sānandaṃ nandihastāhatamurajaravāhūtakaumārabarhitrāsānnāsāgrarandhraṃ viśati phaṇipatau bhogasaṃkocabhāji / gaṇḍoḍḍīnālimālāmukharitakakubhastāṇḍave śūlapāṇevaināyakyaściraṃ vo vadanavidhutayaḥ pāntu cītkāravatyaḥ // 1.1 sragdharā [21: mrBnyyy] cūḍāpīḍakapālasaṃkulagalanmandākinīvārayo vidyutprāyalalāṭalocanapuṭajyotirvimiśratviṣaḥ / pāntu tvām akaṭhoraketakaśikhāsaṃdigdhamugdhendavo bhūteśasya bhujaṃgavallivalayasraṅnaddhajūṭā jaṭāḥ // 1.2 śārdūlavikrīḍitā [19: msjsttg] kalyāṇānāṃ tvam asi mahasāṃ bhājanaṃ viśvamūrte dhuryāṃ lakṣmīmatha mayi bhṛśaṃ dhehi deva prasīda / yadyat pāpaṃ pratijahi jagannātha namrasya tanme bhadraṃ bhadraṃ vitara bhagavan bhūyase maṅgalāya // 1.3 mandākrāntā [17: mBnttgg] bhūmnā rasānāṃ gahanāḥ prayogāḥ sauhārdahṛdyāni viceṣṭitāni / auddhatyam āyojitakāmasūtraṃ citrā kathā vāci vidagdhatā ca // 1.4 indravajrā [11: ttjgg] te śrotriyās tattvaviniścayāya bhūri śrutaṃ śāśvatam ādriyante / iṣṭāya pūrtāya ca karmaṇe rthān dārān apatyāya taportham āyuḥ // 1.5 indravajrā [11: ttjgg] ye nāma kecid iha naḥ prathayanty avajñāṃ jānanti te kim api tān prati naiṣa yatnaḥ / utpatsyatesti mama ko pi samānadharmā kālo hy ayaṃ niravadhir vipulā ca pṛthvī // 1.6 vasantatilakā [14: tBjjgg] yad vedādhyayanaṃ tathopaniṣadāṃ sāṃkhyasya yogasya ca jñānaṃ tatkathanena kiṃ na hi tataḥ kaścid guṇo nāṭake / yat prauḍhatvam udāratā ca vacasāṃ yac cārthato gauravaṃ tac ced asti tatas tad eva gamakaṃ pāṇḍityavaidagdhyayoḥ // 1.7 śārdūlavikrīḍitā [19: msjsttg] vivṛṇvateva kalyāṇam āntarajñena cakṣuṣā / sphuratā vāmakenāpi dākṣiṇyam avalambyate // 1.8 anuṣṭubh (1,2: pathyā, 3,4: pathyā) yanmāṃ vidheyaviṣaye sabhavānniyuṅkte snehasya tatphalamasau praṇayasya sāraḥ / prāṇaistapobhiratha vābhimataṃ madīyaiḥ kṛtyaṃ ghaṭeta suhṛdo yadi tatkṛtaṃ syāt // 1.9 vasantatilakā [14: tBjjgg] apatyasaṃbandhavidhipratijñā priyasya nītā suhṛdaḥ smṛtiṃ ca / alokasāmānyaguṇastanūjaḥ prarocanārthaṃ prakaṭīkṛtaśca // 1.10 upendravajrā [11: jtjgg] tāṃ yācate narapaternarmasuhṛnnandano nṛpamukhena / tatsākṣātpratiṣedhaḥ kopāya śivastvayamupāyaḥ // 1.11 āryā (12, 18, 12, 15) viśeṣatastu bālatvāttayorvivṛtabhāvayoḥ / tena mādhavamālatyoḥ kāryaḥ svamatinihnavaḥ // 1.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) anurāgapravādastu vatsayoḥ sārvalaukikaḥ / śreyopyasmākamevaṃ hi pratāryau rājanandanau // 1.13 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bahiḥ sarvākārapraguṇaramaṇīyaṃ vyavaharanparābhyūhasthānānyapi tanutarāṇi sthagayati / janaṃ vidvānekaḥ sakalamabhisaṃdhāya kapaṭaistaṭasthaḥ svānarthānghaṭayati ca maunaṃ ca bhajate // 1.14 śikhariṇī [17: ymnsBlg] bhūyo bhūyaḥ savidhanagarīrathyayā paryaṭantaṃ dṛṣṭvā dṛṣṭvā bhavanavalabhītuṅgavātāyanasthā / sākṣātkāmaṃ navamiva ratirmālatī mādhavaṃ yadgāḍhotkaṇṭhā lalitalulitairaṅgakaistāmyatīti // 1.15 mandākrāntā [17: mBnttgg] śarajjyotsnā kāntaṃ kumudam iva taṃ nandayatu sā sujātaṃ kalyāṇī bhavatu kṛtakṛtyaḥ sa ca yuvā / varīyān anyonyapraguṇaguṇanirmāṇanipuṇo vidhātur vyāpāraḥ phalatu ca manojñaś ca bhavatu // 1.16 śikhariṇī [17: ymnsBlg] gamanam alasaṃ śūnyā dṛṣṭiḥ śarīram asauṣṭhavaṃ śvasitam adhikaṃ kiṃ nv etat syāt kim anyad ito tha vā / bhramati bhuvane kandarpājñā vikāri ca yauvanaṃ lalitamadhurās te te bhāvāḥ kṣipanti ca dhīratām // 1.17 hariṇī [17: nsmrslg] tām indusundaramukhīṃ suciraṃ vibhāvya cetaḥ kathaṃ katham api vyapavartate me / lajjāṃ vijitya vinayaṃ vinivārya dhairyam unmathya mantharavivekam akāṇḍa eva // 1.18 vasantatilakā [14: tBjjgg] yad vismayastimitam astamitānyabhāvam ānandamandam amṛtaplavanād ivābhūt / tatsaṃnidhau tad adhunā hṛdayaṃ madīyam aṅgāracumbitam iva vyathamānam āste // 1.19 vasantatilakā [14: tBjjgg] anyeṣu jantuṣu ca yas tamasāvṛteṣu viśvasya dhātari samaḥ parameśvare ca / so 'yaṃ prasiddhavibhavaḥ khalu cittajanmā mā lajjayā tava kathaṃcid apahnutir bhūt // 1.20 vasantatilakā [14: tBjjgg] sā rāmaṇīyakanidher adhidevatā vā saundaryasārasamudāyaniketanaṃ vā / tasyāḥ sakhe niyatam indusudhāmṛṇālajyotsnādikāraṇam abhūn madanaś ca vedhāḥ // 1.21 vasantatilakā [14: tBjjgg] parimṛditamṛṇālīmlānam aṅgaṃ pravṛttiḥ katham api parivāraprārthanābhiḥ kriyāsu / kalayati ca himāṃśor niṣkalaṅkasya lakṣmīm abhinavakaridantacchedapāṇḍuḥ kapolaḥ // 1.22 mālinī [15: nnmyy] saṃtāpasaṃtatimahāvyasanāya tasyām āsaktam etad anapekṣitahetu cetaḥ / prāyaḥ śubhaṃ ca vidadhāty aśubhaṃ ca jantoḥ sarvaṃkaṣā bhagavatī bhavitavyataiva // 1.23 vasantatilakā [14: tBjjgg] vyatiṣajati padārthān āntaraḥ ko' pi hetur na khalu bahirupādhīn prītayaḥ saṃśrayante / vikasati hi pataṅgasyodaye puṇḍarīkaṃ dravati ca himaraśmāv udgate candrakāntaḥ // 1.24 mālinī [15: nnmyy] sabhrūvilāsam atha so 'yam itīrayitvā sapratyabhijñam iva mām avalokya tasyāḥ / anyonyabhāvacatureṇa sakhījanena muktās tadā smitasudhāmadhurāḥ kaṭākṣāḥ // 1.25 vasantatilakā [14: tBjjgg] atrāntare kimapi vāgvibhavātivṛttavaicitryamullasitavibhramamutpalākṣyāḥ / tadbhūrisātvikavikāramapāstadhairyamācāryakaṃ vijayi mānmathamāvirāsīt // 1.26 vasantatilakā [14: tBjjgg] stimitavikasitānām ullasadbhrūlatānāṃ masṛṇamukulitānāṃ prāntavistārabhājām / pratinayananipāte kiṃcidākuñcitānāṃ vividham aham abhūvaṃ pātram ālokitānām // 1.27 mālinī [15: nnmyy] alasavalitamugdhasnigdhaniṣpandamandair adhikavikasadantarvismayasmeratāraiḥ / hṛdayam aśaraṇaṃ me pakṣmalākṣyāḥ kaṭākṣair apahṛtam apaviddhaṃ pītam unmūlitaṃ ca // 1.28 mālinī [15: nnmyy] yāntyā muhurvalitakandharam ānanaṃ tadāvṛttavṛntaśatapattranibhaṃ vahantyā / digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ // 1.29 vasantatilakā [14: tBjjgg] paricchedātītaḥ sakalavacanānām aviṣayaḥ punarjanmany asminn anubhavapathaṃ yo na gatavān / vivekapradhvaṃsād upacitamahāmohagahano vikāraḥ ko 'py antar jaḍayati ca tāpaṃ ca kurute // 