śriyaḥ kurūṇām adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṅkta veditum / sa varṇiliṅgī viditaḥ samāyayau yudhiṣṭhiraṃ dvaitavane vanecaraḥ // 1.1 vaṃśastha [12: jtjr] kṛtapraṇāmasya mahīṃ mahībhuje jitāṃ sapatnena nivedayiṣyataḥ / na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ // 1.2 vaṃśastha [12: jtjr] dviṣāṃ vighātāya vidhātum icchato rahasy anujñām adhigamya bhūbhṛtaḥ / sa sauṣṭhavaudāryaviśeṣaśālinīṃ viniścitārthām iti vācam ādadhe // 1.3 vaṃśastha [12: jtjr] kriyāsu yuktair nṛpa cāracakṣuṣo na vañcanīyāḥ prabhavo 'nujīvibhiḥ / ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ // 1.4 vaṃśastha [12: jtjr] sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ / sadānukūleṣu hi kurvate ratiṃ nṛpeṣv amātyeṣu ca sarvasampadaḥ // 1.5 vaṃśastha [12: jtjr] nisargadurbodham abodhaviklavāḥ kva bhūpatīnāṃ caritaṃ kva jantavaḥ / tavānubhāvo 'yam abodhi yan mayā nigūḍhatattvaṃ nayavartma vidviṣām // 1.6 vaṃśastha [12: jtjr] viśaṅkamāno bhavataḥ parābhavaṃ nṛpāsanastho 'pi vanādhivāsinaḥ / durodaracchadmajitāṃ samīhate nayena jetuṃ jagatīṃ suyodhanaḥ // 1.7 vaṃśastha [12: jtjr] tathāpi jihmaḥ sa bhavajjigīṣayā tanoti śubhraṃ guṇasampadā yaśaḥ / samunnayan bhūtim anāryasaṃgamād varaṃ virodho 'pi samaṃ mahātmabhiḥ // 1.8 vaṃśastha [12: jtjr] kṛtāriṣaḍvargajayena mānavīm agamyarūpāṃ padavīṃ prapitsunā / vibhajya naktaṃdinam astatandriṇā vitanyate tena nayena pauruṣam // 1.9 vaṃśastha [12: jtjr] sakhīn iva prītiyujo 'nujīvinaḥ samānamānān suhṛdaś ca bandhubhiḥ / sa santataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām // 1.10 vaṃśastha [12: jtjr] asaktam ārādhayato yathāyathaṃ vibhajya bhaktyā samapakṣapātayā / guṇānurāgād iva sakhyam īyivān na bādhate 'sya trigaṇaḥ parasparam // 1.11 vaṃśastha [12: jtjr] niratyayaṃ sāma na dānavarjitaṃ na bhūri dānaṃ virahayya satkriyām / pravartate tasya viśeṣaśālinī guṇānurodhena vinā na satkriyā // 1.12 vaṃśastha [12: jtjr] vasūni vāñchan na vaśī na manyunā svadharma ity eva nivṛttakāraṇaḥ / gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam // 1.13 vaṃśastha [12: jtjr] vidhāya rakṣān paritaḥ paretarān aśaṅkitākāram upaiti śaṅkitaḥ / kriyāpavargeṣv anujīvisātkṛtāḥ kṛtajñatām asya vadanti sampadaḥ // 1.14 vaṃśastha [12: jtjr] anārataṃ tena padeṣu lambhitā vibhajya samyag viniyogasatkriyām / phalanty upāyāḥ paribṛṃhitāyatīr upetya saṃgharṣam ivārthasampadaḥ // 1.15 vaṃśastha [12: jtjr] anekarājanyarathāśvasaṃkulaṃ tadīyam āsthānaniketanājiram / nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ // 1.16 vaṃśastha [12: jtjr] sukhena labhyā dadhataḥ kṛṣīvalair akṛṣṭapacyā iva sasyasampadaḥ / vitanvati kṣemam adevamātṛkāś cirāya tasmin kuravaś cakāsati // 1.17 vaṃśastha [12: jtjr] mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ / na saṃhatās tasya na bhedavṛttayaḥ priyāṇi vāñchanty asubhiḥ samīhitum // 1.18 vaṃśastha [12: jtjr] udārakīrter udayaṃ dayāvataḥ praśāntabādhaṃ diśato 'bhirakṣayā / svayaṃ pradugdhe 'sya guṇair upasnutā vasūpamānasya vasūni medinī // 1.19 vaṃśastha [12: jtjr] mahībhujāṃ saccaritaiś caraiḥ kriyāḥ sa veda niḥśesam aśeṣitakriyaḥ / mahodayais tasya hitānubandhibhiḥ pratīyate dhātur ivehitaṃ phalaiḥ // 1.20 vaṃśastha [12: jtjr] na tena sajyaṃ kvacid udyataṃ dhanur na vā kṛtaṃ kopavijihmam ānanam / guṇānurāgeṇa śirobhir uhyate narādhipair mālyam ivāsya śāsanam // 1.21 vaṃśastha [12: jtjr] sa yauvarājye navayauvanoddhataṃ nidhāya duḥśāsanam iddhaśāsanaḥ / makheṣv akhinno 'numataḥ purodhasā dhinoti havyena hiraṇyaretasam // 1.22 vaṃśastha [12: jtjr] pralīnabhūpālam api sthirāyati praśāsad āvāridhi maṇḍalaṃ bhuvaḥ / sa cintayaty eva bhiyas tvad eṣyatīr aho durantā balavadvirodhitā // 1.23 vaṃśastha [12: jtjr] kathāprasaṅgena janair udāhṛtād anusmṛtākhaṇḍalasūnuvikramaḥ / tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ // 1.24 vaṃśastha [12: jtjr] tad āśu kartuṃ tvayi jihmam udyate vidhīyatāṃ tatra vidheyam uttaram / parapraṇītāni vacāṃsi cinvatāṃ pravṛttisārāḥ khalu mādṛśāṃ dhiyaḥ // 1.25 vaṃśastha [12: jtjr] itīrayitvā giram āttasatkriye gate 'tha patyau vanasaṃnivāsinām / praviśya kṛṣṇā sadanaṃ mahībhujā tad ācacakṣe 'nujasannidhau vacaḥ // 1.26 vaṃśastha [12: jtjr] niśamya siddhiṃ dviṣatām apākṛtīs tatas tatastyā viniyantum akṣamā / nṛpasya manyuvyavasāyadīpinīr udājahāra drupadātmajā giraḥ // 1.27 vaṃśastha [12: jtjr] bhavādṛśeṣu pramadājanoditaṃ bhavaty adhikṣepa ivānuśāsanam / tathāpi vaktuṃ vyavasāyayanti māṃ nirastanārīsamayā durādhayaḥ // 1.28 vaṃśastha [12: jtjr] akhaṇḍam ākhaṇḍalatulyadhāmabhiś ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ / tvayā svahastena mahī madacyutā mataṅgajena srag ivāpavarjitā // 1.29 vaṃśastha [12: jtjr] vrajanti te mūḍhadhiyaḥ parābhavaṃ bhavanti māyāviṣu ye na māyinaḥ / praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ // 1.30 vaṃśastha [12: jtjr] guṇānuraktām anuraktasādhanaḥ kulābhimānī kulajāṃ narādhipaḥ / parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam // 1.31 vaṃśastha [12: jtjr] bhavantam etarhi manasvigarhite vivartamānaṃ naradeva vartmani / kathaṃ na manyur jvalayaty udīritaḥ śamītaruṃ śuṣkam ivāgnir ucchikhaḥ // 1.32 vaṃśastha [12: jtjr] avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ / amarṣaśūnyena janasya jantunā na jātahārdena na vidviṣādaraḥ // 1.33 vaṃśastha [12: jtjr] paribhramaṃl lohitacandanocitaḥ padātir antargiri reṇurūṣitaḥ / mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ // 1.34 vaṃśastha [12: jtjr] vijitya yaḥ prājyam ayacchad uttarān kurūn akupyaṃ vasu vāsavopamaḥ / sa valkavāsāṃsi tavādhunāharan karoti manyuṃ na kathaṃ dhanaṃjayaḥ // 1.35 vaṃśastha [12: jtjr] vanāntaśayyākaṭhinīkṛtākṛtī kacācitau viṣvag ivāgajau gajau / kathaṃ tvam etau dhṛtisaṃyamau yamau vilokayann utsahase na bādhitum // 1.36 vaṃśastha [12: jtjr] imām ahaṃ veda na tāvakīṃ dhiyaṃ vicitrarūpāḥ khalu cittavṛttayaḥ / vicintayantyā bhavadāpadaṃ parāṃ rujanti cetaḥ prasabhaṃ mamādhayaḥ // 1.37 vaṃśastha [12: jtjr] purādhirūḍhaḥ śayanaṃ mahādhanaṃ vibodhyase yaḥ stutigītimaṅgalaiḥ / adabhradarbhām adhiśayya sa sthalīṃ jahāsi nidrām aśivaiḥ śivārutaiḥ // 1.38 vaṃśastha [12: jtjr] puropanītaṃ nṛpa rāmaṇīyakaṃ dvijātiśeṣeṇa yad etad andhasā / tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ // 1.39 vaṃśastha [12: jtjr] anārataṃ yau maṇipīṭhaśāyināv arañjayad rājaśiraḥsrajāṃ rajaḥ / niṣīdatas tau caraṇau vaneṣu te mṛgadvijālūnaśikheṣu barhiṣām // 1.40 vaṃśastha [12: jtjr] dviṣannimittā yad iyaṃ daśā tataḥ samūlam unmūlayatīva me manaḥ / parair aparyāsitavīryasampadāṃ parābhavo 'py utsava eva māninām // 1.41 vaṃśastha [12: jtjr] vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām / vrajanti śatrūn avadhūya niḥspṛhāḥ śamena siddhiṃ munayo na bhūbhṛtaḥ // 1.42 vaṃśastha [12: jtjr] puraḥsarā dhāmavatāṃ yaśodhanāḥ suduḥsahaṃ prāpya nikāram īdṛśam / bhavādṛśāś ced adhikurvate parān nirāśrayā hanta hatā manasvitā // 1.43 vaṃśastha [12: jtjr] atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam / vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhīha pāvakam // 1.44 vaṃśastha [12: jtjr] na samayaparirakṣaṇaṃ kṣamaṃ te nikṛtipareṣu pareṣu bhūridhāmnaḥ / ariṣu hi vijayārthinaḥ kṣitīśā vidadhati sopadhi saṃdhidūṣaṇāni // 1.45 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau / riputimiram udasyodīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ // 1.46 mālinī [15: nnmyy] vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm / upapattimad ūrjitāśrayaṃ nṛpam ūce vacanaṃ vṛkodaraḥ // 2.1 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 yad avocata vīkṣya māninī paritaḥ snehamayena cakṣuṣā / api vāgadhipasya durvacaṃ vacanaṃ tad vidadhīta vismayam // 2.2 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 viṣamo 'pi vigāhyate nayaḥ kṛtatīrthaḥ payasām ivāśayaḥ / sa tu tatra viśeṣadurlabhaḥ sad upanyasyati kṛtyavartma yaḥ // 2.3 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 pariṇāmasukhe garīyasi vyathake 'smin vacasi kṣataujasām / ativīryavatīva bheṣaje bahur alpīyasi dṛśyate guṇaḥ // 2.4 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 iyam iṣṭaguṇāya rocatāṃ rucirārthā bhavate 'pi bhāratī / nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ // 2.5 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 catasṛṣv api te vivekinī nṛpa vidyāsu nirūḍhim āgatā / katham etya matir viparyayaṃ kariṇī paṅkam ivāvasīdati // 2.6 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām / avasīdati yat surair api tvayi sambhāvitavṛtti pauruṣam // 2.7 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ / na mahān api bhūtim icchatā phalasampatpravaṇaḥ parikṣayaḥ // 2.8 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 acireṇa parasya bhūyasīṃ viparītāṃ vigaṇayya cātmanaḥ / kṣayayuktim upekṣate kṛtī kurute tatpratikāram anyathā // 2.9 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 anupālayatām udeṣyatīṃ prabhuśaktiṃ dviṣatām anīhayā / apayānty acirān mahībhujāṃ jananirvādabhayād iva śriyaḥ // 2.10 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 kṣayayuktam api svabhāvajaṃ dadhataṃ dhāma śivaṃ samṛddhaye / praṇamanty anapāyam utthitaṃ pratipaccandram iva prajā nṛpam // 2.11 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 prabhavaḥ khalu kośadaṇḍayoḥ kṛtapañcāṅgavinirṇayo nayaḥ / sa vidheyapadeṣu dakṣatāṃ niyatiṃ loka ivānurudhyate // 2.12 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 abhimānavato manasvinaḥ priyam uccaiḥ padam ārurukṣataḥ / vinipātanivartanakṣamaṃ matam ālambanam ātmapauruṣam // 2.13 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 vipado 'bhibhavanty avikramaṃ rahayaty āpadupetam āyatiḥ / niyatā laghutā nirāyater agarīyān na padaṃ nṛpaśriyaḥ // 2.14 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 tad alaṃ pratipakṣam unnater avalambya vyavasāyavandhyatām / nivasanti parākramāśrayā na viṣādena samaṃ samṛddhayaḥ // 2.15 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā / dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ // 2.16 gīti (12, 18, 12, 18) dviṣatā vihitaṃ tvayāthavā yadi labdhā punar ātmanaḥ padam / jananātha tavānujanmanāṃ kṛtam āviṣkṛtapauruṣair bhujaiḥ // 2.17 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 madasiktamukhair mṛgādhipaḥ karibhir vartayati svayaṃ hataiḥ / laghayan khalu tejasā jagan na mahān icchati bhūtim anyataḥ // 2.18 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaś cicīṣataḥ / acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalam ānuṣaṅgikam // 2.19 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 jvalitaṃ na hiraṇyaretasaṃ cayam āskandati bhasmanāṃ janaḥ / abhibhūtibhayād asūn ataḥ sukham ujjhanti na dhāma māninaḥ // 2.20 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 kim avekṣya phalaṃ payodharān dhvanataḥ prārthayate mṛgādhipaḥ / prakṛtiḥ khalu sā mahīyasaḥ sahate nānyasamunnatiṃ yayā // 2.21 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 kuru tan matim eva vikrame nṛpa nirdhūya tamaḥ pramādajam / dhruvam etad avehi vidviṣāṃ tvadanutsāhahatā vipattayaḥ // 2.22 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 dviradān iva digvibhāvitāṃś caturas toyanidhīn ivāyataḥ / prasaheta raṇe tavānujān dviṣatāṃ kaḥ śatamanyutejasaḥ // 2.23 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 jvalatas tava jātavedasaḥ satataṃ vairikṛtasya cetasi / vidadhātu śamaṃ śivetarā ripunārīnayanāmbusantatiḥ // 2.24 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasam / upasāntvayituṃ mahīpatir dviradaṃ duṣṭam ivopacakrame // 2.25 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 apavarjitaviplave śucay hṛdayagrāhiṇi maṅgalāspade / vimalā tava vistare girāṃ matir ādarśa ivābhidṛśyate // 2.26 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 sphuṭatā na padair apākṛtā na ca na svīkṛtam arthagauravam / racitā pṛthagarthatā girāṃ na ca sāmarthyam apohitaṃ kvacit // 2.27 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 upapattir udāhṛtā balād anumānena na cāgamaḥ kṣataḥ / idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ // 2.28 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 avitṛptatayā tathāpi me hṛdayaṃ nirṇayam eva dhāvati / avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasampadaḥ // 2.29 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam / vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ // 2.30 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā / sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati // 2.31 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 śuci bhūṣayati śrutaṃ vapuḥ praśamas tasya bhavaty alaṃkriyā / praśamābharaṇaṃ parākramaḥ sa nayāpāditasiddhibhūṣaṇaḥ // 2.32 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 matibhedatamastirohite gahane kṛtyavidhau vivekinām / sukṛtaḥ pariśuddha āgamaḥ kurute dīpa ivārthadarśanam // 2.33 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 spṛhaṇīyaguṇair mahātmabhiś carite vartmani yacchatāṃ manaḥ / vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ // 2.34 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 śivam aupayikaṃ garīyasīṃ phalaniṣpattim adūṣitāyatim / vigaṇayya nayanti pauruṣaṃ vijitakrodharayā jigīṣavaḥ // 2.35 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 apaneyam udetum icchatā timiraṃ roṣamayaṃ dhiyā puraḥ / avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate // 2.36 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 balavān api kopajanmanas tamaso nābhibhavaṃ ruṇaddhi yaḥ / kṣayapakṣa ivaindavīḥ kalāḥ sakalā hanti sa śaktisampadaḥ // 2.37 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 samavṛttir upaiti mārdavaṃ samaye yaś ca tanoti tigmatām / adhitiṣṭhati lokam ojasā sa vivasvān iva medinīpatiḥ // 2.38 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā / śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ // 2.39 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ / kriyate patir uccakair apāṃ bhavatā dhīratayādharīkṛtaḥ // 2.40 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 śrutam apy adhigamya ye ripūn vinayante sma na śarīrajanmanaḥ / janayanty acirāya sampadām ayaśas te khalu cāpalāśrayam // 2.41 ajñātasamavṛtta [10: ssjg] (? 2 eva pādāḥ yuktāḥ) atipātitakālasādhanā svaśarīrendriyavargatāpanī / janavan na bhavantam akṣamā nayasiddher apanetum arhati // 2.42 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 upakārakam āyater bhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ / anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamam asti sādhanam // 2.43 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 praṇatipravaṇān vihāya naḥ sahajasnehanibaddhacetasaḥ / praṇamanti sadā suyodhanaṃ prathame mānabhṛtāṃ na vṛṣṇayaḥ // 2.44 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 suhṛdaḥ sahajās tathetare matam eṣāṃ na vilaṅghayanti ye / vinayād iva yāpayanti te dhṛtarāṣṭrātmajam ātmasiddhaye // 2.45 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 abhiyoga imān mahībhujo bhavatā tasya tataḥ kṛtāvadheḥ / pravighāṭayitā samutpatan haridaśvaḥ kamalākarān iva // 2.46 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 upajāpasahān vilaṅghayan sa vidhātā nṛpatīn madoddhataḥ / sahate na jano 'py adhaḥkriyāṃ kim u lokādhikadhāma rājakam // 2.47 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 asamāpitakṛtyasampadāṃ hatavegaṃ vinayena tāvatā / prabhavanty abhimānaśālināṃ madam uttambhayituṃ vibhūtayaḥ // 2.48 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 madamānasamuddhataṃ nṛpaṃ na viyuṅkte niyamena mūḍhatā / atimūḍha udasyate nayān nayahīnād aparajyate janaḥ // 2.49 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasantatiḥ / sukaras taruvat sahiṣṇunā ripur unmūlayituṃ mahān api // 2.50 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 aṇur apy upahanti vigrahaḥ prabhum antaḥprakṛtiprakopajaḥ / akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ // 2.51 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 matimān vinayapramāthinaḥ samupekṣeta samunnatiṃ dviṣaḥ / sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ // 2.52 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam / abhibhūya haraty anantaraḥ śithilaṃ kūlam ivāpagārayaḥ // 2.53 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 anuśāsatam ity anākulaṃ nayavartmākulam arjunāgrajam / svayam artha ivābhivāñchitas tam abhīyāya parāśarātmajaḥ // 2.54 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 madhurair avaśāni lambhayann api tiryañci śamaṃ nirīkṣitaiḥ / paritaḥ paṭu bibhrad enasāṃ dahanaṃ dhāma vilokanakṣamam // 2.55 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 sahasopagataḥ savismayaṃ tapasāṃ sūtir asūtir enasām / dadṛśe jagatībhujā muniḥ sa vapuṣmān iva puṇyasaṃcayaḥ // 2.56 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 athoccakair āsanataḥ parārdhyād udyan sa dhūtāruṇavalkalāgraḥ / rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ // 2.57 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] avahitahṛdayo vidhāya sa arhām ṛṣivad ṛṣipravare gurūpadiṣṭām / tadanumatam alaṃcakāra paścāt praśama iva śrutam āsanaṃ narendraḥ // 2.58 ajñātasamavṛtta [14: Bssjgg] (? 2 eva pādāḥ yuktāḥ) vyaktoditasmitamayūkhavibhāsitoṣṭhas tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ / tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ // 2.59 vasantatilakā [14: tBjjgg] tataḥ śaraccandrakarābhirāmair utsarpibhiḥ prāṃśum ivāṃśujālaiḥ / bibhrāṇam ānīlarucaṃ piśaṅgīr jaṭās taḍitvantam ivāmbuvāham // 3.1 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] prasādalakṣmīṃ dadhataṃ samagrāṃ vapuḥprakarṣeṇa janātigena / prasahya cetaḥsu samāsajantam asaṃstutānām api bhāvam ārdram // 3.2 upendravajrā [11: jtjgg] anuddhatākāratayā viviktāṃ tanvantam antaḥkaraṇasya vṛttim / mādhuryavisrambhaviśeṣabhājā kṛtopasambhāṣam ivekṣitena // 3.3 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dharmātmajo dharmanibandhinīnāṃ prasūtim enaḥpraṇudāṃ śrutīnām / hetuṃ tadabhyāgamane parīpsuḥ sukhopaviṣṭaṃ munim ābabhāṣe // 3.4 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anāptapuṇyopacarair durāpā phalasya nirdhūtarajāḥ savitrī / tulyā bhavaddarśanasampad eṣā vṛṣṭer divo vītabalāhakāyāḥ // 3.5 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] adya kriyāḥ kāmadughāḥ kratūnāṃ satyāśiṣaḥ samprati bhūmidevāḥ / ā saṃsṛter asmi jagatsu jātas tvayy āgate yad bahumānapātram // 3.6 indravajrā [11: ttjgg] śriyaṃ vikarṣaty apahanty aghāni śreyaḥ parisnauti tanoti kīrtim / saṃdarśanaṃ lokaguror amogham amoghaṃ tavātmayoner iva kiṃ na dhatte // 3.7 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) ścyotanmayūkhe 'pi himadyutau me nanirvṛtaṃ nirvṛtim eti cakṣuḥ / samujjhitajñātiviyogakhedaṃ tvatsaṃnidhāv ucchvasatīva cetaḥ // 3.8 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] nirāspadaṃ praśnakutūhalitvam asmāsv adhīnaṃ kim u niḥspṛhāṇām / tathāpi kalyāṇakarīṃ giraṃ te māṃ śrotum icchā mukharīkaroti // 3.9 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau / udāracetā giram ity udārāṃ dvaipāyanenābhidadhe narendraḥ // 3.10 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] cicīṣatāṃ janmavatām alaghvīṃ yaśovataṃsām ubhayatra bhūtim / abhyarhitā bandhuṣu tulyarūpā vṛttir viśeṣeṇa tapodhanānām // 3.11 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tathāpi nighnaṃ nṛpa tāvakīnaiḥ prahvīkṛtaṃ me hṛdayaṃ guṇaughaiḥ / vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ // 3.12 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sutā na yūyaṃ kim u tasya rājñaḥ suyodhanaṃ vā na guṇair atītāḥ / yas tyaktavān vaḥ sa vṛthā balād vā mohaṃ vidhatte viṣayābhilāṣaḥ // 3.13 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] jahātu nainaṃ katham arthasiddhiḥ saṃśayya karṇādiṣu tiṣṭhate yaḥ / asādyuyogā hi jayāntarāyāḥ pramāthinīnāṃ vipadāṃ padāni // 3.14 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pathaś cyutāyāṃ samitau ripūṇāṃ dharmyāṃ dadhānena dhuraṃ cirāya / tvayā vipatsv apy avipatti ramyam āviṣkṛtaṃ prema paraṃ guṇeṣu // 3.15 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vidhāya vidhvaṃsanam ātmanīnaṃ śamaikavṛtter bhavataś chalena / prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te // 3.16 upendravajrā [11: jtjgg] labhyā dharitrī tava vikrameṇa jyāyāṃś ca vīryāstrabalair vipakṣaḥ / ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ // 3.17 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] triḥsaptakṛtvo jagatīpatīnāṃ hantā gurur yasya sa jāmadagnyaḥ / vīryāvadhūtaḥ sma tadā viveda prakarṣam ādhāravaśaṃ guṇānām // 3.18 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yasminn anaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta ivāntako 'pi / dhunvan dhanuḥ kasya raṇe na kuryān mano bhayaikapravaṇaṃ sa bhīṣmaḥ // 3.19 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ / parisphurallolaśikhāgrajihvaṃ jagaj jighatsantam ivāntavahnim // 3.20 upendravajrā [11: jtjgg] nirīkṣya saṃrambhanirastadhairyaṃ rādheyam ārādhitajāmadagnyam / asaṃstuteṣu prasabhaṃ bhayeṣu jāyeta mṛtyor api pakṣapātaḥ // 3.21 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yayā samāsāditasādhanena suduścarām ācaratā tapasyām / ete durāpaṃ samavāpya vīryam unmīlitāraḥ kapiketanena // 3.22 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mahattvayogāya mahāmahimnām ārādhanīṃ tāṃ nṛpa devatānām / dātuṃ pradānocita bhūridhāmnīm upāgataḥ siddhim ivāsmi vidyām // 3.23 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ity uktavantaṃ vraja sādhayeti pramāṇayan vākyam ajātaśatroḥ / prasedivāṃsaṃ tam upāsasāda vasann