anuṣṭubh (1,2: pathyā, 3,4: pathyā) 3280 śārdūlavikrīḍitā [19: msjsttg] 979 āryā (12, 18, 12, 15) 668 vasantatilakā [14: tBjjgg] 595 upajāti : upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 436 śikhariṇī [17: ymnsBlg] 309 mālinī [15: nnmyy] 193 sragdharā [21: mrBnyyy] 181 vaṃśastha [12: jtjr] 167 gīti (12, 18, 12, 18) 144 mandākrāntā [17: mBnttgg] 136 anuṣṭubh (1,2: na-vipulā, 3,4: pathyā) 129 indravajrā [11: ttjgg] 104 anuṣṭubh (1,2: pathyā, 3,4: na-vipulā) 103 drutavilambita [12: nBBr] 101 hariṇī [17: nsmrslg] 99 puṣpitāgrā = [12: nnry] 1,3 + [12: njjrg] 2,4 99 anuṣṭubh (1,2: asamīcīna, 3,4: pathyā) 96 anuṣṭubh (1,2: ma-vipulā, 3,4: pathyā) 92 anuṣṭubh (1,2: pathyā, 3,4: asamīcīna) 89 śārdūlavikrīḍitā [19: msjsttg] (? 3 eva pādāḥ yuktāḥ) 89 rathoddhatā [11: rnrlg] 86 svāgatā [11: rnBgg] 79 anuṣṭubh (1,2: pathyā, 3,4: ma-vipulā) 79 viyoginī = [10: ssjg] 1,3 + [11: sBrlg] 2,4 79 anuṣṭubh (1,2: bha-vipulā, 3,4: pathyā) 67 pṛthvī [17: jsjsylg] 67 aupacchandasika = [11: ssjgg] 1,3 + [12: sBry] 2,4 64 upagīti (12, 15, 12, 15) 61 vasantatilakā [14: tBjjgg] (? 3 eva pādāḥ yuktāḥ) 56 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā) 39 praharṣiṇī [13: mnjrg] 36 na kiṃcid adhyavasitam 34 udgīti (12, 15, 12, 18) 33 pramitākṣarā [12: sjss] 33 anuṣṭubh (1,2: ra-vipulā, 3,4: pathyā) 32 anuṣṭubh (ardham eva: pathyā) 29 upendravajrā [11: jtjgg] 27 śālinī [11: mttgg] 27 sragdharā [21: mrBnyyy] (? 3 eva pādāḥ yuktāḥ) 22 anuṣṭubh (1,2: pathyā, 3,4: ra-vipulā) 19 toṭaka [12: ssss] 18 śikhariṇī [17: ymnsBlg] (? 3 eva pādāḥ yuktāḥ) 17 mālinī [15: nnmyy] (? 3 eva pādāḥ yuktāḥ) 16 vaṃśastha [12: jtjr] (? 3 eva pādāḥ yuktāḥ) 15 mañjubhāṣiṇī [13: sjsjg] 15 āryāgīti (12, 20, 12, 20) 14 upajāti ...: ajñātam [0: ] 12 anuṣṭubh (1,2: ma-vipulā, 3,4: ma-vipulā) 10 anuṣṭubh (1,2: ma-vipulā, 3,4: na-vipulā) 9 mandākrāntā [17: mBnttgg] (? 3 eva pādāḥ yuktāḥ) 8 rucirā [13: jBsjg] 7 anuṣṭubh (1,2: na-vipulā, 3,4: na-vipulā) 7 anuṣṭubh (1,2: na-vipulā, 3,4: ma-vipulā) 6 dodhaka [11: BBBgg] 6 hariṇī [17: nsmrslg] (? 3 eva pādāḥ yuktāḥ) 6 bhujaṅgaprayāta [12: yyyy] 5 drutavilambita [12: nBBr] (? 3 eva pādāḥ yuktāḥ) 5 upendravajrā [11: jtjgg] (? 2 eva pādāḥ yuktāḥ) 5 indravajrā [11: ttjgg] (? 2 eva pādāḥ yuktāḥ) 5 anuṣṭubh (1,2: bha-vipulā, 3,4: ma-vipulā) 5 pṛthvī [17: jsjsylg] (? 