1.30 śikhariṇī [17: ymnsBlg] paricchedavyaktir bhavati na puraḥsthe 'pi viṣaye bhavaty abhyaste 'pi smaraṇam atathābhāvavirasam / na saṃtāpacchedo himasarasi vā candramasi vā mano niṣṭhāśūnyaṃ bhramati ca kim apy ālikhati ca // 1.31 śikhariṇī [17: ymnsBlg] mā mūmuhatkhalu bhavantamananyajanmā mā te malīmasavikāraghanā matirbhūt / ityādi nanviha nirarthakameva yasmātkāmaśca jṛmbhitaguṇo navayauvanaṃ ca // 1.32 vasantatilakā [14: tBjjgg] anyonyasaṃbhinnadṛśāṃ sakhīnāṃ tasyāstvayi prāganurāgacihnam / kasyāpi kopīti niveditaṃ ca dhātreyikāyāścaturaṃ vacaśca // 1.33 indravajrā [11: ttjgg] yā kaumudī nayanayorbhavataḥ sujanmā tasyā bhavānapi manorathabandhabandhuḥ / tatsaṃgamaṃ prati sakhe na hi saṃśayosti yasminvidhiśca madanaśca kṛtābhiyogaḥ // 1.34 vasantatilakā [14: tBjjgg] vāraṃ vāraṃ tirayati dṛśorudgamaṃ vāṣpapūrastatsaṃkalpopahitajaḍimastambhamabhyeti gātram / sadyaḥ svidyannayamaviratotkampalolāṅgulīkaḥ pāṇirlekhāvidhiṣu nitarāṃ vartate kiṃ karomi // 1.35 mandākrāntā [17: mBnttgg] jagati jayinaste te bhāvā navendukalādayaḥ prakṛtimadhurāḥ santyevānye mano madayanti ye / mama tu yadiyaṃ yātā loke vilocanacandrikā nayanaviṣayaṃ janmanyekaḥ sa eva mahotsavaḥ // 1.36 hariṇī [17: nsmrslg] gharmāmbhovisaravivartanairidānīṃ mugdhākṣyāḥ parijanavārasundarīṇām / tatprātarvihitavicitrapattralekhāvaidagdhyaṃ jahati kapolakuṅkumāni // 1.37 praharṣiṇī [13: mnjrg] unmīlanmukulakarālakundakośapraścyotadghanamakarandagandhabandho / tām īṣatpracalavilocanāṃ natāṅgīm āliṅgan pavana mama spṛśāṅgamaṅgam // 1.38 praharṣiṇī [13: mnjrg] abhihanti hanta kathameṣa mādhavaṃ sukumārakāyam anavagrahaḥ smaraḥ / acireṇa vaikṛtavivartadāruṇaḥ kalabhaṃ kaṭhora iva kūṭapākalaḥ // 1.39 mañjubhāṣiṇī [13: sjsjg] paśyāmi tāmita itaḥ purataśca paścādantarbahiḥ parita eva vivartamānām / udbuddhamugdhakanakābjanibhaṃ vahantīmāsaktatiryagapavartitadṛṣṭi vaktram // 1.40 vasantatilakā [14: tBjjgg] prasarati parimāthī kopyayaṃ dehadāhastirayati karaṇānāṃ grāhakatvaṃ pramohaḥ / raṇaraṇakavivṛddhiṃ bibhradāvartamānaṃ jvalati hṛdayamantastanmayatvaṃ ca dhatte // 1.41 mālinī [15: nnmyy] manorāgastīvraṃ viṣamiva visarpatyavirataṃ pramāthī nirdhūmo jvalati vidhutaḥ pāvaka iva / hinasti pratyaṅgaṃ jvara iva garīyānita ito na māṃ trātuṃ tātaḥ prabhavati na cāmbā na bhavatī // 2.1 śikhariṇī [17: ymnsBlg] jvalatu gagane rātrau rātrāvakhaṇḍakalaḥ śaśī dahatu madanaḥ kiṃ vā mṛtyoḥ pareṇa vidhāsyati / mama tu dayitaḥ ślāghyastāto jananyamalānvayā kulamamalinaṃ na tvevāyaṃ jano na ca jīvitam // 2.2 hariṇī [17: nsmrslg] nikāmaṃ kṣāmāṅgī sarasakadalīgarbhasubhagā kalāśeṣā mūrttiḥ śaśina iva netrotsavakarī / avasthāmāpannā madanadahanoddāhavidhurāmiyaṃ naḥ kalyāṇī ramayati manaḥ kampayati ca // 2.3 śikhariṇī [17: ymnsBlg] paripāṇḍupāṃsulakapolamānanaṃ dadhatī manoharataratvamāgatā / ramaṇīyajanmani jane paribhramaṃl lalito vidhirvijayate hi mānmathaḥ // 2.4 mañjubhāṣiṇī [13: sjsjg] nīvībandhocchvasanamadharaspandanaṃ dorviṣādaḥ svedaścakṣurmasṛṇamadhurākekarasnigdhamugdham / gātrastambhaḥ stanamukulayorutprabandhaḥ prakampo gaṇḍābhoge pulakapaṭalaṃ mūrchanā cetanā ca // 2.5 mandākrāntā [17: mBnttgg] idamiha madanasya jaitramastraṃ sahajavilāsanibandhanaṃ śarīram / anucitavarasaṃprayogaśocyaṃ viphalaguṇātiśayaṃ bhaviṣyatīti // 2.6 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 guṇāpekṣāśūnyaṃ kathamidamupakrāntamatha vā kutopatyasnehaḥ kuṭilanayaniṣṇātamanasām / idaṃ tvaidaṃparyaṃ yaduta nṛpaternarmasacivaḥ sutādānānmitraṃ bhavatu sa hi no nandana iti // 2.7 śikhariṇī [17: ymnsBlg] rājñaḥ priyāya suhṛde sacivāya kāryāddatvātmajāṃ bhavatu nirvṛtimānamātyaḥ / durdarśanena ghaṭatāmiyamapyanena dhūmagraheṇa vimalā śaśinaḥ kaleva // 2.8 vasantatilakā [14: tBjjgg] vyatikaritadigantāḥ śvetamānairyaśobhiḥ sukṛtavilasitānāṃ sthānamūrjasvalānām / akalitamahimānaḥ ketanaṃ maṅgalānāṃ kathamapi bhuvane 'smiṃs tādṛśāḥ saṃbhavanti // 2.9 mālinī [15: nnmyy] tata udayagirerivaika eva sphuritaguṇadyutisundaraḥ kalāvān / iha jagati mahotsavasya heturnayanavatāmudiyāya bālacandraḥ // 2.10 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 asau vidyādhāraḥ śiśurapi vinirgatya bhavanādihāyātaḥ saṃpratyavikalaśaraccandramadhuraḥ / yadālokasthāne bhavati puramunmādataralaiḥ kaṭākṣairnārīṇāṃ kuvalayitavātāyanamiva // 2.11 śikhariṇī [17: ymnsBlg] kṣipannidrāmudrāṃ madanakalahacchedasulabhāmavāptotkaṇṭhānāṃ vihagamithunānāṃ prathamataḥ / dadhānaḥ saudhānāmalaghuṣu nikuñjeṣu ghanatāmasau saṃdhyāśaṅkhadhvaniranibhṛtaḥ khe vicarati // 2.12 śikhariṇī [17: ymnsBlg] vare 'nyasmin dveṣaḥ pitari vicikitsā ca janitā purāvṛttodgārairapi ca kathitā kāryapadavī / stutaṃ māhābhāgyaṃ yad abhijanato yac ca guṇataḥ prasaṅgād vatsasyetyatha khalu vidheyaḥ paricayaḥ // 2.13 śikhariṇī [17: ymnsBlg] tathā vinayanamrāpi mayā mālaty upāyataḥ / nītā katipayāhena sakhīvisrambhasevyatām // 3.1 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vrajati virahe vaicitryaṃ naḥ prasīdati saṃnidhau rahasi ramate prītyā vācaṃ dadāty anuvartate / gamanasamaye kaṇṭhe lagnā nirudhya nirudhya māṃ sapadi śapathaiḥ pratyāvṛttiṃ praṇamya ca yācate // 3.2 hariṇī [17: nsmrslg] śākuntalādīn itihāsavādān prastāvitān anyaparair vacobhiḥ / śrutvā madutsaṅganiveśitāṅgī cirāya cintāstimitatvam eti // 3.3 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] āvirbhavantī prathamaṃ priyāyāḥ socchvāsamantaḥkaraṇaṃ karoti / saṃtāpadagdhasya śikhaṇḍiyūno vṛṣṭeḥ purastādaciraprabheva // 3.4 indravajrā [11: ttjgg] āścaryamutpaladṛśo vadanāmalendusāṃnidhyato mama muhurjaḍimānametya / jātyena candramaṇineva mahīdharasya saṃdhāryate dravamayo manasā vikāraḥ // 3.5 vasantatilakā [14: tBjjgg] jvalayati manobhavāgniṃ madayati hṛdayaṃ kṛtārthayati cakṣuḥ / parimṛditacampakāvalivilāsalulitālasairaṅgaiḥ // 3.6 āryā (12, 18, 12, 15) prathamapriyāvacanasaṃśravasphuratpulakena saṃprati mayā viḍambyate / ghanarājinūtanapayaḥsamukṣaṇakṣaṇabaddhakuṭmalakadambaḍambaraḥ // 3.7 mañjubhāṣiṇī [13: sjsjg] skhalayati vacanaṃ te sraṃsayatyaṅgamaṅgaṃ janayati mukhacandrodbhāsinaḥ svedabindūn / mukulayati ca netre sarvathā subhru khedastvayi vilasati tulyaṃ vallabhālokanena // 3.8 mālinī [15: nnmyy] yadindāvānandaṃ praṇayini jane vā na bhajate vyanaktyantastāpaṃ tadayamatidhīropi viṣamam / priyaṅguśyāmāṅgaprakṛtirapi cāpāṇḍumadhuraṃ vapuḥ kṣāmaṃ kṣāmaṃ vahati ramaṇīyaśca bhavati // 3.9 śikhariṇī [17: ymnsBlg] anubhavaṃ vadanendurupāgamanniyatameṣa yadasya mahātmanaḥ / kṣubhitamutkalikātaralaṃ manaḥ paya iva stimitasya mahodadheḥ // 3.10 drutavilambita [12: nBBr] śāstreṣu niṣṭhā sahajaśca bodhaḥ prāgalbhyamabhyastaguṇā ca vāṇī / kālānurodhaḥ pratibhānavattvamete guṇāḥ kāmadughāḥ kriyāsu // 3.11 indravajrā [11: ttjgg] dhatte cakṣurmukulini raṇatkokile bālacūte mārge gātraṃ kṣipati bakulāmodagarbhasya vāyoḥ / dāhapremṇā sarasabisinīpattramātrāntarāyastāmyanmūrtiḥ śrayati bahuśo mṛtyave candrapādān // 3.12 mandākrāntā [17: mBnttgg] yadi tadviṣayonurāgabandhaḥ sphuṭametaddhi phalaṃ guṇajñatāyāḥ / iti nanditamapyavasthayāsyā hṛdayaṃ dāruṇayā vidīryate me // 3.13 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 prakṛtilalitametatsaukumāryaikasāraṃ vapurayamapi satyaṃ dāruṇaḥ pañcabāṇaḥ / calitamalayavātoddhūtacūtaprasūnaḥ kathamayamapi kālaścārucandrāvataṃsaḥ // 3.14 mālinī [15: nnmyy] jitamiha bhuvane tvayā yadasyāḥ sakhi bakulāvali vallabhāsi jātā / pariṇatabisakāṇḍapāṇḍumugdhastanapariṇāhavilāsavaijayantī // 3.15 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 aviralamiva dāmnā pauṇḍarīkeṇa naddhaḥ snapita iva ca dugdhasrotasā nirbhareṇa / kavalita iva kṛtsnaścakṣuṣā sphāritena prasabhamamṛtamegheneva sāndreṇa siktaḥ // 3.16 mālinī [15: nnmyy] saṃsaktatruṭitavivartitāntrajālavyākīrṇasphuradapavṛttaruṇḍakhaṇḍaḥ / kīlālavyatikaragulphadaghnapaṅkaḥ prācaṇḍyaṃ vahati nakhāyudhasya mārgaḥ // 3.17 praharṣiṇī [13: mnjrg] vayaṃ bata vidūrataḥ kramagatā paśoḥ kanyakā kathaṃ tadabhipātitādadhigatāyudhaḥ pūruṣāt / kutopi makaranda etya sahasaiva madhye sthito dṛḍhaṃ ca paśunā hataḥ vyasurasau kṛtaś cāmunā // 3.18 pṛthvī [17: jsjsylg] yadvyālavraṇitasuhṛtpramohamugdhaṃ saujanyādvihitavatī gatavyathaṃ mām / tatkāmaṃ prabhavati pūrṇapātravṛttyā svīkartuṃ mama hṛdayaṃ ca jīvitaṃ ca // 4.1 praharṣiṇī [13: mnjrg] īṣattiryagvalanaviṣamaṃ kūṇitaprāntametatpremodbhedastimitalulitaṃ kiṃcidākuñcitabhru / antarmodānubhavamasṛṇaṃ stambhaniṣkampapakṣma vyaktaṃ śaṃsatyaciramanayordṛṣṭamākekarākṣam // 4.2 mandākrāntā [17: mBnttgg] cirādāśātantustruṭatu bisinīsūtrabhiduro mahānādhivyādhirniravadhiridānīṃ prasaratu / pratiṣṭhāmavyājaṃ vrajatu mayi pāriplavadhurā vidhiḥ svāsthyaṃ dhattāṃ bhavatu kṛtakṛtyaśca madanaḥ // 4.3 śikhariṇī [17: ymnsBlg] samānapremāṇaṃ janamasulabhaṃ prārthitavato vidhau vāmārambhe mama samucitaiṣā pariṇatiḥ / tathāpyasmindānaśravaṇasamayesyāḥ pravigalatprabhaṃ prātaścandradyuti vadanamantardahati mām // 4.4 śikhariṇī [17: ymnsBlg] mā vā sapatneṣvapi nāma tadbhūtpāpaṃ yadasyāṃ tvayi vā viśaṅkyam / tatsarvathā saṃgamanāya yatnaḥ prāṇavyayenāpi mayā vidheyaḥ // 4.5 indravajrā [11: ttjgg] dayā vā sneho vā bhagavati nijesmiñśiśujane bhavatyāḥ saṃsārādviratamapi cittaṃ dravayati / ataśca pravrajyāsulabhasamayācāravimukhaḥ prasaktaste yatnaḥ prabhavati punardaivamaparam // 4.6 śikhariṇī [17: ymnsBlg] suhṛdiva prakaṭayya sukhapradaḥ prathamamekarasāmanukūlatām / punarakāṇḍavivartanadāruṇaḥ praviśinaṣṭi vidhirmanaso rujam // 4.7 drutavilambita [12: nBBr] tanme manaḥ kṣipati yatsarasaprahāramālokya māmagaṇitaskhaladuttarīyā / trastaikahāyanakuraṅgaviloladṛṣṭirāśliṣṭavatyamṛtasaṃvalitairivāṅgaiḥ // 4.8 vasantatilakā [14: tBjjgg] pramathya kravyādaṃ maraṇasamaye rakṣitavataḥ pariṣvaṅgaṃ labdhvā tava kathamivānyatra ramatām / tathā ca vyāpāraḥ kamalanayanāyā nayanayostvayi vyaktasnehastimitaramaṇīyaściramabhūt // 4.9 śikhariṇī [17: ymnsBlg] jalanibiḍitavastravyaktanimnonnatābhiḥ parigatataṭabhūmiḥ snānamātrotthitābhiḥ / rucirakanakakumbhaśrīmadābhogatuṅgastanavinihitahastasvastikābhirvadhūbhiḥ // 4.10 mālinī [15: nnmyy] ṣaḍadhikadaśanāḍīcakramadhyasthitātmā hṛdi vinihitarūpaḥ siddhidastadvidāṃ yaḥ / avicalitamanobhiḥ sādhakairmṛgyamāṇaḥ sa jayati pariṇaddhaḥ śaktibhiḥ śaktināthaḥ // 5.1 mālinī [15: nnmyy] nityaṃ nyastaṣaḍaṅgacakranihitaṃ hṛtpadmamadhyoditaṃ paśyantī śivarūpiṇaṃ layavaśādātmānamabhyāgatā / nāḍīnāmudayakrameṇa jagataḥ pañcāmṛtākarṣaṇādaprāptotpatanaśramā vighaṭayantyagre nabhombhomucaḥ // 5.2 śārdūlavikrīḍitā [19: msjsttg] ullolaskhalitakapālakaṇṭhamālāsaṃghaṭṭakvaṇitakarālakiṅkiṇīkaḥ / paryāptaṃ mayi ramaṇīyaḍāmaratvaṃ saṃdhatte gaganatalaprayāṇavegaḥ // 5.3 praharṣiṇī [13: mnjrg] viṣvagvṛttirjaṭānāṃ pracalati nibiḍagranthibaddhopi bhāraḥ saṃskārakvāṇadīrghaṃ paṭu raṭati kṛtāvṛttikhaṭvāṅgaghaṇṭā / ūrdhvaṃ dhūnoti vāyurvivṛtaśavaśiraḥśreṇikuñjeṣu guñjannuttālaḥ kiṅkiṇīnāmanavarataraṇatkārahetuḥ patākāḥ // 5.4 sragdharā [21: mrBnyyy] kuvalayadalaśyāmopyaṅgaṃ dadhatparidhūsaraṃ lalitavikaṭanyāsaḥ śrīmānmṛgāṅkanibhānanaḥ / harati vinayaṃ vāmo yasya prakāśitasāhasaḥ pravigaladasṛkpaṅkaḥ pāṇirlalannarajāṅgalaḥ // 5.5 hariṇī [17: nsmrslg] vyomnastāpicchagucchāvalibhiriva tamovallarībhirvriyante paryantāḥ prāntavṛttyā payasi vasumatī nūtane majjatīva / vātyāsaṃvegaviṣvagvitatavalayitasphītadhūmyāprakāśaṃ prārambhepi triyāmā taruṇayati nijaṃ nīlimānaṃ vaneṣu // 5.6 sragdharā [21: mrBnyyy] premārdrāḥ praṇayaspṛśaḥ paricayādudgāḍharāgodayāstāstā mugdhadṛśo nisargamadhurāśceṣṭā bhaveyurmayi / yāsvantaḥkaraṇasya bāhyakaraṇavyāpārarodhī kṣaṇādāśaṃsāparikalpitāsvapi bhavatyānandasāndro layaḥ // 5.7 śārdūlavikrīḍitā [19: msjsttg] atimuktamadgrathitakesarāvalī satatādhivāsasubhagārpitastanam / api karṇajāhaviniveśitānanaṃ priyayā tadaṅgaparivartamāpnuyām // 5.8 mañjubhāṣiṇī [13: sjsjg] saṃbhūyeva sukhāni cetasi paraṃ bhūmānamātanvate yatrālokapathāvatāriṇi ratiṃ prastauti netrotsavaḥ / yadbālendukaloccayādavacitaiḥ sārairivotpāditaṃ tatpaśyeyamanaṅgamaṅgalagṛhaṃ bhūyopi tasyā mukham // 5.9 śārdūlavikrīḍitā [19: msjsttg] līneva pratibimbiteva likhitevotkīrṇarūpeva ca pratyupteva ca vajralepaghaṭitevāntarnikhāteva ca / sā naścetasi kīliteva viśikhaiścetobhuvaḥ pañcabhiścintāsaṃtatitantujālanibiḍasyūteva lagnā priyā // 5.10 śārdūlavikrīḍitā [19: msjsttg] paryantapratirodhimeduracayastyānaṃ citājyotiṣāmaujjvalyaṃ parabhāgataḥ prakaṭayatyābhogabhīmaṃ tamaḥ / saṃsaktākulakelayaḥ kilakilākolāhalaiḥ saṃmadāduttālāḥ kaṭapūtanāprabhṛtayaḥ sāṃrāviṇaṃ kurvate // 5.11 śārdūlavikrīḍitā [19: msjsttg] aśastrapūtamavyājaṃ puruṣāṅgopakalpitam / vikrīyate mahāmāṃsaṃ gṛhyatāṃ gṛhyatāmidam // 5.12 anuṣṭubh (1,2: pathyā, 3,4: pathyā) karṇābhyarṇavidīrṇasṛkkavikaṭavyādānadīptāgnibhirdaṃṣṭrākoṭivisaṃkaṭairita ito dhāvadbhirākīryate / vidyutpuñjanikāśakeśanayanabhrūśmaśrujālairnabho lakṣyālakṣyaviśuṣkadīrghavapuṣāmulkāmukhānāṃ mukhaiḥ // 5.13 śārdūlavikrīḍitā [19: msjsttg] etatpūtanacakramakramakṛtagrāsārdhamuktairvṛkānutpuṣṇatparito nṛmāṃsavighasairāghargharaṃ krandataḥ / kharjūradrumadaghnajaṅghamasitatvaṅnaddhaviṣvaktatasnāyugranthighanāsthipañjarajaratkaṅkālamālokyate // 5.14 śārdūlavikrīḍitā [19: msjsttg] tatapṛthurasanogramāsyagartaṃ dadhati vidārya vivarṇadīrghadehāḥ / laladajagaraghorakoṭarāṇāṃ dyutimiha dagdhapurāṇarohiṇānām // 5.15 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 utkṛtyotkṛtya kṛttiṃ prathamamathapṛthūcchophabhūyāṃsi māṃsānyaṃsasphikpṛṣṭhapiṇḍādyavayavasulabhānyugrapūtīni jagdhvā / āttasnāyvantranetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkādaṅkasthādasthisaṃsthaṃ sthapuṭagatamapi kravyamavyagramatti // 5.16 sragdharā [21: mrBnyyy] niṣṭāpasvidyadasthnaḥ kvathanapariṇamanmedasaḥ pretakāyānkṛṣṭvā saṃsaktadhūmānapi kuṇapabhujo bhūyasībhyaścitābhyaḥ / utpakvasraṃsimāṃsaṃ pracaladubhayataḥ saṃdhinirmuktamārādete niṣkuṣya jaṅghānalakamudayinīrmajjadhārāḥ pibanti // 5.17 sragdharā [21: mrBnyyy] antraiḥ kalpitamaṅgalapratisarāḥ strīhastaraktotpalavyaktottaṃsabhṛtaḥ pinahya sahasā hṛtpuṇḍarīkasrajaḥ / etāḥ śoṇitapaṅkakuṅkumajuṣaḥ saṃbhūya kāntaiḥ pibantyasthisnehasurāḥ kapālacaṣakaiḥ prītāḥ piśācāṅganāḥ // 5.18 śārdūlavikrīḍitā [19: msjsttg] guñjatkuñjakuṭīrakauśikaghaṭāghūtkārasaṃvalgitakrandatpheravacaṇḍaḍātkṛtibhṛtaprāgbhārabhīmaistaṭaiḥ / antaḥśīrṇakaraṅkakarkarapayaḥsaṃrodhakūlaṃkaṣasrotonirgamaghoragharghararavā pāreśmaśānaṃ sarit // 5.19 śārdūlavikrīḍitā [19: msjsttg] nādastāvadvikralakurarīkrūjitasnigdhatāraścittākarṣī paricita iva śrotrasaṃvādameti / antarbhinnaṃ bhramati hṛdayaṃ vihvalatyaṅgamaṅgaṃ dehastambhaḥ skhalayati gatiṃ kaḥ prakāraḥ kimatet // 5.20 upajāti atyaṣṭi: mandākrāntā [17: mBnttgg], ajñātam [17: mtnttgl], ajñātam [17: mBnttlg] atha vā mandākrāntā [17: mBnttgg] (? 2 eva pādāḥ yuktāḥ) karālāyatanāccāyamuccarankaruṇo dhvaniḥ / vibhāvyate nanu sthānamaniṣṭānāṃ tadīdṛśām // 5.21 anuṣṭubh (1,2: pathyā, 3,4: pathyā) sāvaṣṭambhaniśumbhasaṃbhramanamadbhūgolaniṣpīḍananyañcatkarparakūrmakampavigaladbrahmāṇḍakhaṇḍasthiti / pātālapratimallagallavivaraprakṣiptasaptārṇavaṃ vande nanditanīlakaṇṭhapariṣadvyaktarddhi vaḥ krīḍitam // 5.22 śārdūlavikrīḍitā [19: msjsttg] pracalitakarikṛttiparyantacañcannakhāghātabhinnenduniḥsyandamānāmṛtaścyotajīvatkapālāvalīmuktacaṇḍāṭṭahāsatrasadbhūribhūtapravṛttastuti ; ajñātasamavṛtta [12: tttt] (? 2 eva pādāḥ yuktāḥ) śvasadasitabhujaṃgabhogāṅgadagranthiniṣpīḍanasphāraphullatphaṇāpīṭhaniryadviṣajyotirujjṛmbhaṇoḍḍāmaravyastavistāridoḥkhaṇḍaparyāsitakṣmādharam / jvaladanalapiśaṅganetracchaṭācchannabhīmottamāṅgabhrami prastutālātacakrakriyāsyūtadigbhāgamuttuṅgakhaṭvāṅgakoṭidhvajoddhūtivikṣiptatārāgaṇaṃ ; ajñātārdhasamavṛtta [nnrrrrrrB, rrrrrrrrr] pramuditakaṭapūtanottālavetālatālasphuṭatkarṇasaṃbhrāntagaurīghanāśleṣahṛṣyanmanastryambakānandi vastāṇḍavaṃ devi bhūyādabhīṣṭyai ca hṛṣṭyai ca naḥ // 5.23 ajñātasamavṛtta [12: tttt] (? 2 eva pādāḥ yuktāḥ) nyastālaktakaraktamālyavasanā pākhaṇḍacaṇḍālayoḥ pāpārambhavatormṛgīva vṛkayorbhīrurgatā gocaram / seyaṃ bhūrivasorvasoriva sutā mṛtyormukhe vartate hā dhikkaṣṭamaniṣṭamastakaruṇaḥ koyaṃ vidheḥ prakramaḥ // 5.24 śārdūlavikrīḍitā [19: msjsttg] taṃ bhadre smara dayitotra yastavābhūdadya tvāṃ tvarayati dāruṇaḥ kṛtāntaḥ / cāmuṇḍe bhagavati mantrasādhanādāvuddiṣṭāmupanihitāṃ bhajasva pūjām // 5.25 praharṣiṇī [13: mnjrg] maraṇasamaye tyaktvā śaṅkāṃ pralāpanirargalaṃ prakaṭitanijasnehaḥ soyaṃ sakhā pura eva te / sutanu visṛjotkampaṃ saṃpratyasāviha pāpmanaḥ phalamanubhavatyugraṃ pāpaḥ pratīpavipākinaḥ // 5.26 hariṇī [17: nsmrslg] tvatpāṇipaṅkajaparigrahadhanyajanmā bhūyāsamityabhiniveśakadarthyamānaḥ / bhrāmyannṛmāṃsapaṇanāya paretabhūmāvākarṇya bhīru ruditāni tavāgatosmi // 5.27 vasantatilakā [14: tBjjgg] rāhoścandrakalāmivānanacarīṃ daivātsamāsādya me dasyorasya kṛpāṇapātaviṣayādācchindataḥ preyasīm / ātaṅkādvikalaṃ drutaṃ karuṇayā vikṣobhitaṃ vismayātkrodhena jvalitaṃ mudā vikasitaṃ cetaḥ kathaṃ vartatām // 5.28 śārdūlavikrīḍitā [19: msjsttg] vyāghrāghrātamṛgīkṛpākulamṛganyāyena hiṃsāruceḥ pāpa prāṇyupahāraketanajuṣaḥ prāptosi me gocaram / sohaṃ prāgbhavataiva bhūtajananīmṛdhnomi khaḍgāhaticchinnaskandhakabandharandhrarudhiraprāgbhāraniḥsyandinā // 5.29 śārdūlavikrīḍitā [19: msjsttg] asāraṃ saṃsāraṃ parimuṣitaratnaṃ tribhuvanaṃ nirālokaṃ lokaṃ maraṇaśaraṇaṃ bāndhavajanam / adarpaṃ kandarpaṃ jananayananirmāṇamaphalaṃ jagajjīrṇāraṇyaṃ kathamasi vidhātuṃ vyavasitaḥ // 5.30 śikhariṇī [17: ymnsBlg] praṇayisakhīsalīlaparihāsarasādhigatairlalitaśirīṣapuṣpahananairapi tāmyati yat / vapuṣi vadhāya tatra tava śastramupakṣipataḥ patatu śirasyakāṇḍayamadaṇḍa ivaiṣa bhujaḥ // 5.31 narkuṭaka [17: njBjjlg] dhairyaṃ nidhehi hṛdaye hata eṣa pāpaḥ kiṃ vā kadācidapi kenacidanvabhāvi / sāraṅgasaṃgaravidhāvibhakumbhakūṭakuṭṭākapāṇikuliśasya hareḥ pramādaḥ // 5.32 vasantatilakā [14: tBjjgg] nāghoraghaṇṭādanyasya karmaitaddāruṇādbhutam / na karālopahārācca phalamanyadvibhāvyate // 5.33 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) kaṭhorāsthigranthivyatikararaṇatkāramukharaḥ kharasnāyucchedakṣaṇavihitavegavyuparamaḥ / nirātaṅkaḥ paṅkeṣviva piśitapiṇḍeṣu vilasannasirgātraṃ gātraṃ sapadi lavaśaste vikiratu // 5.34 śikhariṇī [17: ymnsBlg] śāntiḥ kutastasya bhujaṃgaśatroryasminnamuktānuśayā sadaiva / jāgarti daṃśāya niśātadaṃṣṭrākoṭirviṣodgāragururbhujaṃgī // 6.1 indravajrā [11: ttjgg] he rājānaścaramavayasāmājñayā saṃcaradhvaṃ kartavyeṣu śravaṇasubhagaṃ bhūmidevāḥ paṭhantu / citraṃ nānāvacananivahaiśceṣṭyatāṃ maṅgalebhyaḥ pratyāsannastvarayatitarāṃ janyayātrāpraveśaḥ // 6.2 mandākrāntā [17: mBnttgg] mālatyāḥ prathamāvalokadivasādārabhya vistāriṇo bhūyaḥsnehaviceṣṭitairmṛgadṛśo nītasya koṭiṃ parām / adyāntaḥ khalu sarvathāsya madanāyāsaprabandhasya me kalyāṇaṃ vidadhātu vā bhagavatīnītirviparyetu vā // 6.3 śārdūlavikrīḍitā [19: msjsttg] asmākamekapada eva marudvikīrṇajīmūtajālarasitānukṛtirninādaḥ / gambhīramaṅgalamṛdaṅgasahasrajanmā śabdāntaragrahaṇaśaktimapākaroti // 6.4 vasantatilakā [14: tBjjgg] preṅkhadbhūrimayūkhamecakacayairunmeṣicāṣacchadacchāyāsaṃvalitairvivartibhiriva prānteṣu paryāvṛtāḥ / vyaktākhaṇḍalakārmukā iva bhavantyuccitracīnāṃśukaprastārasthagitā ivonmukhamaṇijyotirvitānairdiśaḥ // 6.5 śārdūlavikrīḍitā [19: msjsttg] iyamavayavaiḥ pāṇḍukṣāmairalaṃkṛtamaṇḍanā kalitakusumā bālevāntarlatā pariśoṣiṇī / vahati ca varārohā ramyāṃ vivāhamahotsavaśriyamudayinīmudgāḍhāṃ ca vyanakti manorujam // 6.6 hariṇī [17: nsmrslg] vidhātā bhadraṃ no vitaratu manojñāya vidhaye vidheyāsurdevāḥ paramaramaṇīyāṃ pariṇatim / kṛtārthā bhūyāsaṃ priyasuhṛdapatyopayamane prayatnaḥ kṛtsnoyaṃ phalatu śivatātiśca bhavatu // 6.7 śikhariṇī [17: ymnsBlg] mlānasya jīvakusumasya vikāsanāni saṃtarpaṇāni sakalendriyamohanāni / ānandanāni hṛdayaikarasāyanāni diṣṭyā mayāpyadhigatāni vacomṛtāni // 6.8 vasantatilakā [14: tBjjgg] nairāśyakātaradhiyo hariṇekṣaṇāyāḥ śrutvā nikāmakaruṇaṃ ca manoharaṃ ca / vātsalyamohaparidevitamudvahāmi cintāviṣādavipadaṃ ca mahotsavaṃ ca // 6.9 vasantatilakā [14: tBjjgg] sarale sāhasarāgaṃ parihara rambhoru muñca saṃrambham / virasaṃ virahāyāsaṃ soḍhuṃ tava cittamasahaṃ me // 6.10 āryā (12, 18, 12, 15) kiṃ vā bhaṇāmi vicchedadāruṇāyāsakāriṇi / kāmaṃ kuru varārohe dehi me parirambhaṇam // 6.11 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ekīkṛtastvaci niṣikta ivāvapīḍya nirbhugnapīnakucakuṭmalayānayā me / karpūrahāraharicandanacandrakāntaniḥsyandaśaivalamṛṇālahimādivargaḥ // 6.12 vasantatilakā [14: tBjjgg] uddāmadehaparidāhamahājvarāṇi saṃkalpasaṃgamavinoditavedanāni / tvatsnehasaṃvidavalambitajīvitāni kiṃ vā mayāpi na dinānyativāhitāni // 6.13 vasantatilakā [14: tBjjgg] tvaṃ vatsaleti kathamapyavalambitātmā satyaṃ janoyamiyato divasānanaiṣīt / ābaddhakaṅkaṇakarapraṇayaprasādamāsādya nandatu cirāya phalantu kāmāḥ // 6.14 vasantatilakā [14: tBjjgg] puraścakṣūrāgastadanu manasonanyaparatā tanuglāniryasya tvayi samabhavadyatra ca tava / yuvā soyaṃ preyāniha suvadane muñca jaḍatāṃ vidhāturvaidagdhyaṃ vilasatu sakāmostu madanaḥ // 6.15 śikhariṇī [17: ymnsBlg] pariṇatiramaṇīyāḥ prītayastvadvidhānāmahamapi tava mānyā hetubhistaiśca taiśca / tadiha suvadanāyāṃ tāta mattaḥ parastātparicayakaruṇāyāṃ sarvathā mā viraṃsīḥ // 6.16 mālinī [15: nnmyy] ślāghyānvayeti nayanotsavakāriṇīti nirvyūḍhasauhṛdabhareti guṇojjvaleti / ekaikameva hi vaśīkaraṇaṃ garīyo yuṣmākamevamiyamityatha kiṃ bravīmi // 6.17 vasantatilakā [14: tBjjgg] preyo mitraṃ bandhutā vā samagrā sarve kāmāḥ śevadhirjīvitaṃ vā / strīṇāṃ bhartā dharmadārāśca puṃsāmityanyonyaṃ vatsayorjñātamastu // 6.18 śālinī [11: mttgg] gāḍhotkaṇṭhakaṭhorakeralavadhūgaṇḍāvapāṇḍucchadaistāmbūlīpaṭalaiḥ pinaddhaphalitavyānamrapūgadrumāḥ / kaṅkolīphalajagdhimugdhavikiravyāhāriṇastadbhuvo bhāgāḥ preṅkhitamātuluṅgavṛtayaḥ preyo vidhāsyanti vām // 6.19 śārdūlavikrīḍitā [19: msjsttg] āmūlakaṇṭakitakomalabāhunālamārdrāṅgulīdalamanaṅganidāghataptaḥ / asyāḥ kareṇa karamākalayāmi kāntamāraktapaṅkajamiva dviradaḥ sarasyāḥ // 6.20 vasantatilakā [14: tBjjgg] vayaṃ tathā nāma yathāttha kiṃ vadāmyayaṃ tvakasmādvikalaḥ kathāntare / kadambagolākṛtimāśritaḥ kathaṃ viśuddhamugdhaḥ kulakanyakājanaḥ // 7.1 vaṃśastha [12: jtjr] rambhoru saṃhara bhayaṃ kṣamate visoḍhumutkampitaṃ stanabharasya na madhyabhāgaḥ / itthaṃ tvayaiva kathitapraṇayaprasādaḥ saṃkalpanirvṛtiṣu saṃstuta eṣa dāsaḥ // 7.2 vasantatilakā [14: tBjjgg] preyānmanorathasahasravṛtaḥ sa eṣa suptapramattajanametadamātyaveśma / prauḍhaṃ tamaḥ kuru kṛtajñatayaiva bhadramutkṣiptamūkamaṇinūpuramehi yāmaḥ // 7.3 vasantatilakā [14: tBjjgg] adyorjitaṃ vijitameva mayā kimanyadadyotsavaḥ phalavato mama yauvanasya / yasya prasādasumukhena samuddhṛteyaṃ devena bāndhavadhurā makaradhvajena // 7.4 vasantatilakā [14: tBjjgg] prāsādānāmupari valabhītuṅgavātāyaneṣu bhrāntvāvṛttaḥ pariṇatasurāgandhasaṃskāragarbhaḥ / mālyāmodī muhurupacitasphārakarpūravāso vāyuryūnāmabhinavavadhūsaṃnidhānaṃ vyanakti // 7.5 mandākrāntā [17: mBnttgg] dalayati pariśuṣyatprauḍhatālīvipāṇḍustimiranikaramudyannaindavaḥ prākprakāśaḥ / viyati pavanavegādunmukhaḥ ketakīnāṃ pracalita iva sāndro mākarandaḥ parāgaḥ // 8.1 mālinī [15: nnmyy] niścotante sutanu kabarībindavo yāvadete yāvanmadhyaḥ stanamukulayornārdrabhāvaṃ jahāti / yāvatsāndrapratanupulakodbhedavatyaṅgayaṣṭistāvadgāḍhaṃ vitara sakṛdapyaṅkapālīṃ prasīda // 8.2 mandākrāntā [17: mBnttgg] jīvayanniva samūḍhasādhvasasvedabinduradhikaṇṭhamarpyatām / bāhuraindavamayūkhacumbitasyandicandramaṇihāravibhramaḥ // 8.3 rathoddhatā [11: rnrlg] dagdhaṃ cirāya malayānilacandrapādairnirvāpitaṃ tu parirabhya vapurna nāma / āmattakokilarutavyathitā tu hṛdyāmadya śrutiḥ pibatu kiṃnarakaṇṭhi vācam // 8.4 vasantatilakā [14: tBjjgg] bāṣpāmbhasā mṛgadṛśo vimalaḥ kapolaḥ prakṣālyate sapadi rājata eṣa yasmin / gaṇḍūṣapeyamiva kāntyamṛtaṃ pipāsurindurniveśitamayūkhamṛṇāladaṇḍaḥ // 8.5 vasantatilakā [14: tBjjgg] premṇā madgrathiteti yā priyasakhīhastopanītānayā vistāristanakumbhakuḍmalabharotsaṅgena saṃbhāvitā / saṃprāpte tvatha pāṇipīḍanavidhau māṃ pratyapetāśayā yā mayyeva lavaṅgiketyavagate sarvasvadāyīkṛtā // 8.6 śārdūlavikrīḍitā [19: msjsttg] hareratulavikramapraṇayalālasasyāhave sa eva bhavati kvaṇatkararuhapracaṇḍaḥ sakhā / sphuratkaraṭakoṭaraskhalitadānasiktānanadvipeśvaraśiraḥsthitāsthidalanaikavīraḥ karaḥ // 8.7 pṛthvī [17: jsjsylg] tvadvatsalaḥ kva sa tapasvijanasya hantā kanyāviṭaḥ patirasau parirakṣatu tvām / śyenāvapātacakitā vanavartikeva kiṃ ceṣṭase nanu cirātkavalīkṛtāsi // 8.8 vasantatilakā [14: tBjjgg] dorniṣpeṣaviśīrṇasaṃcayadalatkaṅkālamunmathnataḥ prāgvīrānanupatya tatpraharaṇānyācchidya vikrāmataḥ / udvelladghanaruṇḍakhaṇḍanikarākīrṇasya saṃkhyodadherdvedhāstambhitapattipaṅktivikaṭaḥ panthāḥ purastādabhūt // 8.9 śārdūlavikrīḍitā [19: msjsttg] adyaivendumayūkhakhaṇḍakhacitaṃ pītaṃ niśīthotsave yairlīlāparirambhadāyidayitāgaṇḍūṣaśeṣaṃ madhu / saṃpratyeva bhavadbhujārgalaguruvyāpārabhagnāsthibhirgātraiste kathayantyasāravidhurānprāyeṇa saṃsāriṇaḥ // 8.10 śārdūlavikrīḍitā [19: msjsttg] kathayati tvayi sasmitamālatīvalitalolakaṭākṣaparāhatam / vadanapaṅkajamullasitatrapāstimitadṛṣṭi sakhī namayiṣyati // 8.11 drutavilambita [12: nBBr] mama hi kuvalayākṣīṃ pratyaniṣṭaikabuddherbhṛśamayamanubaddhotkampaevāntarātmā / sphurati ca khalu cakṣurvāmametacca kaṣṭaṃ vacanamiha bhavatyoḥ sarvathā hā hatosmi // 8.12 mālinī [15: nnmyy] kimapi kimapi śaṅke maṅgalebhyo yadanyadviramatu parihāsaścaṇḍi paryutsukosmi / kalayasi kalitohaṃ vallabhe dehi vācaṃ bhramati hṛdayamantarvihvalaṃ nirdayāsi // 8.13 mālinī [15: nnmyy] yātā bhavedbhagavatībhavanaṃ sakhī no jīvantyupeṣyati na vetyupaśaṅkitosmi / prāyeṇa bāndhavasuhṛtpriyasaṃgamādi saudāminīsphuraṇacañcalameva saukhyam // 8.14 vasantatilakā [14: tBjjgg] padmāvatī vimalavāriviśālasindhupārāsaritparikaracchalato bibharti / uttuṅgasaudhasuramandiragopurāṭṭasaṃghaṭṭapāṭitavimuktamivāntarikṣam // 9.1 vasantatilakā [14: tBjjgg] saiṣā vibhāti lavaṇā lalitormipaṅktirabhrāgame janapadapramadāya yasyāḥ / gogarbhiṇīpriyanavolapamālabhārisevyopakaṇṭhavipināvalayo vibhānti // 9.2 vasantatilakā [14: tBjjgg] yatratya eṣa tumuladhvanirambugarbhagambhīranūtanaghanastanitapracaṇḍaḥ / paryantabhūdharanikuñjavijṛmbhamāṇo herambakaṇṭharasitapratimānameti // 9.3 vasantatilakā [14: tBjjgg] jaya deva bhuvanabhāvana jaya bhagavannikhilavarada nigamanidhe / jaya ruciracandraśekhara jaya madanāntaka jayādiguro // 9.4 āryā (12, 18, 12, 15) ayamabhinavameghaśyāmalottuṅgasānurmadamukharamayūrīmuktasaṃsaktakekaḥ / śakuniśabalanīḍānokahasnigdhavarṣmā vitarati bṛhadaśmā parvataḥ prītimakṣṇoḥ // 9.5 mālinī [15: nnmyy] dadhati kuharabhājāmatra bhallūkayūnāmanurasitagurūṇi styānamambūkṛtāni / śiśirakaṭukaṣāyaḥ styāyate sallakīnāmibhadalitavikīrṇagranthiniṣyandagandhaḥ // 9.6 mālinī [15: nnmyy] kāśmaryāḥ kṛtamālamudgatadalaṃ koyaṣṭikaṣṭīkate tīrāśmantakaśimbicumbinamukhā dhāvantyapaḥ pūrṇikāḥ / dātyūhaistiniśasya koṭaravati skandhe nilīya sthitaṃ vīrunnīḍakapotakūjitamanukrandantyadhaḥ kukkuṭāḥ // 9.7 śārdūlavikrīḍitā [19: msjsttg] na yatra pratyāśāmanupatati no vā rahayati pravikṣiptaṃ cetaḥ praviśati ca mohāndhatamasam / akiṃcitkurvāṇāḥ paśava iva tasyāṃ vayamaho vidhāturvāmatvādvipadi parivartāmaha ime // 9.8 śikhariṇī [17: ymnsBlg] priyamādhave kimasi mayyavatsalā nanu sohameva yamanandayatpurā / svayamāgṛhītakamanīyakaṅkaṇastava mūrtimāniva mahotsavaḥ karaḥ // 9.9 mañjubhāṣiṇī [13: sjsjg] sarasakusumakṣāmairaṅgairanaṅgamahājvaraściramaviratonmāthī soḍhaḥ pratikṣaṇadāruṇaḥ / tṛṇamiva tataḥ prāṇānmoktuṃ mano vidhṛtaṃ tayā kimaparamato nirvyūḍhaṃ yatkarārpaṇasāhasam // 9.10 hariṇī [17: nsmrslg] mayi vigalitapratyāśatvādvivāhavidheḥ purā vikalakaruṇairmarmacchedavyathāvidhurairiva / smarasi ruditaiḥ snehākūtaṃ tathā vyatanodasāvahamapi yathābhūvaṃ pīḍātaraṃgitamānasaḥ // 9.11 hariṇī [17: nsmrslg] dalati hṛdayaṃ gāḍhodvegaṃ dvidhā tu na bhidyate vahati vikalaḥ kāyo mohaṃ na muñcati cetanām / jvalayati tanūmantardāhaḥ karoti na bhasmasāt praharati vidhirmarmacchedī na kṛntati jīvitam // 9.12 hariṇī [17: nsmrslg] unnālabālakamalākaramākarandaniṣyandasaṃvalanamāṃsalagandhabandhuḥ / tvāṃ prīṇayiṣyati puraḥparivartamānakallolaśīkaratuṣārajaḍaḥ samīraḥ // 9.13 vasantatilakā [14: tBjjgg] etasminmadakalamallikākṣapakṣavyādhūtasphuradurudaṇḍapuṇḍarīkāḥ / vāṣpāmbhaḥparipatanodgamāntarāle dṛśyantāmavirahitaśriyo vibhāgāḥ // 9.14 praharṣiṇī [13: mnjrg] vānīraprasavairnikuñjasaritāmāsaktavāsaṃ payaḥ paryanteṣu ca yūthikāsumanasāmujjṛmbhitaṃ jālakaiḥ / unmīlatkuṭajaprahāsiṣu girerālambya sānūnitaḥ prāgbhāreṣu śikhaṇḍitāṇḍavavidhau meghairvitānāyyate // 9.15 śārdūlavikrīḍitā [19: msjsttg] jṛmbhājarjaraḍimbaḍambaraghanaśrīmatkadambadrumāḥ śailābhogabhuvo bhavanti kukubhaḥ kādambinīśyāmalāḥ / udyatkandalakāntaketakabhṛtaḥ kacchāḥ saritsrotasāmāvirbhūtaśilīndhralodhrakusumasmerā vanānāṃ tatiḥ // 9.16 śārdūlavikrīḍitā [19: msjsttg] utphullārjunasarjavāsitavahatpauratsyajhañjhāmarutpreṅkholaskhalitendranīlaśakalasnigdhāmbudaśreṇayaḥ / dhārāsiktavasuṃdharāsurabhayaḥ prāptāsta etedhunā gharmāmbhovigamāgamavyatikaraśrīvāhino vāsarāḥ // 9.17 śārdūlavikrīḍitā [19: msjsttg] taruṇatamālanīlabahulonnamadambudharāḥ śiśirasamīraṇāvadhūtanūtanavārikaṇāḥ / kathamavalokayeyamadhunā harihetimatīrmadakalanīlakaṇṭhakalahairmukharāḥ kakubhaḥ // 9.18 narkuṭaka [17: njBjjlg] (? 