣabha // 2.094.048 vyasane kaccid āḍhyasya dugatasya ca rāghava / arthaṃ virāgāḥ paśyanti tavāmātyā bahuśrutāḥ // 2.094.049 yāni mithyābhiśastānāṃ patanty asrāṇi rāghava / tāni putrapaśūn ghnanti prītyartham anuśāsataḥ // 2.094.050 kaccid vṛdhāṃś ca bālāṃś ca vaidyamukhyāṃś ca rāghava / dānena manasā vācā tribhir etair bubhūṣase // 2.094.051 kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn / caityāṃś ca sarvān siddhārthān brāhmaṇāṃś ca namasyasi // 2.094.052 kaccid arthena vā dharmaṃ dharmaṃ dharmeṇa vā punaḥ / ubhau vā prītilobhena kāmena na vibādhase // 2.094.053 kaccid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara / vibhajya kāle kālajña sarvān bharata sevase // 2.094.054 kaccit te brāhmaṇāḥ śarma sarvaśāstrārthakovidaḥ / āśaṃsante mahāprājña paurajānapadaiḥ saha // 2.094.055 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām / adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām // 2.094.056 ekacintanam arthānām anarthajñaiś ca mantraṇam / niścitānām anārambhaṃ mantrasyāparilakṣaṇam // 2.094.057 maṅgalasyāprayogaṃ ca pratyutthānaṃ ca sarvaśaḥ / kaccit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa // 2.094.058 kaccit svādukṛtaṃ bhojyam eko nāśnāsi rāghava / kaccid āśaṃsamānebhyo mitrebhyaḥ saṃprayacchasi // 2.094.059 rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha / kiṃ me dharmād vihīnasya rājadharmaḥ kariṣyati // 2.095.001 śāśvato 'yaṃ sadā dharmaḥ sthito 'smāsu nararṣabha / jyeṣṭha putre sthite rājan na kanīyān bhaven nṛpaḥ // 2.095.002 sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava / abhiṣecaya cātmānaṃ kulasyāsya bhavāya naḥ // 2.095.003 rājānaṃ mānuṣaṃ prāhur devatve saṃmato mama / yasya dharmārthasahitaṃ vṛttam āhur amānuṣam // 2.095.004 kekayasthe ca mayi tu tvayi cāraṇyam āśrite / divam ārya gato rājā yāyajūkaḥ satāṃ mataḥ // 2.095.005 uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ / ahaṃ cāyaṃ ca śatrughnaḥ pūrvam eva kṛtodakau // 2.095.006 priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava / akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ // 2.095.007 tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām / rāghavo bharatenoktāṃ babhūva gatacetanaḥ // 2.095.008 vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ / pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ // 2.095.009.1 vane paraśunā kṛttas tathā bhuvi papāta ha // 2.095.009.2 tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim / kūlaghātapariśrāntaṃ prasuptam iva kuñjaram // 2.095.010 bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam / rudantaḥ saha vaidehyā siṣicuḥ salilena vai // 2.095.011 sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan / upākrāmata kākutsthaḥ kṛpaṇaṃ bahubhāṣitum // 2.095.012 kiṃ nu tasya mayā kāryaṃ durjātena mahātmanā / yo mṛto mama śokena na mayā cāpi saṃskṛtaḥ // 2.095.013 aho bharata siddhārtho yena rājā tvayānagha / śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ // 2.095.014 niṣpradhānām anekāgraṃ narendreṇa vinākṛtām / nivṛttavanavāso 'pi nāyodhyāṃ gantum utsahe // 2.095.015 samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa / ko nu śāsiṣyati punas tāte lokāntaraṃ gate // 2.095.016 purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan / vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham // 2.095.017 evam uktvā sa bharataṃ bhāryām abhyetya rāghavaḥ / uvāca śokasaṃtaptaḥ pūrṇacandranibhānanām // 2.095.018 sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa / bharato duḥkham ācaṣṭe svargataṃ pṛthivīpatim // 2.095.019 sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām / uvāca lakṣmaṇaṃ tatra duḥkhito duḥkhitaṃ vacaḥ // 2.095.020 ānayeṅgudipiṇyākaṃ cīram āhara cottaram / jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ // 2.095.021 sītā purastād vrajatu tvam enām abhito vraja / ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā // 2.095.022 tato nityānugas teṣāṃ viditātmā mahāmatiḥ / mṛdur dāntaś ca śāntaś ca rāme ca dṛḍha bhaktimān // 2.095.023 sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam / avātārayad ālambya nadīṃ mandākinīṃ śivām // 2.095.024 te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ / nadīṃ mandākinīṃ ramyāṃ sadā puṣpitakānanām // 2.095.025 śīghrasrotasam āsādya tīrthaṃ śivam akardamam / siṣicus tūdakaṃ rājñe tata etad bhavatv iti // 2.095.026 pragṛhya ca mahīpālo jalapūritam añjalim / diśaṃ yāmyām abhimukho rudan vacanam abravīt // 2.095.027 etat te rājaśārdūla vimalaṃ toyam akṣayam / pitṛlokagatasyādya maddattam upatiṣṭhatu // 2.095.028 tato mandākinī tīrāt pratyuttīrya sa rāghavaḥ / pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha // 2.095.029 aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare / nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt // 2.095.030 idaṃ bhuṅkṣva mahārājaprīto yad aśanā vayam / yadannaḥ puruṣo bhavati tadannās tasya devatāḥ // 2.095.031 tatas tenaiva mārgeṇa pratyuttīrya nadītaṭāt / āruroha naravyāghro ramyasānuṃ mahīdharam // 2.095.032 tataḥ parṇakuṭīdvāram āsādya jagatīpatiḥ / parijagrāha pāṇibhyām ubhau bharatalakṣmaṇau // 2.095.033 teṣāṃ tu rudatāṃ śabdāt pratiśrutkābhavad girau / bhrātṝṇāṃ saha vaidehyā siṃhānāṃ nardatām iva // 2.095.034 vijñāya tumulaṃ śabdaṃ trastā bharatasainikāḥ / abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam // 2.095.035.1 teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam // 2.095.035.2 atha vāsān parityajya taṃ sarve 'bhimukhāḥ svanam / apy eka manaso jagmur yathāsthānaṃ pradhāvitāḥ // 2.095.036 hayair anye gajair anye rathair anye svalaṃkṛtaiḥ / sukumārās tathaivānye padbhir eva narā yayuḥ // 2.095.037 aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā / draṣṭukāmo janaḥ sarvo jagāma sahasāśramam // 2.095.038 bhrātṝṇāṃ tvaritās te tu draṣṭukāmāḥ samāgamam / yayur bahuvidhair yānaiḥ khuranemisamākulaiḥ // 2.095.039 sā bhūmir bahubhir yānaiḥ khuranemisamāhatā / mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame // 2.095.040 tena vitrāsitā nāgāḥ kareṇuparivāritāḥ / āvāsayanto gandhena jagmur anyad vanaṃ tataḥ // 2.095.041 varāhamṛgasiṃhāś ca mahiṣāḥ sarkṣavānarāḥ / vyāghra gokarṇagavayā vitreṣuḥ pṛṣataiḥ saha // 2.095.042 rathāṅgasāhvā natyūhā haṃsāḥ kāraṇḍavāḥ plavāḥ / tathā puṃskokilāḥ krauñcā visaṃjñā bhejire diśaḥ // 2.095.043 tena śabdena vitrastair ākāśaṃ pakṣibhir vṛtam / manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā // 2.095.044 tān narān bāṣpapūrṇākṣān samīkṣyātha suduḥkhitān / paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ // 2.095.045 sa tatra kāṃś cit pariṣasvaje narān ; narāś ca ke cit tu tam abhyavādayan / cakāra sarvān savayasyabāndhavān ; yathārham āsādya tadā nṛpātmajaḥ // 2.095.046 tataḥ sa teṣāṃ rudatāṃ mahātmanāṃ ; bhuvaṃ ca khaṃ cānuvinādayan svanaḥ / guhā girīṇāṃ ca diśaś ca saṃtataṃ ; mṛdaṅgaghoṣapratimo viśuśruve // 2.095.047 vasiṣṭhaḥ purataḥ kṛtvā dārān daśarathasya ca / abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ // 2.096.001 rājapatnyaś ca gacchantyo mandaṃ mandākinīṃ prati / dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam // 2.096.002 kausalyā bāṣpapūrṇena mukhena pariśuṣyatā / sumitrām abravīd dīnā yāś cānyā rājayoṣitaḥ // 2.096.003 idaṃ teṣām anāthānāṃ kliṣṭam akliṣṭa karmaṇām / vane prāk kevalaṃ tīrthaṃ ye te nirviṣayī kṛtāḥ // 2.096.004 itaḥ sumitre putras te sadā jalam atandritaḥ / svayaṃ harati saumitrir mama putrasya kāraṇāt // 2.096.005 dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale / pitur iṅgudipiṇyākaṃ nyastam āyatalocanā // 2.096.006 taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā / uvāca devī kausalyā sarvā daśarathastriyaḥ // 2.096.007 idam ikṣvākunāthasya rāghavasya mahātmanaḥ / rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi // 2.096.008 tasya devasamānasya pārthivasya mahātmanaḥ / naitad aupayikaṃ manye bhuktabhogasya bhojanam // 2.096.009 caturantāṃ mahīṃ bhuktvā mahendra sadṛśo bhuvi / katham iṅgudipiṇyākaṃ sa bhuṅkte vasudhādhipaḥ // 2.096.010 ato duḥkhataraṃ loke na kiṃ cit pratibhāti mā / yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān // 2.096.011 rāmeṇeṅgudipiṇyākaṃ pitur dattaṃ samīkṣya me / kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā // 2.096.012 evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā / dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram // 2.096.013 sarvabhogaiḥ parityaktaṃ rāma saṃprekṣya mātaraḥ / ārtā mumucur aśrūṇi sasvaraṃ śokakarśitāḥ // 2.096.014 tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān / mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ // 2.096.015 tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ / pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ // 2.096.016 saumitrir api tāḥ sarvā mātṝh saṃprekṣya duḥkhitaḥ / abhyavādayatāsaktaṃ śanai rāmād anantaram // 2.096.017 yathā rāme tathā tasmin sarvā vavṛtire striyaḥ / vṛttiṃ daśarathāj jāte lakṣmaṇe śubhalakṣaṇe // 2.096.018 sītāpi caraṇāṃs tāsām upasaṃgṛhya duḥkhitā / śvaśrūṇām aśrupūrṇākṣī sā babhūvāgrataḥ sthitā // 2.096.019 tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā / vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt // 2.096.020 videharājasya sutā snuṣā daśarathasya ca / rāmapatnī kathaṃ duḥkhaṃ saṃprāptā nirjane vane // 2.096.021 padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam / kāñcanaṃ rajasā dhvastaṃ kliṣṭaṃ candram ivāmbudaiḥ // 2.096.022 mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam / bhṛśaṃ manasi vaidehi vyasanāraṇisaṃbhavaḥ // 2.096.023 bruvantyām evam ārtāyāṃ jananyāṃ bharatāgrajaḥ / pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ // 2.096.024 purohitasyāgnisamasya tasya vai ; bṛhaspater indra ivāmarādhipaḥ / pragṛhya pādau susamṛddhatejasaḥ ; sahaiva tenopaviveśa rāghavaḥ // 2.096.025 tato jaghanyaṃ sahitaiḥ sa mantribhiḥ ; purapradhānaiś ca sahaiva sainikaiḥ / janena dharmajñatamena dharmavān ; upopaviṣṭo bharatas tadāgrajam // 2.096.026 upopaviṣṭas tu tadā sa vīryavāṃs ; tapasviveṣeṇa samīkṣya rāghavam / śriyā jvalantaṃ bharataḥ kṛtāñjalir ; yathā mahendraḥ prayataḥ prajāpatim // 2.096.027 kim eṣa vākyaṃ bharato 'dya rāghavaṃ ; praṇamya satkṛtya ca sādhu vakṣyati / itīva tasyāryajanasya tattvato ; babhūva kautūhalam uttamaṃ tadā // 2.096.028 sa rāghavaḥ satyadhṛtiś ca lakṣmaṇo ; mahānubhāvo bharataś ca dhārmikaḥ / vṛtāḥ suhṛdbhiś ca virejur adhvare ; yathā sadasyaiḥ sahitās trayo 'gnayaḥ // 2.096.029 taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam / lakṣmaṇena saha bhrātrā praṣṭuṃ samupacakrame // 2.097.001 kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā / yasmāt tvam āgato deśam imaṃ cīrajaṭājinī // 2.097.002 yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ / hitvā rājyaṃ praviṣṭas tvaṃ tat sarvaṃ vaktum arhasi // 2.097.003 ity uktaḥ kekayīputraḥ kākutsthena mahātmanā / pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt // 2.097.004 āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram / gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ // 2.097.005 striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa / cakāra sumahat pāpam idam ātmayaśoharam // 2.097.006 sā rājyaphalam aprāpya vidhavā śokakarśitā / patiṣyati mahāghore niraye jananī mama // 2.097.007 tasya me dāsabhūtasya prasādaṃ kartum arhasi / abhiṣiñcasva cādyaiva rājyena maghavān iva // 2.097.008 imāḥ prakṛtayaḥ sarvā vidhavā māturaś ca yāḥ / tvat sakāśam anuprāptāḥ prasādaṃ kartum arhasi // 2.097.009 tadānupūrvyā yuktaṃ ca yuktaṃ cātmani mānada / rājyaṃ prāpnuhi dharmeṇa sakāmān suhṛdaḥ kuru // 2.097.010 bhavatv avidhavā bhūmiḥ samagrā patinā tvayā / śaśinā vimaleneva śāradī rajanī yathā // 2.097.011 ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā / bhrātuḥ śiṣyasya dāsasya prasādaṃ kartum arhasi // 2.097.012 tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam / pūjitaṃ puruṣavyāghra nātikramitum utsahe // 2.097.013 evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ / rāmasya śirasā pādau jagrāha bharataḥ punaḥ // 2.097.014 taṃ mattam iva mātaṅgaṃ niḥśvasantaṃ punaḥ punaḥ / bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt // 2.097.015 kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ / rājyahetoḥ kathaṃ pāpam ācaret tvadvidho janaḥ // 2.097.016 na doṣaṃ tvayi paśyāmi sūkṣmam apy ari sūdana / na cāpi jananīṃ bālyāt tvaṃ vigarhitum arhasi // 2.097.017 yāvat pitari dharmajña gauravaṃ lokasatkṛte / tāvad dharmabhṛtāṃ śreṣṭha jananyām api gauravam // 2.097.018 etābhyāṃ dharmaśīlābhyāṃ vanaṃ gaccheti rāghava / mātā pitṛbhyām ukto 'haṃ katham anyat samācare // 2.097.019 tvayā rājyam ayodhyāyāṃ prāptavyaṃ lokasatkṛtam / vastavyaṃ daṇḍakāraṇye mayā valkalavāsasā // 2.097.020 evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau / vyādiśya ca mahātejā divaṃ daśaratho gataḥ // 2.097.021 sa ca pramāṇaṃ dharmātmā rājā lokagurus tava / pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi // 2.097.022 caturdaśa samāḥ saumya daṇḍakāraṇyam āśritaḥ / upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā // 2.097.023 yad abravīn māṃ naralokasatkṛtaḥ ; pitā mahātmā vibudhādhipopamaḥ / tad eva manye paramātmano hitaṃ ; na sarvalokeśvarabhāvam avyayam // 2.097.024 tataḥ puruṣasiṃhānāṃ vṛtānāṃ taiḥ suhṛdgaṇaiḥ / śocatām eva rajanī duḥkhena vyatyavartata // 2.098.001 rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ / mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman // 2.098.002 tūṣṇīṃ te samupāsīnā na kaś cit kiṃ cid abravīt / bharatas tu suhṛnmadhye rāmavacanam abravīt // 2.098.003 sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama / tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam // 2.098.004 mahatevāmbuvegena bhinnaḥ setur jalāgame / durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat // 2.098.005 gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ / anugantuṃ na śaktir me gatiṃ tava mahīpate // 2.098.006 sujīvaṃ nityaśas tasya yaḥ parair upajīvyate / rāma tena tu durjīvaṃ yaḥ parān upajīvati // 2.098.007 yathā tu ropito vṛkṣaḥ puruṣeṇa vivardhitaḥ / hrasvakena durāroho rūḍhaskandho mahādrumaḥ // 2.098.008 sa yadā puṣpito bhūtvā phalāni na vidarśayet / sa tāṃ nānubhavet prītiṃ yasya hetoḥ prabhāvitaḥ // 2.098.009 eṣopamā mahābāho tvam arthaṃ vettum arhasi / yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi // 2.098.010 śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ / pratapantam ivādityaṃ rājye sthitam ariṃdamam // 2.098.011 tavānuyāne kākutṣṭha mattā nardantu kuñjarāḥ / antaḥpura gatā nāryo nandantu susamāhitāḥ // 2.098.012 tasya sādhv ity amanyanta nāgarā vividhā janāḥ / bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ // 2.098.013 tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam / rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān // 2.098.014 nātmanaḥ kāmakāro 'sti puruṣo 'yam anīśvaraḥ / itaś cetarataś cainaṃ kṛtāntaḥ parikarṣati // 2.098.015 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam // 2.098.016 yathā phalānaṃ pakvānāṃ nānyatra patanād bhayam / evaṃ narasya jātasya nānyatra maraṇād bhayam // 2.098.017 yathāgāraṃ dṛḍhasthūṇaṃ jīrṇaṃ bhūtvāvasīdati / tathāvasīdanti narā jarāmṛtyuvaśaṃ gatāḥ // 2.098.018 ahorātrāṇi gacchanti sarveṣāṃ prāṇinām iha / āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ // 2.098.019 ātmānam anuśoca tvaṃ kim anyam anuśocasi / āyus te hīyate yasya sthitasya ca gatasya ca // 2.098.020 sahaiva mṛtyur vrajati saha mṛtyur niṣīdati / gatvā sudīrgham adhvānaṃ saha mṛtyur nivartate // 2.098.021 gātreṣu valayaḥ prāptāḥ śvetāś caiva śiroruhāḥ / jarayā puruṣo jīrṇaḥ kiṃ hi kṛtvā prabhāvayet // 2.098.022 nandanty udita āditye nandanty astam ite ravau / ātmano nāvabudhyante manuṣyā jīvitakṣayam // 2.098.023 hṛṣyanty ṛtumukhaṃ dṛṣṭvā navaṃ navam ihāgatam / ṛtūnāṃ parivartena prāṇināṃ prāṇasaṃkṣayaḥ // 2.098.024 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave / sametya ca vyapeyātāṃ kālam āsādya kaṃ cana // 2.098.025 evaṃ bhāryāś ca putrāś ca jñātayaś ca vasūni ca / sametya vyavadhāvanti dhruvo hy eṣāṃ vinābhavaḥ // 2.098.026 nātra kaś cid yathā bhāvaṃ prāṇī samabhivartate / tena tasmin na sāmarthyaṃ pretasyāsty anuśocataḥ // 2.098.027 yathā hi sārthaṃ gacchantaṃ brūyāt kaś cit pathi sthitaḥ / aham apy āgamiṣyāmi pṛṣṭhato bhavatām iti // 2.098.028 evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ / tam āpannaḥ kathaṃ śoced yasya nāsti vyatikramaḥ // 2.098.029 vayasaḥ patamānasya srotaso vānivartinaḥ / ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ // 2.098.030 dharmātmā sa śubhaiḥ kṛtsnaiḥ kratubhiś cāptadakṣiṇaiḥ / dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ // 2.098.031 bhṛtyānāṃ bharaṇāt samyak prajānāṃ paripālanāt / arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ // 2.098.032 iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān / uttamaṃ cāyur āsādya svar gataḥ pṛthivīpatiḥ // 2.098.033 sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ / daivīm ṛddhim anuprāpto brahmalokavihāriṇīm // 2.098.034 taṃ tu naivaṃ vidhaḥ kaś cit prājñaḥ śocitum arhati / tvadvidho yadvidhaś cāpi śrutavān buddhimattaraḥ // 2.098.035 ete bahuvidhāḥ śokā vilāpa rudite tathā / varjanīyā hi dhīreṇa sarvāvasthāsu dhīmatā // 2.098.036 sa svastho bhava mā śoco yātvā cāvasa tāṃ purīm / tathā pitrā niyukto 'si vaśinā vadatāmv vara // 2.098.037 yatrāham api tenaiva niyuktaḥ puṇyakarmaṇā / tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam // 2.098.038 na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama / tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā // 2.098.039 evam uktvā tu virate rāme vacanam arthavat / uvāca bharataś citraṃ dhārmiko dhārmikaṃ vacaḥ // 2.098.040 ko hi syād īdṛśo loke yādṛśas tvam ariṃdama / na tvāṃ pravyathayed duḥkhaṃ prītir vā na praharṣayet // 2.098.041 saṃmataś cāsi vṛddhānāṃ tāṃś ca pṛcchasi saṃśayān / yathā mṛtas tathā jīvan yathāsati tathā sati // 2.098.042 yasyaiṣa buddhilābhaḥ syāt paritapyeta kena saḥ / sa evaṃ vyasanaṃ prāpya na viṣīditum arhati // 2.098.043 amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ / sarvajñaḥ sarvadarśī ca buddhimāṃś cāsi rāghava // 2.098.044 na tvām evaṃ guṇair yuktaṃ prabhavābhavakovidam / aviṣahyatamaṃ duḥkham āsādayitum arhati // 2.098.045 proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam / kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama // 2.098.046 dharmabandhena baddho 'smi tenemāṃ neha mātaram / hanmi tīvreṇa daṇḍena daṇḍārhāṃ pāpakāriṇīm // 2.098.047 kathaṃ daśarathāj jātaḥ śuddhābhijanakarmaṇaḥ / jānan dharmam adharmiṣṭhaṃ kuryāṃ karma jugupsitam // 2.098.048 guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca / tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi // 2.098.049 ko hi dharmārthayor hīnam īdṛśaṃ karma kilbiṣam / striyāḥ priyacikīrṣuḥ san kuryād dharmajña dharmavit // 2.098.050 antakāle hi bhūtāni muhyantīti purāśrutiḥ / rājñaivaṃ kurvatā loke pratyakṣā sā śrutiḥ kṛtā // 2.098.051 sādhv artham abhisaṃdhāya krodhān mohāc ca sāhasāt / tātasya yad atikrāntaṃ pratyāharatu tad bhavān // 2.098.052 pitur hi samatikrāntaṃ putro yaḥ sādhu manyate / tad apatyaṃ mataṃ loke viparītam ato 'nyathā // 2.098.053 tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ / abhipat tat kṛtaṃ karma loke dhīravigarhitam // 2.098.054 kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ / paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān // 2.098.055 kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam / īdṛśaṃ vyāhataṃ karma na bhavān kartum arhati // 2.098.056 atha kleśajam eva tvaṃ dharmaṃ caritum icchasi / dharmeṇa caturo varṇān pālayan kleśam āpnuhi // 2.098.057 caturṇām āśramāṇāṃ hi gārhasthyaṃ śreṣṭham āśramam / āhur dharmajña dharmajñās taṃ kathaṃ tyaktum arhasi // 2.098.058 śrutena bālaḥ sthānena janmanā bhavato hy aham / sa kathaṃ pālayiṣyāmi bhūmiṃ bhavati tiṣṭhati // 2.098.059 hīnabuddhiguṇo bālo hīnaḥ sthānena cāpy aham / bhavatā ca vinā bhūto na vartayitum utsahe // 2.098.060 idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam / anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ // 2.098.061 ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ / ṛtvijaḥ savasiṣṭhāś ca mantravan mantrakovidāḥ // 2.098.062 abhiṣiktas tvam asmābhir ayodhyāṃ pālane vraja / vijitya tarasā lokān marudbhir iva vāsavaḥ // 2.098.063 ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan / suhṛdas tarpayan kāmais tvam evātrānuśādhi mām // 2.098.064 adyārya muditāḥ santu suhṛdas te 'bhiṣecane / adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa // 2.098.065 ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha / adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt // 2.098.066 śirasā tvābhiyāce 'haṃ kuruṣva karuṇāṃ mayi / bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ // 2.098.067 atha vā pṛṣṭhataḥ kṛtvā vanam eva bhavān itaḥ / gamiṣyati gamiṣyāmi bhavatā sārdham apy aham // 2.098.068 tathāpi rāmo bharatena tāmyata ; prasādyamānaḥ śirasā mahīpatiḥ / na caiva cakre gamanāya sattvavān ; matiṃ pitus tadvacane pratiṣṭhitaḥ // 2.098.069 tad adbhutaṃ sthairyam avekṣya rāghave ; samaṃ jano harṣam avāpa duḥkhitaḥ / na yāty ayodhyām iti duḥkhito 'bhavat ; sthirapratijñatvam avekṣya harṣitaḥ // 2.098.070 tam ṛtvijo naigamayūthavallabhās ; tathā visaṃjñāśrukalāś ca mātaraḥ / tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ ; praṇamya rāmaṃ ca yayācire saha // 2.098.071 punar evaṃ bruvāṇaṃ tu bharataṃ lakṣmaṇāgrajaḥ / pratyuvaca tataḥ śrīmāñ jñātimadhye 'tisatkṛtaḥ // 2.099.001 upapannam idaṃ vākyaṃ yat tvam evam abhāṣathāḥ / jātaḥ putro daśarathāt kaikeyyāṃ rājasattamāt // 2.099.002 purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan / mātāmahe samāśrauṣīd rājyaśulkam anuttamam // 2.099.003 devāsure ca saṃgrāme jananyai tava pārthivaḥ / saṃprahṛṣṭo dadau rājā varam ārādhitaḥ prabhuḥ // 2.099.004 tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī / ayācata naraśreṣṭhaṃ dvau varau varavarṇinī // 2.099.005 tava rājyaṃ naravyāghra mama pravrājanaṃ tathā / tac ca rājā tathā tasyai niyuktaḥ pradadau varam // 2.099.006 tena pitrāham apy atra niyuktaḥ puruṣarṣabha / caturdaśa vane vāsaṃ varṣāṇi varadānikam // 2.099.007 so 'haṃ vanam idaṃ prāpto nirjanaṃ lakṣmaṇānvitaḥ / śītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ // 2.099.008 bhavān api tathety eva pitaraṃ satyavādinam / kartum arhati rājendraṃ kṣipram evābhiṣecanāt // 2.099.009 ṛṇān mocaya rājānaṃ matkṛte bharata prabhum / pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya // 2.099.010 śrūyate hi purā tāta śrutir gītā yaśasvinī / gayena yajamānena gayeṣv eva pitṝn prati // 2.099.011 puṃ nāmnā narakād yasmāt pitaraṃ trāyate sutaḥ / tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ // 2.099.012 eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ / teṣāṃ vai samavetānām api kaś cid gayāṃ vrajet // 2.099.013 evaṃ rājarṣayaḥ sarve pratītā rājanandana / tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho // 2.099.014 ayodhyāṃ gaccha bharata prakṛtīr anurañjaya / śatrughna sahito vīra saha sarvair dvijātibhiḥ // 2.099.015 pravekṣye daṇḍakāraṇyam aham apy avilambayan / ābhyāṃ tu sahito rājan vaidehyā lakṣmaṇena ca // 2.099.016 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ ; vanyānām aham api rājarāṇ mṛgāṇām / gaccha tvaṃ puravaram adya saṃprahṛṣṭaḥ ; saṃhṛṣṭas tv aham api daṇḍakān pravekṣye // 2.099.017 chāyāṃ te dinakarabhāḥ prabādhamānaṃ ; varṣatraṃ bharata karotu mūrdhni śītām / eteṣām aham api kānanadrumāṇāṃ ; chāyāṃ tām atiśayinīṃ sukhaṃ śrayiṣye // 2.099.018 śatrughnaḥ kuśalamatis tu te sahāyaḥ ; saumitrir mama viditaḥ pradhānamitram / catvāras tanayavarā vayaṃ narendraṃ ; satyasthaṃ bharata carāma mā viṣādam // 2.099.019 āśvāsayantaṃ bharataṃ jābālir brāhmaṇottamaḥ / uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ // 2.100.001 sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā / prākṛtasya narasyeva ārya buddhes tapasvinaḥ // 2.100.002 kaḥ kasya puruṣo bandhuḥ kim āpyaṃ kasya kena cit / yad eko jāyate jantur eka eva vinaśyati // 2.100.003 tasmān mātā pitā ceti rāma sajjeta yo naraḥ / unmatta iva sa jñeyo nāsti kācid dhi kasya cit // 2.100.004 yathā grāmāntaraṃ gacchan naraḥ kaś cit kva cid vaset / utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani // 2.100.005 evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu / āvāsamātraṃ kākutstha sajjante nātra sajjanāḥ // 2.100.006 pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama / āsthātuṃ kāpathaṃ duḥkhaṃ viṣamaṃ bahukaṇṭakam // 2.100.007 samṛddhāyām ayodhyāyām ātmānam abhiṣecaya / ekaveṇīdharā hi tvāṃ nagarī saṃpratīkṣate // 2.100.008 rājabhogān anubhavan mahārhān pārthivātmaja / vihara tvam ayodhyāyāṃ yathā śakras triviṣṭape // 2.100.009 na te kaś cid daśarataḥs tvaṃ ca tasya na kaś cana / anyo rājā tvam anyaś ca tasmāt kuru yad ucyate // 2.100.010 gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai / pravṛttir eṣā martyānāṃ tvaṃ tu mithyā vihanyase // 2.100.011 arthadharmaparā ye ye tāṃs tāñ śocāmi netarān / te hi duḥkham iha prāpya vināśaṃ pretya bhejire // 2.100.012 aṣṭakā pitṛdaivatyam ity ayaṃ prasṛto janaḥ / annasyopadravaṃ paśya mṛto hi kim aśiṣyati // 2.100.013 yadi bhuktam ihānyena deham anyasya gacchati / dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet // 2.100.014 dānasaṃvananā hy ete granthā medhāvibhiḥ kṛtāḥ / yajasva dehi dīkṣasva tapas tapyasva saṃtyaja // 2.100.015 sa nāsti param ity eva kuru buddhiṃ mahāmate / pratyakṣaṃ yat tad ātiṣṭha parokṣaṃ pṛṣṭhataḥ kuru // 2.100.016 satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm / rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ // 2.100.017 jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ / uvāca parayā yuktyā svabuddhyā cāvipannayā // 2.101.001 bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān / akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam // 2.101.002 nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ / mānaṃ na labhate satsu bhinnacāritradarśanaḥ // 2.101.003 kulīnam akulīnaṃ vā vīraṃ puruṣamāninam / cāritram eva vyākhyāti śuciṃ vā yadi vāśucim // 2.101.004 anārays tv ārya saṃkāśaḥ śaucād dhīnas tathā śuciḥ / lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva // 2.101.005 adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram / abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam // 2.101.006 kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ / bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam // 2.101.007 kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām / anayā vartamāno 'haṃ vṛttyā hīnapratijñayā // 2.101.008 kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate / yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ // 2.101.009 satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam / tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ // 2.101.010 ṛṣayaś caiva devāś ca satyam eva hi menire / satyavādī hi loke 'smin paramaṃ gacchati kṣayam // 2.101.011 udvijante yathā sarpān narād anṛtavādinaḥ / dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate // 2.101.012 satyam eveśvaro loke satyaṃ padmā samāśritā / satyamūlāni sarvāṇi satyān nāsti paraṃ padam // 2.101.013 dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca / vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet // 2.101.014 ekaḥ pālayate lokam ekaḥ pālayate kulam / majjaty eko hi niraya ekaḥ svarge mahīyate // 2.101.015 so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye / satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ // 2.101.016 naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ / setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ // 2.101.017 asatyasaṃdhasya sataś calasyāsthiracetasaḥ / naiva devā na pitaraḥ pratīcchantīti naḥ śrutam // 2.101.018 pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam / bhāraḥ satpuruṣācīrṇas tad artham abhinandyate // 2.101.019 kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam / kṣudraur nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ // 2.101.020 kāyena kurute pāpaṃ manasā saṃpradhārya ca / anṛtaṃ jihvayā cāha trividhaṃ karma pātakam // 2.101.021 bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi / svargasthaṃ cānubadhnanti satyam eva bhajeta tat // 2.101.022 śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām / āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha // 2.101.023 kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ / bharatasya kariṣyāmi vaco hitvā guror vacaḥ // 2.101.024 sthirā mayā pratijñātā pratijñā gurusaṃnidhau / prahṛṣṭamānasā devī kaikeyī cābhavat tadā // 2.101.025 vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ / mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan // 2.101.026 saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye / akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ // 2.101.027 karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham / agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ // 2.101.028 śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ / tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ // 2.101.029 satyaṃ ca dharmaṃ ca parākramaṃ ca ; bhūtānukampāṃ priyavāditāṃ ca / dvijātidevātithipūjanaṃ ca ; panthānam āhus tridivasya santaḥ // 2.101.030 dharme ratāḥ satpuruṣaiḥ sametās ; tejasvino dānaguṇapradhānāḥ / ahiṃsakā vītamalāś ca loke ; bhavanti pūjyā munayaḥ pradhānāḥ // 2.101.031 kruddham ājñāya rāma tu vasiṣṭhaḥ pratyuvāca ha / jābālir api jānīte lokasyāsya gatāgatim // 2.102.001.1 nivartayitu kāmas tu tvām etad vākyam abravīt // 2.102.001.2 imāṃ lokasamutpattiṃ lokanātha nibodha me / sarvaṃ salilam evāsīt pṛthivī yatra nirmitā // 2.102.002.1 tataḥ samabhavad brahmā svayambhūr daivataiḥ saha // 2.102.002.2 sa varāhas tato bhūtvā projjahāra vasuṃdharām / asṛjac ca jagat sarvaṃ saha putraiḥ kṛtātmabhiḥ // 2.102.003 ākāśaprabhavo brahmā śāśvato nitya avyayaḥ / tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ // 2.102.004 vivasvān kaśyapāj jajñe manur vaivastavaḥ smṛtaḥ / sa tu prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ // 2.102.005 yasyeyaṃ prathamaṃ dattā samṛddhā manunā mahī / tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam // 2.102.006 ikṣvākos tu sutaḥ śrīmān kukṣir eveti viśrutaḥ / kukṣer athātmajo vīro vikukṣir udapadyata // 2.102.007 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān / bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ // 2.102.008 nānā vṛṣṭir babhūvāsmin na durbhikṣaṃ satāṃ vare / anaraṇye mahārāje taskaro vāpi kaś cana // 2.102.009 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha / tasmāt pṛthor mahārājas triśaṅkur udapadyata // 2.102.010.1 sa satyavacanād vīraḥ saśarīro divaṃ gataḥ // 2.102.010.2 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ / dhundhumārān mahātejā yuvanāśvo vyajāyata // 2.102.011 yuvanāśva sutaḥ śrīmān māndhātā samapadyata / māndhātus tu mahātejāḥ susaṃdhir udapadyata // 2.102.012 susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit / yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ // 2.102.013 bharatāt tu mahābāhor asito nāma jāyata / yasyaite pratirājāna udapadyanta śatravaḥ // 2.102.014.1 haihayās tālajaṅghāś ca śūrāś ca śaśabindavaḥ // 2.102.014.2 tāṃs tu sarvān prativyūhya yuddhe rājā pravāsitaḥ / sa ca śailavare ramye babhūvābhirato muniḥ // 2.102.015.1 dve cāsya bhārye garbhiṇyau babhūvatur iti śrutiḥ // 2.102.015.2 bhārgavaś cyavano nāma himavantam upāśritaḥ / tam ṛṣiṃ samupāgamya kālindī tv abhyavādayat // 2.102.016 sa tām abhyavadad vipro varepsuṃ putrajanmani / tataḥ sā gṛham āgamya devī putraṃ vyajāyata // 2.102.017 sapatnyā tu garas tasyai datto garbhajighāṃsayā / gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat // 2.102.018 sa rājā sagaro nāma yaḥ samudram akhānayat / iṣṭvā parvaṇi vegena trāsayantam imāḥ prajāḥ // 2.102.019 asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam / jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt // 2.102.020 aṃśumān iti putro 'bhūd asamañjasya vīryavān / dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ // 2.102.021 bhagīrathāt kakutsthas tu kākutsthā yena tu smṛtāḥ / kakutsthasya tu putro 'bhūd raghur yena tu rāghavaḥ // 2.102.022 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ / kalmāṣapādaḥ saudāsa ity evaṃ prathito bhuvi // 2.102.023 kalmāṣapādaputro 'bhūc chaṅkhaṇas tv iti viśrutaḥ / yas tu tad vīryam āsādya sahaseno vyanīnaśat // 2.102.024 śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ / sudarśanasyāgnivarṇa agnivarṣasya śīghragaḥ // 2.102.025 śīghragasya maruḥ putro maroḥ putraḥ praśuśrukaḥ / praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ // 2.102.026 ambarīṣasya putro 'bhūn nahuṣaḥ satyavikramaḥ / nahuṣasya ca nābhāgaḥ putraḥ paramadhārmikaḥ // 2.102.027 ajaś ca suvrataś caiva nābhāgasya sutāv ubhau / ajasya caiva dharmātmā rājā daśarathaḥ sutaḥ // 2.102.028 tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ / tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa // 2.102.029 ikṣvākūṇāṃ hi sarveṣāṃ rājā bhavati pūrvajaḥ / pūrvajenāvaraḥ putro jyeṣṭho rājye 'bhiṣicyate // 2.102.030 sa rāghavāṇāṃ kuladharmam ātmanaḥ ; sanātanaṃ nādya vihātum arhasi / prabhūtaratnām anuśādhi medinīṃ ; prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ // 2.102.031 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ / abravīd dharmasaṃyuktaṃ punar evāparaṃ vacaḥ // 2.103.001 puruṣasyeha jātasya bhavanti guravas trayaḥ / ācāryaś caiva kākutstha pitā mātā ca rāghava // 2.103.002 pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha / prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate // 2.103.003 sa te 'haṃ pitur ācāryas tava caiva paraṃtapa / mama tvaṃ vacanaṃ kurvan nātivarteḥ satāṃ gatim // 2.103.004 imā hi te pariṣadaḥ śreṇayaś ca samāgatāḥ / eṣu tāta caran dharmaṃ nātivarteḥ satāṃ gatim // 2.103.005 vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum / asyās tu vacanaṃ kurvan nātivarteḥ satāṃ gatim // 2.103.006 bharatasya vacaḥ kurvan yācamānasya rāghava / ātmānaṃ nātivartes tvaṃ satyadharmaparākrama // 2.103.007 evaṃ madhuram uktas tu guruṇā rāghavaḥ svayam / pratyuvāca samāsīnaṃ vasiṣṭhaṃ puruṣarṣabhaḥ // 2.103.008 yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā / na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam // 2.103.009 yathāśakti pradānena snāpanāc chādanena ca / nityaṃ ca priyavādena tathā saṃvardhanena ca // 2.103.010 sa hi rājā janayitā pitā daśaratho mama / ājñātaṃ yan mayā tasya na tan mithyā bhaviṣyati // 2.103.011 evam uktas tu rāmeṇa bharataḥ pratyanantaram / uvāca paramodāraḥ sūtaṃ paramadurmanāḥ // 2.103.012 iha me sthaṇḍile śīghraṃ kuśān āstara sārathe / āryaṃ pratyupavekṣyāmi yāvan me na prasīdati // 2.103.013 anāhāro nirāloko dhanahīno yathā dvijaḥ / śeṣye purastāc chālāyā yāvan na pratiyāsyati // 2.103.014 sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ / kuśottaram upasthāpya bhūmāv evāstarat svayam // 2.103.015 tam uvāca mahātejā rāmo rājarṣisattamāḥ / kiṃ māṃ bharata kurvāṇaṃ tāta pratyupavekṣyasi // 2.103.016 brāhmaṇo hy ekapārśvena narān roddhum ihārhati / na tu mūrdhāvasiktānāṃ vidhiḥ pratyupaveśane // 2.103.017 uttiṣṭha naraśārdūla hitvaitad dāruṇaṃ vratam / puravaryām itaḥ kṣipram ayodhyāṃ yāhi rāghava // 2.103.018 āsīnas tv eva bharataḥ paurajānapadaṃ janam / uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha // 2.103.019 te tam ūcur mahātmānaṃ paurajānapadā janāḥ / kākutstham abhijānīmaḥ samyag vadati rāghavaḥ // 2.103.020 eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati / ata eva na śaktāḥ smo vyāvartayitum añjasā // 2.103.021 teṣām ājñāya vacanaṃ rāmo vacanam abravīt / evaṃ nibodha vacanaṃ suhṛdāṃ dharmacakṣuṣām // 2.103.022 etac caivobhayaṃ śrutvā samyak saṃpaśya rāghava / uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam // 2.103.023 athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt / śṛṇvantu me pariṣado mantriṇaḥ śreṇayas tathā // 2.103.024 na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram / āryaṃ paramadharmajñam abhijānāmi rāghavam // 2.103.025 yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ / aham eva nivatsyāmi caturdaśa vane samāḥ // 2.103.026 dharmātmā tasya tathyena bhrātur vākyena vismitaḥ / uvāca rāmaḥ saṃprekṣya paurajānapadaṃ janam // 2.103.027 vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama / na tal lopayituṃ śakyaṃ mayā vā bharatena vā // 2.103.028 upadhir na mayā kāryo vanavāse jugupsitaḥ / yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam // 2.103.029 jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam / sarvam evātra kalyāṇaṃ satyasaṃdhe mahātmani // 2.103.030 anena dharmaśīlena vanāt pratyāgataḥ punaḥ / bhrātrā saha bhaviṣyāmi pṛthivyāḥ patir uttamaḥ // 2.103.031 vṛto rājā hi kaikeyyā mayā tad vacanaṃ kṛtam / anṛtān mocayānena pitaraṃ taṃ mahīpatim // 2.103.032 tam apratimatejobhyāṃ bhrātṛbhyāṃ romaharṣaṇam / vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ // 2.104.001 antarhitās tv ṛṣigaṇāḥ siddhāś ca paramarṣayaḥ / tau bhrātarau mahātmānau kākutsthau praśaśaṃsire // 2.104.002 sa dhanyo yasya putrau dvau dharmajñau dharmavikramau / śrutvā vayaṃ hi saṃbhāṣām ubhayoḥ spṛhayāmahe // 2.104.003 tatas tv ṛṣigaṇāḥ kṣipraṃ daśagrīvavadhaiṣiṇaḥ / bharataṃ rājaśārdūlam ity ūcuḥ saṃgatā vacaḥ // 2.104.004 kule jāta mahāprājña mahāvṛtta mahāyaśaḥ / grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase // 2.104.005 sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ / anṛṇatvāc ca kaikeyyāḥ svargaṃ daśaratho gataḥ // 2.104.006 etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ / rājarṣayaś caiva tathā sarve svāṃ svāṃ gatiṃ gatāḥ // 2.104.007 hlāditas tena vākyena śubhena śubhadarśanaḥ / rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat // 2.104.008 srastagātras tu bharataḥ sa vācā sajjamānayā / kṛtāñjalir idaṃ vākyaṃ rāghavaṃ punar abravīt // 2.104.009 rājadharmam anuprekṣya kuladharmānusaṃtatim / kartum arhasi kākutstha mama mātuś ca yācanām // 2.104.010 rakṣituṃ sumahad rājyam aham ekas tu notsahe / paurajānapadāṃś cāpi raktān rañjayituṃ tathā // 2.104.011 jñātayaś ca hi yodhāś ca mitrāṇi suhṛdaś ca naḥ / tvām eva pratikāṅkṣante parjanyam iva karṣakāḥ // 2.104.012 idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi / śaktimān asi kākutstha lokasya paripālane // 2.104.013 ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā / bhṛśaṃ saṃprārthayām āsa rāmam evaṃ priyaṃ vadaḥ // 2.104.014 tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt / śyāmaṃ nalinapatrākṣaṃ mattahaṃsasvaraḥ svayam // 2.104.015 āgatā tvām iyaṃ buddhiḥ svajā vainayikī ca yā / bhṛśam utsahase tāta rakṣituṃ pṛthivīm api // 2.104.016 amātyaiś ca suhṛdbhiś ca buddhimadbhiś ca mantribhiḥ / sarvakāryāṇi saṃmantrya sumahānty api kāraya // 2.104.017 lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet / atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ // 2.104.018 kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam / na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat // 2.104.019 evaṃ bruvāṇaṃ bharataḥ kausalyāsutam abravīt / tejasādityasaṃkāśaṃ pratipaccandradarśanam // 2.104.020 adhirohārya pādābhyāṃ pāduke hemabhūṣite / ete hi sarvalokasya yogakṣemaṃ vidhāsyataḥ // 2.104.021 so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca / prāyacchat sumahātejā bharatāya mahātmane // 2.104.022 sa pāduke te bharataḥ pratāpavān ; svalaṃkṛte saṃparigṛhya dharmavit / pradakṣiṇaṃ caiva cakāra rāghavaṃ ; cakāra caivottamanāgamūrdhani // 2.104.023 athānupūrvyāt pratipūjya taṃ janaṃ ; gurūṃś ca mantriprakṛtīs tathānujau / vyasarjayad rāghavavaṃśavardhanaḥ ; sthitaḥ svadharme himavān ivācalaḥ // 2.104.024 taṃ mātaro bāṣpagṛhītakaṇṭho ; duḥkhena nāmantrayituṃ hi śekuḥ / sa tv eva mātṝr abhivādya sarvā ; rudan kuṭīṃ svāṃ praviveśa rāmaḥ // 2.104.025 tataḥ śirasi kṛtvā tu pāduke bharatas tadā / āruroha rathaṃ hṛṣṭaḥ śatrughnena samanvitaḥ // 2.105.001 vasiṣṭho vāmadevaś ca jābāliś ca dṛḍhavrataḥ / agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ // 2.105.002 mandākinīṃ nadīṃ ramyāṃ prāṅmukhās te yayus tadā / pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim // 2.105.003 paśyan dhātusahasrāṇi ramyāṇi vividhāni ca / prayayau tasya pārśvena sasainyo bharatas tadā // 2.105.004 adūrāc citrakūṭasya dadarśa bharatas tadā / āśramaṃ yatra sa munir bharadvājaḥ kṛtālayaḥ // 2.105.005 sa tam āśramam āgamya bharadvājasya buddhimān / avatīrya rathāt pādau vavande kulanandanaḥ // 2.105.006 tato hṛṣṭo bharadvājo bharataṃ vākyam abravīt / api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam // 2.105.007 evam uktas tu bharato bharadvājena dhīmatā / pratyuvāca bharadvājaṃ bharato dharmavatsalaḥ // 2.105.008 sa yācyamāno guruṇā mayā ca dṛḍhavikramaḥ / rāghavaḥ paramaprīto vasiṣṭhaṃ vākyam abravīt // 2.105.009 pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ / caturdaśa hi varṣāṇi ya pratijñā pitur mama // 2.105.010 evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha / vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat // 2.105.011 ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite / ayodhyāyāṃ mahāprājña yogakṣemakare tava // 2.105.012 evam ukto vasiṣṭhena rāghavaḥ prāṅmukhaḥ sthitaḥ / pāduke hemavikṛte mama rājyāya te dadau // 2.105.013 nivṛtto 'ham anujñāto rāmeṇa sumahātmanā / ayodhyām eva gacchāmi gṛhītvā pāduke śubhe // 2.105.014 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ / bharadvājaḥ śubhataraṃ munir vākyam udāharat // 2.105.015 naitac citraṃ naravyāghra śīlavṛttavatāṃ vara / yad āryaṃ tvayi tiṣṭhet tu nimne vṛṣṭim ivodakam // 2.105.016 amṛtaḥ sa mahābāhuḥ pitā daśarathas tava / yasya tvam īdṛśaḥ putro dharmātmā dharmavatsalaḥ // 2.105.017 tam ṛṣiṃ tu mahātmānam uktavākyaṃ kṛtāñjaliḥ / āmantrayitum ārebhe caraṇāv upagṛhya ca // 2.105.018 tataḥ pradakṣiṇaṃ kṛtvā bharadvājaṃ punaḥ punaḥ / bharatas tu yayau śrīmān ayodhyāṃ saha mantribhiḥ // 2.105.019 yānaiś ca śakaṭaiś caiva hayaiś nāgaiś ca sā camūḥ / punar nivṛttā vistīrṇā bharatasyānuyāyinī // 2.105.020 tatas te yamunāṃ divyāṃ nadīṃ tīrtvormimālinīm / dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm // 2.105.021 tāṃ ramyajalasaṃpūrṇāṃ saṃtīrya saha bāndhavaḥ / śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ // 2.105.022 śṛṅgaverapurād bhūya ayodhyāṃ saṃdadarśa ha / bharato duḥkhasaṃtaptaḥ sārathiṃ cedam abravīt // 2.105.023 sārathe paśya vidhvastā ayodhyā na prakāśate / nirākārā nirānandā dīnā pratihatasvanā // 2.105.024 snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ / ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ // 2.106.001 biḍālolūkacaritām ālīnanaravāraṇām / timirābhyāhatāṃ kālīm aprakāśāṃ niśām iva // 2.106.002 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām / graheṇābhyutthitenaikāṃ rohiṇīm iva pīḍitām // 2.106.003 alpoṣṇakṣubdhasalilāṃ gharmottaptavihaṃgamām / līnamīnajhaṣagrāhāṃ kṛśāṃ girinadīm iva // 2.106.004 vidhūmām iva hemābhām adhvarāgnisamutthitām / havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām // 2.106.005 vidhvastakavacāṃ rugṇagajavājirathadhvajām / hatapravīrām āpannāṃ camūm iva mahāhave // 2.106.006 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām / praśāntamārutoddhūtāṃ jalormim iva niḥsvanām // 2.106.007 tyaktāṃ yajñāyudhaiḥ sarvair abhirūpaiś ca yājakaiḥ / sutyākāle vinirvṛtte vediṃ gataravām iva // 2.106.008 goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam / govṛṣeṇa parityaktāṃ gavāṃ patnīm ivotsukām // 2.106.009 prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ / viyuktāṃ maṇibhir jātyair navāṃ muktāvalīm iva // 2.106.010 sahasā calitāṃ sthānān mahīṃ puṇyakṣayād gatām / saṃhṛtadyutivistārāṃ tārām iva divaś cyutām // 2.106.011 puṣpanaddhāṃ vasantānte mattabhramaraśālinīm / drutadāvāgnivipluṣṭāṃ klāntāṃ vanalatām iva // 2.106.012 saṃmūḍhanigamāṃ sarvāṃ saṃkṣiptavipaṇāpaṇām / pracchannaśaśinakṣatrāṃ dyām ivāmbudharair vṛtām // 2.106.013 kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām / hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām // 2.106.014 vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām / upayuktodakāṃ bhagnāṃ prapāṃ nipatitām iva // 2.106.015 vipulāṃ vitatāṃ caiva yuktapāśāṃ tarasvinām / bhūmau bāṇair viniṣkṛttāṃ patitāṃ jyām ivāyudhāt // 2.106.016 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām / nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām // 2.106.017 prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhra maṇḍalam / pracchannāṃ nīlajīmūtair bhāskarasya prabhām iva // 2.106.018 bharatas tu rathasthaḥ sañ śrīmān daśarathātmajaḥ / vāhayantaṃ rathaśreṣṭhaṃ sārathiṃ vākyam abravīt // 2.106.019 kiṃ nu khalv adya gambhīro mūrchito na niśamyate / yathāpuram ayodhyāyāṃ gītavāditraniḥsvanaḥ // 2.106.020 vāruṇīmadagandhāś ca mālyagandhaś ca mūrchitaḥ / dhūpitāgarugandhaś ca na pravāti samantataḥ // 2.106.021 yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ / pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ // 2.106.022.1 nedānīṃ śrūyate puryām asyāṃ rāme vivāsite // 2.106.022.2 taruṇaiś cāru veṣaiś ca narair unnatagāmibhiḥ / saṃpatadbhir ayodhyāyāṃ na vibhānti mahāpathāḥ // 2.106.023 evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ / tena hīnāṃ narendreṇa siṃhahīnāṃ guhām iva // 2.106.024 tato nikṣipya mātṝh sa ayodhyāyāṃ dṛḍhavrataḥ / bharataḥ śokasaṃtapto gurūn idam athābravīt // 2.107.001 nandigrāmaṃ gamiṣyāmi sarvān āmantraye 'dya vaḥ / tatra duḥkham idaṃ sarvaṃ sahiṣye rāghavaṃ vinā // 2.107.002 gataś ca hi divaṃ rājā vanasthaś ca gurur mama / rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ // 2.107.003 etac chrutvā śubhaṃ vākyaṃ bharatasya mahātmanaḥ / abruvan mantriṇaḥ sarve vasiṣṭhaś ca purohitaḥ // 2.107.004 sadṛśaṃ ślāghanīyaṃ ca yad uktaṃ bharata tvayā / vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat // 2.107.005 nityaṃ te bandhulubdhasya tiṣṭhato bhrātṛsauhṛde / āryamārgaṃ prapannasya nānumanyeta kaḥ pumān // 2.107.006 mantriṇāṃ vacanaṃ śrutvā yathābhilaṣitaṃ priyam / abravīt sārathiṃ vākyaṃ ratho me yujyatām iti // 2.107.007 prahṛṣṭavadanaḥ sarvā mātṝh samabhivādya saḥ / āruroha rathaṃ śrīmāñ śatrughnena samanvitaḥ // 2.107.008 āruhya tu rathaṃ śīghraṃ śatrughnabharatāv ubhau / yayatuḥ paramaprītau vṛtau mantripurohitaiḥ // 2.107.009 agrato puravas tatra vasiṣṭha pramukhā dvijāḥ / prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat // 2.107.010 balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam / prayayau bharate yāte sarve ca puravāsinaḥ // 2.107.011 rathasthaḥ sa tu dharmātmā bharato bhrātṛvatsalaḥ / nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke // 2.107.012 tatas tu bharataḥ kṣipraṃ nandigrāmaṃ praviśya saḥ / avatīrya rathāt tūrṇaṃ gurūn idam uvāca ha // 2.107.013 etad rājyaṃ mama bhrātrā dattaṃ saṃnyāsavat svayam / yogakṣemavahe ceme pāduke hemabhūṣite // 2.107.014.1 tam imaṃ pālayiṣyāmi rāghavāgamanaṃ prati // 2.107.014.2 kṣipraṃ saṃyojayitvā tu rāghavasya punaḥ svayam / caraṇau tau tu rāmasya drakṣyāmi sahapādukau // 2.107.015 tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ / nivedya gurave rājyaṃ bhajiṣye guruvṛttitām // 2.107.016 rāghavāya ca saṃnyāsaṃ dattveme varapāduke / rājyaṃ cedam ayodhyāṃ ca dhūtapāpo bhavāmi ca // 2.107.017 abhiṣikte tu kākutsthe prahṛṣṭamudite jane / prītir mama yaśaś caiva bhaved rājyāc caturguṇam // 2.107.018 evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ / nandigrāme 'karod rājyaṃ duḥkhito mantribhiḥ saha // 2.107.019 sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ / nandigrāme 'vasad vīraḥ sasainyo bharatas tadā // 2.107.020 rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ / bhrātur vacanakārī ca pratijñāpāragas tadā // 2.107.021 pāduke tv abhiṣicyātha nandigrāme 'vasat tadā / bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat // 2.107.022 pratiprayāte bharate vasan rāmas tapovane / lakṣayām āsa sodvegam athautsukyaṃ tapasvinām // 2.108.001 ye tatra citrakūṭasya purastāt tāpasāśrame / rāmam āśritya niratās tān alakṣayad utsukān // 2.108.002 nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ / anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ // 2.108.003 teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ / kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ // 2.108.004 na kaccid bhagavan kiṃ cit pūrvavṛttam idaṃ mayi / dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ // 2.108.005 pramādāc caritaṃ kaccit kiṃ cin nāvarajasya me / lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ // 2.108.006 kaccic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi / pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate // 2.108.007 atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ / vepamāna ivovāca rāmaṃ bhūtadayāparam // 2.108.008 kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā / calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ // 2.108.009 tvannimittam idaṃ tāvat tāpasān prati vartate / rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ // 2.108.010 rāvaṇāvarajaḥ kaś cit kharo nāmeha rākṣasaḥ / utpāṭya tāpasān sarvāñ janasthānaniketanān // 2.108.011 dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ / avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate // 2.108.012 tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase / tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān // 2.108.013 darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api / nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ // 2.108.014 apraśastair aśucibhiḥ saṃprayojya ca tāpasān / pratighnanty aparān kṣipram anāryāḥ purataḥ sthitaḥ // 2.108.015 teṣu teṣv āśramasthāneṣv abuddham avalīya ca / ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ // 2.108.016 apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā / kalaśāṃś ca pramṛdnanti havane samupasthite // 2.108.017 tair durātmabhir āviṣṭān āśramān prajihāsavaḥ / gamanāyānyadeśasya codayanty ṛṣayo 'dya mām // 2.108.018 tat purā rāma śārīrām upahiṃsāṃ tapasviṣu / darśayati hi duṣṭās te tyakṣyāma imam āśramam // 2.108.019 bahumūlaphalaṃ citram avidūrād ito vanam / purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ // 2.108.020 kharas tvayy api cāyuktaṃ purā tāta pravartate / sahāsmābhir ito gaccha yadi buddhiḥ pravartate // 2.108.021 sakalatrasya