ivānte vinayena jiṣṇuḥ // 3.24 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] niryāya vidyā+tha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ / pārthānanaṃ vahnikaṇāvadātā dīptiḥ sphuratpadmam ivābhipede // 3.25 indravajrā [11: ttjgg] yogaṃ ca taṃ yogyatamāya tasmai tapaḥprabhāvād vitatāra sadyaḥ / yenāsya tattveṣu kṛte 'vabhāse samunmimīleva cirāya cakṣuḥ // 3.26 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ākāram āśaṃsitabhūrilābhaṃ dadhānam antaḥkaraṇānurūpam / niyojayiṣyan vijayodaye taṃ tapaḥsamādhau munir ity uvāca // 3.27 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anena yogena vivṛddhatejā nijāṃ parasmai padavīm ayacchan / samācarācāram upāttaśastro japopavāsābhiṣavair munīnām // 3.28 upendravajrā [11: jtjgg] kariṣyase yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi / śiloccayaṃ cāruśiloccayaṃ tam eṣa kṣaṇān neṣyati guhyakas tvām // 3.29 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] iti bruvāṇena mahendrasūnuṃ maharṣiṇā tena tirobabhūve / taṃ rājarājānucaro 'sya sākṣāt pradeśam ādeśam ivādhitasthau // 3.30 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kṛtānatir vyāhṛtasāntvavāde jātaspṛhaḥ puṇyajanaḥ sa jiṣṇau / iyāya sakhyāv iva samprasādaṃ viśvāsayaty āśu satāṃ hi yogaḥ // 3.31 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athoṣṇabhāseva sumerukuñjān vihīyamānān udayāya tena / bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede // 3.32 upendravajrā [11: jtjgg] asaṃśayālocitakāryanunnaḥ premṇā samānīya vibhajyamānaḥ / tulyād vibhāgād iva tanmanobhir duḥkhātibhāro 'pi laghuḥ sa mene // 3.33 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dhairyeṇa viśvāsyatayā maharṣes tīvrād arātiprabhavāc ca manyoḥ / vīryaṃ ca vidvatsu sute maghonaḥ sa teṣu na sthānam avāpa śokaḥ // 3.34 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tān bhūridhāmnaś caturo 'pi dūraṃ vihāya yāmān iva vāsarasya / ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede // 3.35 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tuṣāralekhākulitotpalābhe paryaśruṇī maṅgalabhaṅgabhīruḥ / agūḍhabhāvāpi vilokane sā na locane mīlayituṃ viṣehe // 3.36 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] akṛtrimapremarasābhirāmaṃ rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam / manaḥprasādāñjalinā nikāmaṃ jagrāha pātheyam ivendrasūnuḥ // 3.37 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ / niruddhabāṣpodayasannakaṇṭham uvāca kṛcchrād iti rājaputrī // 3.38 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] magnāṃ dviṣacchadmani paṅkabhūte sambhavānāṃ bhūtim ivoddhariṣyan / ādhidviṣām ā tapasāṃ prasiddher asmad vinā mā bhṛśam unmanībhūḥ // 3.39 upajāti triṣṭubh: ajñātam [11: rtjgg], indravajrā [11: ttjgg] yaśo 'dhigantuṃ sukhalipsayā vā manuṣyasaṃkhyām ativartituṃ vā / nirutsukānām abhiyoggabhājāṃ samutsukevāṅkam upaiti siddhiḥ // 3.40 upendravajrā [11: jtjgg] lokaṃ vidhātrā vihitasya goptuṃ kṣattrasya muṣṇan vasu jaitram ojaḥ / tejasvitāyā vijayaikavṛtter nighnan priyaṃ prāṇam ivābhimānam // 3.41 indravajrā [11: ttjgg] vrīḍānatair āptajanopanītaḥ saṃśayya kṛcchreṇa nṛpaiḥ prapannaḥ / vitānabhūtaṃ vitataṃ pṛthivyāṃ yaśaḥ samūhann iva digvikīrṇam // 3.42 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vīryāvadāneṣu kṛtāvamarṣas tanvann abhūtām iva sampratītim / kurvan prayāmakṣayam āyatīnām arkatviṣām ahna ivāvaśeṣaḥ // 3.43 indravajrā [11: ttjgg] prasahya yo 'smāsu paraiḥ prayuktaḥ smartuṃ na śakyaḥ kim utādhikartum / navīkariṣyaty upaśuṣyad ārdraḥ sa tvad vinā me hṛdayaṃ nikāraḥ // 3.44 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] prāpto 'bhimānavyasanād asahyaṃ dantīva dantavyasanād vikāram / dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivādir ahnaḥ // 3.45 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] savrīḍamandair iva niṣkriyatvān nātyartham astrair avabhāsamānaḥ / yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ // 3.46 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] duḥśāsanāmarṣarajovikīrṇair ebhir vinārthair iva bhāgyanāthaiḥ / keśaiḥ kadarthīkṛtavīryasāraḥ kaccit sa evāsi dhanaṃjayas tvam // 3.47 indravajrā [11: ttjgg] sa kṣattriyas trāṇasahaḥ satāṃ yas tat kārmukaṃ karmasu yasya śaktiḥ / vahan dvayīṃ yady aphale 'rthajāte karoty asaṃskārahatām ivoktim // 3.48 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vītaujasaḥ sannidhimātraśeṣā bhavatkṛtāṃ bhūtim apekṣamāṇāḥ / samānaduḥkhā iva nas tvadīyāḥ sarūpatāṃ pārtha guṇā bhajante // 3.49 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ākṣipyamāṇaṃ ripubhiḥ pramādān nāgair ivālūnasaṭaṃ mṛgendram / tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim // 3.50 indravajrā [11: ttjgg] karoti yo 'śeṣajanātiriktāṃ sambhāvanām arthavatīṃ kriyābhiḥ / saṃsatsu jāte puruṣādhikāre na pūraṇī taṃ samupaiti saṃkhyā // 3.51 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] priyeṣu yaiḥ pārtha vinopapatter vicintyamānaiḥ klamam eti cetaḥ / tava prayātasya jayāya teṣāṃ kriyād aghānāṃ maghavā vighātam // 3.52 upendravajrā [11: jtjgg] mā gāś cirāyaikacaraḥ pramādaṃ vasann asambādhaśive 'pi deśe / mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣv api mānasāni // 3.53 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tad āśu kurvan vacanaṃ maharṣer manorathān naḥ saphalīkuruṣva / pratyāgataṃ tvāsmi kṛtārtham eva stanopapīḍaṃ parirabdhukāmā // 3.54 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] udīritāṃ tām iti yājñasenyā navīkṛtodgrāhitaviprakārām / āsādya vācaṃ sa bhṛśaṃ didīpe kāṣṭhām udīcīm iva tigmaraśmiḥ // 3.55 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] athābhipaśyann iva vidviṣaḥ puraḥ purodhasāropitahetisaṃhatiḥ / babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm // 3.56 vaṃśastha [12: jtjr] avilaṅghyavikarṣaṇaṃ paraiḥ prathitajyāravakarma kārmukam / agatāv aridṛṣṭigocaraṃ śitanistriṃśayujau maheṣudhī // 3.57 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 yaśaseva tirodadhan muhur mahasā gotrabhidāyudhakṣatīḥ / kavacaṃ ca saratnam udvahañ jvalitajyotir ivāntaraṃ divaḥ // 3.58 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 akalādhipabhṛtyadarśitaṃ śivam urvīdharavartma samprayān / hṛdayāni samāviveśa sa kṣaṇam udbāṣpadṛśāṃ tapobhṛtām // 3.59 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 anujagur atha divyaṃ dundubhidhvānam āśāḥ+ surakusumanipātair vyomni lakṣmīr vitene / priyam iva kathayiṣyann āliliṅga sphurantīṃ bhuvam anibhṛtavelāvīcibāhuḥ payodhiḥ // 3.60 mālinī [15: nnmyy] tataḥ sa kūjatkalahaṃsamekhalāṃ sapākasasyāhitapāṇḍutāguṇām / upāsasādopajanaṃ janapriyaḥ priyām ivāsāditayauvanāṃ bhuvam // 4.1 vaṃśastha [12: jtjr] vinamraśāliprasavaughaśālinīr apetapaṅkāḥ sasaroruhāmbhasaḥ / nananda paśyann upasīma sa sthalīr upāyanībhūtaśaradguṇaśriyaḥ // 4.2 vaṃśastha [12: jtjr] nirīkṣyamāṇā iva vismayākulaiḥ payobhir unmīlitapadmalocanaiḥ / hṛtapriyādṛṣṭivilāsavibhramā mano 'sya jahruḥ śapharīvivṛttayaḥ // 4.3 vaṃśastha [12: jtjr] tutoṣa paśyan kalamasya sa adhikaṃ savārije vāriṇi rāmaṇīyakam / sudurlabhe nārhati ko 'bhinandituṃ prakarṣalakṣmīm anurūpasaṃgame // 4.4 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) nunoda tasya sthalapadminīgataṃ vitarkam āviṣkṛtaphenasaṃtati / avāptakiñjalkavibhedam uccakair vivṛttapāṭhīnaparāhataṃ payaḥ // 4.5 vaṃśastha [12: jtjr] kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā / nirīkṣya reme sa samudrayoṣitāṃ taraṅgitakṣaumavipāṇḍu saikatam // 4.6 vaṃśastha [12: jtjr] manoramaṃ prāpitam antaraṃ bhruvor alaṃkṛtaṃ kesarareṇuṇāṇunā / alaktatāmrādharapallavaśriyā samānayantīm iva bandhujīvakam // 4.7 vaṃśastha [12: jtjr] navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau / cakāsayantīm aravindajaṃ rajaḥ pariśramāmbhaḥpulakena sarpatā // 4.8 vaṃśastha [12: jtjr] kapolasaṃśleṣi vilocanatviṣā vibhūṣayantīm avataṃsakotpalam / sutena pāṇḍoḥ kalamasya gopikāṃ nirīkṣya mene śaradaḥ kṛtārthatā // 4.9 vaṃśastha [12: jtjr] upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām / tam utsukāś cakrur avekṣaṇotsukaṃ gavāṃ gaṇāḥ prasnutapīvaraudharasaḥ // 4.10 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam / dadarśa puṣṭiṃ dadhataṃ sa śāradīṃ savigrahaṃ darpam ivādhipaṃ gavām // 4.11 vaṃśastha [12: jtjr] vimucyamānair api tasya mantharaṃ gavāṃ himānīviśadaiḥ kadambakaiḥ / śarannadīnāṃ pulinaiḥ kutūhalaṃ galaddukūlair jaghanair ivādadhe // 4.12 vaṃśastha [12: jtjr] gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ / dadarśa gopān upadhenu pāṇḍavaḥ kṛtānukārān iva gobhir ārjave // 4.13 vaṃśastha [12: jtjr] paribhraman mūrdhajaṣaṭpadākulaiḥ smitodayādarśitadantakesaraiḥ / mukhaiś calatkuṇḍalaraśmirañjitair navātapāmṛṣṭasarojacārubhiḥ // 4.14 vaṃśastha [12: jtjr] nibaddhaniḥśvāsavikampitādharā latā iva prasphuritaikapallavāḥ / vyapoḍhapārśvair apavartitatrikā vikarṣaṇaiḥ pāṇivihārahāribhiḥ // 4.15 vaṃśastha [12: jtjr] vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ / muhuḥ praṇunneṣu mathāṃ vivartanair nadatsu kumbheṣu mṛdaṅgamantharam // 4.16 vaṃśastha [12: jtjr] sa mantharāvalgitapīvarastanīḥ pariśramaklāntavilocanotpalāḥ / nirīkṣituṃ nopararāma ballavīr abhipranṛttā iva vārayoṣitaḥ // 4.17 vaṃśastha [12: jtjr] papāta pūrvāṃ jahato vijihmatāṃ vṛṣopabhuktāntikasasyasampadaḥ / rathāṅgasīmantitasāndrakardamān prasaktasampātapṛthakkṛtān pathaḥ // 4.18 vaṃśastha [12: jtjr] janair upagrāmam anindyakarmabhir viviktabhāveṅgitabhūṣaṇair vṛtāḥ / bhṛśaṃ dadarśāśramamaṇḍapopamāḥ sapuṣpahāsāḥ sa niveśavīrudhaḥ // 4.19 vaṃśastha [12: jtjr] tataḥ sa samprekṣya śaradguṇaśriyaṃ śaradguṇālokanalolacakṣuṣam / uvāca yakṣas tam acodito 'pi gāṃ na hīṅgitajño 'vasare 'vasīdati // 4.20 vaṃśastha [12: jtjr] iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ / jayaśriyaṃ pārtha pṛthūkarotu te śarat prasannāmbur anambuvāridā // 4.21 vaṃśastha [12: jtjr] upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm / navair guṇaiḥ samprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ // 4.22 vaṃśastha [12: jtjr] patanti nāsmin viśadāḥ patattriṇo dhṛtendracāpā na payodapaṅktayaḥ / tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam // 4.23 vaṃśastha [12: jtjr] vipāṇḍubhir glānatayā payodharaiś cyutācirābhāguṇahemadāmabhiḥ / iyaṃ kadambānilabhartur atyaye na digvadhūnāṃ kṛśatā na rājate // 4.24 vaṃśastha [12: jtjr] vihāya vāñchām udite madātyayād araktakaṇṭhasya rute śikhaṇḍinaḥ / śrutiḥ śrayaty unmadahaṃsaniḥsvanaṃ guṇāḥ priyatve 'dhikṛtā na saṃstavaḥ // 4.25 vaṃśastha [12: jtjr] amī pṛthustambabhṛtaḥ piśaṅgatāṃ gatā vipākena phalasya śālayaḥ / vikāsi vaprāmbhasi gandhasūcitaṃ namanti nighrātum ivāsitotpalam // 4.26 vaṃśastha [12: jtjr] mṛṇālinīnām anurañjitaṃ tviṣā vibhinnam ambhojapalāśaśobhayā / payaḥ sphuracchāliśikhāpiśaṅgitaṃ drutaṃ dhanuṣkhaṇḍam ivāhividviṣaḥ // 4.27 vaṃśastha [12: jtjr] vipāṇḍu saṃvyānam ivāniloddhataṃ nirundhatīḥ saptapalāśajaṃ rajaḥ / anāvilonmīlitabāṇacakṣuṣaḥ sapuṣpahāsā vanarājiyoṣitaḥ // 4.28 vaṃśastha [12: jtjr] adīpitaṃ vaidyutajātavedasā sitāmbudacchedatirohitātapam / tatāntaraṃ sāntaravāriśīkaraiḥ śivaṃ nabhovartma sarojavāyubhiḥ // 4.29 vaṃśastha [12: jtjr] sitacchadānām apadiśya dhāvatāṃ rutair amīṣāṃ grathitāḥ patatriṇām / prakurvate vāridarodhanirgatāḥ parasparālāpam ivāmalā diśaḥ // 4.30 vaṃśastha [12: jtjr] vihārabhūmer abhighoṣam utsukāḥ śarīrajebhyaś cyutayūthapaṅktayaḥ / asaktam ūdhāṃsi payaḥ kṣaranty amūr upāyanānīva nayanti dhenavaḥ // 4.31 vaṃśastha [12: jtjr] jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī / dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ // 4.32 vaṃśastha [12: jtjr] kṛtāvadhānaṃ jitabarhiṇadhvanau suraktagopījanagītaniḥsvane / idaṃ jighatsām apahāya bhūyasīṃ na sasyam abhyeti mṛgīkadambakam // 4.33 vaṃśastha [12: jtjr] asāv anāsthāparayāvadhīritaḥ saroruhiṇyā śirasā namann api / upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām // 4.34 vaṃśastha [12: jtjr] amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā / upāgame duścaritā ivāpadāṃ gatiṃ na niścetum alaṃ śilīmukhāḥ // 4.35 vaṃśastha [12: jtjr] mukhair asau vidrumabhaṅgalohitaiḥ śikhāḥ piśaṅgīḥ kalamasya bibhratī / śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati // 4.36 vaṃśastha [12: jtjr] iti kathayati tatra nātidūrād atha dadṛśe pihitoṣṇaraśmibimbaḥ / vigalitajalabhāraśuklabhāsāṃ nicaya ivāmbumucāṃ nagādhirājaḥ // 4.37 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 tam atanuvanarājiśyāmitopatyakāntaṃ nagam upari himānīgauram āsadya jiṣṇuḥ / vyapagatamadarāgasyānusasmāra lakṣmīm asitam adharavāso bibhrataḥ sīrapāṇeḥ // 4.38 mālinī [15: nnmyy] atha jayāya nu merumahībhṛto rabhasayā nu digantadidṛkṣayā / abhiyayau sa himācalam ucchritaṃ samuditaṃ nu vilaṅghayituṃ nabhaḥ // 5.1 drutavilambita [12: nBBr] tapanamaṇḍaladītitam ekataḥ satatanaiśatamovṛtam anyataḥ / hasitabhinnatamisracayaṃ puraḥ śivam ivānugataṃ gajacarmaṇā // 5.2 drutavilambita [12: nBBr] kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ / prathayituṃ vibhutām abhinirmitaṃ pratinidhiṃ jagatām iva śambhunā // 5.3 drutavilambita [12: nBBr] bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā / samuditaṃ nicayena taḍitvatīṃ laghayatā śaradambudasaṃhatim // 5.4 drutavilambita [12: nBBr] maṇimayūkhacayāṃśukabhāsurāḥ suravadhūparibhuktalatāgṛhāḥ / dadhatam uccaśilāntaragopurāḥ pura ivoditapuṣpavanā bhuvaḥ // 5.5 drutavilambita [12: nBBr] aviratojjhitavārivipāṇḍubhir virahitair aciradyutitejasā / uditapakṣam ivārataniḥsvanaiḥ pṛthunitambavilambibhir ambudaiḥ // 5.6 drutavilambita [12: nBBr] dadhatam ākaribhiḥ karibhiḥ kṣataiḥ samavatārasamair asamais taṭaiḥ / vividhakāmahitā mahitāmbhasaḥ sphuṭasarojavanā javanā nadīḥ // 5.7 drutavilambita [12: nBBr] navavinidrajapākusumatviṣāṃ dyutimatāṃ nikareṇa mahāśmanām / vihitasāṃdhyamayūkham iva kvacin nicitakāñcanabhittiṣu sānuṣu // 5.8 drutavilambita [12: nBBr] pṛthukadambakadambakarājitaṃ grahitamālatamālavanākulam / laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam // 5.9 drutavilambita [12: nBBr] rahitaratnacayān na śiloccayān aphalatābhavanā na darībhuvaḥ / vipulināmburuhā na saridvadhūr akusumān dadhataṃ na mahīruhaḥ // 5.10 drutavilambita [12: nBBr] vyathitasindhum anīraśanaiḥ śanair amaralokavadhūjaghanair ghanaiḥ / phaṇabhṛtām abhito vitataṃ tataṃ dayitaramyalatābakulaiḥ kulaiḥ // 5.11 drutavilambita [12: nBBr] sasuracāpam anekamaṇiprabhair apapayoviśadaṃ himapāṇḍubhiḥ / avicalaṃ śikharair upabibhrataṃ dhvanitasūcitam ambumucāṃ cayam // 5.12 drutavilambita [12: nBBr] vikacavāriruhaṃ dadhataṃ saraḥ sakalahaṃsagaṇaṃ śuci mānasam / śivam agātmajayā ca kṛterṣyayā sakalahaṃ sagaṇaṃ śucimānasam // 5.13 drutavilambita [12: nBBr] grahavimānagaṇān abhito divaṃ jvalayatauṣadhijena kṛśānunā / muhur anusmarayantam anukṣapaṃ tripuradāham upāpatisevinaḥ // 5.14 drutavilambita [12: nBBr] vitataśīkararāśibhir ucchritair upalarodhavivartibhir ambubhiḥ / dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm // 5.15 drutavilambita [12: nBBr] anucareṇa dhanādhipater atho nagavilokanavismitamānasaḥ / sa jagade vacanaṃ priyam ādarān mukharatāvasare hi virājate // 5.16 drutavilambita [12: nBBr] alam eṣa vilokitaḥ prajānāṃ sahasā saṃhatim aṃhasāṃ vihantum / ghanavartma sahasradheva kurvan himagaurair acalādhipaḥ śirobhiḥ // 5.17 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 iha duradhigamaiḥ kiṃcid evāgamaiḥ satatam asutaraṃ varṇayanty antaram / amum ativipinaṃ veda digvyāpinaṃ puruṣam iva paraṃ padmayoniḥ param // 5.18 kṣamā [13: nnttg] rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ / nayati saṃtatam utsukatām ayaṃ dhṛtimatīr upakāntam api striyaḥ // 5.19 drutavilambita [12: nBBr] sulabhaiḥ sadā nayavatāyavatā nidhiguhyakādhiparamaiḥ paramaiḥ / amunā dhanaiḥ kṣitibhṛtātibhṛtā samatītya bhāti jagatī jagatī // 5.20 pramitākṣarā [12: sjss] akhilam idam amuṣya gairīguros tribhuvanam api naiti manye tulām / adhivasati sadā yad enaṃ janair aviditavibhavo bhavānīpatiḥ // 5.21 pramuditavadanā [12: nnrr] vītajanmajarasaṃ paraṃ śuci brahmaṇaḥ padam upaitum icchatām / āgamād iva tamopahād itaḥ sambhavanti matayo bhavacchidaḥ // 5.22 rathoddhatā [11: rnrlg] divyastrīṇāṃ sacaraṇalākṣārāgā rāgāyāte nipatitapuṣpāpīḍāḥ / pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ // 5.23 jaladharamālā [12: mBsm] guṇasampadā samadhigamya paraṃ mahimānam atra mahite jagatām / nayaśālini śriya ivādhipatau viramanti na jvalitum auṣadhayaḥ // 5.24 pramitākṣarā [12: sjss] kurarīgaṇaḥ kṛtaravas taravaḥ kusumānatāḥ sakamalaṃ kamalam / iha sindhavaś ca varaṇāvaraṇāḥ kariṇāṃ mude sanaladānaladāḥ // 5.25 pramitākṣarā [12: sjss] sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ / etasmin madayati kokilān akāle līnāliḥ surakariṇāṃ kapolakāṣaḥ // 5.26 praharṣiṇī [13: mnjrg] sanākavanitaṃ nitambaruciraṃ ciraṃ suninadair nadair vṛtam amum / matā phalavato 'vato rasaparā parāstavasudhā sudhādhivasati // 5.27 jaloddhatagati [12: jsjs] śrīmallatābhavanam oṣadhayaḥ pradīpāḥ śayyā navāni haricandanapallavāni / asmin ratiśramanudaś ca sarojavātāḥ smartuṃ diśanti na divaḥ surasundarībhyaḥ // 5.28 vasantatilakā [14: tBjjgg] īśārtham ambhasi cirāya tapaś carantyā yādovilaṅghanavilolavilocanāyāḥ / ālambatāgrakaram atra bhavo bhavānyāḥ ścyotannidāghasalilāṅgulinā kareṇa // 5.29 vasantatilakā [14: tBjjgg] yenāpaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe / vyāvartanair ahipater ayam āhitāṅkaḥ khaṃ vyālikhann iva vibhāti sa mandarādriḥ // 5.30 vasantatilakā [14: tBjjgg] nītocchrāyaṃ muhur aśiśiraraśmer usrair ānīlābhair viracitaparabhāgā ratnaiḥ / jyotsnāśaṅkām iva vitarati haṃsaśyenī madhye 'py ahnaḥ sphaṭikarajatabhitticchāyā // 5.31 madhyakṣāmā [14: mBnygg] dadhata iva vilāsaśāli nṛtyaṃ mṛdu patatā pavanena kampitāni / iha lalitavilāsinījanabhrūgatikuṭileṣu payaḥsu paṅkajāni // 5.32 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 asminn agṛhyata pinākabhṛtā salīlam ābaddhavepathur adhīravilocanāyāḥ / vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ // 5.33 vasantatilakā [14: tBjjgg] krāmadbhir ghanapadavīm anekasaṃkhyais tejobhiḥ śucimaṇijanmabhir vibhinnaḥ / usrāṇāṃ vyabhicaratīva saptasapteḥ paryasyann iha nicayaḥ sahasrasaṃkhyām // 5.34 praharṣiṇī [13: mnjrg] vyadhatta yasmin puram uccagopuraṃ purāṃ vijetur dhṛtaye dhanādhipaḥ / sa eṣa kailāsa upāntasarpiṇaḥ karoty akālāstamayaṃ vivasvataḥ // 5.35 vaṃśastha [12: jtjr] nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu / baddhāṃ baddhāṃ bhittiśaṅkām amuṣmin nāvānāvān mātariśvā nihanti // 5.36 śālinī [11: mttgg] ramyā navadyutir apaiti na śādvalebhyaḥ śyāmībhavanty anudinaṃ nalinīvanāni / asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni // 5.37 vasantatilakā [14: tBjjgg] parisaraviṣayeṣu līḍhamuktā haritatṛṇodgamaśaṅkayā mṛgībhiḥ / iha navaśukakomalā maṇīnāṃ ravikarasaṃvalitāḥ phalanti bhāsaḥ // 5.38 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 utphullasthalanalinīvanād amuṣmād uddhūtaḥ sarasijasambhavaḥ parāgaḥ / vātyābhir viyati vivartitaḥ samantād ādhatte kanakamayātapatralakṣmīm // 5.39 praharṣiṇī [13: mnjrg] iha saniyamayoḥ surāpagāyām uṣasi sayāvakasavyapādarekhā / kathayati śivayoḥ śarīrayogaṃ viṣamapadā padavī vivartaneṣu // 5.40 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 saṃmūrchatāṃ rajatabhittimayūkhajālair ālokapādapalatāntaranirgatānām / gharmadyuter iha muhuḥ paṭalāni dhāmnām ādarśamaṇḍalanibhāni samullasanti // 5.41 vasantatilakā [14: tBjjgg] śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ / śṛṅgāṇy amuṣya bhajate gaṇabhartur ukṣā kurvan vadhūjanamanaḥsu śaśāṅkaśaṅkām // 5.42 vasantatilakā [14: tBjjgg] samprati labdhajanma śanakaiḥ katham api laghuni kṣīṇapayasy upeyuṣi bhidāṃ jaladharapaṭale / khaṇḍitavigrahaṃ balabhido dhanur iha vividhāḥ pūrayituṃ bhavanti vibhavaḥ śikharamaṇirucaḥ // 5.43 vaṃśapatrapatita [17: BrnBnlg] snapitanavalatātarupravālair amṛtalavasrutiśālibhir mayūkhaiḥ / satatam asitayāminīṣu śambho amalayatīha vanāntam indulekhā // 5.44 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 kṣipati yo 'nuvanaṃ vitatāṃ bṛhad bṛhatikām iva raucanikīṃ rucam / ayam anekahiraṇmayakaṃdaras tava pitur dayito jagatīdharaḥ // 5.45 drutavilambita [12: nBBr] saktiṃ lavād apanayaty anile latānāṃ vairocanair dviguṇitāḥ sahasā mayūkhaiḥ / rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ bhāsas taḍidvilasitāni viḍambayanti // 5.46 vasantatilakā [14: tBjjgg] kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ / iha madasnapitair anumīyate suragajasya gataṃ haricandanaiḥ // 5.47 drutavilambita [12: nBBr] jaladajālaghanair asitāśmanām upahatapracayeha marīcibhiḥ / bhavati dīptir adīpitakaṃdarā timirasaṃvaliteva vivasvataḥ // 5.48 drutavilambita [12: nBBr] bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ / prāyeṇa saty api hitārthakare vidhau hi śreyāṃsi labdhum asukhāni vināntarāyaiḥ // 5.49 vasantatilakā [14: tBjjgg] mā bhūvann apathahṛtas tavendriyāśvāḥ saṃtāpe diśatu śivaḥ śivāṃ prasaktim / rakṣantas tapasi balaṃ ca lokapālāḥ kalyāṇīm adhikaphalāṃ kriyāṃ kriyāyuḥ // 5.50 praharṣiṇī [13: mnjrg] ity uktvā sapadi hitaṃ priyaṃ priyārhe dhāma svaṃ gatavati rājarājabhṛtye / sotkaṇṭhaṃ kim api pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ // 5.51 praharṣiṇī [13: mnjrg] tam anatiśayanīyaṃ sarvataḥ sārayogād avirahitam anekenāṅkabhājā phalena / akṛśam akṛśalakṣmīś cetasāśaṃsitaṃ sa svam iva puruṣakāraṃ śailam abhyāsasāda // 5.52 mālinī [15: nnmyy] rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām / dhṛtasatpathas tripathagām abhitaḥ sa tam āruroha puruhūtasutaḥ // 6.1 pramitākṣarā [12: sjss] tam anindyabandina ivendrasutaṃ vihitālinikvaṇajayadhvanayaḥ / pavaneritākulavijihmaśikhā jagatīruho 'vacakaruḥ kusumaiḥ // 6.2 pramitākṣarā [12: sjss] avadhūtapaṅkajaparāgakaṇās tanujāhnavīsalilavīcibhidaḥ / parirebhire 'bhimukham etya sukhāḥ suhṛdaḥ sakhāyam iva taṃ marutaḥ // 6.3 pramitākṣarā [12: sjss] uditopalaskhalanasaṃvalitāḥ sphuṭahaṃsasārasavirāvayujaḥ / mudam asya māṅgalikatūryakṛtāṃ dhvanayaḥ pratenur anuvapram apām // 6.4 pramitākṣarā [12: sjss] avarugṇatuṅgasuradārutarau nicaye puraḥ surasaritpayasām / sa dadarśa vetasavanācaritāṃ praṇatiṃ balīyasi samṛddhikarīm // 6.5 pramitākṣarā [12: sjss] prababhūva nālam avalokayituṃ paritaḥ sarojarajasāruṇitam / sariduttarīyam iva saṃhatimat sa taraṅgaraṅgi kalahaṃsakulam // 6.6 pramitākṣarā [12: sjss] dadhati kṣatīḥ pariṇatadvirade muditāliyoṣiti madasrutibhiḥ / adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān // 6.7 pramitākṣarā [12: sjss] anuhemavapram aruṇaiḥ samatāṃ gatam ūrmibhiḥ sahacaraṃ pṛthubhiḥ / sa rathāṅganāmavanitāṃ karuṇair anubadhnatīm abhinananda rutaiḥ // 6.8 pramitākṣarā [12: sjss] sitavājine nijagadū rucayaś calavīcirāgaracanāpaṭavaḥ / maṇijālam ambhasi nimagnam api sphuritaṃ manogatam ivākṛtayaḥ // 6.9 pramitākṣarā [12: sjss] upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā / sa dadarśa ketakaśikhāviśadaṃ saritaḥ prahāsam iva phenam apām // 6.10 pramitākṣarā [12: sjss] bahu barhicandrikanibhaṃ vidadhe dhṛtim asya dānapayasāṃ paṭalam / avagāḍham īkṣitum ivaibhapatiṃ vikasadvilocanaśataṃ saritaḥ // 6.11 pramitākṣarā [12: sjss] pratibodhajṛmbhaṇavibhīnamukhī puline saroruhadṛśā dadṛśe / patadacchamauktikamaṇiprakarā galadaśrubindur iva śuktivadhūḥ // 6.12 pramitākṣarā [12: sjss] śucir apsu vidrumalatāviṭapas tanusāndraphenalavasaṃvalitaḥ / smaradāyinaḥ smarayati sma bhṛśaṃ dayitādharasya daśanāṃśubhṛtaḥ // 6.13 pramitākṣarā [12: sjss] upalabhya cañcalataraṅgahṛtaṃ madagandham utthitavatāṃ payasaḥ / pratidantinām iva sa sambubudhe kariyādasām abhimukhān kariṇaḥ // 6.14 pramitākṣarā [12: sjss] sa jagāma vismayam udvīkṣya puraḥ sahasā samutpipatiṣoḥ phaṇinaḥ / prahitaṃ divi prajavibhiḥ śvasitaiḥ śaradabhravibhramam apāṃ paṭalam // 6.15 pramitākṣarā [12: sjss] (? 