3 eva pādāḥ yuktāḥ) 4 anuṣṭubh (1,2: bha-vipulā (ma-gaṇa-pūrvikā!), 3,4: pathyā) 4 anuṣṭubh (1,2: bha-vipulā, 3,4: na-vipulā) 4 anuṣṭubh (1,2: na-vipulā, 3,4: ra-vipulā) 4 aparavaktra = [11: nnrlg] 1,3 + [12: njjr] 2,4 4 ajñātasamavṛtta [12: nnry] (? 2 eva pādāḥ yuktāḥ) 3 indravajrā [11: ttjgg] (? 3 eva pādāḥ yuktāḥ) 3 anuṣṭubh (1,2: na-vipulā, 3,4: asamīcīna) 3 rathoddhatā [11: rnrlg] (? 3 eva pādāḥ yuktāḥ) 3 pañcacāmara [16: jrjrjg] 3 anuṣṭubh (1,2: asamīcīna, 3,4: ma-vipulā) 3 narkuṭaka [17: njBjjlg] 3 anuṣṭubh (1,2: na-vipulā, 3,4: bha-vipulā) 3 anuṣṭubh (1,2: bha-vipulā, 3,4: bha-vipulā) 3 anuṣṭubh (1,2: pathyā, 3,4: bha-vipulā (ma-gaṇa-pūrvikā!)) 3 anuṣṭubh (ardham eva: na-vipulā) 3 anuṣṭubh (1,2: bha-vipulā, 3,4: asamīcīna) 2 ajñātārdhasamavṛtta [ssjtj, sjgg] 2 upajāti triṣṭubh: ajñātam [11: jmjgg], upendravajrā [11: jtjgg] 2 ajñātasamavṛtta [11: ssjgg] (? 2 eva pādāḥ yuktāḥ) 2 upajāti triṣṭubh: ajñātam [11: tBtgl], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 2 anuṣṭubh (1,2: asamīcīna, 3,4: bha-vipulā) 2 ajñātasamavṛtta [10: ssjg] (? 2 eva pādāḥ yuktāḥ) 2 anuṣṭubh (1,2: ma-vipulā, 3,4: asamīcīna) 2 ajñātārdhasamavṛtta [ttjr, jtjr] 2 aśvadhāṭī [22: tByjsrng] 2 upajāti triṣṭubh: ajñātam [11: tBtgg], śālinī [11: mttgg], indravajrā [11: ttjgg] 2 anuṣṭubh (ardham eva: ma-vipulā) 2 upajāti triṣṭubh: svāgatā [11: rnBgg], rathoddhatā [11: rnrlg] 2 praharṣiṇī [13: mnjrg] (? 3 eva pādāḥ yuktāḥ) 2 śārdūlavikrīḍitā [19: msjsttg] (? 2 eva pādāḥ yuktāḥ) 2 upajāti triṣṭubh: ajñātam [11: tBjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 2 sragdharā [21: mrBnyyy] (? 2 eva pādāḥ yuktāḥ) 2 upajāti triṣṭubh: ajñātam [11: snrlg], rathoddhatā [11: rnrlg] 1 upajāti triṣṭubh: vātormī [11: mBtgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 upajāti triṣṭubh-jagatī-saṃkara?: ajñātam [12: jByy], ajñātam [11: jmylg], ajñātam [12: mysy], ajñātam [11: tttgl] 1 upajāti triṣṭubh: vātormī [11: mBtgg], ajñātam [11: jBtgl], śālinī [11: mttgg] 1 ajñātasamavṛtta [12: rysj] (? 2 eva pādāḥ yuktāḥ) 1 ajñātasamavṛtta [10: Btyl] (? 2 eva pādāḥ yuktāḥ) 1 upajāti atidhṛti: śārdūlavikrīḍitā [19: msjsttg], ajñātam [19: rsjsttg], ajñātam [19: msysttg] atha vā śārdūlavikrīḍitā [19: msjsttg] (? 