3 eva pādāḥ yuktāḥ) apahastitabāndhave tvayā vihitaṃ sāhasamasya tṛṣṇayā / tadihānaparādhini priye sakhi koyaṃ karuṇojjhitakramaḥ // 9.19 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 mātarmātardalati hṛdayaṃ dhvaṃsate dehabandhaḥ śūnyaṃ manye jagadaviratajvālamantarjvalāmi / sīdannandhetamasi vidhuro majjatīvāntarātmā viṣvaṅmohaḥ sthagayati kathaṃ mandabhāgyaḥ karomi // 9.20 mandākrāntā [17: mBnttgg] bandhutāhṛdayakaumudīmaho mālatīnayanamugdhacandramāḥ / soyamadya makarandanandano jīvalokatilakaḥ pralīyate // 9.21 rathoddhatā [11: rnrlg] gātreṣu candanaraso dṛśi śāradendurānanda eva hṛdaye mama yastvamāsīḥ / taṃ tvāṃ nikāmakamanīyamakāṇḍa eva kālena jīvitamivoddharatā hatosmi // 9.22 vasantatilakā [14: tBjjgg] akaruṇa vitara smitojjvalāṃ dṛśamatidāruṇa dehi me giram / sahacaramanuraktacetasaṃ priyamakaranda kathaṃ na manyase // 9.23 aparavaktra = [11: nnrlg] 1,3 + [12: njjr] 2,4 phalabharapariṇāmaśyāmajambūnikuñjaskhalitatanutaraṅgāmuttareṇa sravantīm / upari vighaṭamānaḥ prauḍhatāpicchanīlaḥ śrayati śikharamadrernūtanastoyavāhaḥ // 9.24 mālinī [15: nnmyy] kaccitsaumya priyasahacarī vidyudāliṅgati tvāmāvirbhūtapraṇayasumukhāścātakā vā bhajante / paurastyo vā sukhayati marutsādhusaṃvāhanābhirviṣvagbibhratsurapatidhanurlakṣma lakṣmīṃ tanoti // 9.25 mandākrāntā [17: mBnttgg] daivātpaśyerjagati vicarannicchayā matpriyāṃ cedāśvāsyādau tadanu kathayermādhavīyāmavasthām / āśātanturna ca kathayatātyantamucchedanīyaḥ prāṇatrāṇaṃ kathamapi karotyāyatākṣyāḥ sa ekaḥ // 9.26 mandākrāntā [17: mBnttgg] naveṣu lodhraprasaveṣu kāntirdṛśaḥ kuraṅgīṣu gataṃ gajeṣu / latāsu namratvamiti pramathya vyaktaṃ vibhaktā vipine priyā me // 9.27 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] suhṛdi guṇanivāse preyasi prāṇanāthe kathamapi sahapāṃsukrīḍanaprauḍhasakhye / priyajanavirahādhivyādhivegaṃ dadhāne hatahṛdaya vidīrya tvaṃ dvidhā na prayāsi // 9.28 mālinī [15: nnmyy] bhavadbhiḥ sarvāṅgaprakṛtiramaṇīyā kulavadhūrihasthairdṛṣṭā vā viditamatha vāsyāḥ kimabhavat / vayovasthāṃ tasyāḥ śṛṇuta suhṛdo yatra madanaḥ pragalbhavyāpāraścarati hṛdi mugdhaśca vapuṣi // 9.29 śikhariṇī [17: ymnsBlg] kekābhirnīlakaṇṭhastirayati vacanaṃ tāṇḍavāducchikhaṇḍaḥ kāntāmantaḥpramodādabhisarati madabhrāntatāraścakoraḥ / golāṅgūlaḥ kapolaṃ churayati rajasā kausumena priyāyāḥ kaṃ yāce yatra tatra dhruvamanavasaragrasta evārthibhāvaḥ // 9.30 sragdharā [21: mrBnyyy] dantacchadāruṇimarañjitakāntadantamunnamya cumbati valīvadanaḥ priyāyāḥ / kāmpillakaprasavapāṭalagaṇḍapāli pākāruṇasphuṭitadāḍimakānti vaktram // 9.31 vasantatilakā [14: tBjjgg] kaṇḍūkuḍmalitekṣaṇāṃ sahacarīṃ dantasya koṭyā likhanparyāyavyatikīrṇakarṇapavanairālhādibhirvījayan / jagdhārdhairnavasallakīkisalayairasyāḥ sthitiṃ kalpayandhanyo vanyamataṅgajaḥ paricayaprāgalbhyamabhyasyati // 9.32 śārdūlavikrīḍitā [19: msjsttg] nāntarvartayati dhvanatsu jaladeṣvāmandramudgarjitaṃ nāsannātsarasaḥ karoti kavalānāvarjitaiḥ śaivalaiḥ / dānajyāniviṣādamūkamadhupavyāsaṅgadīnānano nūnaṃ prāṇasamāviyogavidhuraḥ stamberamastāmyati // 9.33 śārdūlavikrīḍitā [19: msjsttg] līlotkhātamṛṇālakāṇḍakavalacchedeṣu saṃpāditāḥ puṣyatpuṣkaravāsitasya payaso gaṇḍūṣasaṃkrāntayaḥ / sekaḥ sīkariṇā kareṇa vihitaḥ kāmaṃ virāme punarna snehādanarālanālanalinīpattrātapatraṃ dhṛtam // 9.34 śārdūlavikrīḍitā [19: msjsttg] dhigucchvasitavaiśasaṃ mama yaditthamekākino dhigeva ramaṇīyatāṃ tvadanubhāvabhāvādṛte / tvayā saha na yāti yotra divasopi sa dhvaṃsatāṃ pramodamṛgatṛṣṇikāṃ dhigaparatra yā jāyate // 9.35 pṛthvī [17: jsjsylg] yatsnehasaṃjvaravatā hṛdayena nityamābaddhavepathu vināpi nimittayogāt / tvadvyāpado gaṇayatā bhayamanvabhāvi tatsarvamekapada eva mama praśāntam // 9.36 vasantatilakā [14: tBjjgg] bhāraḥ kāyo jīvitaṃ vajrakīlaṃ kāṣṭhāḥ śūnyā niṣphalānīndriyāṇi / kaṣṭaḥ kālo māṃ prati tvatprayāṇe śāntālokaḥ sarvato jīvalokaḥ // 9.37 śālinī [11: mttgg] tadetadasitotpaladyuti śarīramasminnabhūnmamātidṛḍhapīḍanairapi na tṛptirāliṅganaiḥ / yadullasitavismayā bata nipītavatyaḥ purā navapraṇayavibhramākulitamālatīdṛṣṭayaḥ // 9.38 pṛthvī [17: jsjsylg] āpūrṇaśca kalābhirinduramalo yātaśca rāhormukhaṃ saṃjātaśca ghanāghano jaladharaḥ śīrṇaśca vāyorjavāt / nirvṛttaśca phalegrahirdrumavaro dagdhaśca dāvāgninā tvaṃ cūḍāmaṇitāṃ gataśca jagataḥ prāptaśca mṛtyorvaśam // 9.39 śārdūlavikrīḍitā [19: msjsttg] ājanmanaḥ sahanivāsitayā mayaiva mātuḥ payodharapayopi samaṃ nipīya / tvaṃ puṇḍarīkamukha bandhutayā nirastameko nivāpasalilaṃ pibasītyayuktam // 9.40 vasantatilakā [14: tBjjgg] priyasya suhṛdo yatra mama tatraiva saṃbhavaḥ / bhūyādamuṣya bhūyopi bhūyāsamanusaṃcaraḥ // 9.41 anuṣṭubh (1,2: pathyā, 3,4: pathyā) bhramaya jaladānambhogarbhānpramodaya cātakānkalaya śikhinaḥ kekotkaṇṭhānkaṭhoraya ketakān / virahiṇi jane mūrchāṃ labdhvā vinodayati vyathāmakaruṇa punaḥ saṃjñāvyādhiṃ vidhāya kimīhase // 9.42 hariṇī [17: nsmrslg] vikasatkadambanikurumbapāṃsunā saha jīvitaṃ vaha mama priyā yataḥ / atha vā tadaṅgaparivāsaśītalaṃ mayi kiṃcidarpaya bhavānhi me gatiḥ // 9.43 mañjubhāṣiṇī [13: sjsjg] mugdhendusundaratadīyamukhāvalokahelāviśṛṅkhalakutūhalanihnavāya / durnyastapuṣparacitopi lavaṅgikāyāstoṣaṃ tatāna viṣamagrathitopi bhāgaḥ // 9.44 vasantatilakā [14: tBjjgg] prayāntīva prāṇāḥ sutanu hṛdayaṃ dhvaṃsata iva jvalantīvāṅgāni prasarati samantādiva tamaḥ / tvarāprastāvoyaṃ na khalu parihāsasya viṣayastadakṣṇorānandaṃ vitara mayi mā bhūrakaruṇā // 9.45 śikhariṇī [17: ymnsBlg] niṣpratyūhāḥ priyasakhi yadā duḥsahāḥ saṃbabhūvurdehoddāhavyasanaguravo