3 eva pādāḥ yuktāḥ) sa tatāra saikatavatīr abhitaḥ śapharīparisphuritacārudṛśaḥ / lalitāḥ sakhīr iva bṛhajjaghanāḥ suranimnagām upayatīḥ saritaḥ // 6.16 pramitākṣarā [12: sjss] adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ / manasaḥ prasattim iva mūrdhni gireḥ śucim āsasāda sa vanāntabhuvam // 6.17 pramitākṣarā [12: sjss] anusānu puṣpitalatāvitatiḥ phalitorubhūruhaviviktavanaḥ / dhṛtim ātatāna tanayasya hares tapase 'dhivastum acalām acalaḥ // 6.18 pramitākṣarā [12: sjss] praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām / śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām // 6.19 pramitākṣarā [12: sjss] śamayan dhṛtendriyaśamaikasukhaḥ śucibhir guṇair aghamayaṃ sa tamaḥ / prativāsaraṃ sukṛtibhir vavṛdhe vimalaḥ kalābhir iva śītaruciḥ // 6.20 pramitākṣarā [12: sjss] adharīcakāra ca vivekaguṇād aguṇeṣu tasya dhiyam astavataḥ / pratighātinīṃ viṣayasaṅgaratiṃ nirupaplavaḥ śamasukhānubhavaḥ // 6.21 pramitākṣarā [12: sjss] manasā japaiḥ praṇatibhiḥ prayataḥ samupeyivān adhipatiṃ sa divaḥ / sahajetare jayaśamau dadhatī bibharāṃbabhūva yugapan mahasī // 6.22 pramitākṣarā [12: sjss] śirasā harinmaṇinibhaḥ sa vahan kṛtajanmano 'bhiṣavaṇena jaṭāḥ / upamāṃ yayāv aruṇadīdhitibhiḥ parimṛṣṭamūrdhani tamālatarau // 6.23 pramitākṣarā [12: sjss] dhṛtahetir apy adhṛtajihmamatiś caritair munīn adharayañ śucibhiḥ / rajayāṃcakāra virajāḥ sa mṛgān kam iveśate ramayituṃ na guṇāḥ // 6.24 pramitākṣarā [12: sjss] anukūlapātinam acaṇḍagatiṃ kiratā sugandhim abhitaḥ pavanam / avadhīritārtavaguṇaṃ sukhatāṃ nayatā rucāṃ nicayam aṃśumataḥ // 6.25 pramitākṣarā [12: sjss] navapallavāñjalibhṛtaḥ pracaye bṛhatas tarūn gamayatāvanatim / stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ śayanīyatām upayatīṃ vasudhām // 6.26 pramitākṣarā [12: sjss] patitair apetajaladān nabhasaḥ pṛṣatair apāṃ śamayatā ca rajaḥ / sa dayāluneva parigāḍhakṛśaḥ paricaryayānujagṛhe tapasā // 6.27 pramitākṣarā [12: sjss] mahate phalāya tad avekṣya śivaṃ vikasannimittakusumaṃ sa puraḥ / na jagāma vismayavaśaṃ vaśināṃ na nihanti dhairyam anubhāvaguṇaḥ // 6.28 pramitākṣarā [12: sjss] tad abhūrivāsarakṛtaṃ sukṛtair upalabhya vaibhavam ananyabhavam / upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim // 6.29 pramitākṣarā [12: sjss] viditāḥ praviśya vihitānatayaḥ śithilīkṛte 'dhikṛtakṛtyavidhau / anapetakālam abhirāmakathāḥ kathayāṃbabhūvur iti gotrabhide // 6.30 pramitākṣarā [12: sjss] śucivalkavītatanur anyatamas timiracchidām iva girau bhavataḥ / mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapaj jagatīm // 6.31 pramitākṣarā [12: sjss] sa bibharti bhīṣaṇabhujaṃgabhujaḥ pṛthi vidviṣāṃ bhayavidhāyi dhanuḥ / amalena tasya dhṛtasaccaritāś caritena cātiśayitā munayaḥ // 6.32 pramitākṣarā [12: sjss] marutaḥ śivā navatṛṇā jagatī vimalaṃ nabho rajasi vṛṣṭir apām / guṇasampadānuguṇatāṃ gamitaḥ kurute 'sya bhaktim iva bhūtagaṇaḥ // 6.33 pramitākṣarā [12: sjss] itaretarānabhibhavena mṛgās tam upāsate gurum ivāntasadaḥ / vinamanti cāsya taravaḥ pracaye paravān sa tena bhavateva nagaḥ // 6.34 pramitākṣarā [12: sjss] uru sattvam āha vipariśramatā paramaṃ vapuḥ prathayatīva jayam / śamino 'pi tasya navasaṃgamane vibhutānuṣaṅgi bhayam eti janaḥ // 6.35 pramitākṣarā [12: sjss] ṛṣivaṃśajaḥ sa yadi daityakule yadi vānvaye mahati bhūmibhṛtām / caratas tapas tava vaneṣu sadā na vayaṃ nirūpayitum asya gatim // 6.36 pramitākṣarā [12: sjss] vigaṇayya kāraṇam anekaguṇaṃ nijayāthavā kathitam alpatayā / asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ // 6.37 pramitākṣarā [12: sjss] adhigamya guhyakagaṇād iti tan manasaḥ priyaṃ priyasutasya tapaḥ / nijugopa harṣam uditaṃ maghavā nayavartmagāḥ prabhavatāṃ hi dhiyaḥ // 6.38 pramitākṣarā [12: sjss] praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ / upalabdhum asya niyamasthiratāṃ surasundarīr iti vaco 'bhidadhe // 6.39 pramitākṣarā [12: sjss] sukumāram ekam aṇu marmabhidām atidūragaṃ yutam amoghatayā / avipakṣam astram aparaṃ katamad vijayāya yūyam iva cittabhuvaḥ // 6.40 pramitākṣarā [12: sjss] bhavavītaye hatabṛhattamasām avabodhavāri rajasaḥ śamanam / paripīyamāṇam iva vo 'sakalair avasādam eti nayanāñjalibhiḥ // 6.41 pramitākṣarā [12: sjss] bahudhā gatāṃ jagati bhūtasṛjā kamanīyatāṃ samabhihṛtya purā / upapāditā vidadhatā bhavatīḥ surasadmayānasumukhī janatā // 6.42 pramitākṣarā [12: sjss] tad upetya vighnayata tasya tapaḥ kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ / hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ // 6.43 pramitākṣarā [12: sjss] avimṛṣyam etad abhilaṣyati sa dviṣatāṃ vadhena viṣayābhiratim / bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ // 6.44 pramitākṣarā [12: sjss] pṛthudāmni tatra paribodhi ca mā bhavatībhir anyamunivad vikṛtiḥ / svayaśāṃsi vikramavatām avatāṃ na vadhūṣv aghāni vimṛṣyanti dhiyaḥ // 6.45 pramitākṣarā [12: sjss] (? 3 eva pādāḥ yuktāḥ) āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ / lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ // 6.46 vasantatilakā [14: tBjjgg] praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ / acalanalinalakṣmīhāri nālaṃ babhūva stimitam amarabhartur draṣṭum akṣṇāṃ sahasram // 6.47 mālinī [15: nnmyy] śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ / saṃmūrchann alaghuvimānarandhrabhinnaḥ prasthānaṃ samabhidadhe mṛdaṅganādaḥ // 7.1 praharṣiṇī [13: mnjrg] sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ / rāmāṇām upari vivasvataḥ sthitānāṃ nāsede caritaguṇatvam ātapatraiḥ // 7.2 praharṣiṇī [13: mnjrg] dhūtānām abhimukhapātibhiḥ samīrair āyāsād aviśadalocanotpalānām / āninye madajanitāṃ śriyaṃ vadhūnām uṣṇāṃśudyutijanitaḥ kapolarāgaḥ // 7.3 praharṣiṇī [13: mnjrg] tiṣṭhadbhiḥ katham api devatānubhāvād ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ / nemīnām asati vivartanaī rathaughair āsede viyati vimānavat pravṛttiḥ // 7.4 praharṣiṇī [13: mnjrg] (? 3 eva pādāḥ yuktāḥ) kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhas / sampede śramasalilodgamo vibhūṣā ramyāṇāṃ vikṛtir api śriyaṃ tanoti // 7.5 praharṣiṇī [13: mnjrg] rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām / tejobhiḥ kanakanikāṣarājigaurair āyāmaḥ kriyata iva sma sātirekaḥ // 7.6 praharṣiṇī [13: mnjrg] rāmāṇām avajitamālyasaukumārye samprāpte vapuṣi sahatvam ātapasya / gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ // 7.7 praharṣiṇī [13: mnjrg] sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ / sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ // 7.8 praharṣiṇī [13: mnjrg] atyarthaṃ durupasadād upetya dūraṃ paryantād ahimamayūkhamaṇḍalasya / āśānām uparacitām ivaikaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni // 7.9 praharṣiṇī [13: mnjrg] āmattabhramarakulākulāni dhunvann udbhūtagrathitarajāṃsi paṅkajāni / kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā // 7.10 praharṣiṇī [13: mnjrg] sambhinnair ibhaturagāvagāhanena prāpyorvīr anupadavīṃ vimānapaṅktīḥ / tatpūrvaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ // 7.11 praharṣiṇī [13: mnjrg] krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām / niḥsaṅgaṃ pradhibhir upādade vivṛttiḥ sampīḍakṣubhitajaleṣu toyadeṣu // 7.12 praharṣiṇī [13: mnjrg] taptānām upadadhire viṣāṇabhinnāḥ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ / yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ // 7.13 praharṣiṇī [13: mnjrg] saṃvātā muhur anilena nīyamāne divyastrījaghanavarāṃśuke vivṛttim / paryasyatpṛthumaṇimekhalāṃśujālaṃ saṃjajñe yutakam ivāntarīyam ūrvoḥ // 7.14 praharṣiṇī [13: mnjrg] pratyārdrīkṛtatilakās tuṣārapātaiḥ prahlādaṃ śamitapariśramā diśantaḥ / kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ // 7.15 praharṣiṇī [13: mnjrg] yātasya grathitataraṅgasaikatābhe vicchedaṃ vipayasi vārivāhajāle / ātenus tridaśavadhūjanāṅgabhājāṃ saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām // 7.16 praharṣiṇī [13: mnjrg] saṃsiddhāv iti karaṇīyasaṃnibaddhair ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm / āsede daśaśatalocanadhvajinyā jīmūtair apihitasānur indrakīlaḥ // 7.17 praharṣiṇī [13: mnjrg] ākīrṇā mukhanalinair vilāsinīnām udbhūtasphuṭaviśadātapatraphenā / sā tūryadhvanitagabhīram āpatantī bhūbhartuḥ śirasi nabhonadīva reje // 7.18 praharṣiṇī [13: mnjrg] setutvaṃ dadhati payomucāṃ vitāne saṃrambhād abhipatato rathāñ javena / āninyur niyamitaraśmibhugnaghoṇāḥ kṛcchreṇa kṣitim avanāmitas turaṅgāḥ // 7.19 praharṣiṇī [13: mnjrg] māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ / sādṛśyaṃ nilayananiṣprakampapakṣair ājagmur jalanidhiśāyibhir nagendraiḥ // 7.20 praharṣiṇī [13: mnjrg] utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena / ā mūlād upanadi saikateṣu lebhe sāmagrī khurapadavī turaṅgamāṇām // 7.21 praharṣiṇī [13: mnjrg] sadhvānaṃ nipatitanirjharāsu mandraiḥ saṃmūrchan pratininadair adhityakāsu / udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām // 7.22 praharṣiṇī [13: mnjrg] sambhinnām aviralapātibhir mayūkhair nīlānāṃ bhṛśam upamekhalaṃ maṇīnām / vicchinām iva vanitā nabhontarāle vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ // 7.23 praharṣiṇī [13: mnjrg] (? 3 eva pādāḥ yuktāḥ) āsannadvipapadavīmadānilāya krudhyanto dhiyam avamatya dhūrgatānām / savyājaṃ nijakariṇībhir āttacittāḥ prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ // 7.24 praharṣiṇī [13: mnjrg] nīrandhraṃ pathiṣu rajo rathāṅganunnaṃ paryasyan navasalilāruṇaṃ vahantī / ātene vanagahanāni vāhinī sā gharmāntakṣubhitajaleva jahnukanyā // 7.25 praharṣiṇī [13: mnjrg] sambhogakṣamagahanām athopagaṅgaṃ bibhrāṇāṃ jvalitamaṇīni saikatāni / adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm // 7.26 praharṣiṇī [13: mnjrg] bhūbhartuḥ samadhikam ādadhe tadorvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ / saṃsaktau kim asulabhaṃ mahodayānām ucchrāyaṃ nayati yadṛcchayāpi yogaḥ // 7.27 praharṣiṇī [13: mnjrg] sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām / sāphalyaṃ yayur amarāṅganopabhuktāḥ sā lakṣmīr upakurute yayā pareṣām // 7.28 praharṣiṇī [13: mnjrg] klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām / sevyānāṃ hatavinayair ivāvṛtānāṃ samparkaṃ pariharati sma candanānām // 7.29 praharṣiṇī [13: mnjrg] utsṛṣṭadhvajakuthakaṅkaṭā dharitrīm ānītā viditanayaiḥ śramaṃ vinetum / ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ // 7.30 praharṣiṇī [13: mnjrg] prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke / śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ saṃrambhacyutam iva śṛṅkhalaṃ cakāśe // 7.31 praharṣiṇī [13: mnjrg] āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ / mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan yantāraṃ na vigaṇayāṃcakāra nāgaḥ // 7.32 praharṣiṇī [13: mnjrg] āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa / saṃmārjann aruṇamadasrutī kapolau sasyande mada iva śīkaraḥ kareṇoḥ // 7.33 praharṣiṇī [13: mnjrg] āghrāya kṣaṇam atitṛṣyatāpi roṣād uttīraṃ nihitavivṛttalocanena / sampṛktaṃ vanakarināṃ madāmbusekair nāceme himam api vāri vāraṇena // 7.34 praharṣiṇī [13: mnjrg] praścyotanmadasurabhīṇi nimnagāyāḥ krīḍanto gajapatayaḥ payāṃsi kṛtvā / kiñjalkavyavahitatāmradānalekhair utteruḥ sarasijagandhibhiḥ kapolaiḥ // 7.35 praharṣiṇī [13: mnjrg] ākīrṇaṃ balarajasā ghanāruṇena prakṣobhaiḥ sapadi taraṅgitaṃ taṭeṣu / mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse // 7.36 praharṣiṇī [13: mnjrg] śrīmadbhir niyamitakandharāparāntaiḥ saṃsaktair aguruvaneṣu sāṅgahāram / samprāpe nisṛtamadāmbubhir gajendraiḥ prasyandipracalitagaṇḍaśailaśobhā // 7.37 praharṣiṇī [13: mnjrg] niḥśeṣaṃ praśamitareṇu vāraṇānāṃ srotobhir madajalam ujjhatām ajasram / āmodaṃ vyavahitabhūripuṣpagandho bhinnailāsurabhim uvāha gandhavāhaḥ // 7.38 praharṣiṇī [13: mnjrg] sādṛśyaṃ dadhati gabhīrameghaghoṣair unnidrakṣubhitamṛgādhipaśrutāni / ātenuś cakitacakoranīlakaṇṭhān kacchāntān amaramahebhabṛṃhitāni // 7.39 praharṣiṇī [13: mnjrg] sāsrāvasaktakamaniyaparicchadānām adhvaśramāturavadhūjanasevitānām / jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām // 7.40 vasantatilakā [14: tBjjgg] (? 3 eva pādāḥ yuktāḥ) atha svamāyākṛtamandirojjvalaṃ jvalanmaṇi vyomasadāṃ sanātanam / surāṅganā gopaticāpagopuraṃ puraṃ vanānāṃ vijihīrṣayā jahuḥ // 8.1 vaṃśastha [12: jtjr] yathāyathaṃ tāḥ sahitā nabhaścaraiḥ prabhābhir udbhāsitaśailavīrudhaḥ / vanaṃ viśantyo vanajāyatekṣaṇāḥ kṣaṇadyutīnāṃ dadhur ekarūpatām // 8.2 vaṃśastha [12: jtjr] nivṛttavṛttorupayodharaklamaḥ pravṛttainirhrādivibhūṣaṇāravaḥ / nitambinīnāṃ bhṛśam ādadhe dhṛtiṃ nabhaḥprayāṇād avanau parikramaḥ // 8.3 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) ghanāni kāmaṃ kusumāni bibhrataḥ karapraceyāny apahāya śākhinaḥ / puro 'bhisasre surasundarījanair yathottarecchā hi guṇeṣu kāminaḥ // 8.4 vaṃśastha [12: jtjr] tanūr alaktāruṇapāṇipallavāḥ sphurannakhāṃśūtkaramañjarībhṛtaḥ / vilāsinībāhulatā vanālayo vilepanāmodahṛtāḥ siṣevire // 8.5 vaṃśastha [12: jtjr] nipīyamānastabakā śilīmukhair aśokayaṣṭiś calabālapallavā / viḍambayantī dadṛśe vadhūjanair amandadaṣṭauṣṭhakarāvadhūnanam // 8.6 vaṃśastha [12: jtjr] karau dhunānā navapallavākṛtī vṛthā kṛthā mānini mā pariśramam / upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ // 8.7 vaṃśastha [12: jtjr] jahīhi kopaṃ dayito 'nugamyatāṃ purānuśete tava cañcalaṃ manaḥ / iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ // 8.8 vaṃśastha [12: jtjr] samunnataiḥ kāśadukūlaśālibhiḥ parikvaṇatsārasapaṅktimekhalaiḥ / pratīradeśaiḥ svakalatracārubhir vibhūṣitāḥ kuñjasamudrayoṣitaḥ // 8.9 vaṃśastha [12: jtjr] vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ / priyāṅkaśītāḥ śucimauktikatviṣo vanaprahāsā iva vāribindavaḥ // 8.10 vaṃśastha [12: jtjr] sakhījanaṃ prema gurūkṛtādaraṃ nirīkṣamāṇā iva namramūrtayaḥ / sthiradvirephāñjanaśaritodarair visāribhiḥ puṣpavilocanair latāḥ // 8.11 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām / kapolakāṣaiḥ kariṇāṃ madāruṇair upāhitaśyāmarucaś ca candanāḥ // 8.12 vaṃśastha [12: jtjr] svagocare saty api vittahāriṇā vilobhyamānāḥ prasavena śākhinām / nabhaścarāṇām upakartum icchatāṃ priyāṇi cakruḥ praṇayena yoṣitaḥ // 8.13 vaṃśastha [12: jtjr] prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā / na kiṃcid ūce caraṇena kevalaṃ lilekha bāṣpākulalocanā bhuvam // 8.14 vaṃśastha [12: jtjr] priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā / samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam // 8.15 vaṃśastha [12: jtjr] salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam / stanopapīḍaṃ nunude nitambinā ghanena kaścij jaghanena kāntayā // 8.16 vaṃśastha [12: jtjr] kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālinorasā / balivyapāyasphuṭaromarājinā nirāyatatvād udareṇa tāmyatā // 8.17 vaṃśastha [12: jtjr] vilambamānākulakeśapāśayā kayācid āviṣkṛtabāhumūlayā / taruprasūnāny apadiśya sādaraṃ manodhināthasya manaḥ samādade // 8.18 vaṃśastha [12: jtjr] vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ / payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnatapīvarastanī // 8.19 vaṃśastha [12: jtjr] imāny amūnīty apavarjite śanair yathābhirāmaṃ kusumāgrapallave / vihāya niḥsāratayeva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe // 8.20 vaṃśastha [12: jtjr] pravālabhaṅgāruṇapāṇipallavaḥ parāgapāṇḍūkṛtapīvarastanaḥ / mahīruhaḥ puṣpasugandhir ādade vapurguṇocchrāyam ivāṅganājanaḥ // 8.21 vaṃśastha [12: jtjr] varorubhir vāraṇahastapīvaraiś cirāya khinnān navapallavaśriyaḥ / same 'pi yātuṃ caraṇān anīśvarān madād iva praskhalataḥ pade pade // 8.22 vaṃśastha [12: jtjr] visārikāñcīmaṇiraśmilabdhayā manoharocchāyanitambaśobhayā / sthitāni jitvā navasaikatadyutiṃ śramātiriktair jaghanāni gauravaiḥ // 8.23 vaṃśastha [12: jtjr] samucchvasatpaṅkajakośakomalair upāhitaśrīṇy upanīvi nābhibhiḥ / dadhanti madhyeṣu valīvibhaṅgiṣu stanātibhārād udarāṇi namratām // 8.24 vaṃśastha [12: jtjr] samānakāntīni tuṣārabhūṣaṇaiḥ saroruhair asphuṭapattrapaṅktibhiḥ / citāni gharmāmbukaṇaiḥ samantato mukhāny anutphullavilocanāni ca // 8.25 vaṃśastha [12: jtjr] viniryatīnāṃ gurusvedamantharaṃ surāṅganānām anusānuvartmanaḥ / savismayaṃ rūpayato nabhaścarān viveśa tatpūrvam ivekṣaṇādaraḥ // 8.26 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) atha sphuranmīnavidhūtapaṅkajā vipaṅkatīraskhalitormisaṃhatiḥ / payo 'vagāḍhuṃ kalahaṃsanādinī samājuhāveva vadhūḥ surāpagā // 8.27 vaṃśastha [12: jtjr] praśāntagharmābhibhavaḥ śanair vivān vilāsinībhyaḥ parimṛṣṭapaṅkajaḥ / dadau bhujālambam ivāttaśīkaras taraṅgamālāntaragocaro 'nilaḥ // 8.28 vaṃśastha [12: jtjr] gataiḥ sahāvaiḥ kalahaṃsavikramaṃ kalatrabhāraiḥ pulinaṃ nitambibhiḥ / mukhaiḥ sarojāni ca dīrghalocanaiḥ surastriyaḥ sāmyaguṇān nirāsire // 8.29 vaṃśastha [12: jtjr] vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ / kathaṃcid āpaḥ surasundarījanaiḥ sabhītibhis tatprathamaṃ prapedire // 8.30 vaṃśastha [12: jtjr] vigāḍhamātre ramaṇībhir ambhasi prayatnasaṃvāhitapīvarorubhiḥ / vibhidyamānā visasāra sārasān udasya tīreṣu taraṅgasaṃhatiḥ // 8.31 vaṃśastha [12: jtjr] śilāghanair nākasadām uraḥsthalair bṛhanniveśaiś ca vadhūpayodharaiḥ / taṭābhinītena vibhinnavīcinā ruṣeva bheje kaluṣatvam ambhasā // 8.32 vaṃśastha [12: jtjr] vidhūtakeśāḥ parilolitasrajaḥ surāṅganānāṃ praviluptacandanāḥ / atiprasaṅgād vihitāgaso muhuḥ prakampam īyuḥ sabhayā ivormayaḥ // 8.33 vaṃśastha [12: jtjr] vipakṣacittonmathanā nakhavraṇās tirohitā vibhramamaṇḍanena ye / hṛtasya śeṣān iva kuṅkumasya tān vikatthanīyān dadhur anyathā striyaḥ // 8.34 vaṃśastha [12: jtjr] sarojapattre nu vilīnaṣaṭpade viloladṛṣṭeḥ svid amū vilocane / śiroruhāḥ svin natapakṣmasantater dvirephavṛndaṃ nu niśabdaniścalam // 8.35 vaṃśastha [12: jtjr] agūḍhahāsasphuṭadantakesaraṃ mukhaṃ svid etad vikasan nu paṅkajam / iti pralīnāṃ nalinīvane sakhīṃ vidāṃbabhūvuḥ sucireṇa yoṣitaḥ // 8.36 vaṃśastha [12: jtjr] priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane / srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni // 8.37 vaṃśastha [12: jtjr] asaṃśayaṃ nyastam upāntaraktatāṃ yad eva roddhuṃ ramaṇībhir añjanam / hṛte 'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam // 8.38 vaṃśastha [12: jtjr] dyutiṃ vahanto vanitāvataṃsakā hṛtāḥ pralobhād iva vegibhir jalaiḥ / upaplutās tatkṣaṇaśocanīyatāṃ cyutādhikārāḥ sacivā ivāyayuḥ // 8.39 vaṃśastha [12: jtjr] vipattralekhā niralaktakādharā nirañjanākṣīr api bibhratīḥ śriyam / nirīkṣya rāmā bubudhe nabhaścarair alaṃkṛtaṃ tadvapuṣaiva maṇḍanam // 8.40 vaṃśastha [12: jtjr] tathā na pūrvaṃ kṛtabhūṣaṇādaraḥ priyānurāgeṇa vilāsinījanaḥ / yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām // 8.41 vaṃśastha [12: jtjr] śubhānanāḥ sāmburuheṣu bhīravo vilolahārāś calaphenapaṅktiṣu / nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu // 8.42 vaṃśastha [12: jtjr] hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujjhati / muhustanais tālassamaṃ samādade manoramaṃ nṛtyam iva pravepitam // 8.43 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ / kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhvanī // 8.44 vaṃśastha [12: jtjr] parisphuranmīnavighaṭṭitoravaḥ surāṅganās trāsaviloladṛṣṭayaḥ / upāyayuḥ kampitapāṇipallavāḥ sakhījanasyāpi vilokanīyatām // 8.45 vaṃśastha [12: jtjr] bhayād ivāśliṣya jhaṣāhate 'mbhasi priyaṃ mudānandayati sma māninī / akṛtrimapremarasāhitair mano haranti rāmāḥ kṛtakair apīhitaiḥ // 8.46 vaṃśastha [12: jtjr] tirohitāntāni nitāntam ākulair apāṃ vigāhād alakaiḥ prasāribhiḥ / yayur vadhūnāṃ vadanāni tulyatāṃ dvirephavṛndāntaritaiḥ saroruhaiḥ // 8.47 vaṃśastha [12: jtjr] karau dhunānā navapallavākṛtī payasy agādhe kila jātasambhramā / sakhīṣu nirvācyam adhārṣṭhyadūṣitaṃ priyāṅgasaṃśleṣam avāpa māninī // 8.48 vaṃśastha [12: jtjr] priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ / savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ // 8.49 vaṃśastha [12: jtjr] udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam / mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivādade // 8.50 vaṃśastha [12: jtjr] vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasaḥ / sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam // 8.51 vaṃśastha [12: jtjr] nirañjane sācivilokitaṃ dṛśāv ayāvakaṃ vepathur oṣṭhapallavam / natabhruvo maṇḍayadi sma vigrahe balikriyā cātilakaṃ tadāspadam // 8.52 vaṃśastha [12: jtjr] nimīladākekaralocacakṣuṣāṃ priyopakaṇṭhaṃ kṛtagātravepathuḥ / nimajjatīnāṃ śvasitoddhatastanaḥ śramo nu tāsāṃ madano nu paprathe // 8.53 vaṃśastha [12: jtjr] priyeṇa siktā caramaṃ vipakṣataś cukopa kācin na tutoṣa sāntvanaiḥ / janasya rūḍhapraṇayasya cetasaḥ kim apy amarṣo 'nunaye bhṛśāyate // 8.54 vaṃśastha [12: jtjr] itthaṃ vihṛtya vanitābhir udasyamānaṃ pīnastanorujaghanasthalaśālinībhiḥ / utsarpitormicayalaṅghitatīradeśam autsuky anunnam iva vāri puraḥ pratasthe // 8.55 vasantatilakā [14: tBjjgg] tīrāntarāṇi mithunāni rathāṅganāmnāṃ nītvā vilolitasarojavanaśriyas tāḥ / saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ // 8.56 vasantatilakā [14: tBjjgg] saṃkrāntacandanarasāhitavarṇabhedaṃ vicchinnabhūṣaṇamaṇiprakarāṃśucitram / baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm // 8.57 vasantatilakā [14: tBjjgg] vīkṣya rantumanasaḥ suranārīr āttacitraparidhānavibhūṣāḥ / tatpriyārtham iva yātum athāstaṃ bhānumān upapayodhi lalambe // 9.1 svāgatā [11: rnBgg] madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau / dyaur uvāha parivṛttivilolāṃ hārayaṣṭim iva vāsaralakṣmīm // 9.2 svāgatā [11: rnBgg] aṃśupāṇibhir atīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā / kṣībatām iva gataḥ kṣitim eṣyaṃl lohitaṃ vapur uvāha pataṅgaḥ // 9.3 svāgatā [11: rnBgg] gamyatām upagate nayanānāṃ lohitāyāti sahasramarīcau / āsasāda virahayya dharitrīṃ cakravākahṛdayāny abhitāpaḥ // 9.4 upajāti triṣṭubh: svāgatā [11: rnBgg], ajñātam [11: rBBgg] muktamūlalaghur ujjhitapūrvaḥ paścime nabhasi sambhṛtasāndraḥ / sāmi majjati ravau na vireje khinnajihma iva raśmisamūhaḥ // 9.5 svāgatā [11: rnBgg] kāntadūtya iva kuṅkumatāmrāḥ sāyamaṇḍalam abhi tvarayantyaḥ / sādaraṃ dadṛśire vanitābhiḥ saudhajālapatitā ravibhāsaḥ // 9.6 svāgatā [11: rnBgg] agrasānuṣu nitāntapiśaṅgair bhūruhān mṛdukarair avalambya / astaśailagahanaṃ nu vivasvān āviveśa jaladhiṃ nu mahīṃ nu // 9.7 svāgatā [11: rnBgg] ākulaś calapatatrikulānām āravair anuditauṣasarāgaḥ / āyayāv aharidaśvavipāṇḍus tulyatāṃ dinamukhena dināntaḥ // 9.8 svāgatā [11: rnBgg] āsthitaḥ sthagitavāridapaṅktyā saṃdhyayā gaganapaścimabhāgaḥ / sormividrumavintānavibhāsā rañjitasya jaladheḥ śriyam ūhe // 9.9 upajāti triṣṭubh: ajñātam [11: rsBgg], svāgatā [11: rnBgg] prāñjalāv api jane natamūrdhni prema tatpravaṇacetasi hitvā / saṃdhyayānuvidadhe viramantyā cāpalena sujanetaramaitrī // 9.10 svāgatā [11: rnBgg] auṣasātapabhayād apalīnaṃ vāsaracchavivirāmapaṭīyaḥ / saṃnipatya śanakair iva nimnād andhakāram udavāpa samāni // 9.11 svāgatā [11: rnBgg] ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe / bhāsvatā nidadhire bhuvanānām ātmanīva patitena viśeṣāḥ // 9.12 svāgatā [11: rnBgg] icchatāṃ saha vadhūbhir abhedaṃ yāminīvirahiṇāṃ vihagānām / āpur eva mithunāni viyogaṃ laṅghyate na khalu kālaniyogaḥ // 9.13 svāgatā [11: rnBgg] yacchati pratimukhaṃ dayitāyai vācam antikagate 'pi śakuntau / nīyate sma natim ujjhitaharṣaṃ paṅkajaṃ mukham ivāmburuhiṇyā // 9.14 svāgatā [11: rnBgg] rañjitā nu vividhās taruśailā nāmitaṃ nu gaganaṃ sthagitaṃ nu / pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhas timireṇa // 9.15 svāgatā [11: rnBgg] rātrirāgamalināni vikāsaṃ paṅkajāni rahayanti vihāya / spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ // 9.16 svāgatā [11: rnBgg] vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ / cūrṇamuṣṭir iva lambhitakāntir vāsavasya diśam aṃśusamūhaḥ // 9.17 svāgatā [11: rnBgg] ujjhatī śucam ivāśu tamisrām antikaṃ vrajati tārakarāje / dikprasādaguṇamaṇḍanam ūhe raśmihāsaviśadaṃ mukham aindrī // 9.18 svāgatā [11: rnBgg] nīlanīrajanibhe himagauraṃ śailaruddhavapuṣaḥ sitaraśmeḥ / khe rarāja nipatatkarajālaṃ vāridheḥ payasi gāṅgam ivāmbhaḥ // 9.19 svāgatā [11: rnBgg] dyāṃ nirundhad atinīlaghanābhaṃ dhvāntam udyatakareṇa purastāt / kṣipyamāṇam asitetarabhāsā śambhuneva karicarma cakāse // 9.20 svāgatā [11: rnBgg] antikāntikagatenduvisṛṣṭe jihmatāṃ jahati dīdhitijāle / niḥsṛtas timirabhāranirodhād ucchvasann iva rarāja digantaḥ // 9.21 svāgatā [11: rnBgg] lekhayā vimalavidrumabhāsā saṃtataṃ timiram indur udāse / daṃṣṭrayā kanakaṭaṅkapiśaṅgyā maṇḍalaṃ bhuva ivādivarāhaḥ // 9.22 svāgatā [11: rnBgg] dīpayann atha nabhaḥ kiraṇaughaiḥ kuṅkumāruṇapayodharagauraḥ / hemakumbha iva pūrvapayodher unmamajja śanakais tuhināṃśuḥ // 9.23 svāgatā [11: rnBgg] udgatendum avibhinnatamisrāṃ paśyati sma rajanīm avitṛptaḥ / vyaṃśukasphuṭamukhīm atijihmāṃ vrīḍayā navavadhūm iva lokaḥ // 9.24 svāgatā [11: rnBgg] na prasādam ucitaṃ gamitā dyair noddhṛtaṃ timiram adrivanebhyaḥ / diṅmukheṣu na ca dhāma vikīrṇaṃ bhūṣitaiva rajanī himabhāsā // 9.25 svāgatā [11: rnBgg] māninījanavilocanapātān uṣṇabāṣpakaluṣān pratigṛhṇan / mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ // 9.26 svāgatā [11: rnBgg] śliṣyataḥ priyavadhūr upakaṇṭhaṃ tārakās tatakarasya himāṃśoḥ / udvamann abhirarāja samantād aṅgarāga iva lohitarāgaḥ // 9.27 svāgatā [11: rnBgg] preritaḥ śaśadhareṇa karaughaḥ saṃhatāny api nunoda tamāṃsi / kṣīrasindhur iva mandarabhinnaḥ kānanāny aviraloccatarūṇi // 9.28 svāgatā [11: rnBgg] śāratāṃ gamitayā śaśipādaiś chāyayā viṭapināṃ pratipede / nyastaśuklabalicitratalābhis tulyatā vasativeśmamahībhiḥ // 9.29 svāgatā [11: rnBgg] ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena / sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam // 9.30 svāgatā [11: rnBgg] gandham uddhatarajaḥkaṇavāhī vikṣipan vikasatāṃ kumudānām / ādudhāva parilīnavihaṅgā yāminīmarud apāṃ vanarājīḥ // 9.31 svāgatā [11: rnBgg] saṃvidhātum abhiṣekam udāse manmathasya lasadaṃśujalaughaḥ / yāminīvanitayā tatacihnaḥ sotpalo rajatakumbha ivenduḥ // 9.32 svāgatā [11: rnBgg] ojasāpi khalu nūnam anūnaṃ nāsahāyam upayāti jayaśrīḥ / yad vibhuḥ śaśimayūkhasakhaḥ sann ādade vijayi cāpam anaṅgaḥ // 9.33 svāgatā [11: rnBgg] sadmanāṃ viracanāhitaśobhair āgatapriyakathair api dūtyam / saṃnikṛṣṭaratibhiḥ suradārair bhūṣitair api vibhūṣaṇam īṣe // 9.34 svāgatā [11: rnBgg] na srajo rurucire ramaṇībhyaś candanāni virahe madirā vā / sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva // 9.35 svāgatā [11: rnBgg] prasthitābhir adhināthanivāsaṃ dhvaṃsitapriyasakhīvacanābhiḥ / māninībhir apahastitadhairyaḥ sādayann iva mado 'valalambe // 9.36 svāgatā [11: rnBgg] kāntaveśma bahu saṃdiśatībhir yātam eva rataye ramaṇībhiḥ / manmathena pariluptamatīnāṃ prāyaśaḥ skhalitam apy upakāri // 9.37 svāgatā [11: rnBgg] āśu kāntam abhisāritavatyā yoṣitaḥ pulakaruddhakapolam / nirjigāya mukham indum akhaṇḍaṃ khaṇḍapatratilakākṛti kāntyā // 9.38 svāgatā [11: rnBgg] ucyatāṃ sa vacanīyam aśeṣaṃ neśvare paruṣatā sakhi sādhvī / ānayainam anunīya kathaṃ vā vipriyāṇi janayann anuneyaḥ // 9.39 svāgatā [11: rnBgg] kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ / yoṣitām iti kathāsu sametaiḥ kāmibhir bahurasā dhṛtir ūhe // 9.40 svāgatā [11: rnBgg] yoṣitaḥ pulakarodhi dadhatyā gharmavāri navasaṃgamajanma / kāntavakṣasi babhūva patantyā maṇḍanaṃ lulitamaṇḍanataiva // 9.41 svāgatā [11: rnBgg] śīdhupānavidhurāsu nigṛhṇan mānam āśu śithilīkṛtalajjaḥ / saṃgatāsu dayitair upalebhe kāminīṣu madano nu mado nu // 9.42 svāgatā [11: rnBgg] dvāri cakṣur adhipāṇi kapolau kīvitaṃ tvayi kutaḥ kalaho 'syāḥ / kāminām iti vacaḥ punaruktaṃ prītaye navanavatvam iyāya // 9.43 svāgatā [11: rnBgg] sāci locanayugaṃ namayantī rundhatī dayitavakṣasi pātam / subhruvo janayati sma vibhūṣāṃ saṃgatāv upararāma ca lajjā // 9.44 svāgatā [11: rnBgg] savyalīkam avadhīritakhinnaṃ prasthitaṃ sapadi kopapadena / yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ // 9.45 svāgatā [11: rnBgg] śaṅkitāya kṛtabāṣpanipātām īrṣyayā vimukhitāṃ dayitāya / māninim abhimukhāhitacittāṃ śaṃsati sma ghanaromavibhedaḥ // 9.46 āryāgīti (12, 20, 12, 20) loladṛṣṭi vadanaṃ dayitāyāś cumbati priyatame rabhasena / vrīḍayā saha vinīvi nitambād aṃśukaṃ śithilatām upapade // 9.47 āryāgīti (12, 20, 12, 20) hrītaya agalitanīvi nirasyann antarīyam avalambitakāñci / maṇḍalīkṛtapṛthustanabhāraṃ sasvaje dayitayā hṛdayeśaḥ // 9.48 āryāgīti (12, 20, 12, 20) ādṛtā nakhapadaiḥ parirambhāś cumbitāni ghanadantanipātaiḥ / saukumāryaguṇasambhṛtakīrtir vāma eva surateṣv api kāmaḥ // 9.49 svāgatā [11: rnBgg] pāṇipallavavidhūnanam antaḥ sītkṛtāni nayanārdhanimeṣāḥ / yoṣitāṃ rahasi gadgadavācām astratām upayayur madanasya // 9.50 svāgatā [11: rnBgg] pātum āhitaratīny abhileṣus tarṣayanty apunaruktarasāni / sasmitāni vadanāni vadhūnāṃ sotpalāni ca madhūni yuvānaḥ // 9.51 svāgatā [11: rnBgg] kāntasaṃgamaparājitamanyau vāruṇīrasanaśāntavivāde / māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣum anaṅgaḥ // 9.52 svāgatā [11: rnBgg] kupyatāśu bhavatānatacittāḥ kopitāṃś ca varivasyata yūnaḥ / ity aneka upadeśa iva sma svādyate yuvatibhir madhuvāraḥ // 9.53 svāgatā [11: rnBgg] bhartṛbhiḥ praṇayasambhramadattāṃ vāruṇīm atirasāṃ rasayitvā / hrīvimohavirahād upalebhe pāṭavaṃ nu hṛdayaṃ nu vadhūbhiḥ // 9.54 svāgatā [11: rnBgg] svāditaḥ svayam athaidhitamānaṃ lambhitaḥ priyatamaiḥ saha pītaḥ / āsavaḥ pratipadaṃ pramadānāṃ naikarūparasatām iva bheje // 9.55 svāgatā [11: rnBgg] bhrūvilāsasubhagān anukartuṃ vibhramān iva vadhūnayanānām / ādade mṛduvilokapalāśair utpalaiś caṣakavīciṣu kampaḥ // 9.56 svāgatā [11: rnBgg] oṣṭhapallavavidaṃśarucīnāṃ hṛdyatām upayayau ramaṇānām / phullalocanavinīlasarojair aṅganāsyacaṣakair madhuvāraḥ // 9.57 svāgatā [11: rnBgg] prāpyate guṇavatāpi guṇānāṃ vyaktam āśrayavaśena viśeṣaḥ / tat tathā hi dayitānanadattaṃ vyānaśe madhu rasātiśayena // 9.58 svāgatā [11: rnBgg] vīkṣya ratnacaṣakeṣv atiriktāṃ kāntadantapadamaṇḍanalakṣmīm / jajñire bahumatāḥ pramadānām oṣṭhayāvakanudo madhuvārāḥ // 9.59 svāgatā [11: rnBgg] locanādharakṛtāhṛtarāgā vāsitānanaviśeṣitagandhā / vāruṇī paraguṇātmaguṇānāṃ vyatyayaṃ vinimayaṃ nu vitene // 9.60 svāgatā [11: rnBgg] tulyarūpam asitotpalam akṣṇoḥ karṇagaṃ nirupakāri viditvā / yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ // 9.61 svāgatā [11: rnBgg] kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ / āyayāv atitarām iva vadhvāḥ sāndratām adharapallavarāgaḥ // 9.62 svāgatā [11: rnBgg] rāgajāntanayaneṣu nitāntaṃ vidrumāruṇakapolataleṣu / sarvagāpi dadṛśe vanitānāṃ darpaṇeṣv iva mukheṣu madaśrīḥ // 9.63 svāgatā [11: rnBgg] baddhakopavikṛtīr api rāmāś cārutābhimatatām upaninye / vaśyatāṃ madhumado dayitānām ātmavargahitam icchati sarvaḥ // 9.64 svāgatā [11: rnBgg] vāsasāṃ śithilatām upanābhi hrīnirāsam apade kupitāni / yoṣitāṃ vidadhatī guṇapakṣe nirmamārja madirā vacanīyam // 9.65 svāgatā [11: rnBgg] bhartṛṣūpasakhi nikṣipatīnām ātmano madhumadodyamitānām / vrīḍayā viphalayā vanitānāṃ na sthitaṃ na vigataṃ hṛdayeṣu // 9.66 svāgatā [11: rnBgg] rundhatī nayanavākyavikāsaṃ sādito bhayakarā parirambhe / vrīḍitasya lalitaṃ yuvatīnāṃ kṣībatā bahuguṇair anujahre // 9.67 svāgatā [11: rnBgg] yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam / kārayaty anibhṛtā guṇadoṣe vāruṇī khalu rahasyavibhedam // 9.68 svāgatā [11: rnBgg] āhite nu madhunā madhuratve ceṣṭitasya gamite nu vikāsam / ābabhau nava ivoddhatarāgaḥ kāminīṣv avasaraḥ kusumeṣoḥ // 9.69 svāgatā [11: rnBgg] mā gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ / yoṣito na madirāṃ bhṛśam īṣuḥ prema paśyati bhayāny apade 'pi // 9.70 svāgatā [11: rnBgg] cittanirvṛtividhāyi viviktaṃ manmatho madhumadaḥ śaśibhāsaḥ / saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām // 9.71 svāgatā [11: rnBgg] dhārṣṭyalaṅghitayathocitabhūmau nirdayaṃ vilulitālakamālye / māninīratividhau kusumeṣur mattamatta iva vibhramam āpa // 9.72 svāgatā [11: rnBgg] śīdhupānavidhureṣu vadhūnāṃ vighnatām upagateṣu vapuḥṣu / īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje // 9.73 svāgatā [11: rnBgg] anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam / vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛteva parivṛttim iyāya rātriḥ // 9.74 vasantatilakā [14: tBjjgg] nidrāvinoditanitāntaratiklamānām āyāmimaṅgalaninādavibodhitānām / rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni // 9.75 vasantatilakā [14: tBjjgg] kāntājanaṃ suratakhedanimīlitākṣaṃ saṃvāhituṃ samupayān iva mandamandam / harmyeṣu mālyamadirāparibhogagandhān āviścakāra rajanīparivṛttivāyuḥ // 9.76 vasantatilakā [14: tBjjgg] āmodavāsitacalādharapallaveṣu nidrākaṣāyitavipāṭalalocaneṣu / vyāmṛṣṭapattratilakeṣu vilāsinīnāṃ śobhāṃ babandha vadaneṣu madāvaśeṣaḥ // 9.77 vasantatilakā [14: tBjjgg] gatavati nakhalekhālakṣyatām aṅgarāge samadadayitapītātāmrabimbādharāṇām / virahavidhuram iṣṭā satsakhīvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ // 9.78 mālinī [15: nnmyy] atha parimalajām avāpya lakṣmīm avayavadīpitamaṇḍanaśriyas tāḥ / vasatim abhivihāya ramyahāvāḥ surapatisūnuvilobhanāya jagmuḥ // 10.1 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 drutapadam abhiyātum icchatīnāṃ gamanaparikramalāghavena tāsām / avaniṣu caraṇaiḥ pṛthustanīnām alaghunitambatayā ciraṃ niṣede // 10.2 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 nihitasarasayāvakair babhāse caraṇatalaiḥ kṛtapaddhatir vadhūnām / aviralavitateva śakragopair aruṇitanīlatṛṇolapā dharitrī // 10.3 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 dhvanir agavivareṣu nūpurāṇāṃ pṛthuraśanāguṇaśiñjitānuyātaḥ / pratiravavitato vanāni cakre mukharasam utsukahaṃsasārasāni // 10.4 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 avacayaparibhogavanti hiṃsraiḥ sahacaritāny amṛgāṇi kānanāni / abhidadhur abhito muniṃ vadhūbhyaḥ samuditasādhvasaviklavaṃ ca cetaḥ // 10.5 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 nṛpatimuniparigraheṇa sā bhūḥ surasacivāpsarasāṃ jahāra cetaḥ / upahitaparamaprabhāvadhāmnāṃ na hi jayināṃ tapasām alaṅghyam asti // 10.6 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 sacakitam iva vismayākulābhiḥ śucisikatāsv atimānuṣāṇi tābhiḥ / kṣitiṣu dadṛśire padāni jiṣṇor upahitaketur athāṅgalāñchanāni // 10.7 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 atiśayitavanāntaradyutīnāṃ phalakusumāvacaye 'pi tadvidhānām / ṛtur iva taruvīrudhāṃ samṛddhyā yuvatijanair jagṛhe muniprabhāvaḥ // 10.8 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ / bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām // 10.9 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 yamaniyamakṛśīkṛtasthirāṅgaḥ paridadṛśe vidhṛtāyudhaḥ sa tābhiḥ / anupamaśamadīptatāgarīyān kṛtapadapaṅktir atharvaṇeva vedaḥ // 10.10 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 śaśadhara iva locanābhirāmair gaganavisāribhir aṃśubhiḥ parītaḥ / śikharanicayam ekasānusadmā sakalam ivāpi dadhan mahīdharasya // 10.11 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ / havir iva vitataḥ śikhāsamūhaiḥ samabhilaṣann upavedi jātavedāḥ // 10.12 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 sadṛśam atanum ākṛteḥ prayatnaṃ tadanuguṇām aparaiḥ kriyām alaṅghyām / dadhad alaghu tapaḥ kriyānurūpaṃ vijayavatīṃ ca tapaḥsamāṃ samṛddhim // 10.13 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā / sasaciva iva nirjane 'pi tiṣṭhan munir api tulyarucis trilokabhartuḥ // 10.14 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 tanum avajitalokasāradhāmnīṃ tribhuvanaguptisahāṃ vilokayantyaḥ / avayayur amarastriyo 'sya yatnaṃ vijayaphale viphalaṃ tapodhikāre // 10.15 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 munidanutanayān vilobhya sadyaḥ pratanubalāny adhitiṣṭhatas tapāṃsi / alaghuni bahu menire ca tāḥ svaṃ kuliśabhṛtā vihitaṃ pade niyogam // 10.16 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 atha kṛtakavilobhanaṃ vidhitsau yuvatijane harisūnudarśanena / prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ // 10.17 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 sapadi harisakhair vadhūnideśād dhvanitamanoramavallakīmṛdaṅgaiḥ / yugapad ṛtugaṇasya saṃnidhānaṃ viyati vane ca yathāyathaṃ vitene // 10.18 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām / vyavahitarativigrahair vitene jalagurubhiḥ stanitair digantareṣu // 10.19 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 parisurapatisūnudhāma sadyaḥ samupadadhan mukulāni mālatīnām / viralam apajahāra baddhabinduḥ sarajasatām avaner apāṃ nipātaḥ // 10.20 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 pratidiśam abhigacchatābhimṛṣṭaḥ kakubhavikāsasugandhinānilena / nava iva vibabhau sacittajanmā gatadhṛtir ākulitaś ca jīvalokaḥ // 10.21 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 vyathitam api bhṛśaṃ mano harantī pariṇatajambuphalopabhogahṛṣṭā / parabhṛtayuvatiḥ svanaṃ vitene navanavayojitakaṇṭharāgaramyam // 10.22 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 abhibhavati manaḥ kadambavāyau madamadhure ca śikhaṇḍināṃ nināde / jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ // 10.23 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 dhṛtabisavalayāvalir vahantī kumudavanaikadukūlam āttabāṇā / śaradamalatale sarojapāṇau ghanasamayena vadhūr ivālalambe // 10.24 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 samadaśikhirutāni haṃsanādaiḥ kumudavanāni kadambapuṣpavṛṣṭyā / śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ // 10.25 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 sarajasam apahāya ketakīnāṃ prasavam upāntikanīpareṇukīrṇam / priyamadhurasanāni ṣaṭpadālī malinayati sma vinīlabandhanāni // 10.26 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 mukulitam atiśayya bandhujīvaṃ dhṛtajalabinduṣu śādvalasthalīṣu / aviralavapuṣaḥ surendragopā vikacapalāśacayaśriyaṃ samīyuḥ // 10.27 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 aviralaphalinīvanaprasūnaḥ kusumitakundasugandhigandhavāhaḥ / guṇam asamayajaṃ cirāya lebhe viralatuṣārakaṇas tuṣārakālaḥ // 10.28 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 nicayini lavalīlatāvikāse janayati lodhrasamīraṇe ca harṣam / vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ // 10.29 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 katipayasahakārapuṣparamyas tanutuhino 'lpavinidrasinduvāraḥ / surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ // 10.30 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim / kvaṇadalikulanūpurā nirāse nalinavaneṣu padaṃ vasantalakṣmīḥ // 10.31 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 vikasitakusumādharaṃ hasantīṃ kurabakarājivadhūṃ vilokayantam / dadṛśur iva surāṅganā niṣaṇṇaṃ saśaram anaṅgam aśokapallaveṣu // 10.32 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 muhur anupatatā vidhūyamānaṃ viracitasaṃhati dakṣiṇānilena / alikulam alakākṛtiṃ prapede nalinamukhāntavisarpi paṅkajinyāḥ // 10.33 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 śvasanacalitapallavādharoṣṭhe navanihiterṣyam ivāvadhūnayantī / madhusurabhiṇi ṣaṭpadena puṣpe mukha iva śālalatāvadhūś cucumbe // 10.34 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā / avajitabhuvanas tathā hi lebhe sitaturage vijayaṃ na puṣpamāsaḥ // 10.35 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 katham iva tava saṃmatir bhavitrī samam ṛtubhir munināvadhīritasya / iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ // 10.36 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 balavad api balaṃ mithovirodhi prabhavati naiva vipakṣanirjayāya / bhuvanaparibhavī na yat tadānīṃ tam ṛtugaṇaḥ kṣaṇam unmanīcakāra // 10.37 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 śrutisukham upavīṇitaṃ sahāyair aviralalāñchanahāriṇaś ca kālāḥ / avihitaharisūnuvikriyāṇi tridaśavadhūṣu manobhavaṃ vitenuḥ // 10.38 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 na dalati nicaye tathotpalānāṃ na ca viṣamacchadagucchayūthikāsu / abhiratum upalebhire yathāsāṃ haritanayāvayaveṣu locanāni // 10.39 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 munim abhimukhatāṃ ninīṣavo yāḥ samupayayuḥ kamanīyatāguṇena / madanam upadadhe sa eva tāsāṃ duradhigamā hi gatiḥ prayojanānām // 10.40 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 prakṛtam anusasāra nābhineyaṃ pravikasadaṅguli pāṇipallavaṃ vā / prathamam upahitaṃ vilāsi cakṣuḥ sitaturage na cacāla nartakīnām // 10.41 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 abhinayamanasaḥ surāṅganāyā nihitam alaktakavartanābhitāmram / caraṇam abhipapāta ṣaṭpadālī dhutanavalohitapaṅkajābhiśaṅkā // 10.42 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 aviralam alaseṣu nartakīnāṃ drutapariṣiktam alaktakaṃ padeṣu / savapuṣām iva cittarāgam ūhur namitaśikhāni kadambakesarāṇi // 10.43 ajñātasamavṛtta [13: njjrl] (? 