2 eva pādāḥ yuktāḥ) 1 sragviṇī [12: rrrr] 1 ajñātārdhasamavṛtta [tsgg, yBr] 1 upajāti jagatī: ajñātam [12: ysyt], ajñātam [12: yjtr], ajñātam [12: jrBt], ajñātam [12: jmjt] 1 kalahaṃsa [13: sjssg] 1 ajñātasamavṛtta [8: sslg] 1 upajāti triṣṭubh: ajñātam [11: jtjll], indravajrā [11: ttjgg] 1 upajāti jagatī: ajñātam [12: mrym], ajñātam [12: yBtr], ajñātam [12: jyys], ajñātam [12: jsmt] 1 ajñātasamavṛtta [17: ymBntgg] (? 2 eva pādāḥ yuktāḥ) 1 upajāti triṣṭubh: upendravajrā [11: jtjgg], ajñātam [11: Btjgl] 1 ajñātasamavṛtta [12: nBry] (? 2 eva pādāḥ yuktāḥ) 1 vaṃśastha [12: jtjr] (? 2 eva pādāḥ yuktāḥ) 1 ajñātārdhasamavṛtta [ssjB, tjr] 1 udgatā = [10: sjsl] + [10: nsjg] + [11: Bnjlg] + [13: sjsjg] 1 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā) 1 upajāti triṣṭubh: ajñātam [11: jtylg], upendravajrā [11: jtjgg] 1 ajñātasamavṛtta [14: mnsBlg] (? 2 eva pādāḥ yuktāḥ) 1 ajñātasamavṛtta [13: tBjjg] (? 2 eva pādāḥ yuktāḥ) 1 vasantatilakā [14: tBjjgg] (? 2 eva pādāḥ yuktāḥ) 1 ajñātasamavṛtta [13: njjrg] (? 2 eva pādāḥ yuktāḥ) 1 upajāti jagatī: ajñātam [12: jtnB], vaṃśastha [12: jtjr] atha vā vaṃśastha [12: jtjr] (? 2 eva pādāḥ yuktāḥ) 1 upajāti triṣṭubh-jagatī-saṃkara?: ajñātam [12: tmyy], ajñātam [11: jtylg], bhujaṅgaprayāta [12: yyyy], vaiśvadevī [12: mmyy] 1 upajāti triṣṭubh: ajñātam [11: tttgg], ajñātam [11: tttgl], upendravajrā [11: jtjgg], ajñātam [11: yttgl] 1 śālinī [11: mttgg] (? 2 eva pādāḥ yuktāḥ) 1 upajāti triṣṭubh-jagatī-saṃkara?: ajñātam [11: mntgg], ajñātam [11: yttgg], śālinī [11: mttgg], ajñātam [12: rtjr] 1 upajāti triṣṭubh-jagatī-saṃkara?: vātormī [11: mBtgg], ajñātam [11: tttlg], ajñātam [11: stmgg], ajñātam [12: myyy] 1 ajñātasamavṛtta [8: trgg] (? 2 eva pādāḥ yuktāḥ) 1 pramadā [14: njBjlg] 1 upajāti triṣṭubh: ajñātam [11: jtngg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 upajāti triṣṭubh: vātormī [11: mBtgg], śālinī [11: mttgg], ajñātam [11: jttgg], upendravajrā [11: jtjgg] 1 śikhariṇī [17: ymnsBlg] (? 2 eva pādāḥ yuktāḥ) 1 ajñātasamavṛtta [10: ssjl] (? 2 eva pādāḥ yuktāḥ) 1 anuṣṭubh (1,2: bha-vipulā, 3,4: ra-vipulā) 1 upajāti triṣṭubh: ajñātam [11: rttgg], śālinī [11: mttgg] 1 upajāti jagatī: ajñātam [12: jmtm], ajñātam [12: yrBr], ajñātam [12: rryt], ajñātam [12: mrBj] 1 upajāti triṣṭubh: ajñātam [11: ytjgg], śālinī [11: mttgg], ajñātam [11: jttgg], indravajrā [11: ttjgg] 1 ajñātasamavṛtta [8: yngg] (? 