saṃdeho nityaṃ yat tasya rāghava / samarthasyāpi hi sato vāso duḥkha ihādya te // 2.108.022 ity uktavantaṃ rāmas taṃ rājaputras tapasvinam / na śaśākottarair vākyair avaroddhuṃ samutsukam // 2.108.023 abhinandya samāpṛcchya samādhāya ca rāghavam / sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha // 2.108.024 rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād ; deśāt tasmāccit kulapatim abhivādyarṣim / samyakprītais tair anumata upadiṣṭārthaḥ ; puṇyaṃ vāsāya svanilayam upasaṃpede // 2.108.025 āśramaṃ tv ṛṣivirahitaṃ prabhuḥ ; kṣaṇam api na jahau sa rāghavaḥ / rāghavaṃ hi satatam anugatās ; tāpasāś carṣicaritadhṛtaguṇāḥ // 2.108.026 rāghavas tv apayāteṣu tapasviṣu vicintayan / na tatrārocayad vāsaṃ kāraṇair bahubhis tadā // 2.109.001 iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ / sā ca me smṛtir anveti tān nityam anuśocataḥ // 2.109.002 skandhāvāraniveśena tena tasya mahātmanaḥ / hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam // 2.109.003 tasmād anyatra gacchāma iti saṃcintya rāghavaḥ / prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ // 2.109.004 so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ / taṃ cāpi bhagavān atriḥ putravat pratyapadyata // 2.109.005 svayam ātithyam ādiśya sarvam asya susatkṛtam / saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat // 2.109.006 patnīṃ ca tam anuprāptāṃ vṛddhām āmantrya satkṛtām / sāntvayām āsa dharmajñaḥ sarvabhūtahite rataḥ // 2.109.007 anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm / pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ // 2.109.008 rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm / daśa varṣāṇy anāvṛṣṭyā dagdhe loke nirantaram // 2.109.009 yayā mūlaphale sṛṣṭe jāhnavī ca pravartitā / ugreṇa tapasā yuktā niyamaiś cāpy alaṃkṛtā // 2.109.010 daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ / anasūyāvratais tāta pratyūhāś ca nibarhitāḥ // 2.109.011 devakāryanimittaṃ ca yayā saṃtvaramāṇayā / daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha // 2.109.012 tām imāṃ sarvabhūtānāṃ namaskāryāṃ yaśasvinīm / abhigacchatu vaidehī vṛddhām akrodhanāṃ sadā // 2.109.013 evaṃ bruvāṇaṃ tam ṛṣiṃ tathety uktvā sa rāghavaḥ / sītām uvāca dharmajñām idaṃ vacanam uttamam // 2.109.014 rājaputri śrutaṃ tv etan muner asya samīritam / śreyo 'rtham ātmanaḥ śīghram abhigaccha tapasvinīm // 2.109.015 anasūyeti yā loke karmabhiḥ kyātim āgatā / tāṃ śīghram abhigaccha tvam abhigamyāṃ tapasvinīm // 2.109.016 sītā tv etad vacaḥ śrutvā rāghavasya hitaiṣiṇī / tām atripatnīṃ dharmajñām abhicakrāma maithilī // 2.109.017 śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām / satataṃ vepamānāṅgīṃ pravāte kadalī yathā // 2.109.018 tāṃ tu sītā mahābhāgām anasūyāṃ pativratām / abhyavādayad avyagrā svaṃ nāma samudāharat // 2.109.019 abhivādya ca vaidehī tāpasīṃ tām aninditām / baddhāñjalipuṭā hṛṣṭā paryapṛcchad anāmayam // 2.109.020 tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm / sāntvayanty abravīd dhṛṣṭā diṣṭyā dharmam avekṣase // 2.109.021 tyaktvā jñātijanaṃ sīte mānam ṛddhiṃ ca mānini / avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi // 2.109.022 nagarastho vanastho vā pāpo vā yadi vāśubhaḥ / yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ // 2.109.023 duḥśīlaḥ kāmavṛtto vā dhanair vā parivarjitaḥ / strīṇām ārya svabhāvānāṃ paramaṃ daivataṃ patiḥ // 2.109.024 nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham / sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam // 2.109.025 na tv evam avagacchanti guṇa doṣam asat striyaḥ / kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ // 2.109.026 prāpnuvanty ayaśaś caiva dharmabhraṃśaṃ ca maithili / akārya vaśam āpannāḥ striyo yāḥ khalu tad vidhāḥ // 2.109.027 tvadvidhās tu guṇair yuktā dṛṣṭalokaparāvarāḥ / striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā // 2.109.028 sā tv evam uktā vaidehī anasūyān asūyayā / pratipūjya vaco mandaṃ pravaktum upacakrame // 2.110.001 naitad āścaryam āryāyā yan māṃ tvam anubhāṣase / viditaṃ tu mamāpy etad yathā nāryāḥ patir guruḥ // 2.110.002 yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ / advaidham upavartavyas tathāpy eṣa mayā bhavet // 2.110.003 kiṃ punar yo guṇaślāghyaḥ sānukrośo jitendriyaḥ / sthirānurāgo dharmātmā mātṛvartī pitṛ priyaḥ // 2.110.004 yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ / tām eva nṛpanārīṇām anyāsām api vartate // 2.110.005 sakṛd dṛṣṭāsv api strīṣu nṛpeṇa nṛpavatsalaḥ / mātṛvad vartate vīro mānam utsṛjya dharmavit // 2.110.006 āgacchantyāś ca vijanaṃ vanam evaṃ bhayāvaham / samāhitaṃ hi me śvaśrvā hṛdaye yat sthitaṃ mama // 2.110.007 prāṇipradānakāle ca yat purā tv agnisaṃnidhau / anuśiṣṭā jananyāsmi vākyaṃ tad api me dhṛtam // 2.110.008 navīkṛtaṃ tu tat sarvaṃ vākyais te dharmacāriṇi / patiśuśrūṣaṇān nāryās tapo nānyad vidhīyate // 2.110.009 sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate / tathā vṛttiś ca yātā tvaṃ patiśuśrūṣayā divam // 2.110.010 variṣṭhā sarvanārīṇām eṣā ca divi devatā / rohiṇī ca vinā candraṃ muhūrtam api dṛśyate // 2.110.011 evaṃvidhāś ca pravarāḥ striyo bhartṛdṛḍhavratāḥ / devaloke mahīyante puṇyena svena karmaṇā // 2.110.012 tato 'nasūyā saṃhṛṣṭā śrutvoktaṃ sītayā vacaḥ / śirasy āghrāya covāca maithilīṃ harṣayanty uta // 2.110.013 niyamair vividhair āptaṃ tapo hi mahad asti me / tat saṃśritya balaṃ sīte chandaye tvāṃ śucivrate // 2.110.014 upapannaṃ ca yuktaṃ ca vacanaṃ tava maithili / prītā cāsmy ucitaṃ kiṃ te karavāṇi bravīhi me // 2.110.015.1 kṛtam ity abravīt sītā tapobalasamanvitām // 2.110.015.2 sā tv evam uktā dharmajñā tayā prītatarābhavat / saphalaṃ ca praharṣaṃ te hanta sīte karomy aham // 2.110.016 idaṃ divyaṃ varaṃ mālyaṃ vastram ābharaṇāni ca / aṅgarāgaṃ ca vaidehi mahārham anulepanam // 2.110.017 mayā dattam idaṃ sīte tava gātrāṇi śobhayet / anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati // 2.110.018 aṅgarāgeṇa divyena liptāṅgī janakātmaje / śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam // 2.110.019 sā vastram aṅgarāgaṃ ca bhūṣaṇāni srajas tathā / maithilī pratijagrāha prītidānam anuttamam // 2.110.020 pratigṛhya ca tat sītā prītidānaṃ yaśasvinī / śliṣṭāñjalipuṭā dhīrā samupāsta tapodhanām // 2.110.021 tathā sītām upāsīnām anasūyā dṛḍhavratā / vacanaṃ praṣṭum ārebhe kathāṃ kāṃ cid anupriyām // 2.110.022 svayaṃvare kila prāptā tvam anena yaśasvinā / rāghaveṇeti me sīte kathā śrutim upāgatā // 2.110.023 tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili / yathānubhūtaṃ kārtsnyena tan me tvaṃ vaktum arhasi // 2.110.024 evam uktā tu sā sītā tāṃ tato dharmacāriṇīm / śrūyatām iti coktvā vai kathayām āsa tāṃ kathām // 2.110.025 mithilādhipatir vīro janako nāma dharmavit / kṣatradharmaṇy abhirato nyāyataḥ śāsti medinīm // 2.110.026 tasya lāṅgalahastasya karṣataḥ kṣetramaṇḍalam / ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā // 2.110.027 sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ / pāṃśu guṇṭhita sarvāṅgīṃ vismito janako 'bhavat // 2.110.028 anapatyena ca snehād aṅkam āropya ca svayam / mameyaṃ tanayety uktvā sneho mayi nipātitaḥ // 2.110.029 antarikṣe ca vāg uktāpratimā mānuṣī kila / evam etan narapate dharmeṇa tanayā tava // 2.110.030 tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ / avāpto vipulām ṛddhiṃ mām avāpya narādhipaḥ // 2.110.031 dattvā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā / tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt // 2.110.032 patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā / cintām abhyagamad dīno vittanāśād ivādhanaḥ // 2.110.033 sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt / pradharṣaṇām avāpnoti śakreṇāpi samo bhuvi // 2.110.034 tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ / cinntārṇavagataḥ pāraṃ nāsasādāplavo yatha // 2.110.035 ayonijāṃ hi māṃ jñātvā nādhyagacchat sa cintayan / sadṛśaṃ cānurūpaṃ ca mahīpālaḥ patiṃ mama // 2.110.036 tasya buddhir iyaṃ jātā cintayānasya saṃtatam / svayaṃ varaṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ // 2.110.037 mahāyajñe tadā tasya varuṇena mahātmanā / dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayya sāyakau // 2.110.038 asaṃcālyaṃ manuṣyaiś ca yatnenāpi ca gauravāt / tan na śaktā namayituṃ svapneṣv api narādhipāḥ // 2.110.039 tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā / samavāye narendrāṇāṃ pūrvam āmantrya pārthivān // 2.110.040 idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ / tasya me duhitā bhāryā bhaviṣyati na saṃśayaḥ // 2.110.041 tac ca dṛṣṭvā dhanuḥśreṣṭhaṃ gauravād girisaṃnibham / abhivādya nṛpā jagmur aśaktās tasya tolane // 2.110.042 sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ / viśvāmitreṇa sahito yajñaṃ draṣṭuṃ samāgataḥ // 2.110.043 lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ / viśvāmitras tu dharmātmā mama pitrā supūjitaḥ // 2.110.044 provāca pitaraṃ tatra rāghavo rāmalakṣmaṇau / sutau daśarathasyemau dhanurdarśanakāṅkṣiṇau // 2.110.045.1 ity uktas tena vipreṇa tad dhanuḥ samupānayat // 2.110.045.2 nimeṣāntaramātreṇa tad ānamya sa vīryavān / jyāṃ samāropya jhaṭiti pūrayām āsa vīryavān // 2.110.046 tena pūrayatā vegān madhye bhagnaṃ dvidhā dhanuḥ / tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva // 2.110.047 tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā / udyatā dātum udyamya jalabhājanam uttamam // 2.110.048 dīyamānāṃ na tu tadā pratijagrāha rāghavaḥ / avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ // 2.110.049 tataḥ śvaśuram āmantrya vṛddhaṃ daśarathaṃ nṛpam / mama pitrā ahaṃ dattā rāmāya viditātmane // 2.110.050 mama caivānujā sādhvī ūrmilā priyadarśanā / bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam // 2.110.051 evaṃ dattāsmi rāmāya tadā tasmin svayaṃ vare / anuraktā ca dharmeṇa patiṃ vīryavatāṃ varam // 2.110.052 anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām / paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm // 2.111.001 vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā / yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā // 2.111.002 rame 'haṃ kathayā te tu dṛṣḍhaṃ madhurabhāṣiṇi / ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām // 2.111.003 divasaṃ prati kīrṇānām āhārārthaṃ patatriṇām / saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ // 2.111.004 ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ / sahitā upavartante salilāplutavalkalāḥ // 2.111.005 ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam / kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ // 2.111.006 alpaparṇā hi taravo ghanībhūtāḥ samantataḥ / viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ // 2.111.007 rajanī rasasattvāni pracaranti samantataḥ / tapovanamṛgā hy ete veditīrtheṣu śerate // 2.111.008 saṃpravṛttā niśā sīte nakṣatrasamalaṃkṛtā / jyotsnā prāvaraṇaś candro dṛśyate 'bhyudito 'mbare // 2.111.009 gamyatām anujānāmi rāmasyānucarī bhava / kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā // 2.111.010 alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili / prītiṃ janaya me vatsa divyālaṃkāraśobhinī // 2.111.011 sā tadā samalaṃkṛtya sītā surasutopamā / praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau // 2.111.012 tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ / rāghavaḥ prītidānena tapasvinyā jaharṣa ca // 2.111.013 nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī / prītidānaṃ tapasvinyā vasanābharaṇasrajām // 2.111.014 prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ / maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām // 2.111.015 tatas tāṃ sarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ / arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ // 2.111.016 tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān / āpṛcchetāṃ naravyāghrau tāpasān vanagocarān // 2.111.017 tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ / vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam // 2.111.018 eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane / anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam // 2.111.019 itīva taiḥ prāñjalibhis tapasvibhir ; dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ / vanaṃ sabhāryaḥ praviveśa rāghavaḥ ; salakṣmaṇaḥ sūrya ivābhramaṇḍalam // 2.111.020 praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān / dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam // 3.001.001 kuśacīraparikṣiptaṃ brāhmyā lakṣmyā samāvṛtam / yathā pradīptaṃ durdharśaṃ gagane sūryamaṇḍalam // 3.001.002 śaraṇyaṃ sarvabhūtānāṃ susamṛṣṭājiraṃ sadā / pūjitaṃ copanṛttaṃ ca nityam apsarasāṃ gaṇaiḥ // 3.001.003 viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ / samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam // 3.001.004 āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam / balihomārcitaṃ puṇyaṃ brahmaghoṣanināditam // 3.001.005 puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā / phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ // 3.001.006 sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam / puṇyaiś a niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ // 3.001.007 tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam / brahmavidbhir mahābhāgair brāhmaṇair upaśobhitam // 3.001.008 tad dṛṣṭvā rāghavaḥ śrīmāṃs tāpasāśramamaṇḍalam / abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ // 3.001.009 divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ / abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm // 3.001.010 te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ / maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ // 3.001.011 rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām / dadṛśur vismitākārā rāmasya vanavāsinaḥ // 3.001.012 vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva / āścaryabhūtān dadṛśuḥ sarve te vanacāriṇaḥ // 3.001.013 atrainaṃ hi mahābhāgāḥ sarvabhūtahite ratāḥ / atithiṃ parṇaśālāyāṃ rāghavaṃ saṃnyaveśayan // 3.001.014 tato rāmasya satkṛtya vidhinā pāvakopamāḥ / ājahrus te mahābhāgāḥ salilaṃ dharmacāriṇaḥ // 3.001.015 mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ / nivedayītvā dharmajñās tataḥ prāñjalayo 'bruvan // 3.001.016 dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ / pūjanīyaś ca mānyaś ca rājā daṇḍadharo guruḥ // 3.001.017 indrasyaiva caturbhāgaḥ prajā rakṣati rāghava / rājā tasmād vanān bhogān bhuṅkte lokanamaskṛtaḥ // 3.001.018 te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ / nagarastho vanastho vā tvaṃ no rājā janeśvaraḥ // 3.001.019 nyastadaṇḍā vayaṃ rājañ jitakrodhā jitendriyāḥ / rakṣitavyās tvayā śaśvad garbhabhūtās tapodhanāḥ // 3.001.020 evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam / anyaiś ca vividhāhāraiḥ salakṣmaṇam apūjayan // 3.001.021 tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ / nyāyavṛttā yathānyāyaṃ tarpayām āsur īśvaram // 3.001.022 kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati / āmantrya sa munīn sarvān vanam evānvagāhata // 3.002.001 nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam / dhvastavṛkṣalatāgulmaṃ durdarśa salilāśayam // 3.002.002 niṣkūjanānāśakuni jhillikā gaṇanāditam / lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha // 3.002.003 vanamadhye tu kākutsthas tasmin ghoramṛgāyute / dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam // 3.002.004 gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram / bībhatsaṃ viṣamaṃ dīrghaṃ vikṛtaṃ ghoradarśanam // 3.002.005 vasānaṃ carmavaiyāghraṃ vasārdraṃ rudhirokṣitam / trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam // 3.002.006 trīn siṃhāṃś caturo vyāghrān dvau vṛkau pṛṣatān daśa / saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat // 3.002.007 avasajyāyase śūle vinadantaṃ mahāsvanam / sa rāmo lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm // 3.002.008 abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ / sa kṛtvā bhairavaṃ nādaṃ cālayann iva medinīm // 3.002.009 aṅgenādāya vaidehīm apakramya tato 'bravīt / yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau // 3.002.010 praviṣṭau daṇḍakāraṇyaṃ śaracāpāsidhāriṇau / kathaṃ tāpasayor vāṃ ca vāsaḥ pramadayā saha // 3.002.011 adharmacāriṇau pāpau kau yuvāṃ munidūṣakau / ahaṃ vanam idaṃ durgaṃ virāgho nāma rākṣasaḥ // 3.002.012 carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan / iyaṃ nārī varārohā mama bharyā bhaviṣyati // 3.002.013.1 yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe // 3.002.013.2 tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ / śrutvā sagarvitaṃ vākyaṃ saṃbhrāntā janakātmajā // 3.002.014.1 sītā prāvepatodvegāt pravāte kadalī yathā // 3.002.014.2 tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām / abravīl lakṣmaṇaṃ vākyaṃ mukhena pariśuṣyatā // 3.002.015 paśya saumya narendrasya janakasyātmasaṃbhavām / mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām // 3.002.016.1 atyanta sukhasaṃvṛddhāṃ rājaputrīṃ yaśasvinīm // 3.002.016.2 yad abhipretam asmāsu priyaṃ vara vṛtaṃ ca yat / kaikeyyās tu susaṃvṛttaṃ kṣipram adyaiva lakṣmaṇa // 3.002.017 yā na tuṣyati rājyena putrārthe dīrghadarśinī / yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam // 3.002.018.1 adyedānīṃ sakāmā sā yā mātā mama madhyamā // 3.002.018.2 parasparśāt tu vaidehyā na duḥkhataram asti me / pitur vināśāt saumitre svarājyaharaṇāt tathā // 3.002.019 iti bruvati kākutsthe bāṣpaśokapariplute / abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan // 3.002.020 anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ / mayā preṣyeṇa kākutstha kimarthaṃ paritapsyase // 3.002.021 śareṇa nihatasyādya mayā kruddhena rakṣasaḥ / virādhasya gatāsor hi mahī pāsyati śoṇitam // 3.002.022 rājyakāme mama krodho bharate yo babhūva ha / taṃ virādhe vimokṣyāmi vajrī vajram ivācale // 3.002.023 mama bhujabalavegavegitaḥ ; patatu śaro 'sya mahān mahorasi / vyapanayatu tanoś ca jīvitaṃ ; patatu tataś ca mahīṃ vighūrṇitaḥ // 3.002.024 athovāca punar vākyaṃ virādhaḥ pūrayan vanam / ātmānaṃ pṛcchate brūtaṃ kau yuvāṃ kva gamiṣyathaḥ // 3.003.001 tam uvāca tato rāmo rākṣasaṃ jvalitānanam / pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ // 3.003.002 kṣatriyo vṛttasaṃpannau viddhi nau vanagocarau / tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān // 3.003.003 tam uvāca virādhas tu rāmaṃ satyaparākramam / hanta vakṣyāmi te rājan nibodha mama rāghava // 3.003.004 putraḥ kila jayasyāhaṃ mātā mama śatahradā / virādha iti mām āhuḥ pṛthivyāṃ sarvarākṣasāḥ // 3.003.005 tapasā cāpi me prāptā brahmaṇo hi prasādajā / śastreṇāvadhyatā loke 'cchedyābhedyatvam eva ca // 3.003.006 utsṛjya pramadām enām anapekṣau yathāgatam / tvaramāṇau pālayethāṃ na vāṃ jīvitam ādade // 3.003.007 taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ / rākṣasaṃ vikṛtākāraṃ virādhaṃ pāpacetasaṃ // 3.003.008 kṣudra dhik tvāṃ tu hīnārthaṃ mṛtyum anveṣase dhruvam / raṇe saṃprāpsyase tiṣṭha na me jīvan gamiṣyasi // 3.003.009 tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñ śarān / suśīghram abhisaṃdhāya rākṣasaṃ nijaghāna ha // 3.003.010 dhanuṣā jyāguṇavatā saptabāṇān mumoca ha / rukmapuṅkhān mahāvegān suparṇānilatulyagān // 3.003.011 te śarīraṃ virādhasya bhittvā barhiṇavāsasaḥ / nipetuḥ śoṇitādigdhā dharaṇyāṃ pāvakopamāḥ // 3.003.012 sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam / pragṛhyāśobhata tadā vyāttānana ivāntakaḥ // 3.003.013 tac chūlaṃ vajrasaṃkāśaṃ gagane jvalanopamam / dvābhyāṃ śarābhyāṃ ciccheda rāmaḥ śastrabhṛtāṃ varaḥ // 3.003.014 tasya raudrasya saumitrir bāhuṃ savyaṃ babhañja ha / rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ // 3.003.015 sa bhagnabāhuḥ saṃvigno nipapātāśu rākṣasaḥ / dharaṇyāṃ meghasaṃkāśo vajrabhinna ivācalaḥ // 3.003.016.1 idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham // 3.003.016.2 kausalyā suprajās tāta rāmas tvaṃ vidito mayā / vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ // 3.003.017 abhiśāpād ahaṃ ghorāṃ praviṣṭo rākṣasīṃ tanum / tumburur nāma gandharvaḥ śapto vaiśvaraṇena hi // 3.003.018 prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ / yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge // 3.003.019 tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati / iti vaiśravaṇo rājā rambhāsaktam uvāca ha // 3.003.020 anupasthīyamāno māṃ saṃkruddho vyajahāra ha / tava prasādān mukto 'ham abhiśāpāt sudāruṇāt // 3.003.021.1 bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa // 3.003.021.2 ito vasati dharmātmā śarabhaṅgaḥ pratāpavān / adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ // 3.003.022 taṃ kṣipram abhigaccha tvaṃ sa te śreyo vidhāsyati / avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja // 3.003.023 rakṣasāṃ gatasattvānām eṣa dharmaḥ sanātanaḥ / avaṭe ye nidhīyante teṣāṃ lokāḥ sanātanāḥ // 3.003.024 evam uktvā tu kākutsthaṃ virādhaḥ śarapīḍitaḥ / babhūva svargasaṃprāpto nyastadeho mahābalaḥ // 3.003.025 taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam / virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam // 3.003.026 tatas tu tau kāñcanacitrakārmukau ; nihatya rakṣaḥ parigṛhya maithilīm / vijahratus tau muditau mahāvane ; divi sthitau candradivākarāv iva // 3.003.027 hatvā tu taṃ bhīmabalaṃ virādhaṃ rākṣasaṃ vane / tataḥ sītāṃ pariṣvajya samāśvāsya ca vīryavān // 3.004.001.1 abravīl lakṣmaṇāṃ rāmo bhrātaraṃ dīptatejasaṃ // 3.004.001.2 kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ / abhigacchāmahe śīghraṃ śarabhaṅgaṃ tapodhanam // 3.004.002 āśramaṃ śarabhaṅgasya rāghavo 'bhijagāma ha // 3.004.003 tasya devaprabhāvasya tapasā bhāvitātmanaḥ / samīpe śarabhaṅgasya dadarśa mahad adbhutam // 3.004.004 vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam / asaṃspṛśantaṃ vasudhāṃ dadarśa vibudheśvaram // 3.004.005 suprabhābharaṇaṃ devaṃ virajo 'mbaradhāriṇam / tadvidhair eva bahubhiḥ pūjyamānaṃ mahātmabhiḥ // 3.004.006 haribhir vājibhir yuktam antarikṣagataṃ ratham / dadarśādūratas tasya taruṇādityasaṃnibham // 3.004.007 pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham / apaśyad vimalaṃ chatraṃ citramālyopaśobhitam // 3.004.008 cāmaravyajane cāgrye rukmadaṇḍe mahādhane / gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani // 3.004.009 gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ / antarikṣagataṃ devaṃ vāgbhir agryābhir īḍire // 3.004.010 dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt / ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ // 3.004.011.1 antarikṣagatā divyās ta ime harayo dhruvam // 3.004.011.2 ime ca puruṣavyāghra ye tiṣṭhanty abhito ratham / śataṃ śataṃ kuṇḍalino yuvānaḥ khaḍgapāṇayaḥ // 3.004.012 urodeśeṣu sarveṣāṃ hārā jvalanasaṃnibhāḥ / rūpaṃ bibhrati saumitre pañcaviṃśativārṣikam // 3.004.013 etad dhi kila devānāṃ vayo bhavati nityadā / yatheme puruṣavyāghrā dṛśyante priyadarśanāḥ // 3.004.014 ihaiva saha vaidehyā muhūrtaṃ tiṣṭha lakṣmaṇa / yāvaj janāmy ahaṃ vyaktaṃ ka eṣa dyutimān rathe // 3.004.015 tam evam uktvā saumitrim ihaiva sthīyatām iti / abhicakrāma kākutsthaḥ śarabhaṅgāśramaṃ prati // 3.004.016 tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ / śarabhaṅgam anujñāpya vibudhān idam abravīt // 3.004.017 ihopayāty asau rāmo yāvan māṃ nābhibhāṣate / niṣṭhāṃ nayata tāvat tu tato māṃ draṣṭum arhati // 3.004.018 jitavantaṃ kṛtārthaṃ ca draṣṭāham acirād imam / karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram // 3.004.019 iti vajrī tam āmantrya mānayitvā ca tāpasaṃ / rathena hariyuktena yayau divam ariṃdamaḥ // 3.004.020 prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ / agnihotram upāsīnaṃ śarabhaṅgam upāgamat // 3.004.021 tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ / niṣedus tadanujñātā labdhavāsā nimantritāḥ // 3.004.022 tataḥ śakropayānaṃ tu paryapṛcchat sa rāghavaḥ / śarabhaṅgaś ca tat sarvaṃ rāghavāya nyavedayat // 3.004.023 mām eṣa varado rāma brahmalokaṃ ninīṣati / jitam ugreṇa tapasā duṣprāpam akṛtātmabhiḥ // 3.004.024 ahaṃ jñātvā naravyāghra vartamānam adūrataḥ / brahmalokaṃ na gacchāmi tvām adṛṣṭvā priyātithim // 3.004.025 samāgamya gamiṣyāmi tridivaṃ devasevitam / akṣayā naraśārdūla jitā lokā mayā śubhāḥ // 3.004.026.1 brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān // 3.004.026.2 evam ukto naravyāghraḥ sarvaśāstraviśāradaḥ / ṛṣiṇā śarabhaṅgena rāghavo vākyam abravīt // 3.004.027 aham evāhariṣyāmi sarvāṃl lokān mahāmune / āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane // 3.004.028 rāghaveṇaivam uktas tu śakratulyabalena vai / śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ // 3.004.029 sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam / ramaṇīye vanoddeśe sa te vāsaṃ vidhāsyati // 3.004.030 eṣa panthā naravyāghra muhūrtaṃ paśya tāta mām / yāvaj jahāmi gātrāṇi jīrṇaṃ tvacam ivoragaḥ // 3.004.031 tato 'gniṃ sa samādhāya hutvā cājyena mantravit / śarabhaṅgo mahātejāḥ praviveśa hutāśanam // 3.004.032 tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ / jīrṇaṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam // 3.004.033 sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata / utthāyāgnicayāt tasmāc charabhaṅgo vyarocata // 3.004.034 sa lokān āhitāgnīnām ṛṣīṇāṃ ca mahātmanām / devānāṃ ca vyatikramya brahmalokaṃ vyarohata // 3.004.035 sa puṇyakarmā bhuvane dvijarṣabhaḥ ; pitāmahaṃ sānucaraṃ dadarśa ha / pitāmahaś cāpi samīkṣya taṃ dvijaṃ ; nananda susvāgatam ity uvāca ha // 3.004.036 śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ / abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasaṃ // 3.005.001 vaikhānasā vālakhilyāḥ saṃprakṣālā marīcipāḥ / aśmakuṭṭāś ca bahavaḥ patrāhārāś ca tāpasāḥ // 3.005.002 dantolūkhalinaś caiva tathaivonmajjakāḥ pare / munayaḥ salilāhārā vāyubhakṣās tathāpare // 3.005.003 ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ / tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ // 3.005.004 sajapāś ca taponityās tathā pañcatapo'nvitāḥ / sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ // 3.005.005.1 śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ // 3.005.005.2 abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam / ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ // 3.005.006 tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ / pradhānaś cāsi nāthaś ca devānāṃ maghavān iva // 3.005.007 viśrutas triṣu lokeṣu yaśasā vikrameṇa ca / pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ // 3.005.008 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam / arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi // 3.005.009 adhārmas tu mahāṃs tāta bhavet tasya mahīpateḥ / yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat // 3.005.010 yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva / nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ // 3.005.011 prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm / brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate // 3.005.012 yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ / tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ // 3.005.013 so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān / tvan nātho 'nāthavad rāma rākṣasair vadhyate bhṛśam // 3.005.014 ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām / hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane // 3.005.015 pampānadīnivāsānām anumandākinīm api / citrakūṭālayānāṃ ca kriyate kadanaṃ mahat // 3.005.016 evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinam / kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ // 3.005.017 tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ / paripālaya no rāma vadhyamānān niśācaraiḥ // 3.005.018 etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām / idaṃ provāca dharmātmā sarvān eva tapasvinaḥ // 3.005.019.1 naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinam // 3.005.019.2 bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā / tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ // 3.005.020.1 tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān // 3.005.020.2 dattvā varaṃ cāpi tapodhanānāṃ ; dharme dhṛtātmā sahalakṣmaṇena / tapodhanaiś cāpi sahārya vṛttaḥ ; sutīṣkṇam evābhijagāma vīraḥ // 3.005.021 rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ / sutīkṣṇasyāśramapadaṃ jagāma saha tair dvijaiḥ // 3.006.001 sa gatvā dūram adhvānaṃ nadīs tīrtva bahūdakāḥ / dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam // 3.006.002 tatas tad ikṣvākuvarau satataṃ vividhair drumaiḥ / kānanaṃ tau viviśatuḥ sītayā saha rāghavau // 3.006.003 praviṣṭas tu vanaṃ ghoraṃ bahupuṣpaphaladrumam / dadarśāśramam ekānte cīramālāpariṣkṛtam // 3.006.004 tatra tāpasam āsīnaṃ malapaṅkajaṭādharam / rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata // 3.006.005 rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ / tan mābhivada dharmajña maharṣe satyavikrama // 3.006.006 sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam / samāśliṣya ca bāhubhyām idaṃ vacanam abravīt // 3.006.007 svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara / āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam // 3.006.008 pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ / devalokam ito vīra dehaṃ tyaktvā mahītale // 3.006.009 citrakūṭam upādāya rājyabhraṣṭo 'si me śrutaḥ / ihopayātaḥ kākutstho devarājaḥ śatakratuḥ // 3.006.010.1 sarvāṃl lokāñ jitān āha mama puṇyena karmaṇā // 3.006.010.2 teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā / matprasādāt sabhāryas tvaṃ viharasva salakṣmaṇaḥ // 3.006.011 tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam / pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ // 3.006.012 aham evāhariṣyāmi svayaṃ lokān mahāmune / āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane // 3.006.013 bhavān sarvatra kuśalaḥ sarvabhūtahite rataḥ / ākhyātaḥ śarabhaṅgena gautamena mahātmanā // 3.006.014 evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ / abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ // 3.006.015 ayam evāśramo rāma guṇavān ramyatām iha / ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ // 3.006.016 imam āśramam āgamya mṛgasaṃghā mahāyaśāḥ / aṭitvā pratigacchanti lobhayitvākutobhayāḥ // 3.006.017 tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ / uvāca vacanaṃ dhīro vikṛṣya saśaraṃ dhanuḥ // 3.006.018 tān ahaṃ sumahābhāga mṛgasaṃghān samāgatān / hanyāṃ niśitadhāreṇa śareṇāśanivarcasā // 3.006.019 bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ / etasminn āśrame vāsaṃ ciraṃ tu na samarthaye // 3.006.020 tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat / anvāsya paścimāṃ saṃdhyāṃ tatra vāsam akalpayat // 3.006.021 tataḥ śubhaṃ tāpasabhojyam annaṃ ; svayaṃ sutīkṣṇaḥ puruṣarṣabhābhyām / tābhyāṃ susatkṛtya dadau mahātmā ; saṃdhyānivṛttau rajanīṃ samīkṣya // 3.006.022 rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ / pariṇamya niśāṃ tatra prabhāte pratyabudhyata // 3.007.001 utthāya tu yathākālaṃ rāghavaḥ saha sītayā / upāspṛśat suśītena jalenotpalagandhinā // 3.007.002 atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau / kālyaṃ vidhivad abhyarcya tapasviśaraṇe vane // 3.007.003 udayanntaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ / sutīkṣṇam abhigamyedaṃ ślakṣṇaṃ vacanam abruvan // 3.007.004 sukhoṣitāḥ sma bhagavaṃs tvayā pūjyena pūjitāḥ / āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ // 3.007.005 tvarāmahe vayaṃ draṣṭuṃ kṛtsnam āśramamaṇḍalam / ṛṣīṇāṃ puṇyaśīlānāṃ daṇḍakāraṇyavāsinām // 3.007.006 abhyanujñātum icchāmaḥ sahaibhir munipuṅgavaiḥ / dharmanityais tapodāntair viśikhair iva pāvakaiḥ // 3.007.007 aviṣahyātapo yāvat sūryo nātivirājite / amārgeṇāgatāṃ lakṣmīṃ prāpyevānvayavarjitaḥ // 3.007.008 tāvad icchāmahe gantum ity uktvā caraṇau muneḥ / vavande sahasaumitriḥ sītayā saha rāghavaḥ // 3.007.009 tau saṃspṛśantau caraṇāv utthāpya munipuṃgavaḥ / gāḍham āliṅgya sasneham idaṃ vacanam abravīt // 3.007.010 ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha / sītayā cānayā sārdhaṃ chāyayevānuvṛttayā // 3.007.011 paśyāśramapadaṃ ramyaṃ daṇḍakāraṇyavāsinām / eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām // 3.007.012 suprājyaphalamūlāni puṣpitāni vanāni ca / praśāntamṛgayūthāni śāntapakṣigaṇāni ca // 3.007.013 phullapaṅkajaṣaḍāni prasannasalilāni ca / kāraṇḍavavikīrṇāni taṭākāni sarāṃsi ca // 3.007.014 drakṣyase dṛṣṭiramyāṇi giriprasravaṇāni ca / ramaṇīyāny araṇyāni mayūrābhirutāni ca // 3.007.015 gamyatāṃ vatsa saumitre bhavān api ca gacchatu / āgantavyaṃ ca te dṛṣṭvā punar evāśramaṃ mama // 3.007.016 evam uktas tathety uktvā kākutsthaḥ sahalakṣmaṇaḥ / pradakṣiṇaṃ muniṃ kṛtā prasthātum upacakrame // 3.007.017 tataḥ śubhatare tūṇī dhanuṣī cāyatekṣaṇā / dadau sītā tayor bhrātroḥ khaḍgau ca vimalau tataḥ // 3.007.018 ābadhya ca śubhe tūṇī cāpe cādāya sasvane / niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau // 3.007.019 sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam / vaidehī snigdhayā vācā bhartāram idam abravīt // 3.008.001 ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān / nivṛttena ca śakyo 'yaṃ vyasanāt kāmajād iha // 3.008.002 trīṇy eva vyasanāny atra kāmajāni bhavanty uta / mithyā vākyaṃ paramakaṃ tasmād gurutarāv ubhau // 3.008.003.1 paradārābhigamanaṃ vinā vairaṃ ca raudratā // 3.008.003.2 mithyāvākyaṃ na te bhūtaṃ na bhaviṣyati rāghava / kuto 'bhilaṣaṇaṃ strīṇāṃ pareṣāṃ dharmanāśanam // 3.008.004 tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ / tava vaśyendriyatvaṃ ca jānāmi śubhadarśana // 3.008.005 tṛtīyaṃ yad idaṃ raudraṃ paraprāṇābhihiṃsanam / nirvairaṃ kriyate mohāt tac ca te samupasthitam // 3.008.006 pratijñātas tvayā vīra daṇḍakāraṇyavāsinām / ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām // 3.008.007 etannimittaṃ ca vanaṃ daṇḍakā iti viśrutam / prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ // 3.008.008 tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ / tvad vṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam // 3.008.009 na hi me rocate vīra gamanaṃ daṇḍakān prati / kāraṇaṃ tatra vakṣyāmi vadantyāḥ śrūyatāṃ mama // 3.008.010 tvaṃ hi bāṇadhanuṣpāṇir bhrātrā saha vanaṃ gataḥ / dṛṣṭvā vanacarān sarvān kaccit kuryāḥ śaravyayam // 3.008.011 kṣatriyāṇām iha dhanur hutāśasyendhanāni ca / samīpataḥ sthitaṃ tejobalam ucchrayate bhṛśam // 3.008.012 purā kila mahābāho tapasvī satyavāk śuciḥ / kasmiṃś cid abhavat puṇye vane ratamṛgadvije // 3.008.013 tasyaiva tapaso vighnaṃ kartum indraḥ śacīpatiḥ / khaḍgapāṇir athāgacchad āśramaṃ bhaṭa rūpadhṛk // 3.008.014 tasmiṃs tad āśramapade nihitaḥ khaḍga uttamaḥ / sa nyāsavidhinā dattaḥ puṇye tapasi tiṣṭhataḥ // 3.008.015 sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ / vane tu vicaraty eva rakṣan pratyayam ātmanaḥ // 3.008.016 yatra gacchaty upādātuṃ mūlāni ca phalāni ca / na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ // 3.008.017 nityaṃ śastraṃ parivahan krameṇa sa tapodhanaḥ / cakāra raudrīṃ svāṃ buddhiṃ tyaktvā tapasi niścayam // 3.008.018 tataḥ sa raudrābhirataḥ pramatto 'dharmakarṣitaḥ / tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ // 3.008.019 snehāc ca bahumānāc ca smāraye tvāṃ na śikṣaye / na kathaṃ cana sā kāryā hṛhītadhanuṣā tvayā // 3.008.020 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān / aparādhaṃ vinā hantuṃ lokān vīra na kāmaye // 3.008.021 kṣatriyāṇāṃ tu vīrāṇāṃ vaneṣu niyatātmanām / dhanuṣā kāryam etāvad ārtānām abhirakṣaṇam // 3.008.022 kva ca śastraṃ kva ca vanaṃ kva ca kṣātraṃ tapaḥ kva ca / vyāviddham idam asmābhir deśadharmas tu pūjyatām // 3.008.023 tad āryakaluṣā buddhir jāyate śastrasevanāt / punar gatvā tv ayodhyāyāṃ kṣatradharmaṃ cariṣyasi // 3.008.024 akṣayā tu bhavet prītiḥ śvaśrū śvaśurayor mama / yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ // 3.008.025 dharmād arthaḥ prabhavati dharmāt prabhavate sukham / dharmeṇa labhate sarvaṃ dharmasāram idaṃ jagat // 3.008.026 ātmānaṃ niyamais tais taiḥ karṣayitvā prayatnataḥ / prāpyate nipuṇair dharmo na sukhāl labhyate sukham // 3.008.027 nityaṃ śucimatiḥ saumya cara dharmaṃ tapovane / sarvaṃ hi viditaṃ tubhyaṃ trailokyam api tattvataḥ // 3.008.028 strīcāpalād etad udāhṛtaṃ me ; dharmaṃ ca vaktuṃ tava kaḥ samarthaḥ / vicārya buddhyā tu sahānujena ; yad rocate tat kuru mācireṇa // 3.008.029 vākyam etat tu vaidehyā vyāhṛtaṃ bhartṛbhaktayā / śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm // 3.009.001 hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ / kulaṃ vyapadiśantyā ca dharmajñe janakātmaje // 3.009.002 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ / kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti // 3.009.003 te cārtā daṇḍakāraṇye munayaḥ saṃśitavratāḥ / māṃ sīte svayam āgamya śaraṇyāḥ śaraṇaṃ gatāḥ // 3.009.004 vasanto dharmaniratā vane mūlaphalāśanāḥ / na labhante sukhaṃ bhītā rākṣasaiḥ krūrakarmabhiḥ // 3.009.005 kāle kāle ca niratā niyamair vividhair vane / bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ // 3.009.006 te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ / asmān abhyavapadyeti mām ūcur dvijasattamāḥ // 3.009.007 mayā tu vacanaṃ śrutvā teṣām evaṃ mukhāc cyutam / kṛtvā caraṇaśuśrūṣāṃ vākyam etad udāhṛtam // 3.009.008 prasīdantu bhavanto me hrīr eṣā hi mamātulā / yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ // 3.009.009.1 kiṃ karomīti ca mayā vyāhṛtaṃ dvijasaṃnidhau // 3.009.009.2 sarvair eva samāgamya vāg iyaṃ samudāhṛtā / rākṣasair daṇḍakāraṇye bahubhiḥ kāmarūpibhiḥ // 3.009.010.1 arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati // 3.009.010.2 homakāle tu saṃprāpte parvakāleṣu cānagha / dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ // 3.009.011 rākṣasair dharṣitānāṃ ca tāpasānāṃ tapasvinām / gatiṃ mṛgayamāṇānāṃ bhavān naḥ paramā gatiḥ // 3.009.012 kāmaṃ tapaḥ prabhāvena śaktā hantuṃ niśācarān / cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam // 3.009.013 bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava / tena śāpaṃ na muñcāmo bhakṣyamāṇāś ca rākṣasaiḥ // 3.009.014 tad ardyamānān rakṣobhir daṇḍakāraṇyavāsibhiḥ / rakṣanas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane // 3.009.015 mayā caitad vacaḥ śrutvā kārtsnyena paripālanam / ṛṣīṇāṃ daṇḍakāraṇye saṃśrutaṃ janakātmaje // 3.009.016 saṃśrutya ca na śakṣyāmi jīvamānaḥ pratiśravam / munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā // 3.009.017 apy ahaṃ jīvitaṃ jahyāṃ tvāṃ vā sīte salakṣmaṇām / na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ // 3.009.018 tad avaśyaṃ mayā kāryam ṛṣīṇāṃ paripālanam / anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ // 3.009.019 mama snehāc ca sauhārdād idam uktaṃ tvayā vacaḥ / parituṣṭo 'smy ahaṃ sīte na hy aniṣṭo 'nuśiṣyate // 3.009.020.1 sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane // 3.009.020.2 ity evam uktvā vacanaṃ mahātmā ; sītāṃ priyāṃ maithila rājaputrīm / rāmo dhanuṣmān sahalakṣmaṇena ; jagāma ramyāṇi tapovanāni // 3.009.021 agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā / pṛṣṭhatas tu dhanuṣpāṇir lakṣmaṇo 'nujagāma ha // 3.010.001 tau paśyamānau vividhāñ śailaprasthān vanāni ca / nadīś ca vividhā ramyā jagmatuḥ saha sītayā // 3.010.002 sārasāṃś cakravākāṃś ca nadīpulinacāriṇaḥ / sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ // 3.010.003 yūthabaddhāṃś ca pṛṣatān madonmattān viṣāṇinaḥ / mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ // 3.010.004 te gatvā dūram adhvānaṃ lambamāne divākare / dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam // 3.010.005 padmapuṣkarasaṃbādhaṃ gajayūthair alaṃkṛtam / sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ // 3.010.006 prasannasalile ramyatasmin sarasi śuśruve / gītavāditranirghoṣo na tu kaś cana dṛśyate // 3.010.007 tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ / muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame // 3.010.008 idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune / kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām // 3.010.009 tenaivam ukto dharmātmā rāghaveṇa munis tadā / prabhāvaṃ sarasaḥ kṛtsnam ākhyātum upacakrame // 3.010.010 idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam / nirmitaṃ tapasā rāma muninā māṇḍakarṇinā // 3.010.011 sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ / daśavarṣasahasrāṇi vāyubhakṣo jalāśraya // 3.010.012 tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ / abruvan vacanaṃ sarve paraspara samāgatāḥ // 3.010.013.1 asmakaṃ kasya cit sthānam eṣa prārthayate muniḥ // 3.010.013.2 tataḥ kartuṃ tapovighnaṃ sarvair devair niyojitāḥ / pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ // 3.010.014 apsarobhis tatas tābhir munir dṛṣṭaparāvaraḥ / nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye // 3.010.015 tāś caivāpsarasaḥ pañcamuneḥ patnītvam āgatāḥ / taṭāke nirmitaṃ tāsām asminn antarhitaṃ gṛham // 3.010.016 tatraivāpsarasaḥ pañcanivasantyo yathāsukham / ramayanti tapoyogān muniṃ yauvanam āsthitam // 3.010.017 tāsāṃ saṃkrīḍamānānām eṣa vāditraniḥsvanaḥ / śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ // 3.010.018 āścaryam iti tasyaitad vacanaṃ bhāvitātmanaḥ / rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ // 3.010.019 evaṃ kathayamānasya dadarśāśramamaṇḍalam / kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam // 3.010.020 praviśya saha vaidehyā lakṣmaṇena ca rāghavaḥ / tadā tasmin sa kākutsthaḥ śrīmaty āśramamaṇḍale // 3.010.021 uṣitvā susukhaṃ tatra pūrjyamāno maharṣibhiḥ / jagāma cāśramāṃs teṣāṃ paryāyeṇa tapasvinām // 3.010.022 yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit / kva cit paridaśān māsān ekaṃ saṃvatsaraṃ kva cit // 3.010.023 kva cic ca caturo māsān pañcaṣaṭ cāparān kva cit / aparatrādhikān māsān adhyardham adhikaṃ kva cit // 3.010.024 trīn māsān aṣṭamāsāṃś ca rāghavo nyavasat sukham / tathā saṃvasatas tasya munīnām āśrameṣu vai // 3.010.025.1 ramataś cānukulyena yayuḥ saṃvatsarā daśa // 3.010.025.2 parisṛtya ca dharmajño rāghavaḥ saha sītayā / sutīkṣṇasyāśramaṃ śrīmān punar evājagāma ha // 3.010.026 sa tam āśramam āgamya munibhiḥ pratipūjitaḥ / tatrāpi nyavasad rāmaḥ kaṃ cit kālam ariṃdamaḥ // 3.010.027 athāśramastho vinayāt kadā cit taṃ mahāmunim / upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt // 3.010.028 asminn araṇye bhagavann agastyo munisattamaḥ / vasatīti mayā nityaṃ kathāḥ kathayatāṃ śrutam // 3.010.029 na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā / kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ // 3.010.030 prasādāt tatra bhavataḥ sānujaḥ saha sītayā / agastyam abhigaccheyam abhivādayituṃ munim // 3.010.031 manoratho mahān eṣa hṛdi saṃparivartate / yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam // 3.010.032 iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ / sutīkṣṇaḥ pratyuvācedaṃ prīto daśarathātmajam // 3.010.033 aham apy etad eva tvāṃ vaktukāmaḥ salakṣmaṇam / agastyam abhigaccheti sītayā saha rāghava // 3.010.034 diṣṭyā tv idānīm arthe 'smin svayam eva bravīṣi mām / aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ // 3.010.035 yojanāny āśramāt tāta yāhi catvāri vai tataḥ / dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ // 3.010.036 sthalaprāye vanoddeśe pippalīvanaśobhite / bahupuṣpaphale ramye nānāśakuninādite // 3.010.037 padminyo vividhās tatra prasannasalilāḥ śivāḥ / haṃsakāraṇḍavākīrṇāś cakravākopaśobhitāḥ // 3.010.038 tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām / dakṣiṇāṃ diśam āsthāya vanakhaṇḍasya pārśvataḥ // 3.010.039 tatrāgastyāśramapadaṃ gatvā yojanam antaram / ramaṇīye vanoddeśe bahupādapa saṃvṛte // 3.010.040.1 raṃsyate tatra vaidehī lakṣmaṇaś ca tvayā saha // 3.010.040.2 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ / yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim // 3.010.041.1 adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ // 3.010.041.2 iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca / pratasthe 'gastyam uddiśya sānujaḥ saha sītayā // 3.010.042 paśyan vanāni citrāṇi parvapāṃś cābhrasaṃnibhān / sarāṃsi saritaś caiva pathi mārgavaśānugāḥ // 3.010.043 sutīkṣṇenopadiṣṭena gatvā tena pathā sukham / idaṃ paramasaṃhṛṣṭo vākyaṃ lakṣmaṇam abravīt // 3.010.044 etad evāśramapadaṃ nūnaṃ tasya mahātmanaḥ / agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ // 3.010.045 yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ / saṃnatāḥ phalabhareṇa puṣpabhāreṇa ca drumāḥ // 3.010.046 pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ / gandho 'yaṃ pavanotkṣiptaḥ sahasā kaṭukodayaḥ // 3.010.047 tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ / lūnāś ca pathi dṛśyante darbhā vaidūryavarcasaḥ // 3.010.048 etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam / pāvakasyāśramasthasya dhūmāgraṃ saṃpradṛśyate // 3.010.049 vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ / puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ // 3.010.050 tat sutīkṣṇasya vacanaṃ yathā saumya mayā śrutam / agastyasyāśramo bhrātur nūnam eṣa bhaviṣyati // 3.010.051 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā / yasya bhrātrā kṛteyaṃ dik śaraṇyā puṇyakarmaṇā // 3.010.052 ihaikadā kila krūro vātāpir api celvalaḥ / bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau // 3.010.053 dhārayan brāhmaṇaṃ rūpam ilvalaḥ saṃskṛtaṃ vadan / āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ // 3.010.054 bhrātaraṃ saṃskṛtaṃ bhrātā tatas taṃ meṣarūpiṇam / tān dvijān bhojayām āsa śrāddhadṛṣṭena karmaṇā // 3.010.055 tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt / vātāpe niṣkramasveti svareṇa mahatā vadan // 3.010.056 tato bhrātur vacaḥ śrutvā vātāpir meṣavan nadan / bhittvā bhitvā śarīrāṇi brāhmaṇānāṃ viniṣpatat // 3.010.057 brāhmaṇānāṃ sahasrāṇi tair evaṃ kāmarūpibhiḥ / vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ // 3.010.058 agastyena tadā devaiḥ prārthitena maharṣiṇā / anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ // 3.010.059 tataḥ saṃpannam ity uktvā dattvā hastāvasecanam / bhrātaraṃ niṣkramasveti ilvalaḥ so 'bhyabhāṣata // 3.010.060 taṃ tathā bhāṣamāṇaṃ tu bhrātaraṃ vipraghātinam / abravīt prahasan dhīmān agastyo munisattamaḥ // 3.010.061 kuto niṣkramituṃ śaktir mayā jīrṇasya rakṣasaḥ / bhrātus te meṣa rūpasya gatasya yamasādanam // 3.010.062 atha tasya vacaḥ śrutvā bhrātur nidhanasaṃśritam / pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ // 3.010.063 so 'bhyadravad dvijendraṃ taṃ muninā dīptatejasā / cakṣuṣānalakalpena nirdagdho nidhanaṃ gataḥ // 3.010.064 tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ / viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam // 3.010.065 evaṃ kathayamānasya tasya saumitriṇā saha / rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata // 3.010.066 upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi / praviveśāśramapadaṃ tam ṛṣiṃ cābhyavādayan // 3.010.067 samyak pratigṛhītas tu muninā tena rāghavaḥ / nyavasat tāṃ niśām ekāṃ prāśya mūlaphalāni ca // 3.010.068 tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale / bhrātaraṃ tam agastyasya āmantrayata rāghavaḥ // 3.010.069 abhivādaye tvā bhagavan sukham adhyuṣito niśām / āmantraye tvāṃ gacchāmi guruṃ te draṣṭum agrajam // 3.010.070 gamyatām iti tenokto jagāma raghunandanaḥ / yathoddiṣṭena mārgeṇa vanaṃ tac cāvalokayan // 3.010.071 nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān / ciribilvān madhūkāṃś ca bilvān api ca tindukān // 3.010.072 puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān / dadarśa rāmaḥ śataśas tatra kāntārapādapān // 3.010.073 hastihastair vimṛditān vānarair upaśobhitān / mattaiḥ śakunisaṃghaiś ca śataśaḥ pratināditān // 3.010.074 tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ / pṛṣṭhato 'nugataṃ vīraṃ lakṣmaṇaṃ lakṣmivardhanam // 3.010.075 snigdhapatrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ / āśramo nātidūrastho maharṣer bhāvitātmanaḥ // 3.010.076 agastya iti vikhyāto loke svenaiva karmaṇā / āśramo dṛśyate tasya pariśrānta śramāpahaḥ // 3.010.077 prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ / praśāntamṛgayūthaś ca nānāśakunināditaḥ // 3.010.078 nigṛhya tarasā mṛtyuṃ lokānāṃ hitakāmyayā / dakṣiṇā dik kṛtā yena śaraṇyā puṇyakarmaṇā // 3.010.079 tasyedam āśramapadaṃ prabhāvād yasya rākṣasaiḥ / dig iyaṃ dakṣiṇā trāsād dṛśyate nopabhujyate // 3.010.080 yadā prabhṛti cākrāntā dig iyaṃ puṇyakarmaṇā / tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ // 3.010.081 nāmnā ceyaṃ bhagavato dakṣiṇā dik pradakṣiṇā / prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ // 3.010.082 mārgaṃ niroddhuṃ satataṃ bhāskarasyācalottamaḥ / saṃdeśaṃ pālayaṃs tasya vindhyaśaulo na vardhate // 3.010.083 ayaṃ dīrghāyuṣas tasya loke viśrutakarmaṇaḥ / agastyasyāśramaḥ śrīmān vinītamṛgasevitaḥ // 3.010.084 eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām / asmān adhigatān eṣa śreyasā yojayiṣyati // 3.010.085 ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim / śeṣaṃ ca vanavāsasya saumya vatsyāmy ahaṃ prabho // 3.010.086 atra devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / agastyaṃ niyatāhāraṃ satataṃ paryupāsate // 3.010.087 nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ / nṛśaṃsaḥ kāma vṛtto vā munir eṣa tathāvidhaḥ // 3.010.088 atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha / vasanti niyatāhāro dharmam ārādhayiṣṇavaḥ // 3.010.089 atra siddhā mahātmāno vimānaiḥ sūryasaṃnibhaiḥ / tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ // 3.010.090 yakṣatvam amaratvaṃ ca rājyāni vividhāni ca / atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ // 3.010.091 āgatāḥ smāśramapadaṃ saumitre praviśāgrataḥ / nivedayeha māṃ prāptam ṛṣaye saha sītayā // 3.010.092 sa praviśyāśramapadaṃ lakṣmaṇo rāghavānujaḥ / agastyaśiṣyam āsādya vākyam etad uvāca ha // 3.011.001 rājā daśaratho nāma jyeṣṭhas tasya suto balī / rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā // 3.011.002 lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ / anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ // 3.011.003 te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt / draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām // 3.011.004 tasya tadvacanaṃ śrutvā lakṣmaṇasya tapodhanaḥ / tathety uktvāgniśaraṇaṃ praviveśa niveditum // 3.011.005 sa praviśya muni śreṣṭhaṃ tapasā duṣpradharṣaṇam / kṛtāñjalir uvācedaṃ rāmāgamanam añjasā // 3.011.006 putrau daśarathasyemau rāmo lakṣmaṇa