2 eva pādāḥ yuktāḥ) nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ / sphuṭam abhilaṣitaṃ babhūva vadhvā vadati hi saṃvṛtir eva kāmitāni // 10.44 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe / cakitam avasanoru satrapāyāḥ pratiyuvatīr api vismayaṃ nināya // 10.45 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 dhṛtabisavalaye nidhāya pāṇau mukham adhirūṣitapāṇḍugaṇḍalekham / nṛpasutam aparā smarābhitāpād amadhumadālasalocanaṃ nidadhyau // 10.46 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 sakhi dayitam ihānayeti sā māṃ prahitavatī kusumeṣuṇābhitaptā / hṛdayam ahṛdayā na nāma pūrvaṃ bhavadupakaṇṭham upāgataṃ viveda // 10.47 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena / gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi // 10.48 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 acakamata sapallavāṃ dharitrīṃ mṛdusurabhiṃ virahayya puṣpaśayyām / bhṛśam aratim avāpya tatra cāsyās tava sukhaśītam upaitum aṅkam icchā // 10.49 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe / punar api sulabhaṃ tapo 'nurāgī yuvatijanaḥ khalu nāpyate 'nurūpaḥ // 10.50 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām / upagatam avadhīrayanty abhavyāḥ sa nipuṇam etya kayācid evam ūce // 10.51 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 salalitacalitatrikābhirāmāḥ śirasijasaṃyamanākulaikapāṇiḥ / surapatitanaye 'parā nirāse manasijajaitraśaraṃ vilocanārdham // 10.52 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 kusumitam avalambya cūtam uccais tanur ibhakumbhapṛthustanānatāṅgī / tadabhimukham anaṅgacāpayaṣṭir visṛtaguṇeva samunnanāma kācit // 10.53 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 sarabhasam avalambya nīlam anyā vigalitanīvi vilolam antarīyam / abhipatitumanāḥ sasādhvaseva cyutaraśanāguṇasaṃditāvatasthe // 10.54 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ / bhavatu diśati nānyakāminībhyas tava hṛdaye hṛdayeśvarāvakāśam // 10.55 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 iti viṣamitacakṣuṣābhidhāya sphuradadharoṣṭham asūyayā kayācit / agaṇitagurumānalajjayāsau svayam urasi śravaṇotpalena jaghne // 10.56 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 savinayam aparābhisṛtya sāci smitasubhagaikalasatkapolalakṣmīḥ / śravaṇaniyamitena taṃ nidadhya sakalam ivāsakalena locanena // 10.57 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 karuṇam abhihitaṃ trapā nirastā tadabhimukhaṃ ca vimuktam aśru tābhiḥ / prakupitam abhisāraṇe 'nunetuṃ priyam iyatī hy abalājanasya bhūmiḥ // 10.58 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 asakalanayanekṣitāni lajjā gatam alasaṃ paripāṇḍutā viṣādaḥ / iti vividham iyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūr anaṅgaḥ // 10.59 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 alasapadamanoramaṃ prakṛtyā jitakalahaṃsavadhūgati prayātam / sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā // 10.60 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ / adhikavitatalocanaṃ vadhūnām ayugapad unnamitabhru vīkṣitaṃ ca // 10.61 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 rucikaram api nārthavad babhūva stimitasamādhiśucau pṛthātanūje / jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ // 10.62 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 svayaṃ saṃrādhyaivaṃ śatamakham akhaṇḍena tapasā parocchittyā labhyām abhilaṣati lakṣmīṃ harisute / manobhiḥ sodvegaiḥ praṇayavihataidhvastarucayaḥ sagandharmā dhāma tridaśavanitāḥ svaṃ pratiyayuḥ // 10.63 śikhariṇī [17: ymnsBlg] athāmarṣān nisargāc ca jitendriyatayā tayā / āgajāmāśramaṃ jiṣṇoḥ pratītaḥ pākaśāsanaḥ // 11.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) munirūpo 'nurūpeṇa sūnunā dadṛśe puraḥ / drāghīyasā vayotītaḥ pariklāntaḥ kilādhvanā // 11.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaṭānāṃ kīrṇayā keśaiḥ saṃhatyā paritaḥ sitaiḥ / pṛktayendukarair ahnaḥ paryanta iva saṃdhyayā // 11.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viśadabhrūyugacchannavalitāpāṅgalocanaḥ / prāleyāvatatimlānapalāśābja iva hradaḥ // 11.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsaktabharanīkāśair aṅgaiḥ parikṛśair api / adyūnaḥ sadgṛhiṇy eva prāyo yaṣṭyāvalambitaḥ // 11.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gūḍho 'pi vapuṣā rājan dhāmnā lokābhibhāvinā / aṃśumān iva tanvabhrapaṭalacchannavigrahaḥ // 11.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jaratīm api bibhrāṇas tanum aprākṛtākṛtiḥ / cakārākrāntalakṣmīkaḥ sasādhvasam ivāśrayam // 11.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhitas taṃ pṛthāsūnuḥ snehena paritastare / avijñāte 'pi bandhau hi balāt prahlādate manaḥ // 11.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ātitheyīm athāsādya sutādapacitiṃ hariḥ / viśramya viṣṭare nāma vyājahāreti bhāratīm // 11.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tvayā sādhu samārambhi nave vayasi yat tapaḥ / hriyate viṣayaiḥ prāyo varṣīyān api mādṛśaḥ // 11.10 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śreyasīṃ tava samprāptā guṇasampadam ākṛtiḥ / sulabhā ramyatā loke durlabhaṃ hi guṇārjanam // 11.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaradambudharacchāyā gatvaryo yauvanaśriyaḥ / āpātaramyā viṣayāḥ paryantaparitāpinaḥ // 11.12 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ / iti tyājye bhave bhavyo muktāv uttiṣṭhate manaḥ // 11.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cittavān asi kalyāṇī yat tvāṃ matir upasthitā / viruddhaḥ kevalaṃ veṣaḥ saṃdehayati me manaḥ // 11.14 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuyutsuneva kavacaṃ kim āmuktam idaṃ tvayā / tapasvino hi vasate kevalājinavalkale // 11.15 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) prapitsoḥ kiṃ ca te muktiṃ niḥspṛhasya kalevare / maheṣudhī dhanur bhīmaṃ bhūtānām anabhidruhaḥ // 11.16 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhayaṃkaraḥ prāṇabhṛtāṃ mṛtyor bhuja ivāparaḥ / asis tava tapasthasya na samarthayate śamam // 11.17 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) jayam atrabhavān nūnam arātiṣv abhilāṣukaḥ / krodhalakṣma kṣamāvantaḥ kvāyudhaṃ kva tapodhanāḥ // 11.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yaḥ karoti vadhodarkā niḥśreyasakarīḥ kriyāḥ / glānidoṣacchidaḥ svacchāḥ sa mūḍhaḥ paṅkayaty apaḥ // 11.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mūlaṃ doṣasya hiṃsāder arthakāmau sma mā puṣaḥ / tau hi tattvāvabodhasya durucchedāv upaplavau // 11.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ / udanvān iva sindhūnām āpadām eti pātratām // 11.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yā gamyāḥ satsahāyānāṃ yāsu khedo bhayaṃ yataḥ / tāsāṃ kiṃ yan na duḥkhāya vipadām iva sampadām // 11.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durāsadān arīn ugrān dhṛter viśvāsajanmanaḥ / bhogān bhogān ivāheyān adhyāsyāpan na durlabhā // 11.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāntarajñāḥ śriyo jātu priyair āsāṃ na bhūyate / āsaktās tāsv amī mūḍhā vāmaśīlā hi jantavaḥ // 11.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ko 'pavādaḥ stutipade yad aśīleṣu cañcalāḥ / sādhuvṛttān api kṣudrā vikṣipanty eva sampadaḥ // 11.25 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) kṛtavān anyadeheṣu kartā ca vidhuraṃ manaḥ / apriyair iva saṃyogo viprayogaḥ priyaiḥ saha // 11.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ / vipralambho 'pi lābhāya sati priyasamāgame // 11.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadā ramyāṇy aramyāṇi priyāḥ śalyaṃ tadāsavaḥ / tadaikākī sabandhuḥ sann iṣṭena rahito yadā // 11.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yuktaḥ pramādyasi hitād apetaḥ paritapyase / yadi neṣṭātmanaḥ pīḍā mā sañji bhavatā jane // 11.29 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) janmino 'sya sthitiṃ vidvāṃl lakṣmīm iva calācalām / bhavān mā sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ // 11.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vijahīhi raṇotsāhaṃ mā tapaḥ sādhi nīnaśaḥ / ucchedaṃ janmanaḥ kartum edhi śāntas tapodhana // 11.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jīyantāṃ durjayā dehe ripavaś cakṣurādayaḥ / jiteṣu nanu loko 'yaṃ teṣu kṛtsnas tvayā jitaḥ // 11.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) paravān arthasaṃsiddhau nīcavṛttir apatrapaḥ / avidheyendriyaḥ puṃsāṃ gaur ivaitei vidheyatām // 11.33 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) śvas tvayā sukhasaṃvittiḥ smaraṇīyādhunātanī / iti svapnopamān matvā kāmān mā gās tadaṅgatām // 11.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śraddheyā vipralabdhāraḥ priyā vipriyakāriṇaḥ / sudustyajās tyajanto 'pi kāmāḥ kaṣṭā hi śatravaḥ // 11.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vivikte 'smin nage bhūyaḥ plāvite jahnukanyayā / pratyāsīdati muktis tvāṃ purā mā bhūr udāyudhaḥ // 11.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyāhṛtya marutāṃ patyāv iti vācam avasthite / vacaḥ praśrayagambhīram athovāca kapidhvajaḥ // 11.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) prasādaramyam ojasvi garīyo lāghavānvitam / sākāṅkṣam anupaskāraṃ viṣvaggati nirākulam // 11.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nyāyanirṇītasāratvān nirapekṣam ivāgame / aprakampyatayānyeṣām āmnāyavacanopamam // 11.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) alaṅghyatvāj janair anyaiḥ kṣubhitodanvadūrjitam / audāryād arthasampatteḥ śāntaṃ cittam ṛṣer iva // 11.40 anuṣṭubh (1,2: pathyā, 3,4: pathyā) idam īdṛgguṇopetaṃ labdhāvasarasādhanam / vyākuryāt kaḥ priyaṃ vākyaṃ yo vaktā nedṛgāśayaḥ // 11.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na jñātaṃ tāta yatnasya paurvāparyam amuṣya te / śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi // 11.42 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avijñātaprabandhasya vaco vācaspater iva / vrajaty aphalatām eva nayadruha ivehitam // 11.43 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śreyaso 'py asya te tāta vacaso nāsmi bhājanam / nabhasaḥ sphuṭatārasya rātrer iva viparyayaḥ // 11.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṣatriyas tanayaḥ pāṇḍor ahaṃ pārtho dhanaṃjayaḥ / sthitaḥ prāstasya dāyādair bhrātur jyeṣṭhasya śāsane // 11.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kṛṣṇadvaipāyanādeśād bibharmi vratam īdṛśam / bhṛśam ārādhane yattaḥ svārādhyasya marutvataḥ // 11.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durakṣān dīvyatā rājñā rājyam ātmā vayaṃ vadhūḥ / nītāni paṇatāṃ nūnam īdṛśī bhavitavyatā // 11.47 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tenānujasahāyena draupadyā ca mayā vinā / bhṛśam āyāmiyāmāsu yāminīṣv abhitapyate // 11.48 anuṣṭubh (1,2: pathyā, 3,4: pathyā) hṛtottarīyāṃ prasabhaṃ sabhāyām āgatahriyaḥ / marmacchidā no vacasā niratakṣann arātayaḥ // 11.49 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) upādhatta sapatneṣu kṛṣṇāyā gurusaṃnidhau / bhāvam ānayane satyāḥ satyaṃkāram ivāntakaḥ // 11.50 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tām aikṣanta kṣaṇaṃ sabhyā duḥśāsanapuraḥsarām / abhisāyārkam āvṛttāṃ chāyām iva mahātaroḥ // 11.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayathārthakriyārambhaiḥ patibhiḥ kiṃ tavekṣitaiḥ / arudhyetām itīvāsyā nayane bāṣpavāriṇe // 11.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) soḍhavān no daśām antyāṃ jyāyān eva guṇapriyaḥ / sulabho hi dviṣāṃ bhaṅgo durlabhā satsv avācyatā // 11.53 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sthityatikrāntibhīrūṇi svacchāny ākulitāny api / toyāni toyarāśīnāṃ manāṃsi ca manasvinām // 11.54 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhārtarāṣṭraiḥ saha prītir vairam asmāsv asūyata / asanmaitrī hi doṣāya kūlacchāyeva sevitā // 11.55 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apavādād abhītasya samasya guṇadoṣayoḥ / asadvṛtter ahovṛttaṃ durvibhāvaṃ vidher iva // 11.56 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dhvaṃseta hṛdayaṃ sadyaḥ paribhūtasya me paraiḥ / yady amarṣaḥ pratīkāraṃ bhujālambaṃ na lambhayet // 11.57 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avadhūyāribhir nītā hariṇais tulyavṛttitām / anyonyasyāpi jihrīmaḥ kiṃ punaḥ sahavāsinām // 11.58 anuṣṭubh (1,2: pathyā, 3,4: pathyā) śaktivaikalyanamrasya niḥsāratvāl laghīyasaḥ / janmino mānahinasya tṛṇasya ca samā gatiḥ // 11.59 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) alaṅghyaṃ tat tad udvīkṣya yad yad uccair mahībhṛtām / priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā // 11.60 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tāvad āśrīyate lakṣmyā tāvad asya sthiraṃ yaśaḥ / puruṣas tāvad evāsau yāvan mānān na hīyate // 11.61 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa pumān arthavaj janmā yasya nāmni puraḥsthite / nānyām aṅgulim abhyeti saṃkhyāyām udyatāṅguliḥ // 11.62 anuṣṭubh (1,2: pathyā, 3,4: pathyā) durāsadavanajyāyān gamyas tuṅgo 'pi bhūdharaḥ / na jahāti mahaujaskaṃ mānaprāṃśum alaṅghyatā // 11.63 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gurūn kurvanti te vaṃśyān anvarthā tair vasuṃdharā / yeṣāṃ yaśāṃsi śubhrāṇi hrepayantīndumaṇḍalam // 11.64 anuṣṭubh (1,2: pathyā, 3,4: pathyā) udāharaṇam āśīḥṣu prathame te manasvinām / śuṣke 'śanir ivāmarṣo yair arātiṣu pātyate // 11.65 anuṣṭubh (1,2: pathyā, 3,4: pathyā) na sukhaṃ prārthaye nārtham udanvadvīcicañcalam / nānityatāśanes trasyan viviktaṃ brahmaṇaḥ padam // 11.66 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pramārṣṭum ayaśaḥpaṅkam iccheyaṃ chadmanā kṛtam / vaidhavyatāpitārātivanitālocanāmbubhiḥ // 11.67 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apahasye 'thavā sadbhiḥ pramādo vāstu me dhiyaḥ / asthānavihitāyāsaḥ kāmaṃ jihretu vā bhavān // 11.68 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vaṃśalakṣmīm anuddhṛtya samucchedena vidviṣām / nirvāṇam api manye 'ham antarāyaṃ jayaśriyaḥ // 11.69 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ajanmā puruṣas tāvad gatāsus tṛṇam eva vā / yāvan neṣubhir ādatte viluptam aribhir yaśaḥ // 11.70 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anirjayena dviṣatāṃ yasyāmarṣaḥ praśāmyati / puruṣoktiḥ kathaṃ tasmin brūhi tvaṃ hi tapodhana // 11.71 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) kṛtaṃ puruṣaśabdena jātimātrāvalambinā / yo 'ṅgīkṛtaguṇaiḥ ślāghyaḥ savismayam udāhṛtaḥ // 11.72 anuṣṭubh (1,2: pathyā, 3,4: pathyā) grasamānam ivaujāṃsi sadasā gauraveritam / nāma yasyābhinandanti dviṣo 'pi sa pumān pumān // 11.73 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yathāpratijñaṃ dviṣatāṃ yudhi praticikīrṣayā / mamaivādhyeti nṛpatis tṛṣyann iva jalāñjaleḥ // 11.74 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) sa vaṃśasyāvadātasya śaśāṅkasyeva lāñchanam / kṛcchreṣu vyarthayā yatra bhūyate bhartur ājñayā // 11.75 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kathaṃ vādīyatām arvāṅ munitā dharmarodhinī / āśramānukramaḥ pūrvaiḥ smaryate na vyatikramaḥ // 11.76 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsaktā dhūr iyaṃ rūḍhā jananī dūragā ca me / tiraskaroti svātantryaṃ jyāyāṃś cācāravān nṛpaḥ // 11.77 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) svadharmam anurundhante nātikramam arātibhiḥ / palāyante kṛtadhvaṃsā nāhavān mānaśālinaḥ // 11.78 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vicchinnābhravilāyaṃ vā vilīye nagamūrdhani / ārādhya vā sahasrākṣam ayaśaḥśalyam uddhare // 11.79 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ity uktavantaṃ parirabhya dorbhyāṃ tanūjam āviṣkṛtadivyamūrtiḥ / aghopaghātaṃ maghavā vibhūtyai bhavodbhavārādhanam ādideśa // 11.80 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] prīte pinākini mayā saha lokapālair lokatraye 'pi vihitāprativāryavīryaḥ / lakṣmīṃ samutsukayitāsi bhṛśaṃ pareṣām uccārya vācam iti tena tirobabhūve // 11.81 vasantatilakā [14: tBjjgg] atha vāsavasya vacanena ruciravadanas trilocanam / klāntirahitam abhirādhayituṃ vidhivat tapāṃsi vidadhe dhanaṃjayaḥ // 12.1 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] abhiraśmimāli vimalasya dhṛtajayadhṛter anāśuṣaḥ / tasya bhuvi bahutithās tithayaḥ pratijagmur ekacaraṇaṃ niṣīdataḥ // 12.2 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] vapurindriyopatapaneṣu satatam asukheṣu pāṇḍavaḥ / vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam // 12.3 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] na papāta saṃnihitapaktisurabhiṣu phaleṣu mānasam / tasya śucini śiśire ca payasy amṛtāyate hi sutapaḥ sukarmaṇām // 12.4 ajñātasamavṛtta [8: nrlg] (? 2 eva pādāḥ yuktāḥ) na visismiye na viṣasāda muhur alasatāṃ nu cādade / sattvam urudhṛti rajastamasī na hataḥ sma tasya hataśaktipelave // 12.5 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] tapasā kṛśaṃ vapur uvāha sa vijitajagattrayodayam / trāsajananam api tattvavidāṃ kim ivāsti yan na sukaraṃ manasvibhiḥ // 12.6 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] jvalato 'nalād anuniśītham adhikarucir ambhasāṃ nidheḥ / dhairyaguṇam avajayan vijayī dadṛśe samunnatataraḥ sa śailataḥ // 12.7 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] japataḥ sadā japam upāṃśu vadanam abhito visāribhiḥ / tasya daśanakiraṇaiḥ śuśubhe pariveṣabhīṣaṇam ivārkamaṇḍalam // 12.8 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] kavacaṃ sa bibhrad upavītapadanihitasajyakārmukaḥ / śailapatir iva mahendradhanuḥparivītabhīmagahano vididyute // 12.9 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] praviveśa gām iva kṛśasya niyamasavanāya gacchataḥ / tasya padavinamito himavān gurutāṃ nayanti hi guṇā na saṃhatiḥ // 12.10 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] parikīrṇam udyatabhujasya bhuvanavivare durāsadam / jyotir upari śiraso vitataṃ jagṛhe nijān munidivaukasāṃ pathaḥ // 12.11 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] rajanīṣu rājatanayasya bahulasamaye 'pi dhāmabhiḥ / bhinnatimiranikaraṃ na jahe śaśiraśmisaṃgamayujā nabhaḥ śriyā // 12.12 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] mahatā mayūkhanicayena śamitaruci jiṣṇujanmanā / hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ // 12.13 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ / rudram anuditalalāṭadṛśaṃ dadṛśur mimanthiṣum ivāsurīḥ purīḥ // 12.14 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] marutāṃ patiḥ svid ahimāṃśur uta pṛthuśikhaḥ śikhī tapaḥ / taptum asukaram upakramate na jano 'yam ity avayaye sa tāpasaiḥ // 12.15 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] na dadāha bhūruhavanāni haritanayadhāma dūragam / na sma nayati pariśoṣam apaḥ susahaṃ babhūva na ca siddhatāpasaiḥ // 12.16 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] vinayaṃ guṇā iva vivekam apanayabhidaṃ nayā iva / nyāyam avadhaya ivāśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ // 12.17 ajñātasamavṛtta [8: nrll] (? 2 eva pādāḥ yuktāḥ) parivītam aṃśubhir udastadinakaramayūkhamaṇḍalaiḥ / śambhum upahatadṛśaḥ sahasā na ca te nicāyitum abhiprasehire // 12.18 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] atha bhūtabhavyabhavadīśam abhimukhayituṃ kṛtastavāḥ / tatra mahasi dadṛśuḥ puruṣaṃ kamanīyavigraham ayugmalocanam // 12.19 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] kakude vṛṣasya kṛtabāhum akṛśapariṇāhaśālini / sparśasukham anubhavantam umākucayugmamaṇḍala ivārdracandane // 12.20 ajñātasamavṛtta [8: nrll] (? 2 eva pādāḥ yuktāḥ) sthitam unnate tuhinaśailaśirasi bhuvanātivartinā / sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā // 12.21 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] anujānumadhyamavasaktavitatavapuṣā mahāhinā / lokam akhilam iva bhūmibhṛtā ravitejasām avadhinādhiveṣṭitam // 12.22 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] pariṇāhinā tuhinarāśiviśadam upavītasūtratām / nītam uragam anurañjayatā śitinā galena vilasanmarīcinā // 12.23 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] plutamālatīsitakapālakamudam uparuddhamūrdhajam / śeṣam iva surasaritpayasāṃ śirasā visāri śaśidhāma bibhratam // 12.24 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] munayas tato 'bhimukham etya nayanavinimeṣanoditāḥ / pāṇḍutanayatapasā janitaṃ jagatām aśarma bhṛśam ācacakṣire // 12.25 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] tarasaiva ko 'pi bhuvanaikapuruṣa puruṣas tapasyati / jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ // 12.26 ajñātasamavṛtta [8: nrll] (? 2 eva pādāḥ yuktāḥ) sa dhanurmaheṣudhi nibharti kavacam asitam uttamaṃ jaṭāḥ / valkam ajinam iti citram idaṃ munitāvirodhi na ca nāsya rājate // 12.27 ajñātasamavṛtta [8: nrlg] (? 2 eva pādāḥ yuktāḥ) calane 'vaniś calati tasya karaṇaniyame sadiṅmukham / stambham anubhavati śāntamarudgrahatārakāgaṇayutaṃ nabhastalam // 12.28 ajñātasamavṛtta [8: nrlg] (? 2 eva pādāḥ yuktāḥ) sa tadojasā vijitasāram amaraditijopasaṃhitam / viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram // 12.29 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] vijigīṣate yadi jaganti yugapad atha saṃjihīrṣati / prāptum abhavam abhivāñchati vā vayam asya no viṣahituṃ kṣamā rucaḥ // 12.30 ajñātasamavṛtta [8: nrll] (? 2 eva pādāḥ yuktāḥ) kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana / trātum alam abhayadārhasi nas tvayi mā sma śāsati bhavatparābhavaḥ // 12.31 ajñātasamavṛtta [8: nrll] (? 2 eva pādāḥ yuktāḥ) iti gāṃ vidhāya virateṣu muniṣu vacanaṃ samādade / bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ // 12.32 ajñātasamavṛtta [8: nrlg] (? 