2 eva pādāḥ yuktāḥ) 1 upajāti jagatī: ajñātam [12: jrtm], ajñātam [12: mssB], ajñātam [12: tsBB], ajñātam [12: ytBr] 1 upajāti triṣṭubh: ajñātam [11: yttgg], indravajrā [11: ttjgg] 1 anuṣṭubh (1,2: asamīcīna, 3,4: na-vipulā) 1 upajāti atiśakvarī: ajñātam [15: yrrmj], ajñātam [15: jtytt], ajñātam [15: Bjtjr], ajñātam [15: BtmrB] 1 ajñātasamavṛtta [5: sll] (? 2 eva pādāḥ yuktāḥ) 1 ajñātasamavṛtta [10: ssjl] 1 mālatī [12: njjr] 1 ajñātasamavṛtta [7: ssl] (? 2 eva pādāḥ yuktāḥ) 1 upajāti triṣṭubh: ajñātam [11: tBtgg], ajñātam [11: jBtgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 ajñātasamavṛtta [11: sBrlg] (? 2 eva pādāḥ yuktāḥ) 1 upajāti triṣṭubh: vātormī [11: mBtgg], ajñātam [11: mtjgg], śālinī [11: mttgg] 1 upajāti jagatī: ajñātam [12: tstB], ajñātam [12: jjtm], ajñātam [12: ymtr], ajñātam [12: ysjB] 1 upajāti jagatī: ajñātam [12: srjy], ajñātam [12: jtyj], ajñātam [12: ymtr], ajñātam [12: jmBm] 1 upajāti triṣṭubh: ajñātam [11: ytjgg], ajñātam [11: yBtgg], ajñātam [11: yBtgl], śālinī [11: mttgg] 1 upajāti jagatī: ajñātam [12: jmBt], ajñātam [12: yrtj], ajñātam [12: rsym], ajñātam [12: yrBr] 1 upajāti triṣṭubh-jagatī-saṃkara?: ajñātam [11: ytjgg], ajñātam [12: ttyy], ajñātam [11: tBtgg], indravajrā [11: ttjgg] 1 upajāti triṣṭubh: ajñātam [11: tttgg], ajñātam [11: jttgg] 1 upajāti anuṣṭubh: ajñātam [8: jygg], ajñātam [8: mrgg], vidyumālā [8: mmgg] atha vā vidyumālā [8: mmgg] (? 2 eva pādāḥ yuktāḥ) 1 upajāti aṣṭi: ajñātam [16: rrmyjg], ajñātam [16: mrmmjg], ajñātam [16: rrtmjg], ajñātam [16: rsmyjg] 1 upajāti triṣṭubh: ajñātam [11: mtjgg], śālinī [11: mttgg], indravajrā [11: ttjgg] 1 upajāti triṣṭubh: ajñātam [11: mjjgl], ajñātam [11: mtjgg], śālinī [11: mttgg], ajñātam [11: yjjgg] 1 upajāti jagatī: ajñātam [12: jmtm], ajñātam [12: mrjt], ajñātam [12: yrrB], ajñātam [12: yrtr] 1 upajāti triṣṭubh: ajñātam [11: ytjgg], vātormī [11: mBtgg], śālinī [11: mttgg] 1 upajāti triṣṭubh: ajñātam [11: mtjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 anuṣṭubh (1,2: bha-vipulā (ma-gaṇa-pūrvikā!), 3,4: ma-vipulā) 1 upajāti triṣṭubh: ajñātam [11: jtBgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 upajāti triṣṭubh: ajñātam [11: mtjgg], ajñātam [11: jttgg], indravajrā [11: ttjgg] 1 ajñātasamavṛtta [10: mnyg] 1 ajñātasamavṛtta [4: tl] (? 