manmathonmāthavegāḥ / tasminkāle kuvalayadṛśastvatsamāśleṣa eva prāṇatrāṇaṃ praguṇamabhavanmatpariṣvaṅgakalpaḥ // 9.46 mandākrāntā [17: mBnttgg] ānandamiśramadanajvaradīpanāni gāḍhānurāgarasavanti tadā tadā ca / snehāṅkanāni mama mugdhadṛśaśca kaṇṭhe kaṣṭaṃ smarāmi tava tāni gatāgatāni // 9.47 vasantatilakā [14: tBjjgg] kumudākareṇa śaradinducandrikā yadi rāmaṇīyakaguṇāya saṃgatā / sukṛtaṃ tadastu katamastvayaṃ vidhiryadakālameghavitatirvyayūyujat // 9.48 mañjubhāṣiṇī [13: sjsjg] kathamiva tadābhavastvaṃ kamalamukhi kapālakuṇḍalāgrastā / utpātadhūmalekhākrānteva kalā śaśadharasya // 9.49 āryā (12, 18, 12, 15) nirmāṇameva hi tadādaralālanīyaṃ mā pūtanātvamupagāḥ śivatātiredhi / naisargikī surabhiṇaḥ kusumasya siddhā mūrdhni sthitirnamusalairavatāḍanāni // 9.50 vasantatilakā [14: tBjjgg] akariṣyadasau pāpamatiniṣkaruṇaiva sā / nābhaviṣyamahaṃ tatra yadi tatparipanthinī // 9.51 anuṣṭubh (1,2: pathyā, 3,4: pathyā) gurucaryātapastantramantrayogābhiyogajām / imāmākṣepiṇīṃ siddhimātanomi śivāya vaḥ // 9.52 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyatikara iva bhīmastāmaso vaidyutaśca kṣaṇamupahatacakṣurvṛttirudbhūya śāntaḥ / kathamiha na vayasyastatkimetat kimanyatprabhavati hi mahimnā svena yogīśvarīyam // 9.53 mālinī [15: nnmyy] astokavismayamapasmṛtapūrvavṛttamudbhūtanūtanabhayajvarajarjaraṃ naḥ / ekakṣaṇatruṭitasaṃghaṭitapramohamānandaśokaśabalatvamupaiti cetaḥ // 9.54 vasantatilakā [14: tBjjgg] ā janmanaḥ pratimuhūrtaviśeṣaramyāṇyāceṣṭitāni tava saṃprati tāni tāni / cāṭūni cārumadhurāṇi ca saṃsmṛtāni dehaṃ dahanti hṛdayaṃ ca vidārayaṃti // 10.1 vasantatilakā [14: tBjjgg] aniyataruditasmitaṃ virājatkatipayakomaladantakuḍmalāgram / vadanakamalakaṃ śiśoḥ smarāmi skhaladasamañjasamugdhajalpitaṃ te // 10.2 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 abhinavarāgarasoyaṃ bhavatoḥ kṛtakautukaḥ pariṣvaṅgaḥ / lavalīlavaṅgayoriva niyatimahāvātyayābhihataḥ // 10.3 āryā (12, 18, 12, 15) ujjvalālokayā snigdhā tvayā tyaktā na rājate / malīmasamukhī vartiḥ pradīpaśikhayā yathā // 10.4 anuṣṭubh (1,2: pathyā, 3,4: pathyā) stanyatyāgātprabhṛti sumukhī dantapāñcālikeva krīḍāyogaṃ tadanu vinayaṃ prāpitā vardhitā ca / lokaśreṣṭhe guṇavati vare sthāpitā tvaṃ mayaiva sneho māturmayi samadhikastena yuktastavāpi // 10.5 mandākrāntā [17: mBnttgg] akāraṇasmeramanoharānanaḥ śikhālalāṭārpitagaurasarṣapaḥ / tavāṅkaśāyī parivṛttabhāgyayā mayā na dṛṣṭastanayaḥ stanaṃdhayaḥ // 10.6 vaṃśastha [12: jtjr] saṃgamaḥ karmaṇāṃ bhedādyadi na syānna nāma saḥ / prāṇānāṃ tu parityāge saṃtāpopaśamaḥ phalam // 10.7 anuṣṭubh (1,2: pathyā, 3,4: pathyā) vyatikara iva bhīmastāmaso vaidyutaśca kṣaṇamupahatacakṣurvṛttirudbhūya śāntaḥ / kathamiha mama vatsastatkimetat kimanyat prabhavati hi mahimnā svena yogīśvarīyam // 10.8 mālinī [15: nnmyy] mālatyapāyamadhigamya viraktacetāḥ sāṃsārikeṣu viṣayeṣu ca jīviteṣu / niścitya vahnipatanāya suvarṇabindumabhyeti bhūrivasurityadhunā hatāḥ smaḥ // 10.9 vasantatilakā [14: tBjjgg] kimayamasipatracandanarasacchaṭāsārayugapadavapātaḥ / analasphuliṅgakalitaḥ kimayamanabhraḥ sudhāvarṣaḥ // 10.10 āryā (12, 18, 12, 15) saṃjīvanauṣadhiviṣavyatikaramālokatimirasaṃbhedam / adya vidhiraśaniśaśadharamayūkhasaṃvalanamanukurute // 10.11 āryā (12, 18, 12, 15) janmāntarādiva punaḥ kathamapi labdhāsi yāvadayamaparaḥ / uparāga iva śaśikalāṃ kavalayitumupasthitonarthaḥ // 10.12 āryā (12, 18, 12, 15) eṣā pravāsaṃ kathamapyatītya yātā punaḥ saṃśayamanyathaiva / ko nāma pākābhimukhasya jantordvārāṇi daivasya pidhātumīṣṭe // 10.13 indravajrā [11: ttjgg] śrīparvatādihāhaṃ satvaramapataṃ tayaiva saha sadyaḥ / karuṇavanecaravacanādanantaraṃ tāṃ na paśyāmi // 10.14 āryā (12, 18, 12, 15) bhavati vitataśvāsonnāhapraṇunnapayodharaṃ hṛdayamapi ca snigdhaṃ cakṣurnijaprakṛtau sthitam / tadanu vadanaṃ mūrchācchedātprasādi virājate parigatamiva prārambhehnaḥ śriyā sarasīruham // 10.15 hariṇī [17: nsmrslg] avigaṇayya nṛpaṃ sahanandanaṃ caraṇayornatamagnimukhe patan / sapadi bhūrivasurvinivartito mama girā gurusaṃmadavismayaḥ // 10.16 drutavilambita [12: nBBr] sā yoginyambarato vighaṭitajaladābhyupaityayaṃ yasyāḥ / vāgamṛtajalāsāro jaladajalāsāramatiśete // 10.17 āryā (12, 18, 12, 15) jīva jīvitasamāya jīvitaṃ dehi jīvatu suhṛjjanaśca te / aṅgakaistuhinasaṅgaśītalaiḥ putri māṃ priyasakhīṃ ca jīvaya // 10.18 rathoddhatā [11: rnrlg] kapālakuṇḍalākopadurjātajanitāpadaḥ / vayamabhyuddhṛtāḥ kṛcchrānnirbandhādāryayānayā // 10.19 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ehyehi bhūrijanajīvitadānapuṇyasaṃbhāradhāriṇi cirādasi hanta dṛṣṭā / dattapramodamapi nandaya me śarīramāliṅgya sauhṛdanidhe virama praṇāmāt // 10.20 vasantatilakā [14: tBjjgg] vandyā tvameva jagataḥ spṛhaṇīyasiddhirevaṃvidhairvilasitairatibodhisattvaiḥ / yasyāḥ purāparicayapratibaddhabījamudbhūtabhūriphalaśāli vijṛmbhitaṃ te // 10.21 vasantatilakā [14: tBjjgg] api cintāmaṇiścintāpariśramamapekṣate / idaṃ tvacintitaṃ manye kṛtamāścaryamāryayā // 10.22 anuṣṭubh (1,2: pathyā, 3,4: pathyā) ślāghyānāṃ guṇināṃ dhuri sthitavati śreṣṭhānvaye ca tvayi pratyastavyasane mahīyasi paraṃ prītosmi jāmātari / teneyaṃ madayantikādya bhavataḥ prītyai tava preyase mitrāya prathamānurāgaghaṭitāpyasmābhirutsṛjyate // 10.23 śārdūlavikrīḍitā [19: msjsttg] yatprāgeva manorathairvṛtamabhūtkalyāṇamāyuṣmatostatpuṇyairmadupakramaiśca phalitaṃ kleśopi macchiṣyayoḥ / niṣṇātaśca samāgamopi vihitastvatpreyasaḥ kāntayā saṃprītau nṛpanandanau yadaparaṃ preyastadapyucyatām // 10.24 śārdūlavikrīḍitā [19: msjsttg] santaḥ santu nirantaraṃ sukṛtino vidhvastapāpodayā rājānaḥ paripālayantu vasudhāṃ dharme sthitāḥ sarvadā / kāle saṃtatavarṣiṇo jalamucaḥ santu kṣitau puṇyato modantāṃ ghanabandhubāndhavasuhṛdgoṣṭhīpramodāḥ prajāḥ // 10.25 śārdūlavikrīḍitā [19: msjsttg] samāptam: 0.801017s