2 eva pādāḥ yuktāḥ) badarītapovananivāsaniratam avagāta mānyathā / dhātur udayanidhane jagatāṃ naram aṃśam ādipuruṣasya gāṃ gatam // 12.33 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] dviṣataḥ parāsisiṣur eṣa sakalabhuvanābhitāpinaḥ / krāntakuliśakaravīryabalān madupāsanaṃ vihitavān mahat tapaḥ // 12.34 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] ayam acyutaś ca vacanena sarasiruhajanmanaḥ prajāḥ / pātum asuranidhanena vibhū bhuvam abhyupetya manujeṣu tiṣṭhataḥ // 12.35 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ / hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā // 12.36 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] vivare 'pi nainam anigūḍham abhibhavitum eṣa pārayan / pāpaniratir aviśaṅkitayā vijayaṃ vyavasyati varāhamāyayā // 12.37 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] nihate viḍambitakirātanṛpativapuṣā ripau mayā / muktaniśitaviśikhaḥ prasabhaṃ mṛgayāvivādam ayam ācariṣyati // 12.38 ajñātasamavṛtta [8: nrlg] (? 2 eva pādāḥ yuktāḥ) tapasā nipīḍitakṛśasya virahitasahāyasampadaḥ / sattvavihitam atulaṃ bhujayor balam asya paśyata mṛdhe 'dhikupyataḥ // 12.39 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] iti tān udāram anunīya viṣamaharicandanālinā / gharmajanitapulakena lasadgajamauktikāvaliguṇena vakṣasā // 12.40 ajñātasamavṛtta [8: nrlg] (? 2 eva pādāḥ yuktāḥ) vadanena puṣpitalatāntaniyamitavilambitamaulinā / bibhrad aruṇanayanena rucaṃ śikhipicchalāñchitakapolabhittinā // 12.41 ajñātasamavṛtta [13: Bnjjg] (? 2 eva pādāḥ yuktāḥ) bṛhadudvahañ jaladanādi dhanur upahitaikamārgaṇam / meghanicaya iva saṃvavṛte ruciraḥ kirātapṛtanāpatiḥ śivaḥ // 12.42 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] anukūlam asya ca vicintya gaṇapatibhir āttavigrahaiḥ / śūlaparaśuśaracāpabhṛtair mahatī vanecaracamūr vinirmame // 12.43 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] viracayya kānanavibhāgam anugiram atheśvarājñayā / bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire // 12.44 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] kṣubhitābhiniḥsṛtavibhinnaśakunimṛgayūthaniḥsvanaiḥ / pūrṇapṛthuvanaguhāvivaraḥ sahasā bhayād iva rarāsa bhūdharaḥ // 12.45 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] na virodhinī ruṣam iyāya pathi mṛgavihaṅgasaṃhatiḥ / ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ // 12.46 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] camarīgaṇair gaṇabalasya balavati bhaye 'py upasthite / vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ // 12.47 ajñātasamavṛtta [8: nrlg] (? 2 eva pādāḥ yuktāḥ) harasainikāḥ pratibhaye 'pi gajamadasugandhikesaraiḥ / svastham abhidadṛśire sahasā pratibodhajṛmbhamukhair mṛgādhipaiḥ // 12.48 na kiṃcid adhyavasitam bibharāṃbabhūvur apavṛttajaṭharaśapharīkulākulāḥ / paṅkaviṣamitataṭāḥ saritaḥ karirugṇacandanarasāruṇaṃ payaḥ // 12.49 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] mahiṣakṣatāgurutamālanaladasurabhiḥ sadāgatiḥ / vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam // 12.50 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] mathitāmbhaso rayavikīrṇamṛditakadalīgavedhukāḥ / klāntajalaruhalatāḥ sarasīr vidadhe nidāgha iva sattvasamplavaḥ // 12.51 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] iti cālayann acalasānuvanagahanajān umāpatiḥ / prāpa muditahariṇīdaśanakṣatavīrudhaṃ vasatim aindrasūnavīm // 12.52 ajñātasamavṛtta [8: nrlg] (? 2 eva pādāḥ yuktāḥ) sa tam āsasāda ghananīlam abhimukham upasthitaṃ muneḥ / pitranikaṣaṇavibhinnabhuvaṃ danujaṃ dadhānam atha saukaraṃ vapuḥ // 12.53 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] kacchānte surasarito nidhāya senām anvatiḥ sakatipayaiḥ kirātavaryaiḥ / pracchannas tarugahanaiḥ sagulmajālair lakṣmīvān anupadam asya sampratasthe // 12.54 praharṣiṇī [13: mnjrg] (? 3 eva pādāḥ yuktāḥ) vapuṣāṃ parameṇa bhūdharāṇām atha sambhāvyaparākramaṃ vibhede / mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ // 13.1 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 sphuṭabaddhasaṭonnatiḥ sa dūrād abhidhāvann avadhīritānyakṛtyaḥ / jayam icchati tasya jātaśaṅke manasīmaṃ muhur ādade vitarkam // 13.2 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 ghanapotravidīrṇaśālamūlo nibiḍaskandhanikāṣarugṇavapraḥ / ayam ekacaro 'bhivartate māṃ samarāyeva samājuhūṣamāṇaḥ // 13.3 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 iha vītabhayās taponubhāvāj jahati vyālamṛgāḥ pareṣu vṛttim / mayi tāṃ sutarām ayaṃ vidhatte vikṛtiḥ kiṃ nu bhaved iyaṃ nu māyā // 13.4 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 athavaiṣa kṛtajñayeva pūrvaṃ bhṛśam āsevitayā ruṣā na muktaḥ / avadhūya virodhinīḥ kim ārān mṛgajātīr abhiyāti māṃ javena // 13.5 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 na mṛgaḥ khalu ko 'py ayaṃ jighāṃsuḥ skhalati hy atra tathā bhṛśaṃ mano me / vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ vā // 13.6 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 munir asmi nirāgasaḥ kuto me bhayam ity eṣa na bhūtaye 'bhimānaḥ / paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam // 13.7 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 danujaḥ svid ayaṃ kṣapācaro vā vanaje neti balaṃ bad asti sattve / abhibhūya tathā hi meghanīlaḥ sakalaṃ kampayatīva śailarājam // 13.8 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 ayam eva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā śamasthe / pṛthubhir dhvajinīsravair akārṣīc cakitodbhrāntamṛgāṇi kānanāni // 13.9 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 bahuśaḥ kṛtasatkṛter vidhātuṃ priyam icchann athavā suyodhanasya / kṣubhitaṃ vanagocarābhiyogād gaṇam āśiśriyad ākulaṃ tiraścām // 13.10 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 avalīḍhasanābhir aśvasenaḥ prasabhaṃ khāṇḍavajātavedasā vā / pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vā vṛkodareṇa // 13.11 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 balaśālitayā yathā tathā vā dhiyam ucchedaparāmayaṃ dadhānaḥ / niyamena mayā nibarhaṇīyaḥ paramaṃ lābham arātibhaṅgam āhuḥ // 13.12 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 kuru tāta tapāṃsy amārgadāyī vijayāyety alam anvaśān munir mām / balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum // 13.13 ajñātasamavṛtta [11: ssjgg] (? 2 eva pādāḥ yuktāḥ) iti tena vicintya cāpanāma prathamaṃ pauruṣacihnam ālalambe / upalabdhaguṇaḥ parasya bhede sacivaḥ śuddha ivādade ca bāṇaḥ // 13.14 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 anubhāvavatā guru sthiratvād avisaṃvādi dhanur dhanaṃjayena / svabalavyasane 'pi pīḍyamānaṃ guṇavan mitram ivānatiṃ prapede // 13.15 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 pravikarṣaninādabhinnarandhraḥ padaviṣṭambhanipīḍitas tadānīm / adhirohati gāṇḍivaṃ maheṣau sakalaḥ saṃśayam āruroha śailaḥ // 13.16 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 dadṛśe 'tha savismayaṃ śivena sthirapūrṇāyatacāpamaṇḍalasthaḥ / racitas tisṛṇāṃ purāṃ vidhātuṃ vadham ātmeva bhayānakaḥ pareṣām // 13.17 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 vicakarṣa ca saṃhiteṣur uccaiś caraṇāskandananāmitācalendraḥ / dhanurāyatabhogavāsukijyāvadanagranthivimuktavahni śambhuḥ // 13.18 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 sa bhavasya bhavakṣayaikahetoḥ sitasapteś ca vidhāsyatoḥ sahārtham / ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor ivānubandhaḥ // 13.19 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 atha dīpitavārivāhavartmā ravavitrāsitavāraṇād avāryaḥ / nipapāta javādiṣu pinākān mahato 'bhrād iva vaidyutaḥ kṛśānuḥ // 13.20 ajñātārdhasamavṛtta [sslg, ysBry] vrajato 'sya bṛhat patattrajanmā kṛtatārkṣyopanipātavegaśaṅkaḥ / pratinādamahān mahoragāṇāṃ hṛdayaśrotrabhid utpapāta nādaḥ // 13.21 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 nayanād iva śūlinaḥ pravṛttair manaso 'py āśutaraṃ yataḥ piśaṅgaiḥ / vidadhe vilasattaḍillatābhaiḥ kiraṇair vyomani mārgaṇasya mārgaḥ // 13.22 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 apayan dhanuṣaḥ śivāntikasthair vivaresadbhir abhikhyayā jihānaḥ / yugapad dadṛśe viśan varāhaṃ tadupoḍhaiś ca nabhaścaraiḥ pṛṣatkaḥ // 13.23 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ / bhayaviplutam īkṣito nabhaḥsthair jagatīṃ grāha ivāpagāṃ jagāhe // 13.24 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 sapadi priyarūpaparvarekhaḥ sitalohāgranakhaḥ kham āsasāda / kupitāntakatarjanāṅguliśrīr vyathayan prāṇabhṛtaḥ kapidhvajeṣu // 13.25 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu / sa javena patan paraḥśatānāṃ patatāṃ vrāta ivāravaṃ vitene // 13.26 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 avibhāvitaniṣkramaprayāṇaḥ śamitāyāma ivātiraṃhasā saḥ / saha pūrvataraṃ nu cittavṛtter apatitvā nu cakāra lakṣyabhedam // 13.27 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 sa vṛṣadhvajasāyakāvabhinnaṃ jayahetuḥ pratikāyam eṣaṇīyam / laghu sādhayituṃ śaraḥ prasehe vidhinevārtham udīritaṃ prayatnaḥ // 13.28 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 avivekavṛthāśramāv ivārthaṃ kṣayalobhāv iva saṃśritānurāgam / vijigīṣum ivānayapramādāv avasādaṃ viśikhau vininyatus tam // 13.29 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 atha dīrghatamaṃ tamaḥ pravekṣyan sahasā rugṇrayaḥ sa sambhrameṇa / nipatantam ivoṣṇaraśmim urvyāṃ valayībhūtataruṃ dharāṃ ca mene // 13.30 ajñātasamavṛtta [11: ssjgl] (? 2 eva pādāḥ yuktāḥ) sa gataḥ kṣitim uṣṇaśoṇitārdraḥ khuradaṃṣṭrāgranipātadāritāśmā / asubhiḥ kṣaṇam īkṣitendrasūnir vihitāmarṣagurudhvanir nirāse // 13.31 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 sphuṭapauruṣam āpapāta pārthas tam atha prājyaśaraḥ śaraṃ jighṛkṣuḥ / na tathā kṛtavedināṃ kariṣyan priyatām eti yathā kṛtāvadānaḥ // 13.32 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 upakāra ivāsati prayuktaḥ sthitim aprāpya mṛge gataḥ praṇāśam / kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivātmapauruṣeṇa // 13.33 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 sa samuddharatā vicintya tena svarucaṃ kīrtim ivottamāṃ dadhānaḥ / anuyukta iva svavārtam uccaiḥ parirebhe nu bhṛśaṃ vilocanābhyām // 13.34 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 tatra kārmukabhṛtaṃ mahābhujaḥ paśyati sma sahasā vanecaram / saṃnikāśayitum agrataḥ sthitaṃ śāsanaṃ kusumacāpavidviṣaḥ // 13.35 rathoddhatā [11: rnrlg] sa prayujya tanaye mahīpater ātmajātisadṛśīṃ kilānatim / sāntvapūrvam abhinītihetukaṃ vaktum ittham upacakrame vacaḥ // 13.36 rathoddhatā [11: rnrlg] śāntatā vinayayogi mānasaṃ bhūridhāma vimalaṃ tapaḥ śrutam / prāha te nu sadṛśī divaukasām anvavāyam avadātam ākṛtiḥ // 13.37 rathoddhatā [11: rnrlg] dīpitas tvam anubhāvasampadā gauraveṇa laghayan mahībhṛtaḥ / rājase munir apīha kārayann ādhipatyam iva śātamanyavam // 13.38 rathoddhatā [11: rnrlg] tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām / dṛśyate hi bhavato vinā janair anvitasya sacivair iva dyutiḥ // 13.39 rathoddhatā [11: rnrlg] vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī / īpsitasya na bhaved upāśrayaḥ kasya nirjitarajastamoguṇaḥ // 13.40 rathoddhatā [11: rnrlg] hrepayann ahimatejasaṃ tviṣā sa tvam ittham upapannapauruṣaḥ / hartum arhasi varāhabhedinaṃ nainam asmadadhipasya sāyakam // 13.41 rathoddhatā [11: rnrlg] smaryate tanubhṛtāṃ sanātanaṃ nyāyyam ācaritam uttamair nṛbhiḥ / dhvaṃsate yadi bhavādṛśas tataḥ kaḥ prayātu vada tena vartmanā // 13.42 rathoddhatā [11: rnrlg] ākumāram upadeṣṭum icchavaḥ saṃnivṛttim apathān mahāpadaḥ / yogaśaktijitajanmamṛtyavaḥ śīlayanti yatayaḥ suśīlatām // 13.43 rathoddhatā [11: rnrlg] tiṣṭhatāṃ tapasi puṇyam āsajan sampado 'nuguṇayan sukhaiṣiṇām / yogināṃ pariṇaman vimuktaye kena nāstu vinayaḥ satāṃ priyaḥ // 13.44 rathoddhatā [11: rnrlg] nūnam atrabhavataḥ śarākṛtiṃ sarvathāyam anuyāti sāyakaḥ / so 'yam ity anupapannasaṃśayaḥ kāritas tvam apathe padaṃ yayā // 13.45 rathoddhatā [11: rnrlg] anyadīyaviśikhe na kevalaṃ niḥspṛhasya bhavitavyam āhṛte / nighnataḥ paranibarhitaṃ mṛgaṃ vrīḍitavyam api te sacetasaḥ // 13.46 rathoddhatā [11: rnrlg] saṃtataṃ niśamayanta utsukā yaiḥ prayānti mudam asya sūrayaḥ / kīrtitāni hasite 'pi tāni yaṃ vrīḍayanti caritāni māninam // 13.47 rathoddhatā [11: rnrlg] anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ / ucyate sa khalu kāryavattayā dhig vibhinnabudhasetum arthitām // 13.48 rathoddhatā [11: rnrlg] durvacaṃ tad atha mā sma bhūn mṛgas tvāv asau yad akariṣyad ojasā / nainam āśu yadi vāhinīpatiḥ pratyapatsyata śitena pattriṇā // 13.49 rathoddhatā [11: rnrlg] ko nv imaṃ harituraṅgam āyudhastheyasīṃ dadhatam aṅgasaṃhatim / vegavattaramṛte camūpater hantum arhati śareṇa daṃṣṭriṇam // 13.50 rathoddhatā [11: rnrlg] mitram iṣṭam upakāri saṃśaye medinīpatir ayaṃ tathā ca te / taṃ virodhya bhavatā nirāsi mā sajjanaikavasatiḥ kṛtajñatā // 13.51 rathoddhatā [11: rnrlg] labhyam ekasukṛtena durlabhā rakṣitāram asurakṣyabhūtayaḥ / svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ // 13.52 rathoddhatā [11: rnrlg] cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ / bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim // 13.53 rathoddhatā [11: rnrlg] jetum eva bhavatā tapasyate nāyudhāni dadhate mumukṣavaḥ / prāpsyate ca sakalaṃ mahībhṛtā saṃgatena tapasaḥ phalaṃ tvayā // 13.54 rathoddhatā [11: rnrlg] vājibhūmir ibharājakānanaṃ santi ratnanicayāś ca bhūriśaḥ / kāñcanena kim ivāsya pattriṇā kevalaṃ na sahate vilaṅghanam // 13.55 rathoddhatā [11: rnrlg] sāvalepam upalipsate parair abhyupaiti vikṛtiṃ rajasy api / arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum // 13.56 rathoddhatā [11: rnrlg] tat tadīyaviśikhātisarjanād astu vāṃ guru yadṛcchayāgatam / rāghavaplavagarājayor iva prema yuktam itaretarāśrayam // 13.57 rathoddhatā [11: rnrlg] nābhiyoktum anṛtaṃ tvam iṣyate kas tapasviviśikheṣu cādaraḥ / santi bhūbhṛti śarā hi naḥ pare ye parākramavasūni vajriṇaḥ // 13.58 rathoddhatā [11: rnrlg] mārgaṇair atha tava prayojanaṃ nāthase kimu patiṃ na bhūbhṛtaḥ / tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm // 13.59 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) tena sūrir upakāritādhanaḥ kartum icchati na yācitaṃ vṛthā / sīdatām anubhavann ivārthināṃ veda yat praṇayabhaṅgavedanām // 13.60 rathoddhatā [11: rnrlg] śaktir arthapatiṣu svayaṃgrahaṃ prema kārayati vā niratyayam / kāraṇadvayam idaṃ nirasyataḥ prārthanādhikabale vipatphalā // 13.61 rathoddhatā [11: rnrlg] astravedam adhigamya tattvataḥ kasya ceha bhujavīryaśālinaḥ / jāmadagnyam apahāya gīyate tāpaseṣu caritārtham āyudham // 13.62 rathoddhatā [11: rnrlg] abhyaghāni municāpalāt tvayā yan mṛgaḥ kṣitipateḥ parigrahaḥ / akṣamiṣṭa tad ayaṃ pramādyatāṃ saṃvṛṇoti khalu doṣam ajñatā // 13.63 rathoddhatā [11: rnrlg] janmaveṣatapasāṃ virodhinīṃ mā kṛthāḥ punar amūm apakriyām / āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim // 13.64 rathoddhatā [11: rnrlg] yaṣṭum icchasi pitṝn na sāmprataṃ saṃvṛto 'rcicayiṣur divaukasaḥ / dātum eva padavīm api kṣamaḥ kiṃ mṛge 'ṅga viśikhaṃ nyavīviśaḥ // 13.65 rathoddhatā [11: rnrlg] sajjano 'si vijahīhi cāpalaṃ sarvadā ka iva vā sahiṣyate / vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api // 13.66 rathoddhatā [11: rnrlg] astravedavid ayaṃ mahīpatiḥ parvatīya iti māvajīgaṇaḥ / gopituṃ bhuvam imāṃ marutvatā śailavāsam anunīya lambhitaḥ // 13.67 rathoddhatā [11: rnrlg] tat titikṣitam idaṃ mayā muner ity avocata vacaś camūpatiḥ / bāṇam atrabhavate nijaṃ diśann āpnuhi tvam api sarvasampadaḥ // 13.68 rathoddhatā [11: rnrlg] ātmanīnam upatiṣṭhate guṇāḥ sambhavanti viramanti cāpadaḥ / ity anekaphalabhāji mā sma bhūd arthitā katham ivāryasaṃgame // 13.69 rathoddhatā [11: rnrlg] dṛśyatām ayam anokahāntare tigmahetipṛtanābhir anvitaḥ / sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ // 13.70 rathoddhatā [11: rnrlg] sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm / asyānukūlaya matiṃ matimann anena sakhyā sukhaṃ samabhiyāsyasi cintitāni // 13.71 vasantatilakā [14: tBjjgg] tataḥ kirātasya vacobhir uddhataiḥ parāhataḥ śaila ivārṇavāmbubhiḥ / jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ // 14.1 vaṃśastha [12: jtjr] saleśam ulliṅgitaśātraveṅgitaḥ kṛtī girāṃ vistaratattvasaṃgrahe / ayaṃ pramāṇīkṛtakālasādhanaḥ praśāntasaṃrambha ivādade vacaḥ // 14.2 vaṃśastha [12: jtjr] viviktavarṇābharaṇā sukhaśrutiḥ prasādayantī hṛdayāny api dviṣām / pravartate nākṛtapuṇyakarmaṇāṃ prasannagambhīrapadā sarasvatī // 14.3 vaṃśastha [12: jtjr] bhavanti te sabhyatamā vipaścitāṃ manogataṃ vāci niveśayanti ye / nayanti teṣv apy upapannanaipuṇā gambhīram arthaṃ katicit prakāśatām // 14.4 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) stuvanti gurvīm abhidheyasampadaṃ viśuddhimukter apare vipaścitaḥ / iti sthitāyāṃ pratipūruṣaṃ rucau sudurlabhāḥ sarvamanoramā giraḥ // 14.5 vaṃśastha [12: jtjr] samasya sampādayatā guṇair imāṃ tvayā samāropitabhāra bhāratīm / pragalbham ātmā dhuri dhurya vāgmināṃ vanacareṇāpi satādhiropitaḥ // 14.6 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) prayujya sāmācaritaṃ vilobhanaṃ bhayaṃ vibhedāya dhiyaḥ pradarśitam / tathābhiyuktaṃ ca śilīmukhārthinā yathetaran nyāyyam ivāvabhāsate // 14.7 vaṃśastha [12: jtjr] virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ / hite niyojyaḥ khalu bhūtim icchatā sahārthanāśena nṛpo 'nujīvinā // 14.8 vaṃśastha [12: jtjr] dhruvaṃ praṇāśaḥ prahitasya pattriṇaḥ śiloccaye tasya vimārgaṇaṃ nayaḥ / na yuktam atrāryajanātilaṅghanaṃ diśaty apāyaṃ hi satām atikramaḥ // 14.9 vaṃśastha [12: jtjr] atītasaṃkhyā vihitā mamāgninā śilāmukhāḥ khāṇḍavam attum icchatā / anādṛtasyāmarasāyakeṣv api sthitā kathaṃ śailajanāśuge dhṛtiḥ // 14.10 vaṃśastha [12: jtjr] yadi pramāṇīkṛtam āryaceṣṭitaṃ kim ity adoṣeṇa tiraskṛtā vayam / ayātapūrvā parivādagocaraṃ satāṃ hi vāṇī guṇam eva bhāṣate // 14.11 vaṃśastha [12: jtjr] guṇāpavādena tadanyaropaṇād bhṛśādhirūḍhasya samañjasaṃ janam / dvidheva kṛtvā hṛdayaṃ nigūhataḥ sphurad asādhor vivṛṇoti vāgasiḥ // 14.12 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) vanāśrayāḥ kasya mṛgāḥ parigrahāḥ śṛṇāti yas tān prasabhena tasya te / prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ // 14.13 vaṃśastha [12: jtjr] na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā / jighāṃsur asmān nihato mayā mṛgo vratābhirakṣā hi satām alaṃkriyā // 14.14 vaṃśastha [12: jtjr] mṛgān vinighnan mṛgayuḥ svahetunā kṛtopakāraḥ katham icchatāṃ tapaḥ / kṛpeti ced astu mṛgaḥ kṣataḥ kṣaṇād anena pūrvaṃ na mayeti kā gatiḥ // 14.15 vaṃśastha [12: jtjr] anāyudhe sattvajighāṃsite munau kṛpeti vṛttir mahatām akṛtrimā / śarāsanaṃ bibhrati sajyasāyakaṃ kṛtānukampaḥ sa kathaṃ pratīyate // 14.16 vaṃśastha [12: jtjr] atho śaras tena madartham ujjhitaḥ phalaṃ ca tasya pratikāyasādhanam / avikṣate tatra mayātmasātkṛte kṛtārthatā nanv adhikā camūpateḥ // 14.17 vaṃśastha [12: jtjr] yad āttha kāmaṃ bhavatā sa yācyatām iti kṣamaṃ naitad analpacetasām / kathaṃ prasahyāharaṇaiṣiṇāṃ priyaḥ parāvanatyā malinīkṛtāḥ śriyaḥ // 14.18 vaṃśastha [12: jtjr] abhūtam āsajya viruddham īhitaṃ balād alabhyaṃ tava lipsate nṛpaḥ / vijānato 'pi hy anayasya raudratāṃ bhavaty apāye parimohinī matiḥ // 14.19 vaṃśastha [12: jtjr] asiḥ śarā varma dhanuś ca noccakair vivicya kiṃ prārthitam īśvareṇa te / athāsti śaktiḥ kṛtam eva yācñayā na dūṣitaḥ śaktimatāṃ svayaṃgrahaḥ // 14.20 vaṃśastha [12: jtjr] sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā yadṛcchayāsūyati yas tapasyate / guṇārjanocchrāyaviruddhabuddhayaḥ prakṛtyamitrā hi satām asādhavaḥ // 14.21 vaṃśastha [12: jtjr] vayaṃ kva varṇāśramarakṣaṇocitāḥ kva jātihīnā mṛgajīvitacchidaḥ / sahāpakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ // 14.22 vaṃśastha [12: jtjr] paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām / samānavīryānvayapauruṣeṣu yaḥ karoty atikrāntim asau tiraskriyā // 14.23 vaṃśastha [12: jtjr] yadā vigṛhṇāti hataṃ tadā yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ / sthitiṃ samīkṣyobhayathā parīkṣakaḥ karoty avajñopahataṃ pṛthagjanam // 14.24 vaṃśastha [12: jtjr] mayā mṛgān hantur anena hetunā viruddham ākṣepavacas titikṣitam / śarārtham eṣyaty atha lapsyate gatiṃ śiromaṇiṃ dṛṣṭiviṣāj jighṛkṣataḥ // 14.25 vaṃśastha [12: jtjr] itīritākūtam anīlavājinaṃ jayāya dūtaḥ pratitarjya tejasā / yayau samīpaṃ dhvajinīm upeyuṣaḥ prasannarūpasya virūpacakṣuṣaḥ // 14.26 vaṃśastha [12: jtjr] tato 'pavādena patākinīpateś cacāla nirhrādavatī mahācamūḥ / yugāntavātābhihateva kurvatī ninādam ambhonidhivīcisaṃhatiḥ // 14.27 vaṃśastha [12: jtjr] raṇāya jaitraḥ pradiśann iva tvarāṃ taraṅgitālambitaketusaṃtatiḥ / puro balānāṃ saghanāmbuśīkaraḥ śanaiḥ pratasthe surabhiḥ samīraṇaḥ // 14.28 vaṃśastha [12: jtjr] jayāravakṣveḍitanādamūrchitaḥ śarāsanajyātalavāraṇadhvaniḥ / asambhavanbhūdhararājakukṣiṣu prakampayan gām avatastare diśaḥ // 14.29 vaṃśastha [12: jtjr] niśātaraudreṣu vikāsatāṃ gataiḥ pradīpayadbhiḥ kakubhām ivāntaram / vanesadāṃ hetiṣu bhinnavigrahair vipusphure raśmimato marīcibhiḥ // 14.30 vaṃśastha [12: jtjr] udūḍhavakṣaḥsthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ / vitatya pakṣadvayam āyataṃ babhau vibhur guṇānām uparīva madhyagaḥ // 14.31 vaṃśastha [12: jtjr] sugeṣu durgeṣu ca tulyavikramair javād ahaṃpūrvikayā yiyāsubhiḥ / gaṇair avicchedaniruddham ābabhau vanaṃ nirucchvāsam ivākulākulam // 14.32 vaṃśastha [12: jtjr] tirohitaśvabhranikuñcarodhasaḥ samaśnuvānāḥ sahasātiriktatām / kirātasainyair apidhāya recitā bhuvaḥ kṣaṇaṃ nimnatayeva bhejire // 14.33 vaṃśastha [12: jtjr] pṛthūruparyastabṛhallatātatir javānilāghūrṇitaśālacandanā / gaṇādhipānāṃ paritaḥ prasāriṇī vanāny avāñcīva cakāra saṃhatiḥ // 14.34 vaṃśastha [12: jtjr] tataḥ sadarpaṃ pratanuṃ tapasyayā madasrutikṣāmam ivaikavāraṇam / parijvalantaṃ nidhanāya bhūbhṛtāṃ dahantam āśā