2 eva pādāḥ yuktāḥ) 1 upajāti triṣṭubh: ajñātam [11: ttBgl], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 upajāti jagatī: ajñātam [12: msym], ajñātam [12: ymnr], ajñātam [12: jjtm], ajñātam [12: yrBj] 1 upajāti jagatī: ajñātam [12: ysjt], ajñātam [12: ysBr], ajñātam [12: jrBt], ajñātam [12: ystm] 1 upajāti anuṣṭubh: ajñātam [8: mygg], ajñātam [8: yrgg], ajñātam [8: trlg], ajñātam [8: mBlg] 1 ajñātasamavṛtta [5: tgg] (? 2 eva pādāḥ yuktāḥ) 1 ajñātasamavṛtta [7: trl] (? 2 eva pādāḥ yuktāḥ) 1 anuṣṭubh (1,2: ma-vipulā, 3,4: bha-vipulā (ma-gaṇa-pūrvikā!)) 1 upajāti triṣṭubh: śālinī [11: mttgg], indravajrā [11: ttjgg] 1 upajāti triṣṭubh: indravajrā [11: ttjgg], ajñātam [11: tttgl] 1 upajāti jagatī: ajñātam [12: mryB], ajñātam [12: jtmn], ajñātam [12: trmB], ajñātam [12: yrtr] 1 upajāti triṣṭubh: śālinī [11: mttgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 upajāti jagatī: ajñātam [12: jBBm], ajñātam [12: mrtj], ajñātam [12: tsjy], ajñātam [12: yttB] 1 upajāti jagatī: ajñātam [12: rrrm], ajñātam [12: msjy], ajñātam [12: jmts], ajñātam [12: rstr] 1 upajāti jagatī: ajñātam [12: mrmt], ajñātam [12: tsyt], ajñātam [12: jttm], ajñātam [12: yjtr] 1 upajāti jagatī: ajñātam [12: msyj], ajñātam [12: rrmB], ajñātam [12: yttr], ajñātam [12: jtts] 1 bhujaṅgavijṛmbhita [26: mmtnnnrslg] (? 3 eva pādāḥ yuktāḥ) 1 upajāti jagatī: ajñātam [12: ymnr], ajñātam [12: rsjB], ajñātam [12: tttj], ajñātam [12: jrts] 1 upajāti triṣṭubh: ajñātam [11: tBjgg], ajñātam [11: mtjgg], upendravajrā [11: jtjgg] 1 vidyumālā [8: mmgg] 1 ajñātasamavṛtta [10: njyg] (? 2 eva pādāḥ yuktāḥ) 1 upajāti jagatī: ajñātam [12: ystr], ajñātam [12: jttm], ajñātam [12: yrst], ajñātam [12: msry] 1 indravaṃśā [12: ttjr] (? 2 eva pādāḥ yuktāḥ) 1 upajāti jagatī: indravaṃśā [12: ttjr], vaṃśastha [12: jtjr] atha vā indravaṃśā [12: ttjr] (? 2 eva pādāḥ yuktāḥ) 1 upajāti jagatī: indravaṃśā [12: ttjr], vaṃśastha [12: jtjr] atha vā vaṃśastha [12: jtjr] (? 2 eva pādāḥ yuktāḥ) 1 upajāti jagatī: ajñātam [12: jmnt], ajñātam [12: yjtr], ajñātam [12: mrsm], ajñātam [12: jrrj] 1 ajñātasamavṛtta [5: jgl] (? 2 eva pādāḥ yuktāḥ) 1 upajāti triṣṭubh: ajñātam [11: ytjgl], ajñātam [11: tttgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 ajñātārdhasamavṛtta [ttjgg, jtjr] 1 upajāti prakṛti: ajñātam [21: mrBnyys], sragdharā [21: mrBnyyy], ajñātam [21: mrBnjyj], ajñātam [21: mrBnysy] 1 upajāti prakṛti: ajñātam [21: yrBnyyy], sragdharā [21: mrBnyyy], ajñātam [21: mrBnysj] atha vā sragdharā [21: mrBnyyy] (? 