eva ca / praviṣṭāv āśramapadaṃ sītayā saha bhāryayā // 3.011.007 draṣṭuṃ bhavantam āyātau śuśrūṣārtham ariṃdamau / yad atrānantaraṃ tattvam ājñāpayitum arhasi // 3.011.008 tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam / vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt // 3.011.009 diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ / manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati // 3.011.010 gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ / praveśyatāṃ samīpaṃ me kiṃ cāsau na praveśitaḥ // 3.011.011 evam uktas tu muninā dharmajñena mahātmanā / abhivādyābravīc chiṣyas tatheti niyatāñjaliḥ // 3.011.012 tato niṣkramya saṃbhrāntaḥ śiṣyo lakṣmaṇam abravīt / kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam // 3.011.013 tato gatvāśramapadaṃ śiṣyeṇa sahalakṣmaṇaḥ / darśayām āsa kākutsthaṃ sītāṃ ca janakātmajām // 3.011.014 taṃ śiṣyaḥ praśritaṃ vākyam agastyavacanaṃ bruvan / prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam // 3.011.015 praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ / praśāntahariṇākīrṇam āśramaṃ hy avalokayan // 3.011.016 sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca / viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ // 3.011.017 somasthānaṃ bhagasthānaṃ sthānaṃ kauberam eva ca / dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca // 3.011.018 tataḥ śiṣyaiḥ parivṛto munir apy abhiniṣpatat / taṃ dadarśāgrato rāmo munīnāṃ dīptatejasaṃ // 3.011.019.1 abravīd vacanaṃ vīro lakṣmaṇaṃ lakṣmivardhanam // 3.011.019.2 eṣa lakṣmaṇa niṣkrāmaty agastyo bhagavān ṛṣiḥ / audāryeṇāvagacchāmi nidhānaṃ tapasām imam // 3.011.020 evam uktvā mahābāhur agastyaṃ sūryavarcasaṃ / jagrāha paramaprītas tasya pādau paraṃtapaḥ // 3.011.021 abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ / sītayā saha vaidehyā tadā rāma salakṣmaṇaḥ // 3.011.022 pratigṛhya ca kākutstham arcayitvāsanodakaiḥ / kuśalapraśnam uktvā ca āsyatām iti so 'bravīt // 3.011.023 agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca / vānaprasthena dharmeṇa sa teṣāṃ bhojanaṃ dadau // 3.011.024 prathamaṃ copaviśyātha dharmajño munipuṃgavaḥ / uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam // 3.011.025 anyathā khalu kākutstha tapasvī samudācaran / duḥsākṣīva pare loke svāni māṃsāni bhakṣayet // 3.011.026 rājā sarvasya lokasya dharmacārī mahārathaḥ / pūjanīyaś ca mānyaś ca bhavān prāptaḥ priyātithiḥ // 3.011.027 evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam / pūjayitvā yathākāmaṃ punar eva tato 'bravīt // 3.011.028 idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam / vaiṣṇavaṃ puruṣavyāghra nirmitaṃ viśvakarmaṇā // 3.011.029 amoghaḥ sūryasaṃkāśo brahmadattaḥ śarottamaḥ / datto mama mahendreṇa tūṇī cākṣayasāyakau // 3.011.030 saṃpūrṇau niśitair bāṇair jvaladbhir iva pāvakaiḥ / mahārājata kośo 'yam asir hemavibhūṣitaḥ // 3.011.031 anena dhanuṣā rāma hatvā saṃkhye mahāsurān / ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām // 3.011.032 tad dhanus tau ca tūṇīrau śaraṃ khaḍgaṃ ca mānada / jayāya pratigṛhṇīṣva vajraṃ vajradharo yathā // 3.011.033 evam uktvā mahātejāḥ samastaṃ tad varāyudham / dattvā rāmāya bhagavān agastyaḥ punar abravīt // 3.011.034 rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa / abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā // 3.012.001 adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ / vyaktam utkaṇṭhate cāpi maithilī janakātmajā // 3.012.002 eṣā hi sukumārī ca duḥkhaiś ca na vimānitā / prājyadoṣaṃ vanaṃ praptā bhartṛsnehapracoditā // 3.012.003 yathaiṣā ramate rāma iha sītā tathā kuru / duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī // 3.012.004 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana / samastham anurajyante viṣamasthaṃ tyajanti ca // 3.012.005 śatahradānāṃ lolatvaṃ śastrāṇāṃ tīkṣṇatāṃ tathā / garuḍānilayoḥ śaighryam anugacchanti yoṣitaḥ // 3.012.006 iyaṃ tu bhavato bhāryā doṣair etair vivarjitāḥ / ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī // 3.012.007 alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha / vaidehyā cānayā rāma vatsyasi tvam ariṃdama // 3.012.008 evam uktas tu muninā rāghavaḥ saṃyatāñjaliḥ / uvāca praśritaṃ vākyam ṛṣiṃ dīptam ivānalam // 3.012.009 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgavaḥ / guṇaiḥ sabhrātṛbhāryasya varadaḥ parituṣyati // 3.012.010 kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam / yatrāśramapadaṃ kṛtvā vaseyaṃ nirataḥ sukham // 3.012.011 tato 'bravīn muni śreṣṭhaḥ śrutvā rāmasya bhāṣitam / dhyātvā muhūrtaṃ dharmātmā dhīro dhīrataraṃ vacaḥ // 3.012.012 ito dviyojane tāta bahumūlaphalodakaḥ / deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ // 3.012.013 tatra gatvāśramapadaṃ kṛtvā saumitriṇā saha / ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan // 3.012.014 vidito hy eṣa vṛttānto mama sarvas tavānagha / tapasaś ca prabhāvena snehād daśarathasya ca // 3.012.015 hṛdayasthaś ca te chando vijñātas tapasā mayā / iha vāsaṃ pratijñāya mayā saha tapovane // 3.012.016 ataś ca tvām ahaṃ brūmi gaccha pañcavaṭīm iti / sa hi ramyo vanoddeśo maithilī tatra raṃsyate // 3.012.017 sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava / godāvaryāḥ samīpe ca maithilī tatra raṃsyate // 3.012.018 prājyamūlaphalaiś caiva nānādvija gaṇair yutaḥ / viviktaś ca mahābāho puṇyo ramyas tathaiva ca // 3.012.019 bhavān api sadāraś ca śaktaś ca parirakṣaṇe / api cātra vasan rāmas tāpasān pālayiṣyasi // 3.012.020 etad ālakṣyate vīra madhukānāṃ mahad vanam / uttareṇāsya gantavyaṃ nyagrodham abhigacchatā // 3.012.021 tataḥ sthalam upāruhya parvatasyāvidūrataḥ / khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ // 3.012.022 agastyenaivam uktas tu rāmaḥ saumitriṇā saha / sātkṛtyāmantrayām āsa tam ṛṣiṃ satyavādinam // 3.012.023 tau tu tenābhyanujñātau kṛtapādābhivandanau / tadāśramāt pañcavaṭīṃ jagmatuḥ saha sītayā // 3.012.024 gṛhītacāpau tu narādhipātmajau ; viṣaktatūṇī samareṣv akātarau / yathopadiṣṭena pathā maharṣiṇā ; prajagmatuḥ pañcavaṭīṃ samāhitau // 3.012.025 atha pañcavaṭīṃ gacchann antarā raghunandanaḥ / āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam // 3.013.001 taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau / menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti // 3.013.002 sa tau madhurayā vācā saumyayā prīṇayann iva / uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ // 3.013.003 sa taṃ pitṛsakhaṃ buddhvā pūjayām āsa rāghavaḥ / sa tasya kulam avyagram atha papraccha nāma ca // 3.013.004 rāmasya vacanaṃ śrutvā kulam ātmānam eva ca / ācacakṣe dvijas tasmai sarvabhūtasamudbhavam // 3.013.005 pūrvakāle mahābāho ye prajāpatayo 'bhavan / tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava // 3.013.006 kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram / śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān // 3.013.007 sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ / pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā // 3.013.008 dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava / kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ // 3.013.009 prajāpates tu dakṣasya babhūvur iti naḥ śrutam / ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ // 3.013.010 kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ / aditiṃ ca ditiṃ caiva danūm api ca kālakām // 3.013.011 tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api / tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt // 3.013.012 putrāṃs trailokyabhartṝn vai janayiṣyatha mat samān / aditis tan manā rāma ditiś ca danur eva ca // 3.013.013 kālakā ca mahābāho śeṣās tv amanaso 'bhavan / adityāṃ jajñire devās trayastriṃśad ariṃdama // 3.013.014 ādityā vasavo rudrā aśvinau ca paraṃtapa / ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ // 3.013.015 teṣām iyaṃ vasumatī purāsīt savanārṇavā / danus tv ajanayat putram aśvagrīvam ariṃdama // 3.013.016 narakaṃ kālakaṃ caiva kālakāpi vyajāyata / krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm // 3.013.017 tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ / ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata // 3.013.018 śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ / dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ // 3.013.019 cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī / śukī natāṃ vijajñe tu natāyā vinatā sutā // 3.013.020 daśakrodhavaśā rāma vijajñe 'py ātmasaṃbhavāḥ / mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api // 3.013.021 mātaṅgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā / sarvalakṣaṇasaṃpannāṃ surasāṃ kadrukām api // 3.013.022 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama / ṛṣkāś ca mṛgamandāyāḥ sṛmarāś camarās tathā // 3.013.023 tatas tv irāvatīṃ nāma jajñe bhadramadā sutām / tasyās tv airāvataḥ putro lokanātho mahāgajaḥ // 3.013.024 haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ / golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān // 3.013.025 mātaṅgyās tv atha mātaṅgā apatyaṃ manujarṣabha / diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam // 3.013.026 tato duhitarau rāma surabhir devy ajāyata / rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm // 3.013.027 rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān / surasājanayan nāgān rāma kadrūś ca pannagān // 3.013.028 manur manuṣyāñ janayat kaśyapasya mahātmanaḥ / brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha // 3.013.029 mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā / ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ // 3.013.030 sarvān puṇyaphalān vṛkṣān analāpi vyajāyata / vinatā ca śukī pautrī kadrūś ca surasā svasā // 3.013.031 kadrūr nāgasahaskraṃ tu vijajñe dharaṇīdharam / dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca // 3.013.032 tasmāj jāto 'ham aruṇāt saṃpātiś ca mamāgrajaḥ / jaṭāyur iti māṃ viddhi śyenīputram ariṃdama // 3.013.033 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi / sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe // 3.013.034 jaṭāyuṣaṃ tu pratipūjya rāghavo ; mudā pariṣvajya ca saṃnato 'bhavat / pitur hi śuśrāva sakhitvam ātmavāñ ; jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ // 3.013.035 sa tatra sītāṃ paridāya maithilīṃ ; sahaiva tenātibalena pakṣiṇā / jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ; ripūn didhakṣañ śalabhān ivānalaḥ // 3.013.036 tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām / uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ // 3.014.001 āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā / ayaṃ pañcavaṭī deśaḥ saumya puṣpitakānanaḥ // 3.014.002 sarvataś cāryatāṃ dṛṣṭiḥ kānane nipuṇo hy asi / āśramaḥ katarasmin no deśe bhavati saṃmataḥ // 3.014.003 ramate yatra vaidehī tvam ahaṃ caiva lakṣmaṇa / tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ // 3.014.004 vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā / saṃnikṛṣṭaṃ ca yatra syāt samitpuṣpakuśodakam // 3.014.005 evam uktas tu rāmeṇa lakmaṇaḥ saṃyatāñjaliḥ / sītā samakṣaṃ kākutstham idaṃ vacanam abravīt // 3.014.006 paravān asmi kākutstha tvayi varṣaśataṃ sthite / svayaṃ tu rucire deśe kriyatām iti māṃ vada // 3.014.007 suprītas tena vākyena lakṣmaṇasya mahādyutiḥ / vimṛśan rocayām āsa deśaṃ sarvaguṇānvitam // 3.014.008 sa taṃ ruciram ākramya deśam āśramakarmaṇi / haste gṛhītvā hastena rāmaḥ saumitrim abravīt // 3.014.009 ayaṃ deśaḥ samaḥ śrīmān puṣpitair tarubhir vṛtaḥ / ihāśramapadaṃ saumya yathāvat kartum arhasi // 3.014.010 iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ / adūre dṛśyate ramyā padminī padmaśobhitā // 3.014.011 yathākhyātam agastyena muninā bhāvitātmanā / iyaṃ godāvarī ramyā puṣpitais tarubhir vṛtā // 3.014.012 haṃsakāraṇḍavākīrṇā cakravākopaśobhitā / nātidūre na cāsanne mṛgayūthanipīḍitā // 3.014.013 mayūranāditā ramyāḥ prāṃśavo bahukandarāḥ / dṛśyante girayaḥ saumya phullais tarubhir āvṛtāḥ // 3.014.014 sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ / gavākṣitā ivābhānti gajāḥ paramabhaktibhiḥ // 3.014.015 sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ / nīvārais timiśaiś caiva puṃnāgaiś copaśobhitāḥ // 3.014.016 cūtair aśokais tilakaiś campakaiḥ ketakair api / puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ // 3.014.017 candanaiḥ syandanair nīpaiḥ panasair lakucair api / dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ // 3.014.018 idaṃ puṇyam idaṃ medhyam idaṃ bahumṛgadvijam / iha vatsyāma saumitre sārdham etena pakṣiṇā // 3.014.019 evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā / acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ // 3.014.020 parṇaśālāṃ suvipulāṃ tatra saṃghātamṛttikām / sustambhāṃ maskarair dīrghaiḥ kṛtavaṃśāṃ suśobhanām // 3.014.021 sa gatvā lakṣmaṇaḥ śrīmān nadīṃ godāvarīṃ tadā / snātvā padmāni cādāya saphalaḥ punar āgataḥ // 3.014.022 tataḥ puṣpabaliṃ kṛtvā śāntiṃ ca sa yathāvidhi / darśayām āsa rāmāya tad āśramapadaṃ kṛtam // 3.014.023 sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā / rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param // 3.014.024 susaṃhṛṣṭaḥ pariṣvajya bāhubhyāṃ lakṣmaṇaṃ tadā / atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt // 3.014.025 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho / pradeyo yannimittaṃ te pariṣvaṅgo mayā kṛtaḥ // 3.014.026 bhāvajñena kṛtajñena dharmajñena ca lakṣmaṇa / tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama // 3.014.027 evaṃ lakṣmaṇam uktvā tu rāghavo lakṣmivardhanaḥ / tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī // 3.014.028 kaṃ cit kālaṃ sa dharmātmā sītayā lakṣmaṇena ca / anvāsyamāno nyavasat svargaloke yathāmaraḥ // 3.014.029 vasatas tasya tu mukhaṃ rāghavasya mahātmanaḥ / śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate // 3.015.001 sa kadā cit prabhātāyāṃ śarvaryāṃ raghunandanaḥ / prayayāv abhiṣekārthaṃ ramyaṃ godāvarīṃ nadīm // 3.015.002 prahvaḥ kalaśahastas taṃ sītayā saha vīryavān / pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt // 3.015.003 ayaṃ sa kālaḥ saṃprāptaḥ priyo yas te priyaṃvada / alaṃkṛta ivābhāti yena saṃvatsaraḥ śubhaḥ // 3.015.004 nīhāraparuṣo lokaḥ pṛṣhivī sasyamālinī / jalāny anupabhogyāni subhago havyavāhanaḥ // 3.015.005 navāgrayaṇa pūjābhir abhyarcya pitṛdevatāḥ / kṛtāgrayaṇakāḥ kāle santo vigatakalmaṣāḥ // 3.015.006 prājyakāmā janapadāḥ saṃpannataragorasāḥ / vicaranti mahīpālā yātrārthaṃ vijigīṣavaḥ // 3.015.007 sevamāne dṛḍhaṃ sūrye diśam antakasevitām / vihīnatilakeva strī nottarā dik prakāśate // 3.015.008 prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam / yathārthanāmā suvyaktaṃ himavān himavān giriḥ // 3.015.009 atyantasukhasaṃcārā madhyāhne sparśataḥ sukhāḥ / divasāḥ subhagādityāś chāyāsaliladurbhagāḥ // 3.015.010 mṛdusūryāḥ sanīhārāḥ paṭuśītāḥ samārutāḥ / śūnyāraṇyā himadhvastā divasā bhānti sāmpratam // 3.015.011 nivṛttākāśaśayanāḥ puṣyanītā himāruṇāḥ / śītā vṛddhatarāyāmās triyāmā yānti sāmpratam // 3.015.012 ravisaṃkrāntasaubhābyas tuṣārāruṇamaṇḍalaḥ / niḥśvāsāndha ivādarśaś candramā na prakāśate // 3.015.013 jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate / sīteva cātapa śyāmā lakṣyate na tu śobhate // 3.015.014 prakṛtyā śītalasparśo himaviddhaś ca sāmpratam / pravāti paścimo vāyuḥ kāle dviguṇaśītalaḥ // 3.015.015 bāṣpacchannān araṇyāni yavagodhūmavanti ca / śobhante 'bhyudite sūrye nadadbhiḥ krauñcasārasaiḥ // 3.015.016 kharjūrapuṣpākṛtibhiḥ śirobhiḥ pūrṇataṇḍulaiḥ / śobhante kiṃ cidālambāḥ śālayaḥ kanakaprabhāḥ // 3.015.017 mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ / dūram abhyuditaḥ sūryaḥ śaśāṅka iva lakṣyate // 3.015.018 agrāhyavīryaḥ pūrvāhṇe madhyāhne sparśataḥ sukhaḥ / saṃraktaḥ kiṃ cid āpāṇḍur ātapaḥ śobhate kṣitau // 3.015.019 avaśyāyanipātena kiṃ cit praklinnaśādvalā / vanānāṃ śobhate bhūmir niviṣṭataruṇātapā // 3.015.020 avaśyāyatamonaddhā nīhāratamasāvṛtāḥ / prasuptā iva lakṣyante vipuṣpā vanarājayaḥ // 3.015.021 bāṣpasaṃchannasalilā rutavijñeyasārasāḥ / himārdravālukais tīraiḥ sarito bhānti sāmpratam // 3.015.022 tuṣārapatanāc caiva mṛdutvād bhāskarasya ca / śaityād agāgrastham api prāyeṇa rasavaj jalam // 3.015.023 jarājarjaritaiḥ parṇaiḥ śīrṇakesarakarṇikaiḥ / nālaśeṣā himadhvastā na bhānti kamalākarāḥ // 3.015.024 asmiṃs tu puruṣavyāghra kāle duḥkhasamanvitaḥ / tapaś carati dharmātmā tvadbhaktyā bharataḥ pure // 3.015.025 tyaktvā rājyaṃ ca mānaṃ ca bhogāṃś ca vividhān bahūn / tapasvī niyatāhāraḥ śete śīte mahītale // 3.015.026 so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ / vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm // 3.015.027 atyantasukhasaṃvṛddhaḥ sukumāro himārditaḥ / kathaṃ tv apararātreṣu sarayūm avagāhate // 3.015.028 padmapatrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān / dharmajñaḥ satyavādī ca hrī niṣedho jitendriyaḥ // 3.015.029 priyābhibhāṣī madhuro dīrghabāhur ariṃdamaḥ / saṃtyajya vividhān saukhyān āryaṃ sarvātmanāśritaḥ // 3.015.030 jitaḥ svargas tava bhrātrā bharatena mahātmanā / vanastham api tāpasye yas tvām anuvidhīyate // 3.015.031 na pitryam anuvarntante mātṛkaṃ dvipadā iti / khyāto lokapravādo 'yaṃ bharatenānyathākṛtaḥ // 3.015.032 bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ / kathaṃ nu sāmbā kaikeyī tādṛśī krūradarśinī // 3.015.033 ity evaṃ lakṣmaṇe vākyaṃ snehād bruvati dharmike / parivādaṃ jananyās tam asahan rāghavo 'bravīt // 3.015.034 na te 'mbā madhyamā tāta garhitavyā kathaṃ cana / tām evekṣvākunāthasya bharatasya kathāṃ kuru // 3.015.035 niścitāpi hi me buddhir vanavāse dṛḍhavratā / bharatasnehasaṃtaptā bāliśī kriyate punaḥ // 3.015.036 ity evaṃ vilapaṃs tatra prāpya godāvarīṃ nadīm / cakre 'bhiṣekaṃ kākutsthaḥ sānujaḥ saha sītayā // 3.015.037 tarpayitvātha salilais te pitṝn daivatāni ca / stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ // 3.015.038 kṛtābhiṣekaḥ sa rarāja rāmaḥ ; sītādvitīyaḥ saha lakṣmaṇena / kṛtābhiṣekas tv agarājaputryā ; rudraḥ sanandir bhagavān iveśaḥ // 3.015.039 kṛtābhiṣeko rāmas tu sītā saumitrir eva ca / tasmād godāvarītīrāt tato jagmuḥ svam āśramam // 3.016.001 āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ / kṛtvā paurvāhṇikaṃ karma parṇaśālām upāgamat // 3.016.002 sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā / virarāja mahābāhuś citrayā candramā iva // 3.016.003.1 lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ // 3.016.003.2 tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ / taṃ deśaṃ rākṣasī kā cid ājagāma yadṛcchayā // 3.016.004 sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ / bhaginī rāmam āsādya dadarśa tridaśopamam // 3.016.005 siṃhoraskaṃ mahābāhuṃ padmapatranibhekṣaṇam / sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam // 3.016.006 rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham / babhūvendropamaṃ dṛṣṭvā rākṣasī kāmamohitā // 3.016.007 sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī / viśālākṣaṃ virūpākṣī sukeśaṃ tāmramūrdhajā // 3.016.008 priyarūpaṃ virūpā sā susvaraṃ bhairavasnavā / taruṇaṃ dāruṇā vṛddhā dakṣiṇaṃ vāmabhāṣiṇī // 3.016.009 nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā / śarīrajasamāviṣṭā rākṣasī rāmam abravīt // 3.016.010 jaṭī tāpasarūpeṇa sabhāryaḥ śaracāpadhṛk / āgatas tvam imaṃ deśaṃ kathaṃ rākṣasasevitam // 3.016.011 evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ / ṛjubuddhitayā sarvam ākhyātum upacakrame // 3.016.012 āsīd daśaratho nāma rājā tridaśavikramaḥ / tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ // 3.016.013 bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ / iyaṃ bhāryā ca vaidehī mama sīteti viśrutā // 3.016.014 niyogāt tu narendrasya pitur mātuś ca yantritaḥ / dharmārthaṃ dharmakāṅkṣī ca vanaṃ vastum ihāgataḥ // 3.016.015 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā / iha vā kiṃnimittaṃ tvam āgatā brūhi tattvataḥ // 3.016.016 sābravīd vacanaṃ śrutvā rākṣasī madanārditā / śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama // 3.016.017 ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī / araṇyaṃ vicarāmīdam ekā sarvabhayaṃkarā // 3.016.018 rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ / pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ // 3.016.019 vibhīṣaṇas tu dharmātmā na tu rākṣasaceṣṭitaḥ / prakhyātavīryau ca raṇe bhrātarau kharadūṣaṇau // 3.016.020 tān ahaṃ samatikrāntā rāma tvāpūrvadarśanāt / samupetāsmi bhāvena bhartāraṃ puruṣottamam // 3.016.021.1 cirāya bhava bhartā me sītayā kiṃ kariṣyasi // 3.016.021.2 vikṛtā ca virūpā ca na seyaṃ sadṛśī tava / aham evānurūpā te bhāryā rūpeṇa paśya mām // 3.016.022 imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm / anena saha te bhrātrā bhakṣayiṣyāmi mānuṣīm // 3.016.023 tataḥ parvataśṛṅgāṇi vanāni vividhāni ca / paśyan saha mayā kānta daṇḍakān vicariṣyasi // 3.016.024 ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām / idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ // 3.016.025 tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām / svecchayā ślakṣṇayā vācā smitapūrvam athābravīt // 3.017.001 kṛtadāro 'smi bhavati bhāryeyaṃ dayitā mama / tvadvidhānāṃ tu nārīṇāṃ suduḥkhā sasapatnatā // 3.017.002 anujas tv eṣa me bhrātā śīlavān priyadarśanaḥ / śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān // 3.017.003 apūrvī bhāryayā cārthī taruṇaḥ priyadarśanaḥ / anurūpaś ca te bhartā rūpasyāsya bhaviṣyati // 3.017.004 enaṃ bhaja viśālākṣi bhartāraṃ bhrātaraṃ mama / asapatnā varārohe merum arkaprabhā yathā // 3.017.005 iti rāmeṇa sā proktā rākṣasī kāmamohitā / visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt // 3.017.006 asya rūpasya te yuktā bhāryāhaṃ varavarṇinī / mayā saha sukhaṃ sarvān daṇḍakān vicariṣyasi // 3.017.007 evam uktas tu saumitrī rākṣasyā vākyakovidaḥ / tataḥ śūrpaṇakhīṃ smitvā lakṣmaṇo yuktam abravīt // 3.017.008 kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi / so 'ham āryeṇa paravān bhātrā kamalavarṇinī // 3.017.009 samṛddhārthasya siddhārthā muditāmalavarṇinī / āryasya tvaṃ viśālākṣi bhāryā bhava yavīyasī // 3.017.010 etāṃ virūpām asatīṃ karālāṃ nirṇatodarīm / bhāryāṃ vṛddhāṃ parityajya tvām evaiṣa bhajiṣyati // 3.017.011 ko hi rūpam idaṃ śreṣṭhaṃ saṃtyajya varavarṇini / mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ // 3.017.012 iti sā lakṣmaṇenoktā karālā nirṇatodarī / manyate tad vacaḥ satyaṃ parihāsāvicakṣaṇā // 3.017.013 sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam / sītayā saha durdharṣam abravīt kāmamohitā // 3.017.014 imāṃ virūpām asatīṃ karālāṃ nirṇatodarīm / vṛddhāṃ bhāryām avaṣṭabhya na māṃ tvaṃ bahu manyase // 3.017.015 adyemāṃ bhakṣayiṣyāmi paśyatas tava mānuṣīm / tvayā saha cariṣyāmi niḥsapatnā yathāsukham // 3.017.016 ity uktvā mṛgaśāvākṣīm alātasadṛśekṣaṇā / abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva // 3.017.017 tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ / nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt // 3.017.018 krūrair anāryaiḥ saumitre parihāsaḥ kathaṃ cana / na kāryaḥ paśya vaidehīṃ kathaṃ cit saumya jīvatīm // 3.017.019 imāṃ virūpām asatīm atimattāṃ mahodarīm / rākṣasīṃ puruṣavyāghra virūpayitum arhasi // 3.017.020 ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ / uddhṛtya khaḍgaṃ ciccheda karṇanāsaṃ mahābalaḥ // 3.017.021 nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca / yathāgataṃ pradudrāva ghorā śūrpaṇakhā vanam // 3.017.022 sā virūpā mahāghorā rākṣasī śoṇitokṣitā / nanāda vividhān nādān yathā prāvṛṣi toyadaḥ // 3.017.023 sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā / pragṛhya bāhū garjantī praviveśa mahāvanam // 3.017.024 tatas tu sā rākṣasasaṃgha saṃvṛtaṃ ; kharaṃ janasthānagataṃ virūpitā / upetya taṃ bhrātaram ugratejasaṃ ; papāta bhūmau gaganād yathāśaniḥ // 3.017.025 tataḥ sabhāryaṃ bhayamohamūrchitā ; salakṣmaṇaṃ rāghavam āgataṃ vanam / virūpaṇaṃ cātmani śoṇitokṣitā ; śaśaṃsa sarvaṃ bhaginī kharasya sā // 3.017.026 tāṃ tathā patitāṃ dṛṣṭvā virūpāṃ śoṇitokṣitām / bhaginīṃ krodhasaṃtaptaḥ kharaḥ papraccha rākṣasaḥ // 3.018.001 balavikramasaṃpannā kāmagā kāmarūpiṇī / imām avasthāṃ nītā tvaṃ kenāntakasamā gatā // 3.018.002 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām / ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha // 3.018.003 na hi paśyāmy ahaṃ loke yaḥ kuryān mama vipriyam / antarena sahasrākṣaṃ mahendraṃ pākaśāsanam // 3.018.004 adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ / salile kṣīram āsaktaṃ niṣpibann iva sārasaḥ // 3.018.005 nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ / saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati // 3.018.006 kasya patrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ / prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe // 3.018.007 taṃ na devā na gandharvā na piśācā na rākṣasāḥ / mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave // 3.018.008 upalabhya śanaiḥ saṃjñāṃ taṃ me śaṃsitum arhasi / yena tvaṃ durvinītena vane vikramya nirjitā // 3.018.009 iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ / tataḥ śūrpaṇakhā vākyaṃ sabāṣpam idam abravīt // 3.018.010 taruṇau rūpasaṃpannau sukūmārau mahābalau / puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau // 3.018.011 gandharvarājapratimau pārthivavyañjanānvitau / devau vā mānuṣau vā tau na tarkayitum utsahe // 3.018.012 taruṇī rūpasaṃpannā sarvābharaṇabhūṣitā / dṛṣṭā tatra mayā nārī tayor madhye sumadhyamā // 3.018.013 tābhyām ubhābhyāṃ saṃbhūya pramadām adhikṛtya tām / imām avasthāṃ nītāhaṃ yathānāthāsatī tathā // 3.018.014 tasyāś cānṛjuvṛttāyās tayoś ca hatayor aham / saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani // 3.018.015 eṣa me prathamaḥ kāmaḥ kṛtas tāta tvayā bhavet / tasyās tayoś ca rudhiraṃ pibeyam aham āhave // 3.018.016 iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān / vyādideśa kharaḥ kruddho rākṣasān antakopamān // 3.018.017 mānuṣau śastrasaṃpannau cīrakṛṣṇājināmbarau / praviṣṭau daṇḍakāraṇyaṃ ghoraṃ pramadayā saha // 3.018.018 tau hatvā tāṃ ca durvṛttām upāvartitum arhatha / iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati // 3.018.019 manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ / śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā // 3.018.020 iti pratisamādiṣṭā rākṣasās te caturdaśa / tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā // 3.018.021 tataḥ śūrpaṇakhā ghorā rāghavāśramam āgatā / rakṣasām ācacakṣe tau bhrātarau saha sītayā // 3.019.001 te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam / dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca // 3.019.002 tān dṛṣṭvā rāghavaḥ śrīmān āgatāṃ tāṃ ca rākṣasīm / abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasaṃ // 3.019.003 muhūrtaṃ bhava saumitre sītāyāḥ pratyanantaraḥ / imān asyā vadhiṣyāmi padavīm āgatān iha // 3.019.004 vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ / tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat // 3.019.005 rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam / cakāra sajyaṃ dharmātmā tāni rakṣāṃsi cābravīt // 3.019.006 putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau / praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam // 3.019.007 phalamūlāśanau dāntau tāpasau dharmacāriṇau / vasantau daṇḍakāraṇye kimartham upahiṃsatha // 3.019.008 yuṣmān pāpātmakān hantuṃ viprakārān mahāvane / ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ // 3.019.009 tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha / yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ // 3.019.010 tasya tadvacanaṃ śrutvā rākṣasās te caturdaśa / ūcur vācaṃ susaṃkruddhā brahmaghnaḥ śūlapāṇayaḥ // 3.019.011 saṃraktanayanā ghorā rāmaṃ raktāntalocanam / paruṣā madhurābhāṣaṃ hṛṣṭādṛṣṭaparākramam // 3.019.012 krodham utpādya no bhartuḥ kharasya sumahātmanaḥ / tvam eva hāsyase prāṇān adyāsmābhir hato yudhi // 3.019.013 kā hi te śaktir ekasya bahūnāṃ raṇamūrdhani / asmākam agrataḥ sthātuṃ kiṃ punar yoddhum āhave // 3.019.014 ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ / prāṇāṃs tyakṣyasi vīryaṃ ca dhanuś ca karapīḍitam // 3.019.015 ity evam uktvā saṃrabdhā rākṣasās te caturdaśa / udyatāyudhanistriṃśā rāmam evābhidudruvuḥ // 3.019.016.1 cikṣipus tāni śūlāni rāghavaṃ prati durjayam // 3.019.016.2 tāni śūlāni kākutsthaḥ samastāni caturdaśa / tāvadbhir eva ciccheda śaraiḥ kāñcanabhūṣaṇaiḥ // 3.019.017 tataḥ paścān mahātejā nārācān sūryasaṃnibhān / jagrāha paramakruddhaś caturdaśa śilāśitān // 3.019.018 gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān / mumoca rāghavo bāṇān vajrān iva śatakratuḥ // 3.019.019 rukmapuṅkhāś ca viśikhāḥ pradīptā hemabhūṣaṇāḥ / antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ // 3.019.020 te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ / viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ // 3.019.021 te bhinnahṛdayā bhūmau chinnamūlā iva drumāḥ / nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ // 3.019.022 tān bhūmau patitān dṛṣṭvā rākṣasī krodhamūrchitā / paritrastā punas tatra vyasṛjad bhairavaṃ ravam // 3.019.023 sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ / upagamya kharaṃ sā tu kiṃ cit saṃśuṣka śoṇitā // 3.019.024.1 papāta punar evārtā saniryāseva vallarī // 3.019.024.2 nipātitān prekṣya raṇe tu rākṣasān ; pradhāvitā śūrpaṇakhā punas tataḥ / vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ ; śaśaṃsa sarvaṃ bhaginī kharasya sā // 3.019.025 sa punaḥ patitāṃ dṛṣṭvā krodhāc chūrpaṇakhāṃ kharaḥ / uvāca vyaktatā vācā tām anarthārtham āgatām // 3.020.001 mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ / tvatpriyārthaṃ vinirdiṣṭāḥ kimarthaṃ rudyate punaḥ // 3.020.002 bhaktāś caivānuraktāś ca hitāś ca mama nityaśaḥ / ghnanto 'pi na nihantavyā na na kuryur vaco mama // 3.020.003 kim etac chrotum icchāmi kāraṇaṃ yatkṛte punaḥ / hā nātheti vinardantī sarpavad veṣṭase kṣitau // 3.020.004 anāthavad vilapasi kiṃ nu nāthe mayi sthite / uttiṣṭhottiṣṭha mā bhaiṣīr vaiklavyaṃ tyajyatām iha // 3.020.005 ity evam uktā durdharṣā khareṇa parisāntvitā / vimṛjya nayane sāsre kharaṃ bhrātaram abravīt // 3.020.006 preṣitāś ca tvayā śūrā rākṣasās te caturdaśa / nihantuṃ rāghavaṃ ghorā matpriyārthaṃ salakṣmaṇam // 3.020.007 te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ / samare nihatāḥ sarve sāyakair marmabhedibhiḥ // 3.020.008 tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān / rāmasya ca mahat karma mahāṃs trāso 'bhavan mama // 3.020.009 sāsmi bhītā samudvignā viṣaṇṇā ca niśācara / śaraṇaṃ tvāṃ punaḥ prāptā sarvato bhayadarśinī // 3.020.010 viṣādanakrādhyuṣite paritrāsormimālini / kiṃ māṃ na trāyase magnāṃ vipule śokasāgare // 3.020.011 ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ / ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ // 3.020.012 mayi te yady anukrośo yadi rakṣaḥsu teṣu ca / rāmeṇa yadi śaktis te tejo vāsti niśācara // 3.020.013.1 daṇḍakāraṇyanilayaṃ jahi rākṣasakaṇṭakam // 3.020.013.2 yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi / tava caivāgrataḥ prāṇāṃs tyakṣyāmi nirapatrapā // 3.020.014 buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge / sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe // 3.020.015 śūramānī na śūras tvaṃ mithyāropitavikramaḥ / mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau // 3.020.016 apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ / niḥsattvasyālpavīryasya vāsas te kīdṛśas tv iha // 3.020.017 rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi / sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ // 3.020.018.1 bhrātā cāsya mahāvīryo yena cāsmi virūpitā // 3.020.018.2 evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā / uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ // 3.021.001 tavāpamānaprabhavaḥ krodho 'yam atulo mama / na śakyate dhārayituṃ lavaṇāmbha ivotthitam // 3.021.002 na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam / ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati // 3.021.003 bāṣpaḥ saṃhriyatām eṣa saṃbhramaś ca vimucyatām / ahaṃ rāmaḥ saha bhrātrā nayāmi yamasādanam // 3.021.004 paraśvadhahatasyādya mandaprāṇasya bhūtale / rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi // 3.021.005 sā prahṛṣṭvā vacaḥ śrutvā kharasya vadanāc cyutam / praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam // 3.021.006 tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ / abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā // 3.021.007 caturdaśa sahasrāṇi mama cittānuvartinām / rakṣasīṃ bhīmavegānāṃ samareṣv anivartinām // 3.021.008 nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām / lokasiṃhāvihārāṇāṃ balinām ugratejasām // 3.021.009 teṣāṃ śārdūladarpāṇāṃ mahāsyānāaṃ mahaujasām / sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya // 3.021.010 upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca / śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ // 3.021.011 agre niryātum icchāmi paulastyānāṃ mahātmanām / vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ // 3.021.012 iti tasya bruvāṇasya sūryavarṇaṃ mahāratham / sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ // 3.021.013 taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam / hemacakram asaṃbādhaṃ vaidūryamaya kūbaram // 3.021.014 matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ / māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam // 3.021.015 dhvajanistriṃśasaṃpannaṃ kiṅkiṇīkavibhūṣitam / sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ // 3.021.016 niśāmya taṃ rathagataṃ rāakṣasā bhīmavikramāḥ / tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam // 3.021.017 kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān / niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān // 3.021.018 tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam / nirjagāma janasthānān mahānādaṃ mahājavam // 3.021.019 mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ / khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ // 3.021.020 śaktibhiḥ patighair ghorair atimātraiś ca kārmukaiḥ / gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ // 3.021.021 rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa / niryātāni janasthānāt kharacittānuvartinām // 3.021.022 tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān / kharasyāpi rathaḥ kiṃ cij jagāma tadanantaram // 3.021.023 tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān / kharasya matam ājñāya sārathiḥ samacodayat // 3.021.024 sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ / śabdenāpūrayām āsa diśaś ca pratiśas tathā // 3.021.025 pravṛddhamanyus tu kharaḥ kharasvano ; ripor vadhārthaṃ tvarito yathāntakaḥ / acūcudat sārathim unnadan punar ; mahābalo megha ivāśmavarṣavān // 3.021.026 tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam / abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ // 3.022.001 nipetus turagās tasya rathayuktā mahājavāḥ / same puṣpacite deśe rājamārge yadṛcchayā // 3.022.002 śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam / alātacakrapratimaṃ pratigṛhya divākaram // 3.022.003 tato dhvajam upāgamya hemadaṇḍaṃ samucchritam / samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ // 3.022.004 janasthānasamīpe ca samākramya kharasvanāḥ / visvarān vividhāṃś cakrur māṃsādā mṛgapakṣiṇaḥ // 3.022.005 vyājahruś ca padīptāyāṃ diśi vai bhairavasvanam / aśivā yātu dāhānāṃ śivā ghorā mahāsvanāḥ // 3.022.006 prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ / ākāśaṃ tad anākāśaṃ cakrur bhīmā balāhakāḥ // 3.022.007 babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam / diśo vā vidiśo vāpi suvyaktaṃ na cakāśire // 3.022.008 kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau / kharasyābhimukhaṃ nedus tadā ghorā mṛgāḥ khagāḥ // 3.022.009 nityāśivakarā yuddhe śivā ghoranidarśanāḥ / nedur balasyābhimukhaṃ jvālodgāribhir ānanaiḥ // 3.022.010 kabandhaḥ parighābhāso dṛśyate bhāskarāntike / jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ // 3.022.011 pravāti mārutaḥ śīghraṃ niṣprabho 'bhūd divākaraḥ / utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ // 3.022.012 saṃlīnamīnavihagā nalinyaḥ puṣpapaṅkajāḥ / tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ // 3.022.013 uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ / vīcīkūcīti vāśyanto babhūvus tatra sārikāḥ // 3.022.014 ulkāś cāpi sanirghoṣā nipetur ghoradarśanāḥ / pracacāla mahī cāpi saśailavanakānanā // 3.022.015 kharasya ca rathasthasya nardamānasya dhīmataḥ / prākampata bhujaḥ savyaḥ kharaś cāsyāvasajjata // 3.022.016 sāsrā saṃpadyate dṛṣṭiḥ paśyamānasya sarvataḥ / lalāṭe ca rujā jātā na ca mohān nyavartata // 3.022.017 tān samīkṣya mahotpātān utthitān romaharṣaṇān / abravīd rākṣasān sarvān prahasan sa kharas tadā // 3.022.018 mahotpātān imān sarvān utthitān ghoradarśanān / na cintayāmy ahaṃ vīryād balavān durbalān iva // 3.022.019 tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt / mṛtyuṃ maraṇadharmeṇa saṃkruddho yojayāmy aham // 3.022.020 rāghavaṃ taṃ balotsiktaṃ bhrātaraṃ cāpi lakṣmaṇam / ahatvā sāyakais tīkṣṇair nopāvartitum utsahe // 3.022.021 sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ / yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ // 3.022.022 na kva cit prāptapūrvo me saṃyugeṣu parājayaḥ / yuṣmākam etat pratyakṣaṃ nānṛtaṃ kathayāmy aham // 3.022.023 devarājam api kruddho mattairāvatayāyinam / vajrahastaṃ raṇe hanyāṃ kiṃ punas tau ca mānuṣau // 3.022.024 sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ / praharṣam atulaṃ lebhe mṛtyupāśāvapāśitā // 3.022.025 sameyuś ca mahātmāno yuddhadarśanakāṅkṣiṇaḥ / ṛṣayo devagandharvāḥ siddhāś ca saha cāraṇaiḥ // 3.022.026 sametya coruḥ sahitās te 'nyāyaṃ puṇyakarmaṇaḥ / svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ // 3.022.027 jayatāṃ rāghavo yuddhe paulastyān rajanīcarān / cakrā hasto yathā yuddhe sarvān asurapuṃgavān // 3.022.028 etac cānyac ca bahuśo bruvāṇāḥ paramarṣayaḥ / dadṛśur vāhinīṃ teṣāṃ rākṣasānāṃ gatāyuṣām // 3.022.029 rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ / taṃ dṛṣṭvā rākṣasaṃ bhūyo rākṣasāś ca viniḥsṛtāḥ // 3.022.030 śyena gāmī pṛthugrīvo yajñaśatrur vihaṃgamaḥ / durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ // 3.022.031 meghamālī mahāmālī sarpāsyo rudhirāśanaḥ / dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam // 3.022.032 mahākapālaḥ sthūlākṣaḥ pramāthī triśirās tathā / catvāra ete senāgryā dūṣaṇaṃ pṛṣṭhato 'nvayuḥ // 3.022.033 sā bhīmavegā samarābhikāmā ; sudāruṇā rākṣasavīra senā / tau rājaputrau sahasābhyupetā ; mālāgrahāṇām iva candrasūryau // 3.022.034 āśramaṃ prati yāte tu khare kharaparākrame / tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha // 3.023.001 tān utpātān mahāghorān utthitān romaharṣaṇān / prajānām ahitān dṛṣṭvā vākyaṃ lakṣmaṇam abravīt // 3.023.002 imān paśya mahābāho sarvabhūtāpahāriṇaḥ / samutthitān mahotpātān saṃhartuṃ sarvarākṣasān // 3.023.003 amī rudhiradhārās tu visṛjantaḥ kharasvanān / vyomni meghā vivartante paruṣā gardabhāruṇāḥ // 3.023.004 sadhūmāś ca śarāḥ sarve mama yuddhābhinandinaḥ / rukmapṛṣṭhāni cāpāni viveṣṭante ca lakṣmaṇa // 3.023.005 yādṛśā iha kūjanti pakṣiṇo vanacāriṇaḥ / agrato no bhayaṃ prāptaṃ saṃśayo jīvitasya ca // 3.023.006 saṃprahāras tu sumahān bhaviṣyati na saṃśayaḥ / ayam ākhyāti me bāhuḥ sphuramāṇo muhur muhuḥ // 3.023.007 saṃnikarṣe tu naḥ śūra jayaṃ śatroḥ parājayam / suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate // 3.023.008 udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ / niṣprabhaṃ vadanaṃ teṣāṃ bhavaty āyuḥ parikṣayaḥ // 3.023.009 anāgatavidhānaṃ tu kartavyaṃ śubham icchatā / āpadaṃ śaṅkamānena puruṣeṇa vipaścitā // 3.023.010 tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ / guhām āśrayaśailasya durgāṃ pādapasaṃkulām // 3.023.011 pratikūlitum icchāmi na hi vākyam idaṃ tvayā / śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram // 3.023.012 evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā / śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat // 3.023.013 tasmin praviṣṭe tu guhāṃ lakṣmaṇe saha sītayā / hanta niryuktam ity uktvā rāmaḥ kavacam āviśat // 3.023.014 sā tenāgninikāśena kavacena vibhūṣitaḥ / babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ // 3.023.015 sa cāpam udyamya mahac charān ādāya vīryavān / babhūvāvasthitas tatra jyāsvanaiḥ pūrayan diśaḥ // 3.023.016 tato devāḥ sagandharvāḥ siddhāś ca saha cāraṇaiḥ / ūcuḥ paramasaṃtrastā guhyakāś ca parasparam // 3.023.017 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati // 3.023.018 tato gambhīranirhrādaṃ ghoravarmāyudhadhvajam / anīkaṃ yātudhānānāṃ samantāt pratyadṛśyata // 3.023.019 siṃhanādaṃ visṛjatām anyonyam abhigarjatām / cāpāni vispharayatāṃ jṛmbhatāṃ cāpy abhīkṣṇaśaḥ // 3.023.020 vipraghuṣṭasvanānāṃ ca dundubhīṃś cāpi nighnatām / teṣāṃ sutumulaḥ śabdaḥ pūrayām āsa tad vanam // 3.023.021 tena śabdena vitrastāḥ śvāpadā vanacāriṇaḥ / dudruvur yatra niḥśabdaṃ pṛṣṭhato nāvalokayan // 3.023.022 tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata / ghṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam // 3.023.023 rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ / dadarśa kharasainyaṃ tad yuddhābhimukham udyatam // 3.023.024 vitatya ca dhanur bhīmaṃ tūṇyāś coddhṛtya sāyakān / krodham āhārayat tīvraṃ vadhārthaṃ sarvarakṣasām // 3.023.025 duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan / taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ // 3.023.026 tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā / dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ // 3.023.027 avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam / dadarśāśramam āgamya kharaḥ saha puraḥsaraiḥ // 3.024.001 taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam / rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat // 3.024.002 sa kharasyājñayā sūtas turagān samacodayat / yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ // 3.024.003 taṃ tu niṣpatitaṃ dṛṣṭvā sarve te rajanīcarāḥ / nardamānā mahānādaṃ sacivāḥ paryavārayan // 3.024.004 sa teṣāṃ yātudhānānāṃ madhye rato gataḥ kharaḥ / babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ // 3.024.005 tatas taṃ bhīmadhanvānaṃ kruddhāḥ sarve niśācarāḥ / rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam // 3.024.006 mudgarair āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ / rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ // 3.024.007 te balāhakasaṃkāśā mahānādā mahābalāḥ / abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ // 3.024.008 te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ / śailendram iva dhārābhir varṣamāṇā mahādhanāḥ // 3.024.009 sa taiḥ parivṛto ghorai rāghavo rakṣasāṃ gaṇaiḥ / tithiṣv iva mahādevo vṛtaḥ pāriṣadāṃ gaṇaiḥ // 3.024.010 tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ / pratijagrāha viśikhair nadyoghān iva sāgaraḥ // 3.024.011 sa taiḥ praharaṇair ghorair bhinnagātro na vivyathe / rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ // 3.024.012 sa viddhaḥ kṣatajādigdhaḥ sarvagātreṣu rāghavaḥ / babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ // 3.024.013 viṣedur devagandharvāḥ siddhāś ca paramarṣayaḥ / ekaṃ sahastrair bahubhis tadā dṛṣṭvā samāvṛtam // 3.024.014 tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ / sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ // 3.024.015 durāvārān durviṣahān kālapāśopamān raṇe / mumoca līlayā rāmaḥ kaṅkapatrān ajihmagān // 3.024.016 te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā / ādadū rakṣasāṃ prāṇān pāśāḥ kālakṛtā iva // 3.024.017 bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ / antarikṣagatā rejur dīptāgnisamatejasaḥ // 3.024.018 asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt / viniṣpetur atīvogrā rakṣaḥ prāṇāpahāriṇaḥ // 3.024.019 tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca / bahūn sahastābharaṇān ūrūn karikaropamān // 3.024.020 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ / bhīmam ārtasvaraṃ cakrur bhidyamānā niśācarāḥ // 3.024.021 tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ / rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā // 3.024.022 ke cid bhīmabalāḥ śūrāḥ śūlān khaḍgān paraśvadhān / cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ // 3.024.023 tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ / jahāra samare prāṇāṃś ciccheda ca śirodharān // 3.024.024 avaśiṣṭāś ca ye tatra viṣaṇṇāś ca niśācarāḥ / kharam evābhyadhāvanta śaraṇārthaṃ śarārditāḥ // 3.024.025 tān sarvān punar ādāya samāśvāsya ca dūṣaṇaḥ / abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ // 3.024.026 nivṛttās tu punaḥ sarve dūṣaṇāśrayanirbhayāḥ / rāmam evābhyadhāvanta sālatālaśilāyudhāḥ // 3.024.027 tad babhūvādbhutaṃ yuddhaṃ tumulaṃ romaharṣaṇam / rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām // 3.024.028 tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat / pratijagrāha dharmātmā rāghavas tīkṣṇasāyakaiḥ // 3.025.001 pratigṛhya ca tad varaṃ nimīlita ivarṣabhaḥ / rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām // 3.025.002 tataḥ krodhasamāviṣṭaḥ pradīpta iva tejasā / śarair abhyakirat sainyaṃ sarvataḥ sahadūṣaṇam // 3.025.003 tataḥ senāpatiḥ kruddho dūṣaṇaḥ śatrudūṣaṇaḥ / jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam // 3.025.004 veṣṭitaṃ kāñcanaiḥ paṭṭair devasainyābhimardanam / āyasaiḥ śaṅkubhis tīkṣṇaiḥ kīrṇaṃ paravasokṣitām // 3.025.005 vajrāśanisamasparśaṃ paragopuradāraṇam / taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe // 3.025.006.1 dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ // 3.025.006.2 tasyābhipatamānasya dūṣaṇasya sa rāghavaḥ / dvābhyāṃ śarābhyāṃ ciccheda sahastābharaṇau bhujau // 3.025.007 bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani / parighaś chinnahastasya śakradhvaja ivāgrataḥ // 3.025.008 sa karābhyāṃ vikīrṇābhyāṃ papāta bhuvi dūṣaṇaḥ / viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ // 3.025.009 dṛṣṭvā taṃ patitaṃ bhūmau dūṣaṇaṃ nihataṃ raṇe / sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan // 3.025.010 etasminn antare kruddhās trayaḥ senāgrayāyinaḥ / saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ // 3.025.011.1 mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ // 3.025.011.2 mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ / sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham // 3.025.012 dṛṣṭvaivāpatatas tāṃs tu rāghavaḥ sāyakaiḥ śitaiḥ / tīkṣṇāgraiḥ pratijagrāha saṃprāptān atithīn iva // 3.025.013 mahākapālasya śiraś ciccheda raghunaṅganaḥ / asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam // 3.025.014 sthūlākṣasyākṣiṇī tīkṣṇaiḥ pūrayām āsa sāyakaiḥ / sa papāta hato bhūmau viṭapīva mahādrumaḥ // 3.025.015 tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ / jaghanaśeṣaṃ tejasvī tasya sainyasya sāyakaiḥ // 3.025.016 te rukmapuṅkhā viśikhāḥ sadhūmā iva pāvakāḥ / nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān // 3.025.017 rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā / sahasraṃ ca sahasreṇa jaghāna raṇamūrdhani // 3.025.018 tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ / nipetuḥ śoṇitādigdhā dharaṇyāṃ rajanīcarāḥ // 3.025.019 tair muktakeśaiḥ samare patitaiḥ śoṇitokṣitaiḥ / āstīrṇā vasudhā kṛtsnā mahāvediḥ kuśair iva // 3.025.020 kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasaṃ / babhūva niraya prakhyaṃ māṃsaśoṇitakardamam // 3.025.021 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / hatāny ekena rāmeṇa mānuṣeṇa padātinā // 3.025.022 tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ / rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ // 3.025.023 tatas tu tad bhīmabalaṃ mahāhave ; samīkṣya rāmeṇa hataṃ balīyasā / rathena rāmaṃ mahatā kharas tataḥ ; samāsasādendra ivodyatāśaniḥ // 3.025.024 kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ / rākṣasas triśirā nāma saṃnipatyedam abravīt // 3.026.001 māṃ niyojaya vikrānta saṃnivartasva sāhasāt / paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam // 3.026.002 pratijānāmi te satyam āyudhaṃ cāham ālabhe / yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām // 3.026.003 ahaṃ vāsya raṇe mṛtyur eṣa vā samare mama / vinivartya raṇotsāhaṃ muhūrtaṃ prāśniko bhava // 3.026.004 prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi / mayi vā nihate rāmaṃ saṃyugāyopayāsyasi // 3.026.005 kharas triśirasā tena mṛtyulobhāt prasāditaḥ / gaccha yudhyety anujñāto rāghavābhimukho yayau // 3.026.006 triśirāś ca rathenaiva vājiyuktena bhāsvatā / abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ // 3.026.007 śaradhārā samūhān sa mahāmegha ivotsṛjan / vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ // 3.026.008 āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ / dhanuṣā pratijagrāha vidhunvan sāyakāñ śitān // 3.026.009 sa saṃprahāras tumulo rāma triśirasor mahān / babhūvātīva balinoḥ siṃhakuñjarayor iva // 3.026.010 tatas triśirasā bāṇair lalāṭe tāḍitas tribhiḥ / amarṣī kupito rāmaḥ saṃrabdham idam abravīt // 3.026.011 aho vikramaśūrasya rākṣasasyedṛśaṃ balam / puṣpair iva śarair yasya lalāṭe 'smi parikṣataḥ // 3.026.012.1 mamāpi pratigṛhṇīṣva śarāṃś cāpaguṇacyutān // 3.026.012.2 evam uktvā tu saṃrabdhaḥ śarān āśīviṣopamān / triśiro vakṣasi kruddho nijaghāna caturdaśa // 3.026.013 caturbhis turagān asya śaraiḥ saṃnataparvabhiḥ / nyapātayata tejasvī caturas tasya vājinaḥ // 3.026.014 aṣṭabhiḥ sāyakaiḥ sūtaṃ rathopasthe nyapātayat / rāmaś ciccheda bāṇena dhvajaṃ cāsya samucchritam // 3.026.015 tato hatarathāt tasmād utpatantaṃ niśācaram / bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ // 3.026.016 sāyakaiś cāprameyātmā sāmarṣas tasya rakṣasaḥ / śirāṃsy apātayat trīṇi vegavadbhis tribhiḥ śataiḥ // 3.026.017 sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ / nyapatat patitaiḥ pūrvaṃ svaśirobhir niśācaraḥ // 3.026.018 hataśeṣās tato bhagnā rākṣasāḥ kharasaṃśrayāḥ / dravanti sma na tiṣṭhanti vyāghratrastā mṛgā iva // 3.026.019 tān kharo dravato dṛṣṭvā nivartya ruṣitaḥ svayam / rāmam evābhidudrāva rāhuś candramasaṃ yathā // 3.026.020 nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha / kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam // 3.027.001 sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam / hatam ekena rāmeṇa dūṣaṇas triśirā api // 3.027.002 tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ / āsasāda kharo rāmaṃ namucir vāsavaṃ yathā // 3.027.003 vikṛṣya balavac cāpaṃ nārācān raktabhojanān / kharaś cikṣepa rāmāya kruddhān āśīviṣān iva // 3.027.004 jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan / cacāra samare mārgāñ śarai rathagataḥ kharaḥ // 3.027.005 sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ / pūrayām āsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ // 3.027.006 sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ / nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ // 3.027.007 tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ / paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam // 3.027.008 śarajālāvṛtaḥ sūryo na tadā sma prakāśate / anyonyavadhasaṃrambhād ubhayoḥ saṃprayudhyatoḥ // 3.027.009 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ / ājaghāna raṇe rāmaṃ totrair iva mahādvipam // 3.027.010 taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam / dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam // 3.027.011 taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam / dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā // 3.027.012 tataḥ sūryanikāśena rathena mahatā kharaḥ / āsasāda raṇe rāmaṃ pataṅga iva pāvakam // 3.027.013 tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ / kharaś ciccheda rāmasya darśayan pāṇilāghavam // 3.027.014 sa punas tv aparān sapta śarān ādāya varmaṇi / nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān // 3.027.015 tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ / papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ // 3.027.016 sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ / rarāja samare rāmo vidhūmo 'gnir iva jvalan // 3.027.017 tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ / cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ // 3.027.018 sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā / varaṃ tad dhanur udyamya kharaṃ samabhidhāvata // 3.027.019 tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ / ciccheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam // 3.027.020 sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ / jagāma dharaṇīṃ sūryo devatānām ivājñayā // 3.027.021 taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ / vivyādha hṛdi marmajño mātaṅgam iva tomaraiḥ // 3.027.022 sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ / viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam // 3.027.023 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave / mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān // 3.027.024 śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat / tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha // 3.027.025 tataḥ paścān mahātejā nārācān bhāskaropamān / jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān // 3.027.026 tato 'sya yugam ekena caturbhiś caturo hayān / ṣaṣṭhena ca śiraḥ saṃkhye ciccheda kharasāratheḥ // 3.027.027 tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ / dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ // 3.027.028.1 chittvā vajranikāśena rāghavaḥ prahasann iva / trayodaśenendrasamo bibheda samare kharam // 3.027.028.2 prabhagnadhanvā viratho hatāśvo hatasārathiḥ / gadāpāṇir avaplutya tasthau bhūmau kharas tadā // 3.027.029 tat karma rāmasya mahārathasya ; sametya devāś ca maharṣayaś ca / apūjayan prāñjalayaḥ prahṛṣṭās ; tadā vimānāgragatāḥ sametāḥ // 3.027.030 kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam / mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt // 3.028.001 gajāśvarathasaṃbādhe bale mahati tiṣṭhatā / kṛtaṃ sudāruṇaṃ karma sarvalokajugupsitam // 3.028.002 udvejanīyo bhūtānāṃ nṛśaṃsaḥ pāpakarmakṛt / trayāṇām api lokānām īśvaro 'pi na tiṣṭhati // 3.028.003 karma lokaviruddhaṃ tu kurvāṇaṃ kṣaṇadācara / tīkṣṇaṃ sarvajano hanti sarpaṃ duṣṭam ivāgatam // 3.028.004 lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate / bhraṣṭaḥ paśyati tasyāntaṃ brāhmaṇī karakād iva // 3.028.005 vasato daṇḍakāraṇye tāpasān dharmacāriṇaḥ / kiṃ nu hatvā mahābhāgān phalaṃ prāpsyasi rākṣasa // 3.028.006 na ciraṃ pāpakarmāṇaḥ krūrā lokajugupsitāḥ / aiśvaryaṃ prāpya tiṣṭhanti śīrṇamūlā iva drumāḥ // 3.028.007 avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ / ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam // 3.028.008 nacirāt prāpyate loke pāpānāṃ karmaṇāṃ phalam / saviṣāṇām ivānnānāṃ bhuktānāṃ kṣaṇadācara // 3.028.009 pāpam āccaratāṃ ghoraṃ lokasyāpriyam icchatām / aham āsādito rājā prāṇān hantuṃ niśācara // 3.028.010 adya hi tvāṃ mayā muktāḥ śarāḥ kāñcanabhūṣaṇāḥ / vidārya nipatiṣyanti valmīkam iva pannagāḥ // 3.028.011 ye tvayā daṇḍakāraṇye bhakṣitā dharmacāriṇaḥ / tān adya nihataḥ saṃkhye sasainyo 'nugamiṣyasi // 3.028.012 adya tvāṃ nihataṃ bāṇaiḥ paśyantu paramarṣayaḥ / nirayasthaṃ vimānasthā ye tvayā hiṃsitāḥ purā // 3.028.013 prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama / adya te pātayiṣyāmi śiras tālaphalaṃ yathā // 3.028.014 evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ / pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ // 3.028.015 prākṛtān rākṣasān hatvā yuddhe daśarathātmaja / ātmanā katham ātmānam apraśasyaṃ praśaṃsasi // 3.028.016 vikrāntā balavanto vā ye bhavanti nararṣabhāḥ / kathayanti na te kiṃ cit tejasā svena garvitāḥ // 3.028.017 prākṛtās tv akṛtātmāno loke kṣatriyapāṃsanāḥ / nirarthakaṃ vikatthante yathā rāma vikatthase // 3.028.018 kulaṃ vyapadiśan vīraḥ samare ko 'bhidhāsyati / mṛtyukāle hi saṃprāpte svayam aprastave stavam // 3.028.019 sarvathā tu laghutvaṃ te katthanena vidarśitam / suvarṇapratirūpeṇa tapteneva kuśāgninā // 3.028.020 na tu mām iha tiṣṭhantaṃ paśyasi tvaṃ gadādharam / dharādharam ivākampyaṃ parvataṃ dhātubhiś citam // 3.028.021 paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava / trayāṇām api lokānāṃ pāśahasta ivāntakaḥ // 3.028.022 kāmaṃ bahv api vaktavyaṃ tvayi vakṣyāmi na tv aham / astaṃ gacched dhi savitā yuddhavighras tato bhavet // 3.028.023 caturdaśa sahasrāṇi rākṣasānāṃ hatāni te / tvadvināśāt karomy adya teṣām aśrupramārjanam // 3.028.024 ity uktvā paramakruddhas tāṃ gadāṃ paramāṅgadām / kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā // 3.028.025 kharabāhupramuktā sā pradīptā mahatī gadā / bhasmavṛkṣāṃś ca gulmāṃś ca kṛtvāgāt tatsamīpataḥ // 3.028.026 tām āpatantīṃ jvalitāṃ mṛtyupāśopamāṃ gadā / antarikṣagatāṃ rāmaś ciccheda bahudhā śaraiḥ // 3.028.027 sā viśīrṇā śarair bhinnā papāta dharaṇītale / gadāmantrauṣadhibalair vyālīva vinipātitā // 3.028.028 bhittvā tu tāṃ gadāṃ bāṇai rāghavo dharmavatsalaḥ / smayamānaḥ kharaṃ vākyaṃ saṃrabdham idam abravīt // 3.029.001 etat te balasarvasvaṃ darśitaṃ rākṣasādhama / śaktihīnataro matto vṛthā tvam upagarjitam // 3.029.002 eṣā bāṇavinirbhinnā gadā bhūmitalaṃ gatā / abhidhānapragalbhasya tava pratyayaghātinī // 3.029.003 yat tvayoktaṃ vinaṣṭānām idam aśrupramārjanam / rākṣasānāṃ karomīti mithyā tad api te vacaḥ // 3.029.004 nīcasya kṣudraśīlasya mithyāvṛttasya rakṣasaḥ / prāṇān apahariṣyāmi garutmān amṛtaṃ yathā // 3.029.005 adya te bhinnakaṇṭhasya phenabudbudabhūṣitam / vidāritasya madbāṇair mahī pāsyati śoṇitam // 3.029.006 pāṃsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ / svapsyase gāṃ samāśliṣya durlabhāṃ pramadām iva // 3.029.007 pravṛddhanidre śayite tvayi rākṣasapāṃsane / bhaviṣyanty aśaraṇyānāṃ śaraṇyā daṇḍakā ime // 3.029.008 janasthāne hatasthāne tava rākṣasamaccharaiḥ / nirbhayā vicariṣyanti sarvato munayo vane // 3.029.009 adya viprasariṣyanti rākṣasyo hatabāndhavāḥ / bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ // 3.029.010 adya śokarasajñās tā bhaviṣyanti niśācara / anurūpakulāḥ patnyo yāsāṃ tvaṃ patir īdṛśaḥ // 3.029.011 nṛśaṃsaśīla kṣudrātman nityaṃ brāhmaṇakaṇṭaka / tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ // 3.029.012 tam evam abhisaṃrabdhaṃ bruvāṇaṃ rāghavaṃ raṇe / kharo nirbhartsayām āsa roṣāt kharatara svanaḥ // 3.029.013 dṛḍhaṃ khalv avalipto 'si bhayeṣv api ca nirbhayaḥ / vācyāvācyaṃ tato hi tvaṃ mṛtyuvaśyo na budhyase // 3.029.014 kālapāśaparikṣiptā bhavanti puruṣā hi ye / kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ // 3.029.015 evam uktvā tato rāmaṃ saṃrudhya bhṛkuṭiṃ tataḥ / sa dadarśa mahāsālam avidūre niśācaraḥ // 3.029.016 raṇe praharaṇasyārthe sarvato hy avalokayan / sa tam utpāṭayām āsa saṃdṛśya daśanacchadam // 3.029.017 taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ / rāmam uddiśya cikṣepa hatas tvam iti cābravīt // 3.029.018 tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān / roṣam āhārayat tīvraṃ nihantuṃ samare kharam // 3.029.019 jātasvedas tato rāmo roṣād raktāntalocanaḥ / nirbibheda sahasreṇa bāṇānāṃ samare kharam // 3.029.020 tasya bāṇāntarād raktaṃ bahu susrāva phenilam / gireḥ prasravaṇasyeva toyadhārāparisravaḥ // 3.029.021 vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge / matto rudhiragandhena tam evābhyadravad drutam // 3.029.022 tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam / apasarpat pratipadaṃ kiṃ cit tvaritavikramaḥ // 3.029.023 tataḥ pāvakasaṃkāśaṃ badhāya samare śaram / kharasya rāmo jagrāha brahmadaṇḍam ivāparam // 3.029.024 sa tad dattaṃ maghavatā surarājena dhīmatā / saṃdadhe ca sa dharmātmā mumoca ca kharaṃ prati // 3.029.025 sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ / rāmeṇa dhanur udyamya kharasyorasi cāpatat // 3.029.026 sa papāta kharo bhūmau dahyamānaḥ śarāgninā / rudreṇaiva vinirdagdhaḥ śvetāraṇye yathāndhakaḥ // 3.029.027 sa vṛtra iva vajreṇa phenena namucir yathāa / balo vendrāśanihato nipapāta hataḥ kharaḥ // 3.029.028 tato rājarṣayaḥ sarve saṃgatāḥ paramarṣayaḥ / sabhājya muditā rāmam idaṃ vacanam abruvan // 3.029.029 etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ / śarabhaṅgāśramaṃ puṇyam ājagāma puraṃdaraḥ // 3.029.030 ānītas tvam imaṃ deśam upāyena maharṣibhiḥ / eṣāṃ vadhārthaṃ krūrāṇāṃ rakṣasāṃ pāpakarmaṇām // 3.029.031 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja / sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ // 3.029.032 etasminn antare vīro lakṣmaṇaḥ saha sītayā / giridurgād viniṣkramya saṃviveśāśramaṃ sukhī // 3.029.033 tato rāmas tu vijayī pūjyamāno maharṣibhiḥ / praviveśāśramaṃ vīro lakṣmaṇenābhivāditaḥ // 3.029.034 taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham / babhūva hṛṣṭā vaidehī bhartāraṃ pariṣasvaje // 3.029.035 tataḥ śūrpaṇakhā dṛṣṭvā sahasrāṇi caturdaśa / hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām // 3.030.001 dūṣaṇaṃ ca kharaṃ caiva hataṃ triśirasaṃ raṇe / dṛṣṭvā punar mahānādaṃ nanāda jaladopamā // 3.030.002 sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram / jagāma paramaudvignā laṅkāṃ rāvaṇapālitām // 3.030.003 sa dadarśa vimānāgre rāvaṇaṃ dīptatejasaṃ / upopaviṣṭaṃ sacivair marudbhir iva vāsavam // 3.030.004 āsīnaṃ sūryasaṃkāśe kāñcane paramāsane / rukmavedigataṃ prājyaṃ jvalantam iva pāvakam // 3.030.005 devagandharvabhūtānām ṛṣīṇāṃ ca mahātmanām / ajeyaṃ samare śūraṃ vyāttānanam ivāntakam // 3.030.006 devāsuravimardeṣu vajrāśanikṛtavraṇam / airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasaṃ // 3.030.007 viṃśadbhujaṃ daśagrīvaṃ darśanīyaparicchadam / viśālavakṣasaṃ vīraṃ rājalakṣmaṇalakṣitam // 3.030.008 snigdhavaidūryasaṃkāśaṃ taptakāñcanakuṇḍalam / subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam // 3.030.009 viṣṇucakranipātaiś ca śataśo devasaṃyuge / āhatāṅgaṃ samastaiś ca devapraharaṇais tathā // 3.030.010 akṣobhyāṇāṃ samudrāṇāṃ kṣobhaṇaṃ kṣiprakāriṇam / kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam // 3.030.011 ucchettāraṃ ca dharmāṇāṃ paradārābhimarśanam / sarvadivyāstrayoktāraṃ yajñavighnakaraṃ sadā // 3.030.012 purīṃ bhogavatīṃ gatvā parājitya ca vāsukim / takṣakasya priyāṃ bhāryāṃ parājitya jahāra yaḥ // 3.030.013 kailāsaṃ parvataṃ gatvā vijitya naravāhanam / vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ // 3.030.014 vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam / vināśayati yaḥ krodhād devodyānāni vīryavān // 3.030.015 candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau / nivārayati bāhubhyāṃ yaḥ śailaśikharopamaḥ // 3.030.016 daśavarṣasahasrāṇi tapas taptvā mahāvane / purā svayambhuve dhīraḥ śirāṃsy upajahāra yaḥ // 3.030.017 devadānavagandharvapiśācapatagoragaiḥ / abhayaṃ yasya saṃgrāme mṛtyuto mānuṣād ṛte // 3.030.018 mantrar abhituṣṭaṃ puṇyam adhvareṣu dvijātibhiḥ / havirdhāneṣu yaḥ somam upahanti mahābalaḥ // 3.030.019 āptayajñaharaṃ krūraṃ brahmaghnaṃ duṣṭacāriṇam / karkaśaṃ niranukrośaṃ prajānām ahite ratam // 3.030.020.1 rāvaṇaṃ sarvabhūtānāṃ sarvalokabhayāvaham // 3.030.020.2 rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam / taṃ divyavastrābharaṇaṃ divyamālyopaśobhitam // 3.030.021.1 rākṣasendraṃ mahābhāgaṃ paulastya kulanandanam // 3.030.021.2 tam abravīd dīptaviśālalocanaṃ ; pradarśayitvā bhayamohamūrchitā / sudāruṇaṃ vākyam abhītacāriṇī ; mahātmanā śūrpaṇakhā virūpitā // 3.030.022 tataḥ śūrpaṇakhā dīnā rāvaṇaṃ lokarāvaṇam / amātyamadhye saṃkruddhā paruṣaṃ vākyam abravīt // 3.031.001 pramattaḥ kāmabhogeṣu svairavṛtto niraṅkuśaḥ / samutpannaṃ bhayaṃ ghoraṃ boddhavyaṃ nāvabudhyase // 3.031.002 saktaṃ grāmyeṣu bhogeṣu kāmavṛttaṃ mahīpatim / lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ // 3.031.003 svayaṃ kāryāṇi yaḥ kāle nānutiṣṭhati pārthivaḥ / sa tu vai saha rājyena taiś ca kāryair vinaśyati // 3.031.004 ayuktacāraṃ durdarśam asvādhīnaṃ narādhipam / varjayanti narā dūrān nadīpaṅkam iva dvipāḥ // 3.031.005 ye na rakṣanti viṣayam asvādhīnā narādhipaḥ / te na vṛddhyā prakāśante girayaḥ sāgare yathā // 3.031.006 ātmavadbhir vigṛhya tvaṃ devagandharvadānavaiḥ / ayuktacāraś capalaḥ kathaṃ rājā bhaviṣyasi // 3.031.007 yeṣāṃ cāraś ca kośaś ca nayaś ca jayatāṃ vara / asvādhīnā narendrāṇāṃ prākṛtais te janaiḥ samāḥ // 3.031.008 yasmāt paśyanti dūrasthān sarvān arthān narādhipāḥ / cāreṇa tasmād ucyante rājāno dīrghacakṣuṣaḥ // 3.031.009 ayuktacāraṃ manye tvāṃ prākṛtaiḥ sacivair vṛtam / svajanaṃ ca janasthānaṃ hataṃ yo nāvabudhyase // 3.031.010 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ // 3.031.011 ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ / dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā // 3.031.012 tvaṃ tu lubdhaḥ pramattaś ca parādhīnaś ca rāvaṇa / viṣaye sve samutpannaṃ bhayaṃ yo nāvabudhyase // 3.031.013 tīkṣṇam alpapradātāraṃ pramattaṃ garvitaṃ śaṭham / vyasane sarvabhūtāni nābhidhāvanti pārthivam // 3.031.014 atimāninam agrāhyam ātmasaṃbhāvitaṃ naram / krodhanaṃ vyasane hanti svajano 'pi narādhipam // 3.031.015 nānutiṣṭhati kāryāṇi bhayeṣu na bibheti ca / kṣipraṃ rājyāc cyuto dīnas tṛṇais tulyo bhaviṣyati // 3.031.016 śuṣkakāṣṭhair bhavet kāryaṃ loṣṭair api ca pāṃsubhiḥ / na tu sthānāt paribhraṣṭaiḥ kāryaṃ syād vasudhādhipaiḥ // 3.031.017 upabhuktaṃ yathā vāsaḥ srajo vā mṛditā yathā / evaṃ rājyāt paribhraṣṭaḥ samartho 'pi nirarthakaḥ // 3.031.018 apramattaś ca yo rājā sarvajño vijitendriyaḥ / kṛtajño dharmaśīlaś ca sa rājā tiṣṭhate ciram // 3.031.019 nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā / vyaktakrodhaprasādaś ca sa rājā pūjyate janaiḥ // 3.031.020 tvaṃ tu rāvaṇadurbuddhir guṇair etair vivarjitaḥ / yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ // 3.031.021 parāvamantā viṣayeṣu saṃgato ; nadeśa kālapravibhāga tattvavit / ayuktabuddhir guṇadoṣaniścaye ; vipannarājyo na cirād vipatsyate // 3.031.022 iti svadoṣān parikīrtitāṃs tayā ; samīkṣya buddhyā kṣaṇadācareśvaraḥ / dhanena darpeṇa balena cānvito ; vicintayām āsa ciraṃ sa rāvaṇaḥ // 3.031.023 tataḥ śūrpaṇakhāṃ kruddhāṃ bruvatīṃ paruṣaṃ vacaḥ / amātyamadhye saṃkruddhaḥ paripapraccha rāvaṇaḥ // 3.032.001 kaś ca rāmaḥ kathaṃ vīryaḥ kiṃ rūpaḥ kiṃ parākramaḥ / kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram // 3.032.002 āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ / kharaś ca nihataṃ saṃkhye dūṣaṇas triśirās tathā // 3.032.003 ity uktā rākṣasendreṇa rākṣasī krodhamūrchitā / tato rāmaṃ yathānyāyam ākhyātum upacakrame // 3.032.004 dīrghabāhur viśālākṣaś cīrakṛṣṇājināmbaraḥ / kandarpasamarūpaś ca rāmo daśarathātmajaḥ // 3.032.005 śakracāpanibhaṃ cāpaṃ vikṛṣya kanakāṅgadam / dīptān kṣipati nārācān sarpān iva mahāviṣān // 3.032.006 nādadānaṃ śarān ghorān na muñcantaṃ mahābalam / na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge // 3.032.007 hanyamānaṃ tu tat sainyaṃ paśyāmi śaravṛṣṭibhiḥ / indreṇaivottamaṃ sasyam āhataṃ tv aśmavṛṣṭibhiḥ // 3.032.008 rakṣasāṃ bhīmavīryāṇāṃ sahasrāṇi caturdaśa / nihatāni śarais tīkṣṇais tenaikena padātinā // 3.032.009 ardhādhikamuhūrtena kharaś ca sahadūṣaṇaḥ / ṛṣīṇām abhayaṃ dattaṃ kṛtakṣemāś ca daṇḍakāḥ // 3.032.010 ekā kathaṃ cin muktāhaṃ paribhūya mahātmanā / strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā // 3.032.011 bhrātā cāsya mahātejā guṇatas tulyavikramaḥ / anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān // 3.032.012 amarṣī durjayo jetā vikrānto buddhimān balī / rāmasya dakṣiṇe bāhur nityaṃ prāṇo bahiṣcaraḥ // 3.032.013 rāmasya tu viśālākṣī dharmapatnī yaśasvinī / sītā nāma varārohā vaidehī tanumadhyamā // 3.032.014 naiva devī na gandharvā na yakṣī na ca kiṃnarī / tathārūpā mayā nārī dṛṣṭapūrvā mahītale // 3.032.015 yasya sītā bhaved bhāryā yaṃ ca hṛṣṭā pariṣvajet / atijīvet sa sarveṣu lokeṣv api puraṃdarāt // 3.032.016 sā suśīlā vapuḥślāghyā rūpeṇāpratimā bhuvi / tavānurūpā bhāryā sā tvaṃ ca tasyās tathā patiḥ // 3.032.017 tāṃ tu vistīrṇajaghanāṃ pīnottuṅgapayodharām / bhāryārthe tu tavānetum udyatāhaṃ varānanām // 3.032.018 tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām / manmathasya śarāṇāṃ ca tvaṃ vidheyo bhaviṣyasi // 3.032.019 yadi tasyām abhiprāyo bhāryārthe tava jāyate / śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ // 3.032.020 kuru priyaṃ tathā teṣāṃ rakṣasāṃ rākṣaseśvara / vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ // 3.032.021 taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham / hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase // 3.032.022 rocate yadi te vākyaṃ mamaitad rākṣaseśvara / kriyatāṃ nirviśaṅkena vacanaṃ mama rāghava // 3.032.023 niśamya rāmeṇa śarair ajihmagair ; hatāñ janasthānagatān niśācarān / kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ ; tvam adya kṛtyaṃ pratipattum arhasi // 3.032.024 tataḥ śūrpaṇakhā vākyaṃ tac chrutvā romaharṣaṇam / sacivān abhyanujñāya kāryaṃ buddhvā jagāma ha // 3.033.001 tat kāryam anugamyātha yathāvad upalabhya ca / doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam // 3.033.002 iti kartavyam ity eva kṛtvā niścayam ātmanaḥ / sthirabuddhis tato ramyāṃ yānaśālāṃ jagāma ha // 3.033.003 yānaśālāṃ tato gatvā pracchannaṃ rākṣasādhipaḥ / sūtaṃ saṃcodayām āsa rathaḥ saṃyujyatām iti // 3.033.004 evam uktaḥ kṣaṇenaiva sārathir laghuvikramaḥ / rathaṃ saṃyojayām āsa tasyābhimatam uttamam // 3.033.005 kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam / piśācavadanair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ // 3.033.006 meghapratimanādena sa tena dhanadānujaḥ / rākṣasādhipatiḥ śrīmān yayau nadanadīpatim // 3.033.007 sa śvetabālavyasanaḥ śvetacchatro daśānanaḥ / snigdhavaidūryasaṃkāśas taptakāñcanabhūṣaṇaḥ // 3.033.008 daśāsyo viṃśatibhujo darśanīya paricchadaḥ / tridaśārir munīndraghno daśaśīrṣa ivādrirāṭ // 3.033.009 kāmagaṃ ratham āsthāya śuśubhe rākṣasādhipaḥ / vidyunmaṇḍalavān meghaḥ sabalāka ivāmbare // 3.033.010 saśailaṃ sāgarānūpaṃ vīryavān avalokayan / nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ // 3.033.011 śītamaṅgalatoyābhiḥ padminībhiḥ samantataḥ / viśālair āśramapadair vedimadbhiḥ samāvṛtam // 3.033.012 kadaly āḍhakisaṃbādhaṃ nālikeropaśobhitam / sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ // 3.033.013 atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ / nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ // 3.033.014 jitakāmaiś ca siddhaiś ca cāmaṇaiś copaśobhitam / ājair vaikhānasair māṣair vālakhilyair marīcipaiḥ // 3.033.015 divyābharaṇamālyābhir divyarūpābhir āvṛtam / krīḍā ratividhijñābhir apsarobhiḥ sahasraśaḥ // 3.033.016 sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam / devadānavasaṃghaiś ca caritaṃ tv amṛtāśibhiḥ // 3.033.017 haṃsakrauñcaplavākīrṇaṃ sārasaiḥ saṃpraṇāditam / vaidūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā // 3.033.018 pāṇḍurāṇi viśālāni divyamālyayutāni ca / tūryagītābhijuṣṭāni vimānāni samantataḥ // 3.033.019 tapasā jitalokānāṃ kāmagāny abhisaṃpatan / gandharvāpsarasaś caiva dadarśa dhanadānujaḥ // 3.033.020 niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ / vanāni paśyan saumyāni ghrāṇatṛptikarāṇi ca // 3.033.021 agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca / takkolānāṃ ca jātyānāṃ phalānāṃ ca sugandhinām // 3.033.022 puṣpāṇi ca tamālasya gulmāni maricasya ca / muktānāṃ ca samūhāni śuṣyamāṇāni tīrataḥ // 3.033.023 śaṅkhānāṃ prastaraṃ caiva pravālanicayaṃ tathā / kāñcanāni ca śailāni rājatāni ca sarvaśaḥ // 3.033.024 prasravāṇi manojñāni prasannāni hradāni ca / dhanadhānyopapannāni strīratnair āvṛtāni ca // 3.033.025 hastyaśvarathagāḍhāni nagarāṇy avalokayan / taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam // 3.033.026 anūpaṃ sindhurājasya dadarśa tridivopamam / tatrāpaśyat sa meghābhaṃ nyagrodham ṛṣibhir vṛtam // 3.033.027 samantād yasya tāḥ śākhāḥ śatayojanam āyatāḥ / yasya hastinam ādāya mahākāyaṃ ca kaccapam // 3.033.028.1 bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ // 3.033.028.2 tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ / suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ // 3.033.029 tatra vaikhānasā māṣā vālakhilyā marīcipāḥ / ajā babhūvur dhūmrāś ca saṃgatāḥ paramarṣayaḥ // 3.033.030 teṣāṃ dayārthaṃ garuḍas tāṃ śākhāṃ śatayojanām / jagāmādāya vegena tau cobhau gajakacchapau // 3.033.031 ekapādena dharmātmā bhakṣayitvā tad āmiṣam / niṣādaviṣayaṃ hatvā śākhayā patagottamaḥ // 3.033.032.1 praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn // 3.033.032.2 sa tenaiva praharṣeṇa dviguṇīkṛtavikramaḥ / amṛtānayanārthaṃ vai cakāra matimān matim // 3.033.033 ayojālāni nirmathya bhittvā ratnagṛhaṃ varam / mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ // 3.033.034 taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam / nāmnā subhadraṃ nyagrodhaṃ dadarśa dhanadānujaḥ // 3.033.035 taṃ tu gatvā paraṃ pāraṃ samudrasya nadīpateḥ / dadarśāśramam ekānte puṇye ramye vanāntare // 3.033.036 tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam / dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasaṃ // 3.033.037 sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā / tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ // 3.033.038 mārīca śrūyatāṃ tāta vacanaṃ mama bhāṣataḥ / ārto 'smi mama cārtasya bhavān hi paramā gatiḥ // 3.034.001 jānīṣe tvaṃ janasthānaṃ bhrātā yatra kharo mama / dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me // 3.034.002 triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ / anye ca bahavaḥ śūrā labdhalakṣā niśācarāḥ // 3.034.003 vasanti manniyogena adhivāsaṃ ca rākṣasaḥ / bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ // 3.034.004 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / śūrāṇāṃ labdhalakṣāṇāṃ kharacittānuvartinām // 3.034.005 te tv idānīṃ janasthāne vasamānā mahābalāḥ / saṃgatāḥ param āyattā rāmeṇa saha saṃyuge // 3.034.006 tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani / anuktvā paruṣaṃ kiṃ cic charair vyāpāritaṃ dhanuḥ // 3.034.007 caturdaśa sahasrāṇi rakṣasāṃ bhīmakarmaṇām / nihatāni śarais tīkṣṇair mānuṣeṇa padātinā // 3.034.008 kharaś ca nihataḥ saṃkhye dūṣaṇaś ca nipātitaḥ / hatvā triśirasaṃ cāpi nirbhayā daṇḍakāḥ kṛtāḥ // 3.034.009 pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ / sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ // 3.034.010 aśīlaḥ karkaśas tīkṣṇo mūrkho lubdho 'jitendriyaḥ / tyaktadharmas tv adharmātmā bhūtānām ahite rataḥ // 3.034.011 yena vairaṃ vināraṇye sattvam āśritya kevalam / karṇanāsāpahāreṇa bhaginī me virūpitā // 3.034.012 tasya bhāryāṃ janasthānāt sītāṃ surasutopamām / ānayiṣyāmi vikramya sahāyas tatra me bhava // 3.034.013 tvayā hy ahaṃ sahāyena pārśvasthena mahābala / bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye // 3.034.014 tat sahāyo bhava tvaṃ me samartho hy asi rākṣasa / vīrye yuddhe ca darpe ca na hy asti sadṛśas tava // 3.034.015 etadartham ahaṃ prāptas tvatsamīpaṃ niśācara / śṛṇu tat karma sāhāyye yat kāryaṃ vacanān mama // 3.034.016 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ / āśrame tasya rāmasya sītāyāḥ pramukhe cara // 3.034.017 tvāṃ tu niḥsaṃśayaṃ sītā dṛṣṭvā tu mṛgarūpiṇam / gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati // 3.034.018 tatas tayor apāye tu śūnye sītāṃ yathāsukham / nirābādho hariṣyāmi rāhuś candraprabhām iva // 3.034.019 tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite / visrabdhaṃ prahariṣyāmi kṛtārthenāntarātmanā // 3.034.020 tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ / śuṣkaṃ samabhavad vaktraṃ paritrasto babhūva ca // 3.034.021 sa rāvaṇaṃ trastaviṣaṇṇacetā ; mahāvane rāmaparākramajñaḥ / kṛtāñjalis tattvam uvāca vākyaṃ ; hitaṃ ca tasmai hitam ātmanaś ca // 3.034.022 tac chrutvā rākṣasendrasya vākyaṃ vākyaviśāradaḥ / pratyuvāca mahāprājño mārīco rākṣaseśvaram // 3.035.001 sulabhāḥ puruṣā rājan satataṃ priyavādinaḥ / apriyasya ca pathyasya vaktā śrotā ca durlabhaḥ // 3.035.002 na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam / ayuktacāraś capalo mahendravaruṇopamam // 3.035.003 api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām / api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasaṃ // 3.035.004 api te jīvitāntāya notpannā janakātmajā / api sītā nimittaṃ ca na bhaved vyasanaṃ mahat // 3.035.005 api tvām īśvaraṃ prāpya kāmavṛttaṃ niraṅkuśam / na vinaśyet purī laṅkā tvayā saha sarākṣasā // 3.035.006 tvadvidhaḥ kāmavṛtto hi duḥśīlaḥ pāpamantritaḥ / ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ // 3.035.007 na ca pitrā parityakto nāmaryādaḥ kathaṃ cana / na lubdho na ca duḥśīlo na ca kṣatriyapāṃsanaḥ // 3.035.008 na ca dharmaguṇair hīnaiḥ kausalyānandavardhanaḥ / na ca tīkṣṇo hi bhūtānāṃ sarveṣāṃ ca hite rataḥ // 3.035.009 vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam / kariṣyāmīti dharmātmā tataḥ pravrajito vanam // 3.035.010 kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca / hitvā rājyaṃ ca bhogāṃś ca praviṣṭo daṇḍakāvanam // 3.035.011 na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ / anṛtaṃ na śrutaṃ caiva naiva tvaṃ vaktum arhasi // 3.035.012 rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ / rājā sarvasya lokasya devānām iva vāsavaḥ // 3.035.013 kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā / icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ // 3.035.014 śarārciṣam anādhṛṣyaṃ cāpakhaḍgendhanaṃ raṇe / rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi // 3.035.015 dhanurvyāditadīptāsyaṃ śarārciṣam amarṣaṇam / cāpabāṇadharaṃ vīraṃ śatrusenāpahāriṇam // 3.035.016 rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ / nātyāsādayituṃ tāta rāmāntakam ihārhasi // 3.035.017 aprameyaṃ hi tat tejo yasya sā janakātmajā / na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane // 3.035.018 prāṇebhyo 'pi priyatarā bhāryā nityam anuvratā / dīptasyeva hutāśasya śikhā sītā sumadhyamā // 3.035.019 kim udyamaṃ vyartham imaṃ kṛtvā te rākṣasādhipa / dṛṣṭaś cet tvaṃ raṇe tena tad antaṃ tava jīvitam // 3.035.020.1 jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham // 3.035.020.2 sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ / mantrayitvā tu dharmiṣṭhaiḥ kṛtvā niścayam ātmanaḥ // 3.035.021 doṣāṇāṃ ca guṇānāṃ ca saṃpradhārya balābalam / ātmanaś ca balaṃ jñātvā rāghavasya ca tattvataḥ // 3.035.022.1 hitaṃ hi tava niścitya kṣamaṃ tvaṃ kartum arhasi // 3.035.022.2 ahaṃ tu manye tava na kṣamaṃ raṇe ; samāgamaṃ kosalarājasūnunā / idaṃ hi bhūyaḥ śṛṇu vākyam uttamaṃ ; kṣamaṃ ca yuktaṃ ca niśācarādhipa // 3.035.023 kadā cid apy ahaṃ vīryāt paryaṭan pṛthivīm imām / balaṃ nāgasahasrasya dhārayan parvatopamaḥ // 3.036.001 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ / bhayaṃ lokasya janayan kirīṭī parighāyudhaḥ // 3.036.002.1 vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan // 3.036.002.2 viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ / svayaṃ gatvā daśarathaṃ narendram idam abravīt // 3.036.003 ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ / mārīcān me bhayaṃ ghoraṃ samutpannaṃ nareśvara // 3.036.004 ity evam ukto dharmātmā rājā daśarathas tadā / pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim // 3.036.005 ūna ṣoḍaśa varṣo 'yam akṛtāstraś ca rāghavaḥ / kāmaṃ tu mama yat sainyaṃ mayā saha gamiṣyati // 3.036.006.1 badhiṣyāmi muniśreṣṭha śatruṃ tava yathepsitam // 3.036.006.2 ity evam uktaḥ sa munī rājānaṃ punar abravīt / rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ // 3.036.007 bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe / gamiṣye rāmam ādāya svasti te 'stu paraṃtapaḥ // 3.036.008 ity evam uktvā sa munis tam ādāya nṛpātmajam / jagāma paramaprīto viśvāmitraḥ svam āśramam // 3.036.009 taṃ tadā daṇḍakāraṇye yajñam uddiśya dīkṣitam / babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ // 3.036.010 ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ / ekavastradharo dhanvī śikhī kanakamālayā // 3.036.011 śobhayan daṇḍakāraṇyaṃ dīptena svena tejasā / adṛśyata tadā rāmo bālacandra ivoditaḥ // 3.036.012 tato 'haṃ meghasaṃkāśas taptakāñcanakuṇḍalaḥ / balī dattavaro darpād ājagāma tadāśramam // 3.036.013 tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ / māṃ tu dṛṣṭvā dhanuḥ sajyam asaṃbhrāntaś cakāra ha // 3.036.014 avajānann ahaṃ mohād bālo 'yam iti rāghavam / viśvāmitrasya tāṃ vedim adhyadhāvaṃ kṛtatvaraḥ // 3.036.015 tena muktas tato bāṇaḥ śitaḥ śatrunibarhaṇaḥ / tenāhaṃ tāḍitaḥ kṣiptaḥ samudre śatayojane // 3.036.016 rāmasya śaravegena nirasto bhrāntacetanaḥ / pātito 'haṃ tadā tena gambhīre sāgarāmbhasi // 3.036.017.1 prāpya saṃjñāṃ cirāt tāta laṅkāṃ prati gataḥ purīm // 3.036.017.2 evam asmi tadā muktaḥ sahāyās te nipātitāḥ / akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā // 3.036.018 tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham / kariṣyasy āpadaṃ ghorāṃ kṣipraṃ prāpya naśiṣyasi // 3.036.019 krīḍā ratividhijñānāṃ samājotsavaśālinām / rakṣasāṃ caiva saṃtāpam anarthaṃ cāhariṣyasi // 3.036.020 harmyaprāsādasaṃbādhāṃ nānāratnavibhūuṣitām / drakṣyasi tvaṃ purīṃ laṅkāṃ vinaṣṭāṃ maithilīkṛte // 3.036.021 akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt / parapāpair vinaśyanti matsyā nāgahrade yathā // 3.036.022 divyacandanadigdhāṅgān divyābharaṇabhūṣitān / drakṣyasy abhihatān bhūmau tava doṣāt tu rākṣasān // 3.036.023 hṛtadārān sadārāṃś ca daśavidravato diśaḥ / hataśeṣān aśaraṇān drakṣyasi tvaṃ niśācarān // 3.036.024 śarajālaparikṣiptām agnijvālāsamāvṛtām / pradagdhabhavanāṃ laṅkāṃ drakṣyasi tvam asaṃśayam // 3.036.025 pramadānāṃ sahasrāṇi tava rājan parigrahaḥ / bhava svadāranirataḥ svakulaṃ rakṣarākṣasa // 3.036.026 mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam iātmanaḥ / yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāma vipriyam // 3.036.027 nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ ; prasahya sītāṃ yadi dharṣayiṣyasi / gamiṣyasi kṣīṇabalaḥ sabāndhavo ; yamakṣayaṃ rāmaśarāttajīvitaḥ // 3.036.028 evam asmi tadā muktaḥ kathaṃ cit tena saṃyuge / idānīm api yad vṛttaṃ tac chṛṇuṣva yad uttaram // 3.037.001 rākṣasābhyām ahaṃ dvābhyām anirviṇṇas tathā kṛtaḥ / sahito mṛgarūpābhyāṃ praviṣṭo daṇḍakāvanam // 3.037.002 dīptajihvo mahākāyas tīkṣṇaśṛṇgo mahābalaḥ / vyacaran daṇḍakāraṇyaṃ māṃsabhakṣo mahāmṛgaḥ // 3.037.003 agnihotreṣu tīrtheṣu caityavṛkṣeṣu rāvaṇa / atyantaghoro vyacaraṃs tāpasāṃs tān pradharṣayan // 3.037.004 nihatya daṇḍakāraṇye tāpasān dharmacāriṇaḥ / rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan // 3.037.005 ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān / tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam // 3.037.006 tadāhaṃ daṇḍakāraṇye vicaran dharmadūṣakaḥ / āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam // 3.037.007 vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham / tāpasaṃ niyatāhāraṃ sarvabhūtahite ratam // 3.037.008 so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam / tāpaso 'yam iti jñātvā pūrvavairam anusmaran // 3.037.009 abhyadhāvaṃ susaṃkruddhas tīkṣṇaśṛṅgo mṛgākṛtiḥ / jighāṃsur akṛtaprajñas taṃ prahāram anusmaran // 3.037.010 tena muktās trayo bāṇāḥ śitāḥ śatrunibarhaṇāḥ / vikṛṣya balavac cāpaṃ suparṇānilatulyagāḥ // 3.037.011 te bāṇā vajrasaṃkāśāḥ sughorā raktabhojanāḥ / ājagmuḥ sahitāḥ sarve trayaḥ saṃnataparvaṇaḥ // 3.037.012 parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā / samutkrāntas tato muktas tāv ubhau rākṣasau hatau // 3.037.013 śareṇa mukto rāmasya kathaṃ cit prāpya jīvitam / iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ // 3.037.014 vṛkṣe vṛkṣe hi paśyāmi cīrakṛṣṇājināmbaram / gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam // 3.037.015 api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa / rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me // 3.037.016 rāmam eva hi paśyāmi rahite rākṣaseśvara / dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ // 3.037.017 rakārādīni nāmāni rāmatrastasya rāvaṇa / ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me // 3.037.018 ahaṃ tasya prabhāvajño na yuddhaṃ tena te kṣamam / raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa // 3.037.019.1 na te rāmakathā kāryā yadi māṃ draṣṭum icchasi // 3.037.019.2 idaṃ vaco bandhuhitārthinā mayā ; yathocyamānaṃ yadi nābhipatsyase / sabāndhavas tyakṣyasi jīvitaṃ raṇe ; hato 'dya rāmeṇa śarair ajihmagaiḥ // 3.037.020 mārīcena tu tad vākyaṃ kṣamaṃ yuktaṃ ca rāvaṇaḥ / ukto na pratijagrāha martukāma ivauṣadham // 3.038.001 taṃ pathyahitavaktāraṃ mārīcaṃ rākṣasādhipaḥ / abravīt paruṣaṃ vākyam ayuktaṃ kālacoditaḥ // 3.038.002 yat kilaitad ayuktārthaṃ mārīca mayi kathyate / vākyaṃ niṣphalam atyarthaṃ bījam uptam ivoṣare // 3.038.003 tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge / pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ // 3.038.004 yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā / strīvākyaṃ prākṛtaṃ śrutvā vanam ekapade gataḥ // 3.038.005 avaśyaṃ tu mayā tasya saṃyuge kharaghātinaḥ / prāṇaiḥ priyatarā sītā hartavyā tava saṃnidhau // 3.038.006 evaṃ me niścitā buddhir hṛdi mārīca vartate / na vyāvartayituṃ śakyā sendrair api surāsuraiḥ // 3.038.007 doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi / apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścane // 3.038.008 saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā / udyatāñjalinā rājño ya icched bhūtim ātmanaḥ // 3.038.009 vākyam apratikūlaṃ tu mṛdupūrvaṃ śubhaṃ hitam / upacāreṇa yuktaṃ ca vaktavyo vasudhādhipaḥ // 3.038.010 sāvamardaṃ tu yad vākyaṃ mārīca hitam ucyate / nābhinandati tad rājā mānārho mānavarjitam // 3.038.011 pañcarūpāṇi rājāno dhārayanty amitaujasaḥ / agner indrasya somasya yamasya varuṇasya ca // 3.038.012.1 auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām // 3.038.012.2 tasmāt sarvāsv avasthāsu mānyāḥ pūjyāś ca pārthivāḥ / tvaṃ tu dharmam avijñāya kevalaṃ moham āsthitaḥ // 3.038.013 abhyāgataṃ māṃ daurātmyāt paruṣaṃ vadasīdṛśam / guṇadoṣau na pṛcchāmi kṣamaṃ cātmani rākṣasa // 3.038.014.1 asmiṃs tu sa bhavān kṛtye sāhāryyaṃ kartum arhasi // 3.038.014.2 sauvarṇas tvaṃ mṛgo bhūtvā citro rajatabindubhiḥ / pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi // 3.038.015 tvāṃ tu māyā mṛgaṃ dṛṣṭvā kāñcanaṃ jātavismayā / ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī // 3.038.016 apakrānte ca kākutsthe lakṣmaṇe ca yathāsukham / ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva // 3.038.017 evaṃ kṛtvā tv idaṃ kāryaṃ yatheṣṭaṃ gaccha rākṣasa / rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata // 3.038.018 gaccha saumya śivaṃ mārgaṃ kāryasyāsya vivṛddhaye / prāpya sītām ayuddhena vañcayitvā tu rāghavam // 3.038.019.1 laṅkāṃ prati gamiṣyāmi kṛtakāryaḥ saha tvayā // 3.038.019.2 etat kāryam avaśyaṃ me balād api kariṣyasi / rājño hi pratikūlastho na jātu sukham edhate // 3.038.020 āsādyā taṃ jīvitasaṃśayas te ; mṛtyur dhruvo hy adya mayā virudhya / etad yathāvat parigṛhya buddhyā ; yad atra pathyaṃ kuru tat tathā tvam // 3.038.021 ājñapto rājavad vākyaṃ pratikūlaṃ niśācaraḥ / abravīt paruṣaṃ vākyaṃ mārīco rākṣasādhipam // 3.039.001 kenāyam upadiṣṭas te vināśaḥ pāpakarmaṇā / saputrasya sarāṣṭrasya sāmātyasya niśācara // 3.039.002 kas tvayā sukhinā rājan nābhinandati pāpakṛt / kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ // 3.039.003 śatravas tava suvyaktaṃ hīnavīryā niśācara / icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā // 3.039.004 kenedam upadiṣṭaṃ te kṣudreṇāhitavādinā / yas tvām icchati naśyantaṃ svakṛtena niśācara // 3.039.005 vadhyāḥ khalu na hanyante sacivās tava rāvaṇa / ye tvām utpatham ārūḍhaṃ na nigṛhṇanti sarvaśaḥ // 3.039.006 amātyaiḥ kāmavṛtto hi rājā kāpatham āśritaḥ / nigrāhyaḥ sarvathā sadbhir na nigrāhyo nigṛhyase // 3.039.007 dharmam arthaṃ ca kāmaṃ ca yaśaś ca jayatāṃ vara / svāmiprasādāt sacivāḥ prāpnuvanti niśācara // 3.039.008 viparyaye tu tat sarvaṃ vyarthaṃ bhavati rāvaṇa / vyasanaṃ svāmivaiguṇyāt prāpnuvantītare janāḥ // 3.039.009 rājamūlo hi dharmaś ca jayaś ca jayatāṃ vara / tasmāt sarvāsv avasthāsu rakṣitavyo narādhipaḥ // 3.039.010 rājyaṃ pālayituṃ śakyaṃ na tīkṣṇena niśācara / na cāpi pratikūlena nāvinītena rākṣasa // 3.039.011 ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai / viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā // 3.039.012 bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ / pareṣām aparādhena vinaṣṭāḥ saparicchadāḥ // 3.039.013 svāminā pratikūlena prajās tīkṣṇena rāvaṇa / rakṣyamāṇā na vardhante meṣā gomāyunā yathā // 3.039.014 avaśyaṃ vinaśiṣyanti sarve rāvaṇarākṣasāḥ / yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ // 3.039.015 tad idaṃ kākatālīyaṃ ghoram āsāditaṃ tvayā / atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi // 3.039.016 māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati / anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ // 3.039.017 darśanād eva rāmasya hataṃ mām upadhāraya / ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam // 3.039.018 ānayiṣyāmi cet sītām āśramāt sahito mayā / naiva tvam asi naivāhaṃ naiva laṅkā na rākṣasāḥ // 3.039.019 nivāryamāṇas tu mayā hitaiṣiṇā ; na mṛṣyase vākyam idaṃ niśācara / paretakalpā hi gatāyuṣo narā ; hitaṃ na gṛhṇanti suhṛdbhir īritam // 3.039.020 evam uktvā tu paruṣaṃ mārīco rāvaṇo tataḥ / gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ // 3.040.001 dṛṣṭāś cāhaṃ punas tena śaracāpāsidhāriṇā / madvidhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me // 3.040.002 kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani / eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācaraḥ // 3.040.003 prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ / pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt // 3.040.004 etac chauṇḍīryayuktaṃ te macchabdād iva bhāṣitam / idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ // 3.040.005 āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ / mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ // 3.040.006 tato rāvaṇamārīcau vimānam iva taṃ ratham / āruhya yayatuḥ śīghraṃ tasmād āśramamaṇḍalāt // 3.040.007 tathaiva tatra paśyantau pattanāni vanāni ca / girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca // 3.040.008 sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ / dadarśa sahamarīco rāvaṇo rākṣasādhipaḥ // 3.040.009 avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt / haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt // 3.040.010 etad rāmāśramapadaṃ dṛśyate kadalīvṛtam / kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ // 3.040.011 sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā / mṛgo bhūtvāśramadvāri rāmasya vicacāra ha // 3.040.012 maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ / raktapadmotpalamukha indranīlotpalaśravāḥ // 3.040.013 kiṃ cid abhyunnata grīva indranīlanibhodaraḥ / madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ // 3.040.014 vaidūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ / indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ // 3.040.015 manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ / kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ // 3.040.016 vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat / manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ // 3.040.017 pralobhanārthaṃ vaidehyā nānādhātuvicitritam / vicaran gacchate samyak śādvalāni samantataḥ // 3.040.018 rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ / viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha // 3.040.019 kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ / samāśrayan mandagatiḥ sītāsaṃdarśanaṃ tadā // 3.040.020 rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ / rāmāśramapadābhyāśe vicacāra yathāsukham // 3.040.021 punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ / gatvā muhūrtaṃ tvarayā punaḥ pratinivartate // 3.040.022 vikrīḍaṃś ca punar bhūmau punar eva niṣīdati / āśramadvāram āgamya mṛgayūthāni gacchati // 3.040.023 mṛgayūthair anugataḥ punar eva nivartate / sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ // 3.040.024 paribhramati citrāṇi maṇḍalāni viniṣpatan / samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ // 3.040.025 upagamya samāghrāya vidravanti diśo daśa / rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ // 3.040.026 pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan / tasminn eva tataḥ kāle vaidehī śubhalocanā // 3.040.027 kusumāpacaye vyagrā pādapān atyavartata / karṇikārān aśokāṃś ca cūṭāṃś ca madirekṣaṇā // 3.040.028 kusumāny apacinvantī cacāra rucirānanā / anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam // 3.040.029.1 muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā // 3.040.029.2 taṃ vai ruciradaṇtauṣṭhaṃ rūpyadhātutanūruham / vismayotphullanayanā sasnehaṃ samudaikṣata // 3.040.030 sa ca tāṃ rāma dayitāṃ paśyan māyāmayo mṛgaḥ / vicacāra tatas tatra dīpayann iva tad vanam // 3.040.031 adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam / vismayaṃ paramaṃ sītā jagāma janakātmajā // 3.040.032 sā taṃ saṃprekṣya suśroṇī kusumāni vicinvatī / hemarājata varṇābhyāṃ pārśvābhyām upaśobhitam // 3.041.001 prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī / bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham // 3.041.002 tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau / vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam // 3.041.003 śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt / tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam // 3.041.004 caranto mṛgayāṃ hṛṣṭāḥ pāpenopādhinā vane / anena nihatā rāma rājānaḥ kāmarūpiṇā // 3.041.005 asya māyāvido māyā mṛgarūpam idaṃ kṛtam / bhānumatpuruṣavyāghra gandharvapurasaṃnibham // 3.041.006 mṛgo hy evaṃvidho ratnavicitro nāsti rāghava / jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ // 3.041.007 evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā / uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā // 3.041.008 āryaputrābhirāmo 'sau mṛgo harati me manaḥ / ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati // 3.041.009 ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ / mṛgāś caranti sahitāś camarāḥ sṛmarās tathā // 3.041.010 ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kinarās tathā / vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ // 3.041.011 na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā / tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ // 3.041.012 nānāvarṇavicitrāṅgo ratnabindusamācitaḥ / dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ // 3.041.013 aho rūpam aho lakṣmīḥ svarasaṃpac ca śobhanā / mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me // 3.041.014 yadi grahaṇam abhyeti jīvann eva mṛgas tava / āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati // 3.041.015 samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ / antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati // 3.041.016 bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho / mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati // 3.041.017 jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ / ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati // 3.041.018 nihatasyāsya sattvasya jāmbūnadamayatvaci / śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum // 3.041.019 kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam / vapuṣā tv asya sattvasya vismayo janito mama // 3.041.020 tena kāñcanaroṃṇā tu maṇipravaraśṛṅgiṇā / taruṇādityavarṇena nakṣatrapathavarcasā // 3.041.021.1 babhūva rāghavasyāpi mano vismayam āgatam // 3.041.021.2 evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam / uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ // 3.041.022 paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām / rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati // 3.041.023 na vane nandanoddeśe na caitrarathasaṃśraye / kutaḥ pṛthivyāṃ saumitre yo 'sya kaś cit samo mṛgaḥ // 3.041.024 pratilomānulomāś ca rucirā romarājayaḥ / śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ // 3.041.025 paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām / jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām // 3.041.026 masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ / kasya nāmānirūpyo 'sau na mano lobhayen mṛgaḥ // 3.041.027 kasya rūpam idaṃ dṛṣṭvā jāmbūnadamaya prabham / nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet // 3.041.028 māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ / ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane // 3.041.029 dhanāni vyavasāyena vicīyante mahāvane / dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ // 3.041.030 tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam / manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa // 3.041.031 arthī yenārthakṛtyena saṃvrajaty avicārayan / tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa // 3.041.032 etasya mṛgaratnasya parārdhye kāñcanatvaci / upavekṣyati vaidehī mayā saha sumadhyamā // 3.041.033 na kādalī na priyakī na praveṇī na cāvikī / bhaved etasya sadṛśī sparśaneneti me matiḥ // 3.041.034 eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ / ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau // 3.041.035 yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa / māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā // 3.041.036 etena hi nṛśaṃsena mārīcenākṛtātmanā / vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ // 3.041.037 utthāya bahavo yena mṛgayāyāṃ janādhipāḥ / nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ // 3.041.038 purastād iha vātāpiḥ paribhūya tapasvinaḥ / udarastho dvijān hanti svagarbho 'śvatarīm iva // 3.041.039 sa kadā cic cirāl loke āsasāda mahāmunim / agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha // 3.041.040 samutthāne ca tad rūpaṃ kartukāmaṃ samīkṣya tam / utsmayitvā tu bhagavān vātāpim idam abravīt // 3.041.041 tvayāvigaṇya vātāpe paribhūtāś ca tejasā / jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ // 3.041.042 evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa / madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam // 3.041.043 bhaved dhato 'yaṃ vātāpir agastyeneva mā gatiḥ / iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm // 3.041.044 asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana / aham enaṃ vadhiṣyāmi grahīṣyāmy atha vā mṛgam // 3.041.045 yāvad gacchāmi saumitre mṛgam ānayituṃ drutam / paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām // 3.041.046 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati / apramattena te bhāvyam āśramasthena sītayā // 3.041.047 yāvat pṛṣatam ekena sāyakena nihanmy aham / hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa // 3.041.048 pradakṣiṇenātibalena pakṣiṇā ; jaṭāyuṣā buddhimatā ca lakṣmaṇa / bhavāpramattaḥ pratigṛhya maithilīṃ ; pratikṣaṇaṃ sarvata eva śaṅkitaḥ // 3.041.049 tathā tu taṃ samādiśya bhrātaraṃ raghunandanaḥ / babandhāsiṃ mahātejā jāmbūnadamayatsarum // 3.042.001 tatas triviṇataṃ cāpam ādāyātmavibhūṣaṇam / ābadhya ca kalāpau dvau jagāmodagravikramaḥ // 3.042.002 taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai / babhūvāntarhitas trāsāt punaḥ saṃdarśane 'bhavat // 3.042.003 baddhāsir dhanur ādāya pradudrāva yato mṛgaḥ / taṃ sa paśyati rūpeṇa dyotamānam ivāgrataḥ // 3.042.004 avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane / ativṛttam iṣoḥ pātāl lobhayānaṃ kadā cana // 3.042.005 śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare / daśyamānam adṛśyaṃ ca navoddeśeṣu keṣu cit // 3.042.006 chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam / muhūrtād eva dadṛśe muhur dūrāt prakāśate // 3.042.007 darśanādarśanenaiva so 'pākarṣata rāghavam / āsīt kruddhas tu kākutstho vivaśas tena mohitaḥ // 3.042.008 athāvatasthe suśrāntaś chāyām āśritya śādvale / mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata // 3.042.009 dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ / saṃdhāya sudṛḍhe cāpe vikṛṣya balavad balī // 3.042.010 tam eva mṛgam uddiśya jvalantam iva pannagam / mumoca jvalitaṃ dīptam astrabrahmavinirmitam // 3.042.011 sa bhṛśaṃ mṛgarūpasya vinirbhidya śarottamaḥ / mārīcasyaiva hṛdayaṃ vibhedāśanisaṃnibhaḥ // 3.042.012 tālamātram athotpatya nyapatat sa śarāturaḥ / vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ // 3.042.013.1 mriyamāṇas tu mārīco jahau tāṃ kṛtrimāṃ tanum // 3.042.013.2 saṃprāptakālam ājñāya cakāra ca tataḥ svaram / sadṛśaṃ rāghavasyaiva hā sīte lakṣmaṇeti ca // 3.042.014 tena marmaṇi nirviddhaḥ śareṇānupamena hi / mṛgarūpaṃ tu tat tyaktvā rākṣasaṃ rūpam ātmanaḥ // 3.042.015.1 cakre sa sumahākāyo mārīco jīvitaṃ tyajan // 3.042.015.2 tato vicitrakeyūraḥ sarvābharaṇabhūṣitaḥ / hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ // 3.042.016 taṃ dṛṣṭvā patitaṃ bhūmau rākṣasaṃ ghoradarśanam / jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran // 3.042.017 hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram / mamāra rākṣasaḥ so 'yaṃ śrutvā sītā kathaṃ bhavet // 3.042.018 lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati / iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ // 3.042.019 tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam / rākṣasaṃ mṛgarūpaṃ taṃ hatvā śrutvā ca tat svaram // 3.042.020 nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ / tvaramāṇo janasthānaṃ sasārābhimukhas tadā // 3.042.021 ārtasvaraṃ tu taṃ bhartur vijñāya sadṛśaṃ vane / uvāca lakṣmaṇaṃ sītā gaccha jānīhi rāghavam // 3.043.001 na hi me jīvitaṃ sthāne hṛdayaṃ vāvatiṣṭhate / krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam // 3.043.002 ākrandamānaṃ tu vane bhrātaraṃ trātum arhasi / taṃ kṣipram abhidhāva tvaṃ bhrātaraṃ śaraṇaiṣiṇam // 3.043.003 rakṣasāṃ vaśam āpannaṃ siṃhānām iva govṛṣam / na jagāma tathoktas tu bhrātur ājñāya śāsanam // 3.043.004 tam uvāca tatas tatra kupitā janakātmajā / saumitre mitrarūpeṇa bhrātus tvam asi śatruvat // 3.043.005 yas tvam asyām avasthāyāṃ bhrātaraṃ nābhipadyase / icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte // 3.043.006 vyasanaṃ te priyaṃ manye sneho bhrātari nāsti te / tena tiṣṭhasi visrabdhas tam apaśyan mahādyutim // 3.043.007 kiṃ hi saṃśayam āpanne tasminn iha mayā bhavet / kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ // 3.043.008 iti bruvāṇaṃ vaidehīṃ bāṣpaśokapariplutām / abravīl lakṣmaṇas trastāṃ sītāṃ mṛgavadhūm iva // 3.043.009 devi devamanuṣyeṣu gandharveṣu patatriṣu / rākṣaseṣu piśāceṣu kiṃnareṣu mṛgeṣu ca // 3.043.010 dānaveṣu ca ghoreṣu na sa vidyeta śobhane / yo rāmaṃ pratiyudhyeta samare vāsavopamam // 3.043.011 avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi / na tvām asmin vane hātum utsahe rāghavaṃ vinā // 3.043.012 anivāryaṃ balaṃ tasya balair balavatām api / tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api // 3.043.013 hṛdayaṃ nirvṛtaṃ te 'stu saṃtāpas tyajyatām ayam / āgamiṣyati te bhartā śīghraṃ hatvā mṛgottamam // 3.043.014 na sa tasya svaro vyaktaṃ na kaś cid api daivataḥ / gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ // 3.043.015 nyāsabhūtāsi vaidehi nyastā mayi mahātmanā / rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe // 3.043.016 kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ / kharasya nidhane devi janasthānavadhaṃ prati // 3.043.017 rākṣasā vidhinā vāco visṛjanti mahāvane / hiṃsāvihārā vaidehi na cintayitum arhasi // 3.043.018 lakṣmaṇenaivam uktā tu kruddhā saṃraktalocanā / abravīt paruṣaṃ vākyaṃ lakṣmaṇaṃ satyavādinam // 3.043.019 anārya karuṇārambha nṛśaṃsa kulapāṃsana / ahaṃ tava priyaṃ manye tenaitāni prabhāṣase // 3.043.020 naitac citraṃ sapatneṣu pāpaṃ lakṣmaṇa yad bhavet / tvadvidheṣu nṛśaṃseṣu nityaṃ pracchannacāriṣu // 3.043.021 suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi / mama hetoḥ praticchannaḥ prayukto bharatena vā // 3.043.022 katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam / upasaṃśritya bhartāraṃ kāmayeyaṃ pṛthag janam // 3.043.023 samakṣaṃ tava saumitre prāṇāṃs tyakṣye na saṃśayaḥ / rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale // 3.043.024 ity uktaḥ paruṣaṃ vākyaṃ sītayā somaharṣaṇam / abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ // 3.043.025 uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama / vākyam apratirūpaṃ tu na citraṃ strīṣu maithili // 3.043.026 svabhāvas tv eṣa nārīṇām eṣu lokeṣu dṛśyate / vimuktadharmāś capalās tīkṣṇā bhedakarāḥ striyaḥ // 3.043.027 upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ / nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā // 3.043.028 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase / strītvād duṣṭasvabhāvena guruvākye vyavasthitam // 3.043.029 gamiṣye yatra kākutsthaḥ svasti te 'stu varānane / rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ // 3.043.030 nimittāni hi ghorāṇi yāni prādurbhavanti me / api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ // 3.043.031 lakṣmaṇenaivam uktā tu rudatī janakātmajā / pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā // 3.043.032 godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa / ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ // 3.043.033 pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam / na tv ahaṃ rāghavād anyaṃ padāpi puruṣaṃ spṛśe // 3.043.034 iti lakṣmaṇam ākruśya sītā duḥkhasamanvitā / pāṇibhyāṃ rudatī duḥkhād udaraṃ prajaghāna ha // 3.043.035 tām ārtarūpāṃ vimanā rudantīṃ ; saumitrir ālokya viśālanetrām / āśvāsayām āsa na caiva bhartus ; taṃ bhrātaraṃ kiṃ cid uvāca sītā // 3.043.036 tatas tu sītām abhivādya lakṣmaṇaḥ ; kṛtāñjaliḥ kiṃ cid abhipraṇamya / avekṣamāṇo bahuśaś ca maithilīṃ ; jagāma rāmasya samīpam ātmavān // 3.043.037 tayā paruṣam uktas tu kupito rāghavānujaḥ / sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva // 3.044.001 tadāsādya daśagrīvaḥ kṣipram antaram āsthitaḥ / abhicakrāma vaidehīṃ parivrājakarūpadhṛk // 3.044.002 ślakṣṇakāṣāyasaṃvītaḥ śikhī chatrī upānahī / vāme cāṃse 'vasajyātha śubhe yaṣṭikamaṇḍalū // 3.044.003.1 parivrājakarūpeṇa vaidehīṃ samupāgamat // 3.044.003.2 tām āsasādātibalo bhrātṛbhyāṃ rahitāṃ vane / rahitāṃ sūryacandrābhyāṃ saṃdhyām iva mahattamaḥ // 3.044.004 tām apaśyat tato bālāṃ rājaputrīṃ yaśasvinīm / rohiṇīṃ śaśinā hīnāṃ grahavad bhṛśadāruṇaḥ // 3.044.005 tam ugraṃ pāpakarmāṇaṃ janasthānaruhā drumāḥ / samīkṣya na prakampante na pravāti ca mārutaḥ // 3.044.006 śīghrasrotāś ca taṃ dṛṣṭvā vīkṣantaṃ raktalocanam / stimitaṃ gantum ārebhe bhayād godāvarī nadī // 3.044.007 rāmasya tv antaraṃ prepsur daśagrīvas tadantare / upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ // 3.044.008 abhavyo bhavyarūpeṇa bhartāram anuśocatīm / abhyavartata vaidehīṃ citrām iva śanaiścaraḥ // 3.044.009 sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ / atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm // 3.044.010 śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām / āsīnāṃ parṇaśālāyāṃ bāṣpaśokābhipīḍitām // 3.044.011 sa tāṃ padmapalāśākṣīṃ pītakauśeyavāsinīm / abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ // 3.044.012 sa manmathaśarāviṣṭo brahmaghoṣam udīrayan / abravīt praśritaṃ vākyaṃ rahite rākṣasādhipaḥ // 3.044.013 tām uttamāṃ trilokānāṃ padmahīnām iva śriyam / vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha // 3.044.014 kā tvaṃ kāñcanavarṇābhe pītakauśeyavāsini / kamalānāṃ śubhāṃ mālāṃ padminīva ca bibhratī // 3.044.015 hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane / bhūtir vā tvaṃ varārohe ratir vā svairacāriṇī // 3.044.016 samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava / viśāle vimale netre raktānte kṛṣṇatārake // 3.044.017 viśālaṃ jaghanaṃ pīnam ūrū karikaropamau / etāv upacitau vṛttau sahitau saṃpragalbhitau // 3.044.018 pīnonnatamukhau kāntau snigdhatālaphalopamau / maṇipravekābharaṇau rucirau te payodharau // 3.044.019 cārusmite cārudati cārunetre vilāsini / mano harasi me rāme nadīkūlam ivāmbhasā // 3.044.020 karāntamitamadhyāsi sukeśī saṃhatastanī / naiva devī na gandharvī na yakṣī na ca kiṃnarī // 3.044.021 naivaṃrūpā mayā nārī dṛṣṭapūrvā mahītale / iha vāsaś ca kāntāre cittam unmāthayanti me // 3.044.022 sā pratikrāma bhadraṃ te na tvaṃ vastum ihārhasi / rākṣasānām ayaṃ vāso ghorāṇāṃ kāmarūpiṇām // 3.044.023 prāsādāgryāṇi ramyāṇi nagaropavanāni ca / saṃpannāni sugandhīni yuktāny ācarituṃ tvayā // 3.044.024 varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane / bhartāraṃ ca varaṃ manye tvadyuktam asitekṣaṇe // 3.044.025 kā tvaṃ bhavasi rudrāṇāṃ marutāṃ vā śucismite / vasūnāṃ vā varārohe devatā pratibhāsi me // 3.044.026 neha gacchantī gandharvā na devā na ca kiṃnarāḥ / rākṣasānām ayaṃ vāsaḥ kathaṃ nu tvam ihāgatā // 3.044.027 iha śākhāmṛgāḥ siṃhā dvīpivyāghramṛgās tathā / ṛkṣās tarakṣavaḥ kaṅkāḥ kathaṃ tebhyo na bibhyase // 3.044.028 madānvitānāṃ ghorāṇāṃ kuñjarāṇāṃ tarasvinām / katham ekā mahāraṇye na bibheṣi vanānane // 3.044.029 kāsi kasya kutaś ca tvaṃ kiṃnimittaṃ ca daṇḍakān / ekā carasi kalyāṇi ghorān rākṣasasevitān // 3.044.030 iti praśastā vaidehī rāvaṇena durātmanā / dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam // 3.044.031.1 sarvair atithisatkāraiḥ pūjayām āsa maithilī // 3.044.031.2 upānīyāsanaṃ pūrvaṃ pādyenābhinimantrya ca / abravīt siddham ity eva tadā taṃ saumyadarśanam // 3.044.032 dvijātiveṣeṇa samīkṣya maithilī ; tam āgataṃ pātrakusumbhadhāriṇam / aśakyam uddveṣṭum upāyadarśanān ; nyamantrayad brāhmaṇavad yathāgatam // 3.044.033 iyaṃ bṛsī brāhmaṇa kāmam āsyatām ; idaṃ ca pādyaṃ pratigṛhyatām iti / idaṃ ca siddhaṃ vanajātam uttamaṃ ; tvadartham avyagram ihopabhujyatām // 3.044.034 nimantryamāṇaḥ pratipūrṇabhāṣiṇīṃ ; narendrapatnīṃ prasamīkṣya maithilīm / prahasya tasyā haraṇe dhṛtaṃ manaḥ ; samarpayām āsa vadhāya rāvaṇaḥ // 3.044.035 tataḥ suveṣaṃ mṛgayā gataṃ patiṃ ; pratīkṣamāṇā sahalakṣmaṇaṃ tadā / nirīkṣamāṇā haritaṃ dadarśa tan ; mahad vanaṃ naiva tu rāmalakṣmaṇau // 3.044.036 rāvaṇena tu vaidehī tadā pṛṣṭā jihīrṣuṇā / parivrājakarūpeṇa śaśaṃsātmānam ātmanā // 3.045.001 brāhmaṇaś cātithiś caiṣa anukto hi śapeta mām / iti dhyātvā muhūrtaṃ tu sītā vacanam abravīt // 3.045.002 duhitā janakasyāhaṃ maithilasya mahātmanaḥ / sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama // 3.045.003 saṃvatsaraṃ cādhyuṣitā rāghavasya niveśane / bhuñjānā mānuṣān bhogān sarvakāmasamṛddhinī // 3.045.004 tataḥ saṃvatsarād ūrdhvaṃ samamanyata me patim / abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ // 3.045.005 tasmin saṃbhriyamāṇe tu rāghavasyābhiṣecane / kaikeyī nāma bhartāraṃ mamāryā yācate varam // 3.045.006 pratigṛhya tu kaikeyī śvaśuraṃ sukṛtena me / mama pravrājanaṃ bhartur bharatasyābhiṣecanam // 3.045.007.1 dvāv ayācata bhartāraṃ satyasaṃdhaṃ nṛpottamam // 3.045.007.2 nādya bhokṣye na ca svapsye na pāsye 'haṃ kadā cana / eṣa me jīvitasyānto rāmo yady abhiṣicyate // 3.045.008 iti bruvāṇāṃ kaikeyīṃ śvaśuro me sa mānadaḥ / ayācatārthair anvarthair na ca yācñāṃ cakāra sā // 3.045.009 mama bhartā mahātejā vayasā pañcaviṃśakaḥ / rāmeti prathito loke guṇavān satyavāk śuciḥ // 3.045.010.1 viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ // 3.045.010.2 abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam / kaikeyī mama bhartāram ity uvāca drutaṃ vacaḥ // 3.045.011 tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava / bharatāya pradātavyam idaṃ rājyam akaṇṭakam // 3.045.012 tvayā tu khalu vastavyaṃ nava varṣāṇi pañca ca / vane pravraja kākutstha pitaraṃ mocayānṛtāt // 3.045.013 tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ / cakāra tadvacas tasyā mama bhartā dṛḍhavrataḥ // 3.045.014 dadyān na pratigṛhṇīyāt satyabrūyān na cānṛtam / etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam // 3.045.015 tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān / rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā // 3.045.016 sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ / anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha // 3.045.017 te vayaṃ pracyutā rājyāt kaileyyās tu kṛte trayaḥ / vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā // 3.045.018 samāśvasa muhūrtaṃ tu śakyaṃ vastum iha tvayā / āgamiṣyati me bhartā vanyam ādāya puṣkalam // 3.045.019 sa tvaṃ nāma ca gotraṃ ca kulam ācakṣva tattvataḥ / ekaś ca daṇḍakāraṇye kimarthaṃ carasi dvija // 3.045.020 evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ / pratyuvācottaraṃ tīvraṃ rāvaṇo rākṣasādhipaḥ // 3.045.021 yena vitrāsitā lokāḥ sadevāsurapannagāḥ / ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ // 3.045.022 tvāṃ tu kāñcanavarṇābhāṃ dṛṣṭvā kauśeyavāsinīm / ratiṃ svakeṣu dāreṣu nādhigacchāmy anindite // 3.045.023 bahvīnām uttamastrīṇām āhṛtānām itas tataḥ / sarvāsām eva bhadraṃ te mamāgramahiṣī bhava // 3.045.024 laṅkā nāma samudrasya madhye mama mahāpurī / sāgareṇa parikṣiptā niviṣṭā girimūrdhani // 3.045.025 tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi / na cāsyāraṇyavāsasya spṛhayiṣyasi bhāmini // 3.045.026 pañcadāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ / sīte paricariṣyanti bhāryā bhavasi me yadi // 3.045.027 rāvaṇenaivam uktā tu kupitā janakātmajā / pratyuvācānavadyāṅgī tam anādṛtya rākṣasaṃ // 3.045.028 mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim / mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā // 3.045.029 mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam / nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā // 3.045.030 pūrṇacandrānanaṃ vīraṃ rājavatsaṃ jitendriyam / pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā // 3.045.031 tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām / nāhaṃ śakyā tvayā spraṣṭum ādityasya prabhā yathā // 3.045.032 pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk / rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa // 3.045.033 kṣudhitasya ca siṃhasya mṛgaśatros tarasvinaḥ / āśīviṣasya vadanād daṃṣṭrām ādātum icchasi // 3.045.034 mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi / kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi // 3.045.035 akṣisūcyā pramṛjasi jihvayā leḍhi ca kṣuram / rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi // 3.045.036 avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi / sūryā candramasau cobhau prāṇibhyāṃ hartum icchasi // 3.045.037.1 yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi // 3.045.037.2 agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi / kalyāṇa vṛttāṃ rāmasya yo bhāryāṃ hartum icchasi // 3.045.038 ayomukhānāṃ śūlānām agre caritum icchasi / rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi // 3.045.039 yad antaraṃ siṃhaśṛgālayor vane ; yad antaraṃ syandanikāsamudrayoḥ / surāgryasauvīrakayor yad antaraṃ ; tad antaraṃ dāśarathes tavaiva ca // 3.045.040 yad antaraṃ kāñcanasīsalohayor ; yad antaraṃ candanavāripaṅkayoḥ / yad antaraṃ hastibiḍālayor vane ; tad antaraṃ daśarathes tavaiva ca // 3.045.041 yad antaraṃ vāyasavainateyayor ; yad antaraṃ madgumayūrayor api / yad antaraṃ sārasagṛdhrayor vane ; tad antaraṃ dāśarathes tavaiva ca // 3.045.042 tasmin sahasrākṣasamaprabhāve ; rāme sthite kārmukabāṇapāṇau / hṛtāpi te 'haṃ na jarāṃ gamiṣye ; vajraṃ yathā makṣikayāvagīrṇam // 3.045.043 itīva tad vākyam aduṣṭabhāvā ; sudṛṣṭam uktvā rajanīcaraṃ tam / gātraprakampād vyathitā babhūva ; vātoddhatā sā kadalīva tanvī // 3.045.044 tāṃ vepamānām upalakṣya sītāṃ ; sa rāvaṇo mṛtyusamaprabhāvaḥ / kulaṃ balaṃ nāma ca karma cātmanaḥ ; samācacakṣe bhayakāraṇārtham // 3.045.045 evaṃ bruvatyāṃ sītāyāṃ saṃrabdhaḥ paruṣākṣaram / lalāṭe bhrukuṭīṃ kṛtvā rāvaṇaḥ pratyuvāca ha // 3.046.001 bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini / rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān // 3.046.002 yasya devāḥ sagandharvāḥ piśācapatagoragāḥ / vidravanti bhayād bhītā mṛtyor iva sadā prajāḥ // 3.046.003 yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare / dvandvam āsāditaḥ krodhād raṇe vikramya nirjitaḥ // 3.046.004 madbhayārtaḥ parityajya svam adhiṣṭhānam ṛddhimat / kailāsaṃ parvataśreṣṭham adhyāste naravāhanaḥ // 3.046.005 yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham / vīryād āvarjitaṃ bhadre yena yāmi vihāyasaṃ // 3.046.006 mama saṃjātaroṣasya mukhaṃ dṛṣṭvaiva maithili / vidravanti paritrastāḥ surāḥ śakrapurogamāḥ // 3.046.007 yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ / tīvrāṃśuḥ śiśirāṃśuś ca bhayāt saṃpadyate raviḥ // 3.046.008 niṣkampapatrās taravo nadyaś ca stimitodakāḥ / bhavanti yatra yatrāhaṃ tiṣṭhāmi ca carāmi ca // 3.046.009 mama pāre samudrasya laṅkā nāma purī śubhā / saṃpūrṇā rākṣasair ghorair yathendrasyāmarāvatī // 3.046.010 prākāreṇa parikṣiptā pāṇḍureṇa virājitā / hemakakṣyā purī ramyā vaidūryamaya toraṇā // 3.046.011 hastyaśvarathasaṃbhādhā tūryanādavināditā / sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā // 3.046.012 tatra tvaṃ vasatī sīte rājaputri mayā saha / na sramiṣyasi nārīṇāṃ mānuṣīṇāṃ manasvini // 3.046.013 bhuñjānā mānuṣān bhogān divyāṃś ca varavarṇini / na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ // 3.046.014 sthāpayitvā priyaṃ putraṃ rājñā daśarathena yaḥ / mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam // 3.046.015 tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā / kariṣyasi viśālākṣi tāpasena tapasvinā // 3.046.016 sarvarākṣasabhartāraṃ kāmāt svayam ihāgatam / na manmathaśarāviṣṭaṃ pratyākhyātuṃ tvam arhasi // 3.046.017 pratyākhyāya hi māṃ bhīru paritāpaṃ gamiṣyasi / caraṇenābhihatyeva purūravasam urvaśī // 3.046.018 evam uktā tu vaidehī kruddhā saṃraktalocanā / abravīt paruṣaṃ vākyaṃ rahite rākṣasādhipam // 3.046.019 kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam / bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi // 3.046.020 avaśyaṃ vinaśiṣyanti sarve rāvaṇa rākṣasāḥ / yeṣāṃ tvaṃ karkaśo rājā durbuddhir ajitendriyaḥ // 3.046.021 apahṛtya śacīṃ bhāryāṃ śakyam indrasya jīvitum / na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam // 3.046.022 jīvec ciraṃ vajradharasya hastāc ; chacīṃ pradhṛṣyāpratirūparūpām / na mādṛśīṃ rākṣasadharṣayitvā ; pītāmṛtasyāpi tavāsti mokṣaḥ // 3.046.023 sītāyā vacanaṃ śrutvā daśagrīvaḥ pratāpavān / haste hastaṃ samāhatya cakāra sumahad vapuḥ // 3.047.001 sa maithilīṃ punar vākyaṃ babhāṣe ca tato bhṛśam / nonmattayā śrutau manye mama vīryaparākramau // 3.047.002 udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ / āpibeyaṃ samudraṃ ca mṛtyuṃ hanyāṃ raṇe sthitaḥ // 3.047.003 arkaṃ rundhyāṃ śarais tīkṣṇair vibhindyāṃ hi mahītalam / kāmarūpiṇam unmatte paśya māṃ kāmadaṃ patim // 3.047.004 evam uktavatas tasya rāvaṇasya śikhiprabhe / kruddhasya hariparyante rakte netre babhūvatuḥ // 3.047.005 sadyaḥ saumyaṃ parityajya bhikṣurūpaṃ sa rāvaṇaḥ / svaṃ rūpaṃ kālarūpābhaṃ bheje vaiśravaṇānujaḥ // 3.047.006 saṃraktanayanaḥ śrīmāṃs taptakāñcanakuṇḍalaḥ / daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ // 3.047.007 sa parivrājakacchadma mahākāyo vihāya tat / pratipede svakaṃ rūpaṃ rāvaṇo rākṣasādhipaḥ // 3.047.008 saṃraktanayanaḥ krodhāj jīmūtanicayaprabhaḥ / raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm // 3.047.009 sa tām asitakeśāntāṃ bhāskarasya prabhām iva / vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt // 3.047.010 triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi / mām āśraya varārohe tavāhaṃ sadṛśaḥ patiḥ // 3.047.011 māṃ bhajasva cirāya tvam ahaṃ ślāghyas tava priyaḥ / naiva cāhaṃ kva cid bhadre kariṣye tava vipriyam // 3.047.012.1 tyajyatāṃ mānuṣo bhāvo mayi bhāvaḥ praṇīyatām // 3.047.012.2 rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam / kair guṇair anuraktāsi mūḍhe paṇḍitamānini // 3.047.013 yaḥ striyā vacanād rājyaṃ vihāya sasuhṛjjanam / asmin vyālānucarite vane vasati durmatiḥ // 3.047.014 ity uktvā maithilīṃ vākyaṃ priyārhāṃ priyavādinīm / jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva // 3.047.015 vāmena sītāṃ padmākṣīṃ mūrdhajeṣu kareṇa saḥ / ūrvos tu dakṣiṇenaiva parijagrāha pāṇinā // 3.047.016 taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam / prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ // 3.047.017 sa ca māyāmayo divyaḥ kharayuktaḥ kharasvanaḥ / pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ // 3.047.018 tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ / aṅkenādāya vaidehīṃ ratham āropayat tadā // 3.047.019 sā gṛhītāticukrośa rāvaṇena yaśasvinī / rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane // 3.047.020 tām akāmāṃ sa kāmārtaḥ pannagendravadhūm iva / viveṣṭamānām ādāya utpapāthātha rāvaṇaḥ // 3.047.021 tataḥ sā rākṣasendreṇa hriyamāṇā vihāyasā / bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā // 3.047.022 hā lakṣmaṇa mahābāho gurucittaprasādaka / hriyamāṇāṃ na jānīṣe rakṣasā kāmarūpiṇā // 3.047.023 jīvitaṃ sukham arthāṃś ca dharmahetoḥ parityajan / hriyamāṇām adharmeṇa māṃ rāghava na paśyasi // 3.047.024 nanu nāmāvinītānāṃ vinetāsi paraṃtapa / katham evaṃvidhaṃ pāpaṃ na tvaṃ śādhi hi rāvaṇam // 3.047.025 nanu sadyo 'vinītasya dṛśyate karmaṇaḥ phalam / kālo 'py aṅgī bhavaty atra sasyānām iva paktaye // 3.047.026 sa karma kṛtavān etat kālopahatacetanaḥ / jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi // 3.047.027 hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha / hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ // 3.047.028 āmantraye janasthānaṃ karṇikārāṃś ca puṣpitān / kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // 3.047.029 mālyavantaṃ śikhariṇaṃ vande prasravaṇaṃ girim / kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // 3.047.030 haṃsasārasasaṃghuṣṭāṃ vande godāvarīṃ nadīm / kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ // 3.047.031 daivatāni ca yānty asmin vane vividhapādape / namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām // 3.047.032 yāni kāni cid apy atra sattvāni nivasanty uta / sarvāṇi śaraṇaṃ yāmi mṛgapakṣigaṇān api // 3.047.033 hriyamāṇāṃ priyāṃ bhartuḥ prāṇebhyo 'pi garīyasīm / vivaśāpahṛtā sītā rāvaṇeneti śaṃsata // 3.047.034 viditvā māṃ mahābāhur amutrāpi mahābalaḥ / āneṣyati parākramya vaivasvatahṛtām api // 3.047.035 rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama / lakṣmaṇāya ca tat sarvam ākhyātavyam aśeṣataḥ // 3.047.036 taṃ śabdam avasuptasya jaṭāyur atha śuśruve / niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ // 3.048.001 tataḥ parvatakūṭābhas tīkṣṇatuṇḍaḥ khagottamaḥ / vanaspatigataḥ śrīmān vyājahāra śubhāṃ giram // 3.048.002 daśagrīvasthito dharme purāṇe satyasaṃśrayaḥ / jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ // 3.048.003 rājā sarvasya lokasya mahendravaruṇopamaḥ / lokānāṃ ca hite yukto rāmo daśarathātmajaḥ // 3.048.004 tasyaiṣā lokanāthasya dharmapatnī yaśasvinī / sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi // 3.048.005 kathaṃ rājā sthito dharme paradārān parāmṛśet / rakṣaṇīyā viśeṣeṇa rājadārā mahābalaḥ // 3.048.006.1 nivartaya matiṃ nīcāṃ paradārābhimarśanam // 3.048.006.2 na tat samācared dhīro yat paro 'sya vigarhayet / yathātmanas tathānyeṣāṃ dārā rakṣyā vimarśanāt // 3.048.007 arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣv anāgatam / vyavasyanty anu rājānaṃ dharmaṃ paurastyanandana // 3.048.008 rājā dharmaś ca kāmaś ca dravyāṇāṃ cottamo nidhiḥ / dharmaḥ śubhaṃ vā pāpaṃ vā rājamūlaṃ pravartate // 3.048.009 pāpasvabhāvaś capalaḥ kathaṃ tvaṃ rakṣasāṃ vara / aiśvaryam abhisaṃprāpto vimānam iva duṣkṛtī // 3.048.010 kāmasvabhāvo yo yasya na sa śakyaḥ pramārjitum / na hi duṣṭātmanām ārya mā vasaty ālaye ciram // 3.048.011 viṣaye vā pure vā te yadā rāmo mahābalaḥ / nāparādhyati dharmātmā kathaṃ tasyāparādhyasi // 3.048.012 yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ / ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā // 3.048.013 atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ / yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi // 3.048.014 kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā / dahed dahana bhūtena vṛtram indrāśanir yathā // 3.048.015 sarpam āśīviṣaṃ baddhvā vastrānte nāvabudhyase / grīvāyāṃ pratimuktaṃ ca kālapāśaṃ na paśyasi // 3.048.016 sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet / tad annam upabhoktavyaṃ jīryate yad anāmayam // 3.048.017 yat kṛtvā na bhaved dharmo na kīrtir na yaśo bhuvi / śarīrasya bhavet khedaḥ kas tat karma samācaret // 3.048.018 ṣaṣṭivarṣasahasrāṇi mama jātasya rāvaṇa / pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ // 3.048.019 vṛddho 'haṃ tvaṃ yuvā dhanvī sarathaḥ kavacī śarī / tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi // 3.048.020 na śaktas tvaṃ balād dhartuṃ vaidehīṃ mama paśyataḥ / hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutīm iva // 3.048.021 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa / śayiṣyase hato bhūmau yathāpūrvaṃ kharas tathā // 3.048.022 asakṛt saṃyuge yena nihatā daityadānavāḥ / nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati // 3.048.023 kiṃ nu śakyaṃ mayā kartuṃ gatau dūraṃ nṛpātmajau / kṣipraṃ tvaṃ naśyase nīca tayor bhīto na saṃśayaḥ // 3.048.024 na hi me jīvamānasya nayiṣyasi śubhām imām / sītāṃ kamalapatrākṣīṃ rāmasya mahaṣīṃ priyām // 3.048.025 avaśyaṃ tu mayā kāryaṃ priyaṃ tasya mahātmanaḥ / jīvitenāpi rāmasya tathā daśarathasya ca // 3.048.026 tiṣṭha tiṣṭha daśagrīva muhūrtaṃ paśya rāvaṇa / yuddhātithyaṃ pradāsyāmi yathāprāṇaṃ niśācara // 3.048.027.1 vṛntād iva phalaṃ tvāṃ tu pātayeyaṃ rathottamāt // 3.048.027.2 ity uktasya yathānyāyaṃ rāvaṇasya jaṭāyuṣā / kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ // 3.049.001 saṃraktanayanaḥ kopāt taptakāñcanakuṇḍalaḥ / rākṣasendro 'bhidudrāva patagendram amarṣaṇaḥ // 3.049.002 sa saṃprahāras tumulas tayos tasmin mahāvane / babhūva vātoddhatayor meghayor gagane yathā // 3.049.003 tad babhūvādbhutaṃ yuddhaṃ gṛdhrarākṣasayos tadā / sapakṣayor mālyavator mahāparvatayor iva // 3.049.004 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ / abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ // 3.049.005 sa tāni śarajālāni gṛdhraḥ patraratheśvaraḥ / jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge // 3.049.006 tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ / cakāra bahudhā gātre vraṇān patagasattamaḥ // 3.049.007 atha krodhād daśagrīvo jagrāha daśamārgaṇān / mṛtyudaṇḍanibhān ghorāñ śatrumardanakāṅkṣayā // 3.049.008 sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ / bibheda niśitais tīkṣṇair gṛdhraṃ ghoraiḥ śilīmukhaiḥ // 3.049.009 sa rākṣasarathe paśyañ jānakīṃ bāṣpalocanām / acintayitvā bāṇāṃs tān rākṣasaṃ samabhidravat // 3.049.010 tato 'sya saśaraṃ cāpaṃ muktāmaṇivibhūṣitam / caraṇābhyāṃ mahātejā babhañja patageśvaraḥ // 3.049.011 tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram / pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ // 3.049.012 kāñcanoraśchadān divyān piśācavadanān kharān / tāṃś cāsya javasaṃpannāñ jaghāna samare balī // 3.049.013 varaṃ triveṇusaṃpannaṃ kāmagaṃ pāvakārciṣam / maṇihemavicitrāṅgaṃ babhañja ca mahāratham // 3.049.014.1 pūrṇacandrapratīkāśaṃ chatraṃ ca vyajanaiḥ saha // 3.049.014.2 sa bhagnadhanvā viratho hatāśvo hatasārathiḥ / aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ // 3.049.015 dṛṣṭvā nipatitaṃ bhūmau rāvaṇaṃ bhagnavāhanam / sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan // 3.049.016 pariśrāntaṃ tu taṃ dṛṣṭvā jarayā pakṣiyūthapam / utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ // 3.049.017 taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām / gṛdhrarājaḥ samutpatya jaṭāyur idam abravīt // 3.049.018 vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa / alpabuddhe harasy enāṃ vadhāya khalu rakṣasām // 3.049.019 samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ / viṣapānaṃ pibasy etat pipāsita ivodakam // 3.049.020 anubandham ajānantaḥ karmaṇām avicakṣaṇāḥ / śīghram eva vinaśyanti yathā tvaṃ vinaśiṣyasi // 3.049.021 baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase / vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā // 3.049.022 na hi jātu durādharṣau kākutsthau tava rāvaṇa / dharṣaṇaṃ cāśramasyāsya kṣamiṣyete tu rāghavau // 3.049.023 yathā tvayā kṛtaṃ karma bhīruṇā lokagarhitam / taskarācarito mārgo naiṣa vīraniṣevitaḥ // 3.049.024 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa / śayiṣyase hato bhūmau yathā bhrātā kharas tathā // 3.049.025 paretakāle puruṣo yat karma pratipadyate / vināśāyātmano 'dharmyaṃ pratipanno 'si karma tat // 3.049.026 pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān / kurvīta lokādhipatiḥ svayambhūr bhagavān api // 3.049.027 evam uktvā śubhaṃ vākyaṃ jaṭāyus tasya rakṣasaḥ / nipapāta bhṛśaṃ pṛṣṭhe daśagrīvasya vīryavān // 3.049.028 taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ / adhirūḍho gajārohi yathā syād duṣṭavāraṇam // 3.049.029 virarāda nakhair asya tuṇḍaṃ pṛṣṭhe samarpayan / keśāṃś cotpāṭayām āsa nakhapakṣamukhāyudhaḥ // 3.049.030 sa tathā gṛdhrarājena kliśyamāno muhur muhuḥ / amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ // 3.049.031 saṃpariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ / talenābhijaghānārto jaṭāyuṃ krodhamūrchitaḥ // 3.049.032 jaṭāyus tam atikramya tuṇḍenāsya kharādhipaḥ / vāmabāhūn daśa tadā vyapāharad ariṃdamaḥ // 3.049.033 tataḥ kruddho daśakrīvaḥ sītām utsṛjya vīryavān / muṣṭibhyāṃ caraṇābhyāṃ ca gṛdhrarājam apothayat // 3.049.034 tato muhūrtaṃ saṃgrāmo babhūvātulavīryayoḥ / rākṣasānāṃ ca mukhyasya pakṣiṇāṃ pravarasya ca // 3.049.035 tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ / pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya so 'cchinat // 3.049.036 sa chinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā / nipapāta hato gṛdhro dharaṇyām alpajīvitaḥ // 3.049.037 taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam / abhyadhāvata vaidehī svabandhum iva duḥkhitā // 3.049.038 taṃ nīlajīmūtanikāśakalpaṃ ; supāṇḍuroraskam udāravīryam / dadarśa laṅkādhipatiḥ pṛthivyāṃ ; jaṭāyuṣaṃ śāntam ivāgnidāvam // 3.049.039 tatas tu taṃ patrarathaṃ mahītale ; nipātitaṃ rāvaṇavegamarditam / punaḥ pariṣvajya śaśiprabhānanā ; ruroda sītā janakātmajā tadā // 3.049.040 tam alpajīvitaṃ bhūmau sphurantaṃ rākṣasādhipaḥ / dadarśa gṛdhraṃ patitaṃ samīpe rāghavāśramāt // 3.050.001 sā tu tārādhipamukhī rāvaṇena samīkṣya tam / gṛdhrarājaṃ vinihataṃ vilalāpa suduḥkhitā // 3.050.002 nimittaṃ lakṣaṇajñānaṃ śakunisvaradarśanam / avaśyaṃ sukhaduḥkheṣu narāṇāṃ pratidṛśyate // 3.050.003 na nūnaṃ rāma jānāsi mahad vyasanam ātmajaḥ / dhāvanti nūnaṃ kākutstha madarthaṃ mṛgapakṣiṇaḥ // 3.050.004 trāhi mām adya kākutstha lakṣmaṇeti varāṅganā / susaṃtrastā samākrandac chṛṇvatāṃ tu yathāntike // 3.050.005 tāṃ kliṣṭamālyābharaṇāṃ vilapantīm anāthavat / abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ // 3.050.006 tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān / muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ // 3.050.007 krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane / jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ // 3.050.008 pradharṣitāyāṃ vaidehyāṃ babhūva sacarācaram / jagat sarvam amaryādaṃ tamasāndhena saṃvṛtam // 3.050.009 dṛṣṭvā sītāṃ parāmṛṣṭāṃ dīnāṃ divyena cakṣuṣā / kṛtaṃ kāryam iti śrīmān vyājahāra pitāmahaḥ // 3.050.010 prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ / dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ // 3.050.011 sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca / jagāmākāśam ādāya rāvaṇo rākṣasādhipaḥ // 3.050.012 taptābharaṇasarvāṅgī pītakauśeyavāsanī / rarāja rājaputrī tu vidyut saudāmanī yathā // 3.050.013 uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ / adhikaṃ paribabhrāja girir dīpa ivāgninā // 3.050.014 tasyāḥ paramakalyāṇyās tāmrāṇi surabhīṇi ca / padmapatrāṇi vaidehyā abhyakīryanta rāvaṇam // 3.050.015 tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham / babhau cādityarāgeṇa tāmram abhram ivātape // 3.050.016 tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam / na rarāja vinā rāmaṃ vinālam iva paṅkajam // 3.050.017 babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ / sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam // 3.050.018.1 śuklaiḥ suvimalair dantaiḥ prabhāvadbhir alaṃkṛtam // 3.050.018.2 ruditaṃ vyapamṛṣṭāstraṃ candravat priyadarśanam / sunāsaṃ cārutāmrauṣṭham ākāṣe hāṭakaprabham // 3.050.019 rākṣasendrasamādhūtaṃ tasyās tad vacanaṃ śubham / śuśubhe na vinā rāmaṃ divā candra ivoditaḥ // 3.050.020 sā hemavarṇā nīlāṅgaṃ maithilī rākṣasādhipam / śuśubhe kāñcanī kāñcī nīlaṃ maṇim ivāśritā // 3.050.021 sā padmagaurī hemābhā rāvaṇaṃ janakātmajā / vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā // 3.050.022 tasyā bhūṣaṇaghoṣeṇa vaidehyā rākṣasādhipaḥ / babhūva vimalo nīlaḥ saghoṣa iva toyadaḥ // 3.050.023 uttamāṅgacyutā tasyāḥ puṣpavṛṣṭiḥ samantataḥ / sītāyā hriyamāṇāyāḥ papāta dharaṇītale // 3.050.024 sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ / samādhūtā daśagrīvaṃ punar evābhyavartata // 3.050.025 abhyavartata puṣpāṇāṃ dhārā vaiśravaṇānujam / nakṣatramālāvimalā meruṃ nagam ivottamam // 3.050.026 caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam / vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam // 3.050.027 tarupravālaraktā sā nīlāṅgaṃ rākṣaseśvaram / prāśobhayata vaidehī gajaṃ kaṣyeva kāñcanī // 3.050.028 tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā / jahārākāśam āviśya sītāṃ vaiśravaṇānujaḥ // 3.050.029 tasyās tāny agnivarṇāni bhūṣaṇāni mahītale / saghoṣāṇy avakīryanta kṣīṇās tārā ivāmbarāt // 3.050.030 tasyāḥ stanāntarād bhraṣṭo hāras tārādhipadyutiḥ / vaidehyā nipatan bhāti gaṅgeva gaganāc cyutā // 3.050.031 utpāta vātābhihatā nānādvija gaṇāyutāḥ / mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ // 3.050.032 nalinyo dhvastakamalās trastamīnajale carāḥ / sakhīm iva gatotsāhāṃ śocantīva sma maithilīm // 3.050.033 samantād abhisaṃpatya siṃhavyāghramṛgadvijāḥ / anvadhāvaṃs tadā roṣāt sītācchāyānugāminaḥ // 3.050.034 jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ / sītāyāṃ hriyamāṇāyāṃ vikrośantīva parvatāḥ // 3.050.035 hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ / pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ // 3.050.036 nāsti dharmaḥ kutaḥ satyaṃ nārjavaṃ nānṛśaṃsatā / yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ // 3.050.037 iti sarvāṇi bhūtāni gaṇaśaḥ paryadevayan / vitrastakā dīnamukhā rurudur mṛgapotakāḥ // 3.050.038 udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ / supravepitagātrāś ca babhūvur vanadevatāḥ // 3.050.039 vikrośantīṃ dṛḍhaṃ sītāṃ dṛṣṭvā duḥkhaṃ tathā gatām / tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām // 3.050.040 avekṣamāṇāṃ bahuṣo vaidehīṃ dharaṇītalam / sa tām ākulakeśāntāṃ vipramṛṣṭaviśeṣakām // 3.050.041.1 jahārātmavināśāya daśagrīvo manasvinām // 3.050.041.2 tatas tu sā cārudatī śucismitā ; vinākṛtā bandhujanena maithilī / apaśyatī rāghavalakṣmaṇāv ubhau ; vivarṇavaktrā bhayabhārapīḍitā // 3.050.042 kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā / duḥkhitā paramodvignā bhaye mahati vartinī // 3.051.001 roṣarodanatāmrākṣī bhīmākṣaṃ rākṣasādhipam / rudatī karuṇaṃ sītā hriyamāṇedam abravīt // 3.051.002 na vyapatrapase nīca karmaṇānena rāvaṇa / jñātvā virahitāṃ yo māṃ corayitvā palāyase // 3.051.003 tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā / mamāpavāhito bhartā mṛgarūpeṇa māyayā // 3.051.004.1 yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ // 3.051.004.2 paramaṃ khalu te vīryaṃ dṛśyate rākṣasādhama / viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā // 3.051.005 īdṛśaṃ garhitaṃ karma kathaṃ kṛtvā na lajjase / striyāś ca haraṇaṃ nīca rahite ca parasya ca // 3.051.006 kathayiṣyanti lokeṣu puruṣāḥ karma kutsitam / sunṛśaṃsam adharmiṣṭhaṃ tava śauṇḍīryamāninaḥ // 3.051.007 dhik te śauryaṃ ca sattvaṃ ca yat tvayā kathitaṃ tadā / kulākrośakaraṃ loke dhik te cāritram īdṛśam // 3.051.008 kiṃ śakyaṃ kartum evaṃ hi yaj javenaiva dhāvasi / muhūrtam api tiṣṭhasva na jīvan pratiyāsyasi // 3.051.009 na hi cakṣuḥpathaṃ prāpya tayoḥ pārthivaputrayoḥ / sasainyo 'pi samartaḥs tvaṃ muhūrtam api jīvitum // 3.051.010 na tvaṃ tayoḥ śarasparśaṃ soḍhuṃ śaktaḥ kathaṃ cana / vane prajvalitasyeva sparśam agner vihaṃgamaḥ // 3.051.011 sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa / matpradharṣaṇaruṣṭo hi bhrātrā saha patir mama // 3.051.012.1 vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi // 3.051.012.2 yena tvaṃ vyavasāyena balān māṃ hartum icchasi / vyavasāyaḥ sa te nīca bhaviṣyati nirarthakaḥ // 3.051.013 na hy ahaṃ tam apaśyantī bhartāraṃ vibudhopamam / utsahe śatruvaśagā prāṇān dhārayituṃ ciram // 3.051.014 na nūnaṃ cātmanaḥ śreyaḥ pathyaṃ vā samavekṣase / mṛtyukāle yathā martyo viparītāni sevate // 3.051.015 mumūrṣūṇāṃ hi sarveṣāṃ yat pathyaṃ tan na rocate / paśyāmīva hi kaṇṭhe tvāṃ kālapāśāvapāśitam // 3.051.016 yathā cāsmin bhayasthāne na bibheṣe daśānana / vyaktaṃ hiraṇmayān hi tvaṃ saṃpaśyasi mahīruhān // 3.051.017 nadīṃ vairataṇīṃ ghorāṃ rudhiraughanivāhinīm / khaḍgapatravanaṃ caiva bhīmaṃ paśyasi rāvaṇa // 3.051.018 taptakāñcanapuṣpāṃ ca vaidūryapravaracchadām / drakṣyase śālmalīṃ tīkṣṇām āyasaiḥ kaṇṭakaiś citām // 3.051.019 na hi tvam īdṛśaṃ kṛtvā tasyālīkaṃ mahātmanaḥ / dhārituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ // 3.051.020 baddhas tvaṃ kālapāśena durnivāreṇa rāvaṇa / kva gato lapsyase śarma bhartur mama mahātmanaḥ // 3.051.021 nimeṣāntaramātreṇa vinā bhrātaram āhave / rākṣasā nihatā yena sahasrāṇi caturdaśa // 3.051.022 sa kathaṃ rāghavo vīraḥ sarvāstrakuśalo balī / na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam // 3.051.023 etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā / bhayaśokasamāviṣṭā karuṇaṃ vilalāpa ha // 3.051.024 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ ; vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm / jahāra pāpas taruṇīṃ viveṣṭatīṃ ; nṛpātmajām āgatagātravepathum // 3.051.025 hriyamāṇā tu vaidehī kaṃ cin nātham apaśyatī / dadarśa giriśṛṅgasthān pañcavānarapuṃgavān // 3.052.001 teṣāṃ madhye viśālākṣī kauśeyaṃ kanakaprabham / uttarīyaṃ varārohā śubhāny ābharaṇāni ca // 3.052.002.1 mumoca yadi rāmāya śaṃseyur iti maithilī // 3.052.002.2 vastram utsṛjya tan madhye vinikṣiptaṃ sabhūṣaṇam / saṃbhramāt tu daśagrīvas tat karma na ca buddhivān // 3.052.003 piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva / vikrośantīṃ tadā sītāṃ dadṛśur vānararṣabhāḥ // 3.052.004 sa ca pampām atikramya laṅkām abhimukhaḥ purīm / jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ // 3.052.005 tāṃ jahāra susaṃhṛṣṭo rāvaṇo mṛtyum ātmanaḥ / utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām // 3.052.006 vanāni saritaḥ śailān sarāṃsi ca vihāyasā / sa kṣipraṃ samatīyāya śaraś cāpād iva cyutaḥ // 3.052.007 timinakraniketaṃ tu varuṇālayam akṣayam / saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram // 3.052.008 saṃbhramāt parivṛttormī ruddhamīnamahoragaḥ / vaidehyāṃ hriyamāṇāyāṃ babhūva varuṇālayaḥ // 3.052.009 antarikṣagatā vācaḥ sasṛjuś cāraṇās tadā / etad anto daśagrīva iti siddhās tadābruvan // 3.052.010 sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ / praviveśa purīṃ laṅkāṃ rūpiṇīṃ mṛtyum ātmanaḥ // 3.052.011 so 'bhigamya purīṃ laṅkāṃ suvibhaktamahāpathām / saṃrūḍhakakṣyā bahulaṃ svam antaḥpuram āviśat // 3.052.012 tatra tām asitāpāṅgīṃ śokamohaparāyaṇām / nidadhe rāvaṇaḥ sītāṃ mayo māyām ivāsurīm // 3.052.013 abravīc ca daśagrīvaḥ piśācīr ghoradarśanāḥ / yathā naināṃ pumān strī vā sītāṃ paśyaty asaṃmataḥ // 3.052.014 muktāmaṇisuvarṇāni vastrāṇy ābharaṇāni ca / yad yad icchet tad evāsyā deyaṃ macchandato yathā // 3.052.015 yā ca vakṣyati vaidehīṃ vacanaṃ kiṃ cid apriyam / ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam // 3.052.016 tathoktvā rākṣasīs tās tu rākṣasendraḥ pratāpavān / niṣkramyāntaḥpurāt tasmāt kiṃ kṛtyam iti cintayan // 3.052.017.1 dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān // 3.052.017.2 sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ / uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ // 3.052.018 nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ / janasthānaṃ hatasthānaṃ bhūtapūrvaṃ kharālayam // 3.052.019 tatroṣyatāṃ janasthāne śūnye nihatarākṣase / pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ // 3.052.020 balaṃ hi sumahad yan me janasthāne niveśitam / sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ // 3.052.021 tataḥ krodho mamāpūrvo dhairyasyopari vardhate / vairaṃ ca sumahaj jātaṃ rāmaṃ prati sudāruṇam // 3.052.022 niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ / na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum // 3.052.023 taṃ tv idānīm ahaṃ hatvā kharadūṣaṇaghātinam / rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ // 3.052.024 janasthāne vasadbhis tu bhavadbhī rāmam āśritā / pravṛttir upanetavyā kiṃ karotīti tattvataḥ // 3.052.025 apramādāc ca gantavyaṃ sarvair eva niśācaraiḥ / kartavyaś ca sadā yatno rāghavasya vadhaṃ prati // 3.052.026 yuṣmākaṃ hi balajño 'haṃ bahuśo raṇamūrdhani / ataś cāsmiñ janasthāne mayā yūyaṃ niyojitāḥ // 3.052.027 tataḥ priyaṃ vākyam upetya rākṣasā ; mahārtham aṣṭāv abhivādya rāvaṇam / vihāya laṅkāṃ sahitāḥ pratasthire ; yato janasthānam alakṣyadarśanāḥ // 3.052.028 tatas tu sītām upalabhya rāvaṇaḥ ; susaṃprahṛṣṭaḥ parigṛhya maithilīm / prasajya rāmeṇa ca vairam uttamaṃ ; babhūva mohān muditaḥ sa rākṣasaḥ // 3.052.029 saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān / ātmānaṃ buddhivaiklavyāt kṛtakṛtyam amanyata // 3.053.001 sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ / praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran // 3.053.002 sa praviśya tu tadveśma rāvaṇo rākṣasādhipaḥ / apaśyad rākṣasīmadhye sītāṃ śokaparāyaṇam // 3.053.003 aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām / vāyuvegair ivākrāntāṃ majjantīṃ nāvam arṇave // 3.053.004 mṛgayūthaparibhraṣṭāṃ mṛgīṃ śvabhir ivāvṛtām / adhomukhamukhīṃ dīnām abhyetya ca niśācaraḥ // 3.053.005 tāṃ tu śokavaśāṃ dīnām avaśāṃ rākṣasādhipaḥ / sa balād darśayām āsa gṛhaṃ devagṛhopamam // 3.053.006 harmyaprāsādasaṃbadhaṃ strīsahasraniṣevitam / nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam // 3.053.007 kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā / vajravaidūryacitraiś ca stambhair dṛṣṭimanoharaiḥ // 3.053.008 divyadundubhinirhrādaṃ taptakāñcanatoraṇam / sopānaṃ kāñcanaṃ citram āruroha tayā saha // 3.053.009 dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ / hemajālāvṛtāś cāsaṃs tatra prāsādapaṅktayaḥ // 3.053.010 sudhāmaṇivicitrāṇi bhūmibhāgāni sarvaśaḥ / daśagrīvaḥ svabhavane prādarśayata maithilīm // 3.053.011 dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ / rāvaṇo darśayām āsa sītāṃ śokaparāyaṇām // 3.053.012 darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam / uvāca vākyaṃ pāpātmā rāvaṇo janakātmajām // 3.053.013 daśarākṣasakoṭyaś ca dvāviṃśatir athāparāḥ / varjayitvā jarā vṛddhān bālāṃś ca rajanīcarān // 3.053.014 teṣāṃ prabhur ahaṃ sīte sarveṣāṃ bhīmakarmaṇām / sahasram ekam ekasya mama kāryapuraḥsaram // 3.053.015 yad idaṃ rājyatantraṃ me tvayi sarvaṃ pratiṣṭhitam / jīvitaṃ ca viśālākṣi tvaṃ me prāṇair garīyasī // 3.053.016 bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ / tāsāṃ tvam īśvarī sīte mama bhāryā bhava priye // 3.053.017 sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama / bhajasva mābhitaptasya prasādaṃ kartum arhasi // 3.053.018 parikṣiptā samudreṇa laṅkeyaṃ śatayojanā / neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ // 3.053.019 na deveṣu na yakṣeṣu na gandharveṣu narṣiṣu / ahaṃ paśyāmi lokeṣu yo me vīryasamo bhavet // 3.053.020 rājyabhraṣṭena dīnena tāpasena gatāyuṣā / kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā // 3.053.021 bhajasva sīte mām eva bhartāhaṃ sadṛśas tava / yauvanaṃ hy adhruvaṃ bhīru ramasveha mayā saha // 3.053.022 darśane mā kṛthā buddhiṃ rāghavasya varānane / kāsya śaktir ihāgantum api sīte manorathaiḥ // 3.053.023 na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ / dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām // 3.053.024 trayāṇām api lokānāṃ na taṃ paśyāmi śobhane / vikrameṇa nayed yas tvāṃ madbāhuparipālitām // 3.053.025 laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya / abhiṣekodakaklinnā tuṣṭā ca ramayasva mām // 3.053.026 duṣkṛtaṃ yat purā karma vanavāsena tad gatam / yaś ca te sukṛto dharmas tasyeha phalam āpnuhi // 3.053.027 iha sarvāṇi mālyāni divyagandhāni maithili / bhūṣaṇāni ca mukhyāni tāni seva mayā saha // 3.053.028 puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me / vimānaṃ ramaṇīyaṃ ca tad vimānaṃ manojavam // 3.053.029 tatra sīte mayā sārdhaṃ viharasva yathāsukham / vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam // 3.053.030 śokārtaṃ tu varārohe na bhrājati varānane / alaṃ vrīḍena vaidehi dharmalopa kṛtena te // 3.053.031 ārṣo 'yaṃ daivaniṣyando yas tvām abhigamiṣyati / etau pādau mayā snigdhau śirobhiḥ paripīḍitau // 3.053.032 prasādaṃ kuru me kṣipraṃ vaśyo dāso 'ham asmi te / nemāḥ śūnyā mayā vācaḥ śuṣyamāṇena bhāṣitāḥ // 3.053.033 na cāpi rāvaṇaḥ kāṃ cin mūrdhnā strīṃ praṇameta ha / evam uktvā daśagrīvo maithilīṃ janakātmajām // 3.053.034 kṛtāntavaśam āpanno mameyam iti manyate // 3.053.035 sā tathoktā tu vaidehī nirbhayā śokakarṣitā / tṛṇam antarataḥ kṛtvā rāvaṇaṃ pratyabhāṣata // 3.054.001 rājā daśaratho nāma dharmasetur ivācalaḥ / satyasandhaḥ parijñāto yasya putraḥ sa rāghavaḥ // 3.054.002 rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ / dīrghabāhur viśālākṣo daivataṃ sa patir mama // 3.054.003 ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ / lakṣmaṇena saha bhrātrā yas te prāṇāṃ hariṣyati // 3.054.004 pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt / śayitā tvaṃ hataḥ saṃkhye janasthāne yathā kharaḥ // 3.054.005 ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ / rāghave nirviṣāḥ sarve suparṇe pannagā yathā // 3.054.006 tasya jyāvipramuktās te śarāḥ kāñcanabhūṣaṇāḥ / śarīraṃ vidhamiṣyanti gaṅgākūlam ivormayaḥ // 3.054.007 asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa / utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase // 3.054.008 sa te jīvitaśeṣasya rāghavo 'ntakaro balī / paśor yūpagatasyeva jīvitaṃ tava durlabham // 3.054.009 yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā / rakṣas tvam adya nirdagdho gaccheḥ sadyaḥ parābhavam // 3.054.010 yaś candraṃ nabhaso bhūmau pātayen nāśayeta vā / sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha // 3.054.011 gatāyus tvaṃ gataśrīko gatasattvo gatendriyaḥ / laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati // 3.054.012 na te pāpam idaṃ karma sukhodarkaṃ bhaviṣyati / yāhaṃ nītā vinā bhāvaṃ patipārśvāt tvayā vanāt // 3.054.013 sa hi daivatasaṃyukto mama bhartā mahādyutiḥ / nirbhayo vīryam āśritya śūnye vasati daṇḍake // 3.054.014 sa te darpaṃ balaṃ vīryam utsekaṃ ca tathāvidham / apaneṣyati gātrebhyaḥ śaravarṣeṇa saṃyuge // 3.054.015 yadā vināśo bhūtānāṃ dṛśyate kālacoditaḥ / tadā kārye pramādyanti narāḥ kālavaśaṃ gatāḥ // 3.054.016 māṃ pradhṛṣya sa te kālaḥ prāpto 'yaṃ rakṣasādhama / ātmano rākṣasānāṃ ca vadhāyāntaḥpurasya ca // 3.054.017 na śakyā yajñamadhyasthā vediḥ srugbhāṇḍa maṇḍitā / dvijātimantrasaṃpūtā caṇḍālenāvamarditum // 3.054.018 idaṃ śarīraṃ niḥsaṃjñaṃ bandha vā ghātayasva vā / nedaṃ śarīraṃ rakṣyaṃ me jīvitaṃ vāpi rākṣasa // 3.054.019.1 na hi śakṣyāmy upakrośaṃ pṛthivyāṃ dātum ātmanaḥ // 3.054.019.2 evam uktvā tu vaidehī kroddhāt suparuṣaṃ vacaḥ / rāvaṇaṃ maithilī tatra punar novāca kiṃ cana // 3.054.020 sītāyā vacanaṃ śrutvā paruṣaṃ romaharṣaṇam / pratyuvāca tataḥ sītāṃ bhayasaṃdarśanaṃ vacaḥ // 3.054.021 śṛṇu maithili madvākyaṃ māsān dvādaśa bhāmini / kālenānena nābhyeṣi yadi māṃ cāruhāsini // 3.054.022.1 tatas tvāṃ prātarāśārthaṃ sūdāś chetsyanti leśaśaḥ // 3.054.022.2 ity uktvā paruṣaṃ vākyaṃ rāvaṇaḥ śatrurāvaṇaḥ / rākṣasīś ca tataḥ kruddha idaṃ vacanam abravīt // 3.054.023 śīghram evaṃ hi rākṣasyo vikṛtā ghoradarśanāḥ / darpam asyā vineṣyantu māṃsaśoṇitabhojanāḥ // 3.054.024 vacanād eva tās tasya vikṛtā ghoradarśanāḥ / kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan // 3.054.025 sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ / pracālya caraṇotkarṣair dārayann iva medinīm // 3.054.026 aśokavanikāmadhye maithilī nīyatām iti / tatreyaṃ rakṣyatāṃ gūḍham uṣmābhiḥ parivāritā // 3.054.027 tatraināṃ tarjanair ghoraiḥ punaḥ sāntvaiś ca maithilīm / ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva // 3.054.028 iti pratisamādiṣṭā rākṣasyo rāvaṇena tāḥ / aśokavanikāṃ jagmur maithilīṃ parigṛhya tām // 3.054.029 sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām / sarvakālamadaiś cāpi dvijaiḥ samupasevitām // 3.054.030 sā tu śokaparītāṅgī maithilī janakātmajā / rākṣasī vaśam āpannā vyāghrīṇāṃ hariṇī yathā // 3.054.031 na vindate tatra tu śarma maithilī ; virūpanetrābhir atīva tarjitā / patiṃ smarantī dayitaṃ ca devaraṃ ; vicetanābhūd bhayaśokapīḍitā // 3.054.032 rākṣasaṃ mṛgarūpeṇa carantaṃ kāmarūpiṇam / nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata // 3.055.001 tasya saṃtvaramāṇasya draṣṭukāmasya maithilīm / krūrasvaro 'tha gomāyur vinanādāsya pṛṣṭhataḥ // 3.055.002 sa tasya svaram ājñāya dāruṇaṃ romaharṣaṇam / cintayām āsa gomāyoḥ svareṇa pariśaṅkitaḥ // 3.055.003 aśubhaṃ bata manye 'haṃ gomāyur vāśyate yathā / svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā // 3.055.004 mārīcena tu vijñāya svaram ālakṣya māmakam / vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi // 3.055.005 sa saumitriḥ svaraṃ śrutvā tāṃ ca hitvātha maithilīm / tayaiva prahitaḥ kṣipraṃ matsakāśam ihaiṣyati // 3.055.006 rākṣasaiḥ sahitair nūnaṃ sītāyā īpsito vadhaḥ / kāñcanaś ca mṛgo bhūtvā vyapanīyāśramāt tu mām // 3.055.007 dūraṃ nītvā tu mārīco rākṣaso 'bhūc charāhataḥ / hā lakṣmaṇa hato 'smīti yad vākyaṃ vyajahāra ha // 3.055.008 api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane / janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ // 3.055.009.1 nimittāni ca ghorāṇi dṛśyante 'dya bahūni ca // 3.055.009.2 ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam / ātmanaś cāpanayanaṃ mṛgarūpeṇa rakṣasā // 3.055.010.1 ājagāma janasthānaṃ rāghavaḥ pariśaṅkitaḥ // 3.055.010.2 taṃ dīnamānasaṃ dīnam āsedur mṛgapakṣiṇaḥ / savyaṃ kṛtvā mahātmānaṃ ghorāṃś ca sasṛjuḥ svarān // 3.055.011 tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ / tato lakṣaṇam āyāntaṃ dadarśa vigataprabham // 3.055.012 tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ / viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā // 3.055.013 saṃjagarhe 'tha taṃ bhrātā jeṣṭho lakṣmaṇam āgatam / vihāya sītāṃ vijane vane rākṣasasevite // 3.055.014 gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ / uvāca madhurodarkam idaṃ paruṣam ārtavat // 3.055.015 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām / sītām ihāgataḥ saumya kaccit svasti bhaved iti // 3.055.016 na me 'sti saṃśayo vīra sarvathā janakātmajā / vinaṣṭā bhakṣitā vāpa rākṣasair vanacāribhiḥ // 3.055.017 aśubhāny eva bhūyiṣṭhaṃ yathā prādurbhavanti me / api lakṣmaṇa sītāyāḥ sāmagryaṃ prāpnuyāvahe // 3.055.018 idaṃ hi rakṣomṛgasaṃnikāśaṃ ; pralobhya māṃ dūram anuprayātam / hataṃ kathaṃ cin mahatā śrameṇa ; sa