iva jātavedasam // 14.35 vaṃśastha [12: jtjr] anādaropāttadhṛtaikasāyakaṃ jaye 'nukūle suhṛdīva saspṛham / śanair apūrṇapratikārapelave niveśayantaṃ nayane balodadhau // 14.36 vaṃśastha [12: jtjr] niṣaṇṇam āpatpratikārakāraṇe śarāsane dhairya ivānapāyini / alaṅghanīyaṃ prakṛtāv api sthitaṃ nivātaniṣkampam ivāpagāpatim // 14.37 vaṃśastha [12: jtjr] upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ / puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare // 14.38 vaṃśastha [12: jtjr] nijena nītaṃ vijitānyagauravaṃ gabhīratāṃ dhairyaguṇena bhūyasā / vanodayeneva ghanoruvīrudhā samandhakārīkṛtam uttamācalam // 14.39 vaṃśastha [12: jtjr] maharṣabhaskandham anūnakaṃdharaṃ bṛhacchilāvapraghanena vakṣasā / samujjihīrṣuṃ jagatīṃ mahābharāṃ mahāvarāhaṃ mahato 'rṇavād iva // 14.40 vaṃśastha [12: jtjr] harinmaṇiśyāmam udagravigrahaṃ prakāśamānaṃ paribhūya dehinaḥ / manuṣyabhāve puruṣaṃ purātanaṃ sthitaṃ jalādarśa ivāṃśumālinam // 14.41 vaṃśastha [12: jtjr] gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ / gaṇāḥ samāsedur anīlavājinaṃ tapātyaye toyaghanā ghanā iva // 14.42 vaṃśastha [12: jtjr] yathāsvam āśaṃsitavikramāḥ purā muniprabhāvakṣatatejasaḥ pare / yayuḥ kṣaṇād apratipattimūḍhatāṃ mahānubhāvaḥ pratihanti pauruṣam // 14.43 vaṃśastha [12: jtjr] tataḥ prajahre samam eva tatra tair apekṣitānyonyabalopapattibhiḥ / mahodayānām api saṃghavṛttitāṃ sahāyasādhyāḥ pradiśanti siddhayaḥ // 14.44 vaṃśastha [12: jtjr] kirātasainyād urucāpanoditāḥ samaṃ samutpetur upāttaraṃhasaḥ / mahāvanād unmanasaḥ khagā iva pravṛttapattradhvanayaḥ śilīmukhāḥ // 14.45 vaṃśastha [12: jtjr] gabhīrarandhreṣu bhṛśaṃ mahībhṛtaḥ pratisvanair unnamitena sānuṣu / dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ // 14.46 vaṃśastha [12: jtjr] vidhūnayantī gahanāni bhūruhāṃ tirohitopāntanabhodigantarā / mahīyasī vṛṣṭir ivānileritā ravaṃ vitene gaṇamārgaṇāvaliḥ // 14.47 vaṃśastha [12: jtjr] trayīm ṛtūnām anilāśinaḥ sataḥ prayāti poṣaṃ vapuṣi prahṛṣyataḥ / raṇāya jiṣṇor viduṣeva satvaraṃ ghanatvam īye śithilena varmaṇā // 14.48 vaṃśastha [12: jtjr] patatsu śastreṣu vitatya rodasī samantatas tasya dhanur dudhūṣataḥ / saroṣam ulkeva papāta bhīṣaṇā baleṣu dṛṣṭir vinipātaśaṃsinī // 14.49 vaṃśastha [12: jtjr] diśaḥ samūhann iva vikṣipann iva prabhāṃ raver ākulayann ivānilam / muniś cacāla kṣayakāladāruṇaḥ kṣitiṃ saśailāṃ calayann iveṣubhiḥ // 14.50 vaṃśastha [12: jtjr] vimuktam āśaṃsitaśatrunirjayair anekam ekāvasaraṃ vanecaraiḥ / sa nirjaghānāyudham antarā śaraiḥ kriyāphalaṃ kāla ivātipātitaḥ // 14.51 vaṃśastha [12: jtjr] gataiḥ pareṣām avibhāvanīyatāṃ nivārayadbhir vipadaṃ vidūragaiḥ / bhṛśaṃ babhūvopacito bṛhatphalaiḥ śarair upāyair iva pāṇḍunandanaḥ // 14.52 vaṃśastha [12: jtjr] divaḥ pṛthivyāḥ kakubhāṃ nu maṇḍalāt patanti bimbād uta tigmatejasaḥ / sakṛd vikṛṣṭād atha kārmukān muneḥ śarāḥ śarīrād iti te 'bhimenire // 14.53 vaṃśastha [12: jtjr] gaṇādhipānām avidhāya nirgataiḥ parāsutāṃ marmavidāraṇair api / javād atīye himavān adhomukhaiḥ kṛtāparādhair iva tasya pattribhiḥ // 14.54 vaṃśastha [12: jtjr] dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire / na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ // 14.55 vaṃśastha [12: jtjr] samujjhitā yāvadarāti niryatī sahaiva cāpān munibāṇasaṃhatiḥ / prabhā himāṃśor iva paṅkajāvaliṃ nināya saṃkocam umāpateś camūm // 14.56 vaṃśastha [12: jtjr] ajihmam ojiṣṭham amogham aklamaṃ kriyāsu bahvīṣu pṛthaṅ niyojitam / prasehire sādayituṃ na sāditāḥ śaraugham utsāham ivāsya vidviṣaḥ // 14.57 vaṃśastha [12: jtjr] śivadhvajinyaḥ pratiyodham agrataḥ sphurantam ugeṣumayūkhamālinam / tam ekadeśastham anekadeśagā nidadhyur arkaṃ yugapat prajā iva // 14.58 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvag āyatā / vidhūnitaṃ bhrāntim iyāya saṅginīṃ mahānileneva nidāghajaṃ rajaḥ // 14.59 vaṃśastha [12: jtjr] tapobalenaiṣa vidhāya bhūyasīs tanūr adṛśyāḥ svid iṣūn nirasyati / amuṣya māyāvihataṃ nihanti naḥ pratīpam āgatya kim u svam āyudham // 14.60 vaṃśastha [12: jtjr] hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ / kathaṃ nv amī saṃtatam asya sāyakā bhavanty aneke jaladher ivormayaḥ // 14.61 vaṃśastha [12: jtjr] jayena kaccid viramed ayaṃ raṇād bhaved api svasti carācarāya vā / tatāpa kīrṇā nṛpasūnumārgaṇair iti pratarkākulitā patākinī // 14.62 vaṃśastha [12: jtjr] amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ / balīyasā tad vidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā // 14.63 vaṃśastha [12: jtjr] pratidiśaṃ plavagādhipalakṣmaṇā viśikhasaṃhatitāpitamūrtibhiḥ / ravikaraglapitair iva vāribhiḥ śivabalaiḥ parimaṇḍalatā dadhe // 14.64 drutavilambita [12: nBBr] pravitataśarajālacchannaviśvāntarāle vidhuvati dhanur āvir maṇḍalaṃ pāṇḍusūnau / katham api jayalakṣmīr bhūtabhūtā vihātuṃ viṣamanayanasenāpakṣapātaṃ viṣehe // 14.65 mālinī [15: nnmyy] atha bhūtāni vārtraghnaśarebhyas tatra tatrasuḥ / bheje diśaḥ parityaktamaheṣvāsā ca sā camūḥ // 15.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) apaśyadbhir iveśānaṃ raṇān nivavṛte gaṇaiḥ / muhyatīva hi kṛcchreṣu sambhramajvalitaṃ manaḥ // 15.2 anuṣṭubh (1,2: pathyā, 3,4: pathyā) khaṇḍitāśaṃsayā teṣāṃ parāṅmukhatayā tayā / āviveśa kṛpā ketau kṛtoccairvānaraṃ naram // 15.3 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsthām ālambya nīteṣu vaśaṃ kṣudreṣv arātiṣu / vyaktim āyāti mahatāṃ māhātmyam anukampayā // 15.4 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) sa sāsiḥ sāsusūḥ sāso yeyāyeyāyayāyayaḥ / lalau līlāṃ lalo 'lolaḥ śaśīśaśiśuśīḥ śaśan // 15.5 anuṣṭubh (1,2: pathyā, 3,4: pathyā) trāsajihmaṃ yataś caitān mandam evānviyāya saḥ / nātipīḍayituṃ bhagnān icchanti hi mahaujasaḥ // 15.6 anuṣṭubh (1,2: pathyā, 3,4: pathyā) athāgre hasatā sācisthitena sthirakīrtinā / senānyā te jagadire kiṃcidāyastacetasā // 15.7 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) mā vihāsiṣṭa samaraṃ samarantavyasaṃyataḥ / kṣataṃ kṣuṇṇāsuragaṇair agaṇair iva kiṃ yaśaḥ // 15.8 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) vivasvadaṃśusaṃśleṣadviguṇīkṛtatejasaḥ / amī vo mogham udgūrṇā hasantīva mahāsayaḥ // 15.9 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vane 'vane vanasadāṃ mārgaṃ mārgam upeyuṣām / vāṇair bāṇaiḥ samāsaktaṃ śaṅke 'śaṃ kena śāmyati // 15.10 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) pātitottuṅgamāhātmyaiḥ saṃhṛtāyatakīrtibhiḥ / gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam // 15.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ / nā sukho 'yaṃ navābhogo dharaṇistho hi rājasaḥ // 15.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) mandam asyann iṣulatāṃ ghṛṇayā munir eṣa vaḥ / praṇudaty āgatāvajñaṃ jaghaneṣu paśūn iva // 15.13 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) na nonanunno 'nunneno na nā nānānanā nanu / nunno 'nunno na nunneno nānenānunnanun na nut // 15.14 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) varaṃ kṛtadhvastaguṇād atyantam aguṇaḥ pumān / prakṛtyā hy amaṇiḥ śreyān nālaṃkāraś cyutopalaḥ // 15.15 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) syandanā no caturagāḥ surebhā vāvipattayaḥ / syandanā no ca turagāḥ surebhāvā vipattayaḥ // 15.16 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) bhavadbhir adhunārātiparihāpitapauruṣaiḥ / hradair ivārkaniṣpītaiḥ prāptaḥ paṅko durutsahaḥ // 15.17 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vetraśākakuje śaile 'leśaije 'kukaśātrave / yāta kiṃ vidiśo jetuṃ tuñjeśo divi kiṃtayā // 15.18 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ayaṃ vaḥ klaibyam āpannān dṛṣṭapṛṣṭhān arātinā / icchatīśaś cyutācārān dārān iva nigopitum // 15.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nanu ho mathanā rāgho ghorā nāthamaho nu na / tayadātavadā bhīmā mābhīdā bata dāyata // 15.20 anuṣṭubh (1,2: pathyā, 3,4: pathyā) kiṃ tyaktāpāstadevatvamānuṣyakaparigrahaiḥ / jvalitānyaguṇair gurvī sthitā tejasi mānyatā // 15.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) niśitāsirato 'bhīko nyejate 'maraṇā rucā / sārato na virodhī naḥ svābhāso bharavān uta // 15.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tanuvārabhaso bhāsvān adhīro 'vinatorasā / cāruṇā ramate janye ko 'bhīto rasitāśini // 15.23 anuṣṭubh (1,2: pathyā, 3,4: pathyā) nirbhinnapātitāśvīyaniruddharathavartmani / hatadvipanagaṣṭhyūtarudhirāmbunadākule // 15.24 anuṣṭubh (1,2: pathyā, 3,4: pathyā) devākānini kāvāde vāhikāsvasvakāhi vā / kākārebhabhare kākā nisvabhavyavyabhasvani // 15.25 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pranṛttaśavavitrastaturagākṣiptasārathau / mārutāpūrṇatūṇīravikruṣṭahatasādini // 15.26 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sasattvaratide nityaṃ sadarāmarṣanāśini / tvarādhikakasannāde ramakatvam akarṣati // 15.27 anuṣṭubh (1,2: pathyā, 3,4: pathyā) āsure lokavitrāsavidhāyini mahāhave / yuṣmābhir unnatiṃ nītaṃ nirastam iha pauruṣam // 15.28 anuṣṭubh (1,2: pathyā, 3,4: pathyā) iti śāsati senānyāṃ gacchatas tān anekadhā / niṣidhya hasatā kiṃcit tatra tasthe 'ndhakāriṇā // 15.29 anuṣṭubh (1,2: pathyā, 3,4: pathyā) munīṣudahanātaptāṃl lajjayā nivivṛtsataḥ / śivaḥ prahlādayāmāsa tān niṣedhahimāmbunā // 15.30 anuṣṭubh (1,2: pathyā, 3,4: pathyā) dūnās te 'ribalād ūnā nirebhā bahu menire / bhītāḥ śitaśarābhītāḥ śaṃkaraṃ tatra śaṃkaram // 15.31 anuṣṭubh (1,2: pathyā, 3,4: pathyā) maheṣujaladhau śatror vartamānā duruttare / prāpya pāram iveśānam āśaśvāsa patākinī // 15.32 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa babhāra raṇāpetāṃ camūṃ paścād avasthitām / puraḥ sūryād upāvṛttāṃ chāyām iva mahātaruḥ // 15.33 anuṣṭubh (1,2: pathyā, 3,4: pathyā) muñcatīśe śarāñ jiṣṇau pinākasvanapūritaḥ / dadhvāna dhvanayann āśāḥ sphuṭann iva dharādharaḥ // 15.34 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tadgaṇā dadṛśur bhīmaṃ citrasaṃsthā ivācalāḥ / vismayena tayor yuddhaṃ citrasaṃsthā ivācalāḥ // 15.35 anuṣṭubh (1,2: pathyā, 3,4: pathyā) parimohayamāṇena śikṣālāghavalīlayā / jaiṣṇavī viśikhaśreṇī parijahre pinākinā // 15.36 anuṣṭubh (1,2: pathyā, 3,4: pathyā) avadyan patriṇaḥ śambhoḥ sāyakair avasāyakaiḥ / pāṇḍavaḥ paricakrāma śikṣayā raṇaśikṣayā // 15.37 anuṣṭubh (1,2: pathyā, 3,4: pathyā) cāracuñcuś cirārecī cañcaccīrarucā rucaḥ / cacāra ruciraś cāru cārair ācāracañcuraḥ // 15.38 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sphuratpiśaṅgamaurvīkaṃ dhunānaḥ sa bṛhaddhanuḥ / dhṛtolkānalayogena tulyam aṃśumatā babhau // 15.39 anuṣṭubh (1,2: pathyā, 3,4: pathyā) pārthabāṇāḥ paśupater āvavrur viśikhāvalim / payomuca ivārandhrāḥ sāvitrīm aṃśusaṃhatim // 15.40 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) śaravṛṣṭiṃ vidhūyorvīm udastāṃ savyasācinā / rurodha mārgaṇair mārgaṃ tapanasya trilocanaḥ // 15.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) tena vyātenire bhīmā bhīmārjanaphalānanāḥ / na nānukampya viśikhāḥ śikhādharajavāsasaḥ // 15.42 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) dyuviyadgāminī tārasaṃrāvavihataśrutiḥ / haimīṣumālā śuśubhe vidyutām iva saṃhatiḥ // 15.43 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) vilaṅghya patriṇāṃ paṅktiṃ bhinnaḥ śivaśilīmukhaiḥ / jyāyo vīryaṃ samāśritya na cakampe kapidhvajaḥ // 15.44 anuṣṭubh (1,2: pathyā, 3,4: pathyā) jagatīśaraṇe yukto harikāntaḥ sudhāsitaḥ / dānavarṣīkṛtāśaṃso nāgarāja ivābabhau // 15.45 anuṣṭubh (1,2: pathyā, 3,4: pathyā) viphalīkṛtayatnasya kṣatabāṇasya śambhunā / gāṇḍīvadhanvanaḥ khebhyo niścacāra hutāśanaḥ // 15.46 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā / jvalitauṣadhijātavedasā himaśailena samaṃ vididyute // 15.47 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 śataśo viśikhān avadyate bhṛśam asmai raṇavegaśāline / prathayann anivāryavīryatāṃ prajigāyeṣum aghātukaṃ śivaḥ // 15.48 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 śambho dhanurmaṇḍalataḥ pravṛttaṃ taṃ maṇḍalād aṃśum ivāṃśubhartuḥ / nivārayiṣyan vidadhe sitāśvaḥ śilīmukhacchāyavṛtāṃ dharitrīm // 15.49 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ghanaṃ vidāryārjunabāṇapūgaṃ sasārabāṇo 'yug alocanasya / ghanaṃ vidāryārjunabāṇapūgaṃ sasāra bāṇo 'yugalocanasya // 15.50 upendravajrā [11: jtjgg] rujan pareṣūn bahudhāśupātino muhuḥ śaraughair apavārayan diśaḥ / calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ // 15.51 vaṃśastha [12: jtjr] vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ / vikāśam īyur jagatīśamārgaṇā vikāśam īyur jagatīśamārgaṇāḥ // 15.52 vaṃśastha [12: jtjr] sampaśyatām iti śivena vitāyamānaṃ lakṣmīvataḥ kṣitipates tanayasya vīryam / aṅgāny abhinnam api tattvavidāṃ munīnāṃ romāñcam añcitataraṃ bibharāmbabhūvuḥ // 15.53 vasantatilakā [14: tBjjgg] tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ / sa tarkayāmāsa viviktatarkaś ciraṃ vicinvann iti kāraṇāni // 16.1 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] madasrutiśyāmitagaṇḍalekhāḥ krāmanti vikrāntanarādhirūḍhāḥ / sahiṣṇavo neha yudhām abhijñā nāgā nagocchrāyam ivākṣipantaḥ // 16.2 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vicitrayā citrayateva bhinnāṃ rucaṃ raveḥ ketanaratnabhāsā / mahārathaughena na saṃniruddhāḥ payodamandradhvaninā dharitrī // 16.3 upendravajrā [11: jtjgg] samullasatprāsamahormimālaṃ parisphuraccāmaraphenapaṅkti / vibhinnamaryādam ihātanoti nāśvīyam āśā jaladher ivāmbhaḥ // 16.4 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] hatāhatety uddhatabhīṣmaghoṣaiḥ samujjhitā yoddhṛbhir abhyamitram / na hetayaḥ prāptataḍittviṣaḥ khe vivasvadaṃśujvalitāḥ patanti // 16.5 upendravajrā [11: jtjgg] abhyāyataḥ saṃtatadhūmadhūmraṃ vyāpi prabhājālam ivāntakasya / rajaḥ pratūrṇāśvarathāṅganunnaṃ tanoti na vyomani mātariśvā // 16.6 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bhūreṇunā rāsabhadhūsareṇa tirohite vartmani locanānām / nāsty atra tejasvibhir utsukānām ahni pradoṣaḥ surasundarīṇām // 16.7 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rathāṅgasaṃkrīḍitam aśvaheṣā bṛhanti mattadvipabṛṃhitāni / saṃgharṣayogād iva mūrchitāni hrādaṃ nigṛhṇanti na dundubhīnām // 16.8 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām / mūrchāntarāyaṃ muhur ucchinatti nāsāraśītaṃ kariśīkarāmbhaḥ // 16.9 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] asṛṅnadīnām upacīyamānair vidārayadbhiḥ padavīṃ dhvajinyāḥ / ucchrāyam āyānti na śoṇitaughaiḥ paṅkair ivāśyānaghanais taṭāni // 16.10 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] parikṣate vakṣasi dantidantaiḥ priyāṅkaśītā nabhasaḥ patantī / neha pramohaṃ priyasāhasānāṃ mandāramālā viralīkaroti // 16.11 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] niṣādisaṃnāhamaṇiprabhaughe parīyamāṇe kariśīkareṇa / arkatviṣonmīlitam abhyudeti na khaṇḍam ākhaṇḍalakārmukasya // 16.12 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mahībhṛtā pakṣavateva bhinnā vigāhya madhyaṃ paravāraṇena / nāvartamānā ninadanti bhīmam apāṃ nidher āpa iva dhvajinyaḥ // 16.13 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mahārathānāṃ pratidantyanīkam adhisyadasyandanam utthitānām / āmūlalūnair atimanyuneva mātaṅgahastair vriyate na panthāḥ // 16.14 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dhṛtotpalāpīḍa iva priyāyāḥ śiroruhāṇāṃ śithilaḥ kalāpaḥ / na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti // 16.15 upendravajrā [11: jtjgg] ujjhatsu saṃhāra ivāstasaṃkhyam ahnāya tejasviṣu jīvitāni / lokatrayāsvādanalolajihvaṃ na vyādadāty ānanam atra mṛtyuḥ // 16.16 indravajrā [11: ttjgg] iyaṃ ca durvāramahārathānām ākṣipya vīryaṃ mahatāṃ balānām / śaktir mamāvasyati hīnayuddhe saurīva tārādhipadhāmni dīptiḥ // 16.17 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] māyā svid eṣā mativibhramo vā dhvastaṃ nu me vīryam utāham anyaḥ / gāṇḍīvamuktā hi yathā purā me parākramante na śarāḥ kirāte // 16.18 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] puṃsaḥ padaṃ madhyamam uttamasya dvidheva kurvan dhanuṣaḥ praṇādaiḥ / nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā // 16.19 upajāti triṣṭubh: ajñātam [11: tmjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dhanuḥ prabandhadhvanitaṃ ruṣeva sakṛd vikṛṣṭā vitateva maurvī / saṃdhānam utkarṣam iva vyudasya muṣṭer asambheda ivāpavarge // 16.20 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] aṃsāv avaṣṭabdhanatau samādhiḥ śirodharāyā rahitaprayāsaḥ / dhṛtā vikārāṃs tyajatā mukhena prasādalakṣmīḥ śaśalāñchanasya // 16.21 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehaḥ / sthitaprayāteṣu sasauṣṭhavaś ca lakṣyeṣu pātaḥ sadṛśaḥ śarāṇām // 16.22 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] parasya bhūyān vivare 'bhiyogaḥ prasahya saṃrakṣaṇam ātmarandhre / bhīṣme 'py asambhāvyam idaṃ gurau vā na sambhavaty eva vanecareṣu // 16.23 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] aprākṛtasyāhavadurmadasya nivāryam asyāstrabalena vīryam / alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ // 16.24 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa sampradhāryaivam ahāryasāraḥ sāraṃ vineṣyan sagaṇasya śatroḥ / prasvāpanāstraṃ drutam ājahāra dhvāntaṃ ghanānaddha ivārdharātraḥ // 16.25 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] prasaktadāvānaladhūmadhūmrā nirundhatī dhāma sahasraraśmeḥ / mahāvanānīva mahātamisrā chāyā tatāneśabalāni kālī // 16.26 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āsāditā tatprathamaṃ prasahya pragalbhatāyāḥ padavīṃ harantī / sabheva bhīmā vidadhe gaṇānāṃ nidrā nirāsaṃ pratibhāguṇasya // 16.27 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] gurusthirāṇy uttamavaṃśajatvād vijñātasārāṇy anuśīlanena / kecit samāśritya guṇān vitāni suhṛtkulānīva dhanūṃṣi tasthuḥ // 16.28 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] kṛtāntadurvṛtta ivāpareṣāṃ puraḥ pratidvandvini pāṇḍavāstre / atarkitaṃ pāṇitalān nipetuḥ kriyāphalānīva tadāyudhāni // 16.29 upendravajrā [11: jtjgg] aṃsasthalaiḥ kecid abhinnadhairyāḥ skandheṣu saṃśleṣavatāṃ tarūṇām / madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ // 16.30 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tirohitendor atha śambhumūrdhnaḥ praṇamyamānaṃ tapasāṃ nivāsaiḥ / sumeruśṛṅgād iva bimbam ārkaṃ piśaṅgam uccair udiyāya tejaḥ // 16.31 upendravajrā [11: jtjgg] chāyāṃ vinirdhūya tamomayīṃ tāṃ tattvasya saṃvittir ivāpavidyām / yayau vikāsaṃ dyutir indumauler ālokam abhyādiśatī gaṇebhyaḥ // 16.32 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tviṣāṃ tatiḥ pāṭalitāmbuvāhā sā sarvataḥ pūrvasarīva saṃdhyā / nināya teṣāṃ drutam ullasantī vinidratāṃ locanapaṅkajāni // 16.33 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pṛthagvidhāny astravirāmabuddhāḥ śastrāṇi bhūyaḥ pratipedire te / muktā vitānena balāhakānāṃ jyotīṃṣi ramyā iva digvibhāgāḥ // 16.34 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dyaur unnanāmeva diśaḥ praseduḥ sphuṭaṃ visasre savitur mayūkhaiḥ / kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ // 16.35 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] mahāstradurge śithilaprayatnaṃ digvāraṇeneva pareṇa rugṇe / bhujaṅgapāśān bhujavīryaśālī prabandhanāya prajighāya jiṣṇuḥ // 16.36 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] jihvāśatāny ullasayanty ajasraṃ lasattaḍillolaviṣānalāni / trāsān nirastāṃ bhujagendrasenā nabhaścarais tatpadavīṃ vivavre // 16.37 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] diṅnāgahastākṛtim udvahadbhir bhogaiḥ praśastāsitaratnanīlaiḥ / rarāja sarpāvalir ullasantī taraṅgamāleva nabhorṇavasya // 16.38 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] niḥśvāsadhūmaiḥ sthagitāṃśujālaṃ phaṇāvatām utphaṇamaṇḍalānām / gacchann ivāstaṃ vapur abhyuvāha vilocanānāṃ sukham uṣṇaraśmiḥ // 16.39 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] prataptacāmīkarabhāsureṇa diśaḥ prakāśena piśaṅgayantyaḥ / niścakramuḥ prāṇaharekṣaṇānāṃ jvālā maholkā iva locanebhyaḥ // 16.40 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] ākṣiptasampātam apetaśobham udvahni dhūmākkuladigvibhāgam / vṛtaṃ nabho bhogikulair avasthāṃ paroparuddhasya purasya bheje // 16.41 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tam āśu cakṣuḥśravasāṃ samūhaṃ mantreṇa tārkṣyodayakāraṇena / netā nayeneva paropajāpaṃ nivārayāmāsa patiḥ paśūnām // 16.42 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni / garutmatā saṃhatibhir vihāyaḥ kṣaṇaprakāśābhir ivāvatene // 16.43 upendravajrā [11: jtjgg] tataḥ suparṇavrajapakṣajanmā nānāgatir maṇḍalayañ javena / jarattṛṇānīva viyan nināya vanaspatīnāṃ gahanāni vāyuḥ // 16.44 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] manaḥśilābhaṅganibhena paścān nirudhyamānaṃ nikareṇa bhāsām / vyūḍhair urobhiś ca vinudyamānaṃ nabhaḥ sasarpeva puraḥ khagānām // 16.45 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] darīmukhair āsavarāgatāmraṃ vikāsi rukmacchadadhāma pītvā / javānilāghūrṇitasānujālo himācalaḥ kṣība ivācakampe // 16.46 upendravajrā [11: jtjgg] pravṛttanaktaṃdivasaṃdhidīptair nabhastalaṃ gāṃ ca piśaṅgayaṣṭiḥ / antarhitārkaiḥ paritaḥ patadbhiś chāyāḥ samācikṣipire vanānām // 16.47 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa bhogasaṃghaḥ śamam ugradhāmnāṃ sainyena ninye vinatāsutānām / mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena // 16.48 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya iavāpavargam / anindhanasya prasabhaṃ samanyuḥ samādade 'straṃ jvalanasya jiṣṇuḥ // 16.49 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) ūrdhvaṃ tiraścīnam adhaś ca kīrṇair jvālāsaṭair laṅghitameghapaṅktiḥ / āyastasiṃhākṛtir utpapāta prāṇyantam icchann iva jātavedāḥ // 16.50 indravajrā [11: ttjgg] bhittveva bhābhiḥ savitur mayūkhāñ jajvāla viṣvag visṛtasphuliṅgaḥ / vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ // 16.51 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] cayān ivādrīn iva tuṅgaśṛṅgān kvacit purāṇīva hiraṇmayāni / mahāvanānīva ca kiṃśukānām attāna vahniḥ pavanānuvṛttyā // 16.52 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] muhuś calatpallavalohinībhir uccaiḥ śikhābhiḥ śikhino 'valīḍhāḥ / taleṣu muktāviśadā babhūvuḥ sāndrāñjjanaśyāmarucaḥ payodāḥ // 16.53 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] lilikṣatīva kṣayakālaraudre lokaṃ vilolārciṣi rohitāśve / pinākinā hūtamahāmbuvāham astraṃ punaḥ pāśabhṛtaḥ praṇinye // 16.54 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato dharitrīdharatulyarodhasas taḍillatāliṅgitanīlamūrtayaḥ / adhomukhākāśasarinnipātinīr apaḥ prasaktaṃ mumucuḥ payomucaḥ // 16.55 vaṃśastha [12: jtjr] parāhatadhvastaśikhe śikhāvato vapuṣy adhikṣiptasamiddhatejasi / kṛtāspadās tapta ivāyasi dhvaniṃ payonipātāḥ prathame vitenire // 16.56 vaṃśastha [12: jtjr] mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām / vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ // 16.57 vaṃśastha [12: jtjr] svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ / asaṃsthitām ādadhire vibhāvasor vicitracīnāṃśukacārutāṃ tviṣaḥ // 16.58 vaṃśastha [12: jtjr] jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ / praśāntim eṣyan dhṛtadhūmamaṇḍalo babhūva bhūyān iva tatra pāvakaḥ // 16.59 vaṃśastha [12: jtjr] pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire / upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ // 16.60 vaṃśastha [12: jtjr] upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam / tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam // 16.61 vaṃśastha [12: jtjr] atha vihitavidheyair āśu muktā vitānair asitanaganitambaśyāmabhāsāṃ ghanānām / vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ // 16.62 mālinī [15: nnmyy] iti vividham udāse savyasācī yad astraṃ bahusamaranayajñaḥ sādayiṣyann arātim / vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ // 16.63 mālinī [15: nnmyy] vītaprabhāvatanur apy atanuprabhāvaḥ pratyācakāṅkṣa jayinīṃ bhujavīryalakṣmīm / astreṣu bhūtapatināpahṛteṣu jiṣṇur varṣiṣyatā dinakṛteva jaleṣu lokaḥ // 16.64 vasantatilakā [14: tBjjgg] athāpadām uddharaṇakṣameṣu mitreṣv ivāstreṣu tirohiteṣu / dhṛtiṃ guruśrīr guruṇābhipuṣyan svapauruṣeṇeva śarāsanena // 17.1 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bhūriprabhāveṇa raṇābhiyogāt prīto vijihmaś ca tadīyavṛddhyā / spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ // 17.2 indravajrā [11: ttjgg] tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam / āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge // 17.3 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vaṃśocitatvād abhimānavatyā samprāptayā sampriyatām asubhyaḥ / samakṣam āditsitayā pareṇa vadhveva kīrtyā paritapyamānaḥ // 17.4 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] patiṃ nagānām iva baddhamūlam unmūlayiṣyaṃs tarasā vipakṣam / laghuprayatnaṃ nigṛhītavīryas trimārgagāvega iveśvareṇa // 17.5 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saṃskāravattvād ramayatsu cetaḥ prayogaśikṣāguṇabhūṣaṇeṣu / jayaṃ yathārtheṣu śareṣu pārthaḥ śabdeṣu bhāvārtham ivāśaśaṃse // 17.6 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bhūyaḥ samādhānavivṛddhatejā naivaṃ purā yuddham iti vyathāvān / sa nirvavāmāsram amarṣanunnaṃ viṣaṃ mahānāga ivekṣaṇābhyām // 17.7 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasyāhavāyāsavilolamauleḥ saṃrambhatāmrāyatalocanasya / nirvāpayiṣyann iva roṣataptaṃ prasnāpayāmāsa mukhaṃ nidāghaḥ // 17.8 indravajrā [11: ttjgg] krodhāndhakārāntarito raṇāya bhrūbhedarekhāḥ sa babhāra tisraḥ / ghanoparuddhaḥ prabhavāya vṛṣṭer ūrdhvāṃśurājīr iva tigmaraśmiḥ // 17.9 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa pradhvanayyāmbudanādi cāpaṃ hastena diṅnāga ivādriśṛṅgam / balāni śambhor iṣubhis tatāpa cetāṃsi cintābhir ivāśarīraḥ // 17.10 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sadvāditevābhiniviṣṭabuddhau guṇābhyasūyeva vipakṣapāte / agocare vāg iva copareme śaktiḥ śarāṇāṃ śitikaṇṭhakāye // 17.11 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ / abhyutthitasyādripater nitambam arkasya pādā iva haimanasya // 17.12 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] samprīyamāṇo 'nubabhūva tīvraṃ parākramaṃ tasya patir gaṇānām / viṣāṇabhedaṃ himavān asahyaṃ vaprānatasyeva suradvipasya // 17.13 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam / ciraṃ viṣehe 'bhibhavas tadānīṃ sa kāraṇānām api kāraṇena // 17.14 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pratyāhataujāḥ kṛtasattvavegaḥ parākramaṃ jyāyasi yas tanoti / tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya // 17.15 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] dṛṣṭāvadānād vyathate 'rilokaḥ pradhvaṃsam eti vyathitāc ca tejaḥ / tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ // 17.16 indravajrā [11: ttjgg] tataḥ prayātyastamadāvalepaḥ sa jayyatāyāḥ padavīṃ jigīṣoḥ / gandhena jetuḥ pramukhāgatasya pratidvipasyeva mataṅgajaughaḥ // 17.17 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] evaṃ pratidvandviṣu tasya kīrtiṃ maulīndulekhāviśadāṃ vidhāsyan / iyeṣa paryāyajayāvasādāṃ raṇakriyāṃ śambhur anukrameṇa // 17.18 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ / sahātmalābhena samutpatadbhir jātisvabhāvair iva jīvalokaḥ // 17.19 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vitanvatas tasya śarāndhakāraṃ trastāni sainyāni ravaṃ niśemuḥ / pravarṣataḥ saṃtatavepathūni kṣapāghanasyeva gavāṃ kulāni // 17.20 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sa sāyakān sādhvasaviplutānāṃ kṣipan pareṣām atisauṣṭhavena / śaśīva doṣāvṛtalocanānāṃ vibhidyamānaḥ pṛthag ābabhāse // 17.21 upendravajrā [11: jtjgg] kṣobheṇa tenātha gaṇādhipānāṃ bhedaṃ yayav ākṛtir īśvarasya / taraṅgakampena mahāhradānāṃ chāyāmayasyeva dinasya kartuḥ // 17.22 upajāti triṣṭubh: ajñātam [11: tjjgl], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] prasedivāṃsaṃ na tam āpa kopaḥ kutaḥ parasmin puruṣe vikāraḥ / ākāravaiṣamyam idaṃ ca bheje durlakṣyacihnā mahatāṃ hi vṛttiḥ // 17.23 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya / bhinnākṛtiṃ jyāṃ dadṛśuḥ sphurantīṃ kruddhasya jihvām iva takṣakasya // 17.24 indravajrā [11: ttjgg] svyāpasavyadhvanitogracāpaṃ pārthaḥ kirātādhipam āśaśaṅke / paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ // 17.25 indravajrā [11: ttjgg] (? 3 eva pādāḥ yuktāḥ) nijaghnire tasya hareṣujālaiḥ patanti vṛndāni śilīmukhānām / ūrjasvibhiḥ sindhumukhāgatāni yādāṃsi yādobhir ivāmburāśeḥ // 17.26 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vibhedam antaḥ padavīnirodhaṃ vidhvaṃsanaṃ cāviditaprayogaḥ / netārilokeṣu karoti yad yat tat tac cakārāsya śareṣu śambhuḥ // 17.27 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] soḍhāvagītaprathamāyudhasya krodhojjhitair vegitayā patadbhiḥ / chinnair api trāsitavāhinīkaiḥ pete kṛtārthair iva tasya bāṇaiḥ // 17.28 indravajrā [11: ttjgg] alaṃkṛtānām ṛjutāguṇena gurūpadiṣṭāṃ gatim āsthitānām / satām ivāparvaṇi mārgaṇānāṃ bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha // 17.29 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] bāṇacchidas te viśikhāḥ smarārer avāṅmukhībhūtaphalāḥ patantaḥ / akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ kṛtasya sadyaḥ pratikāram āpuḥ // 17.30 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] citrīyamāṇān atilāghavena pramāthinas tān bhavamārgaṇānām / samākulāyā nicakhāna dūraṃ bāṇān dhvajinyā hṛdayeṣv arātiḥ // 17.31 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tasyātiyatnād atiricyamāne parākrame 'nyonyaviśeṣaṇena / hantā purāṃ bhūri pṛṣatkavarṣaṃ nirāsa naidāgha ivāmbu meghaḥ // 17.32 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] anāmṛśantaḥ kvacid eva marma priyaiṣiṇānuprahitāḥ śivena / suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ // 17.33 upendravajrā [11: jtjgg] astraiḥ samānām atirekiṇīṃ vā paśyanīṣūṇām api tasya śaktim / viṣādavaktavyabalaḥ pramāthī svam ālalambe balam indumauliḥ // 17.34 upajāti triṣṭubh: ajñātam [11: rtjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tapas tapovīryasamuddhatasya pāraṃ yiyāsoḥ samarārṇavasya / maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsīva samācacāma // 17.35 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rikte savisrambham ath+arjunasya niṣaṅgavaktre nipatāta pāṇiḥ / anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre // 17.36 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] cyute sa tasminn iṣudhau śarārthād dhvastārthasāre sahaseva bandhau / tatkālamoghapraṇayaḥ prapede nirvācyatākāma ivābhimukhyam // 17.37 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau / vidheyamārge matir utsukasya nayaprayogāv iva gāṃ jigīṣoḥ // 17.38 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] babhāra śūnyākṛtir arjunas tau maheṣudhī vītamaheṣujālau / yugāntasaṃśuṣkajalau vijihmaḥ pūrvāparau loka ivāmburāśī // 17.39 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tenātimittena tathā na pārthas tayor yathā riktatayānutepe / svām āpadaṃ projjhya vipattimagnaṃ śocanti santo hy upakāripakṣam // 17.40 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] pratikriyāyai vidhuraḥ sa tasmāt kṛcchreṇa viśleṣam iyāya hastaḥ / parāṅmukhatve 'pi kṛtopakārāt tūṇīmukhān mitrakulād ivāryaḥ // 17.41 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] paścātkriyā tūṇayugasya bhartur jajñe tadānīm upakāriṇīva / sambhāvanāyām adharīkṛtāyāṃ patyuḥ puraḥ sāhasam āsitavyam // 17.42 indravajrā [11: ttjgg] taṃ śambhur ākṣiptamaheṣujālaṃ lohaiḥ śarair marmasu nistutoda / hṛttottaraṃ tattvavicāramadhye vakteva doṣair gurubhir vipakṣam // 17.43 indravajrā [11: ttjgg] jahāra cāsmād acireṇa varma jvalanmaṇidyotitahaimalekham / caṇḍaḥ pataṅgān marudekanīlaṃ taḍitvataḥ khaṇḍam ivāmbudasya // 17.44 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vikośanirdhautatanor mahāseḥ phaṇāvataś ca tvaci vicyutāyām / pratidvipābaddharuṣaḥ samakṣaṃ nāgasya cākṣiptamukhacchadasya // 17.45 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] vibodhitasya dhvaninā ghanānāṃ harer apetasya ca śailarandhrāt / nirastadhūmasya ca rātrivahner vinā tanutreṇa ruciṃ sa bheje // 17.46 upendravajrā [11: jtjgg] acittatāyām api nāma yuktām anūrdhvatāṃ prāpya tadīyakṛcchre / mahīṃ gatau tāv iṣudhī tadānīṃ vivavratuś cetanayeva yogam // 17.47 upendravajrā [11: jtjgg] sthitaṃ viśuddhe nabhasīva sattve dhāmnā tapovīryamayena yuktam / śastrābhighātais tam ajasram īśas tvaṣṭā vivasvantam ivollilekha // 17.48 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saṃrambhavegojjhitavedaneṣu gātreṣu bāhiryam upāgateṣu / muner babhūvāgaṇiteṣurāśer lauhas tiraskāra ivātmamanyuḥ // 17.49 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato 'nupūrvāyatavṛttabāhuḥ śrīmān kṣarallohitadigdhadehaḥ / āskandya vegena vimuktanādaḥ kṣitiṃ vidhunvann iva pārṣṇighātaiḥ // 17.50 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] sāmyaṃ gatenāśaninā maghonaḥ śaśāṅkakhaṇḍākṛtipāṇḍureṇa / śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān ivebhaḥ // 17.51 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rayeṇa sā saṃnidadhe patantī bhavodbhavenātmani cāpayaṣṭiḥ / samuddhatā sindhur anekamārgā pare sthitenaujasi jahnuneva // 17.52 upendravajrā [11: jtjgg] vikārmukaḥ karmasu śocanīyaḥ paricyutaudārya ivopacāraḥ / vicikṣipe śūlabhṛtā salīlaṃ sa patribhir dūram adūrapātaiḥ // 17.53 upendravajrā [11: jtjgg] upoḍhakalyāṇaphalo 'bhirakṣan vīravrataṃ puṇyaraṇāśramasthaḥ / japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya // 17.54 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] tato 'grabhūmiṃ vyavasāyasiddheḥ sīmānam anyair atidustaraṃ saḥ / tejaḥśriyām āśrayam uttamāsiṃ sākṣād ahaṃkāram ivālalambe // 17.55 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śarān avadyann anavadyakarmā cacāra citraṃ pravicāramārgaiḥ / hastena nistriṃśabhṛtā sa dīptaḥ sārkāṃśunā vāridhir ūrmiṇeva // 17.56 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] yathā nije vartmani bhāti bhābhiś cyāyāmayaś cāpsu sahasraraśmiḥ / tathā nabhasy āśu raṇasthalīṣu spaṣṭadvimūrtir dadṛśe sa bhūtaiḥ // 17.57 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] śivapraṇunnena śilīmukhena tsarupradeśād apavarjitāṅgaḥ / jvalann asis tasya papāta pāṇer ghanasya vaprād iva vaidyuto 'gniḥ // 17.58 upendravajrā [11: jtjgg] ākṣiptacāpāvaraṇeṣujālaś chinnottamāsiḥ sa mṛdhe 'vadhūtaḥ / riktaḥ prakāśaś ca babhūva bhūmer utsāditodyāna iva pradeśaḥ // 17.59 indravajrā [11: ttjgg] sa khaṇḍanaṃ prāpya parād amarṣavān bhujadvitīyo 'pi vijetum icchayā / sasarja vṛṣṭiṃ parirugṇapādapāṃ dravetareṣāṃ payasām ivāśmanām // 17.60 vaṃśastha [12: jtjr] nīrandhraṃ parigamite kṣayaṃ pṛṣatkair bhūtānām adhipatinā śilāvitāne / ucchrāyasthagitanabhodigantarālaṃ cikṣepa kṣitiruhajālam indrasūnuḥ // 17.61 praharṣiṇī [13: mnjrg] niḥśeṣaṃ śakalitavalkalāṅgasāraiḥ kurvadbhir bhuvam abhitaḥ kaṣāyacitrām / īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ // 17.62 praharṣiṇī [13: mnjrg] unmajjan makara ivāmārāpagāyā vegena pratimukham etya bāṇanadyāḥ / gāṇḍīvī kanakaśilānibhaṃ bhujābhyām ājaghne viṣam avilocanasya vakṣaḥ // 17.63 praharṣiṇī [13: mnjrg] (? 3 eva pādāḥ yuktāḥ) abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamam arisainyair aṅkam abhyāgatasya / janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ // 17.64 mālinī [15: nnmyy] tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe / dhanur apāsya sabāṇadhi śaṃkaraḥ pratijaghāna ghanair iva muṣṭibhiḥ // 18.1 drutavilambita [12: nBBr] harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ / sphuṭadanalpaśilāravadāruṇaḥ pratinanāda darīṣu darībhṛtaḥ // 18.2 drutavilambita [12: nBBr] śivabhujāhatibhinnapṛthukṣatīḥ sukham ivānubabhūva kapidhvajaḥ / ka iva nāma bṛhanmanasāṃ bhaved anukṛter api sattvavatāṃ kṣamaḥ // 18.3 drutavilambita [12: nBBr] vraṇamukhacyutaśoṇitaśīkarasthagitaśailataṭābhabhujāntaraḥ / abhinavauṣasarāgabhṛtā babhau jaladhareṇa samānam umāpatiḥ // 18.4 drutavilambita [12: nBBr] urasi śūlabhṛtaḥ prahitā muhuḥ pratihatiṃ yayur arjunamuṣṭayaḥ / bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ // 18.5 drutavilambita [12: nBBr] nipatite 'dhiśirodharam āyate samam aratniyuge 'yugacakṣuṣaḥ / tricatureṣu padeṣu kirīṭinā lulitadṛṣṭi madād iva caskhale // 18.6 drutavilambita [12: nBBr] abhibhavoditamanyuvidīpitaḥ samabhisṛtya bhṛśaṃ javam ojasā / bhujayugena vibhajya samādade śaśikalābharaṇasya bhujadvayam // 18.7 drutavilambita [12: nBBr] pravavṛte 'tha mahāhavamallayor acalasaṃcalanāharaṇo raṇaḥ / karaṇaśṛṅkhalasaṃkalanāgurur gurubhujāyudhagarvitayos tayoḥ // 18.8 drutavilambita [12: nBBr] ayam asau bhagavān uta pāṇḍavaḥ sthitam avāṅ muninā śaśimaulinā / samadhirūḍham ajena nu jiṣṇunā svid iti vegavaśān mumuhe gaṇaiḥ // 18.9 drutavilambita [12: nBBr] pracalite calitaṃ sthitam āsthite vinamite natam unnatam unnatau / vṛṣakapidhvajayor asahiṣṇunā muhur abhāvabhayād iva bhūbhṛtā // 18.10 drutavilambita [12: nBBr] karaṇaśṛṅkhalaniḥsṛtayos tayoḥ kṛtabhujadhvani valgu vivalgatoḥ / caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ // 18.11 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) viyati vegapariplutam antarā samabhisṛtya rayeṇa kapidhvajaḥ / caraṇayoś caraṇānamitakṣitir nijagṛhe tisṛṇāṃ jayinaṃ purām // 18.12 drutavilambita [12: nBBr] vismitaḥ sapadi tena karmaṇā karmaṇāṃ kṣayakaraḥ paraḥ pumān / kṣeptukāmam avanau tam aklamaṃ niṣpipeṣa parirabhya vakṣasā // 18.13 rathoddhatā [11: rnrlg] tapasā tathā na mudam asya yayau bhagavān yathā vipulasattvatayā / guṇasaṃhateḥ samatiriktam aho nijam eva sattvam upakāri satām // 18.14 pramitākṣarā [12: sjss] atha himaśucibhasmabhūṣitaṃ śirasi virājitam indulekhayā / svavapur atimanoharaṃ haraṃ dadhatam udīkṣya nanāma pāṇḍavaḥ // 18.15 aparavaktra = [11: nnrlg] 1,3 + [12: njjr] 2,4 sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tathaiva saṃvarmitam / nihitam api tathaiva paśyann asiṃ vṛṣabhagatir upāyayau vismayam // 18.16 pramuditavadanā [12: nnrr] siṣicur avanim ambuvāhāḥ śanaiḥ surakusumam iyāya citraṃ divaḥ / vimalaruci bhṛśaṃ nabho dundubher dhvanir akhilam anāhatasyānaśe // 18.17 pramuditavadanā [12: nnrr] āseduṣāṃ gotrabhido 'nuvṛttyā gopāyakānāṃ bhuvanatrayasya / rociṣṇuratnāvalibhir vimānair dyaur ācitā tārakiteva reje // 18.18 indravajrā [11: ttjgg] haṃsā bṛhantaḥ surasadmavāhāḥ saṃhrādikaṇṭhābharaṇāḥ patantaḥ / cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam ivāgrapakṣaiḥ // 18.19 indravajrā [11: ttjgg] muditamadhuliho vitānīkṛtāḥ sraja upari vitatya sātānikīḥ / jalada iva niṣedivāṃsaṃ vṛṣe marudupasukhayāṃbabhūveśvaram // 18.20 pramuditavadanā [12: nnrr] kṛtadhṛti parivanditenoccakair gaṇapatibhir abhinnaromodgamaiḥ / tapasi kṛtaphale phalajyāyasī stutir iti jagade hareḥ sūnunā // 18.21 pramuditavadanā [12: nnrr] śaraṇaṃ bhavantam atikāruṇikaṃ bhava bhaktigamyam adhigamya janāḥ / jitamṛtyavo 'jita bhavanti bhaye sasurāsurasya jagataḥ śaraṇam // 18.22 pramitākṣarā [12: sjss] vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate / na namanti caikapuruṣaṃ puruṣās tava yāvad īśa na natiḥ kriyate // 18.23 pramitākṣarā [12: sjss] saṃsevante dānaśīlā vimuktya sampaśyanto janmaduḥkhaṃ pumāṃsaḥ / yanniḥsaṅgas tvaṃ phalasyānatebhyas tat kāruṇyaṃ kevalaṃ na svakāryam // 18.24 śālinī [11: mttgg] prāpyate yad iha dūram agatvā yat phalaty aparalokagatāya / tīrtham asti na bhavārṇavabāhyaṃ sārvakāmikam ṛte bhavatas tat // 18.25 svāgatā [11: rnBgg] vrajati śuci padaṃ tv ati prītimān pratihatam atir eti ghorāṃ gatim / iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit // 18.26 pramuditavadanā [12: nnrr] dakṣiṇāṃ praṇatadakṣiṇa mūrtiṃ tattvataḥ śivakarīm aviditvā / rāgiṇāpi vihitā tava bhaktyā saṃsmṛtir bhava bhavaty abhavāya // 18.27 svāgatā [11: rnBgg] dṛṣṭvā dṛśyāny ācaraṇīyāni vidhāya prekṣākārī yāti padaṃ muktam apāyaiḥ / samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte // 18.28 mattamayūra [13: mtysg] (? 3 eva pādāḥ yuktāḥ) yuktāḥ svaśaktyā munayaḥ prajānāṃ hitopadeśair upakāravantaḥ / samucchinatsi tvam acintyadhāmā karmāṇy upetasya duruttarāṇi // 18.29 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām / adbhutākṛtim imām atimāyas tvaṃ bibharṣi karuṇāmaya māyām // 18.30 svāgatā [11: rnBgg] na rāgi cetaḥ paramā vilāsitā vadhūḥ śarīre 'sti na cāsti manmathaḥ / namaskriyā coṣasi dātur ity aho nisargadurbodham idaṃ tavehitam // 18.31 vaṃśastha [12: jtjr] tavottarīyaṃ karicarma sāṅgajaṃ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ / srag āsyapaṅktiḥ śavabhasma candanaṃ kalā himāṃśoś ca samaṃ cakāsati // 18.32 vaṃśastha [12: jtjr] avigrahasyāpy atulena hetunā sametabhinnadvayamūrti tiṣṭhataḥ / tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā // 18.33 vaṃśastha [12: jtjr] ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ / tena sarvabhuvanātiga loke nopamānam asi nāpy upemayaḥ // 18.34 āryāgīti (12, 20, 12, 20) tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam / tvaṃ yogināṃ hetuphale ruṇatsi tvaṃ kāraṇaṃ kāraṇakāraṇānām // 18.35 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam / pāvinyāḥ śaraṇagatārtihāriṇe tan māhātmyaṃ bhava bhavate namaskriyāyāḥ // 18.36 praharṣiṇī [13: mnjrg] tarasā bhuvanāni yo bibharti dhvanati brahma yataḥ paraṃ pavitram / parito duritāni yaḥ punīte śiva tasmai pavanātane namas te // 18.37 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 bhavataḥ smaratāṃ sadāsane jayini brahmamaye niṣeduṣām / dahate bhavabījasaṃtatiṃ śikhine 'nekaśikhāya te namaḥ // 18.38 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 ābādhāmaraṇabhayārciṣā cirāya pluṣṭebhyo bhava mahatā bhavānalena / nirvāṇaṃ samupagamena yacchate te bījānāṃ prabhava namo 'stu jīvanāya // 18.39 praharṣiṇī [13: mnjrg] yaḥ sarveṣām āvarītā varīyān sarvair bhāvair nāvṛto 'nādiniṣṭhaḥ / mārgātītāyendriyāṇāṃ namas te 'vijñeyāya vyomarūpāya tasmai // 18.40 śālinī [11: mttgg] aṇīyase viśvavidhāriṇe namo namo 'ntikasthāya namo davīyase / atītya vācāṃ manasāṃ ca gocaraṃ sthitāya te tatpataye namo namaḥ // 18.41 vaṃśastha [12: jtjr] asaṃvidānasya mameśa saṃvidāṃ titikṣituṃ duścaritaṃ tvam arhasi / virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmanāpi // 18.42 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) āstikyaśuddham avataḥ priyadharma dharmaṃ dharmātmajasya vihitāgasi śatruvarge / samprāpnuyāṃ vijayam īśa yayā samṛddhyā tāṃ bhūtanātha vibhutāṃ vitarāhaveṣu // 18.43 vasantatilakā [14: tBjjgg] iti nigaditavantaṃ sūnum uccair maghonaḥ praṇataśirasam īśaḥ sādaraṃ sāntvayitvā / jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa // 18.44 mālinī [15: nnmyy] sa piṅgākṣaḥ śrīmān bhuvanamahanīyena mahasā tanuṃ bhīmāṃ bibhrat triguṇaparivārapraharaṇaḥ / parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau // 18.45 śikhariṇī [17: ymnsBlg] atha śaśadharamauler abhyanujñām avāpya tridaśapatipurogāḥ pūrṇakāmāya tasmai / avitathaphalam āśirvādam āropayanto vijayi vividham astraṃ lokapālā viteruḥ // 18.46 mālinī [15: nnmyy] asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ / svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ // 18.47 śikhariṇī [17: ymnsBlg] vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ / nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma // 18.48 mālinī [15: nnmyy] samāptam: 6.405530s