2 eva pādāḥ yuktāḥ) 1 upajāti triṣṭubh: ajñātam [11: ttjll], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 upajāti triṣṭubh: ajñātam [11: jjjgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 upajāti atidhṛti: śārdūlavikrīḍitā [19: msjsttg], ajñātam [19: tsjsttg], ajñātam [19: msjstjg] atha vā śārdūlavikrīḍitā [19: msjsttg] (? 2 eva pādāḥ yuktāḥ) 1 ajñātasamavṛtta [20: mynnttgg] (? 2 eva pādāḥ yuktāḥ) 1 upajāti triṣṭubh: śālinī [11: mttgg], ajñātam [11: yttgl] 1 upajāti triṣṭubh: rathoddhatā [11: rnrlg], ajñātam [11: rnBlg] 1 upajāti triṣṭubh: ajñātam [11: Bnslg], rathoddhatā [11: rnrlg] 1 upajāti prakṛti: ajñātam [21: mBBnyyy], sragdharā [21: mrBnyyy], ajñātam [21: mrBnyys] atha vā sragdharā [21: mrBnyyy] (? 2 eva pādāḥ yuktāḥ) 1 upajāti śakvarī: vasantatilakā [14: tBjjgg], ajñātam [14: BBjjgg], ajñātam [14: BBjjgl] atha vā vasantatilakā [14: tBjjgg] (? 2 eva pādāḥ yuktāḥ) 1 upajāti anuṣṭubh: ajñātam [8: rrlg], ajñātam [8: mslg], ajñātam [8: yslg], ajñātam [8: Brll] 1 upajāti atidhṛti: śārdūlavikrīḍitā [19: msjsttg], ajñātam [19: tsjsttg], ajñātam [19: rsjsttg] atha vā śārdūlavikrīḍitā [19: msjsttg] (? 2 eva pādāḥ yuktāḥ) 1 upajāti atidhṛti: śārdūlavikrīḍitā [19: msjsttg], ajñātam [19: msnsttl], ajñātam [19: rsjsttg] atha vā śārdūlavikrīḍitā [19: msjsttg] (? 2 eva pādāḥ yuktāḥ) 1 upajāti atijagatī: ajñātam [13: mnnrg], ajñātam [13: rnjrg], praharṣiṇī [13: mnjrg] atha vā praharṣiṇī [13: mnjrg] (? 2 eva pādāḥ yuktāḥ) 1 upajāti atidhṛti: ajñātam [19: rsjsttl], ajñātam [19: mnjsttg], śārdūlavikrīḍitā [19: msjsttg] atha vā śārdūlavikrīḍitā [19: msjsttg] (? 2 eva pādāḥ yuktāḥ) 1 anuṣṭubh (1,2: ra-vipulā, 3,4: bha-vipulā) 1 upajāti triṣṭubh: ajñātam [11: jtjlg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 upajāti jagatī: ajñātam [12: mrmt], ajñātam [12: jsjr], ajñātam [12: ymBr], ajñātam [12: jmjt] 1 ajñātasamavṛtta [3: t] (? 2 eva pādāḥ yuktāḥ) 1 upajāti triṣṭubh: ajñātam [11: ttngg], ajñātam [11: ntjgg], upendravajrā [11: jtjgg] 1 ajñātārdhasamavṛtta [ymnsl, syymnsrrg] 1 bhujaṅgaprayāta [12: yyyy] (? 3 eva pādāḥ yuktāḥ) 1 upajāti atyaṣṭi: ajñātam [17: jsjnyll], ajñātam [17: nsjsjlg], pṛthvī [17: jsjsylg] atha vā pṛthvī [17: jsjsylg] (? 2 eva pādāḥ yuktāḥ) 1 ajñātasamavṛtta [9: Bjm] (? 2 eva pādāḥ yuktāḥ) 1 ajñātasamavṛtta [8: Brlg] (? 2 eva pādāḥ yuktāḥ) 1 tanumadhyamā [6: ty] (? 2 eva pādāḥ yuktāḥ) 1 upajāti jagatī: ajñātam [12: mrjt], ajñātam [12: mrty], ajñātam [12: yjtr], ajñātam [12: jmjm] 1 upajāti jagatī: indravaṃśā [12: ttjr], ajñātam [12: jBjr], vaṃśastha [12: jtjr] atha vā vaṃśastha [12: jtjr] (? 2 eva pādāḥ yuktāḥ) 1 indravaṃśā [12: ttjr] (? 3 eva pādāḥ yuktāḥ) 1 ajñātasamavṛtta [22: Brnrnrng] (? 3 eva pādāḥ yuktāḥ) 1 upajāti atidhṛti: śārdūlavikrīḍitā [19: msjsttg], ajñātam [19: ysjsttg], ajñātam [19: msnsttg] atha vā śārdūlavikrīḍitā [19: msjsttg] (? 2 eva pādāḥ yuktāḥ) 1 upajāti anuṣṭubh: ajñātam [8: yrgl], ajñātam [8: rrgg], pramāṇikā [8: jrlg], ajñātam [8: rBlg] 1 upajāti atidhṛti: śārdūlavikrīḍitā [19: msjsttg], ajñātam [19: mststtg], ajñātam [19: msnsttg] atha vā śārdūlavikrīḍitā [19: msjsttg] (? 2 eva pādāḥ yuktāḥ) 1 ajñātārdhasamavṛtta [mygg, mrlg] 1 ajñātasamavṛtta [6: tm] (? 2 eva pādāḥ yuktāḥ) 1 upajāti atidhṛti: śārdūlavikrīḍitā [19: msjsttg], ajñātam [19: tsjstjg], ajñātam [19: ysjsttg], ajñātam [19: msnsttg] 1 upajāti atidhṛti: śārdūlavikrīḍitā [19: msjsttg], ajñātam [19: mnjsttl], ajñātam [19: msjstjl], ajñātam [19: ysjsttl] 1 upajāti triṣṭubh: ajñātam [11: tBjgg], indravajrā [11: ttjgg] 1 upajāti jagatī: ajñātam [12: jrtm], ajñātam [12: tsrr], ajñātam [12: msym], ajñātam [12: ytjr] 1 upajāti paṅkti: ajñātam [10: jByg], ajñātam [10: sssl], ajñātam [10: tnsl], ajñātam [10: sryg] 1 ajñātasamavṛtta [2: ll] (? 2 eva pādāḥ yuktāḥ) 1 pramitākṣarā [12: sjss] (? 3 eva pādāḥ yuktāḥ) 1 ajñātasamavṛtta [5: rlg] (? 2 eva pādāḥ yuktāḥ) 1 ajñātasamavṛtta [12: nnmy] (? 3 eva pādāḥ yuktāḥ) 1 upajāti triṣṭubh: indravajrā [11: ttjgg], ajñātam [11: jBjgl], upendravajrā [11: jtjgg] 1 upajāti triṣṭubh-jagatī-saṃkara?: ajñātam [12: mByy], ajñātam [11: yBtgl], ajñātam [11: mtjgg], śālinī [11: mttgg] 1 upajāti jagatī: ajñātam [12: yrmt], ajñātam [12: jrnm], ajñātam [12: ysyr], ajñātam [12: BtBr] 1 upajāti jagatī: ajñātam [12: jrtt], ajñātam [12: yrmt], ajñātam [12: rrsm], ajñātam [12: rttr] 1 upajāti jagatī: ajñātam [12: jmtm], ajñātam [12: trrm], ajñātam [12: ystr], ajñātam [12: mrjj] 1 ajñātasamavṛtta [6: tt] (? 