rākṣaso 'bhūn mriyamāṇa eva // 3.055.019 manaś ca me dīnam ihāprahṛṣṭaṃ ; cakṣuś ca savyaṃ kurute vikāram / asaṃśayaṃ lakṣmaṇa nāsti sītā ; hṛtā mṛtā vā pathi vartate vā // 3.055.020 sa dṛṣṭvā lakṣmaṇaṃ dīnaṃ śūnye daśarathātmajaḥ / paryapṛcchata dharmātmā vaidehīm āgataṃ vinā // 3.056.001 prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha / kva sā lakṣmaṇa vaidehī yāṃ hitvā tvam ihāgataḥ // 3.056.002 rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ / kva sā duḥkhasahāyā me vaidehī tanumadhyamā // 3.056.003 yāṃ vinā notsahe vīra muhūrtam api jīvitum / kva sā prāṇasahāyā me sītā surasutopamā // 3.056.004 patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa / vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām // 3.056.005 kaccij jīvati vaidehī prāṇaiḥ priyatarā mama / kaccit pravrājanaṃ saumya na me mithyā bhaviṣyati // 3.056.006 sītānimittaṃ saumitre mṛte mayi gate tvayi / kaccit sakāmā sukhitā kaikeyī sā bhaviṣyati // 3.056.007 saputrarājyāṃ siddhārthāṃ mṛtaputrā tapasvinī / upasthāsyati kausalyā kaccin saumya na kaikayīm // 3.056.008 yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ / suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa // 3.056.009 yadi mām āśramagataṃ vaidehī nābhibhāṣate / punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa // 3.056.010 brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā / tvayi pramatte rakṣobhir bhakṣitā vā tapasvinī // 3.056.011 sukumārī ca bālā ca nityaṃ cāduḥkhadarśinī / madviyogena vaidehī vyaktaṃ śocati durmanāḥ // 3.056.012 sarvathā rakṣasā tena jihmena sudurātmanā / vadatā lakṣmaṇety uccais tavāpi janitaṃ bhayam // 3.056.013 śrutaś ca śaṅke vaidehyā sa svaraḥ sadṛśo mama / trastayā preṣitas tvaṃ ca draṣṭuṃ māṃ śīghram āgataḥ // 3.056.014 sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane / pratikartuṃ nṛśaṃsānāṃ rakṣasāṃ dattam antaram // 3.056.015 duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ / taiḥ sītā nihatā ghorair bhaviṣyati na saṃśayaḥ // 3.056.016 aho 'smi vyasane magnaḥ sarvathā ripunāśana / kiṃ tv idānīṃ kariṣyāmi śaṅke prāptavyam īdṛśam // 3.056.017 iti sītāṃ varārohāṃ cintayann eva rāghavaḥ / ājagāma janasthānaṃ tvarayā sahalakṣmaṇaḥ // 3.056.018 vigarhamāṇo 'nujam ārtarūpaṃ ; kṣudhā śramāc caiva pipāsayā ca / viniḥśvasañ śuṣkamukho viṣaṇṇaḥ ; pratiśrayaṃ prāpya samīkṣya śūnyam // 3.056.019 svam āśramaṃ saṃpravigāhya vīro ; vihāradeśān anusṛtya kāṃś cit / etat tad ity eva nivāsabhūmau ; prahṛṣṭaromā vyathito babhūva // 3.056.020 athāśramād upāvṛttam antarā raghunandanaḥ / paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ // 3.057.001 tam uvāca kimarthaṃ tvam āgato 'pāsya maithilīm / yadā sā tava viśvāsād vane viharitā mayā // 3.057.002 dṛṣṭvaivābhyāgataṃ tvāṃ me maithilīṃ tyajya lakṣmaṇa / śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ // 3.057.003 sphurate nayanaṃ savyaṃ bāhuś ca hṛdayaṃ ca me / dṛṣṭvā lakṣmaṇa dūre tvāṃ sītāvirahitaṃ pathi // 3.057.004 evam uktas tu saumitrir lakṣmaṇaḥ śubhalakṣaṇaḥ / bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt // 3.057.005 na svayaṃ kāmakāreṇa tāṃ tyaktvāham ihāgataḥ / pracoditas tayaivograis tvatsakāśam ihāgataḥ // 3.057.006 āryeṇeva parikruṣṭaṃ hā sīte lakṣmaṇeti ca / paritrāhīti yad vākyaṃ maithilyās tac chrutiṃ gatam // 3.057.007 sā tam ārtasvaraṃ śrutvā tava snehena maithilī / gaccha gaccheti mām āha rudantī bhayavihvalā // 3.057.008 pracodyamānena mayā gaccheti bahuśas tayā / pratyuktā maithilī vākyam idaṃ tvatpratyayānvitam // 3.057.009 na tat paśyāmy ahaṃ rakṣo yad asya bhayam āvahet / nirvṛtā bhava nāsty etat kenāpy evam udāhṛtam // 3.057.010 vigarhitaṃ ca nīcaṃ ca katham āryo 'bhidhāsyati / trāhīti vacanaṃ sīte yas trāyet tridaśān api // 3.057.011 kiṃnimittaṃ tu kenāpi bhrātur ālambya me svaram / visvaraṃ vyāhṛtaṃ vākyaṃ lakṣmaṇa trāhi mām iti // 3.057.012.1 na bhavatyā vyathā kāryā kunārījanasevitā // 3.057.012.2 alaṃ vaiklavyam ālambya svasthā bhava nirutsukā / na cāsti triṣu lokeṣu pumān yo rāghavaṃ raṇe // 3.057.013.1 jāto vā jāyamāno vā saṃyuge yaḥ parājayet // 3.057.013.2 evam uktā tu vaidehī parimohitacetanā / uvācāśrūṇi muñcantī dāruṇaṃ mām idaṃ vacaḥ // 3.057.014 bhāvo mayi tavātyarthaṃ pāpa eva niveśitaḥ / vinaṣṭe bhrātari prāpte na ca tvaṃ mām avāpsyasi // 3.057.015 saṃketād bharatena tvaṃ rāmaṃ samanugacchasi / krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase // 3.057.016 ripuḥ pracchannacārī tvaṃ madartham anugacchasi / rāghavasyāntaraprepsus tathainaṃ nābhipadyase // 3.057.017 evam ukto hi vaidehyā saṃrabdho raktalocanaḥ / krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ // 3.057.018 evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ / abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ // 3.057.019 jānann api samarthaṃ māṃ rakṣasāṃ vinivāraṇe / anena krodhavākyena maithilyā niḥsṛto bhavān // 3.057.020 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm / kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ // 3.057.021 sarvathā tv apanītaṃ te sītayā yat pracoditaḥ / krodhasya vaśam āgamya nākaroḥ śāsanaṃ mama // 3.057.022 asau hi rākṣasaḥ śete śareṇābhihato mayā / mṛgarūpeṇa yenāham āśramād apavāditaḥ // 3.057.023 vikṛṣya cāpaṃ paridhāya sāyakaṃ ; salīla bāṇena ca tāḍito mayā / mārgīṃ tanuṃ tyajya ca viklavasvaro ; babhūva keyūradharaḥ sa rākṣasaḥ // 3.057.024 śarāhatenaiva tadārtayā girā ; svaraṃ mamālambya sudūrasaṃśravam / udāhṛtaṃ tad vacanaṃ sudāruṇaṃ ; tvam āgato yena vihāya maithilīm // 3.057.025 bhṛśam āvrajamānasya tasyādhovāmalocanam / prāsphurac cāskhalad rāmo vepathuś cāsya jāyate // 3.058.001 upālakṣya nimittāni so 'śubhāni muhur muhuḥ / api kṣemaṃ tu sītāyā iti vai vyājahāra ha // 3.058.002 tvaramāṇo jagāmātha sītādarśanalālasaḥ / śūnyam āvasathaṃ dṛṣṭvā babhūvodvignamānasaḥ // 3.058.003 udbhramann iva vegena vikṣipan raghunandanaḥ / tatra tatroṭajasthānam abhivīkṣya samantataḥ // 3.058.004 dadarśa parṇaśālāṃ ca rahitāṃ sītayā tadā / śriyā virahitāṃ dhvastāṃ hemante padminīm iva // 3.058.005 rudantam iva vṛkṣaiś ca mlānapuṣpamṛgadvijam / śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam // 3.058.006 viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam / dṛṣṭvā śūnyoṭajasthānaṃ vilalāpa punaḥ punaḥ // 3.058.007 hṛtā mṛtā vā naṣṭā vā bhakṣitā vā bhaviṣyati / nilīnāpy atha vā bhīrur atha vā vanam āśritā // 3.058.008 gatā vicetuṃ puṣpāṇi phalāny api ca vā punaḥ / atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā // 3.058.009 yatnān mṛgayamāṇas tu nāsasāda vane priyām / śokaraktekṣaṇaḥ śokād unmatta iva lakṣyate // 3.058.010 vṛkṣād vṛkṣaṃ pradhāvan sa girīṃś cāpi nadīn nadīm / babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ // 3.058.011 asti kaccit tvayā dṛṣṭā sā kadambapriyā priyā / kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām // 3.058.012 snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm / śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī // 3.058.013 atha vārjuna śaṃsa tvaṃ priyāṃ tām arjunapriyām / janakasya sutā bhīrur yadi jīvati vā na vā // 3.058.014 kakubhaḥ kakubhoruṃ tāṃ vyaktaṃ jānāti maithilīm / latāpallavapuṣpāḍhyo bhāti hy eṣa vanaspatiḥ // 3.058.015 bhramarair upagītaś ca yathā drumavaro hy ayam / eṣa vyaktaṃ vijānāti tilakas tilakapriyām // 3.058.016 aśokaśokāpanuda śokopahatacetasaṃ / tvannāmānaṃ kuru kṣipraṃ priyāsaṃdarśanena mām // 3.058.017 yadi tāla tvayā dṛṣṭā pakvatālaphalastanī / kathayasva varārohāṃ kāruṣyaṃ yadi te mayi // 3.058.018 yadi dṛṣṭā tvayā sītā jambujāmbūnadaprabhā / priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me // 3.058.019 atha vā mṛgaśāvākṣīṃ mṛga jānāsi maithilīm / mṛgaviprekṣaṇī kāntā mṛgībhiḥ sahitā bhavet // 3.058.020 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet / tāṃ manye viditāṃ tubhyam ākhyāhi varavāraṇa // 3.058.021 śārdūla yadi sā dṛṣṭā priyā candranibhānanā / maithilī mama visrabdhaḥ kathayasva na te bhayam // 3.058.022 kiṃ dhāvasi priye nūnaṃ dṛṣṭāsi kamalekṣaṇe / vṛkṣeṇācchādya cātmānaṃ kiṃ māṃ na pratibhāṣase // 3.058.023 tiṣṭha tiṣṭha varārohe na te 'sti karuṇā mayi / nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase // 3.058.024 pītakauśeyakenāsi sūcitā varavarṇini / dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam // 3.058.025 naiva sā nūnam atha vā hiṃsitā cāruhāsinī / kṛcchraṃ prāptaṃ hi māṃ nūnaṃ yathopekṣitum arhati // 3.058.026 vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ / vibhajyāṅgāni sarvāṇi mayā virahitā priyā // 3.058.027 nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam / sā hi campakavarṇābhā grīvā graiveya śobhitā // 3.058.028 komalā vilapantyās tu kāntāyā bhakṣitā śubhā / nūnaṃ vikṣipyamāṇau tau bāhū pallavakomalau // 3.058.029 bhakṣitau vepamānāgrau sahastābharaṇāṅgadau / mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai // 3.058.030 sārtheneva parityaktā bhakṣitā bahubāndhavā / hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kva cit // 3.058.031 hā priye kva gatā bhadre hā sīteti punaḥ punaḥ / ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam // 3.058.032 kva cid udbhramate vegāt kva cid vibhramate balāt / kva cin matta ivābhāti kāntān veṣaṇatatparaḥ // 3.058.033 sa vanāni nadīḥ śailān giriprasravaṇāni ca / kānanāni ca vegena bhramaty aparisaṃsthitaḥ // 3.058.034 tathā sa gatvā vipulaṃ mahad vanaṃ ; parītya sarvaṃ tv atha maithilīṃ prati / aniṣṭhitāśaḥ sa cakāra mārgaṇe ; punaḥ priyāyāḥ paramaṃ pariśramam // 3.058.035 dṛṣṭāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ / rahitāṃ parṇaśālāṃ ca vidhvastāny āsanāni ca // 3.059.001 adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ / uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau // 3.059.002 kva nu lakṣmaṇa vaidehī kaṃ vā deśam ito gatā / kenāhṛtā vā saumitre bhakṣitā kena vā priyā // 3.059.003 vṛṣkeṇāvārya yadi māṃ sīte hasitum icchasi / alaṃ te hasitenādya māṃ bhajasva suduḥkhitam // 3.059.004 yaiḥ saha krīḍase sīte viśvastair mṛgapotakaiḥ / ete hīnās tvayā saumye dhyāyanty asrāvilekṣaṇāḥ // 3.059.005 mṛtaṃ śokena mahatā sītāharaṇajena mām / paraloke mahārājo nūnaṃ drakṣyati me pitā // 3.059.006 kathaṃ pratijñāṃ saṃśrutya mayā tvam abhiyojitaḥ / apūrayitvā taṃ kālaṃ matsakāśam ihāgataḥ // 3.059.007 kāmavṛttam anāryaṃ māṃ mṛṣāvādinam eva ca / dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā // 3.059.008 vivaśaṃ śokasaṃtaptaṃ dīnaṃ bhagnamanoratham / mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum // 3.059.009 kva gacchasi varārohe mām utsṛjya sumadhyame / tvayā virahitaś cāhaṃ mokṣye jīvitam ātmanaḥ // 3.059.010 itīva vilapan rāmaḥ sītādarśanalālasaḥ / na dadarśa suduḥkhārto rāghavo janakātmajām // 3.059.011 anāsādayamānaṃ taṃ sītāṃ daśarathātmajam / paṅkam āsādya vipulaṃ sīdantam iva kuñjaram // 3.059.012.1 lakṣmaṇo rāmam atyartham uvāca hitakāmyayā // 3.059.012.2 mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha / idaṃ ca hi vanaṃ śūra bahukandaraśobhitam // 3.059.013 priyakānanasaṃcārā vanonmattā ca maithilī / sā vanaṃ vā praviṣṭā syān nalinīṃ vā supuṣpitām // 3.059.014 saritaṃ vāpi saṃprāptā mīnavañjurasevitām / vitrāsayitukāmā vā līnā syāt kānane kva cit // 3.059.015.1 jijñāsamānā vaidehī tvāṃ māṃ ca puruṣarṣabha // 3.059.015.2 tasyā hy anveṣaṇe śrīman kṣipram eva yatāvahe / vanaṃ sarvaṃ vicinuvo yatra sā janakātmajā // 3.059.016.1 manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ // 3.059.016.2 evam uktas tu sauhārdāl lakṣmaṇena samāhitaḥ / saha saumitriṇā rāmo vicetum upacakrame // 3.059.017.1 tau vanāni girīṃś caiva saritaś ca sarāṃsi ca // 3.059.017.2 nikhilena vicinvantau sītāṃ daśarathātmajau / tasya śailasya sānūni guhāś ca śikharāṇi ca // 3.059.018 nikhilena vicinvantau naiva tām abhijagmatuḥ / vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt // 3.059.019 neha paśyāmi saumitre vaidehīṃ parvate śubhe / tato duḥkhābhisaṃtapto lakṣmaṇo vākyam abravīt // 3.059.020 vicaran daṇḍakāraṇyaṃ bhrātaraṃ dīptatejasaṃ / prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām // 3.059.021 yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām / evam uktas tu vīreṇa lakṣmaṇena sa rāghavaḥ // 3.059.022 uvāca dīnayā vācā duḥkhābhihatacetanaḥ / vanaṃ sarvaṃ suvicitaṃ padminyaḥ phullapaṅkajāḥ // 3.059.023 giriś cāyaṃ mahāprājña bahukandaranirjharaḥ / na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm // 3.059.024 evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ / dīnaḥ śokasamāviṣṭo muhūrtaṃ vihvalo 'bhavat // 3.059.025 sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ / viṣasādāturo dīno niḥśvasyāśītam āyatam // 3.059.026 bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ / hā priyeti vicukrośa bahuśo bāṣpagadgadaḥ // 3.059.027 taṃ sāntvayām āsa tato lakṣmaṇaḥ priyabāndhavaḥ / bahuprakāraṃ dharmajñaḥ praśritaḥ praśritāñjaliḥ // 3.059.028 anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam / apaśyaṃs tāṃ priyāṃ sītāṃ prākrośat sa punaḥ punaḥ // 3.059.029 sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt / śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm // 3.060.001.1 api godāvarīṃ sītā padmāny ānayituṃ gatā // 3.060.001.2 evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi / nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ // 3.060.002 tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt / naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me // 3.060.003 kaṃ nu sā deśam āpannā vaidehī kleśanāśinī / na hi taṃ vedmi vai rāma yatra sā tanumadhyamā // 3.060.004 lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpa mohitaḥ / rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm // 3.060.005 sa tām upasthito rāmaḥ kva sītety evam abravīt // 3.060.006 bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api / na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī // 3.060.007 tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti / na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā // 3.060.008 rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ / dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām // 3.060.009 nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ / uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ // 3.060.010 kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ / mātaraṃ caiva vaidehyā vinā tām aham apriyam // 3.060.011 yā me rājyavihīnasya vane vanyena jīvataḥ / sarvaṃ vyapanayac chokaṃ vaidehī kva nu sā gatā // 3.060.012 jñātipakṣavihīnasya rājaputrīm apaśyataḥ / manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ // 3.060.013 godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim / sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate // 3.060.014 evaṃ saṃbhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau / vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām // 3.060.015 tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale / uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ // 3.060.016 abhijānāmi puṣpāṇi tānīmāmīha lakṣmaṇa / apinaddhāni vaidehyā mayā dattāni kānane // 3.060.017 evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham / kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā // 3.060.018 tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata / yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham // 3.060.019 mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi / asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ // 3.060.020 imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa / yadi nākhyāti me sītām adya candranibhānanām // 3.060.021 evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā / dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat // 3.060.022 sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca / saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam // 3.060.023 paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ / bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca // 3.060.024 taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ / āvṛtaṃ paśya saumitre sarvato dharaṇītalam // 3.060.025 manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ / bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati // 3.060.026 tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ / babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha // 3.060.027 muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam / dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ // 3.060.028 taruṇādityasaṃkāśaṃ vaidūryagulikācitam / viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam // 3.060.029 chatraṃ śataśalākaṃ ca divyamālyopaśobhitam / bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam // 3.060.030 kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ / bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe // 3.060.031 dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ / apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ // 3.060.032 rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ / kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ // 3.060.033 vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam / sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ // 3.060.034 hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī / na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane // 3.060.035 bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa / ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ // 3.060.036 kartāram api lokānāṃ śūraṃ karuṇavedinam / ajñānād avamanyeran sarvabhūtāni lakṣmaṇa // 3.060.037 mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam / nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ // 3.060.038 māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa / adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca // 3.060.039.1 saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ // 3.060.039.2 naiva yakṣā na gandharvā na piśācā na rākṣasāḥ / kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa // 3.060.040 mamāstrabāṇasaṃpūrṇam ākāśaṃ paśya lakṣmaṇa / niḥsaṃpātaṃ kariṣyāmi hy adya trailokyacāriṇām // 3.060.041 saṃniruddhagrahagaṇam āvāritaniśākaram / vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam // 3.060.042 vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam / dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram // 3.060.043 na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ / asmin muhūrte saumitre mama drakṣyanti vikramam // 3.060.044 nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa / mama cāpaguṇān muktair bāṇajālair nirantaram // 3.060.045 arditaṃ mama nārācair dhvastabhrāntamṛgadvijam / samākulam amaryādaṃ jagat paśyādya lakṣmaṇa // 3.060.046 ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ / kariṣye maithilīhetor apiśācam arākṣasaṃ // 3.060.047 mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ / drakṣyanty adya vimuktānām amarṣād dūragāminām // 3.060.048 naiva devā na daiteyā na piśācā na rākṣasāḥ / bhaviṣyanti mama krodhāt trailokye vipraṇāśite // 3.060.049 devadānavayakṣāṇāṃ lokā ye rakṣasām api / bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ // 3.060.050.1 nirmaryādān imāṃl lokān kariṣyāmy adya sāyakaiḥ // 3.060.050.2 yathā jarā yathā mṛtyur yathākālo yathāvidhiḥ / nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa // 3.060.051.1 tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam // 3.060.051.2 pureva me cārudatīm aninditāṃ ; diśanti sītāṃ yadi nādya maithilīm / sadevagandharvamanuṣya pannagaṃ ; jagat saśailaṃ parivartayāmy aham // 3.060.052 tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam / lokānām abhave yuktaṃ sāmvartakam ivānalam // 3.061.001 vīkṣamāṇaṃ dhanuḥ sajyaṃ niḥśvasantaṃ muhur muhuḥ / hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā // 3.061.002 adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ / abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā // 3.061.003 purā bhūtvā mṛdur dāntaḥ sarvabhūtahite rataḥ / na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi // 3.061.004 candre lakṣṇīḥ prabhā sūrye gatir vāyau bhuvi kṣamā / etac ca niyataṃ sarvaṃ tvayi cānuttamaṃ yaśaḥ // 3.061.005 na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ / kena vā kasya vā hetoḥ sāyudhaḥ saparicchadaḥ // 3.061.006 khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ / deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja // 3.061.007 ekasya tu vimardo 'yaṃ na dvayor vadatāṃ vara / na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam // 3.061.008 naikasya tu kṛte lokān vināśayitum arhasi / yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ // 3.061.009 sadā tvaṃ sarvabhūtānāṃ śaraṇyaḥ paramā gatiḥ / ko nu dārapraṇāśaṃ te sādhu manyeta rāghava // 3.061.010 saritaḥ sāgarāḥ śailā devagandharvadānavāḥ / nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ // 3.061.011 yena rājan hṛtā sītā tam anveṣitum arhasi / maddvitīyo dhanuṣpāṇiḥ sahāyaiḥ paramarṣibhiḥ // 3.061.012 samudraṃ ca viceṣyāmaḥ parvatāṃś ca vanāni ca / guhāś ca vividhā ghorā nalinīḥ pārvatīś ca ha // 3.061.013 devagandharvalokāṃś ca viceṣyāmaḥ samāhitāḥ / yāvan nādhigamiṣyāmas tava bhāryāpahāriṇam // 3.061.014 na cet sāmnā pradāsyanti patnīṃ te tridaśeśvarāḥ / kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi // 3.061.015 śīlena sāmnā vinayena sītāṃ ; nayena na prāpsyasi cen narendra / tataḥ samutsādaya hemapuṅkhair ; mahendravajrapratimaiḥ śaraughaiḥ // 3.061.016 taṃ tathā śokasaṃtaptaṃ vilapantam anāthavat / mohena mahatāviṣṭaṃ paridyūnam acetanam // 3.062.001 tataḥ saumitrir āśvāsya muhūrtād iva lakṣmaṇaḥ / rāmaṃ saṃbodhayām āsa caraṇau cābhipīḍayan // 3.062.002 mahatā tapasā rāma mahatā cāpi karmaṇā / rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ // 3.062.003 tava caiva guṇair baddhas tvadviyogān mahīpatiḥ / rājā devatvam āpanno bharatasya yathā śrutam // 3.062.004 yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase / prākṛtaś cālpasattvaś ca itaraḥ kaḥ sahiṣyati // 3.062.005 duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate / ārtāḥ prajā naravyāghra kva nu yāsyanti nirvṛtim // 3.062.006 lokasvabhāva evaiṣa yayātir nahuṣātmajaḥ / gataḥ śakreṇa sālokyam anayas taṃ samaspṛśat // 3.062.007 maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ / ahnā putraśataṃ jajñe tathaivāsya punar hatam // 3.062.008 yā ceyaṃ jagato mātā devī lokanamaskṛtā / asyāś ca calanaṃ bhūmer dṛśyate satyasaṃśrava // 3.062.009 yau cemau jagatāṃ netre yatra sarvaṃ pratiṣṭhitam / ādityacandrau grahaṇam abhyupetau mahābalau // 3.062.010 sumahānty api bhūtāni devāś ca puruṣarṣabha / na daivasya pramuñcanti sarvabhūtāni dehinaḥ // 3.062.011 śakrādiṣv api deveṣu vartamānau nayānayau / śrūyete naraśārdūla na tvaṃ vyathitum arhasi // 3.062.012 naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha / śocituṃ nārhase vīra yathānyaḥ prākṛtas tathā // 3.062.013 tvadvidhā hi na śocanti satataṃ satyadarśinaḥ / sumahatsv api kṛcchreṣu rāmānirviṇṇadarśaṇāḥ // 3.062.014 tattvato hi naraśreṣṭha buddhyā samanucintaya / buddhyā yuktā mahāprājñā vijānanti śubhāśubhe // 3.062.015 adṛṣṭaguṇadoṣāṇām adhṛtānāṃ ca karmaṇām / nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate // 3.062.016 mām eva hi purā vīra tvam eva bahuṣo 'nvaśāḥ / anuśiṣyād dhi ko nu tvām api sākṣād bṛhaspatiḥ // 3.062.017 buddhiś ca te mahāprājña devair api duranvayā / śokenābhiprasuptaṃ te jñānaṃ saṃbodhayāmy aham // 3.062.018 divyaṃ ca mānuṣaṃ caivam ātmanaś ca parākramam / ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ badhe // 3.062.019 kiṃ te sarvavināśena kṛtena puruṣarṣabha / tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi // 3.062.020 pūrvajo 'py uktamātras tu lakṣmaṇena subhāṣitam / sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ // 3.063.001 saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ / avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt // 3.063.002 kiṃ kariṣyāvahe vatsa kva vā gacchāva lakṣmaṇa / kenopāyena paśyeyaṃ sītām iti vicintaya // 3.063.003 taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt / idam eva janasthānaṃ tvam anveṣitum arhasi // 3.063.004 rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam / santīha giridurgāṇi nirdarāḥ kandarāṇi ca // 3.063.005 guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ / āvāsāḥ kiṃnarāṇāṃ ca gandharvabhavanāni ca // 3.063.006 tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi / tvadvidho buddhisaṃpannā māhātmāno nararṣabha // 3.063.007 āpatsu na prakampante vāyuvegair ivācalāḥ / ity uktas tad vanaṃ sarvaṃ vicacāra salakṣmaṇaḥ // 3.063.008 kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram / tataḥ parvatakūṭābhaṃ mahābhāgaṃ dvijottamam // 3.063.009 dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam / taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt // 3.063.010.1 anena sītā vaidehī bhakṣitā nātra saṃśayaḥ // 3.063.010.2 gṛdhrarūpam idaṃ vyaktaṃ rakṣo bhramati kānanam / bhakṣayitvā viśālākṣīm āste sītāṃ yathāsukham // 3.063.011.1 enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ // 3.063.011.2 ity uktvābhyapatad gṛdhraṃ saṃdhāya dhanuṣi kṣuram / kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm // 3.063.012 taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman / abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam // 3.063.013 yām oṣadhim ivāyuṣmann anveṣasi mahāvane / sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam // 3.063.014 tvayā virahitā devī lakṣmaṇena ca rāghava / hriyamāṇā mayā dṛṣṭā rāvaṇena balīyasā // 3.063.015 sītām abhyavapan no 'haṃ rāvaṇaś ca raṇe mayā / vidhvaṃsitarathacchatraḥ pātito dharaṇītale // 3.063.016 etad asya dhanur bhagnam etad asya śarāvaram / ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ // 3.063.017 pariśrāntasya me pakṣau chittvā khaḍgena rāvaṇaḥ / sītām ādāya vaidehīm utpapāta vihāyasaṃ // 3.063.018.1 rakṣasā nihataṃ pūrvma na māṃ hantuṃ tvam arhasi // 3.063.018.2 rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām / gṛdhrarājaṃ pariṣvajya ruroda sahalakṣmaṇaḥ // 3.063.019 ekam ekāyane durge niḥśvasantaṃ kathaṃ cana / samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt // 3.063.020 rājyād bhraṃśo vane vāsaḥ sītā naṣṭā hato dvijaḥ / īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam // 3.063.021 saṃpūrṇam api ced adya pratareyaṃ mahodadhim / so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ // 3.063.022 nāsty abhāgyataro loke matto 'smin sacarācare / yeneyaṃ mahatī prāptā mayā vyasanavāgurā // 3.063.023 ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ / śete vinihato bhūmau mama bhāgyaviparyayāt // 3.063.024 ity evam uktvā bahuśo rāghavaḥ sahalakṣmaṇaḥ / jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan // 3.063.025 nikṛttapakṣaṃ rudhirāvasiktaṃ ; taṃ gṛdhrarājaṃ parirabhya rāmaḥ / kva maithili prāṇasamā mameti ; vimucya vācaṃ nipapāta bhūmau // 3.063.026 rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam / saumitriṃ mitrasaṃpannam idaṃ vacanam abravīt // 3.064.001 mamāyaṃ nūnam artheṣu yatamāno vihaṃgamaḥ / rākṣasena hataḥ saṃkhye prāṇāṃs tyajati dustyajān // 3.064.002 ayam asya śarīre 'smin prāṇo lakṣmaṇa vidyate / tathā svaravihīno 'yaṃ viklavaṃ samudīkṣate // 3.064.003 jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ / sītām ākhyāhi bhadraṃ te vadham ākhyāhi cātmanaḥ // 3.064.004 kiṃnimitto 'harat sītāṃ rāvaṇas tasya kiṃ mayā / aparāddhaṃ tu yaṃ dṛṣṭvā rāvaṇena hṛtā priyā // 3.064.005 kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam / sītayā kāni coktāni tasmin kāle dvijottama // 3.064.006 kathaṃvīryaḥ kathaṃrūpaḥ kiṃkarmā sa ca rākṣasaḥ / kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ // 3.064.007 tam udvīkṣyātha dīnātmā vilapantam anantaram / vācātisannayā rāmaṃ jaṭāyur idam abravīt // 3.064.008 sā hṛtā rākṣasendreṇa rāvaṇena vihāyasā / māyām āsthāya vipulāṃ vātadurdinasaṃkulām // 3.064.009 pariśrāntasya me tāta pakṣau chittvā niśācaraḥ / sītām ādāya vaidehīṃ prayāto dakṣiṇā mukhaḥ // 3.064.010 uparudhyanti me prāṇā dṛṣṭir bhramati rāghava / paśyāmi vṛkṣān sauvarṇān uśīrakṛtamūrdhajān // 3.064.011 yena yāti muhūrtena sītām ādāya rāvaṇaḥ / vipranaṣṭaṃ dhanaṃ kṣipraṃ tat svāmipratipadyate // 3.064.012 vindo nāma muhūrto 'sau sa ca kākutstha nābudhat / jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati // 3.064.013 na ca tvayā vyathā kāryā janakasya sutāṃ prati / vaidehyā raṃsyase kṣipraṃ hatvā taṃ rākṣasaṃ raṇe // 3.064.014 asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ / āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam // 3.064.015 putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca / ity uktvā durlabhān prāṇān mumoca patageśvaraḥ // 3.064.016 brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ / tyaktvā śarīraṃ gṛdhrasya jagmuḥ prāṇā vihāyasaṃ // 3.064.017 sa nikṣipya śiro bhūmau prasārya caraṇau tadā / vikṣipya ca śarīraṃ svaṃ papāta dharaṇītale // 3.064.018 taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam / rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt // 3.064.019 bahūni rakṣasāṃ vāse varṣāṇi vasatā sukham / anena daṇḍakāraṇye vicīrṇam iha pakṣiṇā // 3.064.020 anekavārṣiko yas tu cirakālaṃ samutthitaḥ / so 'yam adya hataḥ śete kālo hi duratikramaḥ // 3.064.021 paśya lakṣmaṇa gṛdhro 'yam upakārī hataś ca me / sītām abhyavapan no vai rāvaṇena balīyasā // 3.064.022 gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat / mama hetor ayaṃ prāṇān mumoca patageśvaraḥ // 3.064.023 sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ / śūrāḥ śaraṇyāḥ saumitre tiryagyonigateṣv api // 3.064.024 sītāharaṇajaṃ duḥkhaṃ na me saumya tathāgatam / yathā vināśo gṛdhrasya matkṛte ca paraṃtapa // 3.064.025 rājā daśarathaḥ śrīmān yathā mama mayā yaśāḥ / pūjanīyaś ca mānyaś ca tathāyaṃ patageśvaraḥ // 3.064.026 saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam / gṛdhrarājaṃ didhakṣāmi matkṛte nidhanaṃ gatam // 3.064.027 nāthaṃ patagalokasya citām āropayāmy aham / imaṃ dhakṣyāmi saumitre hataṃ raudreṇa rakṣasā // 3.064.028 yā gatir yajñaśīlānām āhitāgneś ca yā gatiḥ / aparāvartināṃ yā ca yā ca bhūmipradāyinām // 3.064.029 mayā tvaṃ samanujñāto gaccha lokān anuttamān / gṛdhrarāja mahāsattva saṃskṛtaś ca mayā vraja // 3.064.030 evam uktvā citāṃ dīptām āropya patageśvaram / dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ // 3.064.031 rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān / sthūlān hatvā mahārohīn anu tastāra taṃ dvijam // 3.064.032 rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ / śakunāya dadau rāmo ramye haritaśādvale // 3.064.033 yat tat pretasya martyasya kathayanti dvijātayaḥ / tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha // 3.064.034 tato godāvarīṃ gatvā nadīṃ naravarātmajau / udakaṃ cakratus tasmai gṛdhrarājāya tāv ubhau // 3.064.035 sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ ; suduṣkaraṃ karma raṇe nipātitaḥ / maharṣikalpena ca saṃskṛtas tadā ; jagāma puṇyāṃ gatim ātmanaḥ śubhām // 3.064.036 kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā / avekṣantau vane sītāṃ paścimāṃ jagmatur diśam // 3.065.001 tāṃ diśaṃ dakṣiṇāṃ gatvā śaracāpāsidhāriṇau / aviprahatam aikṣvākau panthānaṃ pratipedatuḥ // 3.065.002 gulmair vṛkṣaiś ca bahubhir latābhiś ca praveṣṭitam / āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam // 3.065.003 vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam / subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau // 3.065.004 tataḥ paraṃ janasthānāt trikrośaṃ gamya rāghavau / krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau // 3.065.005 nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ / nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam // 3.065.006 didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ / tatra tatrāvatiṣṭhantau sītāharaṇakarśitau // 3.065.007 lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ / abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasaṃ // 3.065.008 spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ / prāyaśaś cāpy aniṣṭāni nimittāny upalakṣaye // 3.065.009 tasmāt sajjībhavārya tvaṃ kuruṣva vacanaṃ hitam / mamaiva hi nimittāni sadyaḥ śaṃsanti saṃbhramam // 3.065.010 eṣa vañculako nāma pakṣī paramadāruṇaḥ / āvayor vijayaṃ yuddhe śaṃsann iva vinardati // 3.065.011 tayor anveṣator evaṃ sarvaṃ tad vanam ojasā / saṃjajñe vipulaḥ śabdaḥ prabhañjann iva tad vanam // 3.065.012 saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā / vanasya tasya śabdo 'bhūd divam āpūrayann iva // 3.065.013 taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ / dadarśa sumahākāyaṃ rākṣasaṃ vipulorasaṃ // 3.065.014 āsedatus tatas tatra tāv ubhau pramukhe sthitam / vivṛddham aśirogrīvaṃ kabandham udare mukham // 3.065.015 romabhir nicitais tīkṣṇair mahāgirim ivocchritam / nīlameghanibhaṃ raudraṃ meghastanitaniḥsvanam // 3.065.016 mahāpakṣmeṇa piṅgena vipulenāyatena ca / ekenorasi ghoreṇa nayanenāśudarśinā // 3.065.017 mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham / bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān // 3.065.018 ghorau bhujau vikurvāṇam ubhau yojanam āyatau / karābhyāṃ vividhān gṛhya ṛṣkān pakṣigaṇān mṛgān // 3.065.019 ākarṣantaṃ vikarṣantam anekān mṛgayūthapān / sthitam āvṛtya panthānaṃ tayor bhrātroḥ prapannayoḥ // 3.065.020 atha tau samatikramya krośamātre dadarśatuḥ / mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam // 3.065.021 sa mahābāhur atyarthaṃ prasārya vipulau bhujau / jagrāha sahitāv eva rāghavau pīḍayan balāt // 3.065.022 khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau / bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau // 3.065.023 tāv uvāca mahābāhuḥ kabandho dānavottamaḥ / kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau // 3.065.024 ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau / vadataṃ kāryam iha vāṃ kimarthaṃ cāgatau yuvām // 3.065.025 imaṃ deśam anuprāptau kṣudhārtasyeha tiṣṭhataḥ / sabāṇacāpakhaḍgau ca tīkṣṇaśṛṅgāv ivarṣabhau // 3.065.026.1 mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ // 3.065.026.2 tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ / uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā // 3.065.027 kṛcchrāt kṛcchrataraṃ prāpya dāruṇaṃ satyavikrama / vyasanaṃ jīvitāntāya prāptam aprāpya tāṃ priyām // 3.065.028 kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa / tvāṃ ca māṃ ca naravyāghra vyasanaiḥ paśya mohitau // 3.065.029.1 nātibhāro 'sti daivasya sarvabhuteṣu lakṣmaṇa // 3.065.029.2 śūrāś ca balavantaś ca kṛtāstrāś ca raṇājire / kālābhipannāḥ sīdanti yathā vālukasetavaḥ // 3.065.030 iti bruvāṇo dṛḍhasatyavikramo ; mahāyaśā dāśarathiḥ pratāpavān / avekṣya saumitrim udagravikramaṃ ; sthirāṃ tadā svāṃ matim ātmanākarot // 3.065.031 tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau / bāhupāśaparikṣiptau kabandho vākyam abravīt // 3.066.001 tiṣṭhataḥ kiṃ nu māṃ dṛṣṭvā kṣudhārtaṃ kṣatriyarṣabhau / āhārārthaṃ tu saṃdiṣṭau daivena gatacetasau // 3.066.002 tac chrutvā lakṣmaṇo vākyaṃ prāptakālaṃ hitaṃ tadā / uvācārtisamāpanno vikrame kṛtaniścayaḥ // 3.066.003 tvāṃ ca māṃ ca purā tūrṇam ādatte rākṣasādhamaḥ / tasmād asibhyām asyāśu bāhū chindāvahe gurū // 3.066.004 tatas tau deśakālajñau khaḍgābhyām eva rāghavau / acchindatāṃ susaṃhṛṣṭau bāhū tasyāṃsadeśayoḥ // 3.066.005 dakṣiṇo dakṣiṇaṃ bāhum asaktam asinā tataḥ / ciccheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ // 3.066.006 sa papāta mahābāhuś chinnabāhur mahāsvanaḥ / khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā // 3.066.007 sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ / dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ // 3.066.008 iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ / śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ // 3.066.009 ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ / asyaivāvarajaṃ viddhi bhrātaraṃ māṃ ca lakṣmaṇam // 3.066.010 asya devaprabhāvasya vasato vijane vane / rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau // 3.066.011 tvaṃ tu ko vā kimarthaṃ vā kabandha sadṛśo vane / āsyenorasi dīptena bhagnajaṅgho viceṣṭase // 3.066.012 evam uktaḥ kabandhas tu lakṣmaṇenottaraṃ vacaḥ / uvāca paramaprītas tad indravacanaṃ smaran // 3.066.013 svāgataṃ vāṃ naravyāghrau diṣṭyā paśyāmi cāpy aham / diṣṭyā cemau nikṛttau me yuvābhyāṃ bāhubandhanau // 3.066.014 virūpaṃ yac ca me rūpaṃ prāptaṃ hy avinayād yathā / tan me śṛṇu naravyāghra tattvataḥ śaṃsatas tava // 3.066.015 purā rāma mahābāho mahābalaparākrama / rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam // 3.067.001.1 yathā somasya śakrasya sūryasya ca yathā vapuḥ // 3.067.001.2 so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat / ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ // 3.067.002 tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā / saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ // 3.067.003 tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā / etad eva nṛśaṃsaṃ te rūpam astu vigarhitam // 3.067.004 sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti / abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ // 3.067.005 yadā chittvā bhujau rāmas tvāṃ dahed vijane vane / tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham // 3.067.006 śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa / indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire // 3.067.007 ahaṃ hi tapasogreṇa pitāmaham atoṣayam / dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat // 3.067.008 dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati / ity evaṃ buddhim āsthāya raṇe śakram adharṣayam // 3.067.009 tasya bāhupramuktena vajreṇa śataparvaṇā / sakthinī ca śiraś caiva śarīre saṃpraveśitam // 3.067.010 sa mayā yācyamānaḥ sann ānayad yamasādanam / pitāmahavacaḥ satyaṃ tad astv iti mamābravīt // 3.067.011 anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ / vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum // 3.067.012 evam uktas tu me śakro bāhū yojanam āyatau / prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat // 3.067.013 so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān / siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ // 3.067.014 sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ / chetsyate samare bāhū tadā svargaṃ gamiṣyasi // 3.067.015 sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava / śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā // 3.067.016 ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha / mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā // 3.067.017 evam uktas tu dharmātmā danunā tena rāghavaḥ / idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ // 3.067.018 rāvaṇena hṛtā sītā mama bhāryā yaśasvinī / niṣkrāntasya janasthānāt saha bhrātrā yathāsukham // 3.067.019 nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ / nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe // 3.067.020 śokārtānām anāthānām evaṃ viparidhāvatām / kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām // 3.067.021 kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ / bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite // 3.067.022 sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā / kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ // 3.067.023 evam uktas tu rāmeṇa vākyaṃ danur anuttamam / provāca kuśalo vaktuṃ vaktāram api rāghavam // 3.067.024 divyam asti na me jñānaṃ nābhijānāmi maithilīm / yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ // 3.067.025 adagdhasya hi vijñātuṃ śaktir asti na me prabho / rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava // 3.067.026 vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava / svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam // 3.067.027 kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ / tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi // 3.067.028 dagdhas tvayāham avaṭe nyāyena raghunandana / vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasaṃ // 3.067.029 tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava / kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ // 3.067.030 na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava / sarvān parisṛto lokān purā vai kāraṇāntare // 3.067.031 evam uktau tu tau vīrau kabandhena nareśvarau / giripradaram āsādya pāvakaṃ visasarjatuḥ // 3.068.001 lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ / citām ādīpayām āsa sā prajajvāla sarvataḥ // 3.068.002 tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat / medasā pacyamānasya mandaṃ dahati pāvaka // 3.068.003 sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ / araje vāsasī vibhran mālāṃ divyāṃ mahābalaḥ // 3.068.004 tataś citāyā vegena bhāsvaro virajāmbaraḥ / utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ // 3.068.005 vimāne bhāsvare tiṣṭhan haṃsayukte yaśaskare / prabhayā ca mahātejā diśo daśa virājayan // 3.068.006 so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt / śṛṇu rāghava tattvena yathā sīmām avāpsyasi // 3.068.007 rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate / parimṛṣṭo daśāntena daśābhāgena sevyate // 3.068.008 daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ / yat kṛte vyasanaṃ prāptaṃ tvayā dārapradharṣaṇam // 3.068.009 tad avaśyaṃ tvayā kāryaḥ sa suhṛt suhṛdāṃ vara / akṛtvā na hi te siddhim ahaṃ paśyāmi cintayan // 3.068.010 śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ / bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā // 3.068.011 ṛṣyamūke girivare pampāparyantaśobhite / nivasaty ātmavān vīraś caturbhiḥ saha vānaraiḥ // 3.068.012 vayasyaṃ taṃ kuru kṣipram ito gatvādya rāghava / adrohāya samāgamya dīpyamāne vibhāvasau // 3.068.013 na ca te so 'vamantavyaḥ sugrīvo vānarādhipaḥ / kṛtajñaḥ kāmarūpī ca sahāyārthī ca vīryavān // 3.068.014 śaktau hy adya yuvāṃ kartuṃ kāryaṃ tasya cikīrṣitam / kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati // 3.068.015 sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ / bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ // 3.068.016 saṃnidhāyāyudhaṃ kṣipram ṛṣyamūkālayaṃ kapim / kuru rāghava satyena vayasyaṃ vanacāriṇam // 3.068.017 sa hi sthānāni sarvāṇi kārtsnyena kapikuñjaraḥ / naramāṃsāśināṃ loke naipuṇyād adhigacchati // 3.068.018 na tasyāviditaṃ loke kiṃ cid asti hi rāghava / yāvat sūryaḥ pratapati sahasrāṃśur ariṃdama // 3.068.019 sa nadīr vipulāñ śailān giridurgāṇi kandarān / anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati // 3.068.020 vānarāṃś ca mahākāyān preṣayiṣyati rāghava / diśo vicetuṃ tāṃ sītāṃ tvadviyogena śocatīm // 3.068.021 sa meruśṛṅgāgragatām aninditāṃ ; praviśya pātālatale 'pi vāśritām / plavaṃgamānāṃ pravaras tava priyāṃ ; nihatya rakṣāṃsi punaḥ pradāsyati // 3.068.022 nidarśayitvā rāmāya sītāyāḥ pratipādane / vākyam anvartham arthajñaḥ kabandhaḥ punar abravīt // 3.069.001 eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ / pratīcīṃ diśam āśritya prakāśante manoramāḥ // 3.069.002 jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ / aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ // 3.069.003 tān āruhyāthavā bhūmau pātayitvā ca tān balāt / phalāny amṛtakalpāni bhakṣayantau gamiṣyathaḥ // 3.069.004 caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam / tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ // 3.069.005 aśarkarām avibhraṃśāṃ samatīrtham aśaivalām / rāma saṃjātavālūkāṃ kamalotpalaśobhitām // 3.069.006 tatra haṃsāḥ plavāḥ krauñcāḥ kurarāś caiva rāghava / valgusvarā nikūjanti pampāsalilagocarāḥ // 3.069.007 nodvijante narān dṛṣṭvā vadhasyākovidāḥ śubhāḥ / ghṛtapiṇḍopamān sthūlāṃs tān dvijān bhakṣayiṣyathaḥ // 3.069.008 rohitān vakratuṇḍāṃś ca nalamīnāṃś ca rāghava / pampāyām iṣubhir matsyāṃs tatra rāma varān hatān // 3.069.009 nistvakpakṣān ayastaptān akṛśān ekakaṇṭakān / tava bhaktyā samāyukto lakṣmaṇaḥ saṃpradāsyati // 3.069.010 bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye / padmagandhi śivaṃ vāri sukhaśītam anāmayam // 3.069.011 uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham / atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati // 3.069.012 sthūlān giriguhāśayyān varāhān vanacāriṇaḥ / apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ // 3.069.013.1 rūpānvitāṃś ca pampāyāṃ drakṣyasi tvaṃ narottama // 3.069.013.2 sāyāhne vicaran rāma viṭapī mālyadhāriṇaḥ / śītodakaṃ ca pampāyāṃ dṛṣṭvā śokaṃ vihāsyasi // 3.069.014 sumanobhiś citāṃs tatra tilakān naktamālakān / utpalāni ca phullāni paṅkajāni ca rāghava // 3.069.015 na tāni kaś cin mālyāni tatrāropayitā naraḥ / mataṅgaśiṣyās tatrāsann ṛṣayaḥ susamāhitaḥ // 3.069.016 teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ / ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ // 3.069.017 tāni mālyāni jātāni munīnāṃ tapasā tadā / svedabindusamutthāni na vinaśyanti rāghava // 3.069.018 teṣām adyāpi tatraiva dṛśyate paricāriṇī / śramaṇī śabarī nāma kākutstha cirajīvinī // 3.069.019 tvāṃ tu dharme sthitā nityaṃ sarvabhūtanamaskṛtam / dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati // 3.069.020 tatas tad rāma pampāyās tīram āśritya paścimam / āśramasthānam atulaṃ guhyaṃ kākutstha paśyasi // 3.069.021 na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam / ṛṣes tasya mataṅgasya vidhānāt tac ca kānanam // 3.069.022 tasmin nandanasaṃkāśe devāraṇyopame vane / nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ // 3.069.023 ṛṣyamūkas tu pampāyāḥ purastāt puṣpitadrumaḥ / suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ // 3.069.024.1 udāro brahmaṇā caiva pūrvakāle vinirmitaḥ // 3.069.024.2 śayānaḥ puruṣo rāma tasya śailasya mūrdhani / yat svapne labhate vittaṃ tat prabuddho 'dhigacchati // 3.069.025 na tv enaṃ viṣamācāraḥ pāpakarmādhirohati / tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ // 3.069.026 tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān / krīḍatāṃ rāma pampāyāṃ mataṅgāraṇyavāsinām // 3.069.027 siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ / pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ // 3.069.028 te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam / nivṛttāḥ saṃvigāhante vanāni vanagocarāḥ // 3.069.029 rāma tasya tu śailasya mahatī śobhate guhā / śilāpidhānā kākutstha duḥkhaṃ cāsyāḥ praveśanam // 3.069.030 tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ / bahumūlaphalo ramyo nānānagasamāvṛtaḥ // 3.069.031 tasyāṃ vasati sugrīvaś caturbhiḥ saha vānaraiḥ / kadā cic chikhare tasya parvatasyāvatiṣṭhate // 3.069.032 kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau / sragvī bhāskaravarṇābhaḥ khe vyarocata vīryavān // 3.069.033 taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau / prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt // 3.069.034 gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ / suprītau tāv anujñāpya kabandhaḥ prasthitas tadā // 3.069.035 sa tat kabandhaḥ pratipadya rūpaṃ ; vṛtaḥ śriyā bhāskaratulyadehaḥ / nidarśayan rāmam avekṣya khasthaḥ ; sakhyaṃ kuruṣveti tadābhyuvāca // 3.069.036 tau kabandhena taṃ mārgaṃ pampāyā darśitaṃ vane / ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau // 3.070.001 tau śaileṣv ācitānekān kṣaudrakalpaphaladrumān / vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau // 3.070.002 kṛtvā ca śailapṛṣṭhe tu tau vāsaṃ raghunandanau / pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ // 3.070.003 tau puṣkariṇyāḥ pampāyās tīram āsādya paścimam / apaśyatāṃ tatas tatra śabaryā ramyam āśramam // 3.070.004 tau tam āśramam āsādya drumair bahubhir āvṛtam / suramyam abhivīkṣantau śabarīm abhyupeyatuḥ // 3.070.005 tau tu dṛṣṭvā tadā siddhā samutthāya kṛtāñjaliḥ / pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ // 3.070.006 tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām / kaccit te nirjitā vighnāḥ kaccit te vardhate tapaḥ // 3.070.007 kaccit te niyataḥ kopa āhāraś ca tapodhane / kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham // 3.070.008.1 kaccit te guruśuśrūṣā saphalā cārubhāṣiṇi // 3.070.008.2 rāmeṇa tāpasī pṛṣṭhā sā siddhā siddhasaṃmatā / śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā // 3.070.009 citrakūṭaṃ tvayi prāpte vimānair atulaprabhaiḥ / itas te divam ārūḍhā yān ahaṃ paryacāriṣam // 3.070.010 taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ / āgamiṣyati te rāmaḥ supuṇyam imam āśramam // 3.070.011 sa te pratigrahītavyaḥ saumitrisahito 'tithiḥ / taṃ ca dṛṣṭvā varāṃl lokān akṣayāṃs tvaṃ gamiṣyasi // 3.070.012 mayā tu vividhaṃ vanyaṃ saṃcitaṃ puruṣarṣabha / tavārthe puruṣavyāghra pampāyās tīrasaṃbhavam // 3.070.013 evam uktaḥ sa dharmātmā śabaryā śabarīm idam / rāghavaḥ prāha vijñāne tāṃ nityam abahiṣkṛtām // 3.070.014 danoḥ sakāśāt tattvena prabhāvaṃ te mahātmanaḥ / śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase // 3.070.015 etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam / śabarī darśayām āsa tāv ubhau tad vanaṃ mahat // 3.070.016 paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam / mataṅgavanam ity eva viśrutaṃ raghunandana // 3.070.017 iha te bhāvitātmāno guravo me mahādyute / juhavāṃś cakrire tīrthaṃ mantravan mantrapūjitam // 3.070.018 iyaṃ pratyak sthalī vedī yatra te me susatkṛtāḥ / puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ // 3.070.019 teṣāṃ tapaḥ prabhāvena paśyādyāpi raghūttama / dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ // 3.070.020 aśaknuvadbhis tair gantum upavāsaśramālasaiḥ / cintite 'bhyāgatān paśya sametān sapta sāgarān // 3.070.021 kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha / adyāpi na viśuṣyanti pradeśe raghunandana // 3.070.022 kṛtsnaṃ vanam idaṃ dṛṣṭaṃ śrotavyaṃ ca śrutaṃ tvayā / tad icchāmy abhyanujñātā tyaktum etat kalevaram // 3.070.023 teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām / munīnām āśraṃmo yeṣām ahaṃ ca paricāriṇī // 3.070.024 dharmiṣṭhaṃ tu vacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ / anujānāmi gaccheti prahṛṣṭavadano 'bravīt // 3.070.025 anujñātā tu rāmeṇa hutvātmānaṃ hutāśane / jvalatpāvakasaṃkāśā svargam eva jagāma sā // 3.070.026 yatra te sukṛtātmāno viharanti maharṣayaḥ / tat puṇyaṃ śabarīsthānaṃ jagāmātmasamādhinā // 3.070.027 divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā / lakṣmaṇena saha bhrātrā cintayām āsa rāghavaḥ // 3.071.001 cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām / hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt // 3.071.002 dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām / viśvastamṛgaśārdūlo nānāvihagasevitaḥ // 3.071.003 saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa / upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ // 3.071.004 pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam / tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa saṃprati // 3.071.005 hṛdaye hi naravyāghra śubham āvirbhaviṣyati / tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām // 3.071.006 ṛśyamūko girir yatra nātidūre prakāśate / yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ // 3.071.007.1 nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ // 3.071.007.2 abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham / tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam // 3.071.008 iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt / gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ // 3.071.009 āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ / ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ // 3.071.010 samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam / koyaṣṭibhiś cārjunakaiḥ śatapatraiś ca kīcakaiḥ // 3.071.011.1 etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat // 3.071.011.2 sa rāmo vidhivān vṛkṣān sarāṃsi vividhāni ca / paśyan kāmābhisaṃtapto jagāma paramaṃ hradam // 3.071.012 sa tām āsādya vai rāmo dūrād udakavāhinīm / mataṅgasarasaṃ nāma hradaṃ samavagāhata // 3.071.013 sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ / viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām // 3.071.014 tilakāśokapuṃnāgabakuloddāla kāśinīm / ramyopavanasaṃbādhāṃ padmasaṃpīḍitodakām // 3.071.015 sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām / matsyakacchapasaṃbādhāṃ tīrasthadrumaśobhitām // 3.071.016 sakhībhir iva yuktābhir latābhir anuveṣṭitām / kiṃnaroragagandharvayakṣarākṣasasevitām // 3.071.017.1 nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām // 3.071.017.2 padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ / nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva // 3.071.018 aravindotpalavatīṃ padmasaugandhikāyutām / puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām // 3.071.019 sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha / vilalāpa ca tejasvī kāmād daśarathātmajaḥ // 3.071.020 tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā / puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ // 3.071.021 mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā / aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ // 3.071.022.1 anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām // 3.071.022.2 asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ / ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ // 3.071.023 harir ṛkṣarajo nāmnaḥ putras tasya mahātmanaḥ / adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ // 3.071.024 sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha / ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam // 3.071.025 tato mahad vartma ca dūrasaṃkramaṃ ; krameṇa gatvā pravilokayan vanam / dadarśa pampāṃ śubhadarśa kānanām ; anekanānāvidhapakṣisaṃkulām // 3.071.026 sa tāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulām / rāmaḥ saumitrisahito vilalāpākulendriyaḥ // 4.001.001 tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire / sa kāmavaśam āpannaḥ saumitrim idam abravīt // 4.001.002 saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam / yatra rājanti śailābhā drumāḥ saśikharā iva // 4.001.003 māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai / bharatasya ca duḥkhena vaidehyā haraṇena ca // 4.001.004 adhikaṃ pravibhāty etan nīlapītaṃ tu śādvalam / drumāṇāṃ vividhaiḥ puṣpaiḥ paristomair ivārpitam // 4.001.005 sukhānilo 'yaṃ saumitre kālaḥ pracuramanmathaḥ / gandhavān surabhir māso jātapuṣpaphaladrumaḥ // 4.001.006 paśya rūpāṇi saumitre vanānāṃ puṣpaśālinām / sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva // 4.001.007 prastareṣu ca ramyeṣu vividhāḥ kānanadrumāḥ / vāyuvegapracalitāḥ puṣpair avakiranti gām // 4.001.008 mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ / ṣaṭpadair anukūjadbhir vaneṣu madhugandhiṣu // 4.001.009 giriprastheṣu ramyeṣu puṣpavadbhir manoramaiḥ / saṃsaktaśikharā śailā virājanti mahādrumaiḥ // 4.001.010 puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ / hāṭakapratisaṃchannān narān pītāmbarān iva // 4.001.011 ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ / sītayā viprahīṇasya śokasaṃdīpano mama // 4.001.012 māṃ hi śokasamākrāntaṃ saṃtāpayati manmathaḥ / hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ // 4.001.013 eṣa dātyūhako hṛṣṭo ramye māṃ vananirjhare / praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa // 4.001.014 vimiśrā vihagāḥ pumbhir ātmavyūhābhinanditāḥ / bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ // 4.001.015 māṃ hi sā mṛgaśāvākṣī cintāśokabalātkṛtam / saṃtāpayati saumitre krūraś caitravanānilaḥ // 4.001.016 śikhinībhiḥ parivṛtā mayūrā girisānuṣu / manmathābhiparītasya mama manmathavardhanāḥ // 4.001.017 paśya lakṣṇama nṛtyantaṃ mayūram upanṛtyati / śikhinī manmathārtaiṣā bhartāraṃ girisānuṣu // 4.001.018 mayūrasya vane nūnaṃ rakṣasā na hṛtā priyā / mama tv ayaṃ vinā vāsaḥ puṣpamāse suduḥsahaḥ // 4.001.019 paśya lakṣmaṇa puṣpāṇi niṣphalāni bhavanti me / puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye // 4.001.020 vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam / āhvayanta ivānyonyaṃ kāmonmādakarā mama // 4.001.021 nūnaṃ paravaśā sītā sāpi śocaty ahaṃ yathā / śyāmā padmapalāśākṣī mṛdubhāṣā ca me priyā // 4.001.022 eṣa puṣpavaho vāyuḥ sukhasparśo himāvahaḥ / tāṃ vicintayataḥ kāntāṃ pāvakapratimo mama // 4.001.023 tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā / vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati // 4.001.024 eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ / pakṣī māṃ tu viśālākṣyāḥ samīpam upaneṣyati // 4.001.025 paśya lakṣmaṇa saṃnādaṃ vane madavivardhanam / puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām // 4.001.026 saumitre paśya pampāyāś citrāsu vanarājiṣu / nalināni prakāśante jale taruṇasūryavat // 4.001.027 eṣā prasannasalilā padmanīlotpalāyatā / haṃsakāraṇḍavākīrṇā pampā saugandhikāyutā // 4.001.028 cakravākayutā nityaṃ citraprasthavanāntarā / mātaṅgamṛgayūthaiś ca śobhate salilārthibhiḥ // 4.001.029 padmakośapalāśāni draṣṭuṃ dṛṣṭir hi manyate / sītāyā netrakośābhyāṃ sadṛśānīti lakṣmaṇa // 4.001.030 padmakesarasaṃsṛṣṭo vṛkṣāntaraviniḥsṛtaḥ / niḥśvāsa iva sītāyā vāti vāyur manoharaḥ // 4.001.031 saumitre paśya pampāyā dakṣiṇe girisānuni / puṣpitāṃ karṇikārasya yaṣṭiṃ paramaśobhanām // 4.001.032 adhikaṃ śailarājo 'yaṃ dhātubhis tu vibhūṣitaḥ / vicitraṃ sṛjate reṇuṃ vāyuvegavighaṭṭitam // 4.001.033 giriprasthās tu saumitre sarvataḥ saṃprapuṣpitaiḥ / niṣpatraiḥ sarvato ramyaiḥ pradīpā iva kuṃśukaiḥ // 4.001.034 pampātīraruhāś ceme saṃsaktā madhugandhinaḥ / mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ // 4.001.035 ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ / mādhavyo gandhapūrṇāś ca kundagulmāś ca sarvaśaḥ // 4.001.036 ciribilvā madhūkāś ca vañjulā bakulās tathā / campakās tilakāś caiva nāgavṛkṣāś ca puṣpitāḥ // 4.001.037 nīpāś ca varaṇāś caiva kharjūrāś ca supuṣpitāḥ / aṅkolāś ca kuraṇṭāś ca cūrṇakāḥ pāribhadrakāḥ // 4.001.038 cūtāḥ pāṭalayaś caiva kovidārāś ca puṣpitāḥ / mucukundārjunāś caiva dṛśyante girisānuṣu // 4.001.039 ketakoddālakāś caiva śirīṣāḥ śiṃśapā dhavāḥ / śālmalyaḥ kiṃśukāś caiva raktāḥ kurabakās tathā // 4.001.040.1 tiniśā nakta mālāś ca candanāḥ syandanās tathā // 4.001.040.2 vividhā vividhaiḥ puṣpais tair eva nagasānuṣu / vikīrṇaiḥ pītaraktābhāḥ saumitre prastarāḥ kṛtāḥ // 4.001.041 himānte paśya saumitre vṛkṣāṇāṃ puṣpasaṃbhavam / puṣpamāse hi taravaḥ saṃgharṣād iva puṣpitāḥ // 4.001.042 paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām / cakravākānucaritāṃ kāraṇḍavaniṣevitām // 4.001.043.1 plavaiḥ krauñcaiś ca saṃpūrṇāṃ varāhamṛgasevitām // 4.001.043.2 adhikaṃ śobhate pampāvikūjadbhir vihaṃgamaiḥ // 4.001.044 dīpayantīva me kāmaṃ vividhā muditā dvijāḥ / śyāmāṃ candramukhīṃ smṛtvā priyāṃ padmanibhekṣaṇām // 4.001.045 paya sānuṣu citreṣu mṛgībhiḥ sahitān mṛgān / māṃ punar mṛgaśāvākṣyā vaidehyā virahīkṛtam // 4.001.046 evaṃ sa vilapaṃs tatra śokopahatacetanaḥ / avekṣata śivāṃ pampāṃ ramyavārivahāṃ śubhām // 4.001.047 nirīkṣamāṇaḥ sahasā mahātmā ; sarvaṃ vanaṃ nirjharakandaraṃ ca / udvignacetāḥ saha lakṣmaṇena ; vicārya duḥkhopahataḥ pratasthe // 4.001.048 tāv ṛṣyamūkaṃ sahitau prayātau ; sugrīvaśākhāmṛgasevitaṃ tam / trastās tu dṛṣṭvā harayo babhūvur ; mahaujasau rāghavalakṣmaṇau tau // 4.001.049 tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau / varāyudhadharau vīrau sugrīvaḥ śaṅkito 'bhavat // 4.002.001 udvignahṛdayaḥ sarvā diśaḥ samavalokayan / na vyatiṣṭhata kasmiṃś cid deśe vānarapuṃgavaḥ // 4.002.002 naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau / kapeḥ paramabhītasya cittaṃ vyavasasāda ha // 4.002.003 cintayitvā sa dharmātmā vimṛśya gurulāghavam / sugrīvaḥ paramodvignaḥ sarvair anucaraiḥ saha // 4.002.004 tataḥ sa sacivebhyas tu sugrīvaḥ plavagādhipaḥ / śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau // 4.002.005 etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam / chadmanā cīravasanau pracarantāv ihāgatau // 4.002.006 tataḥ sugrīvasacivā dṛṣṭvā paramadhanvinau / jagmur giritaṭāt tasmād anyac chikharam uttamam // 4.002.007 te kṣipram abhigamyātha yūthapā yūthaparṣabham / harayo vānaraśreṣṭhaṃ parivāryopatasthire // 4.002.008 ekam ekāyanagatāḥ plavamānā girer girim / prakampayanto vegena girīṇāṃ śikharāṇi ca // 4.002.009 tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ / babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān // 4.002.010 āplavanto harivarāḥ sarvatas taṃ mahāgirim / mṛgamārjāraśārdūlāṃs trāsayanto yayus tadā // 4.002.011 tataḥ sugrīvasacivāḥ parvatendraṃ samāśritāḥ / saṃgamya kapimukhyena sarve prāñjalayaḥ sthitāḥ // 4.002.012 tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam / uvāca hanumān vākyaṃ sugrīvaṃ vākyakovidaḥ // 4.002.013 yasmād udvignacetās tvaṃ pradruto haripuṃgava / taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam // 4.002.014 yasmāt tava bhayaṃ saumya pūrvajāt pāpakarmaṇaḥ / sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam // 4.002.015 aho śākhāmṛgatvaṃ te vyaktam eva plavaṃgama / laghucittatayātmānaṃ na sthāpayasi yo matau // 4.002.016 buddhivijñānasaṃpanna iṅgitaiḥ sarvam ācara / na hy abuddhiṃ gato rājā sarvabhūtāni śāsti hi // 4.002.017 sugrīvas tu śubhaṃ vākyaṃ śrutvā sarvaṃ hanūmataḥ / tataḥ śubhataraṃ vākyaṃ hanūmantam uvāca ha // 4.002.018 dīrghabāhū viśālākṣau śaracāpāsidhāriṇau / kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau // 4.002.019 vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau / rājāno bahumitrāś ca viśvāso nātra hi kṣamaḥ // 4.002.020 arayaś ca manuṣyeṇa vijñeyāś channacāriṇaḥ / viśvastānām aviśvastāś chidreṣu praharanti hi // 4.002.021 kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ / bhavanti parahantāras te jñeyāḥ prākṛtair naraiḥ // 4.002.022 tau tvayā prākṛtenaiva gatvā jñeyau plavaṃgama / śaṅkitānāṃ prakāraiś ca rūpavyābhāṣaṇena ca // 4.002.023 lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi / viśvāsayan praśaṃsābhir iṅgitaiś ca punaḥ punaḥ // 4.002.024 mamaivābhimukhaṃ sthitvā pṛccha tvaṃ haripuṃgava / prayojanaṃ praveśasya vanasyāsya dhanurdharau // 4.002.025 śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama / vyābhāṣitair vā rūpair vā vijñeyā duṣṭatānayoḥ // 4.002.026 ity evaṃ kapirājena saṃdiṣṭo mārutātmajaḥ / cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau // 4.002.027 tatheti saṃpūjya vacas tu tasya ; kapeḥ subhītasya durāsadasya / mahānubhāvo hanumān yayau tadā ; sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ // 4.002.028 vaco vijñāya hanumān sugrīvasya mahātmanaḥ / parvatād ṛśyamūkāt tu pupluve yatra rāghavau // 4.003.001 sa tatra gatvā hanumān balavān vānarottamaḥ / upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ // 4.003.002 svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ / ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca // 4.003.003 rājarṣidevapratimau tāpasau saṃśitavratau / deśaṃ katham imaṃ prāptau bhavantau varavarṇinau // 4.003.004 trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ / pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ // 4.003.005 imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau / dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau // 4.003.006 siṃhaviprekṣitau vīrau siṃhātibalavikramau / śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ // 4.003.007 śrīmantau rūpasaṃpannau vṛṣabhaśreṣṭhavikramau / hastihastopamabhujau dyutimantau nararṣabhau // 4.003.008 prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ / rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau // 4.003.009 padmapatrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau / anyonyasadṛśau vīrau devalokād ivāgatau // 4.003.010 yadṛcchayeva saṃprāptau candrasūryau vasuṃdharām / viśālavakṣasau vīrau mānuṣau devarūpiṇau // 4.003.011 siṃhaskandhau mahāsattvau samadāv iva govṛṣau / āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ // 4.003.012.1 sarvabhūṣaṇabhūṣārhāḥ kim arthaṃ na vibhūṣitaḥ // 4.003.012.2 ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām / sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām // 4.003.013 ime ca dhanuṣī citre ślakṣṇe citrānulepane / prakāśete yathendrasya vajre hemavibhūṣite // 4.003.014 saṃpūrṇā niśitair bāṇair tūṇāś ca śubhadarśanāḥ / jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ // 4.003.015 mahāpramāṇau vipulau taptahāṭakabhūṣitau / khaḍgāv etau virājete nirmuktabhujagāv iva // 4.003.016 evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ // 4.003.017 sugrīvo nāma dharmātmā kaś cid vānarayūthapaḥ / vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ // 4.003.018 prāpto 'haṃ preṣitas tena sugrīveṇa mahātmanā / rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ // 4.003.019 yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati / tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam // 4.003.020 bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā / ṛśyamūkād iha prāptaṃ kāmagaṃ kāmarūpiṇam // 4.003.021 evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau / vākyajñau vākyakuśalaḥ punar novāca kiṃ cana // 4.003.022 etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt / prahṛṣṭavadanaḥ śrīmān bhrātaraṃ pārśvataḥ sthitam // 4.003.023 sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ / tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ // 4.003.024 tam abhyabhāṣa saumitre sugrīvasacivaṃ kapim / vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam // 4.003.025 tataḥ prahṛṣṭo hanumān kṛtyavān iti tad vacaḥ / śrutvā madhurasaṃbhāṣaṃ sugrīvaṃ manasā gataḥ // 4.004.001 bhavyo rājyāgamas tasya sugrīvasya mahātmanaḥ / yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam // 4.004.002 tataḥ paramasaṃhṛṣṭo hanūmān plavagarṣabhaḥ / pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ // 4.004.003 kimarthaṃ tvaṃ vanaṃ ghoraṃ pampākānanamaṇḍitam / āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam // 4.004.004 tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ / ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam // 4.004.005 rājā daśaratho nāma dyutimān dharmavatsalaḥ / tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ // 4.004.006 śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ / vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ // 4.004.007 rājyād bhraṣṭo vane vastuṃ mayā sārdham ihāgataḥ / bhāryayā ca mahātejāḥ sītayānugato vaśī // 4.004.008.1 dinakṣaye mahātejāḥ prabhayeva divākaraḥ // 4.004.008.2 aham asyāvaro bhrātā guṇair dāsyam upāgataḥ / kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ // 4.004.009 sukhārhasya mahārhasya sarvabhūtahitātmanaḥ / aiśvaryeṇa vihīnasya vanavāsāśritasya ca // 4.004.010 rakṣasāpahṛtā bhāryā rahite kāmarūpiṇā / tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā // 4.004.011 danur nāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ / ākhyātas tena sugrīvaḥ samartho vānarādhipaḥ // 4.004.012 sa jñāsyati mahāvīryas tava bhāryāpahāriṇam / evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham // 4.004.013 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ / ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau // 4.004.014 eṣa dattvā ca vittāni prāpya cānuttamaṃ yaśaḥ / lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati // 4.004.015 śokābhibhūte rāme tu śokārte śaraṇaṃ gate / kartum arhati sugrīvaḥ prasādaṃ saha yūthapaiḥ // 4.004.016 evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam / hanūmān pratyuvācedaṃ vākyaṃ vākyaviśāradaḥ // 4.004.017 īdṛśā buddhisaṃpannā jitakrodhā jitendriyāḥ / draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ // 4.004.018 sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā / hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam // 4.004.019 kariṣyati sa sāhāyyaṃ yuvayor bhāskarātmajaḥ / sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇe // 4.004.020 ity evam uktvā hanumāñ ślakṣṇaṃ madhurayā girā / babhāṣe so 'bhigacchāmaḥ sugrīvam iti rāghavam // 4.004.021 evaṃ bruvāṇaṃ dharmātmā hanūmantaṃ sa lakṣmaṇaḥ / pratipūjya yathānyāyam idaṃ provāca rāghavam // 4.004.022 kapiḥ kathayate hṛṣṭo yathāyaṃ mārutātmajaḥ / kṛtyavān so 'pi saṃprāptaḥ kṛtakṛtyo 'si rāghava // 4.004.023 prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate / nānṛtaṃ vakṣyate vīro hanūmān mārutātmajaḥ // 4.004.024 tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ / jagāmādāya tau vīrau harirājāya rāghavau // 4.004.025 sa tu vipula yaśāḥ kapipravīraḥ ; pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ / girivaram uruvikramaḥ prayātaḥ ; sa śubhamatiḥ saha rāmalakṣmaṇābhyām // 4.004.026 ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ giram / ācacakṣe tadā vīrau kapirājāya rāghavau // 4.005.001 ayaṃ rāmo mahāprājñaḥ saṃprāpto dṛḍhavikramaḥ / lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ // 4.005.002 ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ / dharme nigaditaś caiva pitur nirdeśapālakaḥ // 4.005.003 tasyāsya vasato 'raṇye niyatasya mahātmanaḥ / rakṣasāpahṛtā bhāryā sa tvāṃ śaraṇam āgataḥ // 4.005.004 rājasūyāśvamedhaiś ca vahnir yenābhitarpitaḥ / dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ // 4.005.005 tapasā satyavākyena vasudhā yena pālitā / strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ // 4.005.006 bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau / pratigṛhyārcayasvemau pūjanīyatamāv ubhau // 4.005.007 śrutvā hanumato vākyaṃ sugrīvo hṛṣṭamānasaḥ / bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ // 4.005.008 sa kṛtvā mānuṣaṃ rūpaṃ sugrīvaḥ plavagādhipaḥ / darśanīyatamo bhūtvā prītyā provāca rāghavam // 4.005.009 bhavān dharmavinītaś ca vikrāntaḥ sarvavatsalaḥ / ākhyātā vāyuputreṇa tattvato me bhavadguṇāḥ // 4.005.010 tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho / yat tvam icchasi sauhārdaṃ vānareṇa mayā saha // 4.005.011 rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ / gṛhyatāṃ pāṇinā pāṇir maryādā vadhyatāṃ dhruvā // 4.005.012 etat tu vacanaṃ śrutvā sugrīvasya subhāṣitam / saṃprahṛṣṭamanā hastaṃ pīḍayām āsa pāṇinā // 4.005.013.1 hṛdyaṃ sauhṛdam ālambya paryaṣvajata pīḍitam // 4.005.013.2 tato hanūmān saṃtyajya bhikṣurūpam ariṃdamaḥ / kāṣṭhayoḥ svena rūpeṇa janayām āsa pāvakam // 4.005.014 dīpyamānaṃ tato vahniṃ puṣpair abhyarcya satkṛtam / tayor madhye tu suprīto nidadhe susamāhitaḥ // 4.005.015 tato 'gniṃ dīpyamānaṃ tau cakratuś ca pradakṣiṇam / sugrīvo rāghavaś caiva vayasyatvam upāgatau // 4.005.016 tataḥ suprīta manasau tāv ubhau harirāghavau / anyonyam abhivīkṣantau na tṛptim upajagmatuḥ // 4.005.017 tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam / sugrīvaḥ prāha tejasvī vākyam ekamanās tadā // 4.005.018 ayam ākhyāti me rāma sacivo mantrisattamaḥ / hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ // 4.006.001 lakṣmaṇena saha bhrātrā vasataś ca vane tava / rakṣasāpahṛtā bhāryā maithilī janakātmajā // 4.006.002 tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā / antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam // 4.006.003 bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase / ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā // 4.006.004 rasātale vā vartantīṃ vartantīṃ vā nabhastale / aham ānīya dāsyāmi tava bhāryām ariṃdama // 4.006.005 idaṃ tathyaṃ mama vacas tvam avehi ca rāghava / tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te // 4.006.006 anumānāt tu jānāmi maithilī sā na saṃśayaḥ / hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā // 4.006.007 krośantī rāma rāmeti lakṣmaṇeti ca visvaram / sphurantī rāvaṇasyāṅke pannagendravadhūr yathā // 4.006.008 ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam / uttarīyaṃ tayā tyaktaṃ śubhāny ābharaṇāni ca // 4.006.009 tāny asmābhir gṛhītāni nihitāni ca rāghava / ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi // 4.006.010 tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam / ānayasva sakhe śīghraṃ kimarthaṃ pravilambase // 4.006.011 evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām / praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā // 4.006.012 uttarīyaṃ gṛhītvā tu śubhāny ābharaṇāni ca / idaṃ paśyeti rāmāya darśayām āsa vānaraḥ // 4.006.013 tato gṛhītvā tadvāsaḥ śubhāny ābharaṇāni ca / abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ // 4.006.014 sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ / hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau // 4.006.015 hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam / niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ // 4.006.016 avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ / paridevayituṃ dīnaṃ rāmaḥ samupacakrame // 4.006.017 paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā / uttarīyam idaṃ bhūmau śarīrād bhūṣaṇāni ca // 4.006.018 śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā / utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate // 4.006.019 brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā / rakṣasā raudrarūpeṇa mama prāṇasamā priyā // 4.006.020 kva vā vasati tad rakṣo mahad vyasanadaṃ mama / yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān // 4.006.021 haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam / ātmano jīvitāntāya mṛtyudvāram apāvṛtam // 4.006.022 mama dayitatamā hṛtā vanād ; rajanicareṇa vimathya yena sā / kathaya mama ripuṃ tam adya vai ; pravagapate yamasaṃnidhiṃ nayāmi // 4.006.023 evam uktas tu sugrīvo rāmeṇārtena vānaraḥ / abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ // 4.007.001 na jāne nilayaṃ tasya sarvathā pāparakṣasaḥ / sāmarthyaṃ vikramaṃ vāpi dauṣkuleyasya vā kulam // 4.007.002 satyaṃ tu pratijānāmi tyaja śokam ariṃdama / kariṣyāmi tathā yatnaṃ yathā prāpsyasi maithilīm // 4.007.003 rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam / tathāsmi kartā nacirād yathā prīto bhaviṣyasi // 4.007.004 alaṃ vaiklavyam ālambya dhairyam ātmagataṃ smara / tvadvidhānāṃ na sadṛśam īdṛśaṃ buddhilāghavam // 4.007.005 mayāpi vyasanaṃ prāptaṃ bhāryā haraṇajaṃ mahat / na cāham evaṃ śocāmi na ca dhairyaṃ parityaje // 4.007.006 nāhaṃ tām anuśocāmi prākṛto vānaro 'pi san / mahātmā ca vinītaś cā kiṃ punar dhṛtimān bhavān // 4.007.007 bāṣpam āpatitaṃ dhairyān nigrahītuṃ tvam arhasi / maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi // 4.007.008 vyasane vārtha kṛcchre vā bhaye vā jīvitāntage / vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati // 4.007.009 bāliśas tu naro nityaṃ vaiklavyaṃ yo 'nuvartate / sa majjaty avaśaḥ śoke bhārākrānteva naur jale // 4.007.010 eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye / pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi // 4.007.011 ye śokam anuvartante na teṣāṃ vidyate sukham / tejaś ca kṣīyate teṣāṃ na tvaṃ śocitum arhasi // 4.007.012 hitaṃ vayasya bhāvena brūhi nopadiśāmi te / vayasyatāṃ pūjayan me na tvaṃ śocitum arhasi // 4.007.013 madhuraṃ sāntvitas tena sugrīveṇa sa rāghavaḥ / mukham aśrupariklinnaṃ vastrāntena pramārjayat // 4.007.014 prakṛtiṣṭhas tu kākutsthaḥ sugrīvavacanāt prabhuḥ / saṃpariṣvajya sugrīvam idaṃ vacanam abravīt // 4.007.015 kartavyaṃ yad vayasyena snigdhena ca hitena ca / anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā // 4.007.016 eṣa ca prakṛtiṣṭho 'ham anunītas tvayā sakhe / durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ // 4.007.017 kiṃ tu yatnas tvayā kāryo maithilyāḥ parimārgaṇe / rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ // 4.007.018 mayā ca yad anuṣṭheyaṃ visrabdhena tad ucyatām / varṣāsv iva ca sukṣetre sarvaṃ saṃpadyate tava // 4.007.019 mayā ca yad idaṃ vākyam abhimānāt samīritam / tat tvayā hariśārdūla tattvam ity upadhāryatām // 4.007.020 anṛtaṃ noktapūrvaṃ me na ca vakṣye kadā cana / etat te pratijānāmi satyenaiva śapāmi te // 4.007.021 tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha / rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ // 4.007.022 mahānubhāvasya vaco niśamya ; harir narāṇām ṛṣabhasya tasya / kṛtaṃ sa mene harivīra mukhyas ; tadā svakāryaṃ hṛdayena vidvān // 4.007.023 parituṣṭas tu sugrīvas tena vākyena vānaraḥ / lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt // 4.008.001 sarvathāham anugrāhyo devatānām asaṃśayaḥ / upapannaguṇopetaḥ sakhā yasya bhavān mama // 4.008.002 śakyaṃ khalu bhaved rāma sahāyena tvayānagha / surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho // 4.008.003 so 'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava / yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam // 4.008.004 aham apy anurūpas te vayasyo jñāsyase śanaiḥ / na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān // 4.008.005 mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām / niścalā bhavati prītir dhairyam ātmavatām iva // 4.008.006 rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni vā / avibhaktāni sādhūnām avagacchanti sādhavaḥ // 4.008.007 āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā / nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ // 4.008.008 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ / vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham // 4.008.009 tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam / lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ // 4.008.010 tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam / sugrīvaḥ sarvataś cakṣur vane lolam apātayat // 4.008.011 sa dadarśa tataḥ sālam avidūre harīśvaraḥ / supuṣpam īṣatpatrāḍhyaṃ bhramarair upaśobhitam // 4.008.012 tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām / sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ // 4.008.013 tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam / sālaśākhāṃ samutpāṭya vinītam upaveśayat // 4.008.014 tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā / uvāca praṇayād rāmaṃ harṣavyākulitākṣaram // 4.008.015 ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ / ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ // 4.008.016 so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ / vālinā nikṛto bhrātrā kṛtavairaś ca rāghava // 4.008.017 vālino me bhayārtasya sarvalokābhayaṃkara / mamāpi tvam anāthasya prasādaṃ kartum arhasi // 4.008.018 evam uktas tu tejasvī dharmajño dharmavatsalaḥ / pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva // 4.008.019 upakāraphalaṃ mitram apakāro 'rilakṣaṇam / adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam // 4.008.020 ime hi me mahāvegāḥ patriṇas tigmatejasaḥ / kārtikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ // 4.008.021 kaṅkapatrapraticchannā mahendrāśanisaṃnibhāḥ / suparvāṇaḥ sutīkṣṇāgrā saroṣā bhujagā iva // 4.008.022 bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam / śarair vinihataṃ paśya vikīrṇam iva parvatam // 4.008.023 rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ / praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt // 4.008.024 rāmaśokābhibhūto 'haṃ śokārtānāṃ bhavān gatiḥ / vayasya iti kṛtvā hi tvayy ahaṃ paridevaye // 4.008.025 tvaṃ hi pāṇipradānena vayasyo so 'gnisākṣikaḥ / kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham // 4.008.026 vayasya iti kṛtvā ca visrabdhaṃ pravadāmy aham / duḥkham antargataṃ yan me mano dahati nityaśaḥ // 4.008.027 etāvad uktvā vacanaṃ bāṣpadūṣitalocanaḥ / bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum // 4.008.028 bāṣpavegaṃ tu sahasā nadīvegam ivāgatam / dhārayām āsa dhairyeṇa sugrīvo rāmasaṃnidhau // 4.008.029 saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe / viniḥśvasya ca tejasvī rāghavaṃ punar abravīt // 4.008.030 purāhaṃ valinā rāma rājyāt svād avaropitaḥ / paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā // 4.008.031 hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī / suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te // 4.008.032 yatnavāṃś ca suduṣṭātmā mad vināśāya rāghava / bahuśas tat prayuktāś ca vānarā nihatā mayā // 4.008.033 śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava / nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati // 4.008.034 kevalaṃ hi sahāyā me hanumat pramukhās tv ime / ato 'haṃ dhārayāmy adya prāṇān kṛcchra gato 'pi san // 4.008.035 ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ / saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite // 4.008.036 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te / sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ // 4.008.037 tadvināśād dhi me duḥkhaṃ pranaṣṭaṃ syād anantaram / sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam // 4.008.038 eṣa me rāma śokāntaḥ śokārtena niveditaḥ / duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ // 4.008.039 śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt / kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ // 4.008.040 sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara / ānantaryaṃ vidhāsyāmi saṃpradhārya balābalam // 4.008.041 balavān hi mamāmarṣaḥ śrutvā tvām avamānitam / vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ // 4.008.042 hṛṣṭaḥ kathaya visrabdho yāvad āropyate dhanuḥ / sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava // 4.008.043 evam uktas tu sugrīvaḥ kākutsthena mahātmanā / praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ // 4.008.044 tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje / vairasya kāraṇaṃ tattvam ākhyātum upacakrame // 4.008.045 vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ / pitur bahumato nityaṃ mama cāpi tathā purā // 4.009.001 pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ / kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ // 4.009.002 rājyaṃ praśāsatas tasya pitṛpaitāmahaṃ mahat / ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ // 4.009.003 māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ / tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā // 4.009.004 sa tu supte jane rātrau kiṣkindhād vāram āgataḥ / nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe // 4.009.005 prasuptas tu mama bhrātā narditaṃ bhairavasvanam / śrutvā na mamṛṣe vālī niṣpapāta javāt tadā // 4.009.006 sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam / vāryamāṇas tataḥ strībhir mayā ca praṇatātmanā // 4.009.007 sa tu nirdhūya sarvānno nirjagāma mahābalaḥ / tato 'ham api sauhārdān niḥsṛto vālinā saha // 4.009.008 sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrād avasthitam / asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam // 4.009.009 tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau / prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā // 4.009.010 sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat / praviveśāsuro vegād āvām āsādya viṣṭhitau // 4.009.011 taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ / mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ // 4.009.012 iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ / yāvad atra praviśyāhaṃ nihanmi samare ripum // 4.009.013 mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa / śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā // 4.009.014 tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ / sthitasya ca mama dvāri sa kālo vyatyavartata // 4.009.015 ahaṃ tu naṣṭaṃ taṃ jñātvā snehād āgatasaṃbhramaḥ / bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ // 4.009.016 atha dīrghasya kālasya bilāt tasmād viniḥsṛtam / saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ // 4.009.017 nardatām asurāṇāṃ ca dhvanir me śrotram āgataḥ / nirastasya ca saṃgrāme krośato niḥsvano guroḥ // 4.009.018 ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam / pidhāya ca biladvāraṃ śilayā girimātrayā // 4.009.019.1 śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe // 4.009.019.2 gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam / tato 'haṃ taiḥ samāgamya sametair abhiṣecitaḥ // 4.009.020 rājyaṃ praśāsatas tasya nyāyato mama rāghava / ājagāma ripuṃ hatvā vālī tam asurottamam // 4.009.021 abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ / madīyān mantriṇo baddhvā paruṣaṃ vākyam abravīt // 4.009.022 nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava / na prāvartata me buddhir bhrātṛgauravayantritā // 4.009.023 mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam / uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā // 4.009.024 tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tam upāgatam / ahaṃ prasādayāṃ cakre bhrātaraṃ priyakāmyayā // 4.010.001 diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ / anāthasya hi me nāthas tvam eko 'nāthanandanaḥ // 4.010.002 idaṃ bahuśalākaṃ te pūrṇacandram ivoditam / chatraṃ savālavyajanaṃ pratīcchasva mayodyatam // 4.010.003 tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā / nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham // 4.010.004 mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa / yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ // 4.010.005 balād asmi samāgamya mantribhiḥ puravāsibhiḥ / rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā // 4.010.006 snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ / dhik tvām iti ca mām uktvā bahu tat tad uvāca ha // 4.010.007 prakṛtīś ca samānīya mantriṇaś caiva saṃmatān / mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam // 4.010.008 viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ / māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ // 4.010.009 tasya tad garjitaṃ śrutvā niḥsṛto 'haṃ nṛpālayāt / anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ // 4.010.010 sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ / prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau // 4.010.011.1 anudrutas tu vegena praviveśa mahābilam // 4.010.011.2 taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam / ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ // 4.010.012 ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm / biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham // 4.010.013 sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam / taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā // 4.010.014 sa tu dṛṣṭo mayā śatrur anirvedād bhayāvahaḥ / nihataś ca mayā tatra so 'suro bandhubhiḥ saha // 4.010.015 tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam / pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale // 4.010.016 sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam / niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham // 4.010.017 vikrośamānasya tu me sugrīveti punaḥ punaḥ / yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ // 4.010.018 pādaprahārais tu mayā bahuśas tad vidāritam / tato 'haṃ tena niṣkramya yathā punar upāgataḥ // 4.010.019 tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ / sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam // 4.010.020 evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ / tadā nirvāsayām āsa vālī vigatasādhvasaḥ // 4.010.021 tenāham apaviddhaś ca hṛtadāraś ca rāghava / tadbhayāc ca mahīkṛtsnā krānteyaṃ savanārṇavā // 4.010.022 ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ / praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare // 4.010.023 etat te sarvam ākhyātaṃ vairānukathanaṃ mahat / anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava // 4.010.024 vālinas tu bhayārtasya sarvalokābhayaṃkara / kartum arhasi me vīra prasādaṃ tasya nigrahāt // 4.010.025 evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam / vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva // 4.010.026 amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ / tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ // 4.010.027 yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam / tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ // 4.010.028 ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare / tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam // 4.010.029 rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam / sugrīvaḥ pūjayāṃ cakre rāghavaṃ praśaśaṃsa ca // 4.011.001 asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ / tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ // 4.011.002 vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā / tan mamaikamanāḥ śrutvā vidhatsva yadanantaram // 4.011.003 samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram / krāmaty anudite sūrye vālī vyapagataklamaḥ // 4.011.004 agrāṇy āruhya śailānāṃ śikharāṇi mahānty api / ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān // 4.011.005 bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ / vālinā tarasā bhagnā balaṃ prathayatātmanaḥ // 4.011.006 mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ / balaṃ nāgasahasrasya dhārayām āsa vīryavān // 4.011.007 vīryotsekena duṣṭātmā varadānāc ca mohitaḥ / jagāma sa mahākāyaḥ samudraṃ saritāṃ patim // 4.011.008 ūrmimantam atikramya sāgaraṃ ratnasaṃcayam / mama yuddhaṃ prayaccheti tam uvāca mahārṇavam // 4.011.009 tataḥ samudro dharmātmā samutthāya mahābalaḥ / abravīd vacanaṃ rājann asuraṃ kālacoditam // 4.011.010 samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada / śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati // 4.011.011 śailarājo mahāraṇye tapasviśaraṇaṃ param / śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ // 4.011.012 guhā prasravaṇopeto bahukandaranirjharaḥ / sa samarthas tava prītim atulāṃ kartum āhave // 4.011.013 taṃ bhītam iti vijñāya samudram asurottamaḥ / himavadvanam āgacchac charaś cāpād iva cyutaḥ // 4.011.014 tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ / cikṣepa bahudhā bhūmau dundubhir vinanāda ca // 4.011.015 tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ / himavān abravīd vākyaṃ sva eva śikhare sthitaḥ // 4.011.016 kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala / raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham // 4.011.017 tasya tadvacanaṃ śrutvā girirājasya dhīmataḥ / uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ // 4.011.018 yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ / tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ // 4.011.019 himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ / anuktapūrvaṃ dharmātmā krodhāt tam asurottamam // 4.011.020 vālī nāma mahāprājñaḥ śakratulyaparākramaḥ / adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām // 4.011.021 sa samartho mahāprājñas tava yuddhaviśāradaḥ / dvandvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ // 4.011.022 taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi / sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi // 4.011.023 śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ / jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinas tadā // 4.011.024 dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ / prāvṛṣīva mahāmeghas toyapūrṇo nabhastale // 4.011.025 tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ / nanarda kampayan bhūmiṃ dundubhir dundubhir yathā // 4.011.026 samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ / viṣāṇenollekhan darpāt taddvāraṃ dvirado yathā // 4.011.027 antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ / niṣpapāta saha strībhis tārābhir iva candramāḥ // 4.011.028 mitaṃ vyaktākṣarapadaṃ tam uvāca sa dundubhim / harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām // 4.011.029 kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi / dundubhe vidito me 'si rakṣa prāṇān mahābala // 4.011.030 tasya tadvacanaṃ śrutvā vānarendrasya dhīmataḥ / uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ // 4.011.031 na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi / mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam // 4.011.032 atha vā dhārayiṣyāmi krodham adya niśām imām / gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara // 4.011.033 yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam / hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam // 4.011.034 sa prahasyābravīn mandaṃ krodhāt tam asurottamam / visṛjya tāḥ striyaḥ sarvās tārā prabhiṛtikās tadā // 4.011.035 matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge / mado 'yaṃ saṃprahāre 'smin vīrapānaṃ samarthyatām // 4.011.036 tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm / pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata // 4.011.037 viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham / vālī vyāpātayāṃ cakre nanarda ca mahāsvanam // 4.011.038 yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā / śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ // 4.011.039.1 papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ // 4.011.039.2 taṃ tolayitvā bāhubhyāṃ gatasattvam acetanam / cikṣepa vegavān vālī vegenaikena yojanam // 4.011.040 tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ / prapetur mārutotkṣiptā mataṅgasyāśramaṃ prati // 4.011.041 tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ / utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati // 4.011.042.1 iha tenāpraveṣṭavyaṃ praviṣṭasya badho bhavet // 4.011.042.2 sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ // 4.011.043 tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim / praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara // 4.011.044 tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam / vicarāmi sahāmātyo viṣādena vivarjitaḥ // 4.011.045 eṣo 'sthinicayas tasya dundubheḥ saṃprakāśate / vīryotsekān nirastasya girikūṭanibho mahān // 4.011.046 ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ / yatraikaṃ ghaṭate vālī niṣpatrayitum ojasā // 4.011.047 etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam / kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa // 4.011.048 yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ / jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe // 4.011.049 tasya tadvacanaṃ śrutvā sugrīvasya mahātmanaḥ / rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā // 4.011.050.1 tolayitvā mahābāhuś cikṣepa daśayojanam // 4.011.050.2 kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt / lakṣmaṇasyāgrato rāmam idaṃ vacanam arthavat // 4.011.051 ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe / laghuḥ saṃprati nirmāṃsas tṛṇabhūtaś ca rāghava // 4.011.052.1 nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam // 4.011.052.2 etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam / pratyayārthaṃ mahātejā rāmo jagrāha kārmukam // 4.012.001 sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ / sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ // 4.012.002 sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ / bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha // 4.012.003 praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ / niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha // 4.012.004 tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ / rāmasya śaravegena vismayaṃ paramaṃ gataḥ // 4.012.005 sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ / sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ // 4.012.006 idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ / rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam // 4.012.007 sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha / samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho // 4.012.008 yena sapta mahāsālā girir bhūmiś ca dāritāḥ / bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ // 4.012.009 adya me vigataḥ śokaḥ prītir adya parā mama / suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam // 4.012.010 tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam / vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ // 4.012.011 tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam / pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ // 4.012.012 asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ / gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam // 4.012.013 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm / vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane // 4.012.014 sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt / gāḍhaṃ parihito vegān nādair bhindann ivāmbaram // 4.012.015 taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ / niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva // 4.012.016 tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt / gagane grahayor ghoraṃ budhāṅgārakayor iva // 4.012.017 talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ / jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau // 4.012.018 tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu / anyonyasadṛśau vīrāv ubhau devāv ivāśvinau // 4.012.019 yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ / tato na kṛtavān buddhiṃ moktum antakaraṃ śaram // 4.012.020 etasminn antare bhagnaḥ sugrīvas tena vālinā / apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve // 4.012.021 klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ / vālinābhidrutaḥ krodhāt praviveśa mahāvanam // 4.012.022 taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ / mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ // 4.012.023 rāghavo 'pi saha bhrātrā saha caiva hanūmatā / tad eva vanam āgacchat sugrīvo yatra vānaraḥ // 4.012.024 taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam / hrīmān dīnam uvācedaṃ vasudhām avalokayan // 4.012.025 āhvayasveti mām uktvā darśayitvā ca vikramam / vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam // 4.012.026 tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ / vālinaṃ na nihanmīti tato nāham ito vraje // 4.012.027 tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ / karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt // 4.012.028 sugrīva śrūyatāṃ tātaḥ krodhaś ca vyapanīyatām / kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ // 4.012.029 alaṃkāreṇa veṣeṇa pramāṇena gatena ca / tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam // 4.012.030 svareṇa varcasā caiva prekṣitena ca vānara / vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye // 4.012.031 tato 'haṃ rūpasādṛśyān mohito vānarottama / notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam // 4.012.032 etanmuhūrte tu mayā paśya vālinam āhave / nirastam iṣuṇaikena veṣṭamānaṃ mahītale // 4.012.033 abhijñānaṃ kuruṣva tvam ātmano vānareśvara / yena tvām abhijānīyāṃ dvandvayuddham upāgatam // 4.012.034 gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām / kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ // 4.012.035 tato giritaṭe jātām utpāṭya kusumāyutām / lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat // 4.012.036 sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā / mālayeva balākānāṃ sasaṃdhya iva toyadaḥ // 4.012.037 vibhrājamāno vapuṣā rāmavākyasamāhitaḥ / jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām // 4.012.038 ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ / jagāma sahasugrīvo vālivikramapālitām // 4.013.001 samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam / śarāṃś cāditya saṃkāśān gṛhītvā raṇasādhakān // 4.013.002 agratas tu yayau tasya rāghavasya mahātmanaḥ / sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābalaḥ // 4.013.003 pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ / tāraś caiva mahātejā hariyūthapa yūthapāḥ // 4.013.004 te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ / prasannāmbuvahāś caiva saritaḥ sāgaraṃ gamāḥ // 4.013.005 kandarāṇi ca śailāṃś ca nirjharāṇi guhās tathā / śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ // 4.013.006 vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ / śobhitān sajalān mārge taṭākāṃś ca vyalokayan // 4.013.007 kāraṇḍaiḥ sārasair haṃsair vañjūlair jalakukkuṭaiḥ / cakravākais tathā cānyaiḥ śakunaiḥ pratināditān // 4.013.008 mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān / carataḥ sarvato 'paśyan sthalīṣu hariṇān sthitān // 4.013.009 taṭākavairiṇaś cāpi śukladantavibhūṣitān / ghorān ekacarān vanyān dviradān kūlaghātinaḥ // 4.013.010 vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān / paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ // 4.013.011 teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ / drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt // 4.013.012 eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate / meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ // 4.013.013 kim etaj jñātum icchāmi sakhe kautūhalaṃ mama / kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā // 4.013.014 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ / gacchann evācacakṣe 'tha sugrīvas tan mahad vanam // 4.013.015 etad rāghava vistīrṇam āśramaṃ śramanāśanam / udyānavanasaṃpannaṃ svādumūlaphalodakam // 4.013.016 atra saptajanā nāma munayaḥ saṃśitavratāḥ / saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ // 4.013.017 saptarātrakṛtāhārā vāyunā vanavāsinaḥ / divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ // 4.013.018 teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam / āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ // 4.013.019 pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ / viśanti mohād ye 'py atra nivartante na te punaḥ // 4.013.020 vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ / tūryagītasvanāś cāpi gandho divyaś ca rāghava // 4.013.021 tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate / veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ // 4.013.022 kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ / lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ // 4.013.023 praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām / na teṣām aśubhaṃ kiṃ cic charīre rāma dṛśyate // 4.013.024 tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ / samuddiśya mahātmānas tān ṛṣīn abhyavādayat // 4.013.025 abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ / sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ // 4.013.026 te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt / dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām // 4.013.027 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām / vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane // 4.014.001 vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ / sugrīvo vipulagrīvaḥ krodham āhārayad bhṛśam // 4.014.002 tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat / parivāraiḥ parivṛto nādair bhindann ivāmbaram // 4.014.003 atha bālārkasadṛśo dṛptasiṃhagatis tadā / dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt // 4.014.004 harivāgurayā vyāptaṃ taptakāñcanatoraṇām / prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm // 4.014.005 pratijñā yā tvayā vīra kṛtā vālivadhe purā / saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ // 4.014.006 evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ / tam athovāca sugrīvaṃ vacanaṃ śatrusūdanaḥ // 4.014.007 kṛtābhijñāna cihnas tvam anayā gajasāhvayā / viparīta ivākāśe sūryo nakṣatra mālayā // 4.014.008 adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara / ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge // 4.014.009 mama darśaya sugrīvavairiṇaṃ bhrātṛrūpiṇam / vālī vinihato yāvad vane pāṃsuṣu veṣṭate // 4.014.010 yadi dṛṣṭipathaṃ prāpto jīvan sa vinivartate / tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān // 4.014.011 pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ / tato vetsi balenādya bālinaṃ nihataṃ mayā // 4.014.012 anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā / dharmalobhaparītena na ca vakṣye kathaṃ cana // 4.014.013 saphalāṃ ca kariṣyāmi pratijñāṃ jahi saṃbhramam / prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ // 4.014.014 tadāhvānanimittaṃ tvaṃ vālino hemamālinaḥ / sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ // 4.014.015 jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt / niṣpatiṣyaty asaṃgena vālī sa priyasaṃyugaḥ // 4.014.016 ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge / jānantas tu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ // 4.014.017 sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ / nanarda krūranādena vinirbhindann ivāmbaram // 4.014.018 tasya śabdena vitrastā gāvo yānti hataprabhāḥ / rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ // 4.014.019 dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ / patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ // 4.014.020 tataḥ sa jīmūtagaṇapraṇādo ; nādaṃ vyamuñcat tvarayā pratītaḥ / sūryātmajaḥ śauryavivṛddhatejāḥ ; saritpatir vānilacañcalormiḥ // 4.014.021 atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ / śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ // 4.015.001 śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam / madaś caikapade naṣṭaḥ krodhaś cāpatito mahān // 4.015.002 sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ / uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ // 4.015.003 vālī daṃṣṭrā karālas tu krodhād dīptāgnisaṃnibhaḥ / bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ // 4.015.004 śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ / vegena caraṇanyāsair dārayann iva medinīm // 4.015.005 taṃ tu tārā pariṣvajya snehād darśitasauhṛdā / uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ // 4.015.006 sādhu krodham imaṃ vīra nadī vegam ivāgatam / śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam // 4.015.007 sahasā tava niṣkrāmo mama tāvan na rocate / śrūyatām abhidhāsyāmi yannimittaṃ nivāryase // 4.015.008 pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi / niṣpatya ca nirastas te hanyamāno diśo gataḥ // 4.015.009 tvayā tasya nirastasya pīḍitasya viśeṣataḥ / ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me // 4.015.010 darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ / ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam // 4.015.011 nāsahāyam ahaṃ manye sugrīvaṃ tam ihāgatam / avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati // 4.015.012 prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ / aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati // 4.015.013 pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ / aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ // 4.015.014 tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ / rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ // 4.015.015 nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ / ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam // 4.015.016 jñānavijñānasaṃpanno nideśo nirataḥ pituḥ / dhātūnām iva śailendro guṇānām ākaro mahān // 4.015.017 tatkṣamaṃ na virodhas te saha tena mahātmanā / durjayenāprameyena rāmeṇa raṇakarmasu // 4.015.018 śūra vakṣyāmi te kiṃ cin na cecchāmy abhyasūyitum / śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yad dhitam // 4.015.019 yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya / vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā // 4.015.020 ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam / sugrīveṇa ca saṃprītiṃ vairam utsṛjya dūrataḥ // 4.015.021 lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ / tatra vā sann ihastho vā sarvathā bandhur eva te // 4.015.022 yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām / yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me // 4.015.023 tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām / vālī nirbhartsayām āsa vacanaṃ cedam abravīt // 4.016.001 garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ / marṣayiṣyāmy ahaṃ kena kāraṇena varānane // 4.016.002 adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām / dharṣaṇāmarṣaṇaṃ bhīru maraṇād atiricyate // 4.016.003 soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge / sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ // 4.016.004 na ca kāryo viṣādas te rāghavaṃ prati matkṛte / dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati // 4.016.005 nivartasva saha strībhiḥ kathaṃ bhūyo 'nugacchasi / sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā // 4.016.006 pratiyotsyāmy ahaṃ gatvā sugrīvaṃ jahi saṃbhramam / darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate // 4.016.007 śāpitāsi mama prāṇair nivartasva jayena ca / ahaṃ jitvā nivartiṣye tam alaṃ bhrātaraṃ raṇe // 4.016.008 taṃ tu tārā pariṣvajya vālinaṃ priyavādinī / cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam // 4.016.009 tataḥ svastyayanaṃ kṛtvā mantravad vijayaiṣiṇī / antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā // 4.016.010 praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svam ālayam / nagarān niryayau kruddho mahāsarpa iva śvasan // 4.016.011 sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ / sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā // 4.016.012 sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam / susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam // 4.016.013 sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam / gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ // 4.016.014 sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān / sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ // 4.016.015 śliṣṭamuṣṭiṃ samudyamya saṃrabdhataram āgataḥ / sugrīvo 'pi samuddiśya vālinaṃ hemamālinam // 4.016.016 taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam / āpatantaṃ mahāvegam idaṃ vacanam abravīt // 4.016.017 eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ / mayā vegavimuktas te prāṇān ādāya yāsyati // 4.016.018 evam uktas tu sugrīvaḥ kruddho vālinam abravīt / tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani // 4.016.019 tāḍitas tena saṃkruddhaḥ samabhikramya vegataḥ / abhavac choṇitodgārī sotpīḍa iva parvataḥ // 4.016.020 sugrīveṇa tu niḥsaṃgaṃ sālam utpāṭya tejasā / gātreṣv abhihato vālī vajreṇeva mahāgiriḥ // 4.016.021 sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ / gurubhārasamākrāntā sāgare naur ivābhavat // 4.016.022 tau bhīmabalavikrāntau suparṇasamaveginau / pravṛddhau ghoravapuṣau candrasūryāv ivāmbare // 4.016.023 vālinā bhagnadarpas tu sugrīvo mandavikramaḥ / vālinaṃ prati sāmarṣo darśayām āsa lāghavam // 4.016.024 tato dhanuṣi saṃdhāya śaram āśīviṣopamam / rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ // 4.016.025 vegenābhihato vālī nipapāta mahītale // 4.016.026 athokṣitaḥ śoṇitatoyavisravaiḥ ; supuṣpitāśoka ivāniloddhataḥ / vicetano vāsavasūnur āhave ; prabhraṃśitendradhvajavat kṣitiṃ gataḥ // 4.016.027 tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ / papāta sahasā vālī nikṛtta iva pādapaḥ // 4.017.001 sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ / apatad devarājasya muktaraśmir iva dhvajaḥ // 4.017.002 tasmin nipatite bhūmau haryṛṣāṇāṃ gaṇeśvare / naṣṭacandram iva vyoma na vyarājata bhūtalam // 4.017.003 bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ / na śrīr jahāti na prāṇā na tejo na parākramaḥ // 4.017.004 śakradattā varā mālā kāñcanī ratnabhūṣitā / dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā // 4.017.005 sa tayā mālayā vīro haimayā hariyūthapaḥ / saṃdhyānugataparyantaḥ payodhara ivābhavat // 4.017.006 tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ / tridheva racitā lakṣmīḥ patitasyāpi śobhate // 4.017.007 tad astraṃ tasya vīrasya svargamārgaprabhāvanam / rāmabāṇāsanakṣiptam āvahat paramāṃ gatim // 4.017.008 taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam / yayātim iva puṇyānte devalokāt paricyutam // 4.017.009 ādityam iva kālena yugānte bhuvi pātitam / mahendram iva durdharṣaṃ mahendram iva duḥsaham // 4.017.010 mahendraputraṃ patitaṃ vālinaṃ hemamālinam / siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam // 4.017.011.1 lakṣmaṇānugato rāmo dadarśopasasarpa ca // 4.017.011.2 sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam / abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam // 4.017.012 parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ / yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ // 4.017.013 kulīnaḥ sattvasaṃpannas tejasvī caritavrataḥ / rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ // 4.017.014 sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ / iti te sarvabhūtāni kathayanti yaśo bhuvi // 4.017.015 tān guṇān saṃpradhāryāham agryaṃ cābhijanaṃ tava / tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ // 4.017.016 na mām anyena saṃrabdhaṃ pramattaṃ veddhum arhasi / iti me buddhir utpannā babhūvādarśane tava // 4.017.017 na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam / jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam // 4.017.018 satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam / nāhaṃ tvām abhijānāni dharmacchadmābhisaṃvṛtam // 4.017.019 viṣaye vā pure vā te yadā nāpakaromy aham / na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam // 4.017.020 phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram / mām ihāpratiyudhyantam anyena ca samāgatam // 4.017.021 tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ / liṅgam apy asti te rājan dṛśyate dharmasaṃhitam // 4.017.022 kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ / dharmaliṅga praticchannaḥ krūraṃ karma samācaret // 4.017.023 rāma rājakule jāto dharmavān iti viśrutaḥ / abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi // 4.017.024 sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau / pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu // 4.017.025 vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ / eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ // 4.017.026 bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca / tatra kas te vane lobho madīyeṣu phaleṣu vā // 4.017.027 nayaś ca vinayaś cobhau nigrahānugrahāv api / rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ // 4.017.028 tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ / rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ // 4.017.029 na te 'sty apacitir dharme nārthe buddhir avasthitā / indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara // 4.017.030 hatvā bāṇena kākutstha mām ihānaparādhinam / kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam // 4.017.031 rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ / nāstikaḥ parivettā ca sarve nirayagāminaḥ // 4.017.032 adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam / abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ // 4.017.033 pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava / śalyakaḥ śvāvidho godhā śaśaḥ kūrmaś ca pañcamaḥ // 4.017.034 carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ / abhakṣyāṇi ca māṃsāni so 'haṃ pañcanakho hataḥ // 4.017.035 tvayā nāthena kākutstha na sanāthā vasuṃdharā / pramadā śīlasaṃpannā dhūrtena patitā yathā // 4.017.036 śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ / kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā // 4.017.037 chinnacāritryakakṣyeṇa satāṃ dharmātivartinā / tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā // 4.017.038 dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja / adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā // 4.017.039 tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ / prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ // 4.017.040 sugrīvapriyakāmena yad ahaṃ nihatas tvayā / kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe // 4.017.041 nyastāṃ sāgaratoye vā pātāle vāpi maithilīm / jānayeyaṃ tavādeśāc chvetām aśvatarīm iva // 4.017.042 yuktaṃ yat prapnuyād rājyaṃ sugrīvaḥ svargate mayi / ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe // 4.017.043 kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate / kṣamaṃ ced bhavatā prāptam uttaraṃ sādhu cintyatām // 4.017.044 ity evam uktvā pariśuṣkavaktraḥ ; śarābhighātād vyathito mahātmā / samīkṣya rāmaṃ ravisaṃnikāśaṃ ; tūṣṇīṃ babhūvāmararājasūnuḥ // 4.017.045 ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam / paruṣaṃ vālinā rāmo nihatena vicetasā // 4.018.001 taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam / uktavākyaṃ hariśreṣṭham upaśāntam ivānalam // 4.018.002 dharmārthaguṇasaṃpannaṃ harīśvaram anuttamam / adhikṣiptas tadā rāmaḥ paścād vālinam abravīt // 4.018.003 dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam / avijñāya kathaṃ bālyān mām ihādya vigarhase // 4.018.004 apṛṣṭvā buddhisaṃpannān vṛddhān ācāryasaṃmatān / saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi // 4.018.005 ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā / mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api // 4.018.006 tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ / dharmakāmārthatattvajño nigrahānugrahe rataḥ // 4.018.007 nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam / vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit // 4.018.008 tasya dharmakṛtādeśā vayam anye ca pārthivaḥ / carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ // 4.018.009 tasmin nṛpatiśārdūla bharate dharmavatsale / pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham // 4.018.010 te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ / bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi // 4.018.011 tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ / kāmatantrapradhānaś ca na sthito rājavartmani // 4.018.012 jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati / trayas te pitaro jñeyā dharme ca pathi vartinaḥ // 4.018.013 yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ / putravat te trayaś cintyā dharmaś ced atra kāraṇam // 4.018.014 sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama / hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham // 4.018.015 capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ / jātyandha iva jātyandhair mantrayan drakṣyase nu kim // 4.018.016 ahaṃ tu vyaktatām asya vacanasya bravīmi te / na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi // 4.018.017 tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ / bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam // 4.018.018 asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ / rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt // 4.018.019 tad vyatītasya te dharmāt kāmavṛttasya vānara / bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ // 4.018.020 na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ / daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa // 4.018.021 aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ / pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ // 4.018.022 bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ / tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum // 4.018.023 gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan / bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ // 4.018.024 vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara / tvadvidhān bhinnamaryādān niyantuṃ paryavasthitāḥ // 4.018.025 sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā / dārarājyanimittaṃ ca niḥśreyasi rataḥ sa me // 4.018.026 pratijñā ca mayā dattā tadā vānarasaṃnidhau / pratijñā ca kathaṃ śakyā madvidhenānavekṣitum // 4.018.027 tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ / śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām // 4.018.028 sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ / vayasyasyopakartavyaṃ dharmam evānupaśyatā // 4.018.029 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ / nirmalāḥ svargam āyānti santaḥ sukṛtino yathā // 4.018.030 āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam / śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā // 4.018.031 anyair api kṛtaṃ pāpaṃ pramattair vasudhādhipaiḥ / prāyaścittaṃ ca kurvanti tena tac chāmyate rajaḥ // 4.018.032 tad alaṃ paritāpena dharmataḥ parikalpitaḥ / vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ // 4.018.033 vāgurābhiś ca pāśaiś ca kūṭaiś ca vividhair narāḥ / praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān // 4.018.034.1 pradhāvitān vā vitrastān visrabdhān ativiṣṭhitān // 4.018.034.2 pramattān apramattān vā narā māṃsārthino bhṛśam / vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate // 4.018.035 yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ / tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara // 4.018.036.1 ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi // 4.018.036.2 durlabhasya ca dharmasya jīvitasya śubhasya ca / rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ // 4.018.037 tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet / devā mānuṣarūpeṇa caranty ete mahītale // 4.018.038 tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ / pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam // 4.018.039 evam uktas tu rāmeṇa vālī pravyathito bhṛśam / pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ // 4.018.040 yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ / prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt // 4.018.041 yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam / tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava // 4.018.042 tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ / kāryakāraṇasiddhau te prasannā buddhir avyayā // 4.018.043 mām apy avagataṃ dharmād vyatikrāntapuraskṛtam / dharmasaṃhitayā vācā dharmajña paripālaya // 4.018.044 bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ / uvāca rāmaṃ saṃprekṣya paṅkalagna iva dvipaḥ // 4.018.045 na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān / yathā putraṃ guṇaśreṣṭham aṅgadaṃ kanakāṅgadam // 4.018.046 sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ / taṭāka iva pītāmbur upaśoṣaṃ gamiṣyati // 4.018.047 sugrīve cāṅgade caiva vidhatsva matim uttamām / tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ // 4.018.048 yā te narapate vṛttir bharate lakṣmaṇe ca yā / sugrīve cāṅgade rājaṃs tāṃ cintayitum arhasi // 4.018.049 maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm / sugrīvo nāvamanyeta tathāvasthātum arhasi // 4.018.050 tvayā hy anugṛhītena śakyaṃ rājyam upāsitum / tvadvaśe vartamānena tava cittānuvartinā // 4.018.051 sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam // 4.018.052 na vayaṃ bhavatā cintyā nāpy ātmā harisattama / vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ // 4.018.053 daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate / kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ // 4.018.054 tad bhavān daṇḍasaṃyogād asmād vigatakalmaṣaḥ / gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭtena vartmanā // 4.018.055 sa tasya vākyaṃ madhuraṃ mahātmanaḥ ; samāhitaṃ dharmapathānuvartinaḥ / niśamya rāmasya raṇāvamardino ; vacaḥ suyuktaṃ nijagāda vānaraḥ // 4.018.056 śarābhitaptena vicetasā mayā ; pradūṣitas tvaṃ yad ajānatā prabho / idaṃ mahendropamabhīmavikrama ; prasāditas tvaṃ kṣama me mahīśvara // 4.018.057 sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ / pratyukto hetumadvākyair nottaraṃ pratyapadyata // 4.019.001 aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam / rāmabāṇena cākrānto jīvitānte mumoha saḥ // 4.019.002 taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge / hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam // 4.019.003 sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam / niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt // 4.019.004 ye tv aṅgadaparīvārā vānarā hi mahābalāḥ / te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ // 4.019.005 sā dadarśa tatas trastān harīn āpatato drutam / yūthād iva paribhraṣṭān mṛgān nihatayūthapān // 4.019.006 tān uvāca samāsādya duḥkhitān duḥkhitā satī / rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ // 4.019.007 vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ / taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ // 4.019.008 rājyahetoḥ sa ced bhrātā bhrātā raudreṇa pātitaḥ / rāmeṇa prasṛtair dūrān mārgaṇair dūra pātibhiḥ // 4.019.009 kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ / prāptakālam aviśliṣṭam ūcur vacanam aṅganām // 4.019.010 jīva putre nivartasya putraṃ rakṣasva cāndagam / antako rāma rūpeṇa hatvā nayati vālinam // 4.019.011 kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā / vālī vajrasamair bāṇair vajreṇeva nipātitaḥ // 4.019.012 abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam / asmin plavagaśārdūle hate śakrasamaprabhe // 4.019.013 rakṣyatāṃ nagaraṃ śūrair aṅgadaś cābhiṣicyatām / padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ // 4.019.014 atha vā ruciraṃ sthānam iha te rucirānane / āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ // 4.019.015 abhāryāḥ saha bhāryāś ca santy atra vanacāriṇaḥ / lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam // 4.019.016 alpāntaragatānāṃ tu śrutvā vacanam aṅganā / ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī // 4.019.017 putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā / kapisiṃhe mahābhāge tasmin bhartari naśyati // 4.019.018 pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ / yo 'sau rāmaprayuktena śareṇa vinipātitaḥ // 4.019.019 evam uktvā pradudrāva rudatī śokakarśitā / śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī // 4.019.020 āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi / hantāraṃ dānavendrāṇāṃ samareṣv anivartinām // 4.019.021 kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam / mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam // 4.019.022 śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam / nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam // 4.019.023 śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam / arcitaṃ sarvalokasya sapatākaṃ savedikam // 4.019.024 nāgahetoḥ suparṇena caityam unmathitaṃ yathā / avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanur ūrjitam // 4.019.025 rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā / tān atītya samāsādya bhartāraṃ nihataṃ raṇe // 4.019.026 samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha / supteva punar utthāya āryaputreti krośatī // 4.019.027 ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ / tām avekṣya tu sugrīvaḥ krośantīṃ kurarīm iva // 4.019.028 viṣādam agamat kaṣṭaṃ dṛṣṭvā cāṅgadam āgatam // 4.019.029 rāmacāpavisṛṣṭena śareṇāntakareṇa tam / dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā // 4.020.001 sā samāsādya bhartāraṃ paryaṣvajata bhāminī / iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam // 4.020.002 vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā / tārā tarum ivonmūlaṃ paryadevayad āturā // 4.020.003 raṇe dāruṇavikrānta pravīra plavatāṃ vara / kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase // 4.020.004 uttiṣṭha hariśārdūla bhajasva śayanottamam / naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ // 4.020.005 atīva khalu te kāntā vasudhā vasudhādhipa / gatāsur api yāṃ gātrair māṃ vihāya niṣevase // 4.020.006 vyaktam anyā tvayā vīra dharmataḥ saṃpravartatā / kiṣkindheva purī ramyā svargamārge vinirmitā // 4.020.007 yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu / vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ // 4.020.008 nirānandā nirāśāhaṃ nimagnā śokasāgare / tvayi pañcatvam āpanne mahāyūthapayūthape // 4.020.009 hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi / yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā // 4.020.010 sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ / yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa // 4.020.011 niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā / yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī // 4.020.012 kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava / balād yenāvapanno 'si sugrīvasyāvaśo vaśam // 4.020.013 vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī / aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat // 4.020.014 lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ / vatsyate kām avasthāṃ me pitṛvye krodhamūrchite // 4.020.015 kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam / durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati // 4.020.016 samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca / mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi // 4.020.017 rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā / ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave // 4.020.018 sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase / bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava // 4.020.019 kiṃ mām evaṃ vilapatīṃ preṃṇā tvaṃ nābhibhāṣase / imāḥ paśya varā bahvīr bhāryās te vānareśvara // 4.020.020 tasyā vilapitaṃ śrutvā vānaryaḥ sarvataś ca tāḥ / parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ // 4.020.021 kim aṅgadaṃ sāṅgada vīra bāho ; vihāya yāsy adya cirapravāsaṃ / na yuktam evaṃ guṇasaṃnikṛṣṭaṃ ; vihāya putraṃ priyaputra gantum // 4.020.022 kim apriyaṃ te priyacāruveṣa ; kṛtaṃ mayā nātha sutena vā te / sahāyinīm adya vihāya vīra ; yamakṣayaṃ gacchasi durvinītam // 4.020.023 yady apriyaṃ kiṃ cid asaṃpradhārya ; kṛtaṃ mayā syāt tava dīrghabāho / kṣamasva me tad dharivaṃśa nātha ; vrajāmi mūrdhnā tava vīra pādau // 4.020.024 tathā tu tārā karuṇaṃ rudantī ; bhartuḥ samīpe saha vānarībhiḥ / vyavasyata prāyam anindyavarṇā ; upopaveṣṭuṃ bhuvi yatra vālī // 4.020.025 tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt / śanair āśvāsayām āsa hanūmān hariyūthapaḥ // 4.021.001 guṇadoṣakṛtaṃ jantuḥ svakarmaphalahetukam / avyagras tad avāpnoti sarvaṃ pretya śubhāśubham // 4.021.002 śocyā śocasi kaṃ śocyaṃ dīnaṃ dīnānukampase / kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame // 4.021.003 aṅgadas tu kumāro 'yaṃ draṣṭavyo jīvaputrayā / āyatyā ca vidheyāni samarthāny asya cintaya // 4.021.004 jānāsy aniyatām evaṃ bhūtānām āgatiṃ gatim / tasmāc chubhaṃ hi kartavyaṃ paṇḍite naihalaukikam // 4.021.005 yasmin harisahasrāṇi prayutāny arbudāni ca / vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ // 4.021.006 yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ / gato dharmajitāṃ bhūmiṃ nainaṃ śocitum arhasi // 4.021.007 sarve ca hariśārdūla putraś cāyaṃ tavāṅgadaḥ / haryṛṣkapatirājyaṃ ca tvatsanātham anindite // 4.021.008 tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini / tvayā parigṛhīto 'yam aṅgadaḥ śāstu medinīm // 4.021.009 saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam / rājñas tat kriyatāṃ sarvam eṣa kālasya niścayaḥ // 4.021.010 saṃskāryo harirājas tu aṅgadaś cābhiṣicyatām / siṃhāsanagataṃ putraṃ paśyantī śāntim eṣyasi // 4.021.011 sā tasya vacanaṃ śrutvā bhartṛvyasanapīḍitā / abravīd uttaraṃ tārā hanūmantam avasthitam // 4.021.012 aṅgada pratirūpāṇāṃ putrāṇām ekataḥ śatam / hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam // 4.021.013 na cāhaṃ harirājasya prabhavāmy aṅgadasya vā / pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ // 4.021.014 na hy eṣā buddhir āstheyā hanūmann aṅgadaṃ prati / pitā hi bandhuḥ putrasya na mātā harisattama // 4.021.015 na hi mama harirājasaṃśrayāt ; kṣamataram asti paratra ceha vā / abhimukhahatavīrasevitaṃ ; śayanam idaṃ mama sevituṃ kṣamam // 4.021.016 vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan / ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ // 4.022.001 taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram / ābhāṣya vyaktayā vācā sasneham idam abravīt // 4.022.002 sugrīvadoṣeṇa na māṃ gantum arhasi kilbiṣāt / kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt // 4.022.003 yugapadvihitaṃ tāta na manye sukham āvayoḥ / sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā // 4.022.004 pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām / mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam // 4.022.005 jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām / prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ // 4.022.006 asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ / yady apy asukaraṃ rājan kartum eva tad arhasi // 4.022.007 sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam / bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam // 4.022.008 mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasaṃ / mayā hīnam ahīnārthaṃ sarvataḥ paripālaya // 4.022.009 tvam apy asya hi dātā ca paritrātā ca sarvataḥ / bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara // 4.022.010 eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ / rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati // 4.022.011 anurūpāṇi karmāṇi vikramya balavān raṇe / kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgadaḥ // 4.022.012 suṣeṇaduhitā ceyam arthasūkṣmaviniścaye / autpātike ca vividhe sarvataḥ pariniṣṭhitā // 4.022.013 yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam / na hi tārāmataṃ kiṃ cid anyathā parivartate // 4.022.014 rāghavasya ca te kāryaṃ kartavyam aviśaṅkayā / syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ // 4.022.015 imāṃ ca mālām ādhatsva divyāṃ sugrīvakāñcanīm / udārā śrīḥ sthitā hy asyāṃ saṃprajahyān mṛte mayi // 4.022.016 ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt / harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ // 4.022.017 tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ / jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm // 4.022.018 tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam / saṃsiddhaḥ pretya bhāvāya snehād aṅgadam abravīt // 4.022.019 deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye / sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava // 4.022.020 yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā / na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate // 4.022.021 māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama / bhartur arthaparo dāntaḥ sugrīvavaśago bhava // 4.022.022 na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaś ca te / ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava // 4.022.023 ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam / vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ // 4.022.024 hate tu vīre plavagādhipe tadā ; plavaṃgamās tatra na śarma lebhire / vanecarāḥ siṃhayute mahāvane ; yathā hi gāvo nihate gavāṃ patau // 4.022.025 tatas tu tārā vyasanārṇava plutā ; mṛtasyā bhartur vadanaṃ samīkṣya sā / jagāma bhūmiṃ parirabhya vālinaṃ ; mahādrumaṃ chinnam ivāśritā latā // 4.022.026 tataḥ samupajighrantī kapirājasya tanmukham / patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt // 4.023.001 śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama / upalopacite vīra suduḥkhe vasudhātale // 4.023.002 mattaḥ priyatarā nūnaṃ vānarendra mahī tava / śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase // 4.023.003 sugrīva eva vikrānto vīra sāhasika priya / ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate // 4.023.004 eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ / mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase // 4.023.005 idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi / śāyitā nihatā yatra tvayaiva ripavaḥ purā // 4.023.006 viśuddhasattvābhijana priyayuddha mama priya / mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada // 4.023.007 śūrāya na pradātavyā kanyā khalu vipaścitā / śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām // 4.023.008 avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ / agādhe ca nimagnāsmi vipule śokasāgare // 4.023.009 aśmasāramayaṃ nūnam idaṃ me hṛdayaṃ dṛḍham / bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam // 4.023.010 suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ / āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ // 4.023.011 patihīnā tu yā nārī kāmaṃ bhavatu putriṇī / dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ // 4.023.012 svagātraprabhave vīra śeṣe rudhiramaṇḍale / kṛmirāgaparistome tvam evaṃ śayane yathā // 4.023.013 reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ / parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha // 4.023.014 kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe / yasya rāmavimuktena hṛtam ekeṣuṇā bhayam // 4.023.015 śareṇa hṛdi lagnena gātrasaṃsparśane tava / vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate // 4.023.016 udbabarha śaraṃ nīlas tasya gātragataṃ tadā / girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā // 4.023.017 tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ / astamastakasaṃruddho raśmir dinakarād iva // 4.023.018 petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ / tāmragairikasaṃpṛktā dhārā iva dharādharāt // 4.023.019 avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā / asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam // 4.023.020 rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim / uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā // 4.023.021 avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām / saṃprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā // 4.023.022 bālasūryodayatanuṃ prayāntaṃ yamasādanam / abhivādaya rājānaṃ pitaraṃ putra mānadam // 4.023.023 evam uktaḥ samutthāya jagrāha caraṇau pituḥ / bhujābhyāṃ pīnavṛtābhyām aṅgado 'ham iti bruvan // 4.023.024 abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā / dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase // 4.023.025 ahaṃ putrasahāyā tvām upāse gatacetanam / siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam // 4.023.026 iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā / asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā // 4.023.027 yā dattā devarājena tava tuṣṭena saṃyuge / śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim // 4.023.028 rājaśrīr na jahāti tvāṃ gatāsum api mānada / sūryasyāvartamānasya śailarājam iva prabhā // 4.023.029 na me vacaḥ pathyam idaṃ tvayā kṛtaṃ ; na cāsmi śaktā hi nivāraṇe tava / hatā saputrāsmi hatena saṃyuge ; saha tvayā śrīr vijahāti mām iha // 4.023.030 gatāsuṃ vālinaṃ dṛṣṭvā rāghavas tadanantaram / abravīt praśritaṃ vākyaṃ sugrīvaṃ śatrutāpanaḥ // 4.024.001 na śokaparitāpena śreyasā yujyate mṛtaḥ / yad atrānantaraṃ kāryaṃ tat samādhātum arhatha // 4.024.002 lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam / na kālād uttaraṃ kiṃ cit karma śakyam upāsitum // 4.024.003 niyataḥ kāraṇaṃ loke niyatiḥ karmasādhanam / niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam // 4.024.004 na kartā kasya cit kaś cin niyoge cāpi neśvaraḥ / svabhāve vartate lokas tasya kālaḥ parāyaṇam // 4.024.005 na kālaḥ kālam atyeti na kālaḥ parihīyate / svabhāvaṃ vā samāsādya na kaś cid ativartate // 4.024.006 na kālasyāsti bandhutvaṃ na hetur na parākramaḥ / na mitrajñātisaṃbandhaḥ kāraṇaṃ nātmano vaśaḥ // 4.024.007 kiṃ tu kāla parīṇāmo draṣṭavyaḥ sādhu paśyatā / dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ // 4.024.008 itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam / dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara // 4.024.009 svadharmasya ca saṃyogāj jitas tena mahātmanā / svargaḥ parigṛhītaś ca prāṇān aparirakṣatā // 4.024.010 eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ / tad alaṃ paritāpena prāptakālam upāsyatām // 4.024.011 vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā / avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasaṃ // 4.024.012 kuru tvam asya sugrīva pretakāryam anantaram / tārāṅgadābhyāṃ sahito vālino dahanaṃ prati // 4.024.013 samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca / candanāni ca divyāni vālisaṃskārakāraṇāt // 4.024.014 samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasaṃ / mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram // 4.024.015 aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca / ghṛtaṃ tailam atho gandhān yac cātra samanantaram // 4.024.016 tvaṃ tāra śibikāṃ śīghram ādāyāgaccha saṃbhramāt / tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ // 4.024.017 sajjībhavantu plavagāḥ śibikāvāhanocitāḥ / samarthā balinaś caiva nirhariṣyanti vālinam // 4.024.018 evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ / tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā // 4.024.019 lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ / praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ // 4.024.020 ādāya śibikāṃ tāraḥ sa tu paryāpayat punaḥ / vānarair uhyamānāṃ tāṃ śūrair udvahanocitaiḥ // 4.024.021 tato vālinam udyamya sugrīvaḥ śibikāṃ tadā / āropayata vikrośann aṅgadena sahaiva tu // 4.024.022 āropya śibikāṃ caiva vālinaṃ gatajīvitam / alaṃkāraiś ca vividhair mālyair vastraiś ca bhūṣitam // 4.024.023 ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ / aurdhvadehikam āryasya kriyatām anurūpataḥ // 4.024.024 viśrāṇayanto ratnāni vividhāni bahūni ca / agrataḥ plavagā yāntu śibikā tadanantaram // 4.024.025 rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ / tādṛśaṃ vālinaḥ kṣipraṃ prākurvann aurdhvadehikam // 4.024.026 aṅgadam aprigṛhyāśu tāraprabhṛtayas tathā / krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ // 4.024.027 tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ / anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ // 4.024.028 tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare / vanāni girayaḥ sarve vikrośantīva sarvataḥ // 4.024.029 puline girinadyās tu vivikte jalasaṃvṛte / citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ // 4.024.030 avaropya tataḥ skandhāc chibikāṃ vahanocitāḥ / tasthur ekāntam āśritya sarve śokasamanvitāḥ // 4.024.031 tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam / āropyāṅke śiras tasya vilalāpa suduḥkhitā // 4.024.032 janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam / prahṛṣṭam iva te vaktraṃ gatāsor api mānada // 4.024.033.1 astārkasamavarṇaṃ ca lakṣyate jīvato yathā // 4.024.033.2 eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara / yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe // 4.024.034 imās tās tava rājendravānaryo vallabhāḥ sadā / pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase // 4.024.035 taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ / idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram // 4.024.036 ete hi sacivā rājaṃs tāraprabhṛtayas tava / puravāsijanaś cāyaṃ parivāryāsate 'nagha // 4.024.037 visarjayainān pravalān yathocitam ariṃdama / tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ // 4.024.038 evaṃ vilapatīṃ tārāṃ patiśokapariplutām / utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ // 4.024.039 sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan / citām āropayām āsa śokenābhihatendriyaḥ // 4.024.040 tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha / pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ // 4.024.041 saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ / ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām // 4.024.042 tatas te sahitās tatra aṅgadaṃ sthāpya cāgrataḥ / sugrīvatārāsahitāḥ siṣicur vāline jalam // 4.024.043 sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ / samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat // 4.024.044 tataḥ śokābhisaṃtaptaṃ sugrīvaṃ klinnavāsanam / śākhāmṛgamahāmātrāḥ parivāryopatasthire // 4.025.001 abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam / sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ // 4.025.002 tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ / abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ // 4.025.003 bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat / vānarāṇāṃ suduṣprāpaṃ prāpto rājyam idaṃ prabho // 4.025.004 bhavatā samanujñātaḥ praviśya nagaraṃ śubham / saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ // 4.025.005 snāto 'yaṃ vividhair gandhair auṣadhaiś ca yathāvidhi / arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ // 4.025.006 imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi / kuruṣva svāmi saṃbandhaṃ vānarān saṃpraharṣayan // 4.025.007 evam ukto hanumatā rāghavaḥ paravīrahā / pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ // 4.025.008 caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram / na pravekṣyāmi hanuman pitur nirdeśapālakaḥ // 4.025.009 susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ / praviṣṭo vidhivad vīraḥ kṣipraṃ rājye 'bhiṣicyatām // 4.025.010 evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt / imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya // 4.025.011 pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ / pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ // 4.025.012 nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām / asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ // 4.025.013 iyaṃ giriguhā ramyā viśālā yuktamārutā / prabhūtasalilā saumya prabhūtakamalotpalā // 4.025.014 kārtike samanuprāpte tvaṃ rāvaṇavadhe yata / eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam // 4.025.015.1 abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya // 4.025.015.2 iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ / praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām // 4.025.016 taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram / abhivādya prahṛṣṭāni sarvataḥ paryavārayan // 4.025.017 tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram / praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ // 4.025.018 sugrīvaḥ prakṛtīḥ sarvāḥ saṃbhāṣyotthāpya vīryavān / bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ // 4.025.019 praviśya tv abhiniṣkrāntaṃ sugrīvaṃ vānararṣabham / abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ // 4.025.020 tasya pāṇḍuram ājahruś chatraṃ hemapariṣkṛtam / śukle ca bālavyajane hemadaṇḍe yaśaskare // 4.025.021 tathā sarvāṇi ratnāni sarvabījauṣadhāni ca / sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca // 4.025.022 śuklāni caiva vastrāṇi śvetaṃ caivānulepanam / sugandhīni ca mālyāni sthalajāny ambujāni ca // 4.025.023 candanāni ca divyāni gandhāṃś ca vividhān bahūn / akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī // 4.025.024 dadhicarma ca vaiyāghraṃ vārāhī cāpy upānahau / samālambhanam ādāya rocanāṃ samanaḥśilām // 4.025.025.1 ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa // 4.025.025.2 tatas te vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi / ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān // 4.025.026 tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasaṃ / mantrapūtena haviṣā hutvā mantravido janāḥ // 4.025.027 tato hemapratiṣṭhāne varāstaraṇasaṃvṛte / prāsādaśikhare ramye citramālyopaśobhite // 4.025.028 prāṅmukhaṃ vividhiar mantraiḥ sthāpayitvā varāsane / nadīnadebhyaḥ saṃhṛtya tīrthebhyaś ca samantataḥ // 4.025.029 āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ / apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ // 4.025.030 śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ / śāstradṛṣṭena vidhinā maharṣivihitena ca // 4.025.031 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ / maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ // 4.025.032 abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā / salilena sahasrākṣaṃ vasavo vāsavaṃ yathā // 4.025.033 abhiṣikte tu sugrīve sarve vānarapuṃgavāḥ / pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ // 4.025.034 rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ / aṅgadaṃ saṃpariṣvajya yauvarājye 'bhiṣecayat // 4.025.035 aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ / sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan // 4.025.036 hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā / babhūva nagarī ramyā kṣikindhā girigahvare // 4.025.037 nivedya rāmāya tadā mahātmane ; mahābhiṣekaṃ kapivāhinīpatiḥ / rumāṃ ca bhāryāṃ pratilabhya vīryavān ; avāpa rājyaṃ tridaśādhipo yathā // 4.025.038 abhiṣikte tu sugrīve praviṣṭe vānare guhām / ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim // 4.026.001 śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam / nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam // 4.026.002 ṛkṣavānaragopucchair mārjāraiś ca niṣevitam / megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam // 4.026.003 tasya śailasya śikhare mahatīm āyatāṃ guhām / pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha // 4.026.004 avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ / bahudṛśyadarīkuñje tasmin prasravaṇe girau // 4.026.005 susukhe 'pi bahudravye tasmin hi dharaṇīdhare / vasatas tasya rāmasya ratir alpāpi nābhavat // 4.026.006.1 hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm // 4.026.006.2 udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ / āviveśa na taṃ nidrā niśāsu śayanaṃ gatam // 4.026.007 tat samutthena śokena bāṣpopahatacetasaṃ / taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam // 4.026.008.1 tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ // 4.026.008.2 alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi / śocato hy avasīdanti sarvārthā viditaṃ hi te // 4.026.009 bhavān kriyāparo loke bhavān devaparāyaṇaḥ / āstiko dharmaśīlaś ca vyavasāyī ca rāghava // 4.026.010 na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ / samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam // 4.026.011 samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru / tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasaṃ // 4.026.012 pṛthivīm api kākutstha sasāgaravanācalām / parivartayituṃ śaktaḥ kim aṅga puna rāvaṇam // 4.026.013 ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye / dīptair āhutibhiḥ kāle bhasmac channam ivānalam // 4.026.014 lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham / rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt // 4.026.015 vācyaṃ yad anuraktena snigdhena ca hitena ca / satyavikrama yuktena tad uktaṃ lakṣmaṇa tvayā // 4.026.016 eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ / vikrameṣv apratihataṃ tejaḥ protsāhayāmy aham // 4.026.017 śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā / tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham // 4.026.018 tasya tadvacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ / punar evābravīd vākyaṃ saumitrir mitranandanaḥ // 4.026.019 etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa / idānīm asi kākutstha prakṛtiṃ svām upāgataḥ // 4.026.020 vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi / etat sadṛśam uktaṃ te śrutasyābhijanasya ca // 4.026.021 tasmāt puruṣaśārdūla cintayañ śatrunigraham / varṣārātram anuprāptam atikrāmaya rāghava // 4.026.022 niyamya kopaṃ pratipālyatāṃ śarat ; kṣamasva māsāṃś caturo mayā saha / vasācale 'smin mṛgarājasevite ; saṃvardhayañ śatruvadhe samudyataḥ // 4.026.023 sa tadā vālinaṃ hatvā sugrīvam abhiṣicya ca / vasan mālyavataḥ pṛṣṭe rāmo lakṣmaṇam abravīt // 4.027.001 ayaṃ sa kālaḥ saṃprāptaḥ samayo 'dya jalāgamaḥ / saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ // 4.027.002 nava māsa dhṛtaṃ garbhaṃ bhāskārasya gabhastibhiḥ / pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam // 4.027.003 śakyam ambaram āruhya meghasopānapaṅktibhiḥ / kuṭajārjunamālābhir alaṃkartuṃ divākaram // 4.027.004