2 eva pādāḥ yuktāḥ) 1 upajāti jagatī: ajñātam [12: ymtB], ajñātam [12: jtmj], ajñātam [12: yryt], ajñātam [12: stmy] 1 upajāti triṣṭubh-jagatī-saṃkara?: ajñātam [11: mmylg], ajñātam [12: tyyj], vaiśvadevī [12: mmyy], ajñātam [12: mBtr] 1 anuṣṭubh (1,2: ra-vipulā, 3,4: asamīcīna) 1 upajāti triṣṭubh: ajñātam [11: tttgl], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 upajāti triṣṭubh: ajñātam [11: mntgg], ajñātam [11: tBjgg], ajñātam [11: jttgg], upendravajrā [11: jtjgg] 1 upajāti jagatī: ajñātam [12: jmtm], ajñātam [12: mryr], ajñātam [12: rrtr], ajñātam [12: trBm] 1 upajāti jagatī: ajñātam [12: mrjy], ajñātam [12: jmjm], ajñātam [12: yrtr], ajñātam [12: msmj] 1 upajāti jagatī: ajñātam [12: yrtr], ajñātam [12: msjt], ajñātam [12: jrBm], ajñātam [12: trBj] 1 upajāti triṣṭubh: ajñātam [11: jttgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 anuṣṭubh (ardham eva: bha-vipulā) 1 vaṃśapatrapatita [17: BrnBnlg] 1 ajñātasamavṛtta [14: mBntgg] 1 ajñātasamavṛtta [11: tjjlg] 1 upajāti triṣṭubh-jagatī-saṃkara?: ajñātam [11: myrlg], ajñātam [11: mmjlg], ajñātam [12: mjnr], ajñātam [11: tmrll] 1 upajāti triṣṭubh: ajñātam [11: tBtgl], ajñātam [11: jBtgg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 jaladharamālā [12: mBsm] (? 3 eva pādāḥ yuktāḥ) 1 ajñātārdhasamavṛtta [jt, jr] 1 ajñātasamavṛtta [9: Bny] (? 2 eva pādāḥ yuktāḥ) 1 upajāti jagatī: ajñātam [12: ytjr], ajñātam [12: yjjr], vaṃśastha [12: jtjr] atha vā vaṃśastha [12: jtjr] (? 2 eva pādāḥ yuktāḥ) 1 ajñātasamavṛtta [8: tjgg] (? 2 eva pādāḥ yuktāḥ) 1 rucirā [13: jBsjg] (? 2 eva pādāḥ yuktāḥ) 1 upajāti triṣṭubh-jagatī-saṃkara?: ajñātam [11: tBtgl], vaṃśastha [12: jtjr], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 upajāti jagatī: ajñātam [12: ysmB], ajñātam [12: ssnt], ajñātam [12: yBtB], ajñātam [12: jrtt] 1 upajāti anuṣṭubh: ajñātam [8: snlg], ajñātam [8: rrgl], ajñātam [8: Brlg], ajñātam [8: ysll] 1 ajñātasamavṛtta [12: nnry] 1 jaloddhatagati [12: jsjs] 1 rucirā [13: jBsjg] (? 3 eva pādāḥ yuktāḥ) 1 upajāti triṣṭubh: ajñātam [11: ttygg], upendravajrā [11: jtjgg], indravajrā [11: ttjgg] 1 ajñātasamavṛtta [8: nslg] (? 2 eva pādāḥ yuktāḥ) 1 ajñātasamavṛtta [10: nyyg] (? 2 eva pādāḥ yuktāḥ) 1 svāgatā [11: rnBgg] (? 3 eva pādāḥ yuktāḥ) 1 upajāti triṣṭubh: ajñātam [11: tttgg], ajñātam [11: yttgg], śālinī [11: mttgg] 1 upajāti triṣṭubh: ajñātam [11: jBjgg], indravajrā [11: ttjgg] 1 ajñātasamavṛtta [3: j] (? 2 eva pādāḥ yuktāḥ) 1